4. Rājavaggo

1. Ghaṭikārasuttavaṇṇanā

282.Cariyanti bodhicariyaṃ, bodhisambhārasambharaṇavasena pavattitaṃ bodhisattapaṭipattinti attho. Sukāraṇanti bodhiparipācanassa ekantikaṃ sundaraṃ kāraṇaṃ, kassapassa bhagavato payirupāsanādiṃ sandhāya vadati. Tañhi tena saddhiṃ mayā idha katanti vattabbataṃ labhati. Mandahasitanti īsakaṃ hasitaṃ. Kuhaṃ kuhanti hāsa-saddassa anukaraṇametaṃ. Haṭṭhapahaṭṭhākāramattanti haṭṭhapahaṭṭhamattaṃ. Yathā gahitasaṅketā ‘‘pahaṭṭho bhagavā’’ti sañjānanti, evaṃ ākāradassanamattaṃ.

Idāni iminā pasaṅgena tāsaṃ samuṭṭhānaṃ vibhāgato dassetuṃ ‘‘hasitañca nāmeta’’ntiādi āraddhaṃ. Tattha ajjhupekkhanavasenapi hāso na sambhavati, pageva domanassavasenāti āha ‘‘terasahi somanassasahagatacittehī’’ti. Nanu ca keci kodhavasenapi hasantīti? Na, tesampi yaṃ taṃ kodhavatthu, tassa mayaṃ dāni yathākāmakāritaṃ āpajjissāmāti duviññeyyantarena somanassacitteneva hāsassa uppajjanato. Tesūti pañcasu somanassasahagatacittesu. Balavārammaṇeti uḷāraārammaṇe yamakamahāpāṭihāriyasadise. Dubbalārammaṇeti anuḷāre ārammaṇe. Imasmiṃ pana ṭhāne…pe… uppādesīti idaṃ porāṇaṭṭhakathāyaṃ tathā āgatattā vuttaṃ. Na ahetukasomanassasahagatacittena bhagavato sitaṃ hotīti dassanatthaṃ.

Abhidhammaṭīkāyaṃ (dha. sa. mūlaṭī. 568) pana ‘‘atītaṃsādīsu appaṭihataṃ ñāṇaṃ vatvā ‘imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatta’ntiādivacanato (mahāni. 69, 156; cūḷani. māgharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5; netti. 15; dī. ni. aṭṭha. 3.305; vibha. mūlaṭī. suttantabhājanīyavaṇṇanā; dī. ni. ṭī. 3.141, 305) ‘bhagavato idaṃ cittaṃ uppajjatī’ti vuttavacanaṃ vicāretabba’’nti vuttaṃ. Tattha iminā hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ pubbenivāsa-anāgataṃsa-sabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyevāti, evaṃ pana ñāṇānuparivattibhāve sati na koci pāḷiaṭṭhakathānaṃ virodho. Tathā hi abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 568) ‘‘tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ uppajjatī’’ti vuttaṃ. Avassañca etaṃ evaṃ icchitabbaṃ, aññathā āvajjanassapi bhagavato pavatti tathārūpe kāle na saṃyujjeyya, tassapi hi viññattisamuṭṭhāpakabhāvassa icchitattā, tathā hi vuttaṃ – ‘‘evañca katvā manodvārāvajjanassapi viññattisamuṭṭhāpakattaṃ upapannaṃ hotī’’ti, na ca viññattisamuṭṭhāpakatte taṃsamuṭṭhitāya viññattiyā kāyakammādibhāvaṃ āpajjanabhāvo vibandhatīti tameva sandhāya vadati. Tenāha ‘‘evaṃ appamattakampī’’ti. Sateritā vijjulatā nāma sateratāvijjulatā. Sā hi itaravijjulatā viya khaṇaṭṭhitikā sīghanirodhā ca na hoti, apica kho dandhanirodhā, tañca sabbakālaṃ catudīpikamahāmeghatova niccharati tenāha ‘‘cātuddīpikamahāmeghamukhato’’ti. Ayaṃ kira tāsaṃ rasmivaṭṭīnaṃ dhammatā, yadidaṃ tikkhattuṃ siravaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhānaṃ.

283. Yadipi cattāri asaṅkhyeyyāni kappānaṃ satasahassañca paññāpāramitā paribhāvitā, tathāpi idāni taṃ buddhantaraṃ tassā paṭipādetabbattā vuttaṃ ‘‘aparipakkañāṇattā’’ti. Kāmañcassa ñāṇāya idānipi paṭipādetabbatā atthi, evaṃ santepi nanu sammāsambuddhesu pasādena sambhāvanāya bhavitabbaṃ tathā cirakālaṃ paribhāvitattā, kathaṃ tattha hīḷanāti āha ‘‘brāhmaṇakule’’tiādi. Cirakālaparicitāpi hi guṇabhāvanā appakenapi akalyāṇamittasaṃsaggena viparivattati aññathattaṃ gacchati. Tena mahāsattopi jātisiddhāyaṃ laddhiyaṃ ṭhatvā jātisiddhena mānena evamāha – ‘‘kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’’ti. Tathā hi vuttaṃ aṭṭhakathāyaṃ

‘‘Tasmā akalyāṇajanaṃ, āsīvisamivoragaṃ,

Ārakā parivajjeyya, bhūtikāmo vicakkhaṇo’’ti. (dī. ni. aṭṭha. 1.170-172);

Nhānacuṇṇena suttena katā sotti, kuruvindaguḷikā, sā eva sināyanti kāyaṃ visodhenti etāyāti sinānaṃ. Tenāha – ‘‘sotti sinānanti sinānatthāya katasotti’’nti.

284.Ariyaparihārenāti ariyānaṃ parihārena, anāgāmīnaṃ nhānakāle attano kāyassa parihāraniyāmenāti attho. Attano ñāṇasampattiyā vibhavasampattiyā pasannakāraṃ kātuṃ sakkhissati. Etadatthanti ‘‘ahitanivāraṇaṃ, hite niyojanaṃ byasane parivajjana’’nti yadidaṃ, etadatthaṃ mittā nāma honti. Keci ‘‘yāvettha ahupī’’ti paṭhanti, tesaṃ yāva ettha kesaggagahaṇaṃ tāva ayaṃ nibandho ahupīti attho.

285.Satipaṭilābhatthāyāti bodhiyā mahābhinīhāraṃ katvā bodhisambhārapaṭipadāya pūraṇabhāve satiyā paṭilābhatthāya. Idāni tassa satuppādanīyakathāya pavattitākāraṃ saṅkhepeneva dassetuṃ ‘‘tassa hī’’tiādi vuttaṃ. Tattha na lāmakaṭṭhānaṃ otiṇṇasattoti iminā mahāsattassa paṇītādhimuttataṃ dassetvā evaṃ paṇītādhimuttikassa pamādakiriyā na yuttāti dassento ‘‘tādisassa nāma pamādavihāro na yutto’’ti āha. Tadā bodhisattassa nekkhammajjhāsayo telappadīpo viya visesato nibbatti, taṃ disvā bhagavā tadanurūpaṃ dhammakathaṃ karonto ‘‘tādisassa…pe… kathesī’’ti. Parasamuddavāsī therā aññathā vadanti. Aṭṭhakathāyaṃ pana nāyaṃ buddhānaṃ bhāro, yadidaṃ pūritapāramīnaṃ bodhisattānaṃ tathā dhammadesanā tesaṃ mahābhinīhārasamanantarampi bodhisambhārassa sayambhuñāṇeneva paṭividitattā. Tasmā bodhisattabhāvapavedanameva tassa bhagavā akāsīti dassetuṃ ‘‘satipaṭilābhatthāyā’’tiādi vuttaṃ. Satipaṭilābhatthāyāti sammāpaṭipattiyā ujjalane pākaṭakarasatipaṭilābhāya.

286. Ñāṇañhi kilesadhammavidālanapadālanehi siṅgaṃ viyāti siṅgaṃ. Tañhi paṭipattiyā upatthambhitaṃ ussitaṃ nāma hoti, tadabhāve patitaṃ nāma. Keci pana vīriyaṃ siṅganti vadanti. Tasmiṃ sammappadhānavasena pavatte bāhirapabbajjaṃ upagatāpi mahāsattā visuddhāsayā appicchatādiguṇasamaṅgino yathārahaṃ ganthadhuraṃ vāsadhurañca paribrūhayantā viharanti, pageva buddhasāsane appicchatādīhīti āha ‘‘catupārisuddhisīle panā’’tiādi. Vipassanaṃ brūhentā sikhāppattavipassanā hontīti vuttaṃ – ‘‘yāva anulomañāṇaṃ āhacca tiṭṭhantī’’ti, anulomañāṇato orameva vipassanaṃ ṭhapentīti attho. Maggaphalatthaṃ vāyāmaṃ na karonti paññāpāramitāya sabbaññutaññāṇagabbhassa aparipuṇṇattā aparipakkattā ca.

287.Therehīti vuddhatarehi. Nivāse satīti yasmiṃ ṭhāne pabbajito, tattheva nivāse. Vappakālatoti sassānaṃ vappakālato. Pubbe viya tato paraṃ tikhiṇena sūriyasantāpena payojanaṃ natthīti vuttaṃ – ‘‘vappakāle vitānaṃ viya upari vatthakilañjaṃ bandhitvā’’ti. Puṭaketi kalāpe.

288. Paccayasāmaggihetukattā dhammappattiyā padesato pariññāvatthukāpi ariyā upaṭṭhite cittavighātapaccaye yadetaṃ nātisāvajjaṃ, tadevaṃ gaṇhantīti ayamettha dhammatāti āha – ‘‘alābhaṃ ārabbha cittaññathatta’’ntiādi. Soti kikī kāsirājā. Brāhmaṇabhattoti brāhmaṇesu bhatto. Deveti brāhmaṇe sandhāyāha. Bhūmidevāti tesaṃ samaññā, tadā brāhmaṇagaruko loko. Tadā hi kassapopi bhagavā brāhmaṇakule nibbatti. Dhītu avaṇṇaṃ vatvāti, ‘‘mahārāja, tava dhītā brāhmaṇasamayaṃ pahāya muṇḍapāsaṇḍikasamayaṃ gaṇhī’’tiādinā rājaputtiyā aguṇaṃ vatvā. Varaṃ gaṇhiṃsu ñātakā. Rajjaṃ niyyātesi ‘‘mā me vacanaṃ musā ahosi, aṭṭhame divase niggaṇhissāmī’’ti.

Pāvanaasmanayanavasena sammā pāvīkatattā parisuddhataṇḍulāni. Pāḷiyaṃ taṇḍulapaṭibhastānīti taṇḍulakhaṇḍāni. Muggapaṭibhastakaḷāyapaṭibhastesupi eseva nayo.

