Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Majjhimapaṇṇāsaṭīkā

1. Gahapativaggo

1. Kandarakasuttavaṇṇanā

1.Ārāmapokkharaṇīādīsūti ārāmapokkharaṇīuyyānacetiyaṭṭhānādīsu. Ussannāti bahulā. Asokakaṇikārakoviḷārakumbhīrājarukkhehi sammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitanti daṭṭhabbaṃ, na campakarukkhānaṃyeva nīlādipañcavaṇṇakusumatāyāti vadanti. Bhagavā kusumagandhasugandhe campakavane viharatīti iminā na māpanakāle eva tasmiṃ nagare campakarukkhā ussannā, atha kho aparabhāgepīti dasseti. ‘‘Pañcasatamattehi aḍḍhateḷasehī’’ti evaṃ adassitaparicchedena. Hatthino cāreti sikkhāpetīti hatthācariyo hatthīnaṃ sikkhāpako, tassa puttoti āha ‘‘hatthācariyassa putto’’ti. Tadā bhagavā tesaṃ pasādajananatthaṃ attano buddhānubhāvaṃ aniguhitvāva nisinnoti dassento ‘‘chabbaṇṇānaṃ ghanabuddharasmīna’’ntiādimāha. Bhagavato ceva gāravenāti bhagavato garubhāvena, bhagavati gāravenāti vā pāṭho.

Niccaṃna hotīti abhiṇhaṃ na hoti, kadācideva hotīti attho. Abhiṇhaniccatā hi idha adhippetā, na kūṭaṭṭhaniccatā. Loke kiñci vimhayāvahaṃ disvā hatthavikārampi karonti, aṅguliṃ vā phoṭayanti, taṃ sandhāya vuttaṃ ‘‘accharaṃ paharituṃ yutta’’nti. Abhūtapubbaṃ bhūtanti ayaṃ niruttinayo yebhuyyena upādāya ruḷhīvasena vuttoti veditabbo. Tathā hi pāḷiyaṃ ‘‘yepi te, bho gotama, ahesuṃ atītamaddhāna’’ntiādi vuttaṃ, kiñci akattabbampi kariyamānaṃ dukkarabhāvena vimhayāvahaṃ hoti, tathā kiñci kattabbaṃ, purimaṃ garahacchariyaṃ, pacchimaṃ pasaṃsacchariyaṃ, tadubhayaṃ suttapadaso dassetuṃ ‘‘tatthā’’tiādi vuttaṃ.

Sammā paṭipāditoti sammāpaṭipadāyaṃ ṭhapito. Esā paṭipadā paramāti etaparamaṃ, bhāvanapuṃsakaniddesoyaṃ yathā ‘‘visamaṃ candimasūriyā parivattantī’’ti (a. ni. 4.70). Ayañhettha attho – bhagavā bhikkhusaṅgho paṭipadāya tumhehi paṭipādito, atītepi kāle buddhā etaparamaṃyeva bhikkhusaṅghaṃ sammā paṭipādesuṃ, anāgatepi kāle etaparamaṃyeva bhikkhusaṅghaṃ sammā paṭipādessantīti paribbājako nayaggāhena diṭṭhena adiṭṭhaṃ anuminanto sabbesampi buddhānaṃ sāsane saṅghasuppaṭipattiṃ majjhe bhinnasuvaṇṇaṃ viya samasamaṃ katvā dasseti, evaṃ dassento ca tesaṃ sudhammatañca tathā dasseti evāti veditabbo, buddhasubuddhatā pana nesaṃ sarūpeneva dassitāti. Na ito bhiyyoti iminā pāḷiyaṃ etaparamaṃyevāti avadhāraṇena nivattitaṃ dasseti sīlapadaṭṭhānattā samādhissa, samādhipadaṭṭhānattā ca paññāya sīlepi ca abhisamācārikapubbakattā ādibrahmacariyakassa vuttaṃ ‘‘ābhisamācārikavattaṃ ādiṃ katvā’’ti.

2. Pucchānusandhiādīsu anantogadhattā ‘‘pāṭiekko anusandhī’’ti vatvā tamevatthaṃ pākaṭaṃ kātuṃ ‘‘bhagavā kirā’’tiādi vuttaṃ. Upasantakāraṇanti upasantabhāvakāraṇaṃ. Tañhi ariyānaṃyeva visayo, tatthāpi ca buddhānaṃ eva anavasesato visayoti imamatthaṃ byatirekato anvayato ca dassetuṃ na hi tvantiādi vuttaṃ. Tattha ñātatthacariyā kākajātakādivasena veditabbā, lokatthacariyā taṃtaṃpāramipūraṇavasena, buddhatthacariyā mahābodhijātakādivasena. Acchariyaṃ bho gotamātiādinā kandarakena kataṃ pasādapavedanaṃ dasseti.

Yepi tetiādinā tena vuttamatthaṃ paccanubhāsantena bhagavatā sampaṭicchitanti caritattā āha – ‘‘santi hi kandarakāti ayampi pāṭiyekko anusandhī’’ti . Yo hi kandarakena bhikkhusaṅghassa upasantabhāvo kittito, taṃ vibhajitvā dassentopi tena apucchitoyeva attano ajjhāsayena bhagavā ‘‘santi hī’’tiādinā desanaṃ ārabhi. Tenāha ‘‘bhagavato kira etadahosī’’ tiādi. Kappetvāti aññathā santameva attānaṃ aññathā vidhāya. Pakappetvāti sanidassanavasena gahetvā. Tenāha ‘‘kuhakabhāvenā’’tiādi. Paṭipadaṃ pūrayamānāti kāmaṃ avisesena sekkhā vuccanti, te pana adhigatamaggavasena ‘‘pūrayamānā’’ti na vattabbā kiccassa niṭṭhitattā. Maggo hi ekacittakkhaṇikoti āha ‘‘uparimaggassa vipassanāya upasantā’’ti. Ito muttāti maggenāgatūpasamato muttā. Kalyāṇaputhujjane sandhāya vadati. Tenāha ‘‘catūhi satipaṭṭhānehi upasantā’’ti.

Satatasīlāti avicchinnasīlā. Sātisayo hi etesaṃ sīlassa akhaṇḍādibhāvo. Suparisuddhasīlatāvasena santatā vutti etesanti santatavuttinoti āha ‘‘tasseva vevacana’’nti. Evaṃ sīlavuttivasena ‘‘santatavuttino’’ti padassa atthaṃ vatvā idāni jīvitavuttivasena dassento ‘‘santatajīvikāvāti attho’’ti āha. Sāsanassa jīvitavutti sīlasannissitā evāti āha ‘‘tasmi’’ntiādi.

Nipayati visoseti rāgādisaṃkilesaṃ, tato vā attānaṃ nipātīti nipako, paññavā. Tenāha ‘‘paññavanto’’ti. Paññāya ṭhatvā jīvikākappanaṃ nāma buddhapaṭikuṭṭhamicchājīvaṃ pahāya sammājīvena jīvananti taṃ dassento ‘‘yathā ekacco’’tiādimāha. Tattha yaṃ vattabbaṃ, taṃ visuddhimagge (visuddhi. 1.14) taṃsaṃvaṇṇanāyañca (visuddhi. mahāṭī. 1.14) vuttanayeneva veditabbaṃ. Rathavinītapaṭipadādayo tesu tesu suttesu vuttanayena veditabbā. Ito aññattha mahāgopālakasuttādīsu (ma. ni. 1.346 ādayo) lokuttarasatipaṭṭhānā kathitāti āha – ‘‘idha pana lokiyalokuttaramissakā satipaṭṭhānā kathitā’’ti, satipaṭṭhānasuttepi (dī. ni. 2.373-374; ma. ni. 1.106 ādayo) vomissakāva kathitāti. Ettakenāti ettakāya desanāya.

3.Kārakabhāvanti paṭipattiyaṃ paṭipajjanakabhāvaṃ. Mayampi nāma gihī bahukiccā samānā kālena kālaṃ satipaṭṭhānesu suppatiṭṭhitacittā viharāma, kimaṅgaṃ pana vivekavāsinoti attano kārakabhāvaṃ pavedento evaṃ bhikkhusaṅghañca ukkhipati. Tenāha ‘‘ayañhettha adhippāyo’’tiādi. Nānārammaṇesu aparāparaṃ uppajjamānānaṃ rāgādikilesānaṃ ghanajaṭitasaṅkhātākārena pavatti kilesagahanena gahanatā, tenāha ‘‘anto jaṭā bahi jaṭā, jaṭāya jaṭitā pajā’’ti (saṃ. ni. 1.23, 192). Manussānaṃ ajjhāsayagahaṇena sāṭheyyampīti dassento āha ‘‘kasaṭasāṭheyyesupi eseva nayo’’ti. Yathā sappimadhuphāṇitādīsu kacavarabhāvo, so kasaṭoti vuccati, evaṃ santāne aparisuddho saṃkilesabhāvo kasaṭanti āha ‘‘aparisuddhaṭṭhena kasaṭatā’’ti. Attani asantaguṇasambhāvanaṃ kerāṭiyaṭṭho. Jānātīti ‘‘idaṃ ahitaṃ na sevitabbaṃ, idaṃ hitaṃ sevitabba’’nti vicāreti deseti. Vicāraṇatthopi hi hoti jānāti-saddo yathā ‘‘āyasmā jānātī’’ti. Sabbāpi…pe… adhippetā ‘‘pasupālakā’’tiādīsu viya. Idha antara-saddo ‘‘vijjantarikāyā’’tiādīsu (ma. ni. 2.149) viya khaṇatthoti āha ‘‘yattakena khaṇenā’’ti. Tenāti hatthinā. Tānīti sāṭheyyādīni.

Atthato kāyacittujukatāpaṭipakkhabhūtāva lobhasahagatacittuppādassa pavattiākāravisesāti tāni pavattiākārena dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tattha yassāti pāṇabhūtassa assassa vā hatthino vā. Ṭhassāmīti tattheva sappaṭibhaye ṭhāne gantvā ṭhassāmīti na hoti. Imassa sāṭheyyatāya pākaṭakaraṇaṃ vañcanādhippāyabhāvato. Tathā hi catūsu ṭhānesu ‘‘vañcetvā’’ icceva vuttaṃ, niguhanto pana tattheva gantvā tiṭṭheyya. Esa nayo sesesupi. Paṭimaggaṃ ārohitukāmassāti āgatamaggameva nivattitvā gantukāmassa. Leṇḍavissajjanādīsu kālantarāpekkhābhāvaṃ ‘‘tathā’’ti iminā upasaṃharati.

Antojātakāti attano dāsiyā kucchimhi jātā. Dhanakkītāti dhanaṃ datvā dāsabhāvena gahitā. Karamarānītāti dāsabhāvena karamaraggāhagahitā. Dāsabyanti dāsabhāvaṃ. Pessāti adāsā eva hutvā veyyāvaccakarā. Imaṃ vissajjetvāti imaṃ attano hatthagataṃ vissajjetvā. Imaṃgaṇhantāti imaṃ tassa hatthagataṃ gaṇhantā. Sammukhato aññathā parammukhakāle kāyavācāsamudācāradassaneneva cittassa nesaṃ aññathā ṭhitabhāvo niddiṭṭhoti veditabbo.

4.Ayampi pāṭiyekko anusandhīti etthāpi anantare vuttanayeneva anusandhiyojanā veditabbā. Tenevāha ‘‘ayañhī’’tiādi. Catuttho hitapaṭipadaṃ paṭipannoti yojanā. Puggalasīsena puggalapaṭipattiṃ dassento ‘‘puggale pahāyā’’ti āha. Paṭipatti hi idha pahātabbā, na puggalā. Yathā assaddhādipuggalaparivajjanena saddhindriyādibhāvanā ijjhanti, evaṃ micchāpaṭipannapuggalaparivajjanena micchāpaṭipadā vajjitabbāti āha – ‘‘purime tayo puggale pahāyā’’ti. Catutthapuggalassāti imasmiṃ catukke vuttacatutthapuggalassa hitapaṭipattiyaṃyeva paṭipādemi pavattemīti dassento. Santāti samaṃ vināsaṃ nirodhaṃ pattāti ayamettha atthoti āha ‘‘niruddhā santāti vuttā’’ti. Puna santāti bhāvanāvasena kilesapariḷāhavigamato santāti ayamettha atthoti āha ‘‘nibbutā’’ti. Santāti ānetvā yojanā. Santo haveti ettha samabhāvakarena sādhubhāvassa visesapaccayabhūtena paṇḍiccena samannāgatā ariyā ‘‘santo’’ti vuttāti āha – ‘‘santo have…pe… paṇḍitā’’ti.

Āhito ahaṃmāno etthāti attā (a. ni. ṭī. 2.4.198) attabhāvo, idha pana yo paro na hoti, so attā, taṃ attānaṃ. Paranti attato aññaṃ. Chātaṃ vuccati taṇhā jighacchāhetutāya. Anto tāpanakilesānanti attano santāne attapariḷāhajananasantappanakilesānaṃ. Cittaṃ ārādhetīti cittaṃ pasādeti, sampahaṃsetīti attho. Yasmā pana tathābhūto cittaṃ sampādento ajjhāsayaṃ gaṇhanto nāma hoti, tasmā vuttaṃ ‘‘cittaṃ sampādetī’’tiādi.

5. Dukkhaṃ paṭikkūlaṃ jegucchaṃ etassāti dukkhapaṭikkūlo taṃ dukkhapaṭikkūlaṃ. Visesanavisesitabbatā hi kāmacārā. Aṭṭhakathāyaṃ pana dukkhassa visesitabbataṃ sandhāya bāhiratthasamāsaṃ anādiyitvā ‘‘dukkhassa paṭikkūla’’nti attho vutto. Yena hi bhāgena purisassa dukkhaṃ paṭikkūlaṃ, tena dukkhassa purisopīti. Tenāha – ‘‘paccanīkasaṇṭhita’’nti.

6.Catūhikāraṇehīti dhātukusalatādīhi catūhi kāraṇehi. Kammaṃ karotīti yogakammaṃ karoti. Yasmā sambuddhā paresaṃ maggaphalādhigamāya ussāhajātā, tattha nirantaraṃ yuttappayuttā eva honti, te paṭicca tesaṃ antarāyo na hotiyevāti āha ‘‘na pana buddhe paṭiccā’’ti. Kiriyaparihāniyā desakassa tasseva vā puggalassa tajjapayogābhāvato. ‘‘Desakassa vā’’ti idaṃ sāvakānaṃ vasena daṭṭhabbaṃ. Mahatā atthenāti ettha attha-saddo ānisaṃsapariyāyoti āha ‘‘dvīhi ānisaṃsehī’’ti. Pasādaṃ paṭilabhati ‘‘arahanto’’tiādinā saṅghasuppaṭipattiyā sutattā. Abhinavo nayo udapādi santatasīlatādivasena anattantapatādivasena, sopi taṃ sutvā dāsādīsu savisesaṃ lajjī dayāpanno hitānukampī hutvā sekkhapaṭipadaṃ sīlaṃ sādhento anukkamena satipaṭṭhānabhāvanaṃ paribrūheti. Tenāha bhagavā ‘‘mahatā atthena saṃyutto’’ti.

8. Paresaṃ hananaghātanādinā rodāpanato luddo, tathā vighātakabhāvena kāyacittānaṃ vidāraṇato dāruṇo, viruddhavādatāya kakkhaḷo, bandhanāgāre niyutto bandhanāgāriko.

9.Khattiyābhisekenāti khattiyānaṃ kattabbaabhisekena. Santhāgāranti santhāravasena kataṃ agāraṃ yaññāvāṭaṃ. Sappitelenāti sappimayena telena, yamakasnehena hi tadā kāyaṃ abbhañjati. Vacchabhāvaṃ taritvā ṭhito vacchataro. Parikkhepakaraṇatthāyāti vanamālāhi saddhiṃ dabbhehi vediyā parikkhepanatthāya. Yaññabhūmiyanti avasesayaññaṭṭhāne. Yaṃ panettha atthato avibhattaṃ taṃ suviññeyyameva.

Kandarakasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Aṭṭhakanāgarasuttavaṇṇanā

17.Avidūreti iminā pāḷiyaṃ ‘‘vesāliya’’nti idaṃ samīpe bhummavacananti dasseti. Sārappattakulagaṇanāyāti (a. ni. ṭī. 3.11.16) mahāsāramahappattakulagaṇanāya. Dasame ṭhāneti aññe aññeti dasagaṇanaṭṭhāne. Aṭṭhakanagare jāto bhavo aṭṭhakanāgaro. Kukkuṭārāmoti pāṭaliputte kukkuṭārāmo, na kosambiyaṃ.

18. Pakatatthaniddeso ta-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato adhigato supākaṭo ca, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanīyapaṭipadāya atthabhāvena dassento ‘‘yo so…pe… abhisambuddho’’ti āha. Satipi ñāṇadassana-saddānaṃ idha paññāvevacanabhāve tena tena visesena tesaṃ visayavisese pavattidassanatthaṃ asādhāraṇañāṇavisesavasena vijjāttayavasena vijjāabhiññānāvaraṇañāṇavasena sabbaññutañāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca tadatthaṃ yojetvā dassento ‘‘tesaṃ tesa’’ntiādimāha. Tattha āsayānusayaṃ jānatā āsayānusayañāṇena sabbaṃ ñeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi. Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Desanāpaññāya passatāti desetabbadhammānaṃ desetabbappakāraṃ bodhaneyyapuggalānañca āsayānusayacaritādhimuttiādibhedaṃ dhammadesanāpaññāya yāthāvato passatā. Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā, sāsanassa vā paccatthikānaṃ aññatitthiyānaṃ tesaṃ pana hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ ajjhupekkhanameva vā, kesivinayasuttañcettha nidassanaṃ.

Tathā ṭhānāṭṭhānādivibhāgaṃ jānatā yathākammūpagasatte passatā, savāsanānaṃ āsavānaṃ khīṇattā arahatā, abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena. Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā, kāyakammādivasena tiṇṇaṃ kammānaṃ ñāṇānuparivattito nisammakāritāya passatā, davādīnaṃ abhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaaṭṭhārasaāveṇikabuddhadhammavasenapi yojanā kātabbā.

19.Abhisaṅkhatanti attano paccayehi abhisammukhabhāvena samecca sambhūyya kataṃ, svassa katabhāvo uppādanena veditabbo, na uppannassa paṭisaṅkharaṇenāti āha ‘‘uppādita’’nti. Te cassa paccayā cetanāpadhānāti dassetuṃ pāḷiyaṃ ‘‘abhisaṅkhataṃ abhisañcetayita’’nti vuttanti ‘‘cetayitaṃ pakappita’’nti atthamāha. Abhisaṅkhataṃ abhisañcetayitanti ca jhānassa pātubhāvadassanamukhena viddhaṃsanabhāvaṃ ulliṅgeti yañhi ahutvā sambhavati, taṃ hutvā paṭiveti. Tenāha pāḷiyaṃ ‘abhisaṅkhata’ntiādi. Samathavipassanādhamme ṭhitoti samathadhamme ṭhitattā samāhito vipassanaṃ paṭṭhapetvā aniccānupassanādīhi niccasaññādayo pajahanto anukkamena taṃ anulomañāṇaṃ pāpetā hutvā vipassanādhamme ṭhito. Samathavipassanāsaṅkhātesu dhammesu rañjanaṭṭhena rāgo, nandanaṭṭhena nandīti. Tattha sukhumā apekkhā vuttā, yā ‘‘nikantī’’ti vuccati.

