3. Opammavaggo

1. Kakacūpamasuttavaṇṇanā

222.Moḷinti kesaracanaṃ. Vehāyasanti ākāse. Ratanacaṅkoṭavarenāti ratanasilāmayavaracaṅkoṭakena sahassanetto sirasā paṭiggahi. ‘‘Suvaṇṇacaṅkoṭakavarenā’’tipi (bu. vaṃ. aṭṭha. 23 dūrenidānakathā; jā. aṭṭha. 1.2 avidūrenidānakathā) pāṭho.

ti moḷi. Moḷi etassa atthīti moḷiko, moḷiko eva moḷiyo. Phaggunoti pana nāmaṃ. Saṅkhāti samaññā. Velīyati khaṇamuhuttādivasena upadisīyatīti velā, kāloti āha ‘‘tāyaṃ velāyaṃ…pe… ayaṃ kālavelā nāmā’’ti. Velayati paricchedavasena tiṭṭhatīti velā, sīmā. Velayati saṃkilesapakkhaṃ cālayatīti velā, sīlaṃ. Anatikkamanaṭṭhopi cassa saṃkilesadhammanimittaṃ acalanameva. Viññupurisābhāve chapañcavācāmattaṃ ovāde pamāṇaṃ nāma.Davasahagataṃ katvāti kīḷāsahitaṃ katvā.

Missībhūtoti ananulomikasaṃsaggavasena missībhūto. ‘‘Avaṇṇaṃ bhāsatī’’ti saṅkhepato vuttaṃ vivarituṃ ‘‘tāpanapacanakoṭṭanādīnī’’tiādi vuttaṃ. Adhikaraṇampi karotīti ettha yathā so adhikaraṇāya parisakkati, taṃdassanaṃ ‘‘imesaṃ bhikkhūna’’ntiādi. Adhikaraṇaṃ ākaḍḍhatīti adhikaraṇaṃ uddissa te bhikkhū ākaḍḍhati, adhikaraṇaṃ vā tesu uppādento ākaḍḍhati. Uddesapadaṃ vāti padaso uddesamattaṃ vā. Neva piyakamyatāyāti neva attani satthuno piyabhāvakāmatāya. Na bhedādhippāyenāti na satthuno tena bhikkhunā bhedādhippāyena. Atthakāmatāyāti moḷiyaphaggunassa hitakāmatāya.

224.Avaṇṇabhāsaneti bhikkhunīnaṃ aguṇakathane. Chandādīnaṃ vatthubhāvato kāmaguṇā gehaṃ viya gehaṃ, te ca te sitā nissitāti gehassitāti vuttā. Taṇhāchandāpi tāsaṃ kattukāmatāpīti ubhayepi taṇhāchandā, paṭighachandā pana tesaṃ kattukāmatā eva. Phalikamaṇi viya pakatipabhassarassa cittasantānassa upasaṅgo viya vipariṇāmakāraṇaṃ rāgādayoti āha ‘‘rattampi cittaṃ vipariṇata’’ntiādi. Hitānukampīti karuṇāya paccupaṭṭhāpanamāha. ‘‘Yassantarato na santi kopā’’tiādīsu (udā. 20) viya antara-saddo cittapariyāyoti āha ‘‘dosantaroti dosacitto’’ti.