289.Ko nu khoti bhummatthe paccattavacananti āha – ‘‘kuhiṃ nu kho’’ti pāripūriṃ yojīyanti byañjanabhojanāni etthāti pariyogo, tato pariyogā. Tenāha ‘‘sūpabhājanato’’ti. Saññaṃ datvāti vuttaṃ sabbaṃ ācikkhitvā tumhākaṃ atthāya sampādetvā nikkhitto upaṭṭhākoti bhagavato ārocethāti saññaṃ datvā. Ativissatthoti ativiya vissattho. Pañcavaṇṇāti khuddikādivasena pañcappakārā.

290.Kinti nissakke paccattavacanaṃ, kasmāti attho? Dhammikoti iminā āgamanasuddhiṃ dasseti . Bhikkhūnaṃ patte bhattasadisoti iminā upāsakena satthu pariccattabhāvaṃ tattha satthuno ca aparisaṅkataṃ dasseti. Sikkhāpadavelā nāma natthīti dhammassāmibhāvato sikkhāpadamariyādā nāma natthi paṇṇattivajje, pakativajje pana setughāto eva.

291. Chadanaṭṭhāne yadākāsaṃ, tadeva tassa gehassa chadananti ākāsacchadanaṃ. Pakatiyā utupharaṇamevāti chādite yādisaṃ utu, chadane uttiṇabhāvepi tamhi gehe tādisameva utupharaṇaṃ ahosi. Tesaṃyevāti tesaṃ ghaṭikārassa mātāpitūnaṃ eva.

292. ‘‘Catasso muṭṭhiyo eko kuḍuvo, cattāro kuḍuvā eko pattho, cattāro patthā eko āḷhako, cattāro āḷhakā ekaṃ doṇaṃ, cattāri doṇāni ekā mānikā, catasso mānikā ekā khārī, vīsati khārikā eko vāhoti tadeva ekasakaṭa’’nti suttanipātaṭṭhakathādīsu (su. ni. aṭṭha. 2.662) vuttaṃ, idha pana ‘‘dve sakaṭāni eko vāho’’ti vuttaṃ. Telaphāṇitādinti ādi-saddena sappiādiṃ maricādikaṭukabhaṇḍañca saṅgaṇhāti. Nāhaṃ raññā diṭṭhapubbo, kuto paripphassoti adhippāyo. Naccitvāti naccaṃ datvā.

Ghaṭikārasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Raṭṭhapālasuttavaṇṇanā

293. Thūlameva thullaṃ, thullā vipulā mahantā koṭṭhā jātā imassāti thullakoṭṭhikanti odanapūpapahūtavasena laddhanāmo nigamo. Aṭṭhakathāyaṃ pana thullakoṭṭhanti attho vutto. Tena pāḷiyaṃ ika-saddena padavaḍḍhanaṃ katanti dasseti.

294.Raṭṭhapāloti idaṃ tassa kulaputtassa nāmaṃ. Paveṇivasena āgatakulavaṃsānugatanti samudāgamato paṭṭhāya dassetuṃ ‘‘kasmā raṭṭhapālo’’tiādi vuttaṃ. Sandhāretunti vināsanato pubbe yādisaṃ, tatheva sammadeva dhāretuṃ samattho. Saddhāti kammaphalasaddhāya sampannā. Sāmaṇeraṃ disvāti sikkhākāmatāya etadagge ṭhapiyamānaṃ disvā.

Saha raññāti sarājikaṃ, raññā saddhiṃ rājaparisaṃ. Cātuvaṇṇanti brāhmaṇādicatuvaṇṇasamudāyaṃ. Posetunti vaddhetuṃ dānādīhi saṅgahavatthūhi saṅgaṇhituṃ. Yaṃ kulaṃ. Pahossatīti sakkhissati.

Tena tena me upaparikkhatoti ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā, aṭṭhikaṅkalūpamā’’ti (ma. ni. 1.234; pāci. 417; mahāni. 3, 6) ca ādinā yena yena ākārena kāmesu ādīnavaṃ okāraṃ saṃkilesaṃ, tabbipariyāyato nekkhamme ānisaṃsaṃ guṇaṃ pakāsentaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena pakārena upaparikkhato vīmaṃsantassa mayhaṃ evaṃ hoti evaṃ upaṭṭhāti. Sikkhattayabrahmacariyanti adhisīlādisikkhattayasaṅgahaṃ seṭṭhacariyaṃ. Akhaṇḍādibhāvāpādanena akhaṇḍaṃ lakkhaṇavacanañhetaṃ. Kañcipi sikkhekadesaṃ asesetvā ekanteneva paripūretabbatāya ekantaparipuṇṇaṃ. Cittuppādamattampi saṃkilesamalaṃ anuppādetvā accantameva visuddhaṃ katvā pariharitabbatāya ekantaparisuddhaṃ. Tato eva saṅkhaṃ viya likhitanti saṅkhalikhitaṃ. Tenāha ‘‘likhitasaṅkhasadisa’’nti. Dāṭhikāpi massuggahaṇeneva gahetvā ‘‘massu’’tveva vuttaṃ, uttarādharamassunti attho. Kasāyena rattāni kāsāyāni. Ananuññātaṃ puttaṃ na pabbājeti ‘‘mātāpitūnaṃ lokiyamahājanassa cittaññathattaṃ mā hotū’’ti. Tathā hi suddhodanamahārājassa tathā varo dinno.

295. Piyāyitabbato piyoti āha ‘‘pītijanako’’ti. Manassa appāyanato manāpoti āha ‘‘manavaḍḍhanako’’ti. Sukhedhito taruṇadārakakāle. Tato parañca sappikhīrādisādurasamanuññabhojanādiāhārasampattiyā sukhaparibhato. Atha vā daḷhabhattikadhātijanādiparijanasampattiyā ceva paricchadasampattiyā ca uḷārapaṇītasukhapaccayūpahārehi ca sukhedhito, akiccheneva dukkhappaccayavinodanena sukhaparibhato. Ajjhattikaṅgasampattiyā vā sukhedhito, bāhiraṅgasampattiyā sukhaparibhato. Kassacīti upayogatthe sāmivacanaṃ, kiñcīti vuttaṃ hoti, ayameva vā pāṭho. Tathā hi ‘‘appamattakampi kalabhāgaṃ dukkhassa na jānāsī’’ti attho vutto. Evaṃ santeti nanu mayaṃ raṭṭhapāla maraṇādīsu kenaci upāyena appatīkārena maraṇenapi tayā akāmakāpi vinā bhavissāma, evaṃ sati. Yenāti yena kāraṇena. Kiṃ panāti ettha kinti kāraṇatthe paccattavacananti dassento āha ‘‘kena pana kāraṇenā’’ti.

296.Paricārehīti parito tattha tattha yathāsakaṃ visayesu cārehi. Tenāha ‘‘ito cito ca upanehī’’ti. Paricārehīti vā sukhūpakaraṇehi attānaṃ paricārehi, attano paricaraṇaṃ kārehi. Tathābhūto ca yasmā laḷanto kīḷanto nāma hoti, tasmā ‘‘laḷā’’tiādi vuttaṃ. Niccadānaṃ dānaṃ nāma, uposathadivasādīsu dātabbaṃ atirekadānaṃ padānaṃ nāma. Paveṇīrakkhaṇavasena vā dīyamānaṃ dānaṃ nāma, attanāva paṭṭhapetvā dīyamānaṃ padānaṃ nāma. Pacurajanasādhāraṇaṃ vā nātiuḷāraṃ dānaṃ nāma, anaññasādhāraṇaṃ atiuḷāraṃ padānaṃ nāma. Uddassetabbāti uddhaṃ dassetabbā. Kuto uddhaṃ te dassetabbā? Pabbajitato uddhaṃ attānaṃ mātāpitaro dassetabbā, tenāha ‘‘yathā’’tiādi.

299.Balaṃ gahetvāti ettha balaggahaṇaṃ nāma kāyabalassa uppādanamevāti āha ‘‘kāyabalaṃ janetvā’’ti. Evaṃ viharantoti yathā pāḷiyaṃ vuttaṃ evaṃ eko vūpakaṭṭho appamatto viharanto. Tasmāti yasmā neyyo, na ugghaṭitaññū, na ca vipañcitaññū, tasmā. Cirena pabbajito dvādasame vasse arahattaṃ pāpuṇi. Yaṃ pana vuttaṃ pāḷiyaṃ ‘‘na cirassevā’’ti, taṃ saṭṭhi vassāni tato adhikampi vipassanāparivāsaṃ vasante upādāya vuttaṃ.

Sattadvārakoṭṭhakassāti sattagabbhantaradvārakoṭṭhakasīsena gabbhantarāni vadati. Paharāpetīti vayovuḍḍhānurūpaṃ kappāpanādinā alaṅkārāpeti. Antojātatāya ñātisadisī dāsī ñātidāsī. Pūtibhāveneva lakkhitabbo doso vā abhidoso, sova ābhidosiko, abhidosaṃ vā paccūsakālaṃ gato patto atikkantoti ābhidosiko. Tenāha ‘‘ekarattātikkantassā’’tiādi . Aparibhogāraho pūtibhūtabhāvena. Ariyavohārenāti ariyasamudācārena. Ariyā hi mātugāmaṃ bhaginivādena samudācaranti. Nissaṭṭhapariggahanti pariccattālayaṃ. Vattuṃ vaṭṭatīti nirapekkhabhāvato vuttaṃ, idha pana visesato aparibhogārahattāva vatthuno. Nimīyati saññāyatīti nimittaṃ, tathāsallakkhito ākāroti āha ‘‘ākāraṃ aggahesī’’ti.

300.Gharaṃpavisitvāti gehasāminiyā nisīditabbaṭṭhānabhūtaṃ antogehaṃ pavisitvā. Ālapaneti dāsijanassa ālapane. Bahi nikkhamantāti yathāvuttaantogehato bahi nikkhamantiyo. Gharesu sālā hontīti gharesu ekamante bhojanasālā honti pākāraparikkhittā susaṃvihitadvārabandhā susammaṭṭhavālikaṅgaṇā.

Anokappanaṃ asaddahanaṃ. Amarisanaṃ asahanaṃ. Anāgatavacanaṃ anāgatasaddappayogo, attho pana vattamānakālikova. Tenāha ‘‘paccakkhampī’’ti. Ariyiddhiyanti ‘‘paṭikūle apaṭikūlasaññī viharatī’’ti (a. ni. 5.144) evaṃ vuttaariyiddhiyaṃ.