Evaṃ santeti evaṃ yathārutavasena ca imassa suttapadassa atthe gahetabbe sati. Samathavipassanāsu chandarāgo kattabboti anāgāmiphalaṃ nibbattetvā tadatthāya samathavipassanāpi anibbattetvā kevalaṃ tattha chandarāgo kattabbo bhavissati. Kasmā? Tesu samathavipassanāsaṅkhātesu dhammesu chandarāgamattena anāgāminā laddhabbassa aladdhānāgāmiphalena laddhabbattā tathā sati tena anāgāmiphalampi laddhabbameva nāma hoti. Tenāha – ‘‘anāgāmiphalaṃ paṭividdhaṃ bhavissatī’’ti. Sabhāvato rasitabbattā aviparīto attho eva attharaso. Aññāpi kāci sugatiyoti vinipātike sandhāyāha. Aññāpi kāci duggatiyoti asurakāyamāha.

Samathadhurameva dhuraṃ samathayānikassa vasena desanāya āgatattā. Mahāmālukyovāde ‘‘vivicca akusalehi dhammehi savitakkaṃ savicāra’’nti pādakajjhānaṃ katvā ‘‘so yadeva tattha hoti rūpagataṃ vedanāgata’’ntiādinā vipassanaṃ vitthāretvā ‘‘so tattha ṭhito āsavānaṃ khayaṃ pāpuṇātī’’ti (ma. ni. 2.133) āgatattā ‘‘mahāmālukyovāde vipassanāva dhura’’nti āha. Mahāsatipaṭṭhānasutte (dī. ni. 2.373 ādayo; ma. ni. 1.106 ādayo) sabbatthakameva tikkhatarāya vipassanāya āgatattā vuttaṃ ‘‘vipassanuttaraṃ kathita’’nti. Kāyagatāsatisutte (ma. ni. 3.153-154) ānāpānajjhānādivasena savisesaṃ samathavipassanāya āgatattā vuttaṃ ‘‘samathuttaraṃ kathita’’nti.

Appaṃ yācitena bahuṃ dentena uḷārapurisena viya ekaṃ dhammaṃ pucchitena ‘‘ayampi ekadhammo’’tikathitattā ekādasapi dhammā pucchāvasena ekadhammo nāma jāto paccekaṃ vākyaparisamāpanañāyena. Ekavīsati pabbāni tehi bodhiyamānāya paṭipadāya ekarūpattā paṭipadāvasena ekadhammo nāma jātoti. Idha imasmiṃ aṭṭhakanāgarasutte. Nevasaññānāsaññāyatanadhammānaṃ saṅkhārāvasesasukhumabhāvappattatāya tattha sāvakānaṃ dukkaranti na catutthāruppavasenettha desanā āgatāti catunnaṃ brahmavihārānaṃ, heṭṭhimānaṃ tiṇṇaṃ āruppānañca vasena ekādasa. Pucchāvasenāti ‘‘atthi nu kho, bhante ānanda, tena…pe… sammāsambuddhena ekadhammo akkhāto’’ti (ma. ni. 2.18) evaṃ pavattapucchāvasena. Amatuppattiyatthenāti amatabhāvassa uppattihetutāya, sabbānipi kammaṭṭhānāni ekarasampi amatādhigamapaṭipattiyāti attho, evamettha aggaphalabhūmi anāgāmiphalabhūmīti dveva bhūmiyo sarūpato āgatā, nānantariyatāya pana heṭṭhimāpi dve bhūmiyo atthato āgatā evāti daṭṭhabbā.

21. Pañca satāni aggho etassāti pañcasataṃ. Sesaṃ uttānameva.

Aṭṭhakanāgarasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Sekhasuttavaṇṇanā

22.Santhāgāranti atthānusāsanāgāraṃ. Tenāha – ‘‘uyyogakālādīsū’’tiādi. Ādi-saddena maṅgalamahādīnaṃ saṅgaho daṭṭhabbo. Santhambhantīti vissamanti, parissamaṃ vinodentīti attho. Sahāti sannivesavasena ekajjhaṃ. Saha atthānusāsanaṃ agāranti etasmiṃ atthe ttha-kārassa ntha-kāraṃ katvā santhāgāranti vuttanti daṭṭhabbaṃ. Santharantīti sammantanavasena tiṭṭhanti.

Tepiṭakaṃ buddhavacanaṃ āgatameva bhavissatīti buddhavacanassa āgamanasīsena ariyaphaladhammānampi āgamanaṃ vuttameva, tiyāmarattiṃ tattha vasantānaṃ phalasamāpattivaḷañjanaṃ hotīti. Tasmiñca bhikkhusaṅghe kalyāṇaputhujjanā vipassanaṃ ussukkāpentā hontīti ce? Ariyamaggadhammānaṃ tattha āgamanaṃ hotiyeva.

Allagomayenāti acchena allagomayarasena. Opuñchāpetvāti vilimpitvā. Catujjātiyagandhehīti tagarakuṅkumayavanapupphatamālapattāni pisitvā katagandhehi nānāvaṇṇeti nīlādivasena nānāvaṇṇe, na bhittivisesavasena. Bhittivisesavasena pana nānāsaṇṭhānarūpameva. Mahāpiṭṭhikakojavaketi hatthipiṭṭhīsu attharitabbatāya mahāpiṭṭhikāti laddhasamaññe kojaveti vadanti. Kuttake pana sandhāyetaṃ vuttaṃ hatthattharaṇā hatthirūpavicittā. Assattharakasīhattharakādayopi assasīharūpādivicittā eva attharakā, cittattharakaṃ nānārūpehi ceva nānāvidhamālākammādīhi ca vicittaṃ attharakaṃ.

Upadhānanti apassayanaṃ upadahitvāti apassayayoggabhāvena ṭhapetvā gandhehi katamālā gandhadāmaṃ, tamālapattādīhi kataṃ pattadāmaṃ. Ādi-saddena hiṅgulatakkolajātiphalajātipupphādīhi katadāmaṃ saṅgaṇhāti. Pallaṅkākārena katapīṭhaṃ pallaṅkapīṭhaṃ, tīsu passesu, ekapasse eva vā saupassayaṃ apassayapīṭhaṃ, anapassayaṃ muṇḍapīṭhaṃ yojanāvaṭṭeti yojanaparikkhepe.

Saṃvidhāyāti antaravāsakassa koṇapadesañca itarapadesañca samaṃ katvā vidhāya. Tenāha – ‘‘kattariyā padumaṃ kantanto viyā’’ti timaṇḍalaṃ paṭicchādentoti ettha ca yasmā buddhānaṃ rūpasampadā viya ākappasampadāpi paramukkaṃsagatā, tasmā tadā bhagavā evaṃ sobhatīti dassento ‘‘suvaṇṇapāmaṅgenā’’tiādimāha, tattha asamena buddhavesenātiādinā tadā bhagavā buddhānubhāvassa niguhaṇe kāraṇābhāvato tattha sannipatitadevamanussanāgayakkhagandhabbādīnaṃ pasādajananatthaṃ attano sabhāvapakatikiriyāyeva kapilavatthuṃ pāvisīti dasseti. Buddhānaṃ kāyappabhā nāma pakatiyā asītihatthamattameva padesaṃ pharatīti āha – ‘‘asītihatthaṭṭhānaṃ aggahesī’’ti nīlapītalohitodātamañjiṭṭhapabhassarānaṃ vasena chabbaṇṇā buddharasmiyo.

Sabbapāliphulloti mūlato paṭṭhāya yāva aggā phullo vikasito. Paṭipāṭiyā ṭhapitānantiādi parikappūpamā. Yathā taṃ…pe… alaṅkataṃ añño virocati, evaṃ virocittha, samatiṃsāya pāramitāhi abhisaṅkhatattā evaṃ virocitthāti vuttaṃ hoti. Pañcavīsatiyā nadīnanti gaṅgādīnaṃ candabhāgāpariyosānānaṃ pañcavīsatiyā mahānadīnaṃ. Sambhijjāti sambhedaṃ missībhāvaṃ patvā mukhadvāreti samuddaṃ paviṭṭhaṭṭhāne.

Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīnīti cetaṃ parikappanavasena vuttaṃ. Sahassenāti padasahassena, bhāṇavārappamāṇena ganthenāti attho.

Kampayanto vasundharanti attano guṇavisesehi pathavīkampaṃ uppādento, evaṃbhūtopi aheṭhayanto pāṇāni. Sabbadakkhiṇattā buddhānaṃ dakkhiṇaṃ paṭhamaṃ pādaṃ uddharanto. Samaṃ samphusate bhūmiṃ suppatiṭṭhitapādatāya. Yadipi bhūmiṃ samaṃ phusati, rajasānupalippati sukhumattā chaviyā. Ninnaṭṭhānaṃ unnamatītiādi buddhānaṃ suppatiṭṭhitapādasaṅkhātassa mahāpurisalakkhaṇapaṭilābhassa nissandaphalaṃ. Nātidūre uddharatīti atidūre ṭhapetuṃ na uddharati. Naccāsanne ca nikkhipanti accāsanne ca ṭhāne anikkhipanto niyyāti. Hāsayanto sadevake loke tosayanto. Catūhi pādehi caratīti catucārī.

Buddhānubhāvassa pakāsanavasena gatattā vaṇṇakālo nāma kiresa. Sarīravaṇṇe vā guṇavaṇṇe vā kathiyamāne dukkathitanti na vattabbaṃ. Kasmā? Aparimāṇavaṇṇā hi buddhā bhagavanto, buddhaguṇasaṃvaṇṇanā jānantassa yathādhammasaṃvaṇṇanaṃyeva anupavisatīti.

Dukūlacumbaṭakenāti ganthitvā gahitadukūlavatthena, nāgavikkantacaraṇoti hatthināgasadisapadanikkhepo. Satapuññalakkhaṇoti anekasatapuññanimmitamahāpurisalakkhaṇo maṇiverocano yathāti ativiya virocamāno maṇi viya verocano nāma eko maṇivisesoti keci mahāsālovāti mahanto sālarukkho viya, koviḷārādimahārukkho viya vā padumo kokanado yathāti kokanadasaṅkhātaṃ mahāpadumaṃ viya, vikasamānapadumaṃ viya vā.

Ākāsagaṅgaṃ otārento viyātiādi tassā pakiṇṇakakathāya aññesaṃ dukkarabhāvadassanañceva suṇantānaṃ accantasukhāvahabhāvadassanañca pathavījaṃ ākaḍḍhento viyāti nāḷiyantaṃ yojetvā mahāpathaviyā heṭṭhimatale pappaṭakojaṃ uddhaṃmukhaṃ katvā ākaḍḍhento viya yojanikanti yojanappamāṇaṃ madhubhaṇḍanti madhupaṭalaṃ.

Mahantanti uḷāraṃ. Sabbadānaṃ dinnameva hotīti sabbameva paccayajātaṃ āvāsadāyakena dinnameva hoti. Tathāhi dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nhāyitvā paṭissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, paṭissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nisinnassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti, bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayo ceva corabhayañca uppajjati, paṭissayaṃ pavisitvā dvāraṃ pidhāya nipannassa pana sabbe parissayā na honti, ajjhayantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhaṃ uppajjati bahiddhā vikkhepābhāvato, bahi vicarantassa ca kāye sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti, etasmimpi ca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ – ‘‘āvāsadānasmiṃ dinne sabbaṃ dānaṃ dinnameva hotī’’ti. Bhūmaṭṭhaka…pe… na sakkāti ayamattho mahāsudassanavatthunā (dī. ni. 2.241 ādayo) dīpetabbo.

Sītanti (sārattha. ṭī. cūḷavagga 3.295; saṃ. ni. ṭī. 2.4.243) ajjhattadhātukkhobhavasena vā bahiddhautuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ. Tassa pana davadāhādīsu sambhavo daṭṭhabbo. Paṭihantīti paṭibāhati. Yathā tadubhayavasena kāyacittānaṃ bādhanāni na honti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādivāḷamige. Guttasenāsanañhi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti . Sarīsapeti ye keci sarantā gacchante dīghajātike. Makaseti nidassanametaṃ, ḍaṃsādīnaṃ eteneva saṅgaho daṭṭhabbo. Sisireti sītakālavasena sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihanatīti yojanā.

Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanavasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca. Paṭihaññatīti paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsārammaṇesu yattha katthaci cittaṃ upanijjhāyituṃ. Vipassitunti aniccādito sabbasaṅkhāre sammasituṃ.

Vihāreti paṭissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya. Te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammaphalānaṃ ratanattayaguṇānañca saddahanena vippasannena cetasā.

Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakārataṃ dassetuṃ ‘‘te tassā’’ti gāthamāha. Tattha teti bahussutā tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanudanaṃ dhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so puggalo yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāyati.

Pūjāsakkāravaseneva paṭhamayāmo khepito, bhagavato desanāya appāvaseso majjhimayāmo gatoti pāḷiyaṃ ‘‘bahudeva ratti’’nti vuttanti āha ‘‘atirekataraṃ diyaḍḍhayāma’’nti. Sandassesīti ānisaṃsaṃ dassesi, āvāsadānapaṭisaṃyuttaṃ dhammiṃ kathaṃ sutvā tato paraṃ, ‘‘mahārāja, itipi sīlaṃ, itipi samādhi, itipi paññā’’ti sīlādiguṇe tesaṃ sammā dassesi, hatthena gahetvā viya paccakkhato pakāsesi. Samādapesīti ‘‘evaṃ sīlaṃ samādātabbaṃ, sīle patiṭṭhitena evaṃ samādhi, evaṃ paññā bhāvetabbā’’ti yathā te sīlādiguṇe ādiyanti, tathā gaṇhāpesi. Samuttejesīti yathā samādinnaṃ sīlaṃ suvisuddhaṃ hoti, samathavipassanā ca bhāviyamānā yathā suṭṭhu visodhitā uparivisesāvahā honti, evaṃ cittaṃ samuttejesi nisāmanavasena vodāpesi. Sampahaṃsesīti yathānusiṭṭhaṃ ṭhitasīlādiguṇehi sampati laddhaguṇānisaṃsehi ceva upari laddhabbaphalavisesehi ca uparicittaṃ sammā pahaṃsesi, laddhassāsavasena suṭṭhu tosesi. Evametesaṃ padānaṃ attho veditabbo.

Samudāyavacanopi asītimahāthera-saddo tadekadesepi niruḷhoti āha ‘‘asītimahātheresu vijjamānesū’’ti. Ānandattheropi hi antogadho evāti. Sākiyamaṇḍaleti sākiyarājasamūhe.

Paṭipadāya niyuttattā pāṭipado. Tenāha – ‘‘paṭipannako’’ti. Sikkhanasīlatādinā sekho, odhiso samitapāpatāya samaṇo. Sekho pāṭipado paṭipajjanapuggalādhiṭṭhānena paṭipadādesanaṃ niyamento paṭipadāya puggalaṃ niyameti nāmāti ‘‘paṭipadāya puggalaṃ niyametvā dassetī’’ti. Sekhappaṭipadā sāsane maṅgalapaṭipadā sammadeva asevitabbaparivajjanena sevitabbasamādānena ukkaṃsavatthūsu ca bhāvato asekhadhammapāripūriyā āvahattā ca vaḍḍhamānakapaṭipadā. Akilamantāva sallakkhessantīti idaṃ tadā tesaṃ asekhabhūmiadhigamāya ayogyatāya vuttaṃ. Akilamantāvāti iminā paṭisambhidāppattassapi anadhigatamaggasaññāpanā bhāriyāti dasseti. Osaṭāti anuppaviṭṭhā. Sakalaṃ vinayapiṭakaṃ kathitameva hoti tassa sīlakathābāhullato sesadvayepi eseva nayo. Tīhi piṭakehīti karaṇatthe karaṇavacanaṃ. Tena taṃtaṃpiṭakānaṃ tassā tassā sikkhāya sādhakatamabhāvaṃ dasseti.

Piṭṭhivātouppajjati upādinnakasarīrassa tathārūpattā saṅkhārānañca aniccatāya dukkhānubandhattā. Akāraṇaṃ vā etanti yenādhippāyena vuttaṃ, tameva adhippāyaṃ vivarituṃ ‘‘pahotī’’tiādi vuttaṃ. Catūhi iriyāpathehi paribhuñjitukāmo ahosi sakyarājūnaṃ ajjhāsayavasena. Tathā hi vakkhati ‘‘satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññapetvā nipajjītī’’ti. Yadi evaṃ ‘‘piṭṭhi me āgilāyatī’’ti idaṃ kathanti āha ‘‘upādinnakasarīrañca nāmā’’tiādi.

23. ‘‘Iminā pātimokkhasaṃvarena…pe… sampanno’’tiādīsu (vibha. 511) samannāgatattho sampanna-saddo, idha pana pāripūriatthoti dassetuṃ ‘‘paripuṇṇasīloti attho’’ti vuttaṃ. Yo pana sampannasīloyeva, so paripuṇṇasīlo. Parisuddhañhi sīlaṃ ‘‘paripuṇṇa’’nti vuccati, na sabalaṃ kammāsaṃ vā. Sundaradhammehīti sobhanadhammehi. Yasmiṃ santāne uppannā tassa sobhanabhāvato. Tehi sappurisabhāvasādhanato sappurisānaṃ dhammehi.

24.Imināettakena ṭhānenāti ‘‘idha, mahānāma, ariyasāvako’’ti ārabhitvā yāva ‘‘akasiralābhī’’ti padaṃ iminā ettakena uddesapadena mātikaṃ ṭhapetvā. Paṭipāṭiyāti uddesapaṭipāṭiyā. Evamāhāti ‘‘evaṃ kathañca, mahānāmā’’tiādinā idāni vuccamānena dassitākārena āha.

25.Hirīyatīti lajjīyati pīḷīyati. Yasmā hirī pāpajigucchanalakkhaṇā, tasmā ‘‘jigucchatīti attho’’ti vuttaṃ. Ottappatīti uttappati. Pāputrāsalakkhaṇañhi ottappaṃ. Paggahitavīriyoti saṅkocaṃ anāpannavīriyo. Tenāha ‘‘anosakkitamānaso’’ti. Pahānatthāyāti samucchindanatthāya. Kusalānaṃ dhammānaṃ upasampadā nāma adhigamo evāti āha ‘‘paṭilābhatthāyā’’ti. Satinepakkenāti satiyā nepakkena tikkhavisadasūrabhāvena. Aṭṭhakathāyaṃ pana nepakkaṃ nāma paññāti adhippāyena ‘‘satiyā ca nipakabhāvena cā’’ti attho vutto, evaṃ sati añño niddiṭṭho nāma hoti. Satimāti ca imināva visesā sati gahitā, parato ‘‘cirakatampi cirabhāsitampi saritā anussaritā’’ti satikiccameva niddiṭṭhaṃ, na paññākiccaṃ, tasmā satinepakkenāti satiyā nepakkabhāvenāti sakkā viññātuṃ. Teneva hi paccayavisesavasena aññadhammanirapekkho satiyā balavabhāvo. Tathā hi ñāṇavippayuttacittenapi ajjhayanasammasanāni sambhavanti.

