Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Uparipaṇṇāsa-ṭīkā

1. Devadahavaggo

1. Devadahasuttavaṇṇanā

1. Dibbanti kāmaguṇehi kīḷanti, laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike vijetuṃ icchanti; issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññānubhāvappattāya jutiyā jotenti vāti devā vuccanti rājāno. Tathā hi te catūhi saṅgahavatthūhi janaṃ rañjayantā sayaṃ yathāvuttehi visesehi rājanti dibbanti sobhantīti ca, ‘‘rājāno’’ti vuccanti. Tatthāti tasmiṃ nigamadese. ti pokkharaṇī. Tanti taṃ, ‘‘devadaha’’nti laddhanāmaṃ pokkharaṇiṃ upādāya, tassa adūrabhavattāti keci. Sabbaṃ sukhādibhedaṃ vedayitaṃ. Pubbeti purimajātiyaṃ. Katakammapaccayāti katassa kammassa paccayabhāvato jātaṃ kammaṃ paṭicca. Tena sabbāpi vedanā kammaphalabhūtā eva anubhavitabbāti dasseti. Tenāha ‘‘iminā’’tiādi. Aniyametvā vuttanti, ‘‘santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino’’ti evaṃ ime nāmāti avisesetvā vuttamatthaṃ. Niyametvāti, ‘‘evaṃvādino, bhikkhave, nigaṇṭhā’’ti evaṃ visesetvā dasseti.

Kalisāsananti parājayaṃ. Kalīti hi anattho vuccati, kalīti sasati vippharatīti kalisāsanaṃ, parājayo. Kalīti vā kodhamānādikilesajāti, tāya pana ayuttavāditā kalisāsanaṃ. Taṃ āropetukāmo vibhāvetukāmo . Ye kammaṃ kataṃ akataṃ vāti na jānanti, te kathaṃ taṃ edisanti jānissanti. Ye ca kammaṃ pabhedato na jānanti, te kathaṃ tassa vipākaṃ jānissanti; vipākapariyositabhāvaṃ jānissanti, ye ca pāpassa kammassa paṭipakkhameva na jānanti; te kathaṃ tassa pahānaṃ kusalakammassa ca sampādanavidhiṃ jānissantīti imamatthaṃ dassento, ‘‘uttari pucchāyapi eseva nayo’’ti āha.

2. Kiñcāpi cūḷadukkhakkhandhepi, (ma. ni. 1.180) ‘‘evaṃ sante’’ti iminā tesaṃ nigaṇṭhānaṃ ajānanabhāvo eva ujukaṃ pakāsito heṭṭhā desanāya tathā pavattattā. Tathā hi aṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.180) vuttaṃ – ‘‘evaṃ santeti tumhākaṃ evaṃ ajānanabhāve satī’’ti, tathāpi tattha uparidesanāya sambaddho evamattho vuccamāno yujjati, na aññathāti dassetuṃ idha, ‘‘mahānigaṇṭhassa vacane sacce santeti attho’’ti vuttaṃ. Ettakassa ṭhānassāti yathāvuttassa pañcaparimāṇassa kāraṇassa.

3. Anekavāraṃ visarañjanaṃ idha gāḷhāpalepanaṃ, na sāṭakassa viya littatāti āha – ‘‘bahalūpa…pe… littena viyā’’ti. Vuttameva, na puna vattabbaṃ, tattha vuttanayeneva veditabbanti adhippāyo.

Imesaṃ nigaṇṭhānaṃ tādisassa tesaṃ abhāvato, ‘‘jānanakālo siyā’’ti parikappavasena vadati. Tena evaṃ jānituṃ tehi sakkā siyā, tesañca dassanaṃ saccaṃ siyā. Yasmā tesaṃ dassanaṃ asaccaṃ, tasmā te na jāniṃsūti dasseti. Catūsu kālesūti vaṇamukhassa parikantanakālo, sallassa esanakālo, abbuhanakālo, vaṇamukhe agadaṅgāraodahanakāloti imesu catūsu kālesu. Suddhanteti suddhakoṭṭhāse, dukkhassa anavasesato nijjīraṇaṭṭhena niddukkhabhāveti attho. Ekāya upamāyāti, ‘‘sallena viddhassa hi viddhakāle vedanāya pākaṭakālo viyā’’ti imāya ekāya upamāya. Tayo atthāti pubbe ahuvamhā vā no vā, pāpakammaṃ akarimhā vā no vā, evarūpaṃ vā pāpakammaṃ akarimhāti ime tayo atthā. Catūhi upamāhīti vaṇamukhaparikantanādīhi catūhi upamāhi. Eko atthoti, ‘‘ettakaṃ dukkhaṃ nijjiṇṇa’’ntiādinā vutto eko attho. So hi dukkhanijjīraṇabhāvasāmaññā eko atthoti vutto.

4.Imepana nigaṇṭhā. Āsaṅkāya viddhosmīti saññaṃ uppādetvā. Paccāharitunti paccāvattituṃ, pariharitunti attho.

5.Atītavādaṃ saddahantānanti, ‘‘atthi kho, bho, nigaṇṭhā pubbe pāpakammaṃ kata’’nti evaṃ atītaṃsaṃ ārabbha pavattaṃ mahānigaṇṭhassa vādaṃ saddahantānaṃ. Bhūtattāti yathābhūtattā kiṃ aviparītameva atthaṃ ārammaṇaṃ katvā pavattāti pucchati. Sesapadesupi eseva nayo. Saha dhammenāti sahadhammo, so eva sahadhammiko yathā ‘‘venayiko’’ti (a. ni. 8.11; pārā. 8). ‘‘Dhammo’’ti ettha kāraṇaṃ adhippetanti āha – ‘‘sahetukaṃ sakāraṇa’’nti. Paṭiharati paṭivattetīti paṭihāro, vādo eva paṭihāro vādapaṭihāro; taṃ, uttaranti attho. Tenāha – ‘‘paccāgamanakavāda’’nti, codanaṃ parivattetvā paṭipākatikakaraṇanti attho. Tesanti idaṃ āvuttivasena gahetabbaṃ, ‘‘tesaṃ saddhāchedakavādaṃ nāma tesaṃ dassetī’’ti.

6.Avijjā aññāṇā sammohāti pariyāyavacanametaṃ. Avijjāti vā avijjāya karaṇabhūtāya. Aññāṇenāti ajānanena. Sammohenāti sammuyhanena mahāmuḷhatāya. Sāmaṃyeva opakkamikā etarahi attano upakkamahetu dukkhavedanaṃ vediyamānaṃ – ‘‘yaṃkiñcāyaṃ…pe… pubbekatahetū’’ti viparītato saddahatha. Pubbekatahetuvādasaññitaṃ vipallāsaggāhaṃ gaṇhatha.

7.Diṭṭhadhammo vuccati paccakkhabhūto, tattha veditabbaṃ phalaṃ diṭṭhadhammavedanīyaṃ. Tenāha – ‘‘imasmiṃyeva attabhāve vipākadāyaka’’nti. Payogenāti kāyikena payogena vā vācasikena vā payogena. Padhānenāti padahanena cetasikena ussāhanena. Āsanne bhavantare vipācetuṃ na sakkā, pageva dūreti dassetuṃ, ‘‘dutiye vā tatiye vā attabhāve’’ti vuttaṃ. Nibbattakabhāvato sukhavedanāya hitanti sukhavedanīyaṃ. Sā pana vipākavedanābhāvato ekantato iṭṭhārammaṇā eva hotīti āha ‘‘iṭṭhārammaṇavipākadāyaka’’nti. Viparītanti aniṭṭhārammaṇavipākadāyakaṃ. Nipphanneti saddhiṃ aññena kammena nibbatte. Samparāyavedanīyassāti upapajjavedanīyassa aparāpariyavedanīyassa. Evaṃ santepīti kāmaṃ paripakkavedanīyanti diṭṭhadhammavedanīyameva vuccati, tathāpi atthettha atisayo diṭṭhadhammavisesabhāvato paripakkavedanīyassāti dassetuṃ, ‘‘ayametthā’’tiādi vuttaṃ. Yasmiṃ divase kataṃ, tato sattadivasabbhantare.

Tatrāti tasmiṃ paripakkavedanīyakammassa sattadivasabbhantare vipākadāne. Ekavāraṃ kasitvā nisīdi chātajjhatto hutvā. Āgacchantī āha – ‘‘ussūre bhattaṃ āharīyitthā’’ti domanassaṃ anuppādetvā yathā katapuññaṃ anumodati. Vijjotamānaṃ disvā, ‘‘kiṃ nu kho idampi tappakāro, mama cittavikappamattaṃ, udāhu suvaṇṇamevā’’ti vīmaṃsanto yaṭṭhiyā paharitvā.

Vāḷayakkhasañcaraṇattā rājagahūpacārassa nagare sahassabhaṇḍikaṃ cāresuṃ. Uppannarāgo cūḷāya ḍaṃsi. Rañño ācikkhitvāti taṃ pavattiṃ rañño ācikkhitvā. Mallikāya vatthu dhammapadavatthumhi (dha. pa. aṭṭha. 2.mallikādevīvatthu) āgatena nayena kathetabbaṃ.

Maraṇasantikepi kataṃ, pageva tato puretaraṃ atītattabhāvesu ca kataṃ. Idha nibbattitavipākoti vutto avassaṃbhāvibhāvato. Samparāyavedanīyameva bhavantare vipākadāyakabhāvato. Idha nibbattitaguṇotveva vutto, na idha nibbattitavipākoti vimuttibhāvato. Paripakkavedanīyanti veditabbaṃ heṭṭhā vuttaparipakkavedanīyalakkhaṇānativattanato. Sabbalahuṃ phaladāyikāti etena phaluppādanasamatthatāyogena kammassa paripakkavedanīyatāti dasseti.

Catuppañcakkhandhaphalatāya saññābhavūpagaṃ kammaṃ bahuvedanīyanti vuttaṃ. Ekakhandhaphalattā asaññābhavūpagaṃ kammaṃ appavedanīyaṃ. Keci pana, ‘‘arūpāvacarakammaṃ bahukālaṃ veditabbaphalattā bahuvedanīyaṃ, itaraṃ appavedanīyaṃ. Rūpārūpāvacarakammaṃ vā bahuvedanīyaṃ, parittakammaṃ appavedanīya’’nti vadanti. Savipākaṃ kammanti paccayantarasamavāye vipākuppādanasamatthaṃ, na āraddhavipākameva. Avipākaṃ kammanti paccayavekallena vipaccituṃ asamatthaṃ ahosikammādibhedaṃ.

8.Diṭṭhadhammavedanīyādīnanti diṭṭhadhammavedanīyādīnaṃ dasannaṃ kammānaṃ upakkamena kammānaṃ aññāthābhāvassa anāpādanīyattā yathāsabhāveneva kammāni tiṭṭhanti. Tattha nigaṇṭhānaṃ upakkamo nippayojanoti āha ‘‘aphalo’’ti. Nigaṇṭhānaṃ padahanassa micchāvāyāmassa nipphalabhāvappavedano padhānacchedakavādo. Parehi vuttakāraṇehīti yehi kāraṇehi nigaṇṭhānaṃ vādesu dosaṃ dassenti. Tehi parehi vuttakāraṇehi. Na hi lakkhaṇayuttena hetunā vinā paravādesu dosaṃ dassetuṃ sakkā. Tenāha ‘‘sakāraṇā hutvā’’ti. Nigaṇṭhānaṃ vādā ca anuvādā cāti nigaṇṭhehi vuccamānā sakasakasamayappavedikā vādāceva sāvakehi vuccamānā tesaṃ anuvādā ca. Viññūhi garahitabbaṃ kāraṇaṃ āgacchantīti, ‘‘ayamettha doso’’ti tattha tattha viññūhi paṇḍitehi garahārahaṃ kāraṇaṃ upagacchanti, pāpuṇantīti attho. Tassatthotiādīsu ayaṃ saṅkhepattho , ‘‘vuttanayena parehi vuttena kāraṇena sakāraṇā hutvā dosadassanavasena nigaṇṭhānaṃ vādā anuppattā, tato eva taṃ vādaṃ appasādanīyabhāvadassanena sosentā hetusampattivohārasukkhanena milāpentā dukkaṭakammakārinotiādayo dasa gārayhāpadesā upagacchantī’’ti.

9.Saṅgatibhāvahetūti tattha tattha yadicchāya samuṭṭhitasaṅgatinimittaṃ. Sā pana saṅgati niyatilakkhaṇāti āha ‘‘niyatibhāvakāraṇā’’ti. Acchejjasuttāvutaabhejjamaṇi viya hi paṭiniyatatā niyatipavattīti. Chaḷabhijātihetūti kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti imāsu abhijātīsu jātinimittaṃ. Pāpasaṅgatikāti nihīnasaṅgatikā.

10.Anaddhabhūtanti ettha adhi-saddena samānattho addha-saddoti āha – ‘‘anaddhabhūtanti anadhibhūta’’nti. Yathā āpāyiko attabhāvo mahatā dukkhena abhibhuyyati, na tathā ayanti āha – ‘‘dukkhena anadhibhūto nāma manussattabhāvo vuccatī’’ti. ‘‘Acelako hotī’’tiādinā (dī. ni. 1.394) vuttāya nānappakārāya dukkarakārikāya kilamathena. Yadi evaṃ kathaṃ dhutaṅgadharāti āha ‘‘ye panā’’tiādi. Niyyānikasāsanasmiñhi vīriyanti vivaṭṭasannissitaṃ katvā pavattiyamānaṃ vīriyaṃ sarīraṃ khedantampi sammāvāyāmo nāma hoti ñāyāraddhabhāvato.

Theroti ettha āgatamahārakkhitatthero. Tisso sampattiyo manussadevanibbānasampattiyo, sīlasamādhipaññāsampattiyo vā. Khuraggeyevāti khure sīsagge eva, khure sīsaggato apanīte evāti adhippāyo. Ayanti, ‘‘issarakule nibbatto’’tiādinā vutto. Na sabbe eva sakkārapubbakaṃ pabbajitvā arahattaṃ pāpuṇantīti āha ‘‘yo dāsikucchiya’’ntiādi. Rajatamuddikanti rajatamayaṃ aṅgulimuddikaṃ. Gorakapiyaṅgumattenapīti kapitthachallikaṅgupupphagandhamattenapi.

Dhammena ñāyena āgatasukhaṃ dhammasukhanti āha – ‘‘saṅghato vā…pe… paccayasukha’’nti. Amucchitoti anajjhāpanno. Idāni taṃ anajjhāpannataṃ tassa ca phalaṃ dassetuṃ ‘‘dhammikaṃ hī’’tiādi vuttaṃ. Imassāti samudayassa. So hi pañcakkhandhassa dukkhassa kāraṇabhūtattā āsanno paccakkho katvā vutto. Tenāha ‘‘paccuppannāna’’ntiādi. Saṅkhāranti yathāraddhāya sātisayaṃ karaṇato saṅkhāranti laddhanāmaṃ balavavīriyaṃ ussoḷhiṃ. Padahatoti payuñjantassa pavattentassa. Maggena virāgo hotīti ariyamaggena dukkhanidānassa virajjanā hoti. Tenāha ‘‘idaṃ vuttaṃ hotī’’ti. Iminā sukhāpaṭipadā khippābhiññā kathitā akasireneva sīghataraṃ maggapajānatāya bodhitattā. Majjhattatākāroti vīriyūpekkhamāha. Saṅkhāraṃ tattha padahatīti padhānasaṅkhāraṃ tattha dukkhanidānassa virajjananimittaṃ virajjanatthaṃ padahati. Kathaṃ? Maggappadhānena catukiccappadhāne ariyamagge vāyāmena padahati vāyamati. Ajjhupekkhatoti vīriyassa anaccāraddhanātisithilatāya vīriyasamatāyojane byāpārākaraṇena ajjhupekkhato. Tenāha ‘‘upekkhaṃ bhāventassā’’ti. Upekkhābhāvanā ca nāmettha tathāpavattā ariyamaggabhāvanā evāti āha – ‘‘maggabhāvanāya bhāvetī’’ti.

Ettha ca evaṃ pāḷiyā padayojanā veditabbā, – ‘‘so evaṃ pajānāti. Kathaṃ? Saṅkhāraṃ me padahato saṅkhārapadahanā imassa dukkhanidānassa virāgo hoti , ajjhupekkhato me upekkhanā imassa dukkhanidānassa virāgo hotī’’ti. Paṭipajjamānassa cāyaṃ pubbabhāgavīmaṃsassāti gahetabbaṃ. Tattha saṅkhārappadhānāti sammasanapadena sukheneva khippataraṃ bhāvanāussukkāpanavīriyaṃ dassitanti sukhāpaṭipadā khippābhiññā dassitā. Ajjhupekkhatoti ettha kassaci nātidaḷhaṃ katvā pavattitavīriyenapi dukkhanidānassa virāgo hoti vipassanamanuyuñjatīti dassitaṃ. Ubhayatthāpi catutthīyeva paṭipadā vibhāvitāti daṭṭhabbaṃ. Idāni, ‘‘yassa hi khvāssa…pe… upekkhaṃ tattha bhāvetī’’ti vārehi tāsaṃyeva paṭipadānaṃ vasena tesaṃ puggalānaṃ paṭipatti dassitā. Vaṭṭadukkhanidānassa parijiṇṇaṃ imehi vārehi dukkhakkhayo vibhāvito.

11.Baddhacittoti sambaddhacitto. Bahalacchandoti bahalataṇhāchando. Aticaritvāti atikkamitvā. Naṭasatthavidhinā naccanakā naṭā, naccakā itare. Somanassaṃ uppajjati, ‘‘īdisaṃ nāma itthiṃ pariccaji’’nti. Chijjāti dvidhā hotu. Bhijjāti bhijjatu. ‘‘Chijja vā bhijjavā’’ti padadvayenapi vināsameva vadati. Ñatvāti pubbabhāgañāṇena jānitvā. Tadubhayanti saṅkhārapadahanaupekkhābhāvanaṃ.

12.Pesentassāti vāyamantassa. Taṃ sandhāyāti dukkhāya paṭipadāya niyyānataṃ sandhāya.

Usukāro viya yogī tejanassa viya cittassa ujukaraṇato. Gomuttavaṅkaṃ, candalekhākuṭilaṃ, naṅgalakoṭijimhaṃ cittaṃ. Alātā viya vīriyaṃ ātāpana-paritāpanato. Kañcikatelaṃviya saddhā sinehanato. Namanadaṇḍako viya lokuttaramaggo nibbānārammaṇe cittassa nāmanato. Lokuttaramaggena cittassa ujukaraṇaṃ bhāvanābhisamayato daṭṭhabbaṃ. Antadvayavajjitā majjhimā paṭipattīti katvā kilesagaṇavijjhanaṃ pahānābhisamayo. Itarā pana paṭipadā dandhābhiññāti imesaṃ dvinnaṃ bhikkhūnaṃ imāsu dvīsu yathāvuttāsu khippābhiññāsu kathitāsu, itarāpi kathitāva honti lakkhaṇahāranayena paṭipadāsāmaññato. Sahāgamanīyāpi vā paṭipadā kathitāva, ‘‘na heva anaddhabhūtaṃ atthāna’’ntiādinā pubbabhāgapaṭipadāya kathitattā. ‘‘Āgamanīyapaṭipadā pana na kathitā’’ti idaṃ savisesaṃ ajjhupekkhassa akathitataṃ sandhāya vuttanti daṭṭhabbaṃ. Nikkhamanadesananti nikkhamanupāyaṃ desanaṃ. Sesaṃ suviññeyyameva.

Devadahasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Pañcattayasuttavaṇṇanā

21.Eketi ettha eka-saddo aññattho, na gaṇanādiatthoti taṃ dassento ‘‘ekacce’’ti āha. Yaṃ pana pāḷiyaṃ ‘‘santī’’ti vuttaṃ. Tena tesaṃ diṭṭhigatikānaṃ vijjamānatāya avicchinnatā; tato ca nesaṃ micchāgahaṇato sithilakaraṇavivecanehi attano desanāya kiccakāritā avitathatā ca dīpitā hoti. Paramatthasamaṇabrāhmaṇesu aparantakappikatāya lesopi natthīti āha ‘‘paribbajupagatabhāvenā’’tiādi. Sassatādivasena aparantaṃ kappentīti aparantakappino, te eva aparantakappikā. Yasmā tehi aparantaṃ purimatarasiddhehi taṇhādiṭṭhikappehi kappetvā āsevanabalavatāya ca vikappetvā aparabhāgasiddhehi abhinivesabhūtehi taṇhādiṭṭhiggāhehi gaṇhanti abhinivisanti parāmasanti; tasmā vuttaṃ – ‘‘aparantaṃ kappetvā vikappetvā gaṇhantī’’ti. Taṇhupādānavasena kappanagahaṇāni veditabbāni. Taṇhāpaccayā hi upādānaṃ. Vuttampi cetaṃ mahāniddese uddānato saṅkhepato. Taṇhādiṭṭhivasenāti taṇhāya diṭṭhiyā ca vasena. Diṭṭiyā vā upanissayabhūtāya sahajātāya abhinandanakāya ca taṇhāya sassatādiākārena abhinivisantassa micchāgāhassa ca vasena. Anāgatadhammavisayāya adhippetattā anāgatakālavācako idha apara-saddo. Rūpādikhandhavinimuttassa kappanavatthuno abhāvā anta-saddo bhāgavācakoti āha – ‘‘anāgataṃ khandhakoṭṭhāsa’’nti. Kappetvāti ca tasmiṃ aparante taṇhāya nābhinivesānaṃ samattanaṃ pariniṭṭhāpanamāha. Ṭhitāti tassā laddhiyā avijahanaṃ.