Pūtikummāso chaḍḍanīyadhammo tassa gehato laddhopi na dātabbayuttako dāsijanena dinnoti āha ‘‘deyyadhammavasena neva dānaṃ alatthamhā’’ti. ‘‘Imehi muṇḍakehī’’tiādinā nitthunanavacanena paccakkhānaṃ atthato laddhameva, tassa pana ujukaphāsusamācāravasena aladdhattā vuttaṃ ‘‘na paccakkhāna’’nti. Tenāha – ‘‘paṭisanthāravasena paccakkhānampi na alatthamhā’’ti. ‘‘Neva dāna’’ntiādi paccāsīsāya akkhantiyā ca vuttaṃ viya pacurajano maññeyyāti tannivattanatthaṃ adhippāyamassa vivarituṃ ‘‘kasmā panā’’tiādi vuttaṃ. Suttikāpaṭicchannanti sippikāchadāhi channaṃ.

Ukkaṭṭhaekāsanikatāyāti idaṃ bhūtakathanamattaṃ therassa tathābhāvadīpanato. Mudukassapi hi ekāsanikassa yāya nisajjāya kiñcimattaṃ bhojanaṃ bhuttaṃ, vattasīsenapi tato vuṭṭhitassa puna bhuñjituṃ na vaṭṭati. Tenāha tipiṭakacūḷābhayatthero ‘‘āsanaṃ vā rakkheyya bhojanaṃ vā’’ti. Ukkaṭṭhasapadānacārikoti purato pacchato ca āhaṭabhikkhampi aggahetvā bahidvāre ṭhatvā pattavissajjanameva karoti. Eteneva therassa ukkaṭṭhapiṇḍapātikabhāvo dīpito. Tenāha – ‘‘svātanāya bhikkhaṃ nāma nādhivāsetī’’ti. Atha kasmā adhivāsesīti āha ‘‘mātu anuggahenā’’tiādi . Paṇḍitā hi mātāpitūnaṃ ācariyupajjhāyānaṃ vā kātabbaṃ anuggahaṃ ajjhupekkhitvā dhutaṅgasuddhikā na bhavanti.

301.Payuttanti vaddhivasena payojitaṃ, taddhitalopaṃ katvā vuttanti veditabbaṃ yathā aññatthāpi ‘‘pitāmahaṃ dhanaṃ laddhā, sukhaṃ jīvati sañcayo’’ti . Jeṭṭhakitthiyoti padhānitthiyo. Itoti imasmiṃ kule anubhavitabbavibhavasampattito. Aññatoti imassa dinnattā aññasmiṃ kule anubhavitabbasampattito.

302.Cittavicittanti kappanāya ceva araharūpena alaṅkārādinā ca cittitañceva vicittitañca. Vaṇakāyanti vaṇabhūtaṃ kāyaṃ. Samantato ussitanti heṭṭhimakāyavasena heṭṭhā upari ca sannissitaṃ. Niccāturanti abhiṇhappaṭipīḷitaṃ, sadā dukkhitaṃ vā. Bahusaṅkappanti rāgavatthubhāvena abhijanehi hāvabhāvavilāsavasena, āmisavasena ca soṇasiṅgālādīhi bahūhi saṅkappetabbaṃ. Ṭhitīti avaṭṭhānaṃ avipariṇāmo natthi. Tenāha – ‘‘bhijjanadhammatāva niyatā’’ti, parissavabhāvāpatti ceva vināsapatti ca ekantikāti attho.

Cittakatampīti gandhādīhi cittakatampi. Rūpanti sarīraṃ.

Alattakakatāti piṇḍialattakena suvaṇṇakatā. Tenāha ‘‘alattakena rañjitā’’ti. Cuṇṇakamakkhitanti dosanīharaṇehi tāpadahanādīhi katābhisaṅkhāramukhaṃ gorocanādīhi obhāsanakacuṇṇehi makkhitaṃ, tenāha ‘‘sāsapakakkenā’’tiādi.

Rasodakenāti saralaniyyāsarasamissena udakena. Āvattanaparivatte katvāti āvattanaparivattanavasena nate katvā. Aṭṭhapadakaracanāyāti bhittikūṭaddhacandādivibhāgāya aṭṭhapadakaracanāya.

Viravamāneti ‘‘ayaṃ palāyati, gaṇha gaṇhā’’ti viravamāne. Hiraññasuvaṇṇaorodheti vattabbaṃ.

303.Ussitāya ussitāyāti kulavibhavabāhusaccapaññāsampattiyā uggatāya uggatāya. Abhilakkhito uḷārabhāvena.

304.Parijuññānīti parihānāni. Ye byādhinā abhibhūtā sattā jiṇṇakappā vayohānisattā viya honti, tato nivattento ‘‘jarājiṇṇo’’ti āha. Vayovuḍḍho, na sīlādivuḍḍho. Mahattaṃ lāti gaṇhātīti mahallako, jātiyā mahallako, na vibhavādināti jātimahallako. Dvattirājaparivattasaṅkhātaṃ addhānaṃ kālaṃ gato vītivattoti addhagato. Tathā ca paṭhamavayaṃ majjhimavayañca atīto hotīti āha ‘‘addhānaṃ atikkanto’’ti. Jiṇṇādipadehi paṭhamavayamajjhimavayassa bodhitattā anuppattatāvisiṭṭho vaya-saddo osānavayavisayoti āha ‘‘pacchimavayaṃ anuppatto’’ti.

‘‘Appiccho, appaḍaṃsamakasavātātapasarīsapasamphasso’’ti (a. ni. 10.11) evamādīsu viya appa-saddo abhāvatthoti adhippāyenāha ‘‘appābādhoti arogo, appātaṅkoti niddukkho’’ti. Appattho vā idha, tatthāpi appa-saddo daṭṭhabbo. Evañhi ‘‘yo hi, gahapati, imaṃ pūtikāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya kimaññatra bālyā’’ti (saṃ. ni. 3.1) suttapadaṃ samatthitaṃ hoti. Vipaccanaṃ vipāko, so eva vepāko. Samo vepāko etissā atthīti samavepākinī, tāya. Teneva samavepākinibhāvena sabbampi sammadeva gaṇhāti dhāretīti gahaṇī. Gahaṇisampattiyā hi yathābhuttaāhāro sammadeva jīranto sarīre tiṭṭhati, no aññathā bhuttabhutto āhāro jīrati gahaṇiyā tikkhabhāvena. Tatheva tiṭṭhatīti bhuttākāreneva tiṭṭhati gahaṇiyā mandabhāvato. Bhattacchando uppajjateva bhuttaāhārassa sammā pariṇāmaṃ gatattā. Tenevāti samavepākinibhāveneva. Pattānaṃ bhogānaṃ parikkhiyamānaṃ na sahasā ekajjhaṃyeva parikkhayaṃ gacchanti, atha kho anukkamena, tathā ñātayopīti āha ‘‘anupubbenā’’ti. Chātakabhayādināti ādi-saddena byādhibhayādiṃ saṅgaṇhāti.

305. Uddesasīsena niddeso gahitoti āha ‘‘dhammaniddesā uddiṭṭhā’’ti. Yasmā vā ye dhammā uddisitabbaṭṭhena ‘‘uddesā’’ti vuccanti. Teva dhammā niddisitabbaṭṭhena niddesāti ‘‘dhammaniddesā uddiṭṭhā’’ti attho vutto. Atha vā ye dhammā aniccatādivibhāvanavasena uddhaṃ uddhaṃ desessanti, te dhammā tatheva nissesato desessantīti evaṃ uddesaniddesapadānaṃ anatthantaratā veditabbā. Tatthāti jarāmaraṇasantike. Addhuvoti niddhuvo na thiro, aniccoti attho. Tenāha ‘‘dhuvaṭṭhānavirahito’’ti, ajātābhūtāsaṅkhatadhuvabhāvakāraṇavivittoti attho. Upanīyyatīti vā jarāmaraṇena loko sammā nīyati, tasmā addhuvoti evamettha attho daṭṭhabbo. Tāyitunti jātiādibyasanato rakkhituṃ samatthena issarena attanā virahitoti. ‘‘Imaṃ lokaṃ ito vaṭṭadukkhato mocessāmi, jarābyādhimaraṇānaṃ taṃ adhibhavituṃ na dassāmī’’ti evaṃ abhisaratīti abhissaraṇaṃ, lokassa sukhassa dātā hitassa vidhātā koci issaro, tadabhāvato āha ‘‘anabhissaroti asaraṇo’’ti. Nissako mamāyitabbavatthuabhāvato, tenāha ‘‘sakabhaṇḍavirahito’’tiādi. Taṇhāya vase jāto taṇhāya vijitoti katvā ‘‘taṇhāya dāso’’ti vuttaṃ.

306. Hatthivisayattā hatthisannissitattā vā hatthisippaṃ ‘‘hatthī’’ti gahitanti āha – ‘‘hatthisminti hatthisippe’’ti, sesapadesupi eseva nayo. Sātisayaṃ ūrubalaṃ etassa atthīti ūrubalīti āha – ‘‘ūrubalasampanno’’ti, tamevatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘yassa hī’’tiādi vuttaṃ. Abhinnaṃ parasenaṃ bhindato bhinnaṃ sakasenaṃ sandhārayato upatthambhayato. Bāhubalīti etthāpi ‘‘yassa hi phalakañca āvudhañca gahetvā’’tiādinā attho vattabbo, idha pana parahatthagataṃ rajjaṃ āharituṃ bāhubalanti yojanā. Yathā hi ‘‘ūrubalī’’ti etthāpi bāhubalaṃ anāmasitvā attho, evaṃ ‘‘bāhubalī’’ti ettha ūrubalaṃ anāmasitvā attho veditabbo, āhito ahaṃmāno etthāti attā, attabhāvo. Alaṃ samattho attā etassāti alamatthoti āha ‘‘samatthaattabhāvo’’ti.

Pariyodhāyāti vā parito ārakkhaṃ odahitvā. ‘‘Saṃvijjante kho, bho raṭṭhapāla, imasmiṃ rājakule hatthikāyāpi…pe… vattissantī’’ti idampi so rājā upari dhammuddesassa kāraṇaṃ āharanto āha.

Vuttasseva anu pacchā gāyanavasena kathanaṃ anugīti. Tā pana gāthā dhammuddesānaṃ desanānupubbiṃ anādiyitvāpi yathārahaṃ saṅgaṇhanavasena anugītāti āha ‘‘catunnaṃ dhammuddesānaṃ anugīti’’nti.

307.Ekanti ekajātiyaṃ. Vatthukāmakilesakāmā visayabhedena bhinditvā tathā vuttāti daṭṭhabbo.

Sāgarantenāti sāgarapariyantena.

Aho vatāti socane nipāto, ‘‘aho vata pāpaṃ kataṃ mayā’’tiādīsu viya. Amarātiādīsu āhūti kathenti. Mataṃ uddissa ‘‘amha’’nti vattabbe sokavasena ‘‘amara’’nti vuccati.

Vosānanti niṭṭhaṃ, pariyosānanti attho. Sāvāti paññā eva. Dhanatoti sabbadhanato. Uttamatarā seṭṭhā, tenevāha ‘‘paññājīviṃ jīvitamāhu seṭṭha’’nti (saṃ. ni. 1.246; su. ni. 184).