Cetiyaṅgaṇavattādīti ādi-saddena bodhiyaṅgaṇavattādīni saṅgaṇhāti. Asītimahāvattapaṭipattipūraṇanti ettha asītivattapaṭipattipūraṇaṃ mahāvattapaṭipattipūraṇanti vattapaṭipattipūraṇa-saddo paccekaṃ yojetabbo. Tattha mahāvattāni (vibha. mūlaṭī. 406) nāma vattakhandhake (cūḷava. 356 ādayo) vuttāni āgantukavattaṃ āvāsikaṃ gamikaṃ anumodanaṃ bhattaggaṃ piṇḍacārikaṃ āraññikaṃ senāsanaṃ jantāgharaṃ vaccakuṭi upajjhāyaṃ saddhivihārikaṃ ācariyaṃ antevāsikavattanti cuddasa. Tato aññāni pana kadāci tajjanīyakammakatādikāle pārivāsikādikāle ca caritabbāni asīti khuddakavattāni sabbāsu avatthāsu na caritabbāni, tasmā mahāvattesu, aggahitāni. Tattha ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī’’ti ārabhitvā ‘‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti (cūḷava. 81) vuttāni pakabhatte caritabbavattāvasānāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ mūlāyapaṭikassanārahena mānattārahena mānattacārikena abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vattabba’’ntiādīni (cūḷava. 82) pakatatte caritabbehi anaññattā visuṃ visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitabbāni pañcāti ekasattativattāni, ukkhepaniyakammakatavattesu vattapaññāpanavasena vuttaṃ – ‘‘na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… nhāne piṭṭhiparikammaṃ sāditabba’’nti (cūḷava. 51) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsitabbo’’tiādīni ca dasāti evametāni dvāsīti. Etesveva pana kānici tajjanīyakammādivattāni kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti, evaṃ appakaṃ pana ūnamadhikaṃ vā gaṇanupagaṃ na hotīti idha ‘‘asīti’’cceva vuttaṃ. Aññattha pana aṭṭhakathāpadese ‘‘dvāsīti khandhakavattānī’’ti vuccati.

Sakkaccaṃuddisanaṃ sakkaccaṃ uddisāpananti paccekaṃ sakkaccaṃ-saddo yojetabbo. Uddisanaṃ uddesaggahaṇaṃ. Dhammosāraṇaṃ dhammassa uccāraṇaṃ. Dhammadesanā

‘‘Ādimhi sīlaṃ deseyya, majjhe jhānaṃ vipassanaṃ;

Pariyosāne ca nibbānaṃ, esā kathikasaṇṭhitī’’ti. (dī. ni. aṭṭha. 1.190; saṃ. ni. aṭṭha. 3.4.246) –

Evaṃ kathitalakkhaṇā dhammakathā. Upagantvā nisinnassa yassa kassaci gahaṭṭhassa pabbajitassa vā taṅkhaṇānurūpā dhammī kathā upanisinnakathā. Bhattānumodanakathā anumodaniyā. Saritāti ettha na kevalaṃ cirakatacirabhāsitānaṃ saraṇamanussaraṇamattaṃ adhippetaṃ, atha kho tathāpavattarūpārūpadhammānaṃ pariggahamukhena pavattavipassanācāre satisambojjhaṅgasamuṭṭhāpananti dassetuṃ ‘‘tasmiṃ kāyena cirakate’’tiādi vuttaṃ. Sakimpi saraṇenāti ekavāraṃ saraṇena. Punappunaṃ saraṇenāti anu anu saraṇena. Satisambojjhaṅgampi vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vosaggapariṇāmiñca katvā saranto tattha tattha javanavāre saraṇajavanavāre parittajavanavasena anussaritāti veditabbā.

Gatiatthā dhātusaddā buddhiatthā hontīti āha – ‘‘udayañca vayañca paṭivijjhituṃ samatthāyā’’ti. Missakanayenāyaṃ desanā āgatāti āha – ‘‘vikkhambhanavasena ca samucchedavasena cā’’ti. Tenāha ‘‘vipassanāpaññāya cevā’’tiādi. Vipassanāpaññāya nibbedhikapariyāyato. Sā ca kho padesikāti nippadesikaṃ katvā dassetuṃ ‘‘maggapaññāya paṭilābhasaṃvattanato cā’’ti vuttaṃ. Dukkhakkhayagāminibhāvepi eseva nayo. Sammāti yāthāvato. Akuppadhammatāya hi maggapaññā khepitakhepanāya na puna kiccaṃ atthīti upāyena ñāyena yā pavatti sā evāti āha – ‘‘hetunā nayenā’’ti.

26. Adhikaṃ ceto abhiceto, mahaggatacittaṃ, tassa pana adhikatā kāmacchandādipaṭipakkhavigamena visiṭṭhabhāvappatti, tannissitāni ābhicetasikāni. Tenāha ‘‘abhicittaṃ seṭṭhacittaṃ sitāna’’nti. Diṭṭhadhammasukhavihārānanti imasmiṃyeva attabhāve phāsuvihārabhūtānaṃ. Tehi pana samaṅgitakkhaṇe yasmā vivekajaṃ pītisukhaṃ samādhijaṃ pītisukhaṃ apītijaṃ satipārisuddhiñāṇasukhañca paṭilabhati vindati, tasmā āha – ‘‘appitappitakkhaṇe sukhapaṭilābhahetūna’’nti. Icchiticchitakkhaṇe samāpajjitāti iminā tesu jhānesu samāpajjanavasībhāvamāha, ‘‘nikāmalābhī’’ti pana vacanato āvajjanādhiṭṭhānā paccavekkhaṇavasiyo ca vuttā evāti veditabbā. Nidukkhalābhīti iminā tesaṃ jhānānaṃ sukhapaṭipadākhippābhiññataṃ dasseti, vipulalābhīti iminā paguṇataṃ tappamāṇadassitabhāvadīpanato. Tenāha ‘‘paguṇabhāvenā’’tiādi. Samāpajjituṃ sakkoti samāpajjanavasībhāvatāya sādhitattā. Samādhipāripanthikadhammeti vasībhāvassa paccanīkadhamme. Jhānādhigamassa pana paccanīkadhammā pageva vikkhambhitā, aññathā jhānādhigamo eva na siyā. Akilamanto vikkhambhetuṃ na sakkotīti kicchena vikkhambheti visodheti, kāmādīnavapaccavekkhaṇādīhi kāmacchandādīnaṃ aññesaṃ samādhipāripanthikānaṃ dūrasamussāraṇaṃ idha vikkhambhanaṃ visodhananti veditabbaṃ.

27. Vipassanāhitāya uparūparivisesāvahattā vaḍḍhamānāya pubbabhāgasīlādipaṭipadāya. Sā eva pubbabhāgapaṭipadā yathābhāvitatāya avassaṃ bhāvinaṃ visesaṃ pariggahitattā aṇḍaṃ viyāti aṇḍaṃ, kilesehi adūsitatāya apūti aṇḍaṃ etassāti apuccaṇḍo, vipassanaṃ ussukkāpetvā ṭhitapuggalo, tassa bhāvo apuccaṇḍatā. Vipassanādiñāṇappabhedāyāti pubbenivāsañāṇādiñāṇapabhedāya. Tatthāti cetokhilasutte (ma. ni. 1.185) ‘‘sa kho so, bhikkhave, evaṃ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbidāyā’’ti āgatattā ussoḷhipannarasehi aṅgehi samannāgatabhāvoti evaṃ yaṃ opammasaṃsandanaṃ āgataṃ, taṃ opammasaṃsandanaṃ idha imasmiṃ sekhasutte yojetvā veditabbanti sambandho.

28. Mahaggatādibhāvena heṭṭhimānaṃ jhānānaṃ anurūpampi attano visesena te uttaritvā atikkamitvāna ṭhitanti anuttaraṃ, tenāha – ‘‘paṭhamādijjhānehi asadisaṃ uttama’’nti. Dutiyādīsupi abhinibbhidāsu. Pubbenivāsañāṇaṃ uppajjamānaṃ yathā attano visayapaṭicchādakaṃ kilesandhakāraṃ vidhamantameva uppajjati, evaṃ attano visaye kañci visesaṃ karontameva uppajjatīti āha – ‘‘pubbenivāsañāṇena paṭhamaṃ jāyatī’’ti, sesañāṇadvayepi eseva nayo.

29.Caraṇasminti paccatte bhummavacananti āha ‘‘caraṇaṃ nāma hotīti attho’’ti. Tenāti karaṇatthe karaṇavacanaṃ agatapubbadisāgamane tesaṃ sādhakatamabhāvato.

Aṭṭha ñāṇānīti idha āgatāni ca anāgatāni ca ambaṭṭhasuttādīsu (dī. ni. 1.254 ādayo) āgatāni gahetvā vadati. Vinivijjhitvāti pubbenivāsapaṭicchādakādikilesatamaṃ bhinditvā padāletvā.

30.Sanaṅkumārenāti sanantanakumārena. Tadeva hi tassa sanantanakumārataṃ dassetuṃ ‘‘cirakālato paṭṭhāyā’’ti vuttaṃ. So attabhāvoti yena attabhāvena manussapathe jhānaṃ nibbattesi, so kumārattabhāvo, tasmā brahmabhūtopi tādisena kumārattabhāvena carati.

Janitasmiṃ-saddo eva i-kārassa e-kāraṃ katvā ‘‘janetasmi’’nti vutto, janitasminti ca janasminti attho veditabbo. Janitasminti sāmaññaggahaṇepi yattha catuvaṇṇasamaññā, tattheva manussaloke. Khattiyo seṭṭhoti lokasamaññāpi manussalokeyeva, na devakāye brahmakāye vāti dassetuṃ ‘‘ye gottapaṭisārino’’ti vuttaṃ. Paṭisarantīti ‘‘ahaṃ gotamo, ahaṃ kassapo’’ti pati pati attano gottaṃ anusaranti paṭijānanti vāti attho.

Ettāvatāti ‘‘sādhu sādhu ānandā’’ti ettakena sādhukāradānena. Jinabhāsitaṃ nāma jātantiādito paṭṭhāya yāva pariyosānā therabhāsitaṃ buddhabhāsitameva nāma jātaṃ. ‘‘Kimpanidaṃ suttaṃ satthudesanānuvidhānato jinabhāsitaṃ, udāhu sādhukāradānamattenā’’ti evarūpā codanā idha anokāsā therassa desanāya bhagavato desanānuvidhānahetukattā sādhukāradānassāti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Sekhasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Potaliyasuttavaṇṇanā

31. Aṅgā nāma janapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhivasena aṅgātveva vuccatīti āha ‘‘aṅgāyeva so janapado’’ti. Mahiyā panassa uttarena yā āpoti mahiyā nadiyā yā āpo tassa janapadassa uttarena honti. Tāsaṃ avidūrattā so janapado uttarāpoti vuccati. Sā pana mahī katthaci katthaci bhijjitvā gatāti āha ‘‘kataramahiyā uttarena yā āpo’’ti. Tatthāti tassā mahiyā āgamanato paṭṭhāya ayaṃ āvibhāvakathā. Yasmā (a. ni. ṭī. 3.8.19) lokiyā jambudīpo himavā tattha patiṭṭhitasamuddadahapabbatanadiyoti etesu yaṃ yaṃ na manussagocaraṃ, tattha sayaṃ sammūḷhā aññepi sammohayanti, tattha tattha sammohavidhamanatthaṃ ‘‘ayaṃ kira jambudīpo’’tiādimāraddhaṃ. Dasasahassayojanaparimāṇo āyāmato ca vitthārato cāti adhippāyo. Tenāha ‘‘tatthā’’tiādi. Udakena ajjhotthaṭo tadupabhogisattānaṃ puññakkhayena.

Sundaradassanaṃ kūṭanti sudassanakūṭaṃ, yaṃ loke ‘‘hemakūṭa’’nti vuccati. Mūlagandho kāḷānusāriyādi. Sāragandho candanādi. Pheggugandho salalādi. Tacagandho lavaṅgādi. Papaṭikagandho kabitthādi. Rasagandho sajjādi, pattagandho tamālahiriverādi. Pupphagandho nāgakuṅkumādi. Phalagandho jātiphalādi. Gandhagandho sabbesaṃ gandhānaṃ gandho. Yassa hi rukkhassa sabbesampi mūlādīnaṃ gandho atthi, so idha gandho nāma. Tassa gandhassa gandho gandhagandho. Sabbāni puthulato paññāsayojanāni, āyāmato pana ubbedhato viya dviyojanasatānevāti vadanti.

Manoharasilātalānīti otaraṇatthāya manuññasopānasilātalāni. Supaṭiyattānīti tadupabhogisattānaṃ sādhāraṇakammānubhāvena suṭṭhu paṭiyattāni suppavattitāni honti. Macchakacchapādayo udakaṃ malinaṃ karonti, tadabhāvato phalikasadisanimmaludakāni. Tiriyato dīghaṃ uggatakūṭanti ‘‘tiracchānapabbata’’nti āha.

Āpaṇāni eva vohārassa mukhabhūtānīti āha ‘‘āpaṇamukhasahassānī’’ti. Vibhattānīti vavatthitāni aññamaññāsambhinnāni. Vasanaṭṭhānanti attano yathāphāsukaṃ vasitabbaṭṭhānaṃ. Āsati etthāti āsanaṃ, nisīditabbaṭṭhānāni.

Asāruppaṃ paṭicca uppajjanakassa chādanato channaṃ anucchavikaṃ, tadeva ajjhāsayasampattiṃ patirūpeti pakāsetīti patirūpaṃ. Tenāha ‘‘nappatirūpa’’nti. Kāraṇavevacanānīti ñāpakakāraṇavevacanāni. Ñāpakañhi kāraṇaṃ adhippetaṃ. Atthaṃ ākaroti pakāsetīti ākāro, tameva līnaṃ guḷhaṃ atthaṃ gametīti liṅgaṃ, so tena nimīyatīti nimittanti vuccati. Idāni tamevatthaṃ vivarituṃ ‘‘dīghadasavattha…pe… nimittāti vuttā’’ti āha. Teti ākārādayo. Tathā hi pana metiādinā potaliyo gahapati ‘‘paribbājakaniyāmena ahaṃ jīvāmi, tasmā gahapati na homīti vadati. Ovadantoti anusāsanto. Upavadantoti paribhāsanto.

32.Gedhabhūto lobhoti gijjhanasabhāvo lobho. Agijjhanalakkhaṇo na lobho, anindābhūtaṃ aghaṭṭananti nindāya paṭipakkhabhūtaṃ paresaṃ aghaṭṭanaṃ. Nindāghaṭṭanāti nindāvasena paresaṃ ghaṭṭanā akkosanā. Byavahāravohāropīti kayavikkayalakkhaṇo sabyohāropi dānaggahaṇaṃ vohāro. ‘‘Datto tisso’’ tiādinā voharaṇaṃ paññāpananti paññatti vohāro. Yathādhippetassa atthassa voharaṇaṃ kathanaṃ bodhananti vacanaṃ vohāro. Yāthāvato ayāthāvato ca voharati etenāti vohāro, cetanā. Ayamidhādhippetoti ayaṃ cetanālakkhaṇo vohāro idha imasmiṃ atthe adhippeto, so ca kho sāvajjova samucchedassa icchitattā. Idāni catubbidhassapi vohārassa idha sambhavaṃ dassetuṃ ‘‘yasmā vā’’tiādi vuttaṃ. Gihīti cetanā natthīti ahaṃ gihīti cetanāpavatti natthi. Gihīti vacanaṃ natthīti gihīti attano paresañca vacanappavatti natthi. Gihīti paṇṇatti natthīti gihīti samaññā natthi. Gihīti byavahāro natthīti samudācāro natthi.

33.Pāṇātipātova saṃyojanaṃ. Kasmā? Bandhanabhāvena pavattanato nissarituṃ appadānato. Pāṇātipātassa atthitāya so puggalo ‘‘pāṇātipātī’’ti vuccatīti āha – ‘‘pāṇātipātassa…pe… hotī’’ti. Yañhi yassa atthi, tena so apadissatīti. Bahutāyāti acakkhukādibhedena bahubhāvato. Pāṇātipātassa paṭipakkho apāṇātipāto. So pana atthato kāyadvāriko sīlasaṃvaroti āha ‘‘kāyikasīlasaṃvarenā’’ti. Attāpi maṃ upavadeyyātiādi pāṇātipāte ādīnavadassanaṃ. Ādīnavadassino hi tato oramaṇaṃ. Desanāvasenāti aññattha sutte abhidhamme ca dasasu saṃyojanesu pañcasu nīvaraṇesu desanāvasena apariyāpannampi saṃyojanantipi nīvaraṇantipi idha vuttaṃ. Kasmā? Tadatthasambhavato. Tenāha – ‘‘vaṭṭabandhanaṭṭhena hitappaṭicchādanaṭṭhena cā’’ti, pāṇātipāto hi apāṇātipātapaccayaṃ hitaṃ paṭicchādentova uppajjatīti. Eko avijjāsavoti idaṃ sahajātavasena vuttaṃ, upanissayavasena pana itaresampi āsavānaṃ yathārahaṃ sambhavo veditabbo. Pāṇātipātī hi puggalo ‘‘tappaccayaṃ atthaṃ karissāmī’’ti kāme pattheti. Diṭṭhiṃ gaṇhāti, bhavavisesaṃ paccāsīsati. Tattha uppannaṃ vihanati bādhatīti vighāto, dukkhaṃ, pariḷāhanaṃ anatthuppādavasena upatāpanaṃ pariḷāho, ayametesaṃ viseso. Sabbatthāti sabbesu vāresu. Iminā upāyenāti atidesena pana pariggahito attho parato āgamissatīti.

34-40.Imasmiṃ padeti etena sattasupi vāresu tathā āgataṃ padaṃ sāmaññato gahitaṃ. Tenāha ‘‘iminā’’tiādi. Rosanaṃ kāyikaṃ vācasikañcāti tappaṭipakkho arosopi tathā duvidhoti āha ‘‘kāyikavācasikasaṃvarenā’’ti. Yathā abhijjhā lobho, anabhijjhā alobho, evaṃ akodhūpāyāso abyāpādo, saṃvare sukhanti saṃvaroti daṭṭhabbo, anatilobho pana satisaṃvare, anatimāno ñāṇasaṃvare saṅgahaṃ gacchatīti daṭṭhabbaṃ. Imesu pana padesu evaṃ sabbavāresu yojanā kātabbāti sambandho.

Evaṃ āsavuppatti veditabbāti ettha vuttassapi ekajjhaṃ vuccamānattā ‘‘puna ayaṃ saṅkhepavinicchayo’’ti vuttaṃ. Asammohatthaṃ ārammaṇassa. Purimesu tāva catūsu vāresu viramituṃ na sakkomīti vattabbaṃ. ‘‘Attāpi maṃ upavadeyyā’’ti etassa padassa atthavaṇṇanāyaṃ ‘‘na sakkomī’’ti, ‘‘anuvijjāpi maṃ viññū garaheyyu’’nti etassa padassa atthavaṇṇanāyaṃ ‘‘na sakkotī’’tivattabbaṃ, iminā nayena pacchimesupi catūsu yathārahaṃ yojanā veditabbā. Atimāne bhavāsavaavijjāsavāti vuttaṃ mānena saha diṭṭhiyā anuppajjanato, atimāno pana kāmarāgenapi uppajjatevāti ‘‘atimāne kāmāsavaavijjāsavā’’ti vattabbaṃ siyā, svāyaṃ nayo vuttanayattā suviññeyyoti na dassito. Pātimokkhasaṃvarasīlaṃ kathitaṃ ādito catūhi chaṭṭhena vāti pañcahi vārehi, sesehi tīhi pātimokkhasaṃvarasīle ṭhitassa bhikkhuno paṭisaṅkhāpahānaṃ, sabbehipi pana bhikkhubhāve ṭhitassa gihivohārasamucchedo kathito. Tattha sabbattha vattaṃ ‘‘idañcidañca mayhaṃ kātuṃ nappatirūpa’’nti paṭisaṅkhānavasena akaraṇaṃ pajahanañca paṭisaṅkhāpahānaṃ.