225. Dubbacatāya ovādaṃ asampaṭicchanto citteneva paṭiviruddho aṭṭhāsi. Gaṇhiṃsu cittaṃ, hadayagāhiniṃ paṭipajjiṃsūti attho. Pūrayiṃsu ajjhāsayanti attho. Ekasmiṃ samaye paṭhamabodhiyaṃ. Ekāsanaṃ bhojanassa ekāsanabhojanaṃ, ekavelāyameva bhojanaṃ. Tañca kho pubbaṇhe evāti āha ‘‘ekaṃ purebhattabhojana’’ntiādi. Sattakkhattuṃ bhuttabhojanampi imasmiṃ sutte ekāsanabhojananteva adhippetaṃ, na ekāsanikatāya ekāya eva nisajjāya bhojanaṃ. ‘‘Appaḍaṃsa…pe… samphassa’’ntiādīsu viya appa-saddo abhāvatthoti āha ‘‘nirābādhataṃ, niddukkhata’’nti. Padhānādivasena sallahukaṃ akicchaṃ uṭṭhānaṃ sallahukauṭṭhānaṃ. Na ekappahārenāti na ekavārena, na ekasmiṃyeva kāleti adhippāyo. Dve bhojanānīti ‘‘aparaṇhe rattiya’’nti kālavasena dve bhojanāni. Pañca guṇeti appābādhādike pañca ānisaṃse. Satuppādakaraṇīyamattamevāti satuppādamattakaraṇīyameva, nivāretabbassa punappunaṃ samādapanañca nāhosi.

Maṇḍabhūmīti ojavantabhūmi, yattha parisiñcanena vinā sassāni kiṭṭhāni sampajjanti. Yuge yojetabbāni yoggāni, tesaṃ ācariyo yoggācariyo, tesaṃ sikkhāpanako. Gāmaṇihatthiādayopi ‘‘yoggā’’ti vuccantīti āha pāḷiyaṃ ‘‘assadammasārathī’’ti. Catūsu maggesu yena yena maggena icchati. Javasamagādibhedāsu gatīsu yaṃ yaṃ gatiṃ. Taṃ taṃ maggaṃ āruḷhāva otiṇṇāyeva. Neva vāretabbā rasmiviniggaṇhanena. Na vijjhitabbā patodalaṭṭhiyā. Gamanamevāti ime yuttā mama icchānurūpaṃ mandaṃ gacchanti, samaṃ gacchanti, sīghaṃ gacchantīti khuresu nimittaggahaṇaṃ paṭṭhapetvā sārathinā tesaṃ gamanameva passitabbaṃ hoti, na tattha niyojanaṃ . Tehipi bhikkhūhi. Pajahiṃsu pajahitabbaṃ. Sāladūsanāti sālarukkhavisanāsakā. Aññā ca valliyo sālarukkhe vinandhitvā ṭhitā. Bahi nīharaṇenāti sālavanato bahi chaḍḍanena. Susaṇṭhitāti saṇṭhānasampannā, mariyādaṃbandhitvāti ālavālasampādanavasena mariyādaṃ bandhitvā. Kipillapuṭakaṃ tambakipillakapuṭakaṃ. Sukkhadaṇḍakaharaṇaṃ ālavālabbhantarā.

226. Videharaṭṭhe jātasaṃvaḍḍhatāya vedehikā. Paṇḍā vuccati paññā, tāya itā gatā pavattāti paṇḍitā. Gahapatānīti gehasāminī. Soraccenāti saṃyamena. Nivātavuttīti paṇipātakārī. Nibbutāti nibbutaduccaritapariḷāhā. Uṭṭhāhikāti uṭṭhānavīriyavatī. Kibbisāti kurūrā.