Anugatāti ārammaṇakaraṇavasena anu anu gatā aparante pavattā. Ārabbhāti ālambitvā. Visayo hi tassā diṭṭhiyā aparanto. Visayabhāvato eva hi so tassā āgamanaṭṭhānaṃ ārammaṇapaccayo cāti vuttaṃ ‘‘āgamma paṭiccā’’ti. Adhivacanapadānīti paññattipadāni, dāsādīsu sirivaḍḍhakādisaddo viya vacanamattameva adhikāraṃ katvā pavattiyā adhivacanaṃ paññatti. Atha vā adhi-saddo uparibhāve, vuccatīti vacanaṃ, upari vacanaṃ adhivacanaṃ, upādānabhūtarūpādīnaṃ upari paññāpiyamānā upādāpaññattīti attho, tasmā paññattidīpakapadānīti attho. Paññattimattañhetaṃ vuccati, yadidaṃ, ‘‘attā loko’’ti ca, na rūpavedanādayo viya paramattho. Adhikavuttitāya vā adhimuttiyoti diṭṭhiyo vuccanti. Adhikañhi sabhāvadhammesu sassatādiṃ pakatiādiṃ drabyādiṃ jīvādiṃ kāyādiñca abhūtamatthaṃ ajjhāropetvā diṭṭhiyo pavattantīti. Abhivadantīti, ‘‘idameva saccaṃ moghamañña’’nti abhinivisitvā vadanti, ‘‘ayaṃ dhammo, nāyaṃ dhammo’’tiādinā vivadanti. Abhivadanakiriyāya ajjāpi avicchedabhāvadassanatthaṃ vattamānakālavacanaṃ.

Saññā etassa atthīti saññīti āha ‘‘saññāsamaṅgī’’ti. Natthi etassa rogo bhaṅgoti arogoti arogasaddassa niccapariyāyatā veditabbā. Rogarahitatāsīsena vā nibbikāratāya niccataṃ paṭijānāti diṭṭhigatikoti āha ‘‘arogoti nicco’’ti. Imināti, ‘‘saññī attā arogo paraṃ maraṇā’’ti iminā vacanena. Soḷasa saññīvādāti – rūpīcatukkaṃ, arūpīcatukkaṃ, antavācatukkaṃ, ekantasukhīcatukkanti – imesaṃ catunnaṃ catukkānaṃ vasena soḷasa saññīvādā kathitā. Imesuyeva purimānaṃ dvinnaṃ catukkānaṃ vasena aṭṭha saññīvādā aṭṭha ca nevasaññīnāsaññīvādā veditabbā. Satta ucchedavādāti manussattabhāve kāmāvacaradevattabhāve rūpāvacaradevattabhāve catubbidhāruppattabhāve cavitvā sattassa ucchedapaññāpanavasena satta ucchedavādā kathitā. Asato vināsāsambhavato atthibhāvanibandhano ucchedavādoti vuttaṃ ‘‘satoti vijjamānassā’’ti. Yāvāyaṃ attā na ucchijjati, tāva vijjati evāti gahaṇato nirudayavināso idha ucchedoti adhippetoti āha ‘‘upaccheda’’nti. Visesena nāso vināso, abhāvo, so pana maṃsacakkhu-paññācakkhu-dassanapathātikkamovāti āha ‘‘adassana’’nti. Adassane hi nāsa-saddo loke niruḷho. Bhavavigamanti sabhāvāpagamanaṃ yo hi nirudayavināsavasena ucchijjati, na so attano sabhāveneva tiṭṭhati.

Pañca diṭṭhadhammanibbānavādāti pañcakāmaguṇasukhamanubhogavasena catubbidharūpajjhānasukhaparibhogavasena ca diṭṭhadhamme nibbānappattipaññāpanavādā. Diṭṭhadhammoti dassanabhūtena ñāṇena upaladdhadhammo. Tattha yo anindriyavisayo, sopi supākaṭabhāvena indriyavisayo viya hotīti āha – ‘‘diṭṭhadhammoti paccakkhadhammo vuccatī’’ti. Teneva ca, ‘‘tattha tattha paṭiladdhaattabhāvassetaṃ adhivacana’’nti vuttaṃ. Saññīti ādivasena tīhākārehi santanti saññī asaññī nevasaññīnāsaññīti imehi ākārehi vijjamānaṃ, sadā upalabbhamānaṃ sassatanti attho. Saññī attātiādīni tīṇi dassanāni. Santaatthavasena ekanti sassatassa attano vasena ekaṃ dassanaṃ. Itarāni dveti ucchedavāda-diṭṭhadhammanibbānavādasaññitāni dve dassanāni. Tīṇi hutvā pañca hontīti idaṃ, ‘‘santaatthavasena eka’’nti saṅgahavasena vuttassa saññīti ādivibhāgavasena vuttattā suviññeyyanti aṭṭhakathāyaṃ na uddhaṭaṃ.

22.Rūpīṃvāti ettha (dī. ni. ṭī. 1.76-77) yadi rūpaṃ assa atthīti rūpīti ayamattho adhippeto. Evaṃ sati rūpavinimuttena attanā bhavitabbaṃ saññāya viya rūpassapi attaniyattā. Na hi saññī attāti ettha saññā attā. Tathā hi vuttaṃ sumaṅgalavilāsiniyaṃ (dī. ni. aṭṭha. 1.76-77) ‘‘tattha pavattasaññañcassa saññāti gahetvāti vutta’’nti. Evaṃ sante, ‘‘kasiṇarūpaṃ attāti gaṇhātī’’ti idaṃ kathanti? Na kho panetaṃ evaṃ daṭṭhabbaṃ – ‘‘rūpaṃ assa atthīti rūpī’’ti, atha kho ‘‘ruppanasīlo rūpī’’ti. Ruppanañcettha rūpasarikkhatāya kasiṇarūpassa vaḍḍhitāvaḍḍhitakālavasena visesāpatti, sā ca natthīti na sakkā vattuṃ parittavipulatādivisesasabbhāvato. Yadi evaṃ imassa vādassa sassatadiṭṭhisaṅgaho na yujjatīti? No na yujjati kāyabhedato uddhaṃ attano nibbikāratāya tena adhippetattā. Tathā hi vuttaṃ ‘‘arogo paraṃ maraṇā’’ti. Atha vā ‘‘rūpaṃ assa atthīti rūpī’’ti vuccamānepi na doso. Kappanāsiddhenapi hi bhedena sāminiddesadassanato yathā ‘‘silāputtakassa sarīra’’nti . Ruppanaṃ vā ruppanasabhāvo rūpaṃ, taṃ etassa atthīti rūpī, attā ‘‘rūpino dhammā’’tiādīsu (dha. sa. 11 dukamātikā) viya. Evañca katvā rūpasabhāvattā attano ‘‘rūpaṃ attā’’ti vacanaṃ ñāyāgatamevāti ‘‘kasiṇarūpaṃ attāti gaṇhātī’’ti vuttaṃ. Arūpinti ettāpi vuttanayānusārena yathārahaṃ attho vattabbo. Santasukhumaṃ muñcitvā tabbiparītassa gahaṇe kāraṇaṃ natthīti lābhī, ‘‘kasiṇarūpaṃ attā’’ti gaṇhātīti lābhitakkino ṭhapetvā, sesatakkī lābhiggahaṇeneva gahitā. Anussutitakkikopi suddhatakkikopi vā niraṅkusattā takkanassa kasiṇarūpampi attāti kadācipi gaṇheyyāti vuttaṃ – ‘‘ubhopi rūpāni gaṇhātiyevā’’ti. Suddhatakkikassa ubhayaggahaṇaṃ na kataṃ, tasmā sāsaṅkavacanaṃ.

Kasiṇugghāṭimākāsa-paṭhamāruppaviññāṇa-natthibhāvaākiñcaññāyatanāni arūpasamāpattinimittaṃ. Ṭhapetvā saññākkhandhanti idaṃ saññāya attaniyataṃ hadaye katvā vuttaṃ. ‘‘Rūpiṃ vā’’ti ettha vuttanayena pana atthe vuccamāne saññākkhandhaṃ bahiddhā akatvā ‘‘arūpadhamme’’icceva vattabbaṃ siyā. Missakaggāhavasenāti rūpārūpasamāpattīnaṃ nimittāni ekajjhaṃ katvā, ‘‘eko attā’’ti, tattha pavattasaññañcassa, ‘‘saññā’’ti gahaṇavasena. Ayañhi diṭṭhigatiko rūpārūpasamāpattilābhitāya taṃnimittaṃ rūpabhāvena arūpabhāvena ca gahetvā upatiṭṭhati, tasmā, ‘‘rūpī arūpī cā’’ti abhinivesaṃ janeti ajjhattavādino viya takkamatteneva vā rūpārūpadhamme missakavasena gahetvā, ‘‘rūpī ca arūpīca attā hotī’’ti. Takkagāhenevāti saṅkhārāvasesasukhumabhāvappattadhammā viya ca accantasukhumabhāvapattiyā sakiccasādhanāsamatthatāya thambhakuṭṭahatthapādānaṃ saṅghāto viya neva rūpī, rūpasabhāvānativattanato na arūpīti evaṃ pavattatakkagāhena. Lābhivasenapi vā antānantikacatutthavāde vakkhamānanayena aññamaññapaṭipakkhavasena attho veditabbo. Kevalaṃ pana tattha desakālabhedavasena tatiyacatutthavādā icchitā; idha kālavatthu bhedavasenāti ayameva viseso. Kālabhedavasena cettha tatiyavādassa pavatti rūpārūpanimittānaṃ saha anupaṭṭhānato; catutthavādassa pana vatthubhedavasena pavatti rūpārūpadhammānaṃ samūhato, ‘‘eko attā’’ti takkavasenāti tattha vakkhamānanayānusārena veditabbaṃ.

Yadipi aṭṭhasamāpattilābhino diṭṭhigatikassa vasena samāpattibhedena saññānānattasambhavato dutiyadiṭṭhipi samāpannakavasena labbhati; tathāpi samāpattiyaṃ ekarūpeneva saññāya upaṭṭhānato, ‘‘paṭhamadiṭṭhi samāpannakavārena kathitā’’ti āha. Tenevettha samāpannakaggahaṇaṃ kataṃ. Ekasamāpattilābhino eva vā vasena attho veditabbo. Samāpatti bhedena saññābhedasambhavepi bahiddhā puthuttārammaṇe saññānānattena oḷārikena nānattasaññīti, ‘‘dutiyadiṭṭhi asamāpannakavārenā’’ti āha. Avaḍḍhitakasiṇavasena parittasaññitaṃ, vaḍḍhitakasiṇavasena appamāṇasaññitaṃ dassetuṃ, ‘‘tatiyadiṭṭhi suppamattena vā sarāvamattena vā’’tiādi vuttaṃ. ‘‘Aṅguṭṭhappamāṇo vā attā yavappamāṇo, aṇumatto vā attā’’tiādidassanavasena (udā. aṭṭha. 54; dī. ni. ṭī. 1.76-77) paritto saññīti parittasaññī. Kapilakaṇādādayo (vibha. anuṭī. 189) viya attano sabbagatabhāvapaṭijānanavasena appamāṇo saññīti appamāṇasaññīti evampettha attho daṭṭhabbo.

Etanti, ‘‘rūpiṃ vā’’tiādinā yathāvuttaattavādaṃ. Ekesanti ekaccānaṃ. Upātivattatanti atikkamantānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Viññāṇakasiṇameke abhivadantīti yojanā. Tenāha – ‘‘saññaṃ…pe… abhivadantī’’ti. Tattha ‘‘saññaṃ ṭhapetvā sesāni tīṇī’’ti idaṃ saññāya catukkampi paripuṇṇameva gahetvā, apare aṭṭhakanti vadanti. Tadubhayanti taṃ saññāaṭṭhakanti vuttaṃ ubhayaṃ. Parato āvi bhavissatīti, ‘‘catasso rūpasaññī’’tiādinā upari pakāsessati. Vakkhati hi – ‘‘koṭṭhāsato aṭṭha, atthato pana satta saññā hontī’’ti (ma. ni. aṭṭha. 3.22). Etthāti, ‘‘etaṃ vā panā’’ti etasmiṃ vākye. Samatikkamituṃ sakkonti tattha ādīnavadassanena taduddhaṃ ānisaṃsadassanena ca brūhitasaddhādi guṇattā, vipariyāyena asakkuṇanaṃ veditabbaṃ. Ye sakkonti, teva gahitā tesaṃyeva vasena vakkhamānassa visesassa vattuṃ sakkuṇeyyattā. Sakkontānañca nesaṃ upātivattanaṃ attano ñāṇabalānurūpanti imamatthaṃ upamāya dassetuṃ, ‘‘tesaṃ panā’’tiādi vuttaṃ. Tattha appamāṇanti appamāṇārammaṇo , appamāṇārammaṇatā cassa āgamanavasena veditabbā anantārammaṇato vā. Na hi ārammaṇe anantanti paramānantassa pamāṇaṃ vā gaṇhāti. Sukhadukkhehi aniñjanato rūpavirāgabhāvanāvisesatāya ca āneñjaṃ patvā tiṭṭhati, ayaṃ no attāti abhivadantā tiṭṭhanti. Viññāṇakasiṇameketi viññāṇañcāyatanaṃ eke diṭṭhigatikā attāti vadanti. Tenāha – ‘‘viññāṇañcāyatanaṃ tāva dassetu’’nti. Tassa pana ārammaṇabhūtaṃ kasiṇugghāṭimākāse pavattaviññāṇanti apare. Tañhi kasiṇaṃ manasikāravasena, ‘‘viññāṇakasiṇa’’nti, viññāṇañca taṃ ārammaṇaṭṭhena āyatanañcāti, ‘‘viññāṇañcāyatana’’nti ca vuccati. Ākiñcaññāyatanameketi etthāpi eseva nayo.

Tayidanti ya-kāro padasandhikaroti āha ‘‘taṃ ida’’nti. Diṭṭhigatanti yathā vuttaṃ ‘‘saññī attā’’ti evaṃ vuttaṃ diṭṭhiṃ. Diṭṭhiyeva hi diṭṭhigataṃ ‘‘muttagataṃ (ma. ni. 2.119; a. ni. 9.11), saṅkhāragata’’ntiādīsu (mahāni. 41) viya. Gantabbābhāvato vā diṭṭhiyā gatamattaṃ diṭṭhigataṃ, diṭṭhiyā gahaṇamattanti attho. Diṭṭhipakāro vā diṭṭhigataṃ. Lokiyā hi vidhayuttagatapakārasadde samānatthe icchanti. Diṭṭhipaccayo diṭṭhikāraṇaṃ, avijjādi diṭṭhiṭṭhānanti attho. Tattha avijjāpi hi diṭṭhiṭṭhānaṃ upanissayādibhāvato. Yathāha – ‘‘assutavā, bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido’’tiādi (dha. sa. 1007). Phassopi diṭṭhiṭṭhānaṃ. Yathāha ‘‘tadapi phassapaccayā’’ti (dī. ni. 1.118-124). Saññāpi diṭṭhiṭṭhānaṃ. Yathāha ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880; mahāni. 109). Vitakkopi diṭṭhiṭṭhānaṃ. Yathāha – ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti (su. ni. 892; mahāni. 121). Ayonisomanasikāropi diṭṭhiṭṭhānaṃ. Yathāha – ‘‘tassevaṃ manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati, atthi me attāti tassa saccato thetato diṭṭhi uppajjatī’’ti (ma. ni. 1.19). Diṭṭhārammaṇanti diṭṭhiārammaṇabhūtaṃ upādānakkhandhapañcakaṃ. Tenāha – ‘‘rūpaṃ attato samanupassatī’’tiādi (paṭi. ma. 1.130). Rūpavedanādivinimuttassa diṭṭhiyā ārammaṇassa abhāvato anādiyitvā idameva dasseti – ‘‘iminā paccayena idaṃ nāma dassanaṃ gahita’’nti. Iminā paccayenāti vā ettha paccayaggahaṇena ārammaṇampi gahitamevāti daṭṭhabbaṃ.

Tadevāti diṭṭhigatañceva diṭṭhipaccayañca. Rūpasaññānanti ettha iti-saddo ādiattho. Evaṃ-saddo pakārattho, ‘‘yadi rūpasaññāna’’ntiādinā pakārena vuttasaññānanti attho. Nirupakkilesā nīvaraṇādi upakkilesavimuttito. Uttamā paṇītabhāvappattito, tato eva seṭṭhā, seṭṭhattā eva uttaritarābhāvato anuttariyā. Akkhāyatīti upaṭṭhāti. Ākiñcaññāyatanasaññāya visuṃ vuccamānattā catutthāruppasaññāya ca imasmiṃ saññīvāde anotaraṇato, ‘‘yadi āruppasaññānanti iminā ākāsānañcāyatana-viññāṇañcāyatanasaññā’’icceva vuttaṃ. Itarehi pana dvīhīti, ‘‘yadi ekattasaññānaṃ, yadi nānattasaññāna’’nti imehi dvīhi padehi. Samāpannakavāro ca tathā idha kathitoti adhippāyo. Koṭṭhāsato aṭṭha saññā catukkadvayasaṅgahato. Ekattasaññīpadaṃ ṭhapetvā atthato pana satta saññā honti aggahitaggahaṇenāti adhippāyo. Tenāha – ‘‘samāpannaka…pe… saṅgahitoyevā’’ti.

Saññāgatanti saññāvasena gataṃ, saññāsaṅgahaṃ gataṃ vā. Tassa pana adiṭṭhigatassapi upalabbhamānattā, ‘‘saddhiṃ diṭṭhigatenā’’ti vuttaṃ. Paccayehi samāgantvā katanti saha kāraṇabhūtehi paccayehi teneva saha kāraṇabhāvena samāgantvā nibbattitaṃ; paṭiccasamuppannanti attho. Saṅkhatattā oḷārikaṃ uppādavayaññathattasabbhāvato. Yassa hi uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, taṃ khaṇe khaṇe bhijjanasabhāvato passantassa pākaṭabhūtavikāraṃ oḷārikaṃ siyā. Na cettha maggaphaladhammā nidassetabbā tesaṃ tathā ananupassitabbato; tesampi saṅkhatabhāvena itarehi samānayogakkhamatāya dunnivārayabhāvato. Tathā hi ‘‘asesavirāganirodhā’’ti (udā. 3) vacanato maggassapi nissaraṇabhāvena ‘‘atthi kho pana saṅkhārānaṃ nirodho’’ti nibbānamevettha paṭiyogabhāvena uddhaṭaṃ ‘‘nirujjhanti etthā’’ti katvā. Nirodhasaṅkhātaṃ nibbānaṃ nāma atthīti ettha, – ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ asaṅkhata’’nti suttapadaṃ (udā. 73) ānetvā vattabbaṃ. Nibbānadassīti sacchikiriyābhisamayavasena nibbānadassī, tato eva itarābhisamayatthasiddhiyā taṃ saṅkhataṃ atikkanto.