Tesu pāpaṃ karontesu sattesu, niddhāraṇe cetaṃ bhummavacanaṃ. Paramparāyāti attabhāvaparamparāya. Saṃsāraṃ āpajjitvāti bhavādīsu saṃsārassa āpajjanahetuṃ āpajjanto paralokaṃ upeti, paralokaṃ upentova bahuvidhadukkhasaṅkhātaṃ gabbhañca upeti. Tādisassāti tathārūpassa gabbhavāsadukkhādīnaṃ adhiṭṭhānabhūtassa appapaññassa añño appapañño ca abhisaddahanto hitasukhāvahanti pattiyāyanto.

‘‘Pāpadhammo’’ti vuttattā tādisassa paraloko nāma duggati evāti āha ‘‘paramhi apāyaloke’’ti.

Vividharūpenāti rūpasaddādivasena tatthapi paṇītatarādivasena bahuvidharūpena.

Sāmaññamevāti samaṇabhāvo eva seyyo. Ettha ca ādito dvīhi gāthāhi catuttho dhammuddeso anugīto. Catutthagāthāya tatiyo. Pañcamagāthāya dutiyo. Chaṭṭhagāthāya dutiyatatiyā. Sattamagāthāya paṭhamo dhammuddeso anugīto, aṭṭhamādīhi pavattinivattīsu kāmesu nekkhamme ca yathārahaṃ ādīnavānisaṃsaṃ vibhāvetvā attano pabbajjakāraṇaṃ paramato dassento yathāvuttadhammuddesaṃ nigameti, tena vuttaṃ ‘‘tā pana gāthā dhammuddesānaṃ desanānupubbiṃ anādiyitvāpi yathārahaṃ saṅgaṇhanavasena anugītā’’ti. Sesaṃ suviññeyyameva.

Raṭṭhapālasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Maghadevasuttavaṇṇanā

308.Pubbemaghadevo nāma rājāti atītakāle imasmiṃyeva kappe anekavassasahassāyukesu manussesu paṭipāṭiyā uppannānaṃ caturāsītisahassānaṃ cakkavattirājūnaṃ ādipuriso maghadevoti evaṃnāmo rājā.

Dhammoti rājadhammoti lokikā vadanti. Mahābodhinidhānapāramitāsaṅkhāto pana dhammo atthīti dhammiko. Dhammenāti ñāyena. Tadā brahmavihārādibhāvanādhammassa rañño anadhigatattā tassapi vā anabhijjhādīhi samānayogakkhamattā vuttaṃ ‘‘dasakusalakammapathe ṭhito’’ti. Dhammanti dhammato anapetaṃ. Tathā hi ca so pakkhapātābhāvato ‘‘samo’’ti vuccatīti āha ‘‘samaṃ caratī’’ti. Pakatiniyāmenevāti paveṇiyā āgataniyāmeneva. Yasmā nigamajanapadesu yebhuyyena gahapatīnaṃ saṅgaho, tasmā aṭṭhakathāyaṃ ‘‘gahapatikāna’’ntveva vuttaṃ. Pāḷiyaṃ pana aññameva nāgaracārittaṃ, aññaṃ negamajanapadacārittanti te visuṃ gahitā ‘‘negamesu ceva janapadesu cā’’ti. Paccuggamananiggamanavasena uposathassa paṭiharaṇaṃ pāṭihāriyo, so eva pāṭihāriko, pakkho. Ime divasāti ime cattāro divasā.

309.Devoti maccu abhibhavanaṭṭhena. Yathā hi devo pakatisatte abhibhavati, evaṃ maccu satte abhibhavati. ‘‘Ahaṃ asukaṃ maddituṃ āgamissāmi, tvaṃ tassa kese gahetvā mā vissajjehī’’ti maccudevassa āṇākarā dūtā viyāti dūtāti vuccanti. Alaṅkatapaṭiyattāyāti idaṃ attano dibbānubhāvaṃ āvikatvā ṭhitāyāti dassetuṃ vuttaṃ. Devatābyākaraṇasadisameva hoti na cireneva maraṇasambhavato. Visuddhidevānanti khīṇāsavabrahmānaṃ. Te hi carimabhave bodhisattānaṃ jiṇṇādike dassenti.

Dukhitañca byādhitanti byādhibhāvena sañjātadukkhanti attho. Antimabhavikabodhisattānaṃ visuddhidevehi upaṭṭhāpitabhāvaṃ upādāya tadaññesaṃ tehi anupaṭṭhāpitānampi paṇḍitānaṃ tathā voharitabbatā pariyāyasiddhāti āha ‘‘iminā pariyāyenā’’ti.

Disampatīti vibhattialopena niddeso, disāsīsena desā vuttāti desānaṃ adhipatirājāti attho. Uttamaṅge sirasi ruhantīti uttamaṅgaruhā, kesā. Te panettha yasmā palitattā avisesato sabbapacchimavayasandassakā honti, tasmā ‘‘vayoharā’’ti vuttā.

Purisayugo yasmā tasmiṃ vaṃse sañjātapurisaṭṭhitiyā paricchinno, tasmā āha ‘‘vaṃsasambhave purise’’ti. Rājagehato āhaṭabhikkhāya yāpentoti iminā kumārakapabbajjāya upagatabhāvaṃ dasseti.

Parihariyamānovāti aññena aññena parihariyamāno viya velāya velāya tena mahatā parijanena upaṭṭhiyamāno kumārakīḷaṃ kīḷīti attho. Keci pana ‘‘parihariyamāno evā’’ti avadhāraṇavasena atthaṃ vadanti, tathā sati caturāsītivassasahassāni thaññapāyī taruṇadārako ahosīti āpajjatīti tadayuttaṃ. Kumārakālaṃ vatvā tadanantaraṃ oparajjavacanato viruddhañcetaṃ. (Pañcamaṅgalavacanena unnaṅgalamaṅgalaukkantanamaṅgalakammahāyamaṅgaladussamaṅgalāni samupagatāni eva ahesunti daṭṭhabbaṃ).

311. Savaṃsavasena āgatā puttanattuādayo puttā ca paputtā ca etissāti puttapaputtakā paramparā. Nihatanti nihitaṃ ṭhapitaṃ, pavattitanti attho. Nihatanti vā satataṃ patiṭṭhitabhāvena vaḷañjitanti attho. Tenāha ‘‘kalyāṇavatta’’nti. Atirekatarā dve guṇāti mahāsattassa maghadevakālato atirekatarā dve guṇā itararājūhi pana atirekatarā anekasatasahassappabhedā eva guṇā ahesunti.

312. Tettiṃsa sahapuññakārino ettha nibbattāti taṃsahacaritaṭṭhānaṃ tettiṃsaṃ, tadeva tāvatiṃsaṃ, taṃnivāso etesanti tāvatiṃsā. Nivāsabhāvo ca tesaṃ tattha nibbattanapubbakoti āha – ‘‘devānaṃ tāvatiṃsānanti tāvatiṃsabhavane nibbattadevāna’’nti. Raññoti nimimahārājassa. Ovāde ṭhatvāti ‘‘sīlaṃ arakkhanto mama santikaṃ mā āgacchatū’’ti niggaṇhanavasenapi, ‘‘ekantato mama vijite vasantena sīlaṃ rakkhitabba’’nti evaṃ pavattitaovādavasenapi ovāde ṭhatvā.

Athananti mahājutikaṃ mahāvipphāraṃ mahānubhāvaṃ nimirājānaṃ. ‘‘Sakkohamasmi devindo, tava santikamāgato’’ti attano sakkabhāvaṃ pavedetvā ‘‘kaṅkhaṃ te paṭivinodessāmī’’ti āha. Tenāha ‘‘sabbabhūtānamissarā’’tiādi.

Sīlaṃ upādāya omakatāya ‘‘ki’’nti hīḷento vadati. Guṇavisiṭṭhatāyāti lābhayasādīnañceva piyamanāpatādīnañca āsavakkhayapariyosānānaṃ nimittabhāvena uttamaguṇatāya. Tadā sakko anuruddhatthero, so attano purimajātiyaṃ paccakkhasiddhaṃva dānato sīlaṃ mahantaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Tattha attanā vasiyamānaṃ kāmāvacaradevalokaṃ sandhāya ‘‘pettivisayato’’ti vuttaṃ. Tassa hi kappasatasahassaṃ vivaṭṭajjhāsayassa pūritapāramissa devaloko petaloko viya upaṭṭhāsi. Tenevāha ‘‘accharāgaṇasaṅghuṭṭhaṃ, pisācagaṇasevita’’nti (saṃ. ni. 1.46).

Khattiyeti khattiyajātiyaṃ. Visujjhatīti brahmalokūpapattiṃ sandhāya vadati kāmasaṃkilesavisujjhanato. Kāyāti ca brahmakāyamāha.

Imassa mama adiṭṭhapubbarūpaṃ disvā ‘‘ahudeva bhaya’’nti cintetvā āha ‘‘avikampamāno’’ti. Bhāyanto hi cittassa aññathattena kāyassa ca chambhitattena vikampati nāma. Tenāha ‘‘abhāyamāno’’ti. Sukhaṃ kathetuṃ hotīti puññaphalaṃ kathetuṃ sukhaṃ hoti.

313.Manaṃ āgamma yuttāyeva hontīti mātalissa sakkasseva cittaṃ jānitvā yuttā viya honti, rathe yuttaājānīyakiccaṃ karonti devaputtā. Evaṃ tādise kāle tathā paṭipajjanti, yathā erāvaṇo devaputto hatthikiccaṃ. Naddhito paṭṭhāyāti rathapañjarapariyantena akkhassa sambandhaṭṭhānaṃ naddhī, tato paṭṭhāya. Akkho bajjhati etthāti akkhabaddho, akkhena rathassa baddhaṭṭhānaṃ. Yathā devalokato yāva candamaṇḍalassa gamanavīthi, tāva attano ānubhāvena heṭṭhāmukhameva rathaṃ pesesi, evaṃ candamaṇḍalassa gamanavīthito yāva rañño pāsādo, tāva tatheva pesesi. Dve magge dassetvāti patodalaṭṭhiyā ākāsaṃ vilikhanto viya attano ānubhāvena nirayagāmī devalokagāmī cāti dve magge dassetvā. Katamenātiādi desanāmattaṃ, yathā tena rathena gacchantassa nirayo devaloko ca pākaṭā honti, tathā karaṇaṃ adhippetaṃ.

Vuttakāraṇameva sandhāyāha mahāsatto ‘‘ubhayeneva maṃ mātali nehī’’ti. Dugganti duggamaṃ. Vettaraṇinti evaṃnāmakaṃ nirayaṃ. Kuthitanti pakkuthitaṃ nipakkatelasadisajālaṃ. Khārasaṃyuttanti khārodakasadisaṃ.