227.Evaṃ akkhantiyā dosaṃ dassetvāti ‘‘guṇavanto’’ti loke patthaṭakittisaddānampi akkhantinimittaṃ ayasuppattiguṇaparihāniādiṃ akkhamatāyaādīnavaṃ pakāsetvā. Vacanapatheti vacanamagge yuttakālādike. Saṇhābhāvopi hi vacanassa pavattiākāroti katvā ‘‘vacanapatho’’ tveva vutto. Tesaṃyeva kālādīnaṃ. Mettā etassa atthīti mettaṃ, uppannaṃ mettacittaṃ etesanti uppannamettacittā. Puna ‘‘kālena vā, bhikkhave’’tiādi (pari. 362, 363) pāḷi dhammasabhāvadassanavasena pavattā ‘‘paraṃ codanāvasena vadantā nāma imehi ākārehi vadantī’’ti. Adhimuñcitvāti abhirativasena tasmiṃ puggale bhāvanācittaṃ muñcitvā vissajjetvā. So puggalo ārammaṇaṃ etassāti tadārammaṇaṃ, mettacittaṃ. Yadi evaṃ padesavisayaṃ taṃ kathaṃ nippadesavisayaṃ viya hotīti codento ‘‘kathaṃ tadārammaṇaṃ sabbāvantaṃ lokaṃ karotī’’ti āha, itaro ‘‘pañca vacanapathe’’tiādinā pariharati. Idha tadārammaṇañcāti tasseva mettacittassa ārammaṇaṃ katvāti pāḷiyaṃ vacanaseso daṭṭhabbo. Tenāha ‘‘puna tassevā’’tiādi. Sabbā sattakāyasaṅkhātā pajā etassa atthīti sabbāvantoti imamatthaṃ dassento ‘‘sabbāvanta’’nti āha. Vipulenāti mahājanārammaṇena. Mahantapariyāyo hi vipula-saddo, mahattañcettha bahukabhāvo. Tenāha ‘‘anekasattārammaṇenā’’ti. Tañca puggalanti pañca vacanapathe gahetvā āgatapuggalaṃ. Cittassāti mettāsahagatacittassa. Ettha ca mettāsahagatena cetasā viharissāmāti sambandho. Tattha kathanti āha ‘‘tañca puggalaṃ sabbañca lokaṃ tassa cittassa ārammaṇaṃ katvā adhimuccitvā’’ti.

228.Tadatthadīpikanti yā mettaṃ cetovimuttiṃ sammadeva bhāvetvā ṭhitassa nibbikārato kenaci vikāraṃ na āpādetabbatā, tadatthajotikaṃ. Apathavinti pathavī na hotīti apathavī. Nippathavinti sabbena sabbaṃ pathavībhāvābhāvaṃ. Tiriyaṃ pana aparicchinnāti kasmā vuttaṃ, nanu cakkavāḷapabbatehi taṃ taṃ cakkavāḷaṃ paricchindati? Na, tadaññacakkavāḷapathaviyā ekābaddhabhāvato. Tiṇṇañhi cakkānaṃ antarasadise tiṇṇaṃ tiṇṇaṃ lokadhātūnaṃ antareyeva pathavī natthi lokantaranirayabhāvato. Cakkavāḷapabbatantarehi sambaddhaṭṭhāne pathavī ekābaddhāva. Vivaṭṭakāle hi saṇṭhahamānāpi pathavī yathāsaṇṭhitapathaviyā ekābaddhāva saṇṭhahati. Tenāha ‘‘tiriyaṃ pana aparicchinnā’’ti. Imināva gambhīrabhāvena vuttaparimāṇato paraṃ natthīti dīpitaṃ hoti.

229.Haliddīti haliddivaṇṇaṃ adhippetanti āha ‘‘yaṃ kiñci pītakavaṇṇa’’nti. Vaṇṇasaṅkhātaṃ rūpaṃ assa atthīti rūpī, na rūpīti arūpīti āha ‘‘arūpo’’ti. Tenevāha ‘‘sanidassanabhāvapaṭikkhepato’’ti.

230.Pañca yojanasatānīti himavantato samuddaṃ paviṭṭhaṭṭhānavasena vuttaṃ, na anotattadahamukhato. Aññā nadiyo upādāya labbhamānaṃ gambhīrataṃ appameyyaudakatañca gahetvā ‘‘gambhīrā appameyyā’’ti vuttaṃ. Aṭṭhakathāyaṃ pana tiṇukkāya tāpetabbattābhāvadassanaparametanti vuttaṃ ‘‘etena payogenā’’tiādi.