23.Aṭṭhasu asaññīvādesūti idaṃ brahmajāle (dī. ni. 1.78-80) āgatanayena vuttameva hi sandhāya heṭṭhā, ‘‘saññīti iminā aṭṭha asaññīvādā kathitā’’ti vuttaṃ. Idha pana cattāro vādā eva uddhaṭā. Tenāha ‘‘asaññī’’tiādi. Esa nayo parato ‘‘aṭṭhasu nevasaññīnāsaññīvādesū’’ti etthāpi. Saññāya sati tāya vedanāgāhasabbhāvato ‘‘ābādhanaṭṭhena saññā rogo’’ti vuttaṃ. Dukkhatāsūlayogato kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātapakkapabhijjanato ca saññā gaṇḍo; svāyamattho dosaduṭṭhatāya eva hotīti āha – ‘‘sadosaṭṭhena gaṇḍo’’ti. Pīḷājananato antotudanato duruddharaṇato ca saññā sallaṃ; svāyamattho attabhāvaṃ anupavisitvā avaṭṭhānenāti āha ‘‘anupaviṭṭhaṭṭhena salla’’nti. Paṭisandhiggahaṇe viññāṇaṃ kutoci āgataṃ viya hotīti vuttaṃ ‘‘paṭisandhivasena āgati’’nti. Gatinti pavattiṃ. Sā pana tāsu tāsu gatīsu vutti hotīti vuttaṃ – ‘‘cutivasena gati’’nti; vaḍḍhanavasena ghanapabandhavasenāti attho. Tenāha ‘‘aparāpara’’nti. Aparāparañhi pabandhavasena pavattamānaṃ viññāṇaṃ nandūpasecanaṃ; itaraṃ khandhattayaṃ vā nissāya abhivuddhiṃ patiṭṭhaṃ mahantañca pāpuṇātīti. Pavaḍḍhavasena vā gatiṃ, nikkhepavasena cutiṃ, tato aparāparañca rūpapavattanavasena upapattiṃ, indriyaparipākavasena vuḍḍhiṃ tassa tassa kammassa katūpacitabhāvena viruḷhiṃ; tassa kammassa phalanibbattiyā vepullanti yojetabbaṃ.

Kāmañcātiādinā ‘‘aññatra rūpā’’tiādikā codanā lakkhaṇavasena vuttāti dassetvā ayañca nayo codanāya avisiṭṭhavisayatāya siyā; visiṭṭhavisayā panāyaṃ codanāti dassetuṃ, ‘‘ayaṃ pana pañho’’tiādi vuttaṃ. Ettake khandheti yathāvutte rūpavedanādike cattāro khandhe. Aññatra rūpāti iminā yattha katthaci rūpena vinā viññāṇassa pavatti natthīti dīpitaṃ hoti. Bhavavisesacodanāya sabhāvato eva viññāṇena vinā rūpassapi pavatti natthīti dīpitaṃ hotīti āha – ‘‘arūpabhavepi rūpaṃ, asaññābhave ca viññāṇaṃ atthī’’ti. Nirodhasamāpannassāti saññāvedayitanirodhaṃ samāpannassapi viññāṇaṃ atthi. Byañjanacchāyāya ce atthaṃ paṭibāhasīti yadi saddatthameva gahetvā adhippāyaṃ na gaṇhasi neyyatthaṃ suttanti. Ettha ca asaññabhave nibbattasattavasena paṭhamavādo; saññaṃ attato samanupassatīti ettha vuttanayena saññaṃyeva attāti gahetvā tassa kiñcanabhāvena ṭhitāya aññāya saññāya abhāvato asaññīti pavatto dutiyavādo; tathā saññāya saha rūpadhamme sabbe eva vā rūpārūpadhamme attāti gahetvā pavatto tatiyavādo; takkaggāhavaseneva pavatto catutthavādo. Tesu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayeneva veditabbaṃ. Nevasaññīnāsaññīvādepi asaññabhave nibbattassa sattassa cutipaṭisandhīsu; sabbattha vā paṭusaññākiccaṃ kātuṃ asamatthāya sukhumāya saññāya atthibhāvapaṭijānanavasena paṭhamavādo; asaññīvāde vuttanayena sukhumāya saññāya vasena sañjānanasabhāvatāpaṭijānanavasena ca dutiyavādādayo pavattāti. Evamettha etesaṃ vādānaṃ sabbhāvo veditabbo. Sesaṃ vuttanayameva.

24. Yattha na saññā, tattha ñāṇassa sambhavo eva natthīti āha – ‘‘asaññā sammoho’’ti, asaññabhāvo nāma sammohappavattīti attho. Yathā niyyantīti niyyāniyāti bahulaṃ vacanato kattusādhano niyyāniyasaddo, evaṃ idha viññātabbasaddoti āha – ‘‘vijānātītiviññātabba’’nti, vijānanaṃ viññāṇanti attho. Tena diṭṭhasutamutaviññātabbamattenāti diṭṭhasutamutaviññāṇappamāṇenāti attho daṭṭhabbo. Tenāha – ‘‘pañcadvārikasaññāpavattimattenā’’ti, nibbikappabhāvato pañcadvārikasaññāpavattisamena bhāvanābhinīhārenāti attho. Oḷārikasaṅkhārappavattimattenāti oḷārikānaṃ saṅkhārānaṃ pavattiyā. Oḷārikasaṅkhārāti cettha ākiñcaññāyatanapariyosānā samāpattidhammā adhippetā. Upasampadanti ye saññāya, asaññibhāve ca dosaṃ disvā nevasaññānāsaññāyatanaṃ vaṇṇentāpi rūpajjhānapaṭilābhamattena tassa sampādanaṃ paṭilābhaṃ adhigamaṃ paññapenti, tesaṃ tassa byasanaṃ akkhāyati anupāyabhāvato. Tenāha ‘‘vināso’’tiādi. Vuṭṭhānanti sadisasamāpajjanapubbakaṃ parivuṭṭhānaṃ. Samāpatti eva tesaṃ natthi anadhigatattā. Oḷārikasaṅkhārappavattiyā antamaso ākiñcaññāyatanasaṅkhārappavattiyāpi pattabbanti na akkhāyati tepi samatikkamitvā pattabbato. Saṅkhārānanti niddhāraṇe sāmivacanaṃ. Avasesāti ito paraṃ sukhumabhāvo nāma natthīti sukhumabhāvāpattiyā avasesā. Tenāha – ‘‘bhāvanāvasena sabbasukhumabhāvaṃ pattā saṅkhārā’’ti. Etanti nevasaññānāsaññāyatanaṃ, pattabbaṃ nāma hoti tādisasaṅkhārappattiyaṃ tabbohārato. Saṅkhataṃ samecca sambhuyya paccayehi katattā.

25. ‘‘Ye te samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapentī’’ti (ma. ni. 3.25) vakkhamānattā sabuddhiyaṃ viparivattamāne ekajjhaṃ gahetvā, ‘‘tatrā’’ti bhagavatā vuttanti āha – ‘‘tatrāti sattasu ucchedavādesu bhumma’’nti. Uddhaṃ saranti uddhaṃ gataṃ sarantāti taṃ dassento āha ‘‘uddhaṃ vuccatī’’tiādi. Sarantāti yattha patthenti na labhanti, taṃ jānantā. Āsattinti āsīsanaṃ. Peccāti paraloke. Vāṇijūpamā viyāti bhavapariyāpannaphalavisesāpekkhāya paṭipajjanato. Sakkāyassa bhayāti santo kāyoti sakkāyo, paramatthato vijjamāno dhammasamūhoti katvā upādānakkhandhapañcakaṃ, tato bhāyanena. Mā khīyi mā parikkhayaṃ agamāsi. Mā osīdi mā heṭṭhā bhassi. Abbhanti ākāsaṃ mā undriyi mā bhijjitvā pati. Gaddulena baddho gaddulabaddho. Daḷhathambho viya khīlo viya ca sakkāyo dummocanīyato. Sā viya diṭṭhigatiko tassa anuparivattanato. Daṇḍako viya diṭṭhi chedanakaraṇāya asamatthabhāvakaraṇato. Rajju viya taṇhā bandhanato ca, ārammaṇakaraṇavasena samannāgamanavasena ca sambaddhabhāvato. Tena vuttaṃ – ‘‘diṭṭhidaṇḍake pavesitāya taṇhārajjuyā’’ti.

26. Bhagavā attano desanāvilāsena veneyyajjhāsayavasena (catucattārīsa aparantakappikavādā tattha tattha antogadhāti) uddesavasena pañceva saṅgahetvā yathuddesaṃ nigamento, ‘‘imānevapañcāyatanānī’’ti āha. Tattha dukkhassa nimittabhāvato diṭṭhigatānaṃ kāraṇaṭṭhena āyatanatthoti vuttaṃ – ‘‘imāneva pañca kāraṇānī’’ti. Saññīādivasena tīṇi ucchedavādoti cattāri bhājitāni. Itaraṃ pana diṭṭhadhammanibbānaṃ kuhiṃ paviṭṭhaṃ? Sarūpato abhājitattā yathābhājitesu vādesu kattha antogadhanti pucchati. Uddese pana sarūpato gahitameva, ‘‘diṭṭhadhammanibbānaṃ vā paneke abhivadantī’’ti. Itaro ekattasaññīvāde nānattasaññīvāde antogadhanti dassento ‘‘ekatta…pe… veditabba’’nti āha yathāsukhañcetaṃ vuttaṃ. Paṭhamo hi diṭṭhadhammanibbānavādo nānattasaññīvāde antogadho, itare cattāro ekattasaññīvāde.

27.Atītakoṭṭhāsasaṅkhātanti atītaṃ khandhakoṭṭhāsasaṅkhātaṃ pubbantaṃ. Pubbe nivutthadhammavisayā kappanā idhādhippetā, tasmā atītakālavācako idha pubbasaddo, rūpādikhandhavinimuttañca kappanāvatthu natthi, antasaddo ca koṭṭhāsavācako. Tena vuttaṃ ‘‘atītakoṭṭhāsasaṅkhātaṃ pubbantaṃ kappetvā’’ti. ‘‘Kappetvā’’ti ca tasmiṃ pubbante taṇhāyanābhinivisānaṃ samatthanaṃ pariniṭṭhāpanaṃ vadati. Sesampīti ‘‘pubbantānudiṭṭhī’’ti evamādikaṃ. Pubbe vuttappakāranti ‘‘aparantānudiṭṭhino’’tiādīsu vuttappakāraṃ. Ekekasmiñca attāti āhito ahaṃmāno etthāti katvā, lokoti lokiyanti ettha puññapāpāni tabbipākā cāti katvā, taṃ taṃ gahaṇavisesaṃ upādāya paññāpanaṃ hotīti āha – ‘‘rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā’’ti. Sabbadābhāvena sassato. Amaro nicco dhuvoti tasseva vevacanāni. Maraṇābhāvena amaro, uppādābhāvena sabbakālaṃ vattanato nicco, thiraṭṭhena vikārābhāvena dhuvo, yathāhātiādinā yathāvuttamatthaṃ niddesapaṭisambhidāpāḷīhi vibhāveti. Ayañca attho ‘‘rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī’’ti (paṭi. ma. 1.130-131) imissā pañcavidhāya sakkāyadiṭṭhiyā vasena vutto. ‘‘Rūpavanta’’ntiādikāya (paṭi. ma. 1.130-131) pana pañcadasavidhāya sakkāyadiṭṭhiyā vasena cattāro cattāro khandhe, ‘‘attā’’ti gahetvā tadaññaṃ – ‘‘loko’’ti paññapentīti ayampi attho labbhati, tathā ekaṃ khandhaṃ, ‘‘attā’’ti gahetvā tadaññe ‘‘loko’’ti paññapentīti evamettha attho daṭṭhabbo. Eseva nayoti iminā yathā ‘‘rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā sassato…pe… dhuvo’’ti attho vutto; evaṃ asassato anicco adhuvo ucchijjati vinassati na hoti paraṃ maraṇā; nicco ca anicco ca nevanicco nāniccoti evamādimatthaṃ atidisati.

Cattāro sassatavādāti lābhīvasena tayo, takkīvasena ekoti evaṃ cattāro. Pubbenivāsañāṇalābhī titthiyo mandapañño anekajātisatasahassamattaṃ anussarati, majjhimapañño dasa saṃvaṭṭavivaṭṭakappāni, tikkhapañño cattārīsa saṃvaṭṭavivaṭṭakappāni, na tato paraṃ. So evaṃ anussaranto attā ca loko cāti abhivadati. Takkī pana takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ sassato attā ca loko cāti abhivadati. Tena vuttaṃ – ‘‘lābhīvasena tayo, takkīvasena ekoti evaṃ cattāro sassatavādā’’ti. Eteneva ca adhiccasamuppattikavādo viya sassatavādo kasmā duvidhena na vibhattoti ce? Paṭikkhittattāti daṭṭhabbaṃ.

Ettha ca, ‘‘sassato attā ca loko cā’’ti vāde ayamayuttatāvibhāvanā – yadi hi parena parikappito attā, loko vā sassato siyā, tassa nibbikāratāya purimarūpāvijahanato kassaci visesādhānassa kātuṃ asakkuṇeyyatāya ahitato nivattanatthaṃ hite ca paṭipattiatthaṃ upadeso eva nippayojano siyā sassatavādino. Kathaṃ vā so upadeso pavattīyati vikārābhāvato; evañca attano ajaṭākāsassa viya dānādikiriyā hiṃsādikiriyā ca na sambhavati; tathā sukhassa dukkhassa ca anubhavananibandho eva sassatavādino na yujjati kammabaddhābhāvato, jātiādīnaṃ asambhavato kuto vimokkho. Atha pana dhammamattaṃ tassa uppajjati ceva vinassati ca, yassa vasenāyaṃ kiriyādivohāroti vadeyya. Evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ; te vā panassa dhammā avatthābhūtā tato aññe vā siyuṃ anaññe vā, yadi aññe, na tāhi tassa uppannāhipi koci viseso atthi. Yo hi karoti paṭisaṃvedeti cavati upapajjati cāti icchitaṃ. Tasmā tadavattho eva yathāvuttadoso, kiñca dhammakappanāpi niratthakā siyā. Atha anaññe, uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasambhavāpattito kuto niccatāvakāso. Tāsampi vā attano viya niccatāti bandhanavimokkhānaṃ asambhavo evāti na yujjati eva sassatavādo; na cettha koci vādī dhammānaṃ sassatabhāve parisuddhaṃ yuttiṃ vattuṃ samattho atthi; yuttirahitañca vacanaṃ na paṇḍitānaṃ cittamārādhetīti viññūhi chaḍḍito evāyaṃ sassatavādoti.

Satta ucchedavādāti ettha te sarūpamattato heṭṭhā dassitā eva, tattha dve janā ucchedadiṭṭhiṃ gaṇhanti lābhī ca alābhī ca. Tattha lābhī nāma dibbacakkhuñāṇalābhī dibbena cakkhunā arahato cutiṃ disvā upapattiṃ apassanto. Yo vā puthujjanānampi cutimattameva daṭṭhuṃ sakkoti, pubbayogābhāvena parikammākaraṇena vā upapātaṃ daṭṭhuṃ na sakkoti. So ‘‘tattha tattheva attā ucchijjatī’’ti ucchedadiṭṭhiṃ gaṇhāti. Alābhī – ‘‘ko paralokaṃ jānāti, ettako jīvavisayo, yāva indriyagocaro’’ti attano dhītuyā hatthaggaṇhanakarājā viya kāmasukhagiddhatāya vā, ‘‘yathā rukkhapaṇṇāni rukkhato patitāni na paṭisandhiyanti, evaṃ sabbepi sattā appaṭisandhikamaraṇameva gacchanti, jalabubbuḷakūpamā sattā’’ti takkamattavasena vā ucchedadiṭṭhiṃ gaṇhāti. Tattha yaṃ heṭṭhā vuttaṃ – ‘‘manussattabhāve kāmāvacaradevattabhāve rūpāvacaradevattabhāve catubbidhaarūpattabhāve cavitvā sattassa ucchedapaññāpanavasena satta ucchedavādā kathitā’’ti. Tattha yuttaṃ tāva purimesu tīsu vādesu ‘‘kāyassa bhedā’’ti vuttaṃ; pañcavokārabhavapariyāpannaṃ attabhāvaṃ ārabbha pavattattā tesaṃ vādānaṃ, na yuttaṃ catuvokārabhavapariyāpannaṃ attabhāvaṃ nissāya pavattesu catutthādīsu catūsu vādesu, ‘‘kāyassa bhedā’’ti vuttaṃ. Na hi arūpīnaṃ kāyo atthīti? Saccametaṃ, rūpabhave pavattavohāreneva diṭṭhigatiko arūpabhavepi kāyavohāramāropetvā āha ‘‘kāyassa bhedā’’ti. Yathā diṭṭhigatikehi diṭṭhiyo paññattā, tatheva bhagavā dassesīti. Arūpakāyabhāvato vā phassādidhammasamūhabhūte arūpattabhāve kāyaniddeso daṭṭhabbo.

Etthāha – ‘‘kāmāvacaradevattabhāvādiniravasesavibhavapatiṭṭhāpakānaṃ dutiyavādādīnaṃ yutto aparantakappikabhāvo anāgataddhavisayattā tesaṃ vādānaṃ; na pana diṭṭhigatika-paccakkhabhūta-manussattabhāva-samucchedapatiṭṭhāpakassa paṭhamavādassa paccuppannavisayattā’’ti. Yadi evaṃ yathā hi dutiyādivādānaṃ, purimapurimavādasaṅgahitasseva attano uttaruttarabhavopapattiyā samucchedanato yujjati aparantakappikatā, tathā ca ‘‘no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hotī’’tiādi vuttaṃ. Evaṃ anāgatasseva manussattabhāvasamucchedassa adhippetattā paṭhamavādassapi aparantakappikatā yujjati. Evaṃ sabbassapi pubbantato āgatassa ucchedapaññāpanavasena idha pubbantakappikesu desanā gatā. Ete ucchedavādā heṭṭhā aparantakappikesu desanā gatā. Ete ucchedavādā heṭṭhā aparantakappikesu tattha tattheva ucchijjati, na tato uddhaṃ pavatti atthīti dassanatthaṃ vuttā. Jalabubbuḷakūpamā hi sattāti tassa laddhi.

Idhāti pubbantakappikesu. Idheva manussattabhāvādike ucchijjati vinaṭṭhavināsavasena. Evaṃ anāgate anuppattidassanaparānaṃ ucchedavādānaṃ aparantakappikesu gahaṇaṃ; pubbantato pana āgatassa attano idheva ucchedadassanaparānaṃ pubbantakappikesu gahaṇaṃ. Ito paraṃ na gacchatīti pana idaṃ atthato āpannassa atthassa dassanaṃ. Sattesu saṅkhāresu ca ekaccasassatanti pavatto ekaccasassatavādo . So pana brahmakāyika-khiḍḍāpadosika-manopadosikattabhāvato cavitvā idhāgatānaṃ takkino ca uppajjanavasena catubbidhoti āha ‘‘cattāro ekaccasassatavādā’’ti. ‘‘Saṅkhārekaccasassatikā’’ti idaṃ tehi sassatabhāvena gayhamānānaṃ dhammānaṃ yathāsabhāvadassanavasena vuttaṃ, na panekaccasassatikamatadassanavasena. Tassa hi sassatābhimataṃ asaṅkhatamevāti laddhi. Tathā hi vuttaṃ (dī. ni. 1.49) brahmajāle – ‘‘cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’’ti. Na hi yassa bhāvassa paccayehi abhisaṅkhatabhāvaṃ paṭijānāti; tasseva niccadhuvādibhāvo anummattakena na sakkā paṭiññātuṃ. Etena, ‘‘uppādavayadhuvatāyuttabhāvā siyā niccā, siyā aniccā, siyā na vattabbā’’tiādinā pavattassa sattabhaṅgavādassa ayuttatā vibhāvitā hoti.

Tatthāyaṃ (dī. ni. ṭī. 1.38) ayuttatāvibhāvanā – yadi, ‘‘yena sabhāvena yo dhammo atthīti vuccati, teneva sabhāvena so dhammo natthī’’tiādinā vucceyya, siyā anekantavādo; atha aññena, siyā na anekantavādo; na cettha desantarādisambaddhabhāvo yutto vattuṃ tassa sabbalokasiddhattā vivādābhāvato. Ye pana vadanti – ‘‘yathā suvaṇṇaghaṭe makuṭe kate ghaṭabhāvo nassati, makuṭabhāvo uppajjati, suvaṇṇabhāvo tiṭṭhatiyeva, evaṃ sabbabhāvānaṃ koci dhammo nassati, koci uppajjati, sabhāvo pana tiṭṭhatī’’ti. Te vattabbā – kiṃ taṃ suvaṇṇaṃ, yaṃ ghaṭe makuṭe ca avaṭṭhitaṃ? Yadi rūpādi, so saddo viya anicco, atha rūpādisamūho, samūho nāma sammutimattaṃ. Tassa vohāramattassa atthitā natthitā niccatā vā na vattabbā. Tassa paramatthasabhāvena anupalabbhanatoti anekantavādo na siyā. Dhammā ca dhammito aññe vā siyuṃ anaññe vā. Yadi aññe, na tesaṃ aniccatāya dhammī anicco aññattā. Na hi rūpā cakkhuviññāṇaṃ aññattā, na ca rūpe cakkhuviññāṇasaddo hoti; kiñca dhammakappanāpi niratthikā siyā dhammino niccāniccatāya asijjhanato atha anaññe; uppādavināsavantehi anaññassa dhammino tesaṃ viya uppādavināsasabbhāvato kuto niccatāvakāso, tesampi vā dhammino viya niccatāpatti siyā. Apica niccāniccanavattabbarūpo attā ca loko ca paramatthato vijjamānatāpaṭijānanato yathā niccādīnaṃ aññataraṃ rūpaṃ, yathā vā dīpādayo. Na hi dīpādīnaṃ udayabbayasabhāvānaṃ niccāniccanavattabbasabhāvatā sakkā vattuṃ jīvassa niccādīsu aññataraṃ rūpaṃ viyāti evaṃ sattabhaṅgassa viya sesabhaṅgānampi asambhavoyevāti sattabhaṅgavādassa ayuttatā veditabbāti.