Rathaṃ nivattetvāti nirayābhimukhato nivattetvā. Bīraṇīdevadhītāyāti ‘‘bīraṇī’’ti evaṃnāmikāya accharāya. Soṇadinnadevaputtassāti ‘‘soṇadinno’’ti evaṃnāmakassa devaputtassa. Gaṇadevaputtānanti gaṇavasena puññaṃ katvā gaṇavaseneva nibbattadevaputtānaṃ.

Pattakāleti upakaṭṭhāya velāya. Atithinti paccekasambuddhaṃ. Kassapassa bhagavato sāsane ekaṃ khīṇāsavattherantipi vadanti. Mātāva puttaṃ sakimābhinandīti yathā pavāsato āgataṃ puttaṃ mātā sakiṃ ekavāraṃ āgatakāle abhinandati, tathā niccakāle abhinandi sakkaccaṃ parivisi. Saṃyamā saṃvibhāgāti sīlasaṃyamā saṃvibhāgasīlā. Jātaketi nimijātake.

Cittakūṭanti devanagarassa dakkhiṇadisāya dvārakoṭṭhakaṃ. Sakko cittaṃ sandhāretuṃ asakkontoti mahāsatte pavattaṃ devatānaṃ sakkārasammānaṃ paṭicca uppannaṃ attano usūyacittaṃ bahi anāvikatvā abbhantareyeva ca naṃ ṭhapetuṃ asakkonto. Aññesaṃ puññena vasāhīti sakkassa mahāsattaṃ rosetukāmatāya ārādhanaṃ nidasseti. Purāṇasakko dīghāyuko, taṃ upādāya jarājiṇṇaṃ viya katvā ‘‘jarasakko’’ti vuttaṃ.

315.Sesaṃ sabbanti pabbajjupagamanā sesaṃ attano vaṃse porāṇarājūnaṃ rājacārittaṃ. Pākatikanti puna sabhāvattameva gato ahosi, apabbajitabhāvavacanenevassa brahmavihārabhāvanādīnaṃ pabbajjāguṇānaṃ abhāvo dīpito hoti.

316.Vīriyaṃ akaronto samucchindati, na tāva samucchinnaṃ, kalyāṇamittasaṃsaggādipaccayasamavāye sati sīlavataṃ kalyāṇavattaṃ pavattetuṃ sakkoti . Dussīlena samucchinnaṃ nāma hoti tassa tattha nirāsabhāvena paṭipattiyā eva asambhavato. Satta sekhā pavattenti kalyāṇavattassa apariniṭṭhitakiccattā. Khīṇāsavena pavattitaṃ nāma pariniṭṭhitakiccattā. Sesaṃ suviññeyyameva.

Maghadevasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Madhurasuttavaṇṇanā

317.Madhurāyanti uttaramadhurāyaṃ. Gundāvaneti kāḷasippalivane. Atimuttakavaneti ca vadanti. Catūsu vaṇṇesu brāhmaṇova seṭṭho vaṇṇo. Paṇḍaroti parisuddho. Kāḷakoti aparisuddho. Jātigottādipaññāpanaṭṭhānesūti jātigottādivasena suddhacintāyaṃ brāhmaṇā eva suddhajātikā, na itareti adhippāyo. Saṃsārato vā suddhacintāyaṃ brāhmaṇāva sujjhanti vedavihitassa suddhavidhino aññesaṃ avisayattāti adhippāyo. Taṃ panetaṃ tesaṃ virujjhati khattiyavessānampi mantajjhenassa anuññātattā, mantajjhenavidhinā ca saṃsārasuddhiyābhāvato. Puttā nāma anorasāpi honti, na tathā imeti āha ‘‘orasā’’ti. Ure saṃvaḍḍhitaputtopi ‘‘orasa’’nti vuccati. Ime pana mukhato niggato hutvā ure saṃvaḍḍhāti dassetuṃ ‘‘orasā mukhato jātā’’ti vuttaṃ. Tato eva brahmato jātāti brahmajā, brahmasambhūtāpi ‘‘brahmajā’’ti vuccanti, na tathā ime. Ime pana paccakkhato brahmunā nimmitāti brahmanimmitā, tato eva brahmato laddhabbavijjādidāyajjadāyādāti brahmadāyādāti sabbametaṃ brāhmaṇānaṃ katthanāpalāpasadisaṃ viññūnaṃ appamāṇaṃ avimaddakkhamaṃ vācāvatthumattaṃ brahmakuttasseva abhāvato. Yaṃ panettha vattabbaṃ, taṃ visuddhimaggavaṇṇanāyaṃ vuttameva. Tenāha ‘‘ghosoyevā’’tiādi. Vohāramattamevetanti etaṃ ‘‘brāhmaṇova seṭṭho vaṇṇo’’tiādi vacanamattameva, na tassa attho tehi adhippetappakāro atthi.

318.Samijjheyyāti diṭṭhidīpanavasena attano ajjhāsayo nipphajjeyya. Tenāha ‘‘manoratho pūreyyā’’ti. Khattiyopīti parakhattiyopi . Assāti samiddhadhanādiṃ pattassa. Tenāha – ‘‘issariyasampattassā’’ti nesanti etesaṃ catunnaṃ vaṇṇānaṃ ettha pubbuṭṭhāyibhāvādinā itarehi upacaritabbatāya na kiñci nānākaraṇanti yojanā.

322. Ahaṃ cīvarādīhi upaṭṭhāko, tumhākaṃ icchitacchitakkhaṇe vadeyyātha yenatthoti yojanā. Corādiupaddavanisedhanena rakkhāgutti, dānādinimittaupaddavanisedhanena āvaraṇagutti. Paccuppannānatthanisedhanena vā rakkhāgutti, āgāmianatthanisedhanena āvaraṇagutti. Ettha ca khattiyādīsu yo yo issaro, tassa itarena anuvattetabbabhāve, kusalākusalakaraṇena nesaṃ vasena laddhabbaabhisamparāye, pabbajitehi laddhabbasāmīcikiriyāya ca aṇumattopi viseso natthi, tasmā so visesābhāvo pāḷiyaṃ tattha tattha vāre ‘‘evaṃ sante’’tiādinā vibhāvito. Sesaṃ suviññeyyameva.

Madhurasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Bodhirājakumārasuttavaṇṇanā

324.Olokanakapadumanti līlāaravindaṃ. Tasmāti kokanadasaṇṭhānattā kokanadoti saṅkhaṃ labhi.

325.Yāva pacchima…pe… phalakaṃ vuttaṃ tassa sabbapacchā santhatattā. Uparimaphalagatañhi sopānamatthakaṃ. Olokanatthaṃyevāti na kevalaṃ bhagavato āgamanaññeva olokanatthaṃ, atha kho attano patthanāya santharāpitāya celapaṭikāya akkamanassapi.

Sakuṇapotaketi kādambaṭiṭṭibhaputtake. Aññova bhaveyyāti tasmiṃ attabhāve mātugāmato añño idāni bhariyābhūto mātugāmo bhaveyya. Puttaṃ labheyyāti attano kammavasena puttaṃ, no tassa. Ubhohīti imehi eva ubhohi. Imehi kāraṇehīti tassa rājakumārassa buddhaṃ paṭicca micchāgahaṇaṃ, titthiyānaṃ ujjhāyanaṃ, anāgate manussānaṃ bhikkhūnaṃ uddissa vippaṭisāroti imehi tīhi kāraṇehi. Paññattanti santhataṃ celapaṭikaṃ. Maṅgalaṃ icchantīti maṅgalikā.

326.Tatiyaṃkāraṇanti iminā bhikkhūsu vippaṭisārānuppādanamāha. Yaṃ kiñci paribhuñjana-sukhaṃ kāmasukhallikānuyogoti adhippāyena kāmasukhallikānuyogasaññī hutvā…pe… maññamāno evamāha.

327. Atha naṃ bhagavā tato micchābhinivesato vivecetukāmo ‘‘so kho aha’’ntiādinā attano dukkaracariyaṃ dassetuṃ ārabhi. Mahāsaccake(ma. ni. 1.364 ādayo) vuttanayeneva veditabbaṃ ‘‘so kho aha’’ntiādipāṭhassa tattha āgataniyāmeneva āgatattā. Pāsarāsisutte (ma. ni. 1.272 ādayo) vuttanayenāti etthāpi eseva nayo.

343. Aṅkusaṃ gaṇhanti etena tassa gahaṇe cheko hotīti aṅkusagahaṇasippaṃ. Meghautunti meghaṃ paṭicca uppannasītautuṃ. Pabbatautunti pabbataṃ paṭicca uṇhautuṃ. Ubhayavasena ca tassa tathā sītuṇhaututo eno āgatoti ta-kārassa da-kāraṃ katvā udenoti nāmaṃ akāsi.

Tāpaso ogāḷhañāṇavasena rañño matabhāvaṃ ñatvā. Ādito paṭṭhāyāti kosambinagare parantaparañño aggamahesibhāvato paṭṭhāya. Pubbeti sīlavantakāle. Hatthiganthanti hatthīnaṃ attano vase vattāpanasatthaṃ. Tenevassa taṃ sikkhāpeti, kiccañca ijjhati.

344.Padahanabhāvoti bhāvanānuyogo. Padhāne vā niyutto padhāniyo, padhāniyassa bhikkhuno, tasseva padhāniyabhāvassa aṅgāni kāraṇāni padhāniyaṅgāni. Saddhā etassa atthīti saddho. Kiñcāpi paccekabodhisattānampi abhinīhārato paṭṭhāya āgatā āgamanasaddhā eva, mahābodhisattānaṃ pana saddhā garutarāti sā eva gahitā. Acalabhāvena okappanaṃ ‘‘sammāsambuddho bhagavā, svākhyāto dhammo, suppaṭipanno saṅgho’’ti kenaci akampiyabhāvena ratanattayaguṇe ogāhitvā kappanaṃ. Pasāduppatti ratanattaye pasīdanameva. Bodhinti catumaggañāṇanti vuttaṃ taṃnimittattā sabbaññutaññāṇassa, bodhīti vā sammāsambodhi. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ ‘‘sammāsambodhī’’ti vuccati. Nicchitasubuddhatāya dhammassa sudhammatā saṅghassa suppaṭipatti vinicchitā eva hotīti āha ‘‘desanāsīsameva ceta’’ntiādi. Tassa padhānaṃ vīriyaṃ ijjhati ratanattayasaddhāya ‘‘imāya paṭipadāya jarāmaraṇato muccissāmī’’ti padhānānuyoge avaṃmukhasambhavato.