231. Tūlinī viya tūlinīti āha ‘‘simbalitūlalatātūlasamānā’’ti. Sassaranti evaṃpavatto saddo sassarasaddo. Anuravadassanañhetaṃ. Tathā bhabbharasaddo. Sabbametaṃ mettāvihārino cittassa dūsetuṃ asakkuṇeyyabhāvadassanaparaṃ. Ayañhettha saṅkhepattho – yathā mahāpathavī kenaci purisena apathaviṃ kātuṃ na sakkā, yathā ākāse kiñci rūpaṃ paṭṭhapetuṃ na sakkā, yathā gaṅgāya udakaṃ tiṇukkāya tāpetuṃ na sakkā, yathā ca biḷārabhastaṃ thaddhaṃ pharusañca samphassaṃ kātuṃ na sakkā, evamevaṃ mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya pañca vacanapathe gahetvā āgatapurisena kenaci pariyāyena cittassa aññathattaṃ kātuṃ na sakkāti.

232.Ocarakāti parūpaghātavasena hīnakammakārino. Tenāha ‘‘nīcakammakārakā’’ti. Anadhivāsanenāti akkhamanena. Mayhaṃ ovādakaro na hotīti paramhi anatthakārimhi cittapadosanena āghātuppādanena mama sāsane sammāpaṭipajjamāno nāma na hoti.

233.Aṇunti appakaṃ tanu parittakaṃ. Thūlanti mahantaṃ oḷārikaṃ. Vacanapathassa pana adhippetattā taṃ sāvajjavibhāgena gahetabbanti āha ‘‘appasāvajjaṃ vā mahāsāvajjaṃ vā’’ti. Khantiyā idaṃ bhāriyaṃ na hotīti avocuṃ ‘‘anadhi…pe… passāmā’’ti. Dīgharattanti cirakālaṃ, accantamevāti attho. Accantañca hitasukhaṃ nāma aññādhigamenevāti āha ‘‘arahattena kūṭaṃ gaṇhanto’’ti.

Kakacūpamasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Alagaddūpamasuttavaṇṇanā

234.Bādhayiṃsūti (sārattha. ṭī. pācittiya 3.417) haniṃsu. Taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho, anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā. Tenāha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Ānantariyadhammāti ānantariyasabhāvacetanādhammā. Tatrāyaṃ vacanattho – cutianantaraphalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttā, tannibbattanena anantarakaraṇasīlā, anantarapayojanāti vā ānantarikā, te eva ānantariyāti vuttā. Kammāni eva antarāyikāti kammantarāyikā. Mokkhasseva antarāyaṃ karoti, na saggassa micchācāralakkhaṇābhāvato. Na hi bhikkhuniyā dhammarakkhitabhāvo atthi. Pākatikabhikkhunīvasena cetaṃ vuttaṃ, ariyāya pana pavattaṃ apāyasaṃvattaniyameva. Nandamāṇavako cettha nidassanaṃ. Ubhinnaṃ samānacchandatāvasena vā asaggantarāyikatā, mokkhantarāyikatā pana mokkhatthapaṭipattiyā vidūsanato, abhibhavitvā pana pavattiyaṃ saggantarāyikatāpi na sakkā nivāretunti. Ahetukadiṭṭhiakiriyadiṭṭhinatthikadiṭṭhiyova niyatabhāvaṃ pattā niyatamicchādiṭṭhidhammā. Paṭisandhidhammāti paṭisandhicittuppādamāha. Paṇḍakādiggahaṇañcettha nidassanamattaṃ sabbāyapi ahetukapaṭisandhiyā vipākantarāyikabhāvato. Yā hi ariye upavadati, sā cetanā ariyūpavādadhammā. Tato paranti khamāpanato upari. Yaṃ panettha vattabbaṃ, taṃ mahāsīhanādassa līnatthapakāsane vuttameva. Yāva bhikkhubhāvaṃ paṭijānāti pārājikaṃ āpanno. Na vuṭṭhāti sesaṃ garukāpattiṃ. Na deseti lahukāpattiṃ.