Ettha ca, ‘‘issaro nicco, aññe sattā aniccā’’ti evaṃ pavattavādā sattekaccasassatavādā; seyyathāpi issaravādādayo. ‘‘Paramāṇavo niccā dhuvā, dviaṇukādayo aniccā’’ti evaṃ pavattavādā saṅkhārekaccasassatavādā; seyyathāpi kaṇādavādādayo. Nanu ca ‘‘ekacce dhammā sassatā, ekacce asassatā’’ti; etasmiṃ vāde cakkhādīnaṃ asassatatāsanniṭṭhānaṃ yathāsabhāvāvabodho eva, tayidaṃ kathaṃ micchādassananti, ko evamāha – ‘‘cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ micchādassana’’nti? Asassatesuyeva pana kesañci dhammānaṃ sassatabhāvābhiniveso idha micchādassanaṃ; tena pana ekavāre pavattamānena cakkhādīnaṃ asassatabhāvāvabodho vidūsito saṃsaṭṭhabhāvato; visasaṃsaṭṭho viya sappimaṇḍo sakiccakāraṇāsamattatāya sammādassanapakkhe ṭhapetabbataṃ nārahati. Atha vā asassatabhāvena nicchitāpi cakkhuādayo samāropitajīvasabhāvā eva diṭṭhigati kehi gayhantīti tadavabodhassa micchādassanabhāvo na sakkā nivāretuṃ. Tathā hi vuttaṃ brahmajāle (dī. ni. 1.49) – ‘‘cakkhunti vā…pe… kāyoti vā ayaṃ me attā’’tiādi. Evañca katvā asaṅkhatāya saṅkhatāya ca dhātuyā vasena yathākkamaṃ ekacce dhammā sassatā; ekacce asassatāti evaṃ pavatto vibhajjavādopi ekaccasassatavādo āpajjatīti evaṃpakārā codanā anokāsā hoti aviparītadhammasabhāvasampaṭipattibhāvato.

Na maratīti amarā. Kā sā? ‘‘Evantipi me no’’tiādinā (dī. ni. 1.62) nayena pariyantarahitā diṭṭhigatikassa diṭṭhi ca vācā ca, amarāya diṭṭhiyā vācāya vividho khepoti amarāvikkhepo. So etassa atthīti amarāvikkhepo. Atha vā amarāti ekā macchajāti, sā ummujjananimmujjanādivasena udake sandhāvamānā gāhaṃ na gacchati; evamevaṃ ayampi vādo ito cito ca sandhāvati, gāhaṃ nāgacchatīti amarāvikkhepo, so eva amarāvikkhepiko. Svāyaṃ vādo musāvādaanuyogachandarāgamohahetukatāya catudhā pavattoti āha – ‘‘cattāro amarāvikkhepikā vuttā’’ti. Nanu cettha (dī. ni. ṭī. 1.65-66) catubbidhopi amarāvikkhepiko kusalādike dhamme paralokattikādīni ca yathābhūtaṃ anavabujjhamāno, tattha tattha pañhaṃ puṭṭho pucchāya vikkhepanamattaṃ āpajjatīti tassa kathaṃ diṭṭhigatikabhāvo. Na hi avattukāmassa viya pucchitamatthaṃ ajānantassa vikkhepakaraṇamattena diṭṭhigatikatā yuttāti? Na hevaṃ pucchāvikkhepakaraṇamattena tassa diṭṭhigatikatā icchitā, atha kho micchābhinivesena. Sassatavasena micchābhiniviṭṭhoyeva hi mandabuddhitāya kusalādidhamme paralokattikādīni ca, yāthāvato appaṭipajjamāno attanā aviññātassa atthassa paraṃ viññāpetuṃ asamatthatāya musāvādādibhayena ca vikkhepaṃ āpajjatīti. Tathā hissa vādassa sassatadiṭṭhisaṅgaho vutto. Atha vā puññapāpānaṃ, tabbipākānañca anavabodhena, asaddahanena ca, ‘‘tabbisayāya pucchāya vikkhepakaraṇaṃyeva yuttaṃ sundarañcā’’ti, khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyevekā esā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbā. Tathā ceva vuttaṃ – ‘‘pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā cā’’ti (dī. ni. aṭṭha. 1.61). Kathaṃ panassā sassatadiṭṭhisaṅgaho? Ucchedavasena anabhinivesato. ‘‘Natthi koci dhammānaṃ yathābhūtavedī vivādabahulattā lokassa; ‘evameva’nti pana saddantarena dhamme nijjhānanā anādikālikā loke’’ti gāhavasena sassatalesopettha labbhatiyeva.

Amati gacchati ettha sabhāvo osānanti anto, mariyādo, so etassa atthīti antavā. Tenāha ‘‘sapariyanto’’ti. Avaḍḍhitakasiṇassa puggalassa evaṃ hotīti yojanā. Dutiyavādo ‘‘anantavā loko’’ti vādo. Tatiyavādo ‘‘antavā ca anantavā cā’’ti vādo. Catutthavādo ‘‘nevantavā nānantavā’’ti vādo. Ete eva cattāro vādino sandhāya brahmajāle (dī. ni. 1.53) – ‘‘antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhī’’ti vuttaṃ. Tattha (dī. ni. ṭī. 1.53) yuttaṃ tāva purimānaṃ tiṇṇaṃ vādīnaṃ antattañca anantattañca antānantattañca ārabbha pavattavādattā antānantikattaṃ. Pacchimassa pana tadubhayapaṭisedhavasena pavattavādattā kathamantānantikattanti? Tadubhayapaṭisedhavasena pavattavādattā eva. Yasmā paṭisedhavādopi antānantavisayo eva taṃ ārabbha pavattattā. Apare āhu – ‘‘yathā tatiyavāde sambhedavasena etasseva antavantatā anantatā ca sambhavati, evaṃ takkīvādepi kālabhedavasena ubhayasambhavato aññamaññapaṭisedhena ubhayaññeva vuccati. Kathaṃ? Antavantatāpaṭisedhena hi anantatā vuccati, anantatāpaṭisedhena ca antavantatā, antānantānañca tatiyavādabhāvo kālabhedassa adhippetattā. Idaṃ vuttaṃ hoti yasmā ayaṃ lokasaññito attā jhāyīhi adhigatavisesehi ananto kadāci sakkhi diṭṭho anusuyyati; tasmā nevantavā. Yasmā pana tehi eva kadāci antavā sakkhi diṭṭho anusuyyati, tasmā na pana anantavā’’ti. Yathā ca anussutitakkīvasena, evaṃ jātissaratakkiādīnañca vasena yathāsambhavaṃ yojetabbaṃ. Ayañhi takkiko avaḍḍhitabhāvapubbakattā paṭibhāganimittānaṃ vaḍḍhitabhāvassa vaḍḍhitakālavasena apaccakkhakāritāya anussavādimatte ṭhatvā – ‘‘nevantavā’’ti paṭikkhipati, avaḍḍhitakālavasena pana ‘‘nānanto’’ti. Na pana antavantatānantatānaṃ accantamabhāvena yathā taṃ ‘‘nevasaññīnāsaññī’’ti, avassañca etaṃ evaṃ viññātabbaṃ, aññathā vikkhepapakkhaṃyeva bhajeyya catutthavādo. Na hi antavantatānantatātadubhayavinimutto attano pakāro atthi, takkīvādī ca yuttimaggako, kālabhedavasena ca tadubhayampi ekasmiṃ na na yujjatīti. Anantaracatukkanti ekattasaññīti āgatasaññīcatukkaṃ.

Ekantasukhīti ekanteneva sukhī. Taṃ panassa sukhaṃ dukkhena avomissaṃ hotīti āha ‘‘nirantarasukhī’’ti. Ekantasukhamevāti idaṃ sukhabahulataṃ sandhāya vuttaṃ. Atītāsu sattasu jātīsūti idaṃ tato paraṃ jātissarañāṇena anussarituṃ na sakkāti katvā vuttaṃ. Tādisamevāti sukhasamaṅgimeva attabhāvaṃ. ‘‘Evaṃ sukhasamaṅgī’’ti taṃ anussarantassa jātissarassa atītajātiyampi idha viya dukkhaphuṭṭhassa taṃ anussarantassa.

Sabbesampīti lābhīnaṃ takkīnampi. Tathāti iminā ‘‘sabbesampī’’ti idaṃ padaṃ ākaḍḍhati. Kāmāvacaraṃ nāma adukkhamasukhaṃ anuḷāraṃ avibhūtanti āha ‘‘catutthajjhānavasenā’’ti. Catutthajjhānaṃ kāraṇabhūtaṃ etassa atthi, tena vā nibbattanti catutthajjhānikaṃ. Majjhattassāti majjhattabhūtassa majjhattavedanābahulassa. Majjhattabhūtaṭṭhānameva attano majjhattatāpattameva bhūtapubbaṃ anussarantassa. Ekaccasassatikāti ekaccasassatavādino vuttā. Puggalādhiṭṭhānena hi ekaccasassatikā. Esa nayo sesesupi. Adhiccasamuppannavādo sassatavādasamuddiṭṭhoti katvā ‘‘dve adhiccasamuppannikā’’ti ca vuttaṃ.

28.Diṭṭhuddhāranti yathāvuttānaṃ diṭṭhīnaṃ aniyyānikabhāvadassanavasena paduddharaṇaṃ. Paccattaṃyeva ñāṇanti aparappaccayaṃ attaniyeva ñāṇaṃ. Taṃ pana attapaccakkhaṃ hotīti āha ‘‘paccakkhañāṇa’’nti. Suvaṇṇassa viya dosāpagamena upakkilesavigamena ñāṇassa visuddhanti āha ‘‘parisuddhanti nirupakkilesa’’nti. Kilesandhakāravigamato sappabhāsamujjalameva hotīti vuttaṃ – ‘‘pariyodātanti pabhassara’’nti bāhirasamayasmimpi honti jhānassa samijjhanato. Mayamidaṃ jānāmāti ‘‘sassato attā ca loko ca idameva saccaṃ moghamañña’’nti ca micchāgāhavasena aññāṇabhāgameva paribrūhetvā tato eva yathāgahitaṃ gāhaṃ sandhāya – ‘‘mayamidaṃ atthaṃ tattha jānāmā’’ti evaṃ tattha micchāgāhe avijjamānaṃ ñāṇakoṭṭhāsaṃ otārentiyeva anuppavesentiyeva. Na taṃ ñāṇaṃ, micchādassanaṃ nāmetaṃ, kiṃ pana taṃ micchādassanaṃ nāma? Sassato attā ca loko cātiādinā micchābhinivesabhāvato. Tenāha ‘‘tadapi…pe… attho’’ti. Yaṃ taṃ diṭṭhiyā upanissayabhūtaṃ ñāṇaṃ, taṃ sandhāyāha – ‘‘jānanamattalakkhaṇattā ñāṇabhāgamattamevā’’ti. Ñāṇampi hi diṭṭhiyā upanissayo hotiyeva lābhino itarassa ca tathā tathā micchābhinivesato. Anupātivattanato anatikkamanato. Asādhāraṇato na upātivattanti etenāti anupātivattanaṃ, tato. Upādānapaccayatoti upādānassa paccayabhāvato. Etena phalūpacāreneva upādānamāha. Yadi brahmajāle āgatā sabbāpi diṭṭhiyo idha kathitā honti, evaṃ sante idaṃ suttaṃ brahmajālasuttena ekasadisanti āha – ‘‘brahmajāle panā’’tiādi. ‘‘Aññatra rūpaṃ aññatra vedanā sakkāyaṃyeva anuparidhāvantī’’ti vacanato idha sakkāyadiṭṭhi āgatā. Brahmajālaṃ kathitameva hoti tattha āgatānaṃ dvāsaṭṭhiyāpi diṭṭhīnaṃ idhāgatattā. Sassatucchedābhiniveso attābhinivesapubbako, ‘‘attā sassato attā ucchedo’’ti pavattanato.

30.Dvāsaṭṭhi…pe… dassetunti kathaṃ panāyamattho ‘‘idha, bhikkhave, ekacco’’tiādipāḷiyā dassito hotīti? Appahīnasakkāyadiṭṭhikassa pubbantāparantadiṭṭhiupādiyanajotanato. Pariccāgenāti vikkhambhanena. Catutthajjhānanirodhā tatiyajjhānaṃ upasampajja viharatīti ettha na parihīnacatutthajjhānassa tatiyajjhānaṃ bhavati, tatiyajjhānā vuṭṭhitassa pana catutthajjhānā vuṭṭhitassa ca tatiyaṃ paṭilomanayena sambhavati. Tenāha ‘‘ayaṃpanetthā’’tiādi. Evaṃsampadamidaṃ veditabbanti ‘‘pavivekā pīti nirujjhatī’’ti idaṃ, ‘‘nirāmisasukhassanirodhā’’ti ettha viya vuṭṭhānanirodhavasena vuttanti veditabbanti attho. Hīnajjhānapariyādānakadomanassanti nīvaraṇasahagatadomanassamāha. Tañhi jhānapariyādānakaraṃ. Kammanīyabhāvoti samāpattiṃ patto viya samāpattisamāpajjanabhāve kammakkhamabhāvo. Somanassavidhurattā domanassaṃ viyāti domanassanti vuttaṃ. ‘‘Uppajjati pavivekā pītī’’ti puna vuttā pīti jhānadvayapīti. Yaṃ ṭhānaṃ chāyā jahatīti yaṃ padesaṃ ātapena abhibhuyyamānaṃ chāyā jahati. Tattha ātape chāyāti padesena ātapasaññitānaṃ bhūtasaṅkhatānaṃ pahānaṭṭhānamāha. Tenāha ‘‘yasmiṃ ṭhāne’’tiādi.

31.Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ dūrasamussāritakāmāmisattā.

32.Adukkhamasukhanti catutthajjhānavedanaṃ, na yaṃ kiñci upekkhāvedanaṃ.

33.Niggahaṇoti mamaṃkārabhāvena kiñcipi agaṇhanto. Nibbānassa sappāyanti nibbānādhigamassa, nibbānasseva vā avilomavasena ekantikupāyatāya sappāyaṃ. Tenāha ‘‘upakārabhūta’’nti. Sabbatthāti sabbesu tebhūmakadhammesu. Etanti etaṃ yathāvuttasamathabhāvanāya kilesānaṃ vikkhambhanaṃ. Sabbattha nikantiyā asukkhāpitattā kathaṃ nibbānassa upakārapaṭipadā nāma jātaṃ? Na jāyate vātyadhippāyo. Sabbatthāti pubbantānudiṭṭhiādike sabbasmiṃ. Aggaṇhanavasenāti taṇhāgāhena aggahaṇavasena. Yattha hi taṇhāgāho vimocito, tattha diṭṭhimānaggāhā sukkhā viya honti tadekaṭṭhabhāvato. Tādisassa nibbānagāminī paṭipadā eva āsanne, na dūre. Tena vuttaṃ – ‘‘upakārapaṭipadā nāma jāta’’nti. Tādisassa ca santohamasmītiādikā samanupassanā adhimānapakkhe tiṭṭhatīti āha – ‘‘abhivadatīti abhimānena upavadatī’’ti. Idameva upādiyatīti niyamābhāvato ‘‘aṭṭhārasavidhampī’’ti vuttaṃ. Sesapadepi eseva nayo. Diṭṭhupādāne sati sesaupādānasambhavo avuttasiddhoti tadeva uddhaṭaṃ.

Se āyatane veditabbeti nirodhassa kāraṇaṃ nibbānaṃ veditabbaṃ. Dvinnaṃ āyatanānanti cakkhāyatanādīnaṃ dvinnaṃ āyatanānaṃ. Paṭikkhepena nibbānaṃ dassitaṃ veneyyajjhāsayavasena.

Nagādhatīti na patiṭṭhāti. Atoti asmā nibbānā. Sarāti taṇhā. Saṅkhārapaṭikkhepenāti saṅkhārekadesabhūtānaṃ catunnaṃ mahābhūtānaṃ paṭikkhepena.

Viññāṇanti visiṭṭhena ñāṇena jānitabbaṃ. Tato eva anidassanaṃ acakkhuviññeyyaṃ anindriyagocaraṃ. Anantanti antarahitaṃ, niccanti attho. Sabbato pabhanti kilesandhakārābhāvato ca samantato pabhassaraṃ. ‘‘Sabbato papa’’nti vā pāṭho, sabbato patatitthanti attho. Cattārīsakammaṭṭhānasaṅkhātehi titthehi otaritvā anupavisitabbaṃ amatasaranti vuttaṃ hoti. Anupādā kañci dhammaṃ aggahetvā vimuccanti etthāti anupādāvimokkho, nibbānaṃ. Anupādā vimuccati etenāti anupādāvimokkho, aggamaggo. Anupādāvimokkhantikatāya pana arahattaphalaṃ anupādāvimokkhoti vuttaṃ. Sesaṃ suviññeyyameva.

Pañcattayasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Kintisuttavaṇṇanā

34.Bhavoti paritto. Abhavoti mahanto. Vuddhiattho hi ayaṃ a-kāro, ‘‘saṃvarāsaṃvaro, phalāphala’’ntiādīsu viya, tasmā bhavābhavahetūti khuddakassa mahantassa vā bhavassa hetu, taṃ paccāsīsamānoti attho. Tenāha – ‘‘tasmiṃ tasmiṃ bhave sukhaṃ vedissāmī’’tiādi.

35. Lokuttarabodhipakkhiyadhamme uddissa puthujjanānaṃ vivādo sambhavatīti āha – ‘‘lokiyalokuttarāva kathitā’’ti. Lokiyāpi hi bodhipakkhiyadhammā lokuttaradhammādhigamassa āsannakāraṇattā visesakāraṇanti yāva aññehi lokiyadhammehi abhivisiṭṭhoti katvā, ‘‘imesu sattatiṃsabodhipakkhiyadhammesū’’ti avisesena vuttaṃ. Atthato nānaṃ hotīti atthato bhedo hoti bodhipakkhiyadhammānaṃ samadhigatattā. Na hi kāyādayo bhāvetabbā, satiyeva pana bhāvetabbāti. Byañjanato nānaṃ bhedaṃ. Imināpi kāraṇenāti imāyapi yuttiyā. Idāni taṃ yuttiṃ dassento – ‘‘atthañca byañjanañcā’’tiādimāha . Tattha samānetvāti suttantarato samānetvā, suttantarapadehi ca samānetvā. Aññathāti aññato, bhūtato apagataṃ katvāti attho. Micchā ropitabhāvoti ayāthāvato ṭhapitabhāvo. Atthañca byañjanañca viññāpanakāraṇamevāti aviparītatthassa saddassa ca bujjhanahetutāya.

37. Idha dhammavinayaṭṭhāne satiyeva satipaṭṭhānanti gahitā, atthato sameti nāma yāthāvato atthassa gahitattā. Asabhāvaniruttibhāvato byañjanato nānattanti taṃ liṅgabhedena vacanabhedena ca dassento, ‘‘satipaṭṭhānoti vā satipaṭṭhānāti vā micchā ropethā’’ti āha. Appamattakanti aṇumattaṃ sallahukaṃ, na garutaraṃ adhanitaṃ katvā vattabbampi dhanitaṃ ghosavantaṃ katvā ropite vuttadosābhāvatoti tenāha – ‘‘nibbutiṃ pattuṃ sakkā hotī’’ti.

Byañjanassa micchāropanaṃ na visesantarāyakaraṃ hotīti ñāpanatthaṃ, catusu maggesu pañhaṃ kathetvāva parinibbuto. Suttantabyañjanaṃ sandhāyetaṃ vuttaṃ – ‘‘appamattakaṃ kho panā’’ti.

38.Atha catutthavāre vivādo kasmā jāto? Yāvatā nesaṃ vacanaṃ atthato ceva sameti byañjanato cāti adhippāyo. Saññāya vivādoti kiñcāpi sameti atthato ceva byañjanato ca, saññā pana nesaṃ avisuddhā, tāya saññāya vasena vivādo jātoti dassento ‘‘aha’’ntiādimāha. Ahaṃ satipaṭṭhānanti vadāmi, ayaṃ satipaṭṭhānoti vadatīti evaṃ tesaṃ ñāṇaṃ hotīti imamatthaṃ, ‘‘eseva nayo’’ti iminā atidisati.