Kāmādīnavakathāvaṇṇanā

42.Upasumbheyyāti ettha upa-saddo samīpattho, sumbhanaṃ vikkhepanaṃ. Teneva tamenanti bhummatthe upayogavacananti āha – ‘‘tassa samīpe khipeyyā’’ti, tassa kukkurassa samīpe aṭṭhikaṅkalaṃ khipeyyāti attho. Nimmaṃsattā kaṅkalanti vuccatīti iminā vigatamaṃsāya aṭṭhikaṅkalikāya uraṭṭhimhi vā piṭṭhikaṇṭake vā sīsaṭṭhimhi vā kaṅkala-saddo niruḷhoti dasseti. Sunikkantanti nillikhitaṃ katvāva nibbisesaṃ likhitaṃ.

Ekattupaṭṭhānassa ajjhupekkhanavasena pavattiyā ekattā. Tenāha ‘‘catutthajhānupekkhā’’ti. Yasmā panassa ārammaṇampi ekasabhāvameva, tasmā āha ‘‘sā hī’’tiādi. Lokāmisasaṅkhātāti apariññātavatthunā lokena āmasitabbato, loke vā āmisoti saṅkhaṃ gatāya vasena kāmaguṇānaṃ kāmabhāvo ca āmisabhāvo ca, so eva nippariyāyato āmisanti vattabbataṃ arahati. Kāmaguṇāmisāti kāmaguṇe chandarāgā. Gahaṇaṭṭhena bhusaṃ ādānaṭṭhena.

43. Ḍayanaṃ ākāsena gamananti āha ‘‘uppatitvā gaccheyyā’’ti. Gijjhādīnaṃ vāsipharasu na hotīti āha – ‘‘mukhatuṇḍakena ḍasantā taccheyyu’’nti. Vissajjeyyunti ettha ‘‘vissajjana’’nti ākaḍḍhanaṃ adhippetaṃ anekatthattā dhātūnaṃ, ākaḍḍhanañca anubandhitvā pātananti āha ‘‘maṃsapesiṃ nakhehi kaḍḍhitvā pāteyyu’’nti.

47. Purisassa ārohanayogyaṃ poriseyyaṃ.

48. Sampannaṃ sundaraṃ phalamassāti sampannaphalaṃ. Phalūpapannanti phalehi upetanti āha ‘‘bahuphala’’nti.

50.Suvidūravidūreti ariyassa vinaye vohārasamucchedato suṭṭhu vidūrabhūte eva vidūre ahaṃ ṭhito. Kassaci nāma atthassapi ajānanato na ājānantīti anājānīyāti kattusādhanamassa dassento ajānanaketi ajānantabhojanasīsena tesaṃ dātabbapaccaye vadati. Sesaṃ suviññeyyameva.

Potaliyasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Jīvakasuttavaṇṇanā

51. Kumārena bhato posāpitoti kumārabhato, kumārabhato eva komārabhacco yathā ‘‘bhisakkameva bhesajja’’nti.

Ārabhantīti ettha ārabha-saddo kāmaṃ kāmāyūhanayaññuṭṭhāpanaāpattiāpajjanaviññāpanādīsupi āgato, idha pana hiṃsane icchitabboti āha – ‘‘ārabhantīti ghātentī’’ti. Uddisitvā katanti (a. ni. ṭī. 3.8.12; sārattha. ṭī. mahāvagga 3.294) attānaṃ uddisitvā māraṇavasena kataṃ nibbattitaṃ. Paṭiccakammanti ettha kamma-saddo kammasādhano atītakālikoti āha – ‘‘attānaṃ paṭicca kata’’nti. Nimittakammassetaṃ adhivacanaṃ ‘‘paṭicca kammaṃ phusatī’’tiādīsu (jā. 1.4.75) viya. Nimittakammassāti nimittabhāvena laddhabbakammassa, na karaṇakārāpanavasena. Paṭiccakammaṃ ettha atthīti maṃsaṃ paṭiccakammaṃ yathā ‘‘buddhaṃ etassa atthīti buddho’’ti. Tesanti nigaṇṭhānaṃ. Aññepi brāhmaṇādayo taṃladdhikā attheva.

Kāraṇanti ettha yutti adhippetā, sā eva ca dhammato anapetattā ‘‘dhammo’’ti vuttāti āha – ‘‘kāraṇaṃ nāma tikoṭiparisuddhamacchamaṃsaparibhogo’’ti. Anukāraṇaṃ nāma mahājanassa tathā byākaraṇaṃ yuttiyā dhammassa anurūpabhāvato maṃsaṃ paribhuñjitabbanti anuññātaṃ tatheva kathananti katvā. Tanti ‘‘jānaṃ uddissakataṃ maṃsaṃ paribhuñjatī’’ti evaṃ vuttaṃ paribhuñjanaṃ neva kāraṇaṃ hoti sabbena sabbaṃ abhāvato sati ca ayuttiyaṃ adhammoti katvā. Tathā byākaraṇanti ‘‘jānaṃ uddissakataṃ maṃsaṃ paribhuñjatī’’ti kathanaṃ yuttiyā dhammassa ananurūpabhāvato na anukāraṇaṃ hoti. Parehi vuttakāraṇena sakāraṇo hutvāti pare titthiyā ‘jāna’ntiādinā dhammaṃ kathenti vadanti, tena kāraṇabhūtena sakāraṇo hutvā. Tehi tathā vattabbo eva hutvā tumhākaṃ vādo vā anuvādo vā ‘‘maṃsaṃ paribhuñjitabba’’nti pavattā tumhākaṃ kathā vā parato parehi tathā pavattitā tassā anukathā vā. Viññūhi garahitabbakāraṇanti titthiyā tāva tiṭṭhantu, tato aññehi paṇḍitehi garahitabbakāraṇaṃ. Koci na āgacchatīti garahitabbataṃ na āpajjatīti attho. Abhibhavitvā ācikkhantīti abhibhuyya madditvā kathenti, abhibhūtena akkosantīti attho.

52.Kāraṇehīti paribhogacittassa avisuddhatāhetūhi. Bhikkhū uddissakataṃ diṭṭhaṃ. Tādisamaṃsañhi paribhogānārahattā cittaavisuddhiyā kāraṇaṃ cittasaṃkilesāvahato. Idāni diṭṭhasutaparisaṅkitāni sarūpato dassetuṃ ‘‘diṭṭhādīsū’’tiādi vuttaṃ. Tattha tadubhayavimuttaparisaṅkitanti ‘‘diṭṭhaṃ suta’’nti imaṃ ubhayaṃ anissāya – ‘‘kiṃ nu kho imaṃ bhikkhuṃ uddissa vadhitvā sampādita’’nti kevalameva parisaṅkitaṃ. Sabbasaṅgāhakoti sabbesaṃ tiṇṇaṃ parisaṅkitānaṃ saṅgaṇhanako.

Maṅgalādīnanti ādi-saddena āhunapāhunādikaṃ saṅgaṇhāti. Nibbematikā hontīti sabbena sabbaṃ parisaṅkitābhāvamāha. Itaresanti ajānantānaṃ vaṭṭati, jānato evettha āpatti hoti. Teyevāti ye uddissa kataṃ, teyeva.

Uddissakatamaṃsaparibhogato akappiyamaṃsaparibhogassa visesaṃ dassetuṃ ‘‘akappiyamaṃsaṃ panā’’tiādi vuttaṃ. Purimasmiṃ sacittakā āpatti, itarasmiṃ acittakā. Tenāha – ‘‘akappiyamaṃsaṃ ajānitvā bhuttassapi āpattiyevā’’ti. Paribhoganti paribhuñjitabbanti vadāmīti attho.

53.Tādisassāti tikoṭiparisuddhassa macchamaṃsassa paribhoge. Mettāvihārinopīti api-saddena amettāvihārinopi. Mettāvihārino paribhoge sikhāppattā anavajjatāti dassetuṃ ‘‘idha, jīvaka, bhikkhū’’tiādi vuttaṃ. Aniyametvāti avisesetvā sāmaññato. Yasmā bhagavatā – ‘‘yato kho, vaccha, bhikkhuno taṇhā pahīnā hotī’’tiādinā mahāvacchagottasutte (ma. ni. 2.194) attā aniyametvā vutto. Tathā hi vacchagotto – ‘‘tiṭṭhatu bhavaṃ gotamo, atthi pana bhoto gotamassa ekabhikkhupi sāvako āsavānaṃ khayā…pe… upasampajja viharatī’’ti āha, ‘‘idha, bhāradvāja, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharatī’’tiādinā caṅkīsutte (ma. ni. 2.430) attā aniyametvā vutto. Tathā hi tattha parato – ‘‘yaṃ kho pana ayamāyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesanīyo luddenā’’tiādinā desanā āgatā, tasmā vuttaṃ ‘‘bhagavatā hi mahāvacchagottasutte, caṅkīsutte imasmiṃ sutteti tīsu ṭhānesu attānaṃyeva sandhāya desanā katā’’ti. Maṃsūpasecanova adhippeto macchamaṃsasahitassa āhārassa paribhogabhāvato macchamaṃsassa ca idha adhippetattā.

Agathito appaṭibaddho. Taṇhāmucchanāyāti taṇhāyanavasena mucchāpattiyā. Anajjhopanno taṇhāya abhibhavitvā na ajjhotthaṭo, gilitvā pariniṭṭhapetvā na saṇṭhitoti attho. Tenāha – ‘‘sabbaṃ ālumpitvā’’tiādi. Idha ādīnavo āhārassa paṭikūlabhāvoti āha ‘‘ekarattivāsenā’’tiādi. Ayamattho āhāraparibhogoti atthasaṃyojanaparicchedikā ‘‘yāvadeva imassa kāyassa ṭhitiyā’’tiādinā (dī. ni. 3.182; ma. ni. 1.23; 2.24; 3.75; saṃ. ni. 4.120) pavattā āhārapaṭibaddhachandarāganissaraṇabhūtā paññā assa atthīti nissaraṇapañño. Idamatthanti etamatthāya. Evaṃ santeti ‘‘brahmāti ca mettāvihārino samaññā’’ti avatvā ye dhammā mettāvihārassa paṭipakkhabhūtā, tattha sāvasesaṃ pahāsi brahmā, anavasesaṃ pahāsi bhagavāti sace te idaṃ sandhāya bhāsitaṃ, evaṃ sante tava idaṃ yathāvuttavacanaṃ anujānāmi, na mettāvihāritāsāmaññamattatoti attho.

55.‘‘Pāṭiyekkoanusandhī’’ti vatvā visuṃ anusandhibhāvaṃ dassetuṃ ‘‘imasmiṃ hī’’tiādi vuttaṃ. Dvāraṃ thaketīti macchamaṃsaparibhogānuññāya aññesaṃ vacanadvāraṃ pidahati, codanāpathaṃ nirundhati. Kathaṃ sattānuddayaṃ dasseti? Sattānuddayamukhena bāhirakānaṃ macchamaṃsaparibhogapaṭikkhepo tayidaṃ micchā, tikoṭiparisuddhasseva macchamaṃsassa paribhogo bhagavatā anuññāto. Tathā hi vuttaṃ – ‘tīhi kho ahaṃ, jīvaka, ṭhānehi maṃsaṃ paribhoganti vadāmī’tiādi (ma. ni. 2.52). Vinayepi (pārā. 409; cūḷava. 343) vuttaṃ – ‘‘tikoṭiparisuddhaṃ, devadatta, macchamaṃsaṃ mayā anuññāta’’nti. Tikoṭiparisuddhañca bhuñjantānaṃ sattesu anuddayā niccalā. ‘‘Sattānuddayaṃ dassetī’’ti saṅkhepato vuttamatthaṃ vivaranto ‘‘sace hī’’tiādimāha.

Paṭhamena kāraṇenāti desanāvasenapi payogavasenapi paṭhamena parūpaghātahetunā. Kaḍḍhito so pāṇo. Galena pavedhentenāti yottagalena karaṇena asayhamānena. Bahupuññameva hoti āsādanāpekkhāya abhāvato, hitajjhāsayattā vāti adhippāyo. Esāhaṃ, bhantetiādi kasmā vuttaṃ, saraṇagamanavaseneva gahitasaraṇoti codanaṃ sandhāyāha ‘‘aya’’ntiādi. Ogāhantotiādito paṭṭhāya yāva pariyosānā suttaṃ anussaranto atthaṃ upadhārento. Sesaṃ suviññeyyameva.

Jīvakasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Upālisuttavaṇṇanā

56. Pāvāraṃ pārupatīti pāvāriko, idaṃ tassa kulasamudāgataṃ nāmaṃ, so pana mahaddhano mahābhogo nagare seṭṭhiṭṭhāne ṭhito. Tenāha ‘‘dussapāvārikaseṭṭhino’’ti. Dīghattā dīghatamattā. So kira pamāṇato upavacchayato diyaḍḍharatanaṃ atikkamma ṭhito. Evaṃladdhanāmoti ‘‘dīghatapassī’’ti laddhasamañño. Bāhirāyataneti titthiyasamaye piṇḍapātoti vohāro natthi, tasmā sāsanavohārena ‘‘piṇḍapātappaṭikkanto’’ti vuttanti adhippāyo.

Dassetīti deseti. Ṭhapetīti aññamaññasaṅkarato vavatthapeti. Kiriyāyāti karaṇena. Pavattiyāti pavattanena. Daṇḍāni paññapetīti ettha kasmā bhagavatā āditova tathā na pucchitanti? Yasmā sā tasmiṃ atthe sabhāvanirutti na hoti, sāsane loke samayantaresu ca tādiso samudācāro natthi, kevalaṃ pana tasseva nigaṇṭhassāyaṃ koṭṭhālakasadiso samudācāroti imamatthaṃ dassetuṃ ‘‘kammāni paññapeti’’ iccevāha. Acittakanti cittarahitaṃ, cittena asamuṭṭhāpitanti attho. Kathaṃ pana tadubhayassa cittena vinā sambhavoti codanaṃ sandhāya tattha nidassanamāha ‘‘yathā kirā’’tiādi. Paṭivibhattānanti atthato bhinnānaṃ. Paṭivisiṭṭhānanti visesanapadavasena saddatopi bhinnānaṃ. Vacanaṃ patiṭṭhapetukāmoti dīghatapassino yathāvuttavacanaṃ patiṭṭhapetukāmo. Tasmiñhi patiṭṭhāpite tenappasaṅgena āgato, upāli gahapati tasmiṃ padese dhammaṃ disvā sāsane abhippasīdissati.

Kathā eva upari vādāropanassa vatthubhāvato kathāvatthu. Kathāyaṃ patiṭṭhapesīti kathāvatthusmiṃ, tadatthe vā patiṭṭhapesi. Yathā taṃ vādāropanabhayena na avajānāti, evaṃ tassaṃ kathāyaṃ, tasmiṃ vā atthe dīghatapassiṃ yāvatatiyaṃ vāde patiṭṭhapesi. Vādanti dosaṃ.

57. Idāni cetanāsampayuttadhammampi gahetvā kāyakammādivasena saṅgahetvā dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha tividhaṃ kāyaduccaritaṃ kāyakammaṃ nāmātiādi ‘‘kammassa kiriyāyā’’ti pāḷiyaṃ akusalakammassa adhigatattā vuttaṃ, pubbe pana aṭṭhakāmāvacarakusalacetanātiādi sāvajjaṃ anavajjañca sāmaññato ekajjhaṃ katvā dassitaṃ. Kasmā panettha cetanā na gahitāti āha ‘‘imasmiṃ sutte kammaṃ dhura’’nti. Kāyakammādibhedaṃ kammameva dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ, na cetanāmattameva. Evamāgatepīti kammānīti evaṃ nāmena āgatepi cetanā dhuraṃ, tattha cetanaṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā vuttanti adhippāyo. Kathaṃ pana tattha kammanti vā kammānīti vā āgate tesaṃ cetanāya dhurabhāvoti āha ‘‘yattha katthaci…pe… labhatī’’ti. Tattha yattha katthacīti yasmiṃ kismiñci dvāre. Sā vuttāvāti sā cetanā vuttāva, yā kāyasaṅkhārādipariyāyena (yassa kassaci kammassa kāyadvārādīsu pavattāpanacetanā) sampayuttadhammāpi tadaggena lokiyāpi lokuttarāpi kammameva, abhijjhādayo pana cetanāpakkhikāti daṭṭhabbaṃ.

Mahantanti kaṭukaphalaṃ. Na kilamati sappāṭihāriyattā paṭiññāya. Idāni tesaṃ sappāṭihāriyataṃ dassetuṃ ‘‘tathā hī’’tiādi vuttaṃ. Yadi akusalaṃ patvā kāyakammaṃ vacīkammaṃ mahantanti vadanto na kilamati, atha kasmā bhagavā idha akusalaṃ manokammaṃ mahāsāvajjaṃ kathesīti āha ‘‘imasmiṃ pana ṭhāne’’tiādi. Yāvatatiyaṃ patiṭṭhāpanamattena gatamaggaṃ paṭipajjanto. Tenāha ‘‘kiñci atthanipphattiṃ apassantopī’’ti.

58. Nivāsaṭṭhānabhūto bālako etissā atthīti bālakinī. Satthupaṭiññātatāya nigaṇṭhānaṃ mahāti sambhāvitattā mahānigaṇṭho.

60. Āvaṭṭeti purimākārato nivatteti attano vase vatteti etāyāti āvaṭṭanī, māyā. Tenāha ‘‘āvaṭṭetvā gahaṇamāya’’nti. Satthupaṭiññānaṃ buddhadassane cittameva na uppajjati, ayamettha dhammatā. Sace pana so taṃ paṭiññaṃ appahāya buddhānaṃ sammukhībhāvaṃ upagaccheyya, sattadhā muddhā phaleyya, tasmā bhagavā ‘‘mā ayaṃ bālo vinassī’’tiāditova yathā sammukhībhāvaṃ na labhati, tathā karoti. Svāyamattho pāthikaputtasamāgamena dīpetabbo. Dassanasampattiniyāmamāha ‘‘tathāgataṃ hī’’tiādi. Āgamā nu kho idha tumhākaṃ santikaṃ.

61.Vacīsacce patiṭṭhahitvāti yathāpaṭiññātāya paṭiññāya ṭhatvā.