Ayaṃ bhikkhu ariṭṭho. Rasena rasaṃ saṃsanditvāti anavajjena paccayaparibhuñjanarasena sāvajjaṃ kāmaguṇaparibhogarasaṃ samānetvā. Upanento viyāti bandhanaṃ upanento viya. ‘‘Ghaṭento viyā’’tipi pāṭho. Upasaṃharanto viyāti sadisataṃ upasaṃharanto viya ekantasāvajje anavajjabhāvapakkhepena. Pāpakanti lāmakaṭṭhena duggatisampāpanaṭṭhena ca pāpakaṃ. Setukaraṇavasena mahāsamuddaṃ bandhantena viya. Sabbaññutaññāṇena ‘‘sāvajja’’nti diṭṭhaṃ ‘‘anavajja’’nti gahaṇena tena paṭivirujjhanto. Ekantato anantarāyikanti gahaṇena vesārajjañāṇaṃ paṭibāhanto. Kāmakaṇṭakehi ariyamaggasammāpaṭipatti na upakkilissatīti vadanto ‘‘ariyamagge khāṇukaṇṭakādīnipakkhipanto’’ti vutto. Paṭhamapārājikasikkhāpadasaṅkhāte, ‘‘abrahmacariyaṃ pahāyā’’ti (dī. ni. 1.8, 194) ādidesanāsaṅkhāte ca āṇācakke.

Pucchamānā samanuyuñjanti nāma. Pucchā hi anuyogoti. Tenādhigatāya laddhiyā anuvajjanatthaṃ paccanubhāsanena puna paṭijānāpanaṃ patiṭṭhāpanaṃ, taṃ panassa ādāya samādāpanaṃ viya hotīti āha ‘‘samanugāhanti nāmā’’ti. Tassā pana laddhiyā anuyuñjitāya vuccamānampi kāraṇaṃ kāraṇapatirūpakamevāti tassa pucchanaṃ samanubhāsanaṃ. Anudahanaṭṭhena anupāyapaṭipattiyā sampati āyatiñca anudahanaṭṭhena. Mahābhitāpanaṭṭhena anavaṭṭhitasabhāvatāya. Ittarapaccupaṭṭhānaṭṭhena muhuttaramaṇīyatāya. Tāvakālikaṭṭhena parehi abhibhavanīyatāya. Sabbaṅgapaccaṅgapalibhañjanaṭṭhena chedanabhedanādiadhikaraṇabhāvena. Ugghāṭasadisatāya adhikuṭṭanaṭṭhena. Avaṇe vaṇaṃ uppādetvā anto anupavisanasabhāvatāya vinivijjhanaṭṭhena. Diṭṭhadhammikasamparāyikaanatthanimittatāya sāsaṅkasappaṭibhayaṭṭhena.Diṭṭhithāmenāti tassā diṭṭhiyā thāmagatabhāvena. Diṭṭhiparāmāsenāti diṭṭhisaṅkhātaparāmasanena. Diṭṭhiyeva hi dhammasabhāvaṃ atikkamitvā parato āmasanena parāmāso. Abhinivissāti taṇhābhinivesapubbaṅgamena diṭṭhābhinivesena ‘‘idamevettha tatha’’nti abhinivisitvā. Yasmā hi abhinivesanaṃ tattha abhiniviṭṭhaṃ nāma hoti.Tasmā āha ‘‘adhiṭṭhahitvā’’ti.

235.Natthīti vattukāmopīti attano laddhiṃ niguhetukāmatāya avajānitukāmopi. Sampaṭicchati paṭijānāti. Dve kathāti visaṃvādanakathaṃ sandhāya vadati. Abhūtakathā hi pubbe pavattā bhūtakathāya vasena dve kathāti vuccati.

236.Kassa kho nāmāti iminā satthā ‘‘na mama tuyhaṃ tādisassa atthāya dhammadesanā nāma bhūtapubbā’’ti dasseti. Tenāha ‘‘khattiyassa vā’’tiādi.