39.Na codanatthāya vegāyitabbanti sīghaṃ sīghaṃ na codanā kātabbāti attho. Tasmāti yasmā ekacco kodhanabhāvena evaṃ paṭipphari, tasmā. Anādānadiṭṭhīti ādiyitvā anabhinivisanato anādānadiṭṭhī adaḷhaggāhī. Pakkhipanto viyāti gilitvā pakkhipanto viya.

Upaghātoti cittappaghāto pharasupaghāto viya. Vaṇaghaṭṭitassa viyāti vaṇe ghaṭṭitassa viya dukkhuppatti cittadukkhuppatti. Dve vāre vatvāpi visajjetīti suppaṭinissaggī evaṃ pageva coditamatte vissajjeti ceti adhippāyo . Kathanavasena ca kāyacittakilamatho. Evarūpoti sahasā avissajjentena codakassa vihesāvādo hutvāpi akkodhanādisabhāvo.

Upekkhāti sakena kammena paññāyissatīti tasmiṃ puggale ajjhupekkhaṇā. Upekkhaṃ atimaññati nāma tassa anācārassa anajjhupekkhaṇato.

40.Vacanasañcāroti pesuññavasena aññathāvacanupasaṃhāro. Diṭṭhipaḷāsoti yugaggāhavasena laddhi. Sā pana cittassa anārādhaniyabhāvo satthucittassa anārādhakabhāvo. Kalahoti adhikaraṇuppādavasena pavatto viggaho bhaṇḍanassa pubbabhāgo.

Yena kāraṇenāti yena dhammena satthusāsanena. Tameva hi sandhāya vadati – ‘‘dhammoti sāraṇīyadhammo adhippeto’’ti. Etthāti ‘‘dhammassa cānudhamma’’nti ettha. Dhammoti sambuddhassa tassa tathā pavattaṃ byākaraṇaṃ yathā vivādāpannā saññattiṃ gacchanti. Tenāha – ‘‘tesaṃ bhikkhūnaṃ saññattikaraṇa’’nti. Tadeva byākaraṇaṃ anudhammoti bhikkhunā vuccamāno anupavatto dhammo. Tenāha – ‘‘tadeva byākaroti nāmā’’ti. Kocīti yo koci. Sahadhammiko sakāraṇo. Aññattho ayaṃ kiṃ saddoti āha ‘‘añño’’ti. Assāti vuttanayena paṭipannabhikkhuno, tassa paṭipatti na kenaci garahaṇīyā hotīti attho. Sesaṃ sabbaṃ suviññeyyameva.

Kintisuttavaṇṇanāya līnatthappakāsanā samattā.

4. Sāmagāmasuttavaṇṇanā

41.Dvedhikajātāti jātadvedhikā sañjātabhedā. Dvejjhajātāti duvidhabhāvaṃ pattā. Bhaṇḍanti paribhāsanti etenāti bhaṇḍanaṃ, viruddhacittatā. Tanti bhaṇḍanaṃ. Dhammavinayanti pāvacanaṃ. Vitujjantā mukhasattīhi. Sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ pubbāparasambandhaṃ atthayuttaṃ. Tenāha ‘‘atthasaṃhita’’nti. Adhiciṇṇanti āciṇṇaṃ. Viparāvattanti virodhadassanavasena parāvattitaṃ, parāvattaṃ dūsitanti attho. Tenāha – ‘‘cirakālavasena…pe… nivatta’’nti. Pariyesamāno cara, tattha tattha gantvā sikkhāhīti attho. Sace sakkosi, idānimeva mayā veṭhitadosaṃ nibbeṭhehi. Maraṇamevāti aññamaññaghātavasena maraṇameva.

Nāṭaputtassa imeti nāṭaputtiyā. Te pana tassa sissāti āha ‘‘antevāsikesū’’ti. Purimapaṭipattito paṭinivattanaṃ paṭivānaṃ, taṃ rūpaṃ sabhāvo etesanti paṭivānarūpā. Tenāha ‘‘nivattanasabhāvā’’ti. Kathanaṃ atthassa ācikkhanaṃ. Pavedanaṃ tassa hetudāharaṇāni āharitvā bodhanaṃ. Na upasamāya saṃvattatīti anupasamasaṃvattanaṃ, tadeva anupasamasaṃvattanikaṃ, tasmiṃ. Samussitaṃ hutvā patiṭṭhāhetubhāvato thūpaṃ patiṭṭhāti āha – ‘‘bhinnathūpeti bhinnapatiṭṭhe’’ti. Thūpoti vā dhammassa niyyānabhāvo veditabbo, aññadhamme abhibhuyya samussitaṭṭhena. So nigaṇṭhassa samaye kehici abhinnasammatopi bhinno vinaṭṭhoyeva sabbena sabbaṃ abhāvatoti bhinnathūpo. So eva niyyānabhāvo vaṭṭadukkhato muccitukāmānaṃ paṭisaraṇaṃ, taṃ ettha natthīti appaṭisaraṇo, tasmiṃ bhinnathūpe appaṭisaraṇeti evamettha attho veditabbo.

Ācariyappamāṇanti ācariyamuṭṭhi hutvā pamāṇabhūtaṃ. Nānānīhārenāti nānākārena. ‘‘Vivādo na uppajjī’’ti vatvā tassa anuppattikāraṇaṃ dassento, ‘‘satthā hi…pe… avivādakāraṇaṃ katvāva parinibbāyī’’ti vatvā taṃ vivarituṃ ‘‘bhagavatā hī’’tiādi vuttaṃ. Patiṭṭhā ca avassayo ca, ‘‘ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana’’nti vinicchayane mahāpadesā, pañhabyākaraṇāni ca, yasmā tesu patiṭṭhāya te avassāya dhammavinayadharā ca nicchayaṃ gacchanti. Tathā hi suttantamahāpadesato vinaye kenaci pucchito attho catunnaṃ pañhabyākaraṇānaṃ vasena suvinicchitarūpo, tasmā dhammavinayo idha satthu kiccaṃ kātuṃ sakkotīti āha – ‘‘tenevā’’tiādi, tasmā uḷārāya desanāya bhājananti adhippāyo.

42. Paṭipaviṭṭhaṃ katvā āharitabbato, saccaṃ kāritabbato pābhataṃ mūlanti āha – ‘‘kathāpābhata’’nti, dhammakathāya mūlakāraṇanti attho. Yesaṃ vasena vivādo uppanno, teyeva adhammavādino, tesaṃ tāva so ahitāya dukkhāya saṃvattatu, tato aññesaṃ devamanussānaṃ kathanti, codanā paramparāya saṃkilesavatthubhāvatoti parihāro. Tenāha – ‘‘kosambakakkhandhake viyā’’tiādi.

43.Abhiññā desitāti abhivisiṭṭhāya paññāya jānitvā bodhitā. Patissayamānarūpāti apadissa patissayamānā garukavasena nissayamānasabhāvā. Tenāha – ‘‘upanissāya viharantī’’ti, garutaraṃ nissayaṃ katvā viharantīti attho. Parivāre paññattānīti, ‘‘ājīvahetu ājīvakāraṇā’’ti, evaṃ niddhāretvā parivārapāḷiyaṃ (pari. 336) āsaṅkaravasena ṭhapitāni. ‘‘Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyā’’ti (pārā. 39, 42, 43) vibhaṅgapāṭhavaseneva hi tāni bhagavatā paññattāni. Tāni ṭhapetvā sesāni sabbasikkhāpadāni adhipātimokkhaṃ nāmāti, idaṃ gobalībaddañāyena vuttanti daṭṭhabbaṃ tesampi adhipātimokkhabhāvato.

Tatrāyaṃ nayoti tasmiṃ suppajahanāya appamattakabhāve ayaṃ vakkhamāno. Tānīti paṇītabhojanāni. Yo kocīti bhikkhu vā bhikkhunī vā. Dukkaṭavatthukanti yaṃ kiñci dukkaṭāpattivatthukaṃ. Tenāti suppajahanabhāvena mūlāpattivītikkamassa aṇumattatāya.

Pubbabhāgamagganti lokiyamaggaṃ. Tatrāti tasmiṃ pubbabhāgamaggaṃ nissāya vivāduppāde. Obhāsañāṇanti obhāsassa uppattihetubhūtaṃ ñāṇaṃ. Tattha pana so maggasaññibhāvena maggo ca catubbidhoti sutattā, ‘‘paṭṭhamamaggo nāmā’’tiādimāha. Evanti evaṃ asandiddhaṃ aparisaṅkitaṃ pariccattaṃ katvā kammaṭṭhānaṃ kathetuṃ na sakkoti.

Cetiyaṃ na diṭṭhanti tassa kataṃ thūpaṃ vadati. Nindiye puthujjanabhāve ṭhitaṃ pāsaṃsaṃ ariyabhāvaṃ āropetvā taṃ micchāladdhiṃ abhinivissa paggayha voharaṇato saggopi maggopi vāritoyevāti. Vuttañhetaṃ –

‘‘Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindatī’’ti. (su. ni. 663; saṃ. ni. 1.180-181; a. ni. 4.3; netti. 92);

‘‘Khaṇeneva arahattaṃ pāpuṇituṃ samatthakammaṭṭhānakathaṃ ācikkhissāmī’’ti hi iminā tattha kohaññampi dissati; itaresu pana vattabbameva natthi. Uppāṭetvāti uddharitvā. ‘‘Atha te bhikkhū’’tiādi sesaṃ nāma. ‘‘Amataṃ te paribhuñjanti, ye kāyagatāsatiṃ paribhuñjantī’’ti (a. ni. 1.600) vacanaṃ duggahitaṃ gaṇhāpetvā, ‘‘ettāvatā vo amataṃ paribhuttaṃ nāma bhavissatī’’ti āha.

44.Evanti ākāralakkhaṇametaṃ, na ākāraniyamanaṃ. Tena imināva kāraṇena ca yo vivādo uppajjeyyāti vuttaṃ hoti. Garusmiṃ garūti pavattaṃ cittaṃ garuvisayattā taṃsahacaritattā garu, tassa bhāvo gāravaṃ, garukaraṇaṃ, taṃ ettha natthīti agāravo. Tenāha ‘‘gāravavirahito’’ti. Garussa gāravavasena patissayanaṃ patissoti vuccati nīcavuttitā, tappaṭipakkhato appatissoti āha – ‘‘appatissayo anīcavuttī’’ti. Ettha yathāyaṃ puggalo satthari agāravo nāma hoti, taṃ dassetuṃ, ‘‘ettha panā’’tiādi vuttaṃ. Tattha tīsukālesu upaṭṭhānaṃ na yātītiādi samudāyakittanaanavasesadassanaṃ, avayavato pana agāravasiddhi yathā taṃ sāmaññato sikkhāpadasamādānaṃ tabbiseso bhedo. Esa nayo sesesupi.

Sakkaccaṃ na gacchatīti ādaravasena na gacchati. Saṅghe katoyeva hoti saṅghapariyāpannattā tassa, yathā saṅghaṃ uddissa dinnaṃ ekena bhikkhunā paṭiggahitaṃ saṅghassa dinnameva hoti. Aparipūrayamānova sikkhāya agāravo. Tenāha bhagavā – ‘‘sikkhāya na paripūrakārī’’ti (ma. ni. 2.135). Attano parisāya uppannaṃ vivādamūlaṃ visesato attanā vūpasametabbato attano ca anatthāvahato ‘‘ajjhatta’’ntveva vuttaṃ. Esa nayo bahiddhāti etthāpi.

46.Chaṭhānānīti chamūlāni. Yathā samanavasena samathānaṃ vivādādīsu adhikattubhāvo, evaṃ vivādādīnaṃ tehi adhikattabbatāpīti āha – ‘‘vūpasamanatthāya…pe… adhikaraṇānī’’ti. Tena adhikaraṇasaddassa kammatthataṃ āha. Samathā vā samanavasena adhikarīyanti etthāti adhikaraṇāni, vivādādayo.

Vivādo uppannamattova hutvā parato kakkhaḷatthāya saṃvattanato yaṃ vatthuṃ nissāya paṭhamaṃ uppanno vivādānusārena mūlakaṃ viya anubandharogo tameva tadaññaṃ vā vatthuṃ katvā pavaḍḍhanto vivādādhikaraṇaṃ patvā upari vaḍḍhati nāma, anuvādāpattikiccādhikaraṇaṃ patvā vivādassa ca vaḍḍhanaṃ pākaṭameva. Tena vuttaṃ – ‘‘cattāri adhikaraṇāni patvā upari vaḍḍhanto so vivādo’’ti. Uppannānaṃ uppannānanti (dī. ni. ṭī. 3.331) uṭṭhitānaṃ uṭṭhitānaṃ. Samathatthanti samanatthaṃ.

Aṭṭhārasahi vatthūhīti lakkhaṇavacanametaṃ yathā ‘‘yadi me byādhī dāheyyuṃ. Dātabbamidamosadha’’nti (saṃ. ni. ṭī. 2.3.39-42; kaṅkhā. abhi. ṭī. adhikaraṇasamathavaṇṇanā), tasmā tesu aññatarena vivadantā, ‘‘aṭṭhārasahi vatthūhi vivadantī’’ti vuccanti. Upavadanāti akkoso. Codanāti anuyogo.

Adhikaraṇassa sammukhāva vinayanato sammukhāvinayo. Sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yebhuyyasikakammassa karaṇaṃ yebhuyyasikā. Kārakasaṅghassa sāmaggivasena sammukhībhāvo, na yathā tathā kārakapuggalānaṃ sammukhatāmattaṃ. Bhūtatāti tacchatā. Saccapariyāyo hi idha dhamma-saddo ‘‘dhammavādī’’tiādīsu (dī. ni. 1.9) viya. Vineti etenāti vinayo, tassa tassa adhikaraṇassa vūpasamāya bhagavatā vuttavidhi, tassa vinayassa sammukhatā vinayasammukhatā. Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā, tesaṃ atthapaccatthikānaṃ. Saṅghasammukhatā parihāyati sammatapuggaleheva vūpasamanato.

Nanti vivādādhikaraṇaṃ. ‘‘Na chandāgatiṃ gacchatī’’tiādinā (pari. 383) vuttaṃ pañcaṅgasamannāgataṃ. Guḷhakādīsu alajjussannāya parisāya guḷhako salākaggāho kātabbo; lajjussannāya vivaṭako, bālussannāya sakaṇṇajappako. Yassā kiriyāya dhammavādino bahutarā, sā yebhuyyasikāti āha – ‘‘dhammavādīnaṃ yebhuyyatāyā’’tiādi.

Evaṃ vinicchitanti āpattiṃ dassetvā ropanavasena vinicchitaṃ, paṭikammaṃ pana āpattādhikaraṇasamathe parato āgamissati. Na samaṇasāruppaṃ assāmaṇakaṃ, samaṇehi akātabbaṃ, tasmiṃ. Ajjhācāre vītikkamesati. Paṭicaratoti paṭicchādentassa. Pāpussannatāya pāpiyo, puggalo, tassa kātabbakammaṃ tassapāpiyasikaṃ.

Sammukhāvinayeneva vūpasamo natthi paṭiññāya, tathārūpāya khantiyā vā vinā avūpasamanato . Etthāti āpattidesanāyaṃ. Paṭiññāte āpannabhāvādike karaṇakiriyā, ‘‘āyatiṃ saṃvareyyāsī’’ti, parivāsadānādivasena ca pavattaṃ vacīkammaṃ paṭiññātakaraṇaṃ.

Yathānurūpanti ‘‘dvīhi catūhi tihi ekenā’’ti evaṃ vuttanayena yathānurūpaṃ. Etthāti imasmiṃ sutte, etasmiṃ vā samathavicāre. Vinicchayanayoti vinicchaye nayamattaṃ. Tenāha ‘‘vitthāro panā’’tiādi.

47.Saṅkhepatova vutto, na samathakkhandhake viya vitthārato. Tathāti iminā ‘‘dhammā’’ti padaṃ ākaḍḍhati, ettha iti-saddo ādiattho, evamādinā iminā pakārenāti vāti vuttaṃ hoti. Bodhipakkhiyadhammānaṃ ekantānavajjabhāvato natthi adhammabhāvo, bhagavato desitākāraṃ hāpetvā vaḍḍhetvā vā kathanaṃ yathādhammaṃ akatanti katvā adhammabhāvoti dassento āha – ‘‘tayo satipaṭṭhānā’’tiādi.

Niyyānikanti sapāṭihīraṃ appaṭivānaṃ hutvā pavattati. Tathevāti iminā ‘‘evaṃ amhāka’’ntiādinā vuttamatthaṃ ākaḍḍhati. Bhūtena…pe… kātabbakammaṃ dhammo nāma yathādhammaṃ karaṇato, vuttavipariyāyato ito paraṃ adhammo. Ayaṃ vinayo nāma rāgādīnaṃ saṃvaraṇato pahānato paṭisaṅkhānato ca. Ayaṃ avinayo nāma rāgādīnaṃ avinayanato. Ayaṃ vinayo nāma yathāvinayakaraṇato, vuttavipariyāyena itaro avinayo. Vatthusampattiādinā eva sabbesaṃ vinayakammānaṃ akuppatāti āha – ‘‘vatthusampatti…pe… ayaṃ vinayo nāmā’’ti, tappaṭipakkhato avinayo veditabbo. Tenāha ‘‘vatthuvipattī’’tiādi.

Sammāpaṭipattiyā nayanaṭṭhena yathāvutto dhammo eva netti, tato eva sattassa viya rajju asithilapavattihetutāya dhammarajjūti attho vutto. Suttantapariyāyena tāva dasa kusalakammapathā dhammoti evaṃ vuttā. Sā eva vā hotu dhammanetti, yo idha imissā vaṇṇanāya, ‘‘chattiṃsa bodhipakkhiyadhammā’’tiādinā dhammena ca vinayena ca vutto, so eva vā dhammanetti hotūti ānetvā yojanā. Tāya dhammanettiyā sameti tāya yathāvuttāya dhammanettiyā saṃsandati, ekalakkhaṇameva hotīti attho. Evaṃ vivādavatthubhūto dhammo ce ‘‘dhammo’’ti, adhammo ce ‘‘adhammo’’ti, vinayo ce ‘‘vinayo’’ti, avinayo ce ‘‘avinayo’’ti nicchinantena ekaccānaṃ vivādādhikaraṇameva dassitaṃ tassa vūpasamadhammānaṃ apariyosāpitattā.

48.Taṃ panetanti vivādādhikaraṇaṃ paccāmasati. Vāre atthasaṃvaṇṇanāvasena pattepi. Dvīhīti yasmiṃ āvāse vivādādhikaraṇaṃ uppannaṃ, tattha vāsīhi dvīhipi bhikkhūhi atirekatarā.

49.Khandhasāmantanti āpattikkhandhabhāvena samīpaṃ. Āpattisāmantaṃ nāma pubbabhāgā āpajjitabbaāpatti. Methunarāgavasena kāyasaṃsagge dukkaṭassa vatthūti āha – ‘‘paṭhamapārājikassa pubbabhāge dukkaṭa’’nti. Sesānaṃ tiṇṇaṃ pārājikānaṃ pubbabhāge thullaccayameva.

50.Parikkamitvā upakkamitvā. Āpattādhikaraṇaṃ dassitaṃ tattheva visesato paṭiññāya kāretabbatāya icchitabbattā.

52.Kammassa vatthu dassitaṃ na samathoti adhippāyo. Nanu cāyaṃ samathādhikāroti? Saccaṃ, samathassa pana kāraṇe dassite samatho dassitova hotīti dassetuṃ ‘‘evarūpassa hī’’tiādi vuttaṃ.

53.Idaṃ kammanti ‘‘idaṃ amhākaṃ bhaṇḍanajātāna’’ntiādinā vuttakammaṃ. Tiṇavatthārakasadisattāti taṃsadisatāya tabbohāroti dasseti yathā – ‘‘esa brahmadatto’’ti. Ākāramattameva tiṇavatthārakakammaṃ nāma, na pana tassa sabbaso karaṇavidhānaṃ. Tenāha ‘‘khandhake’’tiādi. Gihīnaṃ hīnena khuṃsanavambhanaṃ yathā ‘‘tilasaṃguḷikā natthī’’ti. Dhammikapaṭissavesu visaṃvādanavasena āpannā āpatti. Assāti kiccādhikaraṇassa. Sammukhāvinayeneva vūpasamo saṅghasammukhatādināva vūpasamanato.

54. Sotāpattiphalasacchikiriyavacanato kosambiyasutte (ma. ni. 1.492) sotāpattimaggasammādiṭṭhi kathitā, idha pana ‘‘diṭṭhisāmaññagato viharati’’cceva vuttattā, ‘‘imasmiṃ sutte sotāpattiphalasammādiṭṭhi vuttāti veditabbā’’ti vuttaṃ. Pāpakammassa appatā mahantatā sāvajjabhāvassa mudutikkhabhāvena veditabbāti āha ‘‘aṇunti appasāvajjaṃ. Thūlanti mahāsāvajja’’nti. Sesaṃ suviññeyyameva.

Sāmagāmasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Sunakkhattasuttavaṇṇanā

55. Heṭṭhimamaggehi ñātamariyādāya pajānanato aññā, maggapaññā. Tassa phalabhāvato aggaphalapaññā, taṃsahagatā sammāsaṅkappādayo ca ‘‘aññā’’ti vuttāti āha ‘‘aññāti arahatta’’nti. Catūhi padehi kathitā, ‘‘pariciṇṇā me bhagavā’’tiādīsu viya na ekapadeneva. ‘‘Lokuttaro dhammo adhigato mayā’’ti maññanāmattaṃ adhimānoti dassento, ‘‘appatte pattasaññino’’tiādimāha.

56.Idaṃ ṭhānanti idaṃ obhāsādisammutihetubhūtaṃ uḷārataraṃ udayabbayañāṇaṃ. Uḷāratarabhāvena hi taṃ maggaphalapaññāya paccayo hutvā yāthāvato dubbiññeyyatāya vipassakaṃ visaṃvādeti. Tenāha ‘‘avibhūtaṃ andhakāra’’nti. Imaṃ pañhanti imaṃ suttaṃ gambhīraṃ lokuttarapaṭisaṃyuttaṃ attanā ñātuṃ icchitaṃ atthaṃ. Uggahetvāti kevalaṃ piṭakasampādanavaseneva uggaṇhitvā. Tenāha ‘‘ajānitvā’’ti. Visevamānāti kilesavise avamānentā, sāsanassa vā anupakāravirūpapaccaye sevamānā. Evamassāti evaṃ vuttanayena tesaṃ karaṇahetu assa cittassa dhammadesanāvasena pavattassa. Aññathābhāvo adesetukāmatā hoti. Tanti yathāvuttamatthaṃ sandhāya. Etanti ‘‘tassapi hoti aññathatta’’nti evaṃ vuttaṃ.

58. Kilesehi āmasīyatīti āmisaṃ, lokepariyāpannaṃ āmisanti idha pañca kāmaguṇā adhippetāti tesu vaṭṭāmisabhāvepi labhite kāmāmisabhāvo siddhoti āha – ‘‘vaṭṭāmisakāmāmisalokāmisabhūtesū’’ti. Kāmaguṇā hi vaṭṭassa vaḍḍhanato vaṭṭāmisaṃ, kāmetabbato kāmataṇhāya āmasitabbato kāmāmisaṃ, yebhūyyato sattalokassa āmisabhāvato lokāmisaṃ. Kāmaguṇasabhāgāti kāmaguṇānulomā kāmaguṇapaṭisaṃyuttā. Āneñjasamāpattipaṭisaṃyuttāyāti kilesiñjanarahitatāya idha āneñjāti adhippetāhi heṭṭhimāhi arūpasamāpattīhi paṭisaṃyuttāya. Evarūpoti lokāmisabhūtesu paccayesu adhimutto tanninno taggaruko tappabbhāro. Ettāvatāti evaṃ saddhānaṃ manussānaṃ dassanena tesaṃ pavattitāsayena ca. Sīsaṃ nikkhantaṃ hotīti lābhāsāya sīsaṃ bahi nikkhantaṃ viya hoti. Udaraṃ phalitanti atibahubhaṇḍaṃ pakkhipiyamānaṃ pasibbakaṃ viya laddhabbassa atipahūtabhāvena udaraṃ phītaṃ hoti.

59. Yathā purimā dve arūpasamāpattiyo attano paccanīkakilesehi aniñjanato ‘‘aniñjā’’ti vuccanti, evaṃ itarāpi. Taṃ pavuttanti lokāmisasaṃyojanaṃ vigataṃ.

60.Nighaṃsanti ‘‘ettako aya’’nti paricchedanti attho. Silesenāti cammakārasilesādisilesena, vajiralepasilese vattabbameva natthi. Taṃ bhinnanti āneñjasaṃyojanaṃ bhinnaṃ vidhamitaṃ samatikkantaṃ tāsu samāpattīsu apekkhābhāvato. Ajjhāsayena asambaddhattā vuttaṃ – ‘‘dvedhābhinnā selā viya hotī’’ti. Tenāha – ‘‘taṃ samāpajjissāmīti cittaṃ na uppajjatī’’ti.

61.Vantanti chaḍḍitaṃ, vissaṭṭhanti attho.

62.Uparisamāpattilābhinoti ettha uparisamāpattīti arahattaphalasamāpatti adhippetā, arahato ca maggādhigameneva anāgāmiphalasamāpatti, sekkhānaṃ visayā heṭṭhimā phalasamāpattiyo paṭippassaddhā. Lokiyā pana nikantippahānena paṭinissaṭṭhāti āha – ‘‘heṭṭhā…pe… na uppajjatī’’ti.

63. ‘‘Pañca kho ime, sunakkhatta, kāmaguṇā’’tiādinā āraddhadesanā, ‘‘sammā nibbānādhimutto purisapuggalo’’ti arahattakittanena niṭṭhāpitāti tato paraṃ, ‘‘ṭhānaṃ kho panā’’tiādikā desanā, ‘‘pāṭiyekko anusandhī’’ti vuttā. Tenāha ‘‘heṭṭhā hī’’tiādi. Tattha yathā khīṇāsavassa samāpattilābhinoti yojanā, evaṃ vā khīṇāsavassa sukkhavipassakassāti yojetabbā. Paṭikkhittaṃ aṭṭhakathāyaṃ. Tassa paṭikkhepassa kāraṇaṃ dassetuṃ ‘‘samāpattilābhino hī’’tiādi vuttaṃ. Yathā sukkhavipassako adhimāniko samāpattilābhino samānayogakkhamo appatte pattasaññitāya bhedābhāvato, evaṃ sukkhavipassako khīṇāsavo samānayogakkhamo khīṇāsavabhāvena visesābhāvato, tasmā ‘‘samāpattilābhimhi kathite itaropi kathitova hotī’’ti vuttaṃ. Dvinnaṃ bhikkhūnanti samāpattilābhino adhimānikassa khīṇāsavassa ca. Tenevāha ‘‘puthujjanassa tāvā’’tiādi.

Yadaggenāti yena bhāgena. Yadipi khīṇāsavassa asappāyārammaṇaṃ kilesānaṃ uppattiyā paccayo na hoti tesaṃ sabbaso samucchinnattā. Santavihāraparipantho pana siyā visabhāgatoti vuttaṃ – ‘‘khīṇāsavassapi asappāyamevā’’ti. Tenāha – ‘‘visaṃ nāma…pe… visamevā’’ti. Etena ‘‘yathā visajānanaṃ appamāṇaṃ, vikāruppādanato pana taṃ pariharitabbaṃ, evaṃ pariññātampi vattu atthavisesābhāvena ekarūpamevāti taṃ pariharitabbamevā’’ti dasseti. Tenāha ‘‘na hī’’tiādi. Na hi asaṃvutena bhavitabbaṃ asāruppabhāvato. Yuttapayuttenevāti sabhāgārammaṇassa ālokanādīsu yutteneva bhavituṃ vaṭṭati.

64. Yattha sayaṃ nipatati uppajjati, tassa santānassa vippasannavasena ruppanato, visasaṅkhātassa dukkhassa mūlabhāvato ca ‘‘avijjāsaṅkhāto visadoso’’ti vuttaṃ. Ruppatīti kattabbādimucchāpādanena vikāraṃ uppādeti. Anuddhaṃseyyāti vibādheyya. Rāgo hi uppajjamānova kusalacittappavattiyā okāsaṃ adento taṃ vibādhati; tathābhūto saddhāsinehassa samathavipassanābhivuḍḍhiyā vamanena ca taṃ visoseti milāpeti. Tenāha ‘‘soseyya milāpeyyā’’ti. Sagahaṇasesanti gahetabbavisaṃ sāvasesaṃ katvāti attho. Na alaṃ na samatthanti analaṃ. Sūkapariyāyo pāḷiyaṃ vutto suka-saddoti āha – ‘‘vīhisukādi ca sūka’’nti.

Saupādānasalluddhāroviya appahīno avijjāvisadoso daṭṭhabbo mahānatthuppādanato. Asappāya…pe… asaṃvutakālo daṭṭhabbo attabhāvassa apariharaṇabhāvato. Maraṇaṃ viya sikkhaṃ paccakkhāya hīnāyāvattanaṃ adhisīlasaṅkhātassa āyuno apetattā. Maraṇamattaṃ dukkhaṃ viya āpattiyā āpajjanaṃ yathāvuttassa āyuno upapīḷanakabhāvato. Imināva nayena opammasaṃsandananti ettha anupādisesasalluddhāro viya pahīno avijjāvisadoso; sappāya…pe… susaṃvutakālo, tadubhayena vaṇe puthuttaṃ na gate maraṇābhāvo viya sikkhāya apaccakkhānaṃ, maraṇamattadukkhābhāvo viya aññatarāya saṃkiliṭṭhāya āpattiyā anāpajjananti yojanā veditabbā.

65.Satiyāti ettha yasmā ‘‘ariyāyā’’ti na visesitanti āha – ‘‘sati paññāgatikā’’tiādi. Paññā cettha lokiyā adhippetā, na lokuttarāti āha – ‘‘parisuddhāya vipassanāpaññāyā’’ti.

Khīṇāsavassa balanti uḷāratamesu dibbasadisesupi ārammaṇesu manacchaṭṭhānaṃ indriyānaṃ anupanamanahetubhūtaṃ susaṃvutakārisaṅkhātaṃ khīṇāsavabalaṃ dassento, ‘‘saṃvutakārī’’ti vuttaṃ, ukkaṃsagatasativepullattā yathā asaṃvarassa asaṃvaro hoti, evaṃ satisampajaññabalena cakkhādidvārāni saṃvaritvā dassanādikiccakārī. Evaṃ jānitvāti ‘‘upadhi dukkhassa mūla’’nti evaṃ vipassanāpaññāsahitāya maggapaññāya jānitvā. Upadhīyati dukkhaṃ etehīti upadhī, kilesāti āha – ‘‘kilesupadhipahānā nirupadhī’’ti. Tato eva upādīyati dukkhaṃ etehīti kilesā ‘‘upādānā’’tipi vuccantīti āha – ‘‘nirupādānoti attho’’ti. Upadhī sammadeva khīyanti ettāti upadhisaṅkhayo, nibbānanti āha – ‘‘upadhīnaṃ saṅkhayabhūte nibbāne’’ti. Ārammaṇatoti ārammaṇaṃ katvā tadārammaṇāya phalavimuttiyā vimutto. Kāmupadhismiṃ kāyaṃ upasaṃharissatīti ‘‘kāmesevissāmī’’ti tattha kāyaṃ upanāmessati; kāyūpasaṃhāro tāva tiṭṭhatu, tathā cittaṃ vā uppādessatīti etaṃ kāraṇaṃ natthīti. Sesaṃ suviññeyyameva.

Sunakkhattasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Āneñjasappāyasuttavaṇṇanā

66. Khaṇapabhaṅgutāya na niccā na dhuvāti aniccā. Tato eva paṇḍitehi na iccā na upagantabbātipi aniccā. So cāyaṃ aniccattho udayavayaparicchinnatāya veditabboti dassento, ‘‘hutvā abhāvaṭṭhena aniccā’’ti āha; uppajjitvā vinassanatoti attho. Ayañca aniccatā vakkhamānā ca tucchāditā dvinnampi kāmānaṃ sādhāraṇoti āha – ‘‘vatthukāmāpi kilesakāmāpī’’ti. Rittā vivittā, tesaṃ niccasārādīnaṃ attani abhāvato tehi visuṃbhūtā. Yathā pana sabbaso sabhāvarahitamākāsaṃ ‘‘tucchaṃ ritta’’nti vuccati, na evamete. Ete pana kevalaṃ niccasārādivirahato eva tucchā rittāti dassento ‘‘na panā’’tiādimāha. ‘‘Na hi tucchamuṭṭhi nāma natthī’’ti idaṃ lokasamaññāvasena vuttaṃ, lokasamaññā lokiyakathā na laṅghitabbā.

Musāti ittarapaccupaṭṭhānatāya na dissatīti āha ‘‘musāti nāsanakā’’ti. Visaṃvādanaṭṭhena vā musā. Ete hi asubhādisabhāvāpi bālānaṃ subhādibhāvena upaṭṭhahantā subhādiggahaṇassa paccakkhabhāvena satte visaṃvādenti. Nassanasabhāvāti khaṇabhaṅgattā ittarapaccupaṭṭhānatāya dissamānā viyapi hutvā apaññāyanakapakatikā. Tenāha ‘‘khettaṃ viyā’’tiādi. Dhammasaddo cettha ‘‘jātidhammāna’’ntiādīsu (dī. ni. 2.398) viya pakatipariyāyo, tathā sabhāvasaddo cāti daṭṭhabbaṃ. Mosadhammāti mosanapakatikā, kusalabhaṇḍaharaṇasabhāvāti attho. Māyākatanti māyāya kataṃ udakādimaṇiādiākārena māyādinā upaṭṭhāpitaṃ; māyākataṃ viya māyākataṃ aññasabhāvā hutvā atathā upaṭṭhahanato. Tenāha ‘‘yathā’’tiādi. Cakkhupathe eva katavijjāya, na tato paranti vuttaṃ – ‘‘dassanūpacāre ṭhitasseva tathā paññāyatī’’ti. Tayidaṃ sambaravijjāvasena vuttaṃ.

Evaṃ tāvakālikabhāvena kāmānaṃ māyākatabhāvaṃ dassetvā idāni tato aññenapi pakārena dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Aniccādisabhāvānaṃ kāmānaṃ niccādisabhāvadassanaṃ vipallāsasahagatatāya veditabbaṃ. Bālānaṃ lāpanatoti apariññātavatthukānaṃ andhabālānaṃ puggalānaṃ vipallāsahetuto. Manussaloke ṭhatvā manussānaṃ vā vasena bhagavatā bhāsitattā vuttaṃ – ‘‘diṭṭhadhammikā kāmāti mānusakā pañca kāmaguṇā’’ti . Tato eva ca ‘‘samparāyikāti te ṭhapetvā avasesā’’tiādi vuttaṃ. Tattha diṭṭhadhammā paccakkhasabhāvā ārammaṇabhūtā etāsaṃ atthīti diṭṭhadhammikā. Samparāyike kāme ārabbha uppannasaññā samparāyikā. Te samecca dhīyati ettha āṇāti dheyyaṃ, āṇāpavattiṭṭhānaṃ. Mārassa dheyyanti māradheyyaṃ tassa issariyapavattanattā. Tenāha ‘‘yehī’’tiādi. Gahitanti visayavisayībhāvena gahitaṃ, ārammaṇavasena ārammaṇakaraṇavasena ca gahitanti attho. Tattha ārammaṇakaraṇavasena gahaṇaṃ nāma ‘‘idaṃ mayha’’nti avibhāgena pariggahakaraṇaṃ; ārammaṇavasena pana gahaṇaṃ bhāgaso ārammaṇānubhavananti vadanti. Ubhayassapi pana taṇhārāgavasena gahaṇaṃ sandhāya, ‘‘ubhayametaṃ gahita’’nti vuttaṃ. Māroti kilesamāro. Yadaggena kilesamāro, tadaggena devaputtamāropi te attano vasaṃ vatteti. Taṃ sandhāyāti dhammamukhena puggalaggahaṇaṃ sandhāya.

Appahīnavipallāsā hi puggalā kāmādhimuttā mārassa issariyavattanaṭṭhānatāya ‘‘māradheyya’’nti vuttā, tathā mārassa nivāpagocarapariyāyehipi te evaṃ vuttāti dassento, ‘‘yathā coḷassā’’tiādimāha. Nivapatīti nivāpo, so eva bījanti nivāpabījaṃ. Teti kāmaguṇā. Yatthāti yasmiṃ padese.

Manasi bhavāti mānasāti āha ‘‘cittasambhūtā’’ti. Te pana avijjādayo pāḷiyaṃ āgatā. Evañhi lohitasannissayo pubbo viya anurodhūpanissayo virodhoti dassento, ‘‘mamāyite vatthusmi’’ntiādimāha. Tedhāti ettha idhāti nipātamattaṃ ‘‘idhāhaṃ, bhikkhave, bhuttāvī assa’’ntiādīsu (ma. ni. 1.30) viya. Kāmalokanti kāmaguṇasaṅkhātaṃ saṅkhāralokaṃ, yattha vā loke kāmaguṇavantaṃ lokaṃ. Cittena adhiṭṭhahitvāti jhānārammaṇaṃ paṭibhāganimittaṃ bhāvanācittena uppādetvā. Parittaṃ nāma vikkhambhanaasamatthattā kilesehi parito khaṇḍitaṃ viya hoti. Tassa paṭikkhepenāti parittabhāvapaṭikkhepena. Pamāṇantipi kāmāvacarameva pāpakānaṃ pamāṇakaraṇadhammānaṃ vikkhambhanavasena appajahanato. Tappaṭikkhepavasena appamāṇaṃ nāma mahaggatanti āha – ‘‘rūpāvacaraṃ arūpāvacara’’nti. Samucchedavasena kilesānaṃ appahānena mahaggatajjhānampi subhāvitaṃ nāma na hoti, pageva parittajjhānanti āha – ‘‘subhāvitanti…pe… lokuttarassevetaṃ nāma’’nti. Etassa vasenāti ‘‘subhāvita’’nti padassa vasena.

Tameva paṭipadanti tameva abhijjhādipahānāvahaṃ jhānapaṭipadaṃ. Arahatte tassa upāyabhūtāya vipassanāya vā catutthajjhāne tassa upāyabhūte upacāre vā sati cittaṃ pasannameva hotīti āha – ‘‘arahattaṃ vā…pe… upacāraṃ vā’’ti. Adhimokkhasampasādoti ‘‘ajjeva arahattaṃ gaṇhissāmī’’ti vā vipassanāya vīthipaṭipannattā; ‘‘ajjeva catutthajjhānaṃ nibbattessāmī’’ti vā upacārasamādhinā cittassa samāhitattā adhimuccanabhūto sampasādo. Paṭilābhasampasādoti arahattassa catutthajjhānassa vā adhigamasaṅkhāto sampasādo. Paṭilābhopi hi kilesakālusiyābhibhavanato cittassa suppasannabhāvāvahattā ‘‘sampasādo’’ti vutto. Paccayāti nāmarūpapaccayā avijjādayo. Sabbathāti samudayato atthaṅgamato assādato ādīnavato nissaraṇatoti sabbappakārena. Āsāti adhimuccanavasena āsīsanā. Tenāha – ‘‘āsā santiṭṭhati, adhimokkhaṃ paṭilabhatī’’ti.

Pādakanti padaṭṭhānaṃ. Kilesā sannisīdantīti nīvaraṇasahagatā eva kilesā vikkhambhanavasena vūpasamanti. Satīti upacārajjhānāvahā sati santiṭṭhati. Saṅkhāragatanti bhāvanāya samatāya pavattamānattā, ime dhammavicayasambojjhaṅgādayo ekarasā hutvā pavattantīti, bhāvanācittuppādapariyāpannaṃ saṅkhāragataṃ vibhūtaṃ pākaṭaṃ hutvā upaṭṭhāti. Cittuppādoti bhāvanācittuppādo. Lepapiṇḍeti silesapiṇḍe laggamāno viya appito viya hoti. Upacārena samādhiyati upacārajjhānena samādhiyati. Ayanti ayaṃ duvidhopi adhimuccanākāro adhimokkhasampasādo nāma. Tasmiṃ sampasāde satīti etasmiṃ vipassanālakkhaṇe, upacārajjhāne vā adhimokkhasampasāde sati. Yo pana arahattaṃ vā paṭilabhati catutthajjhānaṃ vā, tassa cittaṃ vippasannaṃ hotiyeva, ayaṃ nippariyāyato paṭilābhasampasādo, evaṃ santepi idhāmippetameva dassetuṃ , ‘‘idha panā’’tiādi vuttaṃ. Vipassanā hītiādi vuttassa samatthanaṃ. Tattha paññāyāti arahattapaññāya. Adhimuccanassāti saddahanaṃ ussukkāpajjanassa. Upacāranti upacārajjhānaṃ. Āneñjasamāpattiyā adhimuccanassa kāraṇanti yojanā.