62. Sītodake amatā pāṇā pānakāle pana maranti, tepi tena sītodakaparibhogena māritā honti, tasmā tapassinā nāma sabbena sabbaṃ sītodakaṃ na paribhuñjitabbanti tesaṃ laddhi. Pākatikaṃ vā udakaṃ sattoti purātanānaṃ nigaṇṭhānaṃ laddhi. Tenāha ‘‘sattasaññāya sītodakaṃ paṭikkhipantī’’ti. Tesaṃ taṃ adhunātananigaṇṭhānaṃ vādena virujjhati. Te hi pathavīādinavapadatthato aññameva jīvitaṃ paṭijānanti. Cittena sītodakaṃ pātukāmo paribhuñjitukāmo hoti roge ṭhatvāpi sattānaṃ cittassa tathā na vitatatā. Tenāha – ‘‘tenassa manodaṇḍo tattheva bhijjatī’’ti. Tenāti sītodakaṃ pātuṃ paribhuñjituñca icchanena. Assāti yathāvuttassa nigaṇṭhassa. Tatthevāti tathācittuppādane eva. Bhijjati saṃvarassa vikopitattā. Tathābhūto so nigaṇṭho sītodakaṃ ce labheyya, katipayaṃ kālaṃ jīveyya, alābhena pana parisussamānakaṇṭhoṭṭhatālujivhāādiko sabbaso paridāhābhibhūto mareyya. Tenāha – ‘‘sītodakaṃ alabhamāno kālaṃ kareyyā’’ti. Kasmā? Yasmā sītodakaṃ pivāya sannissitacittassa maraṇaṃ hoti, tasmā vuttaṃ ‘‘manodaṇḍo pana bhinnopi cutimpi ākaḍḍhatī’’ti. Yasmā pana tathābhūtacittassa nigaṇṭhassa manosattesu nāma devesu upapatti hotīti titthiyānaṃ laddhi, tasmā vuttaṃ ‘‘manodaṇḍo pana bhinnopi paṭisandhimpi ākaḍḍhatī’’ti. Itīti evaṃ ‘‘idhāssa nigaṇṭho’’tiādiākārena. Nanti upāliṃ gahapatiṃ. Mahantoti vadāpesi ‘‘manopaṭibaddho kālaṅkarotī’’ti vadantoti adhippāyo.

Upāsakassāti upālissa gahapatissa. Mucchāvasenātiādinā anvayato byatirekato ca manodaṇḍassa mahantataṃ vibhāveti. Cittasantatippavattimattenevāti vinā kāyadaṇḍena vacīdaṇḍena ca kevalaṃ cittasantatippavattimattena. Bhijjitvāpīti ettha pi-saddena abhijjitvāpi. Aniyyānikāti appāṭihīrā, ayuttāti attho. Sallakkhesi upāsakoti vibhattiṃ vipariṇāmetvā yojanā. Pañhapaṭibhānānīti ñātuṃ icchite atthe uppajjanakapaṭibhānāni.

‘‘Manopaṭibaddho kālaṃ karotī’’ti vadantena atthato manodaṇḍassa taduttarabhāvo paṭiññāto hotīti āha ‘‘idāni manodaṇḍo mahantoti idaṃ vacana’’nti. Tathā ceva vuttaṃ – ‘‘manodaṇḍova balavā mahantoti vadāpesī’’ti.

63. Pāṇātipātādito yamanaṃ yāmo, catubbidho yāmo catuyāmo, catuyāmasaṅkhātena saṃvarena saṃvuto cātuyāmasaṃvarasaṃvuto. Aṭṭhakathāyaṃ pana yāma-saddo koṭṭhāsapariyāyoti ‘‘iminā catukoṭṭhāsenā’’ti vuttaṃ. Piyajātikaṃ rūpādiārammaṇaṃ rāgavasena bālehi bhāvanīyattā ‘‘bhāvita’’nti vuccatīti āha ‘‘bhāvitanti pañca kāmaguṇā’’ti.

Yo sabbaṃ pāpaṃ āsavañca vāretīti sabbavārī, tassa navasu padatthesu sattamo padattho, tena sabbavārinā pāpaṃ vāritvā ṭhitoti sabbavārivārito. Tenāha ‘‘sabbena pāpavāraṇena vāritapāpo’’ti. Tato eva sabbassa vāritabbassa āsavassa dhunanato sabbavāridhuto. Vāritabbassa nivāraṇavasena sabbavārino phuṭo phusitoti sabbavāriphuṭo. Saṅghātanti sahasā hananaṃ, asañcetanikavadhanti attho. Katarasmiṃ koṭṭhāseti tīsu daṇḍakoṭṭhāsesu katarakoṭṭhāse.

64. Khaliyati samādiyatīti khalaṃ, rāsīti āha – ‘‘ekaṃ maṃsakhalanti ekaṃ maṃsarāsi’’nti. Vijjādharaiddhiyā iddhimā. Sā pana iddhi yasmā ānubhāvasampannasseva ijjhati, na yassa kassaci. Tasmā āha ‘‘ānubhāvasampanno’’ti. Vijjānubhāvavaseneva ānubhāvasampanno. Citte vasībhāvappatto ānubhāvāya eva vijjāya paguṇabhāvāpādanena. Etena vasībhāvaṃ lokiyasamaññāvasena bhagavā upāliṃ gahapatiṃ paññapetukāmo evamāha. Lokikā hi ‘‘bhāvanāmayaiddhiyā iddhimā cetovasībhāvappatto parūpaghātaṃ karotī’’ti maññanti. Tathā hi te isayo paresaṃ saṃvaṇṇenti, isīnaṃ ānubhāvaṃ kittenti. Yaṃ panettha vattabbaṃ, taṃ parato āgamissatīti.

65.Araññameva hutvāti sabbaso araññameva hutvā. Araññabhāvena araññaṃ jātaṃ, na nāmamattena. Isīnaṃ atthāyāti isīnaṃ āsādanatthāya.

Godhāvarītīrato nātidūre. Usūyamānoti ‘‘na maṃ esa jano parivāretī’’ti usūyaṃ karonto. Kiliṭṭho vatāti paṅkadantarajasiratādīhi kiliṭṭhasarīro. Anañjitamaṇḍitoti anañjitakkhiko sabbena, sabbaṃ amaṇḍito ca. Tasmiṃ kāle ‘‘kālasseva akkhīnaṃ añjanaṃ maṅgala’’nti manussānaṃ laddhi, tasmā anañjanaṃ visuṃ gahitaṃ.

Rājā tassa vacanaṃ gahetvāti ‘‘vedesu īdisaṃ āgataṃ bhavissatīti evaṃ, bhante’’ti rājā tassa purohitassa vacanaṃ gahetvā. Usumajātahadayoti uttattahadayo. Nāsikānaṃ appahonte mukhena assasanto.

Vijitajayehi āgantvā nakkhattayuttaṃ āgamentehi nisīditabbaṭṭhānaṃ jayakhandhāvāraṭṭhānaṃ. Udakavuṭṭhipātanādi tasmiṃ pāpakamme asamaṅgibhūtānampi samanuññatāya antokaraṇatthaṃ kataṃ. Katabhaṇḍavuṭṭhīti ābharaṇavassaṃ. Mahājano samanuñño jātoti yojanā. Mātuposakarāmoti mātari sammāpaṭipanno rāmo nāma eko puriso. Asamaṅgibhūtānanti asamanuññānaṃ.

Avakiriyāti asussūsataṃ paṭicca. Phuliṅgānīti aggikaṇāni. Patanti kāyeti kāye ito cito nipatanti. Ete kira nirayaṃ vivaritvā mahājanassa dassenti.

Yathāphāsukaṭṭhānanti mayaṃ kañcipi desaṃ uddissa na gacchāma, yattha pana vasantassa pabbajitassa phāsu hoti, taṃ yathāphāsukaṭṭhānaṃ gacchāmāti adhippāyo. Saṅghāti saṃhatā. Gaṇāti taṃtaṃseṇibhāvena gaṇitabbatāya gaṇā. Gaṇībhūtāti ekajjhāsayā hutvā rāsibhūtā. Adinnādānantiādīsupi niraye paccitvā manussalokaṃ āgatassa vipākāvasesenāti ānetvā yojetabbaṃ.

Paggaṇhissāmīti sambhāvanaṃ uppādessāmi. Nesaṃ kattabbanti cintesīti yojanā. Kiṃ cintesi? Āghātaṃ uppādetvā anatthakaraṇūpāyaṃ. Tenāha ‘‘so dhammakathāpariyosāne’’tiādi. Nāgabalapicchillādīnanti nāgabalasāsapaaṅkolatelakaṇikāraniyyāsādīnaṃ cikkhallānaṃ. Viheṭhayiṃsu nirayādikathāhi ghaṭṭentā. Chadvārārammaṇeti cakkhādīnaṃ channaṃ dvārānaṃ ārammaṇabhūte rūpādivisaye.

Nava vuṭṭhiyoti udakavuṭṭhi sumanapupphavuṭṭhi māsakavuṭṭhi kahāpaṇavuṭṭhi ābharaṇavuṭṭhi āvudhavuṭṭhi aṅgāravuṭṭhi pāsāṇavuṭṭhi vālikāvuṭṭhīti imā nava vuṭṭhiyo. Avañcayīti sakkāraṃ karonto viya hutvā asakkāraṃ karonto anatthacaraṇena vañcayi. Adūsaketi anaparādhe.

‘‘Diṭṭhamaṅgalikā brāhmaṇakaññā’’ti jātakaṭṭhakathādīsu (jā. aṭṭha. 4.15.mātaṅgajātakavaṇṇanā) āgataṃ, idha pana ‘‘seṭṭhidhītā’’ti. Vāreyyatthāyāti āvāhatthāya, assāti pesitapuggalassa. Tādisena nīcakulasaṃvattaniyena kammunā laddhokāsena caṇḍālayoniyaṃ nibbatto.

Cammageheti cammena chādite gehe. Mātaṅgotvevassa nāmaṃ ahosi jātisamudāgataṃ. Tanti ghaṇṭaṃ. Vādento tālanena saddaṃ karonto. Mahāpathaṃ paṭipajji diṭṭhamaṅgalikāya gehadvārasamīpena.

Tassā veyyāvaccakarā ceva upaṭṭhākamanussā paṭibaddhā ca surāsoṇḍādayo jāṇukapparādīhi sukoṭṭitaṃ koṭṭitabhāvena mucchaṃ āpannattā matoti saññāya chaḍḍesuṃ.

Atha bodhisatto āyuavasesassa atthitāya mandamande vāte vāyante cirena saññaṃ paṭilabhati. Tenāha ‘‘mahāpuriso’’tiādi. Gehaṅgaṇeti gehassa mahādvārato bahi vivaṭaṅgaṇe. Patitoti pātaṃ katvā icchitatthanipphattiṃ antaraṃ katvā anuppavesena nipanno. Diṭṭhamaṅgalikāyāti diṭṭhamaṅgalikākāraṇena.

Yasanti vibhavaṃ kittisaddañca. Candanti candamaṇḍalaṃ, candavimānanti attho. Ucchiṭṭhageheti parehi paribhuttagehe. Maṇḍapeti nagaramajjhe mahāmaṇḍape.

Khīramaṇimūlanti khīramūlaṃ, pādesu baddhamaṇimūlañca. Yāvatā vācuggatā pariyattīti yattako manussavacīdvārato uggato nikkhanto pavatto, yaṃkiñci vacīmayanti attho. Ākāsaṅgaṇeti vivaṭaṅgaṇe.

Dummavāsīti dhūmo dhūsaro, anañjitāmaṇḍitoti adhippāyo. Otallakoti nihīnajjhāsayo, appānubhāvoti attho. Paṭimuñca kaṇṭheti yāva galavāṭakā pārupitvā. Ko re tuvanti are ko nāma tvaṃ.

Pakatanti paṭiyattaṃ nānappakārato abhisaṅkhataṃ. Uttiṭṭhapiṇḍanti antaragharaṃ upagamma ṭhatvā laddhabbapiṇḍaṃ, bhikkhāhāranti attho. Labhatanti lacchatu. Sapākoti mahāsatto jātivasena yathābhūtaṃ attānaṃ āvikaroti.

Atthatthitaṃ saddahatoti samparāyikassa atthassa atthibhāvaṃ saddahantassa. Apehīti apagaccha. Ettoti imasmā ṭhānā. Jammāti lāmaka.

Anūpakhetteti ajaṅgale udakasampanne khette phalavisesaṃ paccāsīsantā. Etāya saddhāya dadāhi dānanti ninnaṃ thalañca pūrento megho viya guṇavante nigguṇe ca dānaṃ dehi, evaṃ dento ca appeva ārādhaye dakkhiṇeyyeti. Dakkhiṇeyyeti sīlādiguṇasamannāgate.

Tānīti te brāhmaṇā. Veṇupadarenāti veḷuvilīvena.

Giriṃ nakhenakhaṇasīti pabbataṃ attano nakhena khaṇanto viya ahosi. Ayoti kālalohaṃ. Padahasīti abhibhavasi, attano sarīrena abhibhavanto viya ahosi.

Āvedhitanti calitaṃ viparivattetvā ṭhitaṃ. Piṭṭhitoti piṭṭhipassena. Bāhuṃ pasāreti akammaneyyanti akammakkhamaṃ bāhudvayaṃ thaddhaṃ sukkhadaṇḍakaṃ viya kevalaṃ pasāreti, na samiñjeti, setāni akkhīni parivattanena kaṇhamaṇḍalassa adissanato.

Jīvitanti jīvanaṃ.

Vehāyasanti ākāse. Pathaddhunoti pathabhūtaddhuno viya.

Saññampi na karotīti ‘‘ime kulappasutā’’ti saññāmattampi na karoti. Dantakaṭṭhakucchiṭṭhakanti khāditadantakaṭṭhattā vuttaṃ. Etasseva upari patissati appaduṭṭhapadosabhāvato, mahāsattassa tadā ukkaṃsagatakhettabhāvato. Iddhivisayo nāma acinteyyo, tasmā kathaṃ sūriyassa uggantuṃ nādāsīti na cintetabbaṃ. Aruṇuggaṃ na paññāyatīti tasmiṃ padese aruṇapabhā na paññāyati, andhakāro eva hoti.

Yakkhāvaṭṭo nu kho ayaṃ kālavipariyāyo. Mahāpaññanti mahantānaṃ paññānaṃ adhiṭṭhānabhūtaṃ. Janapadassa mukhaṃ passathāti imassa janapadavāsino janassa upaddavena maṅkubhūtaṃ mukhaṃ passatha.

Etassa kathā etasseva upari patissatīti yāhi tena pāramitāparibhāvanasamiddhāhi nānāsamāpattivihāraparipūritāhi sīladiṭṭhisampadāhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte ariyūpavādakammaabhisapasaṅkhātā pharusavācā pavattitā, sā abhisapi tassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedaniyakammaṃ hutvā sace so mahāsattaṃ na khamāpeti, sattame divase vipaccanasabhāvaṃ jātaṃ, khamāpite pana mahāsatte payogasampatti paṭibāhitattā avipākadhammataṃ āpajjati ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedaniyassa dhammatā, tena vuttaṃ ‘etassa kathā etasseva upari patissatī’tiādi. Mahāsatto pana taṃ tassa upari patituṃ na adāsi, upāyena mocesi. Tena vuttaṃ cariyāpiṭake (cariyā. 2.64) –

‘‘Yaṃ so tadā maṃ abhisapi, kupito duṭṭhamānaso;

Tasseva matthake nipati, yogena taṃ pamocayi’’nti.

Yañhi tattha sattame divase bodhisattena sūriyuggamananivāraṇaṃ kataṃ, ayamettha yogoti adhippeto. Yogena hi ubbaḷhā sarājikā parisā nagaravāsino negamā ceva jānapadā ca bodhisattassa santikaṃ tāpasaṃ ānetvā khamāpesuṃ. So ca bodhisattassa guṇe jānitvā tasmiṃ cittaṃ pasādesi. Yaṃ panassa matthake mattikāpiṇḍassa ṭhapanaṃ, tassa ca sattadhā phālanaṃ kataṃ, taṃ manussānaṃ cittānurakkhaṇatthaṃ. Aññathā hi – ‘‘ime pabbajitā samānā cittassa vase vattanti, na pana cittaṃ attano vase vattāpentī’’ti mahāsattampi tena sadisaṃ katvā gaṇheyyuṃ, tadassa tesaṃ dīgharattaṃ ahitāya dukkhāyāti. Tenāha ‘‘athassā’’tiādi.

Lohakūṭavassanti ayaguḷavassaṃ. Tadā hi ratanamattāni diyaḍḍharatanamattānipi tikhiṇaṃsāni ayaguḷamaṇḍalāni ito cito ca nipatantā manussānaṃ sarīrāni khaṇḍakhaṇḍakāni akaṃsu. Kalalavassanti tanukakaddamapaṭalakaddamaṃ. Upahaccāti āghāṭetvā. Tadeva majjhāraññaṃ.

67.Anuviccakāranti anuviccakaraṇaṃ. Kāraṇehi dvīhi aniyyānikasāsane ṭhitānaṃ attano sāvakattaṃ upagate paggahaniggahāni dassetuṃ ‘‘kasmā’’tiādi vuttaṃ.

69.Anupubbiṃ kathanti (dī. ni. ṭī. 2.75-76; a. ni. ṭī. 3.8.12) anupubbiyā anupubbaṃ kathetabbakathaṃ, kā pana sā? Dānādikathā. Dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā sukarattā sīle patiṭṭhānassa upāyabhāvato ca āditova kathitā . Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggahaṇavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogayasasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā. Tañca sīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ, imehi ca dānasīlamayehi paṇītacariyabhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītatarādibhedabhinnā aparimeyyā bhogabhavasampattiyoti dassanatthaṃ tadanantaraṃ saggakathā. Svāyaṃ saggo rāgādīhi upakkiliṭṭho sabbadā anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggo, maggañca kathentena tadadhigamūpāyasandassanatthaṃ saggapariyāpannāpi pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo. Hīnā gammā pothujjanikā anariyā anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso. Sabbaso kilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho maggantīti ettha iti-saddena dassitoti veditabbaṃ.

Sukhānaṃ nidānanti diṭṭhadhammikānaṃ samparāyikānaṃ nibbānasañhitānañcāti sabbesampi sukhānaṃ kāraṇaṃ. Yañhi kiñci loke bhogasukhaṃ nāma, taṃ sabbaṃ dānanidānanti pākaṭo ayamattho. Yaṃ pana jhānavipassanāmaggaphalanibbānapaṭisaṃyuttaṃ sukhaṃ, tassapi dānaṃ upanissayapaccayo hotiyeva. Sampattīnaṃ mūlanti yā imā loke padesarajjasirissariyasattaratanasamujjalacakkavattisampadāti evaṃpabhedā mānusikā sampattiyo, yā ca cātumahārājādigatā dibbā sampattiyo, yā vā panaññāpi sampattiyo, tāsaṃ sabbāsaṃ idaṃ mūlakāraṇaṃ. Bhogānanti bhuñjitabbaṭṭhena ‘‘bhogo’’nti laddhanāmānaṃ manāpiyarūpādīnaṃ, tannissayānaṃ vā upabhogasukhānaṃ, patiṭṭhā niccalādhiṭṭhānatāya. Visamagatassāti byasanappattassa. Tāṇanti rakkhā tato paripālanato. Leṇanti byasanehi paripātiyamānassa olīyanapadeso. Gatīti gantabbaṭṭhānaṃ. Parāyaṇanti paṭisaraṇaṃ. Avassayoti vinipatituṃ adento nissayo. Ārammaṇanti olubbhārammaṇaṃ.