Appābādhotiādi heṭṭhā vuttameva. Aguṇaṃ pakāsetā āyatiṃ saṃvaraṃ āpajjitā sammāpaṭipattiyā visodhanatthaṃ. Udayañca atthañca gantunti ‘‘avijjāsamudayā’’tiādinā pañcannaṃ upādānakkhandhānaṃ udayañca vayañca jānituṃ. Tenāha ‘‘etenā’’tiādi. Parisuddhāya upakkilesavinimuttāya. Nibbijjhitunti tadaṅgavasena pajahituṃ samucchedappahānassa paccayo bhavituṃ. Yaṃ dukkhaṃ khīyatīti kilesesu appahīnesu tena tadupanissayakammaṃ paṭicca yaṃ dukkhaṃ uppajjeyya, taṃ sandhāya vuttaṃ.

345.Sesadivaseti sattadivasato paṭṭhāya yāva dve rattindivā.

346. Kucchisannissito gabbho nissayavohārena ‘‘kucchī’’ti vuccati, so etissā atthīti kucchimatī. Tenāha ‘‘āpannasattā’’ti. Ārakkho panassa paccupaṭṭhito hotīti mātarā gahitasaraṇaṃ gabbhavuṭṭhitassa tassa saraṇagamanaṃ pavedayitassa kusalaṃ saraṇaṃ nāma, mātu katarakkho puttassapi paccupaṭṭhitoti. Mahallakakāleti vacanatthaṃ jānanakāle. Sārentīti yathādiṭṭhaṃ yathābalaṃ ratanattayaguṇapatiṭṭhāpanavasena assa sārenti. Sallakkhetvāti vuttamatthaṃ upadhāretvā. Saraṇaṃ gahitaṃ nāma hoti ratanattayassa saraṇabhāvasallakkhaṇapubbakatanninnacittabhāvatova. Sesaṃ suviññeyyameva.

Bodhirājakumārasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Aṅgulimālasuttavaṇṇanā

347.Aṅgulīnaṃmālaṃ dhāretīti iminā anvatthā tassa samaññāti dasseti. Tatrāti tasmiṃ ācariyavacanena aṅgulimālassa dhāraṇe. Karīsasahassakhette ekasālisīsaṃ viya apaññāyamānasakakicco hotīti adhippāyo. Takkasīlaṃ pesayiṃsu ‘‘tādisassa ācariyassa santike sippuggahasammāpayogena diṭṭhadhammike samparāyike ca atthe jānanto bhāriyaṃ na kareyyā’’ti. Bāhirakā ahesuṃ ahiṃsakassa vattasampattiyā ācariyassa cittasabhāvato nibbattanatibhāvena. Sineheneva vadanteti sinehena viya vadante.

Gaṇanampi na uggaṇhātīti gaṇanavidhimpi na sallakkheti. Tattha kāraṇamāha ‘‘pakatiyā’’tiādinā. Ṭhapitaṭṭhāneti rukkhagacchantarādike ṭhapitaṭṭhāne sakuntasiṅgālānaṃ vasena aṅguliyo vinassanti. Bhaggavoti kosalarañño purohitaṃ gottena vadati. Coro avissāsanīyo sāhasikabhāvato. Purāṇasanthatā sākhā avissāsanīyā vicchikādīnaṃ pavesanayogyattā. Rājā avissāsanīyo issariyamadena dhanalobhena ca kadāci jīvite saṅkābhāvato. Itthī avissāsanīyā lolasīlacittabhāvato. Anuddharaṇīyo bhavissati saṃsārapaṅkato.

348.Saṅkaritvāti ‘‘mayaṃ ekajjhaṃ sannipatitvā coraṃ māretvā vā palāpetvā gamissāmā’’ti saṅkaraṃ katvā. Iddhābhisaṅkhāranti abhisaṅkharaṇaṃ adhiṭṭhānaṃ. Abhisaṅkhāsīti adhiṭṭhahi. Saṃharitvāti saṃkhipitvā. Orabhāgeti corassa orabhāge.

349.Daṇḍoti paharaṇahatthacchedanādiko daṇḍanasaṅkhāto daṇḍo. Pavattayitabboti ānetabbo. Apanetvāti attano santānato samucchedavasena pahāya. Paṭisaṅkhāyāti paṭisaṅkhānena. Avihiṃsāyāti karuṇāya. Sāraṇīyadhammesūti chasupi sāraṇīyadhammesu, ṭhito aṭṭhitānaṃ pāpadhammānaṃ bodhimūle eva samucchinnattā. Yathā atīte aparimitaṃ kālaṃ sandhāvitaṃ, evaṃ imāya paṭipattiyā anāgatepi sandhāvissatīti dassento ‘‘idānī’’tiādimāha.

Itvevāti iti eva, iti-saddo nidassanattho. Tenāha ‘‘evaṃ vatvā yevā’’ti. Akirīti ākiri, pañcapi āvudhāni vikiri. Tena vuttaṃ ‘‘khipi chaḍḍesī’’ti.

350.Ettovāti ato eva āgatamaggeneva sāvatthiṃ gatā. Adhivāsessatīti ‘‘coraṃ paṭisedhetuṃ gamissāmī’’ti vutte tuṇhī bhavissati . Dāruṇakammena uppannanāmanti ‘‘aṅgulimālo’’ti imaṃ nāmaṃ sandhāya vadati.

351.Hatthī araññahatthī honti manussānaṃ tattha gantuṃ asakkuṇeyyattā, evaṃ assāpi. Kūṭasahassānaṃ bhijjanakāraṇaṃ hoti therassa āgamanabhayena ghaṭe chaḍḍetvā palāyanena. Gabbhamūḷhāyāti byākulagabbhāya. Pabbajjābalenāti vuttaṃ, satthu desanānubhāvenāti pana vattabbaṃ. So hi tassāpi kāraṇanti. Ariyā nāma jāti pabbajjā ariyabhāvatthāya jātīti katvā.

Mahāparittaṃ nāmetanti mahānubhāvaṃ parittaṃ nāmetaṃ. Tathā hi naṃ thero sabbabhāvena ariyāya jāto saccādhiṭṭhānena akāsi. Tenāha ‘‘saccakiriyakataṭṭhāne’’ti. Gabbhamūḷhanti mūḷhagabbhaṃ. Gabbho hi paripakko sampajjamāno vijāyanakāle kammajavātehi sañcāletvā parivattito uddhaṃpādo adhosīso hutvā yonimukhābhimukho hoti, evaṃ so kassaci alaggo sotthinā bahi nikkhamati, vipajjamāno pana viparivattanavasena yonimaggaṃ pidahitvā tiriyaṃ nipajjati, tathā yassā yonimaggo pidahati, sā tattha kammajavātehi aparāparaṃ parivattamānā byākulā mūḷhagabbhāti vuccati, taṃ sandhāya vuttaṃ ‘‘gabbhamūḷha’’nti.

Saccakiriyā nāma buddhāsayaṃ attano sīlaṃ paccavekkhitvā katā, tasmā saccakiriyā vejjakammaṃ na hotīti daṭṭhabbaṃ. Therassapi cātiādinā upasaṅkamitabbakāraṇaṃ vadati. Ime dve hetū paṭicca bhagavā theraṃ saccakiriyaṃ kāresi. Jātinti mūlajātiṃ.

352. Pariyādāya āhacca bhinnena sīsena. Sabhāgadiṭṭhadhammavedanīyakammanti niraye nibbattanasakakammasabhāgabhūtaṃ diṭṭhadhammavedanīyakammaṃ. Sabhāgatā ca samānavatthukatā samānārammaṇatāekavīthipariyāpannatādivasena sabbathā sarikkhatā, sadisampi ca nāma tadevāharīyati yathā ‘‘tasseva kammassa vipāko’’ti ca ‘‘sā eva tittirī tāneva osadhānī’’ti ca. Idāni tameva sabhāgataṃ dassetuṃ ‘‘kammaṃ hī’’tiādi āraddhaṃ. Kariyamānamevāti paccayasamavāyena paṭipāṭiyā nibbattiyamānameva. Tayo koṭṭhāse pūreti, diṭṭhadhammavedanīyaaparāpariyāyavedanīyaupapajjavedanīyasaṅkhāte tayo bhāge pūreti, tesaṃ tiṇṇaṃ bhāgānaṃ vasena pavattati.

Diṭṭhadhammo vuccati paccakkhabhūto paccuppanno attabhāvo, tattha veditabbaphalaṃ kammaṃ diṭṭhadhammavedanīyaṃ. Paccuppannabhavato anantaraṃ veditabbaphalaṃ kammaṃ upapajjavedanīyaṃ. Diṭṭhadhammānantarabhavato aññasmiṃ attabhāvapariyāye attabhāvaparivatte veditabbaphalaṃ kammaṃ aparāpariyāyavedanīyaṃ. Paṭipakkhehi anabhibhūtatāya, paccayavisesena paṭiladdhavisesatāya ca balavabhāvappattā tādisassa pubbābhisaṅkhārassa vasena sātisayā hutvā pavattā paṭhamajavanacetanā tasmiṃyeva attabhāve phaladāyinī diṭṭhadhammavedanīyā nāma. Sā hi vuttākārena balavati javanasantāne guṇavisesayuttesu upakārānupakāravasappavattiyā āsevanālābhena appavipākatāya ca itaradvayaṃ viya pavattasantānuparamāpekkhaṃ okāsalābhāpekkhañca kammaṃ na hotīti idheva pupphamattaṃ viya pavattivipākamattaṃ phalaṃ deti.

Tathā asakkontanti kammassa phaladānaṃ nāma upadhipayogādipaccayantarasamavāyeneva hotīti tadabhāvato tasmiṃyeva attabhāve vipākaṃ dātuṃ asakkontaṃ. Ahosikammanti kammaṃyeva ahosi, na tassa vipāko ahosi, atthi bhavissati vāti evaṃ vattabbaṃ kammaṃ. Atthasādhikāti dānādipāṇātipātādiatthassa nipphādikā. Kā pana sāti āha ‘‘sattamajavanacetanā’’ti. Sā hi sanniṭṭhāpakacetanā vuttanayena paṭiladdhavisesā purimajavanacetanāhi laddhāsevanā ca samānā anantare attabhāve vipākadāyinī upapajjavedanīyakammaṃ nāma. Tenāha ‘‘anantare attabhāve vipākaṃ detī’’ti. Sati saṃsārappavattiyāti iminā asati saṃsārappavattiyā ahosikammapakkhe tiṭṭhati vipaccanokāsassa abhāvatoti.

Samugghāṭitāni vipaccanokāsassa anuppattidhammatāpādanena. Diṭṭhadhammavedanīyaṃ atthi vipākārahābhāvassa anibbattitattā vipaccanokāsassa anupacchinnattā. Katūpacitañhi kammaṃ sati vipaccanokāse yāva na phalaṃ deti, tāva attheva nāma vipākārahabhāvato. ‘‘Yassa kho’’ti idaṃ aniyamākāravacanaṃ bhagavatā kammasarikkhatāvasena sādhāraṇato vuttanti āha ‘‘yādisassa kho’’ti.