Etarahi vāti idānimeva. Āneñjaṃ vāti catutthajjhānaṃ vā. Samāpajjatīti adhigacchati. Idaṃ hītiādinā saṅkhepato vuttamatthaṃ vivarati. Arahattasacchikiriyā nāma aggamaggabhāvanāya sati atthato āpannā hoti, aggamaggapaññā eva tadatthaṃ adhimuccitabbāti dassento, ‘‘atha vā’’ti vikappantaramāha. Tattha yathā nāma pāsādassa atthāya samānītadabbasambhārāvayave appahonte kūṭāgāraṃ kātuṃ na pahontiyeva, evaṃsampadamidanti dassento, ‘‘taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjatī’’ti āha. Catusaccaṃvā sacchikaroti heṭṭhimamaggādhigamanavasena āneñjaṃ vā samāpajjati ubhayassapi hetupariggahitattā.

Tatrāti tasmiṃ ‘‘paññāya vā adhimuccati, āneñjaṃ vā samāpajjatī’’ti yathāvutte visesādhigame ayaṃ idāni vuccamāno yojanānayo. Evaṃ hotīti idāni vuccamānākārena cittābhinīhāro hoti. Kiccanti pabbajitakiccaṃ. Tatoti arahattādhigamanato. Osakkitamānasoti saṃkucitacitto. Antarā na tiṭṭhatīti asamāhitabhūmiyaṃ na tiṭṭhati. Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā’’tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho – yathā tassa purisassa vanamahiṃsaṃ gahetuṃ ussāhavato osakkantassa sasagodhādiggahaṇe vattabbameva natthi, evaṃ imassapi bhikkhuno arahattaṃ gahetuṃ ussāhavato tato osakkitvā catutthajjhānasamāpajjane vattabbameva natthīti. Eseva nayoti yathāvuttaṃ upamaṃ upamāsaṃsandanañca maggabhāvanāyojanāyaṃ catusaccasacchikiriyāyojanāyañca atidisati.

Hetuatthajotano yanti nipāto, karaṇe vā etaṃ paccattavacananti āha ‘‘yena kāraṇenā’’ti. Tassa saṃvattanaṃ arahati, taṃ vā payojanaṃ etassāti taṃsaṃvattanikaṃ. Viññāṇanti vipākaviññāṇaṃ. Āneñjasabhāvaṃ upagacchatīti āneñjūpagaṃ. Yathā kusalaṃ āneñjasabhāvaṃ, evaṃ taṃ vipākaviññāṇampi āneñjasabhāvaṃ upagataṃ assa bhaveyya. Tenāha – ‘‘kādisameva bhaveyyāti attho’’ti. Kecīti abhayagirivāsino. Kusalaviññāṇanti vipākaviññāṇampi taṃ kusalaṃ viya vadanti. Tannāmakamevāti kusalaṃ viya āneñjanāmakameva siyā. Ettha ca purimavikappe ‘‘āneñjūpaga’’nti taṃsadisatā vuttā, dutiyavikappe tato eva taṃsamaññatā. So panāyamatthoti āneñjasadisatāya vipākakālepi taṃnāmakameva assāti yathāvutto attho. Iminā nayenāti iminā vuttanayena. Ettha hi āneñjābhisaṅkhārahetuvipākaviññāṇaṃ ‘‘āneñjūpagaṃ hoti viññāṇa’’nti vuttattā taṃnāmakameva katvā dīpitaṃ. Arahattassāpīti apisaddena aggamaggabhāvanāyapi heṭṭhimamaggabhāvanāyapīti attho saṅgahitoti daṭṭhabbo. Samādhivasena osakkanā kathitāti ‘‘vipulena mahaggatena cetasā vihareyya’’nti samathanayaṃ dassetvā desanā kathitā.

67.Ayañhi bhikkhūti yaṃ uddissa ayaṃ dutiyāneñjasappāyadesanāya bhikkhu vutto. Paññavantataroti vatvā taṃ dassetuṃ, ‘‘dvinnampi kammaṭṭhānaṃ ekato katvā sammasatī’’ti vuttaṃ. Heṭṭhimassa hi ‘‘ye ca diṭṭhadhammikā kāmā’’tiādinā rūpasaddagandharasaphoṭṭhabbāneva rūpamukhena vipassanābhiniveso kato, imassa pana ‘‘yaṃ kiñci rūpa’’ntiādinā sakalarūpadhammavasena. Bhagavā hi kammaṭṭhānaṃ kathento kammaṭṭhānikassa bhikkhuno kāraṇabalānurūpameva paṭhamaṃ bhāvanābhinivesaṃ dasseti; so pacchā ñāṇe vipulaṃ gacchante anavasesato dhammaṃ pariggaṇhāti. Rūpapaṭibāhanenāti rūpavirāgabhāvanāya sabbaso samatikkamena. Sabbatthāti sabbesu tatiyāneñjādīsu.

Paññavantataroti paññuttaro. Tiṇṇampi kammaṭṭhānaṃ ekato katvāti kāmaguṇā sabbarūpadhammā kāmasaññāti evaṃ tiṇṇaṃ puggalānaṃ kammaṭṭhānavasena tidhā vutte sammasanūpagadhamme ekato katvā, ‘‘sabbametaṃ anicca’’nti ekajjhaṃ gahetvā, sammasati yathā – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti (dī. ni. 1.298; saṃ. ni. 5.1081; mahāva. 16; cūḷani. ajitamāṇavapucchāniddesa 4, 7, 8; tissametteyyamāṇavapucchāniddesa 10, 11; paṭi. ma. 2.30). Tenāha – ‘‘ubhayametaṃ anicca’’ntiādi. Kāmarūpasaññāvasena diṭṭhadhammikasamparāyikabhedato aṭṭha ekekakoṭṭhāsāti evaṃ kataṃ ubhayanti vuttanti āha – ‘‘diṭṭhadhammika…pe… vasena saṅkhipitvā ubhayanti vutta’’nti. Taṇhādiṭṭhivasenāti taṇhābhinandanāvasena ‘‘etaṃ mamā’’ti, diṭṭhābhinandanāvasena ‘‘eso me attā’’ti evaṃ abhinandituṃ. Eseva nayoti iminā taṇhādiṭṭhivasena ‘‘etaṃ mama, eso me attā’’ti abhinandituṃ ajjhosāya gilitvā pariniṭṭhāpetvā ṭhātunti imamatthaṃ atidisati. Kāmapaṭibāhanenāti idaṃ āgamanapaṭipadādassanatthaṃ, vaṇṇabhaṇanatthañca vuttaṃ. Rūpapaṭibāhanaṃ hissa āsannaṃ, tatopi ākāsānañcāyatanasamatikkamo, taṃsamatikkamena saheva sabbe tā vipassanāvasena osakkanā kathitā ‘‘ubhayametaṃ anicca’’ntiādivacanato.

68. Idha attano cāti ākiñcaññāyatanakammaṭṭhānaṃ sandhāyāha. Nirujjhanti tappaṭibaddhachandarāganirodhena, samāpajjanakkhaṇe pana anuppādanenapi. Tenāha ‘‘ākiñcaññāyatanaṃ patvā’’ti. Atappakaṭṭhenāti uḷāratarabhāvena jhānasamāpattiyā atittikarabhāvena. Tameva paṭipadanti ākiñcaññāyatanabhāvanamāha. Samādhivasena osakkanā kathitā tatiyāruppakammaṭṭhānassa vuttattā ‘‘yatthetā’’tiādinā.

Idha attanoti dvikoṭikasuññatāmanasikārasaṅkhātaṃ vipassanākammaṭṭhānaṃ. Heṭṭhā vuttapaṭipadanti anantaraṃ vuttaākiñcaññāyatanakammaṭṭhānaṃ. Sati samathabhāvanāyaṃ suññatāmanasikārassa idha sātisayattā vuttaṃ. ‘‘Dutiyākiñcaññāyatane vipassanāvasena osakkanā kathitā’’ti.

70. Tatiyākiñcaññāyatane attanoti catukoṭikasuññatāmanasikārasaṅkhātaṃ vipassanākammaṭṭhānaṃ. Etthāti etasmiṃ suññatānupassanādhikāre. Kvacīti katthaci ṭhāne, kāle, dhamme vā. Atha vā kvacīti ajjhattaṃ, bahiddhā vā. Attano attānanti sakattānaṃ. ‘‘Ayaṃ kho, bho brahmā…pe… vasī pitā bhūtabhabyāna’’ntiādinā (dī. ni. 1.42) paraparikappitaṃ attānañca kassaci kiñcanabhūtaṃ na passatīti dassento ‘‘kassacī’’tiādimāha. Tattha parassāti ‘‘parā pajā’’ti ‘‘paro puriso’’ti ca evaṃ gahitassa. Na ca mama kvacanīti ettha mama-saddo aṭṭhānapayuttoti āha ‘‘mamasaddaṃ tāva ṭhapetvā’’ti. Parassa cāti attato aññassa, ‘‘paro puriso nāma atthi mamatthāya sajito, tassa vasena mayhaṃ sabbaṃ ijjhatī’’ti evaṃ ekaccadiṭṭhigatikaparikappitavasena paraṃ attānaṃ, tañca attano kiñcanabhūtaṃ na passatīti dassento, ‘‘na ca kvacanī’’tiādimāha. Ettha ca nāhaṃ kvacanīti sakaattano abhāvaṃ passati. Na kassaci kiñcanatasminti sakaattano eva kassaci anattaniyataṃ passati. Na ca, mamāti etaṃ dvayaṃ yathāsaṅkhyaṃ sambandhitabbaṃ, atthīti paccekaṃ. ‘‘Na ca kvacani parassa attā atthī’’ti parassa attano abhāvaṃ passati, ‘‘tassa parassa attano mama kismiñci kiñcanatā na catthī’’ti parassa attano anattaniyataṃ passati. Evaṃ ajjhattaṃ bahiddhā ca khandhānaṃ attattaniyasuññatā suddhasaṅkhārapuñjatā catukoṭikasuññatāpariggaṇhanena diṭṭhā hoti. Heṭṭhā vuttapaṭipadanti idhāpi ākiñcaññāyatanakammaṭṭhānameva vadati. Vipassanāvaseneva osakkanā kathitā catukoṭikasuññatādassanavisesabhāvato, tappadhānattā cassa manasikārassa.

Idha attanoti nevasaññānāsaññāyatanakammaṭṭhānamāha. Sabbasaññāti rūpasaññā paṭighasaññā nānattasaññā heṭṭhimā tisso arūpasaññāti evaṃ sabbasaññā anavasesā nirujjhantīti vadanti. ‘‘Heṭṭhā vuttā’’ti pana visesitattā imasmiṃ āgatā catutthajjhānasaññādayo api saññāti apare. Tanti sammutimattaṃ kāmasaññāpaṭibāhanavaseneva tesaṃ nānattasaññādinirodhassa atthasiddhattā. Samādhivasena osakkanā kathitā nevasaññānāsaññāyatanabhāvanāya samathakammaṭṭhānabhāvato.

71.Pubbe pañcavidhaṃ kammavaṭṭanti purimakammabhavasmiṃ moho avijjā āyūhanā saṅkhārā nikantitaṇhā upagamanaṃ upādānaṃ cetanā bhavoti evamāgato saparikkhāro kammappabandho. Na āyūhitaṃ assāti na cetitaṃ pakappitaṃ bhaveyya. Etarahi evaṃ pañcavidhaṃ vipākavaṭṭanti viññāṇanāmarūpasaḷāyatanaphassavedanāsaṅkhāto paccuppanno vipākappabandho nappavatteyya kāraṇassa anipphannattā. Sace āyūhitaṃ na bhavissatīti yadi cetitaṃ pakappitaṃ na siyā. Yaṃ atthīti yaṃ paramatthato vijjamānakaṃ. Tenāha ‘‘bhūta’’nti. Tañhi paccayanibbattatāya ‘‘bhūta’’nti vuccati. Taṃ pajahāmīti tappaṭibaddhachandarāgappahānena tato eva āyatiṃ anuppattidhammatāpādanavasena pajahāmi pariccajāmi.

Parinibbāyīti saha parikappanena atītattheti āha ‘‘parinibbāyeyyā’’ti. Parinibbāyeyya nu khoti vā pāṭho, so evattho. Na kiñci kathitanti nevasaññānāsaññāyatanasamāpattiyā saṅkhārāvasesasukhumabhāvena ñāṇuttarasseva visayabhāvato sarūpato na kiñci kathitaṃ, nayena panassa visesaṃ ñāpetukāmattā. Bhagavato kira etadahosi – ‘‘imissaṃyeva parisati nisinno ānando anusandhikusalatāya nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa bhikkhuno paṭisandhiṃ arahattañca sandhāya pañhaṃ pucchissati, iminā pucchānusandhinā tamatthaṃ desessāmī’’ti. Osakkanāya ca idhādhippetattā bhinnarasadesanā hotīti pucchānusandhi pucchitā. Tasmiñhi asati anusandhibhedabhinnesā desanā, na ca buddhāciṇṇā bhinnarasadesanāti. Vipassanānissitanti tannissitaṃ. Tassa bhikkhuno. Upādiyati etenāti ca upādānaṃ. Na parinibbāyati pahātabbassa appajahanato. Tenāha bhagavā – ‘‘dhammāpi kho, bhikkhave, pahātabbā, pageva adhammā’’ti (ma. ni. 1.240). Upādānaseṭṭhanti idaṃ nevasaññānāsaññāyatanabhavassa sabbabhavaggatādassanaparaṃ, na pana ariyabhavaggassa upādānaseṭṭhatāpaṭisedhaparaṃ.

73.Nissāyāti bhavapariyāpannaṃ nāma dhammaṃ nissāya tappariyāpannaṃ nāma nissāya oghanittharaṇā bhagavatā akkhātā; aho acchariyametaṃ, aho abbhutametanti.

Navasupi ṭhānesu samathayānikasseva vasena desanāya āgatattā, idha ca kassacipi pādakajjhānassa anāmaṭṭhattā vuttaṃ – ‘‘ariyasāvakoti sukkhavipassako ariyasāvako’’ti. Navannampi kammaṭṭhānaṃ ekato katvā sammasatīti idaṃ jhānadhammepi anussavaladdhe gahetvā sammasanaṃ sambhavatīti katvā vuttaṃ; tebhūmakasaṅkhāragataṃ idha vuttanti anavasesato pariggahaṇaṃ sandhāya vuttaṃ – ‘‘yāvatā sakkāyo’’ti.

Etaṃamatanti amataṃ nibbānaṃ ārabbha pavattiyā etaṃ arahattaṃ amatarasaṃ. Tenāha – ‘‘etaṃ amataṃ santaṃ, etaṃ paṇīta’’nti. ‘‘Anupādāya kiñcipi aggahetvā cittaṃ vimuccī’’ti vuttattāpi anupādā cittassa vimokkho nibbānaṃ aññattha sutte vuccati.

Tiṇṇaṃbhikkhūnanti abhinivesabhedena tividhānaṃ. Pādakaṃ katvā ṭhitassa osakkanāya abhāve kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ. Samodhānetvāti sammadeva odahitvā tasmiṃ tasmiṃ ṭhāne asaṅkarato vavatthapetvā. Sukathitaṃ nāma hoti kathetabbassa anavasesetvā kathitattā.

Āneñjasappāyasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Gaṇakamoggallānasuttavaṇṇanā

74. Yathā heṭṭhimasopānaphalakaṃ orohantassa pacchimaṃ nāma hoti, evaṃ ārohantassa paṭhamaṃ nāma hotīti vuttaṃ – ‘‘yāva pacchimasopānakaḷevarāti yāva paṭhamasopānaphalakā’’ti. Vatthuṃ sodhetvāti vatthuvijjācariyena vuttavidhinā pāsādavatthuno sodhanavidhiṃ katvā. Etthāti pāsādakaraṇe. Sattadhā bhinnassa vālaggassa aṃsukoṭivedhako vālavedhi nāma. Ṭhānasampādananti vesākhamaṇḍalādīnaṃ sampādanaṃ. Muṭṭhikaraṇādīhīti usumuṭṭhikaraṇajiyāgāhajiyāvijjhādīhi. Evaṃ gaṇāpemāti ekaṃ nāma ekameva, dve dukā cattāri, tīṇi tikāni nava, cattāri catukkāni soḷasātiādinā evaṃ gaṇanaṃ sikkhāpema.

75.Kerāṭikā hontīti samayassa anupakkiliṭṭhakaraṇamāyāsāṭheyyena samannāgatā honti. Taṃ damanaṃ jīvitahetupi nātikkamati, ayamassa jātidosābhāvo.

76.Satisampajaññāhi samaṅgibhāvatthāyāti satatavihāribhāvasādhanehi satisampajaññehi samannāgamatthāya. Nanu ca khīṇāsavā sativepullappattā paññāvepullappattā ca, kathaṃ tassa satisampajaññaṃ payogasādhanīyaṃ pavattanti āha ‘‘dve hī’’tiādi. Satatavihārīti satataṃ samāpattivihāribahulā, tasmā te icchiticchitakkhaṇe phalasamāpattiṃ samāpajjanti. Vuttavipariyāyena nosatatavihārino daṭṭhabbā. Tenāha ‘‘tatthā’’tiādi. Appetuṃ na sakkoti anāciṇṇabhāvato.

Taṃ vitakkentoti ‘‘sāmaṇerassa senāsanaṃ natthi, araññañca sīhādīhi saparissayaṃ, kiṃ nu kho tassa bhavissatī’’ti taṃ vitakkento. Evarūpoti ediso yathāvuttasāmaṇerasadiso khīṇāsavo. Ime dhammeti imasmiṃ sutte āgate sīlādidhamme. Āvajjitvāvāti attano parisuddhasīlatādiāvajjanahetu eva samāpajjituṃ sakkhissati.

78.‘‘Yeme, bho gotamā’’ti vacanassa sambandhaṃ dassetuṃ, ‘‘tathāgate kirā’’tiādi vuttaṃ. Evanti ‘‘yeme, bho gotamā’’tiādiākārehi vattumāraddho.

Ajjadhammesūti apurātanadhammesu. Takkanamattāni hi tehi kappetvā sayaṃpaṭibhānaṃ viracitāni. Purātanatāya paripuṇṇatāya ekantaniyyānikatāya ca paramo uttamo. Tenāha – ‘‘tesu…pe… uttamoti attho’’ti. Sesaṃ suviññeyyameva.

Gaṇakamoggallānasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Gopakamoggallānasuttavaṇṇanā

79. Kammaṃyeva kammanto, so ettha atthīti kammakaraṇaṭṭhānaṃ ‘‘kammanto’’ti vuttaṃ. Tenāha ‘‘kammantaṭṭhāna’’nti. Tehi dhammehīti buddhaguṇehi. Te pana sabbaññutaññāṇappamukhāti katvā āha ‘‘sabbaññutaññāṇadhammehī’’ti. Sabbena sabbanti sabbappakārena anavasesaṃ, ettako guṇānaṃ pakārabhedo, tesu kiñcipi pakāraṃ anavasesetvā. Sabbakoṭṭhāsehi sabbanti yattakā guṇabhāgā, tehi sabbehi anavasesaṃ nissesameva katvā. Yopi ahosīti yopi kosambivāsīnaṃ bhikkhūnaṃ vasena kosambiyaṃ kalaho ahosi. Sopi tattheva uppannaṭṭhāneyeva uppannamatto vūpasamito. Parinibbutakāle panassāti assa sammāsambuddhassa parinibbutakāle pana. Bhiyyosomattāya bhikkhū samaggā jātā, kathañca saṃvego jātoti dassetuṃ ‘‘aṭṭhasaṭṭhī’’tiādi vuttaṃ. Sātisayaṃ abhiṇhañca upasamappattiyā ativiya upasantupasantā. Anusaṃyāyamānoti anu anu sammadeva jānanto vicārento vosāsamāno. ‘‘Anusaññāyamāno’’ti vā pāṭho. Tattha ya-kārassa ña-kāraṃ katvā niddesoti āha ‘‘anuvicaramāno’’ti.

80.Heṭṭhimapucchamevāti gopakamoggallānena pucchitapucchameva. So hi ‘‘tehi dhammehī’’tiādinā, ‘‘atthi koci tumhākaṃ sāsanassa sārabhūto bhikkhū’’ti pucchi. Ayañca tameva ‘‘paṭisaraṇo’’ti pariyāyena pucchi. Appaṭisaraṇeti yaṃ tumhe bhikkhuṃ paṭibodheyyātha, tādisassa abhāvena appaṭisaraṇe. Tathāgatena pavedito dhammo paṭisaraṇaṃ etesanti dhammapaṭisaraṇā. Tenāha ‘‘dhammo avassayo’’ti.

81.Āgacchatīti vācuggatabhāvena āgacchati. Vatthuvītikkamasaṅkhāte garugarutaralahulahutarādibhede ajjhācāre āpattisamaññāti āha – ‘‘āpatti…pe… āṇātikkamanamevā’’ti. Yathādhammanti dhammānurūpaṃ. Yathāsiṭṭhanti yathānusiṭṭhaṃ. Dhammo noti ettha no-saddo avadhāraṇe ‘‘na no samaṃ atthi tathāgatenā’’tiādīsu (khu. pā. 6.3; su. ni. 226) viya. Tenevāha ‘‘dhammova kāretī’’ti.