Ratanamayasīhāsanasadisanti sabbaratanamayasattaṅgamahāsīhāsanasadisaṃ, mahagghaṃ hutvā sabbaso vinipatituṃ appadānato. Mahāpathavisadisaṃ gatagataṭṭhāne patiṭṭhāsambhavato. Yathā dubbalassa purisassa ālambanarajju uttiṭṭhato tiṭṭhato ca upatthambho, evaṃ dānaṃ sattānaṃ sampattibhave upapattiyā ṭhitiyā ca paccayo hotīti āha ‘‘ālambanaṭṭhena ālambanarajjusadisa’’nti. Dukkhanittharaṇaṭṭhenāti duggatidukkhanittharaṇaṭṭhena. Samassāsanaṭṭhenāti lobhamacchariyādipaṭisattupaddavato sammadeva assāsanaṭṭhena. Bhayaparittāṇaṭṭhenāti dāliddiyabhayato paripālanaṭṭhena. Maccheramalādīhīti maccheralobhadosaissāmicchādiṭṭhivicikicchādi cittamalehi. Anupalittaṭṭhenāti anupakkiliṭṭhatāya. Tesanti maccheramalādīnaṃ. Etesaṃ eva durāsadaṭṭhena. Asantāsanaṭṭhenāti asantāsahetubhāvena. Yo hi dāyako dānapati, so sampatipi na kutoci santasati, pageva āyatiṃ. Balavantaṭṭhenāti mahābalavatāya. Dāyako hi dānapati sampati pakkhabalena balavā hoti, āyatiṃ pana kāyabalādīhi. Abhimaṅgalasammataṭṭhenāti ‘‘vuḍḍhikāraṇa’’nti abhisammatabhāvena. Vipattito sampattiyā nayanaṃ khemantabhūmisampāpanaṃ.

Idāni mahābodhicariyabhāvenapi dānaguṇaṃ dassetuṃ dānaṃ nāmetantiādi vuttaṃ. Tattha attānaṃ niyyādentenāti etena dānaphalaṃ sammadeva passantā mahāpurisā attano jīvitampi pariccajanti, tasmā ko nāma viññujātiko bāhire vatthumhi saṅgaṃ kareyyāti ovādaṃ deti. Idāni yā lokiyā lokuttarā ca ukkaṃsagatā sampattiyo, tā sabbā dānatoyeva pavattantīti dassento ‘‘dānañhī’’tiādimāha. Tattha sakkamārabrahmasampattiyo attahitāya eva, cakkavattisampatti pana attahitāya ca parahitāya cāti dassetuṃ sā tāsaṃ parato vuttā. Etā lokiyā, imā pana lokuttarāti dassetuṃ ‘‘sāvakapāramīñāṇa’’ntiādi vuttaṃ. Tāsupi ukkaṭṭhukkaṭṭhatarukkaṭṭhatamameva dassetuṃ kamena ñāṇattayaṃ vuttaṃ. Tesaṃ pana dānassa paccayabhāvo heṭṭhā vuttoyeva. Eteneva tassa brahmasampattiyāpi paccayabhāvo dīpitoti veditabbo.

Dānañca nāma hitajjhāsayena, pūjāvasena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako purisapuggalo paresaṃ santakaṃ harissatīti aṭṭhānametanti āha – ‘‘dānaṃ dadanto sīlaṃ samādātuṃ sakkotī’’ti. Sīlālaṅkārasadiso alaṅkāro natthi sobhāvisesāvahattā sīlassa. Sīlapupphasadisaṃ pupphaṃ natthīti etthāpi eseva nayo. Sīlagandhasadiso gandho natthīti ettha ‘‘candanaṃ tagaraṃ vāpī’’tiādikā (dha. pa. 55; mi. pa. 4.1.1) gāthā – ‘‘gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā’’tiādikā (jā. 2.17.55) jātakagāthāyo ca āharitvā vattabbā, sīlañhi sattānaṃ ābharaṇañceva alaṅkāro ca gandhavilepanañca dassanīyabhāvāvahañca. Tenāha ‘‘sīlālaṅkārena hī’’tiādi.

Ayaṃ saggo labbhatīti idaṃ majjhimehi chandādīhi samādānasīlaṃ sandhāyāha. Tenāha sakko devarājā –

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75; 2.22.429; dī. ni. ṭī. 2.75-76);

Iṭṭhoti sukho. Kantoti kamanīyo. Manāpoti manavaḍḍhanako. Taṃ pana tassa iṭṭhādibhāvaṃ dassetuṃ ‘‘niccamettha kīḷā’’tiādi vuttaṃ.

Dosoti aniccatādinā appassādādinā ca dūsitabhāvo, yato te viññūnaṃ cittaṃ nārādhenti . Atha vā ādīnaṃ vāti pavattetīti ādīnavo, paramakapaṇatā. Tathā ca kāmā yathābhūtaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Lāmakabhāvoti aseṭṭhehi sevitabbo, seṭṭhehi na sevitabbo nihīnabhāvo. Saṃkilissananti vibādhakatā upatāpatā ca.

Nekkhamme ānisaṃsanti ettha yattakā kāmesu ādīnavā, tappaṭipakkhato tattakā nekkhamme ānisaṃsā. Apica – ‘‘nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpādasaññāyā’’tiādinā (sārattha. ṭī. mahāvagga 3.26; dī. ni. ṭī. 2.75-76) nayena nekkhamme ānisaṃse pakāsesi, pabbajjāya jhānādīsu ca guṇe vibhāvesi vaṇṇesi. Kallacittanti heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittaṃ. Aṭṭhakathāyaṃ pana yasmā assaddhiyādayo cittassa rogabhūtā , tadā te vigatā, tasmā āha ‘‘arogacitta’’nti. Diṭṭhimānādikilesavigamena muducittaṃ. Kāmacchandādivigamena vinīvaraṇacittaṃ. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ. Yadā bhagavā aññāsīti sambandho. Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akathinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena vikkhepassa vigatattā tena apihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahitavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacittanti evamettha sesapadānaṃ attho veditabbo.

Seyyathāpītiādinā upamāvasena upālissa saṃkilesappahānaṃ ariyamagganipphādanañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhu eva. Rajananti nīlapītādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tissaṃ eva nisajjāyaṃ. Etenassa lahuvipassakatā tikkhapaññatā sukhapaṭipadākhippābhiññatā ca dassitā hoti. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Tiṇṇaṃ maggānanti heṭṭhimānaṃ tiṇṇaṃ maggānaṃ. Tassa uppattiākāradassananti kasmā vuttaṃ? Nanu maggañāṇaṃ asaṅkhatadhammārammaṇanti codanaṃ sandhāyāha ‘‘taṃ hī’’tiādi. Tattha paṭivijjhantanti asammohapaṭivedhavasena paṭivijjhantaṃ. Tenāha ‘‘kiccavasenā’’ti.

Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanasilā viya anupubbīkathā, udakaṃ viya saddhā, udake temetvā ūsagomayachārikābharehi kāḷakapadese sammadditvā vatthassa dhovanapayogo viya saddhāsinehena temetvā satisamādhipaññāhi dose sithile katvā sutādividhinā cittassa sodhane vīriyārambho. Tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti.

Diṭṭhadhammoti vatvā dassanaṃ nāma ñāṇadassanato aññampi atthīti tannivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti ca ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā dhammesu ekadesanāpi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammo’’ti vuttaṃ. Tenassa saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāhantaṃ nāma hoti. Tenāha – ‘‘diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo’’ti. Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca tiṇṇā vicikicchā tiṇṇavicikicchā. Vigatakathaṃkathoti pavattiādīsu ‘‘evaṃ nu kho, kiṃ nu kho’’ti evaṃ pavattikā vigatā samucchinnā kathaṃkathā. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu sīlādiguṇesu suppatiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ patto. Attanā eva paccakkhato diṭṭhattā na tassa paro paccetabbo atthīti aparappaccayo.

71.Paṇḍitoti paññavā.

72.Tena hi sammāti dovārikena saddhiṃ sallapatiyeva, ‘‘etthevā’’ti tena vuttavacanaṃ sutvāpi tassa atthaṃ asallakkhento. Kasmā? Paridevatāya. Tenāha ‘‘balavasokena abhibhūto’’ti.

73.Tenevāti yena uttarāsaṅgena āsanaṃ sammajjati, teneva udare parikkhipanto ‘‘māhaṃ satthāraṃ mama sarīrena phusi’’nti antaraṃ karonto uttarāsaṅgena taṃ udare parikkhipanto pariggahetvā. ‘‘Dattapaññatta’’ntiādīsu (dī. ni. 1.171) viya datta-saddo ettha bālapariyāyoti āha ‘‘jaḷosi jāto’’ti. Upaṭṭhākassa aññathābhāvenāti pubbe attano upaṭṭhākassa idāni anupaṭṭhākabhāvena.

75.Aviññāṇakaṃ dārusākhādimayaṃ. Bahalabahalaṃ pītāvalepanaṃ raṅgajātanti ativiya bahalaṃ pītavaṇṇamañjiṭṭhaādiavalepanarajanaṃ. Ghaṭṭetvā uppāditacchaviṃ,raṅgaṃ pivati. Nillomatanti punappunaṃ anulimpanena. Khaṇḍakhaṇḍitanti khaṇḍakhaṇḍitabhāvaṃ. Raṅgakkhamo rajaniyo. Tenāha ‘‘rāgamattaṃ janetī’’ti. Anuyoganti codanaṃ. Vīmaṃsanti vicāraṇaṃ. Thuse koṭṭetvā taṇḍulapariyesanaṃ viya kadaliyaṃ sārapariyesanaṃ viya ca nigaṇṭhavāde sāravīmaṃsanaṃ. Tato eva ca taṃ vīmaṃsanto rittako tucchakova hotīti. Sabbampi buddhavacanaṃ catusaccavinimuttaṃ natthi, tañca vīmaṃsiyamānaṃ viññūnaṃ pītisomanassameva janeti, atappakañca asecanābhāvenāti āha ‘‘catusaccakathā hī’’tiādi. Yathā yathāti yadi khandhamukhena yadi dhātāyatanādīsu aññataramukhena buddhavacanaṃ ogāhissati, tathā tathā gambhīrañāṇānaṃyeva gocarabhāvato gambhīrameva hoti. Yo cettha paṇḍito nipuṇo kataparappavādo paṇidhāya sabbathāmena codanaṃ ārambhati tassa codanā kesaggamattampi cāletuṃ na sakkoti. Puna sucirampi kālaṃ vicārentesupi vimaddakkhamato, evaṃ tathāgatavādo svākhyātabhāvatoti āha ‘‘anuyogakkhamo vimajjanakkhamo cā’’ti.

76. Visayapariññāṇena dahati paṭipakkhe sodhetīti dhīro, svāyamassa dhīrabhāvo sabbaso sammohaviddhaṃsanatāyāti āha – ‘‘yā paññā…pe… tena samannāgatassā’’ti. Pabhinnakhīlassāti samucchinnasabbacetokhīlassa, kilesamaccumāravijayeneva abhisaṅkhārakhandhamārā jitāva hontīti tesaṃ dvinnaṃ idha aggahaṇaṃ. Īgha-saddo dukkhapariyāyoti āha ‘‘niddukkhassā’’ti. Tattha saupādisesanibbānappattiyā kilesena niddukkhatā, anupādisesanibbānappattiyā vipākadukkhena niddukkhatā. Rajjanadussanamuyhanādivasena vividhaṃ īsanato vīsaṃ, vīsameva vesaṃ, rāgādīti āha – ‘‘vesantarassāti rāgādivīsaṃ taritvā vitaritvā ṭhitassā’’ti.

Tusitassāti karuṇāyanavasena tusiyā itassa saṃvattassa. Evaṃ sati ‘‘muditassā’’ti idaṃ punaruttameva hoti. Manujassāti paṭhamāya jātiyā bhagavā manussajātiyo hutvā vuttānaṃ vakkhamānānañca vasena sadevakaṃ abhibhavitvā ṭhito acchariyo bhagavāti dasseti. Sadevakaṃ lokaṃ saṃsārato nibbānasukhaṃ narati neti pāpetīti naro, nāyakoti attho, tassa narassa, tenāha ‘‘punarutta’’nti. ‘‘Manujassā’’ti vatvā ‘‘narassā’’ti punaruttaṃ padaṃ. Atthavasena aññathā vuccamāne ekekagāthāya dasaguṇā nappahonti, na pūrentīti attho.

Vinetīti vinayo, vinayo eva veneyikoti āha ‘‘sattānaṃ vināyakassā’’ti. Viññūnaṃ ruciṃ rāti, īretīti vā ruciro, svāyamassa rucirabhāvo kusalatāyāti āha ‘‘sucidhammassā’’ti. Pabhāsakassāti ñāṇālokena pabhassarabhāvakarassa. Nissaṅgassāti aṭṭhasupi parisāsu, sadeve vā sabbasmiṃ loke aggaṇhāpanapariccāgena nissaṭassa. Gambhīraguṇassāti paresaṃ ñāṇena appatiṭṭhabhāvā gambhīraguṇassa. Tenāha bhagavā – ‘‘atthi, bhikkhave, aññeva dhammā gambhīrā’’tiādi (dī. ni. 1.28). Ariyāya vā tuṇhībhāvena monappattassa. Dhamme ṭhitassāti dhammakāye suppatiṭṭhitassa. Saṃvutattassāti arakkhiyakāyasamācārāditāya saṃvutasabhāvassa.

Āguṃ na karotītiādīhi catūhi kāraṇehi, pantasenāsanassāti vivittasenāsanassa. Paṭimantanapaññāyāti sabbaparappavādānaṃ viparāvattamantanapaññāya. Monaṃ vuccati ñāṇaṃ sabbato kilesānaṃ nidhunanato.

Isisattamassāti sabbaisīsu jeṭṭhassa sādhutamassa. Seṭṭhappattassāti seṭṭhaṃ uttamaṃ sammāsambodhiṃ pattassa. Akkharādīnīti akkharapadabyañjanākāra-niruttiniddesa-saṃkāsanapakāsana-vivaraṇa-vibhajanuttānīkaraṇānīti byañjanatthapadāni. Samodhānetvā vineyyajjhāsayānurūpaṃ pakāsanato kathanato padakassa. Puri-saddo ‘‘pubbe’’ti iminā samānatthoti āha – ‘‘purindadassāti sabbapaṭhamaṃ dhammadānadāyakassā’’ti. Bhagavā asayhaṃ sahituṃ samatthoti āha ‘‘samatthassā’’ti. Tenāha – ‘‘tathāgataṃ buddhamasayhasāhina’’nti (itivu. 38). Te pattassāti te guṇe anavasesato pattassa. Vitthāretvā saṃkilesavodānadhammaṃ byākarotīti byākaraṇo, byākaraṇo eva veyyākaraṇo. Tantipadanti tantiṃ āropetvā ṭhapitaṃ padaṃ.

Taṇhābandhanena sabbena vā kilesabandhanena abaddhassa. Mahāpaññāyāti mahānubhāvāya paññāya, mahāvisayāya vā paññāya. Sabbā hi bhagavato paññā mahānubhāvā, yathāsakaṃ visaye mahāvisayā ca ekādivasena anavasesato mahāvisayā nāma sabbaññutāva. Ānubhāvadassanaṭṭhenāti acchariyācinteyyāparimeyyassa attano ānubhāvassa lokassa dassanaṭṭhena . Yakkhassāti vā lokena pūjanīyassa . Ayaṃ upāsako khujjuttarā viya upāsikā sekhapaṭisambhidāppattoti āha ‘‘sotāpattimaggeneva paṭisambhidā āgatā’’ti. Kilesappahānavaṇṇaṃ kathentoti kilesappahānaṃ visayaṃ nimittaṃ katvā vaṇṇaṃ kathento.

77.Sampiṇḍitāti sannicitā, ganthitāti attho. Ime sattāti yaṃ yadeva paribbhamantā sattā. Attanova cintayantīti avītataṇhatāya sakaṃyeva payojanaṃ cintenti. Tathā hi mate ñātake anusocantāpi tehi sādhetabbassa attano payojanasseva vasena anusocanti. Uṇhaṃ ahosīti balavatā cittassa santāpena santattaṃ abbhantaraṃ hadayaṭṭhānaṃ khadiraṅgārasantāpitaṃ viya uṇhaṃ ahosi. Tenāha ‘‘lohitaṃ vilīyitthā’’ti. Pattamattanti ekapattapūramattaṃ. Abhisamayasādhikāya catusaccadesanāya saṅkhepeneva desitattā āha – ‘ugghaṭitaññupuggalassa vasena dhammadesanā pariniṭṭhitā’’ti.

Upālisuttavaṇṇanāya līnatthappakāsanā samattā.

7. Kukkuravatikasuttavaṇṇanā

78.Koliyesūti bahuvacanavasenāyaṃ pāḷi āgatā. Evaṃnāmake janapadeti atthavacanaṃ kasmā vuttanti āha ‘‘so hī’’tiādi. Na niyamitoti ‘‘asukamhi nāma vihāre’’ti na niyametvā vutto. Senāsaneyevāti āvāseyeva, na rukkhamūlādike. Vesakiriyā ghāsaggahaṇādinā samādātabbaṭṭhena govataṃ, tasmiṃ niyutto govatiko. Tenāha ‘‘samādinnagovato’’ti. Yaṃ sandhāyāhu vedavedino – ‘‘gacchaṃ bhakkheti, tiṭṭhaṃ mutteti, upāhā udakaṃ dhūpeti, tiṇāni chindatī’’tiādi. Ayaṃ aceloti acelakapabbajjāvasena acelo, purimo pana govatiko kukkuravatikoti ettha vuttanayānusārena attho vattabbo. Palikuṇṭhitvāti ubho hatthe ubho pāde ca samiñjitvā. ‘‘Ukkuṭiko hutvā’’tipi vadanti. Gamanaṃ nipphajjanaṃ gatīti āha – ‘‘kāgatīti kā nipphattī’’ti. Nipphattipariyosānā hi vipākadhammappavatti. Katūpacitakammavasena abhisampareti etthāti abhisamparāyo, paraloko. Tatthassa ca nipphattiṃ pucchatīti āha – ‘‘abhisamparāyamhi kattha nibbattī’’ti. Kukkuravatasamādānanti kukkurabhāvasamādānaṃ, ‘‘ajja paṭṭhāya ahaṃ kukkuro’’ti kukkurabhāvādhiṭṭhānaṃ.

79.Paripuṇṇanti yattakā kukkuravikārā, tehi paripuṇṇaṃ. Tenāha ‘‘anūna’’nti. Abbokiṇṇanti tehi avomissaṃ. Kukkurācāranti kukkurānaṃ gamanākārotiādiācārena kukkurabhāvādhiṭṭhānacittamāha. Tathā tathā ākappetabbato ākappo, pavattiākāro. So panettha gamanādikoti āha ‘‘kukkurānaṃ gamanākāro’’tiādi. Ācārenāti kukkurasīlācārena. Vatasamādānenāti kukkuravatādhiṭṭhānena. Kukkuracariyādiyeva dukkaratapacaraṇaṃ. Tena gativipariyesākārena pavattā laddhi. Assa kukkuravatikassa aññā gati natthīti itaragatiṃ paṭikkhipati, itarāsaṃ pana sambhavo eva natthīti. Nipajjamānanti vatasīlādīnaṃ saṃgopanavasena sijjhamānaṃ. Yathā sakammakadhātusaddā atthavisesavasena akammakā honti ‘‘vibuddho puriso vibuddho kamalasaṇḍo’’ti, evaṃ atthavisesavasena akammakāpi sakammakā hontīti dassento ‘‘na paridevāmi na anutthunāmī’’tiādimāha. Anutthunasaddo ca sakammakavasena payujjati ‘‘purāṇāni anutthuna’’ntiādīsu. Ayañcettha payogoti iminā gāthāyañca anutthunanarodanaṃ adhippetanti dasseti.