Pamādakilesavimuttoti pamādahetukehi sabbehi kilesehi vimutto.

Pāpassa pidhānaṃ nāma avipākadhammatāpādananti āha ‘‘appaṭisandhikaṃ karīyatī’’ti. Buddhasāsaneti sikkhāttayasaṅgahe buddhassa bhagavato sāsane. Yuttappayutto viharatīti akattabbassa akaraṇavasena, kattabbassa ca paripūraṇavasena pavattati.

Dissanti kujjhantīti disā, paṭipakkhāti āha ‘‘sapattā’’ti. Tappasaṃsapakāranti mettānisaṃsakittanākāraṃ. Kālenāti āmeḍitalopena niddesoti āha ‘‘khaṇe khaṇe’’ti. Anukarontūti yesaṃ kalyāṇamittānaṃ santike suṇanti, yathāsutaṃ dhammaṃ tesaṃ anukarontu diṭṭhānugatikaraṇaṃ āpajjantu, attano veripuggalānampi bhagavato santike dhammassavanaṃ sammāpaṭipattiñca paccāsīsati.

Tasanti gatiṃ patthayantīti tasā bhavantarādīsu saṃsaraṇabhāvato. Tenāha ‘‘tasā vuccanti sataṇhā’’ti.

Netabbaṭṭhānaṃ udakaṃ nayantīti nettikā. Bandhitvāti daḷhaṃ bandhitvā. Telakañjikenāti telamissitena kañjikena.

Yādisova aniṭṭhe, tādisova iṭṭheti iṭṭhāniṭṭhe nibbikārena tādī. Yesaṃ pana kāmāmisādīnaṃ vantattā rāgādīnaṃ cattattā kāmoghādīnaṃ tiṇṇattā tādibhāvo bhaveyya, tesaṃ bhagavatā sabbaso vantā cattā tiṇṇā, tasmā bhagavā vantāvīti tādī, cattāvīti tādī, tiṇṇāvīti tādī, yehi anaññasādhāraṇehi sīlādiguṇehi samannāgatattā bhagavā tādibhāvena ukkaṃsapāramippatto taṃniddeso, tehi guṇehi yāthāvato niddisitabbatopi tādī. Yathā yantarajjuyā yantaṃ nīyati, evaṃ yāya taṇhāya bhavo nīyati, sā ‘‘bhavanetti bhavarajjū’’ti vuttā. Tenāha ‘‘tāya hī’’tiādi, kammāni kusalādīni vipaccayanti apaccayanti etāyāti kammavipāko. Apaccayabhāvo nāma ariyamaggacetanāyāti āha ‘‘maggacetanāyā’’ti. Yāva na kilesā pahīyanti, tāva ime sattā saiṇā eva aserivihārabhāvatoti āha ‘‘aṇaṇo nikkileso jāto’’ti.

Theyyaparibhogo (visuddhi. ṭī. 1.91) nāma sāmiparibhogābhāvato. Bhagavatāpi hi attano sāsane sīlavato paccayā anuññātā, na dussīlassa, dāyakānaṃ sīlavatoyeva pariccāgo, na dussīlassa attano kārānaṃ mahapphalabhāvassa paccāsīsanato. Iti satthārā ananuññātattā dāyakehi ca apariccattattā ‘‘dussīlassa paribhogo theyyaparibhogo nāmā’’ti vuttaṃ . Iṇavasena paribhogo iṇaparibhogo. Paṭiggāhakato dakkhiṇāvisuddhiyā abhāvato iṇaṃ gahetvā paribhogo viyāti attho. Yasmā sekkhā bhagavato orasaputtā, tasmā te pitusantakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjantīti tesaṃ paribhogo dāyajjaparibhogo nāma. Kiṃ pana te bhagavato paccaye paribhuñjanti, udāhu gihīhi dinnanti? Gihīhi dinnāpi te bhagavatā anuññātattā bhagavato santakā honti ananuññātesu sabbena sabbaṃ paribhogābhāvato anuññātesuyeva paribhogasambhavato. Dhammadāyādasuttañcettha (ma. ni. 1.29 ādayo) sādhakaṃ.

Avītarāgānaṃ taṇhāparavasatāya paccayaparibhoge sāmibhāvo natthi, tadabhāvena vītarāgānaṃ tattha sāmibhāvo yathāruci paribhogasambhavato. Tathā hi te paṭikūlampi appaṭikūlākārena, appaṭikūlampi paṭikūlākārena tadubhayaṃ vivajjetvā upekkhākārena ca paccaye paribhuñjanti, dāyakānañca manorathaṃ paripūrenti. Sesamettha yaṃ vattabbaṃ, taṃ visuddhimagge, taṃsaṃvaṇṇanāsu ca vuttanayeneva veditabbaṃ. Kilesaiṇānaṃ abhāvaṃ sandhāya ‘‘aṇaṇo’’ti vuttaṃ, na paccavekkhitaparibhogamattaṃ. Tenāha āyasmā ca bākulo – ‘‘sattāhameva kho ahaṃ, āvuso, saraṇo raṭṭhapiṇḍaṃ bhuñji’’nti (ma. ni. 3.211).

Vatthukāmakilesakāmehi taṇhāya pavattiākāraṃ paṭicca atthi ramaṇavohāroti āha – ‘‘duvidhesupi kāmesu taṇhāratisanthava’’nti. Mantitanti kathitaṃ. Uppannehi satthupaṭiññehi. Saṃvibhattāti kusalādivasena khandhādīhi ākārehi vibhattā. Sundaraṃ āgamananti svāgataṃ. Tato eva na kucchitaṃ āgataṃ. Soḷasavidhakiccassa pariyositattā āha ‘‘taṃ sabbaṃ mayā kata’’nti. Maggapaññāyameva tatiyavijjāsamaññāti āha – ‘‘tīhi vijjāhi navahi ca lokuttaradhammehī’’ti.

Aṅgulimālasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Piyajātikasuttavaṇṇanā

353.Pakatiniyāmenāti yathā sokuppattito pubbe iti kattabbesu asammohavasena cittaṃ pakkhandati, tāni cassa upaṭṭhahanti, na evaṃ sokassa cittasaṅkocasabhāvato. Tena vuttaṃ ‘‘pakatiniyāmena pana na paṭibhantī’’ti. Keci pana ‘‘sāmantā katipaye na kuṭumbaṃ sandhāreti. Tenāha ‘na sabbena sabbaṃ paṭibhantī’ti’’ vadanti. Etthāti dutiyapade. Anekatthattā dhātūnaṃ ‘‘na paṭibhātī’’ti padassa ‘‘na ruccatī’’ti atthamāha. Na paṭibhātīti vā bhuñjitukāmatācittaṃ na upaṭṭhitanti attho. Patiṭṭhitokāsanti indriyāviṭṭhaṭṭhānaṃ vadati. Piyāyitabbato piyo jāti uppattiṭṭhānaṃ etesanti piyajātikā. Piyo pabhuti etesanti piyappabhutikāti vattabbe, u-kārassa va-kāraṃ, ta-kārassa ca lopaṃ katvā ‘‘piyappabhāvikā’’ti vuttaṃ. Tenāha ‘‘piyato pabhavantī’’ti.

355. Para-saddena samānatthaṃ ajjhattikabhāvanisedhanatthaṃ ‘‘pire’’ti padanti āha ‘‘amhākaṃ pare’’ti. Pireti vā ‘‘parato’’ti iminā samānatthaṃ nipātapadanti āha ‘‘cara pireti parato gacchā’’ti.

356.Dvidhā chetvāti ettha yadi itthī tassa purisassa piyā, kathaṃ dvidhā chindatīti āha ‘‘yadi hī’’tiādi.

357.Kathaṃ katheyyanti yathā bhagavā etassa brāhmaṇassa kathesi, so ca me kathesi, tathā cāhaṃ katheyyaṃ. Maraṇavasena vipariṇāmo attabhāvassa parivattattā. Palāyitvā gamanavasena aññathābhāvo mittasanthavassa samāgamassa ca aññathābhūtattā.

Chaḍḍitabhāvenāti parivattitabhāvena. Hatthagamanavasena aññathābhāvo pubbe savase vattitānaṃ idāni vase avattanabhāvena.

Ācamehīti ācamanaṃ mukhavikkhālanaṃ kārehi. Yasmā mukhaṃ vikkhālentā hi hatthapāde dhovitvā vikkhālenti, tasmā ‘‘ācamitvā’’ti vatvā pacchāpi tassa atthaṃ dassento ‘‘mukhaṃ vikkhāletvā’’ti āha. Sesaṃ suviññeyyameva.

Piyajātikasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Bāhitikasuttavaṇṇanā

359. Sāvajjatāya upārambhaṃ arahatīti opārambho. Tenāha ‘‘dosaṃ āropanāraho’’ti. Bālā upārambhavatthumaññaṃ amūlakampi naṃ āropentā ugghosenti, tasmā te anāmasitvā ‘‘viññūhī’’ti idaṃ padaṃ gahetvā pañhena ñātuṃ icchitena atthena upārambhādīnaṃ upari uttaraṃ paripūretuṃ nāsakkhimhā. Taṃ kāraṇanti taṃ uppattikāraṇaṃ. Yadi hi mayā ‘‘viññūhī’’ti padaṃ pakkhipitvā vuttaṃ bhaveyya, pañhā me paripuṇṇā bhaveyya, na pana vuttā. Idāni pana taṃ kāraṇaṃ uttaraṃ āyasmatā ānandena ‘‘viññūhī’’ti evaṃ vadantena paripūritaṃ.

360. Kosallapaṭipakkhato akosallaṃ vuccati avijjā, taṃsamuṭṭhānato akosallasambhūto. Avajjaṃ vuccati garahitabbaṃ, saha avajjehīti sāvajjo, gārayho. Rāgādidosehi sadoso. Tehi eva sabyābajjho, tato eva sampati āyatiñca sadukkho. Sabyābajjhādiko nissandavipāko.

Tathā attho vutto bhaveyyāti pucchāsabhāgenapi attho vutto bhaveyya, pucchantassa pana na tāva cittārādhanaṃ. Tenāha – ‘‘evaṃ byākaraṇaṃ pana na bhāriya’’nti, garukaraṇaṃ na hoti visārajjaṃ na siyāti adhippāyo. Tenāha – ‘‘appahīnaakusalopi hi pahānaṃ vaṇṇeyyā’’ti. Evarūpo pana yathākārī tathāvādī na hoti, na evaṃ bhagavāti āha ‘‘bhagavā’’tiādi. Evaṃ byākāsīti ‘‘sabbākusaladhammapahīno kho, mahārāja, tathāgato’’ti evaṃ byākāsi. Sukkapakkhepi eseva nayoti iminā ‘‘sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī’’ti vutte yathā pucchā, tathā attho vutto bhaveyya, evaṃ byākaraṇaṃ pana na bhāriyaṃ, asampāditakusaladhammopi upasampadaṃ vaṇṇeyya. Bhagavā pana sammadeva sampāditakusalattā yathākārī tathāvādīti dassetuṃ ‘‘evaṃ byākāsī’’ti imamatthaṃ dasseti. Sesaṃ suviññeyyameva.

Bāhitikasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Dhammacetiyasuttavaṇṇanā

364. Medavaṇṇā uḷupavaṇṇā ca tattha tattha pāsāṇā ussannā ahesunti medāḷupanti gāmassa samaññā jātā. Uḷupavaṇṇāti candasamānavaṇṇatāya medapāsāṇā vuttāti keci. Aṭṭhakathāyaṃ pana ‘‘medavaṇṇā pāsāṇā kirettha ussannā ahesu’’nti idaṃ vuttaṃ. Assāti senāpatissa. Kathāsamuṭṭhāpanatthanti mallikāya sokavinodanadhammakathāsamuṭṭhāpanatthaṃ.

Raññāti pasenadīkosalaraññā. Mahaccāti mahatiyā. Padavipallāsena cetaṃ vuttaṃ. Pasādamarahantīti pāsādikāni. Tenāha ‘‘saha rañjanakānī’’ti. Yāni pana pāsādikāni, tāni passituṃ yuttāni. Pāsādikānīti vā saddahanasahitāni. Tenāha ‘‘pasādajanakānī’’ti. ‘‘Appābādha’’nti ādīsu viya appasaddo abhāvatthoti āha ‘‘nissaddānī’’ti. Aniyamatthavācī ya-saddo aniyamākāravācakopi hotīti ‘‘yatthā’’ti padassa ‘‘yādisesū’’tiādimāha. Tathā hi aṅgulimālasutte (ma. ni. aṭṭha. 2.347 ādayo) ‘‘yassa kho’’ti padassa ‘‘yādisassa kho’’ti attho vutto.

366.Paṭicchadanti paṭicchādakaṃ. Rājakakudhabhaṇḍānīti rājabhaṇḍabhūtāni. Rahāyatīti raho karoti, maṃ ajjhesatīti attho.

367. Yathāsabhāvato ñeyyaṃ dhāreti avadhāretīti dhammo, ñāṇanti āha ‘‘paccakkhañāṇasaṅkhātassa dhammassā’’ti. Anunayoti anugacchanako. Diṭṭhena hi adiṭṭhassa anumānaṃ. Tenāha ‘‘anumānaṃ anubuddhī’’ti. Āpāṇakoṭikanti yāva pāṇakoṭi, tāva jīvitapariyosānaṃ. Etanti dhammanvayasaṅkhātaṃ anumānaṃ. Evanti ‘‘idha panāha’’nti vuttappakārena.

369.Cakkhuṃ abandhante viyāti apāsādikatāya passantānaṃ cakkhuṃ attani abandhante viya. Kulasantānānubandho rogo kularogo. Uḷāranti sānubhāvaṃ. Yo hi ānubhāvasampanno, taṃ ‘‘mahesakkha’’nti vadanti. Arahattaṃ gaṇhantoti ukkaṭṭhaniddesoyaṃ, heṭṭhimaphalāni gaṇhantopi.

373. Jīvikā jīvitavutti.

374. Dhammaṃ ceteti saṃvedeti etehīti dhammacetiyāni, dhammassa pūjāvacanāni. Nanu cetāni buddhasaṅghaguṇadīpanānipi santi? Kathaṃ ‘‘dhammacetiyānīti dhammassa cittīkāravacanānī’’ti vuttanti āha ‘‘tīsu hī’’tiādi. Tattha yasmā buddharatanamūlakāni sesaratanāni tassa vasena laddhabbato. Kosalaraññā cettha buddhagāravena dhammasaṅghagāravaṃ paveditaṃ, tasmā ‘‘bhagavati cittīkāre kate dhammopi katova hotī’’ti vuttaṃ. Yasmā ca ratanattayapasādapubbikā sāsane sammāpaṭipatti, tasmā vuttaṃ – ‘‘ādibrahmacariyakānīti maggabrahmacariyassa ādibhūtānī’’ti. Sesaṃ suviññeyyameva.

Dhammacetiyasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Kaṇṇakatthalasuttavaṇṇanā

375.Anantarasuttevuttakaraṇīyenevāti ‘‘pāsāde vā nāṭakesu vā cittassādaṃ alabhamāno tattha tattha vicarituṃ āraddho’’ti vuttakaraṇīyena. Appaduṭṭhapadosīnañhi evaṃ hotīti.

376.Pucchitoti ‘‘aññaṃ dūtaṃ nālatthu’’nti pucchito. Soti rājā. Tāsaṃ vandanā sace uttarakālaṃ, attano āgamanakāraṇaṃ kathessati.

378.Ekāvajjanenāti ekavīthijavanena. Tena ekacittaṃ tāva tiṭṭhatu, ekacittavīthiyāpi sabbaṃ jānituṃ na sakkāti dasseti. ‘‘Idaṃ nāma atītaṃ jānissāmī’’ti aniyametvā āvajjato yaṃ kiñci atītaṃ jānāti, niyamite pana niyamitamevāti āha – ‘‘ekena hi…pe… ekadesameva jānātī’’ti. Tena cittenāti ‘‘atītaṃ sabbaṃ jānissāmī’’ti evaṃ pavattacittena. Itaresūti anāgatapaccuppannesu. Kāraṇajātikanti yuttisabhāvaṃ, yuttiyā yuttanti attho. Samparāyaguṇanti samparāye katakammassa visesaṃ.

379.Lokuttaramissakāni kathitāni bodhirājakumārasutte viya lokiyā ceva lokuttarā ca. Yathālābhavasena cettha padhāniyaṅgānaṃ lokuttaraggahaṇaṃ veditabbaṃ. Paccekaṃ eva nesañca padhāniyaṅgatā daṭṭhabbā yathā ‘‘aṭṭhavimokkhā sandissanti lokuttaramissakā’’ti. Lokuttarānevāti cettha yaṃ vattabbaṃ, taṃ parato āvi bhavissati. Padhānanānattanti padahananānattaṃ, bhāvanānuyogavisesanti attho. Saṅkhāre parimadditvā paṭipakkhadhamme ekadesato pajahitvā ṭhitassa bhāvanānuyogo sabbena sabbaṃ aparimadditasaṅkhārassa appahīnapaṭipakkhassa bhāvanānuyogato sukhumo visadova hoti, saccābhisamayena santānassa āhitavisesattāti āha – ‘‘aññādisameva hi puthujjanassa padhānaṃ, aññādisaṃ sotāpannassā’’tiādi. Ayañca viseso na kevalaṃ anariyaariyapuggalato eva, atha kho ariyesupi sekkhādivisesatopi labbhati abhisaṅkhāravisesato abhinīhārato ca ijjhanatoti dassento ‘‘aññādisaṃ sakadāgāmino’’tiādimāha. Na pāpuṇātīti yasmā puthujjano sabbathāva padhānaṃ padahanto sotāpattimaggaṃ adhigacchati, sotāpanno ca sakadāgāmimagganti heṭṭhimaṃ uparimato oḷārikaṃ, uparimañca itarato sukhumaṃ tena pahātuṃ asakkuṇeyyassa pajahanato, iti adhigantabbavisesena ca adhigamapaṭipadāya saṇhasukhumatā tikkhavisadatā ca viññāyatīti āha – ‘‘puthujjanassa padhānaṃ sotāpannassa padhānaṃ na pāpuṇātī’’tiādi.

Akūṭakaraṇanti avañcanakiriyaṃ. Anavacchindananti atiyānaṃ. Aviñchanaṃ na ākaḍḍhanaṃ, niyuttataṃ viniveṭhetvā samantā viparivattitvā samadhārāya chaḍḍanaṃ vā. Tassa kāraṇaṃ taṃkāraṇaṃ, taṃ kāraṇanti vā taṃ kiriyaṃ taṃ adhikāraṃ. Dantehi gantabbabhūminti dantehi pattabbaṭṭhānaṃ, pattabbavatthuṃ vā. Cattāropi assaddhā nāma uparimauparimasaddhāya abhāvato. Yena hi yaṃ appattaṃ, tassa taṃ natthi. Ariyasāvakassa…pe… natthi paṭhamamaggeneva māyāsāṭheyyānaṃ pahātabbattā. Tenevāti sammadeva viruddhapakkhānaṃ saddhādīnaṃ idhādhippetattā. Yadi evaṃ kathaṃ missakakathāti āha ‘‘assakhaḷuṅkasuttante panā’’tiādi. Cattārova honti puthujjanādivasena.

Opammasaṃsandane adantahatthiādayo viyātiādinā kaṇhapakkhe, yathā pana dantahatthiādayotiādinā sukkapakkhe ca sādhāraṇato ekajjhaṃ katvā vuttaṃ, asādhāraṇato bhinditvā dassetuṃ ‘‘idaṃ vuttaṃ hotī’’tiādi vuttaṃ.

380.Sammappadhānā nibbisiṭṭhavīriyā. Tenāha – ‘‘na kiñci nānākaraṇaṃ vadāmi, yadidaṃ vimuttiyā vimutti’’nti. Na hi sukkhavipassakatevijjachaḷabhiññānaṃ vimuttiyā nānākaraṇaṃ atthi. Tena vuttaṃ ‘‘yaṃ ekassā’’tiādi. Kiṃ tvaṃ na jānāsīti sambandho. Āgacchantīti uppajjanavasena āgacchanti. Nāgacchantīti etthāpi eseva nayo. Idaṃ pucchantoti idaṃ pucchāmīti dassento. Appahīnacetasikadukkhā anadhigataanāgāmitā. Tenāha ‘‘upapattivasena āgantāro’’ti. Samucchinnadukkhāti samugghāṭitacetasikadukkhā.

381.Tamhā ṭhānāti tato yathādhigataissariyaṭṭhānato. Puna tamhā ṭhānāti tato duggatā. Sampannakāmaguṇanti uḷārakāmaguṇasamannāgataṃ.

Tatthāti kāmadevaloke. Ṭhānabhāvatoti arahattañce adhigataṃ, tāvadeva parinibbānato. Uparidevecāti uparūpari bhūmivāse deve ca, cakkhuviññāṇadassanenapi dassanāya nappahontīti yojanā.

382.Vuttanayenevāti devapucchāya vutteneva nayena. Sā kira kathāti ‘‘natthi so samaṇo vā brāhmaṇo vā, yo sakideva sabbaṃ neyya’’nti kathā. Teti viṭaṭūbhasañjayā. Imasmiṃyeva ṭhāneti imasmiṃ migadāyeyeva. Sesaṃ suviññeyyameva.

Kaṇṇakatthalasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca rājavaggavaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app