83. ‘‘Yathā taṃ tumhādisehi rakkhakehi gopakehī’’ti evaṃ pasannavesena attānaṃ ukkaṃsāpetukāmo . Ariyūpavādapāpaṃ khamāpane sati antarāyāya na hotīti āha – ‘‘iccetaṃ kusala’’nti. Gonaṅgalamakkaṭoti gonaṅguṭṭhamakkaṭo.

84. Ayaṃ ukkaṃsāpetuṃ icchitaṃ yathāraddhamatthaṃ visaṃvādeti avaṇṇitampi vaṇṇitaṃ katvā kathento; imassa vacanassa paṭikkhepena iminā dātabbapiṇḍapātassa antarāyo mā hotūti evaṃ piṇḍapātaṃ rakkhituṃ na kho pana sakkāti yojanā. Idanti ‘‘na kho, brāhmaṇa, so bhagavā’’tiādidesanaṃ. Abbhantaraṃ karitvāti nibbānantogadhaṃ katvā, antaraṃ vā tassa nijjhānassa kāraṇaṃ katvā. Kāmarāgavasena hi taṃ nijjhānaṃ hotīti. Idhāti imasmiṃ suttapadese. Sabbasaṅgāhikajjhānanti lokiyalokuttarassa antarāyo mā hotūti evaṃ katvāpi rūpāvacarassa maggajhānassa phalajhānassāti sabbassapi saṅgaṇhanavasena desitattā sabbasaṅgāhakajjhānaṃ nāma kathitaṃ.

Yaṃ no mayanti ettha noti nipātamattaṃ. Taṃ noti ettha pana noti amhākanti attho. Usūyati rājakiccapasutatādhīnatāya ekatthābhinivesabhāvato . Mandapaññatāya vassakāragataissābhibhūtacittatāya paripuṇṇaṃ katvā vuttampi atthaṃ anupadhārento āha – ‘‘ekadesameva kathesī’’ti. Sesaṃ suviññeyyameva.

Gopakamoggallānasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Mahāpuṇṇamasuttavaṇṇanā

85.Tasmiṃahūti tasmiṃ ahanīti āha ‘‘tasmiṃ divase’’ti. Anasanenāti sabbaso āhārassa abhuñjanena sāsanikasīlena bāhirakaanasanena upetā hutvāti yojanā. -saddena khīrapānamadhusāyanādividhiṃ saṅgaṇhāti. Upecca vasitabbato uposatho, pātimokkhuddeso. Upetena samannāgatena hutvā vasitabbato santāne vāsetabbato uposatho, sīlaṃ. Anasanādidhammādiṃ vā upecca vasanaṃ upavāso uposatho. Tathārūpe hatthijātivisese uposathoti samaññāmattanti āha – ‘‘uposatho nāma nāgarājātiādīsu paññattī’’ti. Vuttanayena upavasanti etthāti uposatho, divaso. So panesa uposatho. Māsapuṇṇatāyāti māsassa pūritabhāvena. Sampuṇṇāti sabbaso puṇṇā. Tāya hi rattiyā vasena māso anavasesato puṇṇo hoti. Māsaddhamāsādibhedaṃ kālaṃ māti minanto viya hotīti ca ‘‘mā’’iti cando vuccati. Etthāti etissā rattiyā. Puṇṇo paripuṇṇakalo jātoti puṇṇamā. Tañhi candapāripūriyā māsapāripūriyā evamāha. Etena tassa uposathabhāvaṃ dasseti.

Dissati phalaṃ sandissatīti deso, hetūti āha ‘‘desanti kāraṇa’’nti. Sabbaṃ kathenti sabbaṃ attanā pariggahitappakāraṃ kathenti. Kathetuṃ na sakkonti avisayattā. Pāsādapariveṇeti pāsādassa purato vivaṭaṅgaṇe. Heṭṭhā vuttanayenāti sekhasutte (ma. ni. aṭṭha. 2.22) vuttanayena vitthāretabbaṃ.

86.Ime nu khoti ettha nūti saṃsayajotanoti āha – ‘‘vimatipucchā viya kathitā’’ti. Jānantenātiādi pucchāvattadassanaparaṃ daṭṭhabbaṃ, na pucchakassa satthu attano ajānanabhāvadīpanaparaṃ. Jānāti hi bhagavā. Ajānantena viya hutvā pucchite. Yathābhūtasabhāvaṃ jānanto viya pucchati kohaññe ṭhatvā. Tenāha – ‘‘thero evarūpaṃ vacanaṃ kiṃ karissatī’’ti kāraṇassa suppahīnattāti adhippāyo.

Chandamūlakāti taṇhāchandamūlakā. Taṇhā hi dukkhasamudayo. Kusalasañño vā thiravisadanipuṇasañño vā, kusalasaṅkhāro vā tikhiṇathiravisadasaṅkhāro vā; suvisuddhavipulodāraviññāṇo vāti imamatthaṃ ‘‘saññādīsupi eseva nayo’’ti iminā atidisati. Kasmā panettha anāgatakālavaseneva desanā āgatāti āha ‘‘yasmā panā’’tiādi.

Khandhānaṃ khandhapaṇṇattīti khandhasaddābhidheyyānaṃ ruppanānubhavanasañjānanābhisaṅkharavijānanasabhāvānaṃ atthānaṃ ‘‘khandho’’ti ayaṃ samaññā. Kittakenāti kiṃparimāṇena atthena, rāsatthabhāgatthādīsu kīdisenāti adhippāyo.

Hetuhetūti hetupaccayabhūto hetu. Yo hi lobhādīnaṃ sahajātadhammesu mūlaṭṭhenupakārakabhāvo nippariyāyena hetuttho; so pathavīādīsupi paccayabhāvamattena hetupariyāyadassanato dutiyena hetu-saddena visesetvā vutto ‘‘hetuhetū’’ti. Avijjā puññābhisaṅkhārādīnaṃ sādhāraṇapaccayattā sādhāraṇahetu, ‘‘atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipāka’’nti ettha vijjamānesupi aññesu paccayesu iṭṭhāniṭṭhavipākaniyāmakattā kammaṃ tassa padhānakāraṇanti āha – ‘‘kusalākusalaṃ attano attano vipākadāne uttamahetū’’ti. ‘‘Mahābhūtā hetū’’ti ayamevattho ‘‘mahābhūtā paccayo’’ti imināpi vuttoti hetusaddapaccayasaddānaṃ samānatthattā paccayo eva hetu paccayahetu, yo ca rūpakkhandhassa hetu, so eva tassa paññāpanāya paccayoti vuttoti āha – ‘‘idha paccayahetu adhippeto’’ti. Yadaggena paccayadhammo attano paccayuppannassa uppādāya ṭhitiyā ca paccayo, tadaggena tassa bhāvato samaññāto paññāpanāyapi so paccayoti vattabbataṃ arahatīti. Pāḷiyaṃ avibhāgena vuttamatthaṃ vibhāgena dassetuṃ, ‘‘tattha pathavīdhātū’’tiādi vuttaṃ. Tattha paññāpanāyāti sahetuahetukantiādiākārehi bodhanāya . Taṃ pana sabbodhanaṃ ñāṇena dassanaṃ hotīti vuttaṃ ‘‘dassanatthāyā’’ti.

Phassoti phassasamaṅgībhāvo. So cettha sakiccanipphādanasamatthassa phassassa nibbatti. Nibbatto hi phasso tathārūpāya vedanāya paccayo hotīti. Etadatthamevettha bhagavatā puggalādhiṭṭhānā desanā katā, tasmā paccuppannātītakālavasena dvikāliko phassasaddo veditabbo. Phasse sati vedeti phassapaccayā vedanāicceva vuttaṃ hoti. Sesapadadvayepi eseva nayo. Yatheva hi vedanāya evaṃ saññāya saṅkhārānampi phasso visesapaccayo tasmiṃ asati abhāvato. Cetanāggahaṇena āyūhanānurūpatāya tappadhānattā saṅkhārakkhandhadhammā gahitā. Tathā hi suttantabhājanīye saṅkhārakkhandhabhājanīye (vibha. 21, 22) ca ‘‘cakkhusamphassajā cetanā’’tiādinā cetanāva niddiṭṭhā. Viññāṇakkhandhassāti ettha ekasmiṃ bhave ādibhūtaviññāṇassa nāmarūpapaccayataṃ dassetuṃ, ‘‘paṭisandhiviññāṇena tāvā’’tiādi vuttaṃ. Tattha gabbhaseyyakassa sabhāvakassa rūpapavattiṃ sandhāya ‘‘uparimaparicchedenā’’ti vuttaṃ samatiṃsato upari paṭisandhikkhaṇe tassa rūpānaṃ asambhavato. Idāni pavattiviññāṇassa nāmarūpapaccayaṃ dvāravasena dassetuṃ, ‘‘cakkhudvāre’’tiādi vuttaṃ. Nanu ca viññāṇassapi phasso paccayo, kasmā tayo eva khandhā phassapaccayā vuttāti? Saccametaṃ, yathā pana viññāṇasahito phasso vedanādīnaṃ paccayo, na evaṃ viññāṇassa. Tenāha bhagavā – ‘‘tiṇṇaṃ saṅgati phasso’’ti (ma. ni. 1.204; ma. ni. 3.421, 425, 426; saṃ. ni. 2.44, 45; 2.4.60) phasso viya nāmarūpaṃ viññāṇassa visesapaccayo yathā nāmarūpapaccayāpi viññāṇanti. Tasmā imaṃ visesaṃ dassetuṃ nāmarūpasseva viññāṇapaccayatā vuttā, na phassassa.

87. Yāva sakkāyadiṭṭhi samuppajjati, tāva vaṭṭassa pariyanto natthevāti appahīnasakkāyadiṭṭhiko vaṭṭe paribbhamatīti āha – ‘‘kathaṃ pana, bhanteti vaṭṭaṃ pucchanto’’ti. Yathā ca sakkāyadiṭṭhijotanā vaṭṭapucchā, evaṃ tabbhedanajotanā vivaṭṭapucchāti āha – ‘‘sakkāyadiṭṭhi na hotīti vivaṭṭaṃ pucchanto’’ti.

88.Ayaṃrūpe assādoti yāthāvato dassanaṃ pariññābhisamayo, dukkhasaccapariyāpannañca rūpanti āha – ‘‘iminā pariññāpaṭivedho ceva dukkhasaccañca kathita’’nti. ‘‘Yaṃ rūpaṃ anicca’’ntiādivacanato aniccādibhāvo tattha ādīnavo, so cassa paccayādhīnavuttitāya paccayo samudayasaccanti samudayappahānena ādīnavasamatikkamoti ādīnavaggahaṇena siddhamatthamāha – ‘‘pahānapaṭivedho ceva samudayasaccañcā’’ti. Sabbasaṅkhatanissaraṇaṃ nibbānañca sacchikiriyābhisamayavasena paṭivijjhitabbanti āha – ‘‘iminā sacchikiriyāpaṭivedho ceva nirodhasaccañcā’’ti. Imesu tīsu ṭhānesūti yathāvuttesu dukkhādīsu tīsu abhisamayaṭṭhānesu. Ye sammādiṭṭhiādayo dhammāti ye ariyamaggasaññitā sammādiṭṭhiādayo aṭṭha, satta vā dhammā. Bhāvanāpaṭivedho maggasaccanti bhāvanābhisamayavasena pavattaṃ maggasaccaṃ. Sesapadesupīti, ‘‘ayaṃ vedanāya assādo’’tiādipadesupi.

89.Imasminti āsannapaccakkhatāya sakaattabhāvo gahito, tadeva ajjhattā khandhāti tappaṭiyogitāya, ‘‘bahiddhāti parassa saviññāṇake kāye’’ti vuttaṃ. Sabbanimittesūti sabbesu rūpanimittādīsupi . Tāni pana indriyabaddhānipi anindriyabaddhānipi taṃsabhāvānīti āha ‘‘anindriyabaddhampi saṅgaṇhātī’’ti. Viññāṇaggahaṇenevettha vedanādayopi gahitā avinābhāvatoti, ‘‘saviññāṇake kāye’’ti vuttaṃ. ‘‘Kāyo’’ti vā khandhasamūhoti attho.

90.Anattani ṭhatvāti attarahite anattasabhāve khandhakoṭṭhāse ṭhatvā taṃ ādhāraṃ katvā katāni kammāni. Katarasmiṃ attani ṭhatvāti kīdise attani nissayavipākaṃ dassanti vipaccissanti. Etena kārakavedakarahitattā attapakkhakammakāni na yujjantīti dasseti, khandhānaṃ khaṇikattā ca katanāsaakatabbhāgamadoso ca āpajjatīti.

Tatrāyaṃ (itivu. aṭṭha. 74; sārattha. ṭī. 1.5) codanāsodhanāvidhi – pāṇātipātavasena tāva kammapathasambandhavibhāvanā, khaṇe khaṇe hi nirujjhanasabhāvesu saṅkhāresu ko hanti, ko vā haññati, yadi cittacetasikasantāno, so arūpattā na chedanabhedanādivasena vikopanasamattho, napi vikopanīyo. Atha rūpasantāno, so acetanattā kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipātāpuññaṃ pasavati yathā matasarīre. Payogopi pāṇātipātassa paharaṇappahārādiko atītesu vā saṅkhāresu bhaveyya, anāgatesu, paccuppannesu vā, tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo? Khaṇikattā vadhādhippāyasamakālabhijjanakassa kiriyāpariyosānakālānavaṭṭhānato kassa pāṇātipātakammabaddhoti?

Vuccateyathāvuttavadhakacetanāsahito saṅkhārapuñjo sattasaṅkhāto hanti. Tena pavattitavadhappayoganimittaṃ apagatausmāviññāṇajīvitindriyo matavohārapavattinibandhano yathāvuttavappayogakaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattitavibandhakavisadirūpuppattiyā vigate vicchedo hotīti na pāṇātipātassa asambhavo; nāpi ahetuko pāṇātipāto, na ca payogo nippayojano paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito. Khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ ; na ca katturahito pāṇātipātappayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano attano anurūpaphaluppādane niyatesu kāraṇesu kattuvohārasiddhito yathā – ‘‘padīpo pakāseti, nisākaro candimā’’ti. Na ca kevalassa vacādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito santānavasena avaṭṭhitasseva paṭijānanato; santānavasena pavattamānānañca padīpādīnaṃ atthakiriyasiddhi dissatīti attheva pāṇātipātena kammunā baddho; tato eva yasmiṃ santāne pāṇātipātacetanā pavattā; tattheva santāne paccayantarasamavāyena bhavantare nirayādīsu tassā phalappavattīti nattheva katavināso akatabbhāgamo ca. Iminā nayena adinnādānādīnañca vasena yathārahaṃ kammapathasambandhavibhāvanā veditabbāti.

Sabbo diṭṭhiggāho taṇhāvasagatasseva hotīti āha ‘‘taṇhādhipateyyenā’’ti. Tesu tesu dhammesūti mayā desiyamānadassanadhammesu. Pakatikammaṭṭhānanti tassa therassa santike gahetvā parihariyamānakammaṭṭhānaṃ. Aññaṃ navakammaṭṭhānanti bhagavato desanānusārena gahitaṃ aññaṃ navaṃ kammaṭṭhānaṃ. Sesaṃ suviññeyyameva.

Mahāpuṇṇamasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Cūḷapuṇṇamasuttavaṇṇanā

91.Tuṇhībhūtaṃtuṇhībhūtanti āmeḍitavacanaṃ byāpanicchāvasena vuttanti āha – ‘‘yaṃ yaṃ disa’’ntiādi. Anuviloketvāti ettha anusaddopi byāpanicchāyamevāti anu anu viloketvāti attho. Tenevāha – ‘‘tato tato viloketvā’’ti. Asanto nīco purisoti asappurisoti āha – ‘‘pāpapuriso lāmakapuriso’’ti. Soti asappuriso. Tanti asappurisaṃ jānituṃ na sakkoti asappurisadhammānaṃ yāthāvato ajānanato. Pāpadhammasamannāgatoti kāyaduccaritādiasantuṭṭhitādilāmakadhammasamannāgato. Asappurise bhatti etassāti asappurisabhatti. Tenāha – ‘‘asappurisasevano’’ti. Asappurisadhammo asappuriso uttarapadalopena, tesaṃ cintanasīloti asappurisacintī. Tenāha ‘‘asappurisacintāya cintako’’ti, duccintitacintīti attho. Asappurisamantananti asādhujanavicāraṃ asappurisavīmaṃsaṃ. Asappurisavācanti catubbidhaṃ dubbhāsitaṃ. Asappurisakammaṃ nāma tividhampi kāyaduccaritaṃ. Asappurisadiṭṭhi nāma visesato dasavatthukā micchādiṭṭhi, tāya samannāgato asappurisadiṭṭhiyā samannāgato, asappurisadānaṃ nāma asakkaccadānādi. Sabbopāyamattho pāḷito eva viññāyati.

‘‘Pāṇaṃ hanissāmī’’tiādikā cetanā kāmaṃ parabyābādhāyapi hotiyeva, yathā pana sā attano balavataradukkhatthāya hoti, tathā na parassāti imamatthaṃ dassetuṃ, ‘‘attano dukkhatthāya cinteti’’icceva vutto. Yathā asuko asukantiādīhi pāpako pāpavipākekadesaṃ balavaṃ garutaraṃ vā paccanubhontopi yathā paro paccanubhoti, na tathā sayanti dasseti. Tenāha ‘‘parabyābādhāyā’’ti. Gahetvāti pāpakiriyāya sahāyabhāvena gahetvā.

Asakkaccanti anādaraṃ katvā. Deyyadhammassa asakkaraṇaṃ appasannākāro, puggalassa asakkaraṇaṃ agarukaraṇanti imamatthaṃ dassento, ‘‘deyyadhammaṃ na sakkaroti nāmā’’tiādimāha. Acittīkatvāti na citte katvā, na pūjetvāti attho. Pūjento hi pūjetabbavatthuṃ citte ṭhapeti, tato na bahi karoti. Cittaṃ vā acchariyaṃ katvā paṭipatti cittīkaraṇaṃ, sambhāvanakiriyā. Tappaṭikkhepato acittīkaraṇaṃ, asambhāvanakiriyā. Apaviddhanti ucchiṭṭhādichaḍḍanīyadhammaṃ viya avakhittakaṃ. Tenāha – ‘‘chaḍḍetukāmo viyā’’tiādi. Rogaṃ pakkhipantoviyāti rogikasarīraṃ odanādīhi pamajjitvā vammike rogaṃ pakkhipanto viya. Addhā imassa dānassa phalaṃ mameva āgacchatīti evaṃ yassa tathā diṭṭhi atthi, so āgamanadiṭṭhiko, ayaṃ pana na tādisoti āha ‘‘anāgamanadiṭṭhiko’’ti. Tenāha – ‘‘no phalapāṭikaṅkhī hutvā detī’’ti.

Kāmañcāyaṃ yathāvuttapuggalo asaddhammādīhi pāpadhammehi samannāgato, tehi pana sabbehipi micchādassanaṃ mahāsāvajjanti dassetuṃ, ‘‘tāya micchādiṭṭhiyā niraye upapajjatī’’ti vuttaṃ. Vuttapaṭipakkhanayenāti kaṇhapakkhe vuttassa atthassa vipariyāyena sukkapakkhe attho veditabbo. ‘‘Sadevakaṃ loka’’ntiādīsu (pārā. 1) devasaddo chakāmāvacaradevesu, evamidhāti āha ‘‘chakāmāvacaradevā’’ti. Tattha brahmānaṃ visuṃ gahitattā kāmāvacaradevaggahaṇanti ce? Idha dānaphalassa adhippetattā kāmāvacaradevaggahaṇaṃ , tatthāpi chakāmāvacaraggahaṇaṃ daṭṭhabbaṃ devamahattatādivacanato. Tiṇṇaṃ kulānaṃ sampattīti khattiyamahattādīnaṃ tiṇṇaṃ kulānaṃ sampatti, na kevalaṃ kulasampadā eva adhippetā, atha kho tattha āyuvaṇṇayasabhogaissariyādisampadāpi adhippetāti daṭṭhabbaṃ uḷārassa dānamayapuññassa vasena tesampi samijjhanato. Suddhavaṭṭavaseneva kathitaṃ sukkapakkhepi sabbaso vivaṭṭassa anāmaṭṭhattā. Saddhādayo hi lokiyakusalasambhārā evettha adhippetāti. Sesaṃ suviññeyyameva.

Cūḷapuṇṇamasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca devadahavaggavaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app