80.Vuttanayenevāti iminā govatanti govatasamādānaṃ. Gosīlanti gavācāraṃ. Gocittanti ‘‘ajja paṭṭhāya gohi kātabbaṃ karissāmī’’ti uppannacittanti imamatthaṃ atidisati. Gvākappe pana vattabbaṃ avasiṭṭhaṃ ‘‘kukkurākappe vuttasadisamevā’’ti imināva atidiṭṭhaṃ, visiṭṭhañca yathā pana tatthātiādinā vuttameva. Yaṃ panettha vattabbaṃ, taṃ kukkuravatādīsu vuttanayameva.

81.Ekaccakammakiriyāvasenāti ekaccassa akusalakammassa kusalakammassa karaṇappasaṅgena. Imesanti govatikakukkuravatikānaṃ. Kiriyāti govatabhāvanādivasena pavattā kiriyā. Pākaṭā bhavissatīti ‘‘imasmiṃ kammacatukke idaṃ nāma kammaṃ bhajatī’’ti pākaṭā bhavissati.

Kāḷakanti (a. ni. ṭī. 2.4.232) malīnaṃ, cittassa apabhassarabhāvakaraṇanti attho. Taṃ panettha kammapathasampattameva adhippetanti āha ‘‘dasaakusalakammapatha’’nti. Kaṇhanti kaṇhābhijātihetuto vā kaṇhaṃ. Tenāha ‘‘kaṇhavipāka’’nti. Apāyūpapatti manussesu ca dobhaggiyaṃ kaṇhavipāko, yathā tamabhāvo vutto, ekattaniddesena pana ‘‘apāye nibbattanato’’ti vuttaṃ, nibbattāpanatoti attho. Sukkanti odātaṃ, cittassa pabhassarabhāvakaraṇanti attho, sukkābhijātihetuto vā sukkaṃ. Tenāha ‘‘sukkavipāka’’nti. Saggūpapatti manussaloke sobhaggiyañca sukkavipāko, yathā ca jotibhāvo vutto, ekattaniddesena pana ‘‘sagge nibbattanato’’ti vuttaṃ, nibbattāpanatoti attho, vomissakakammanti kālena kaṇhaṃ, kālena sukkanti evaṃ missakavasena katakammaṃ. ‘‘Sukhadukkhavipāka’’nti vatvā sukhadukkhānaṃ pavattiākāraṃ dassetuṃ ‘‘missakakammañhī’’tiādi vuttaṃ. Kammassa kaṇhasukkasamaññā kaṇhasukkābhijātihetutāyāti, apaccayagāmitāya tadubhayavinimuttassa kammakkhayakarakammassa idha sukkapariyāyopi na icchitoti āha – ‘‘ubhaya…pe… asukkanti vutta’’nti. Tattha ubhayavipākassāti yathādhigatassa vipākassa. Sampattibhavapariyāpanno hi vipāko idha ‘‘sukkavipāko’’ti adhippeto, na accantaparisuddho.

Sadukkhanti attanā uppādetabbena dukkhena sadukkhaṃ, dukkhasaṃvattanikanti attho. ‘‘Imasmiṃ sutte cetanā dhuraṃ, upālisutte (ma. ni. 2.56) kamma’’nti heṭṭhā vuttampi atthaṃ idha sādhayati vijānanatthaṃ. Abhisaṅkharitvāti āyūhitvā. Taṃ pana paccayasamavāyasiddhito saṃkaḍḍhanaṃ piṇḍanaṃ viya hotīti āha – ‘‘saṅkaḍḍhitvā, piṇḍaṃ katvāti attho’’ti, sadukkhaṃ lokanti apāyalokamāha. Vipākaphassāti phassasīsena tattha vipākapavattamāha. Bhūtakammatoti nibbattakammato attanā katūpacitakammato. Yathābhūtanti yādisaṃ. Kammasabhāgavasenāti kammasarikkhakavasena. Upapatti hotīti apadādibhedā upapatti. Kammena viya vuttāti yaṃ karoti, tena upapajjatīti ekakammeneva jāyamānā viya vuttā apadādibhedā. Upapatti ca nāma vipākena hoti vipāke sambhavante ekaṃsena te upapattivisesā sambhavanti. Yadi evaṃ kasmā ‘‘tena upapajjatī’’ti upapattikammahetukā vuttāti āha ‘‘yasmā panā’’tiādi. Yena kammavipākena nibbattoti yena kammavipākena vipaccamānena ayaṃ satto nibbattoti vuccati. Taṃkammavipākaphassāti tassa tassa kammassa vipākabhūtā phassā. Kammena dātabbaṃ dāyaṃ tabbipākaṃ ādiyantīti kammadāyādā, phassā. Kammassa dāyajjatā kammaphalassa dāyajjaṃ, tasmā vuttaṃ ‘‘kammadāyajjā’’ti. Tenāha ‘‘kammameva nesaṃ dāyajjaṃ santaka’’nti.

Tisso ca heṭṭhimajjhānacetanāti idaṃ abyābajjhavedanaṃ vediyanaekantasukhuppattiyā hetubhāvasādhanaṃ. Yadi evaṃ yathāvuttā jhānacetanā tāva hotu ekantasukhuppattihetubhāvato. Kāmāvacarā kintīti kāmāvacarā pana kusalacetanā taṃsabhāvābhāvato kinti kena pakārena abyābajjhamanosaṅkhāro nāma jātoti codeti, itaro pana na sabbā kāmāvacarakusalacetanā tathā gahitā, atha kho ekaccā jhānacetanānukūlāti dassento ‘‘kasiṇasajjanakāle kasiṇāsevanakāle labbhantī’’ti āha. Tattha kasiṇāsevanacetanā gahetabbā, sā upacārajjhānassa sādhikā. Tena kāmāvacaracetanā paṭhamajjhānacetanāya ghaṭitāti kasiṇasajjanacetanāpi kadāci tādisā hotīti gahitā. Parikammādivasena hi pavattā bhāvanāmayā kāmāvacarakusalacetanā paṭhamajjhānassa āsannatāya vuttā. Catutthajjhānacetanā tatiyajjhānacetanāya ghaṭitāti idaṃ ekattakāyaekattasaññīsattāvāsavatāya taṃsarikkhakā upekkhāpi īdisesu ṭhānesu sukhasarikkhatā, evaṃ santasabhāvatā ñāṇasahitatā ca. Keci pana catutthajjhānacetanānuguṇāti nidassentā kasiṇasajjanakāle kasiṇajjhānakāle kasiṇāsevanakāle labbhatīti tatiyajjhānacetanāya āsannaghaṭitatā vuttāti vadanti, taṃ tesaṃ matimattaṃ, vuttanayeneva tāsaṃ ghaṭitatā veditabbā. Ubhayamissakavasenāti ubhayesaṃ kusalākusalasaṅkhārānaṃ sukhadukkhānañca missakabhāvavasena. Vemānikapetānanti idaṃ bāhullato vuttaṃ, itaresampi vinipātikānaṃ kālena dukkhaṃ hotiyeva.

Tassapahānāyāti tassa yathāvuttassa kammassa anuppattidhammatāpādanāya. Yā cetanāti yā apacayagāminicetanā. Kammaṃ patvāti sukhakammanti vuccamāne maggacetanāya añño paṇḍarataro dhammo nāma natthi accantapārisuddhibhāvato. Akaṇhā asukkāti āgatāti ettha sukkabhāvapaṭikkhepakāraṇaṃ heṭṭhā vuttanayameva. Tenāha ‘‘idaṃ pana kammacatukkaṃ patvā’’tiādi.

82.Aniyyānikapakkheti aceḷakapabbajjāya kukkuravate ca. Yogeti ñāyadhammapaṭipattiyanti attho. Yonenāti yo titthiyaparivāso tena bhagavatā paññatto. Yaṃ titthiyaparivāsaṃ samādiyitvāti ayamettha yojanā. Ghaṃsitvā suvaṇṇaṃ viya nighaṃsoppale. Koṭṭetvā hatthena viya kulālabhājanaṃ.

Vūpakaṭṭhoti vivitto ekībhūto. Pesitattoti nibbānaṃ pati pesitatto. Kāmaṃ tadanuttaraṃ brahmacariyapariyosānaṃ…pe… vihāsīti imināva arahattanikūṭena desanā niṭṭhāpitā hoti, āyasmato pana seniyassa paṭipattikittanaparametaṃ ujukaṃ āpannaarahattabhāvadīpanaṃ, yadidaṃ ‘‘aññataro kho panā’’tiādivacananti āha ‘‘arahattanikūṭenevā’’ti. Arahattādhigamoyeva tassa tesaṃ abbhantaratā. Sesaṃ sabbaṃ suviññeyyameva.

Kukkuravatikasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Abhayarājakumārasuttavaṇṇanā

83. Jātiyā asamāno nihīnācariyo paradattūpajīvikāya mātuyā kucchiyaṃ jāto pādasikaputto. Nindāvasena vadati etenāti vādo aguṇoti āha – ‘‘vādaṃ āropehīti dosaṃ āropehī’’ti. Nibbattavasena nirayaṃ arahati, nirayasaṃvattaniyena vā kammena niraye niyutto nerayiko. Āpāyikoti etthāpi eseva nayo. Avīcimhi uppajjitvā tattha āyukappasaññitaṃ antarakappaṃ tiṭṭhatīti kappaṭṭho. Nirayūpapattipariharaṇavasena tikicchituṃ sakkuṇeyyoti tekiccho, na tekiccho atekiccho. Dve ante mocetvāti pharusaṃ vā appiyaṃ vā kappeyyāti dve koṭṭhāse muñcitvā te anāmasitvā pucchitaṃ atthaṃ tato bahi karonto uggilati nāma. Taṃ pana evaṃ kātuṃ na sakkotīti āha – ‘‘uggilituṃ bahi nīharituṃ na sakkhitī’’ti. Evamevāyaṃ pucchā na gahetabbā, ayamettha dosoti taṃ apucchaṃ karonto apanayanto ogilati nāma, tathā pana asakkonto patiṭṭhāpento na ogilati nāma, bhagavā pana tamatthaṃ okāsampi akaronto ubhayathāpi asakkhīti veditabbo. Kathaṃ? Bhagavā hi ‘‘na khvettha rājakumāra ekaṃsenā’’ti vadanto nigaṇṭhassa adhippāyaṃ viparivatteti, ubho ante mocetvā pañhaṃ vissajjesi, evaṃ tāva uggilituṃ asakkhi. ‘‘Na tatra rājakumāra ekaṃsenā’’ti vadanto eva ca ‘‘nāyaṃ pucchā evaṃ avibhāgena pucchitabbā, vibhajitvā pana pucchitabbā’’ti pucchāya dosaṃ dīpento taṃ hārento ogilitumpi sakkhatīti.

Uṭṭhātuṃ na sakkhissati cittassa aññathā pavattiyā. Abhayo dve magge kataparicayo cheko nipuṇo vādasīlo ca hutvā vicarati. Tenāha – ‘‘so vādajjhāsayatāya tassa vacanaṃ sampaṭicchanto ‘evaṃ, bhante’ti āhā’’ti.

85.Evarūpanti yā paresaṃ appiyā amanāpā duruttavācā, evarūpā vācā, na pana pharusavācā. Pharusavācāya hi setughāto tathāgatānaṃ. Cetanāpharusatāya hi pharusavācā icchitā, na paresaṃ appiyatāmattena. Naṭṭhā nigaṇṭhā ogilikādisammatassa pañhassa ekavacanena viddhaṃsitattā.

86. Dārakassa aṅke nisīdanassa kāraṇaṃ dassetuṃ ‘‘lesavādino’’tiādi vuttaṃ. Tattha lesavādinoti chalavādino, vādamagge vā aparipuṇṇatāya lesamatteneva vādasīlā. Osaṭasaṅgāmoti anekavāraṃ paravādamaddanavasena otiṇṇavādasaṅgāmo. Vijjhitvāti nakhena vijjhitvā. Imamevāti yvāyaṃ dārako attano vādabhaṅgapariharaṇatthaṃ iminā aṅke nisīdāpito, imameva assa dārakaṃ upamaṃ nissayaṃ katvā vādaṃ bhindissāmi. ‘‘Assa vādaṃ appaṭitatāya upamāya bhañjissāmī’’ti cintetvā.

Apaneyyaṃassa ahanti assa dārakassa mukhato ahaṃ taṃ apaneyyaṃ. Abhūtatthova abhūtaṃ uttarapadalopenāti āha ‘‘abhūtanti abhūtattha’’nti. Atacchanti tasseva vevacananti āha ‘‘atacchanti na taccha’’nti. Abhūtanti vā asantaṃ avijjamānaṃ. Atacchanti atathākāraṃ. Anatthasaṃhitanti diṭṭhadhammikena, samparāyikena vā anatthena saṃhitaṃ, anatthe vā saṃhitaṃ, na atthoti vā anattho, atthassa paṭipakkho sabhāvo, tena saṃhitanti anatthasaṃhitaṃ, pisuṇavācaṃ samphappalāpañcāti attho. Evamettha catubbidhassapi vacīduccaritassa gahitatā daṭṭhabbā.

Duppayuttoti duppaṭipanno. Na taṃ tathāgato bhāsati abhūtatādidosaduṭṭhattā. Tampi tathāgato na bhāsati bhūtatthepi anatthasaṃhitatādidosaduṭṭhattā.

Ṭhānaṃ kāraṇaṃ etissā atthīti ṭhāniyā ka-kārassa ya-kāraṃ katvā, na ṭhāniyāti aṭṭhāniyā, nikkāraṇā ayuttiyuttā, sā eva kathāti aṭṭhāniyakathā. Attapaccakkhakathaṃ kathemāti attanā eva paccakkhaṃ katvā pavattiyamānaṃ chalakathaṃ kathema.

Gāmikamahallako ‘‘ime maṃ vañcetukāmā, ahameva dāni ime vañcessāmī’’ti cintetvā ‘‘evaṃ bhavissatī’’tiādimāha. ‘‘Na mayaṃ dāsā’’tipi vattuṃ nāsakkhiṃsu pubbe tathākatikāya katattā.

Tatiyaṃ tatiyamevāti dvīsupi pakkhesu tatiyaṃ tatiyameva vācaṃ. Bhāsitabbakālaṃ anatikkamitvāti yassa yadā yathā bhāsitabbaṃ, tassa tadā tatheva ca bhāsanato bhāsitabbaṃ kāraṇaṃ bhāsitabbakālañca anatikkamitvāva bhāsati.

87.Ṭhānuppattikañāṇenāti ṭhāne eva uppajjanakañāṇena. Tasmiṃ tasmiṃ kāraṇe tassa taṃ taṃ avatthāya uppajjanakañāṇena, dhammānaṃ yathāsabhāvato avabujjhanasabhāvoti dhammasabhāvo. Dhamme sabhāvadhamme anavasese vā yāthāvato upadhāretīti dhammadhātu, sabbaññutā. Tenāha ‘‘sabbaññutaññāṇassetaṃ adhivacana’’nti. Suppaṭividdhanti sabbaṃ ñeyyadhammaṃ suṭṭhu paṭivijjhanavasena, suṭṭhu paṭividdhanti attho. Tenāha ‘‘hatthagataṃ bhagavato’’ti. Neyyapuggalavasena pariniṭṭhitāti kathāparivibhāgena ayameva desanā cattāri ariyasaccāni dassento arahattaṃ paccakkhāsīti.

Abhayarājakumārasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Bahuvedaniyasuttavaṇṇanā

88.Pañcakaṅgoti vaḍḍhakīkiccasādhane vāsiādipañcakaṃ aṅgaṃ saṃdhanaṃ etasminti pañcakaṅgo. Thambhādivatthūnaṃ thapanaṭṭhena thapati. Paṇḍitaudāyitthero, na kāḷudāyī thero.

89. Pariyāyati attano phalaṃ vattetīti pariyāyo, kāraṇaṃ. Vedanāsannissito ca kāyikacetasikabhāvo kāraṇaṃ. Tenāha – ‘‘kāyikacetasikavasena dve veditabbā’’ti. Tattha pasādakāyasannissitā kāyikā, cetosannissitā cetasikā. Sukhādivasena tissoti ettha sukhanadukkhanupekkhanāni sukhādivedanāya kāraṇaṃ. Tāni hi pavattinimittāni katvā tattha sukhādisaddappavatti, iminā nayena sesesupi yathārahaṃ kāraṇaṃ niddhāretvā vattabbaṃ. Upavicāravasenāti ārammaṇaṃ upecca savisesapavattivasena. Yasmiñhi ārammaṇe somanassavedanā pavattati, ārammaṇatāya taṃ upagantvā itaravedanāhi visiṭṭhatāya savisesaṃ tattha pavatti. Tenāha ‘‘somanassaṭṭhāniyaṃ rūpaṃ upavicaratī’’ti. Esa nayo sesavedanāsu gehassitānīti gehanissitāni.

90.Pariyāyenāti ‘‘idamettha dukkhasminti vadāmī’’ti vuttaṭṭhānaṃ sandhāya vadati. Taṃ dassentoti kāmañcettha sutte – ‘‘dvepānanda, vedanā vuttā’’ti dve ādiṃ katvā vedanā dassitā, ekāpi pana dassitā evāti dassento. Upatthambhetunti ekāpi vedanā vuttā mayā pariyāyena, evaṃ sati dvepi vattabbāti evaṃ tassa vādaṃ upatthambhetuṃ. Kathaṃ pana ekā vedanā vuttāti? Yaṃ kiñci vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, idamettha dukkhasminti vadāmīti. Yaṃ panettha vattabbaṃ, taṃ itivuttakavaṇṇanāyaṃ (itivu. aṭṭha. 52 ādayo) paramatthadīpaniyaṃ vuttanayena veditabbaṃ.

Kathaṃ panettha rūpāvacaracatutthe arūpesu saññāvedayitanirodhe sukhaṃ uddhatanti āha ‘‘ettha cā’’tiādi. Santaṭṭhenāti paṭipakkhadhammānaṃ vūpasantabhāvena. Paṇītaṭṭhenāti bhāvanāvisesavisiṭṭhena atappakabhāveneva seṭṭhabhāvena ca, paccayavisesena padhānabhāvaṃ nītantipi paṇītaṃ. Vedayitasukhaṃ nāma vedanābhūtaṃ sukhanti katvā. Avedayitasukhaṃ nāma yāvatā niddukkhatā, tāvatā sukhanti vuccatīti.Atha vā nirodho suṭṭhu khādati khanati kāyikacetasikābādhanti vattabbataṃ arahati sattāhampi tattha dukkhassa nirujjhanato. Tenāha ‘‘niddukkhabhāvasaṅkhātena sukhaṭṭhenā’’ti.

91.Yasmiṃ yasmiṃ bhave, cittuppāde, avatthāya vā niddukkhabhāvo, dukkhassa paṭipakkhatā anupalabbhanena dukkhavivittaṃ, taṃ sukhasmiṃyeva paññapeti. Sesaṃ suviññeyyameva.

Bahuvedanīyasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Apaṇṇakasuttavaṇṇanā

93.Nānāvidhāti nānāvidhadiṭṭhikā samaṇabrāhmaṇāti pabbajjāmattena samaṇā, jātimattena brāhmaṇā ca. Dassananti diṭṭhi. Gahitanti abhinivissa gahitaṃ. Iti te attano dassanaṃ gahetukāmā pucchanti. Vinā dassanena loko na niyyātīti vimokkhabhāvanāya ekena dassanena vinā loko saṃsāradukkhato na nigacchati. Ekadiṭṭhiyampi patiṭṭhātuṃ nāsakkhiṃsu saddhākārābhāvato. Tathā hi te imāya desanāya saraṇesu patiṭṭhahiṃsu. Yasmā aviparīte saddheyyavatthusmiṃ uppannasaddhā ‘‘ākāravatī’’ti adhippetā, tasmā yo loke aviparītadhammadesanā, ayamevesāti pavattā maggasādhanagatāya saddhāya kāraṇabhāvato tannissayā saddhā, sā ākāravatīti vuttā. Avatthusmiñhi saddhā ayuttakāraṇatāya na ākāravatī. Ākāravatīti ettha vatī-saddo na kevalaṃ atthitāmattadīpako, atha kho atisayatthadīpako pāsaṃsatthadīpako vā daṭṭhabbo. Tena ākāravatīti saddheyyavatthuvasena atisayakāraṇavatīti vā pāsaṃsakāraṇavatīti vā ayamettha attho. Apaṇṇakoti ettha yathā kañci atthaṃ sādhetuṃ āraddhassa payogo viraddho, tattha akārako viya hoti punapi ārabhitabbatāya. Aviraddho pana atthassa sādhanato apaṇṇako, evaṃ ayampi dhammo abhibhavitvā pavattanato ekaṃsato ‘‘apaṇṇako’’ti vutto. Tenāha ‘‘aviraddho advejjhagāmī ekaṃsagāhiko’’ti.

94.Tabbipaccanīkabhūtāti tassā micchādiṭṭhiyā paccanīkabhūtā.

95.Nesanti kusalānaṃ dhammānaṃ. Akusalato nikkhantabhāveti asaṃkiliṭṭhabhāve. Ānisaṃsoti suddhavipākatā. Visuddhipakkhoti visuddhibhāvo pariyodātatā. Abhūtadhammassa diṭṭhibhāvassa saññāpanā ācikkhanā abhūtadhammasaññāpanā. Sāvajjesu paramavajje micchādassane paggahaṇanti kuto susīlyassa paggahoti āha – ‘‘micchādassanaṃ gaṇhantasseva susīlyaṃ pahīnaṃ hotī’’ti. Micchādiṭṭhiādayoti ettha micchāsaṅkappo paralokābhāvacintā, micchāvācā paralokābhāvavādabhūto musāvādo, ariyānaṃ paccanīkatādayo. Aparāparaṃ uppajjanavasenāti punappunaṃ citte uppajjanavasena. Pāpakā akusalā dhammāti paccavekkhaṇasaññāpanādikāle uppajjanakā tathāpavattā akusalakhandhā.

Kaliggahoti anatthapariggaho. So pana yasmā diṭṭheva dhamme abhisamparāyañca parājayo hotīti āha ‘‘parājayaggāho’’ti. Dussamattoti ettha du-saddo ‘‘samādinno’’ti etthāpi ānetvā yojetabboti āha ‘‘dupparāmaṭṭho’’ti. Yathā dupparāmaṭṭho hoti, evaṃ samādinno dussamatto dusamādinno vutto. Sakavādameva pharitvāti attano natthikavādameva ‘‘idameva saccaṃ moghamañña’’nti (ma. ni. 2.187; 3.27-28) avadhārento aññassa okāsaadānavasena pharitvā. Tenāha ‘‘adhimuccitvā’’ti. ‘‘Sambuddho’’tiādi adhimuccanākāradassanaṃ. Riñcatīti viveceti apaneti. Tenāha ‘‘vajjetī’’ti.

96.Kaṭaggahoti kataṃ sabbaso siddhimeva katvā gahaṇaṃ. So pana jayalābho hotīti vuttaṃ ‘‘jayaggāho’’ti. Suggahitoti suṭṭhukaraṇavasena gahito. Suparāmaṭṭhoti suṭṭhu parāparaṃ āsevanavasena āmaṭṭho . Ubhayenapi tassa kammassa katūpacitabhāvaṃ dasseti, sotthibhāvāvahattañca saggupapattisaṃvattanato pāpasabhāvapahānato ca.

97.Sahatthā karontassāti (dī. ni. ṭī. 1.166; saṃ. ni. ṭī. 2.3.211) sahattheneva karontassa. Nissaggiyathāvarādayopi idha sahatthakaraṇeneva saṅgahitā. Pacanaṃ dahanaṃ vibādhananti āha ‘‘daṇḍena pīḷentassā’’ti. Sokaṃ sayaṃ karontassāti parassa sokakāraṇaṃ sayaṃ karontassa, sokaṃ vā uppādentassa. Parehi attano vacanakarehi. Sayampi phandatoti parassa vibādhanapayogena sayampi phandato. Atipātayatoti padaṃ suddhakattuatthe hetukattuatthe ca vattatīti āha ‘‘hanantassapi hanāpentassāpī’’ti.

Gharassa bhitti anto bahi ca sandhitā hutvā ṭhitā gharasandhi. Kiñcipi asesetvā niravasesameva lopoti nillopo. Ekāgāre niyutto vilopo ekāgāriko. Parito sabbaso panthe hananaṃ paripantho. Pāpaṃ na karīyati pubbe asato uppādetuṃ asakkuṇeyyattā, tasmā natthi pāpaṃ. Yadi evaṃ kathaṃ sattā pāpaṃ paṭipajjantīti āha – ‘‘sattā pana karomāti evaṃsaññino hontī’’ti. Evaṃ kirassa hoti ‘‘imesañhi sattānaṃ hiṃsādikiriyā na attānaṃ phusati tassa niccatāya nibbikārattā, sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpa’’nti. Khuranemināti nisitakhuramayaneminā. Gaṅgāya dakkhiṇadisā appatirūpadeso, uttaradisā patirūpadesoti adhippāyena ‘‘dakkhiṇañce’’tiādi vuttanti ‘‘dakkhiṇatīre manussā kakkhaḷā’’tiādimāha.

Mahāyāganti mahāvijitayaññasadisaṃ mahāyāgaṃ. Sīlasaṃyamenāti kāyikavācasikasaṃvarena. Saccavacanenāti saccavācāya. Tassa visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garu, evaṃ puññadhammesu saccavācā. Tenāha bhagavā – ‘‘ekaṃ dhammamatītassā’’tiādi (dha. pa. 176). Vuttanayenevāti kaṇhapakkhe vuttanayena. Tattha hi – ‘‘natthi pāpaṃ, natthi pāpassa āgamo’’ti āgataṃ, idha ‘‘atthi puññaṃ, atthi puññassa āgamo’’ti āgataṃ, ayameva viseso. Sesaṃ vuttasadisamevāti ‘‘tesametaṃ pāṭikaṅkha’’nti evamādiṃ sandhāya vadati, taṃ heṭṭhā purimavārasadisaṃ.

100.Ubhayenāti hetupaccayapaṭisedhavacanena. Saṃkilesapaccayanti saṃsāre paribbhamanena kilinnassa malinabhāvassa kāraṇaṃ. Vuttavipariyāyena visuddhipaccayanti saddattho veditabbo. Balantiādīsu sattānaṃ saṃkilesāvahaṃ vodānāvahañca ussāhasaṅkhātaṃ balaṃ vā, sūravīrabhāvasaṅkhātaṃ vīriyaṃ vā, purisena kattabbo purisathāmo vā, so eva paraṃ paraṃ ṭhānaṃ akkamanappattiyā purisaparakkamo vā natthi na upalabbhati.

Satvayogato, rūpādīsu sattavisattatāya ca sattā. Pāṇanato assāsapassāsavasena pavattiyā pāṇā. Te pana so ekindriyādivasena vibhajitvā vadatīti āha ‘‘ekindriyo’’tiādi. Aṇḍakosādīsu bhavanato bhūtāti vuccantīti āha ‘‘aṇḍakosa…pe… vadantī’’ti. Jīvanato pāṇaṃ dhārento viya vaḍḍhanato jīvāti evaṃ sattapāṇabhūtajīvesu saddattho veditabbo. Natthi etesaṃ saṃkilesavisuddhīsu vasoti avasā. Natthi nesaṃ balaṃ vīriyañcāti abalā avīriyā. Niyatatāti acchejjasuttāvutābhejjamaṇi viya niyatapavattanatāya gatijātibandhapajahavasena niyāmo. Tattha tattha gamananti channaṃ abhijātīnaṃ tāsu tāsu gatīsu upagamanaṃ samavāyena samāgamo. Sabhāvoyevāti yathā kaṇṭakassa tikkhatā, kabiṭṭhaphalānaṃ parimaṇḍalatā, migapakkhīnaṃ vicittākāratā, evaṃ sabbassapi lokassa hetupaccayena vinā tathā tathā pariṇāmo, ayaṃ sabhāvoyeva akittimoyeva. Tenāha ‘‘yena hī’’tiādi.

Sakuṇe hanatīti sākuṇiko, tathā sūkariko. Luddoti aññopi yo koci māgaviko nesādo. Pāpakammapasutatāya kaṇhābhijāti nāma. Bhikkhūti sākiyā bhikkhū, macchamaṃsakhādanato nīlābhijātīti vadanti. Ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomagāhitāya ‘‘paccayesu kaṇṭake pakkhipitvā khādantī’’ti vadanti. Eke pabbajitā, ye savisesaṃ attakilamathānuyogamanuyuttā. Tathā hi te kaṇṭake vattentā viya hontīti kaṇṭakavuttikāti vuttā. Ṭhatvā bhuñjanadānapaṭikkhepādivatasamāyogena paṇḍaratarā. Acelakasāvakāti ājīvakasāvake vadati. Te kira ājīvakaladdhiyā visuddhacittatāya nigaṇṭhehipi paṇḍaratarā. Nandādayo hi tathārūpāya paṭipattiyā pattabbā, tasmā nandādayo nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarāti vuttā ‘‘sukkābhijātī’’ti.

Ayametesaṃ laddhīti sākuṇikādibhāvūpagamanena kaṇhābhijātiādīsu dukkhaṃ sukhañca paṭisaṃvedentā anukkamena mahākappānaṃ cullāsītisahassāni khepetvā ājīvakabhāvūpagamanena paramasukkābhijātiyaṃ ṭhatvā saṃsārato sujjhantīti ayaṃ tesaṃ niyati ājīvakānaṃ laddhi.

‘‘Natthi dinna’’nti vadanto natthiko dānassa phalaṃ paṭikkhipatīti āha – ‘‘natthikadiṭṭhi vipākaṃ paṭibāhatī’’ti. Tathā ceva heṭṭhā saṃvaṇṇitaṃ ‘‘natthikadiṭṭhi hi natthitamāhā’’ti. Ahetukadiṭṭhi ubhayanti kammaṃ vipākañca ubhayaṃ. So hi ‘‘ahetū apaccayā sattā saṃkilissanti visujjhantī’’ti vadanto kammassa viya vipākassapi saṃkilesavisuddhīnaṃ paccayattābhāvavacanato tadubhayaṃ paṭibāhati nāma. Vipāko paṭibāhito hoti asati kamme vipākābhāvato. Kammaṃ paṭibāhitaṃ hoti asati vipāke kammassa niratthakabhāvāpattito. Atthatoti sarūpena. Ubhayapaṭibāhakāti visuṃ visuṃ taṃtaṃdiṭṭhitā vuttāpi sabbe te natthikādayo natthikadiṭṭhiādivasena paccekaṃ tividhadiṭṭhikā eva ubhayapaṭibāhakattā. ‘‘Ubhayapaṭibāhakā’’ti hi hetuvacanaṃ. Ahetukavādā cātiādi paṭiññāvacanaṃ. Yo hi vipākapaṭibāhanena natthikadiṭṭhiko, so atthato kammapaṭibāhanena akiriyadiṭṭhiko, ubhayapaṭibāhanena ahetukadiṭṭhiko ca hoti. Sesadvayepi eseva nayo.

Sajjhāyantīti taṃ diṭṭhidīpakaṃ ganthaṃ uggahetvā paṭhanti. Vīmaṃsantīti tassa atthaṃ vicārenti. Tesantiādi vīmaṃsanākāradassanaṃ. Tasmiṃ ārammaṇeti yathāparikappitakammaphalābhāvadīpake ‘‘natthi dinna’’ntiādinayappavattāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti ‘‘natthi dinna’’ntiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena ‘‘evameta’’nti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathā gahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samādiyamānā micchāvāyāmupatthambhitā ataṃsabhāvaṃ ‘‘taṃsabhāva’’nti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati . Cittaṃ ekaggaṃ hotīti yathāvuttavitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggaṃ pahāya ekaggaṃ appitaṃ viya hoti. Micchāsamādhipi hi paccayavisesehi laddhabhāvanābalehi kadāci samādhānapatirūpakiccakaro hotiyeva vālavijjhanādīsu viyāti daṭṭhabbaṃ. Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Paṭhamajavane pana satekicchā honti, tathā dutiyādīsūti dhammasabhāvadassanametaṃ, na pana tasmiṃ khaṇe tesaṃ satekicchabhāvāpādanaṃ kenaci sakkā kātuṃ.

Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso āsevanā ca pavattā, so ekaṃyeva dassanaṃ okkamati. Yassa pana dvīsu, tīsupi vā abhinivesanā pavattā, so dve tīṇi okkamati. Etena yā pubbe ubhayapaṭibāhanatāmukhena vuttā atthasiddhā sabbadiṭṭhikatā, sā pubbabhāgiyā. Yā pana micchattaniyāmokkanti bhūtā, sā yathāsakaṃ paccayasamudāgamasiddhito bhinnārammaṇānaṃ viya visesādhigamānaṃ aññamaññaṃ ekajjhaṃ anuppattiyā asaṃkiṇṇā evāti dasseti. Ekasmiṃ okkantepītiādinā tissannampi diṭṭhīnaṃ samānabalataṃ samānaphalatañca dasseti, tasmā tissopi cetā ekassa uppannā aññamaññaṃ abbokiṇṇā eva, ekāya vipāke dinne itarā anubalappadāyikā honti. Vaṭṭakhāṇu nāmāti idaṃ vacanaṃ neyyatthaṃ, na nītatthanti taṃ vivaritvā dassetuṃ kiṃ panesātiādi vuttaṃ, akusalaṃ nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya mahābalanti āha – ‘‘ekasmiṃyeva attabhāve niyato’’ti. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā. Yadi evaṃ vaṭṭakhāṇukajotanā kathanti āha ‘‘āsevanavasena panā’’tiādi, tasmā yathā ‘‘sakiṃ nimuggo nimuggova hotī’’ti (a. ni. 7.15) vuttaṃ, evaṃ vaṭṭakhāṇukajotanā. Yādise hi paccaye paṭicca ayaṃ taṃtaṃdassanaṃ okkanto puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ. Tena vuttaṃ ‘‘yebhuyyenā’’ti.

Tasmāti yasmā evaṃ saṃsārakhāṇubhāvassapi paccayo akalyāṇajano, tasmā. Bhūtikāmoti diṭṭhadhammikasamparāyikaparamatthānaṃ vasena attano guṇehi vaḍḍhikāmo. Yaṃ panettha keci vadanti ‘‘yathā cirakālabhāvanāya paripākūpagamaladdhabalattā upanissayakusalā akusale sabbaso samucchindanti, evaṃ akusaladhammā tatopi cirakālabhāvanāsambhavato laddhabalā hutvā kadāci kusaladhammepi samucchindanti. Evañca katvā daḷhamicchābhinivesassa micchādiṭṭhikassa vaṭṭakhāṇukabhāvajotanāpi samatthitā hotī’’ti yathā taṃ ‘‘vassabhaññānaṃ diṭṭhī’’ti, taṃ na, micchattaniyatadhammānaṃ cirakālabhāvanāmattena na paṭipakkhassa pajahanasamatthatā, atha kho dhammatāsiddhena paccayavisesāhitasāmatthiyena attano pahāyakasabhāvena pahāyakabhāvo bhāvanākusalānaṃyeva vutto, akusalānaṃyeva ca pahātabbabhāvo ‘‘dassanena pahātabbā’’tiādinā nayena, akusalānaṃyeva dubbalabhāvo ‘‘abalānaṃ balīyantī’’tiādinā (su. ni. 776; mahāni. 5) (yuttināpi nāmato vā adhigamaniyo āloko ālokabhāvato bāhirāraṇekā viya na cettha paṭiññatte bhāvesatā sotuno āsaṃkitabbā visesavassa sādhetabbato sāmaññassa ca sotubhāvena adhippetattā veda-saddassa lopo dīpe sabhāve sādhane yathā taṃ saddayabhāvassa nāpi visuddhakaanumānādivirodhasambhāvato. Na hi sakkā antarālokassa bāhirālokassa viya rūpakāyaṃ upādāya rūpatā cakkhuviññeyyattādike patiṭṭhāpetuṃ sakkāti vuttaṃ, nanupi antarāloko aviggahattā vedanā viyāti saddheva ñāṇālokassa avijjandhakārā viya vidhamaniyabhāve sabbesampi kusaladhammānaṃ kenacipi akusaladhammena samucchindaniyatā siddhāva hoti). Vaṭṭakhāṇukacodanāya yaṃ vattabbaṃ, taṃ heṭṭhā vuttamevāti tiṭṭhatesā bālajanavikatthanā.

103.Jhānacittamayāti rūpāvacarajjhānacittena nibbattā. Tathā hi tesaṃ visesena jhānamanasā nibbattattā ‘‘manomayā’’ti vuttā, avisesena pana abhisaṅkhāramanasā sabbepi sattā manomayā eva. Saññāmayāti etthāpi eseva nayo. Tenāha ‘‘arūpajjhānasaññāyā’’ti. Ayanti rūpitābhāvapaṭipajjanakapuggalo. Appaṭiladdhajjhānoti anadhigatarūpajjhāno. Tassapīti takkinopi. Rūpajjhāne kaṅkhā natthi anussavavasena laddhavinicchayattā.

104.Sārāgāyāti sarāgabhāvāya. Santiketi samīpe, na thāmagatā diṭṭhinātidūrattā sarāgā, na sampayuttattā. Sā hi na thāmagatā vaṭṭapariyāpannesu dhammesu rajjatīti viññāyatīti āha – ‘‘rāgavasena vaṭṭe rajjanassā’’ti. Sabbepi saṃyojanā taṇhāvaseneva sambhavantīti āha – ‘‘taṇhāvasena saṃyojanatthāyā’’ti. Āruppe panassa kaṅkhā natthīti anussavavasena laddhanicchayaṃ sandhāya vuttaṃ. Kāmaṃ duggatidukkhānaṃ ekantasaṃvattanena natthikadiṭṭhiādīnaṃ apaṇṇakatā pākaṭā eva, nippariyāyena pana anavajjassa atthassa ekantasādhakaṃ apaṇṇakanti katvā codanā, sāvajjassapi atthassa sādhane ekaṃsikabhāvaṃ gahetvā parihāro. Tenāha ‘‘gahaṇavasenā’’tiādi. Tena ruḷhīvasena ‘‘natthi dinna’’ntiādīni apaṇṇakaṅgāni jātānīti dasseti.

105.Heṭṭhātayo puggalāva hontīti attantapo parantapoti imasmiṃ catukke heṭṭhā tayo puggalā honti. Yathāvuttā pañcapi puggalā duppaṭipannāva, tato atthikavādādayo pañcapuggalā sammāpaṭipannatāya imasmiṃ catukke eko catutthapuggalova hoti. Etamatthaṃ dassetunti idha heṭṭhā vuttapuggalapañcakadvayaṃ imasmiṃ catukke eva saṅgahaṃ gacchatīti vibhāgena duppaṭipattisuppaṭipattiyo dassetuṃ bhagavā imaṃ desanaṃ ārabhīti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Apaṇṇakasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca gahapativaggavaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app