Ñāṇamayā usmā etassa atthīti usmī, tathārūpehi paccayehi anusmīkato tasmiṃ attabhāve paṭivedhagabbhoapi usmīkatoti vikatabhāvato paññābījamassa imasmiṃ dhammavinaye api nu atthīti bhagavā bhikkhū pucchati. Te paṭikkhipantā vadanti ṭhānagatena duccaritena ñāṇupahatabhāvaṃ sampassantā. Nittejabhūtoti nittejaṃ bhūto tejohānippatto. Tato eva bhikkhūnampi sammukhā oloketuṃ asamatthatāya pattakkhandho adhomukho. Sahadhammikaṃ kiñci vattuṃ avisahanato appaṭibhāno. Sampattūpaganti sampattiāvahaṃ. Paṭippassambhentoti paṭisedhento.

237. Antarāyakaraladdhiyā sabhāvavibhāvanena parisaṃ sodheti. Nissāreti nīharati avisuddhadiṭṭhitāya. Kassaci buddhānubhāvaṃ ajānantassa. Tassa hi evaṃ bhaveyya ‘‘sahasā kathita’’nti. Na hi kadāci buddhānaṃ sahasā kiriyā nāma atthi. Assāti ‘‘kassacī’’ti vuttabhikkhussa. Sutvāpituṇhībhāvaṃ āpajjeyyāti athāpi siyāti sambandho. Taṃ sabbanti ‘‘sace hī’’tiādinā vuttaṃ sabbaṃ parikappanaṃ. Na karissantīti parisāya laddhiṃ sodhetīti sambandho. Laddhiṃ pakāsentoti mahāsāvajjatāvasena pakāsento. Saññāvitakkehīti subhanimittānubyañjanaggāhādivasena pavattehi saññāvitakkehi. Tenāha ‘‘kilesakāmasampayuttehī’’ti. Methunasamācāranti idaṃ adhikāravasena vuttaṃ. Tadaññampi pana – ‘‘apica kho mātugāmassa ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ sādiyatī’’tiādinā (a. ni. 7.50) āgataṃ visabhāgavatthuvisayaṃ āmisaparibhogaṃ. ‘‘Aññatreva kāmehi aññatra kāmasaññāhi aññatra kāmavitakkehi samācarissatī’’ti netaṃ ṭhānaṃ vijjati.

238. Yoniso paccavekkhaṇena natthi ettha chandarāgoti nicchandarāgo, taṃ nicchandarāgaṃ. Kadāci uposathikabhāvena samādinnasīlāpi honti kadāci noti anibaddhasīlānaṃ gahaṭṭhānaṃ. Sīlasamādānabhāvato antarāyakaraṃ. Vatthukāmānaṃ sacchandarāgaparibhogañca. Apaccavekkhaṇena bhikkhūnaṃ āvaraṇakaraṃ. Paccayānaṃ sacchandarāgaparibhogañca. Ayaṃ ariṭṭho duggahitāya pariyattiyā vasena amhe ceva abbhācikkhati, attānañca khanati, bahuñca apuññaṃ pasavatīti evaṃ saññā mā hontūti duggahitāya pariyattiyā dosaṃ dassento āha. Uggaṇhantīti sajjhāyanti ceva vācuggataṃ karontā dhārenti cāti attho.

Suttantiādinā navappabhedampi pariyattidhammaṃ pariyādiyati. Kathaṃ suttaṃ navappabhedaṃ? Sagāthakañhi suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇaṃ, tadubhayavinimuttañca suttaṃ udānādivisesasaññāvirahitaṃ natthi, yaṃ suttaṅgaṃ siyā, maṅgalasuttādīnañca suttaṅgasaṅgaho na siyā gāthābhāvato dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthāvaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –

Suttanti sāmaññavidhi, visesavidhayo pare;

Sanimittā nirūḷhattā, sahatāññena naññato. (dī. ni. ṭī. 1.nidānakathāvaṇṇanā; a. ni. ṭī. 2.4.6; sārattha. ṭī. 1.bāhiranidānakathā);

Sabbassapi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tenevāha āyasmā mahākaccāno nettiyaṃ (netti. 1.saṅgahavāra) ‘‘navavidhasuttantapariyeṭṭhī’’ti. ‘‘Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 655, 1242), sakavāde pañca suttasatānī’’ti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) evamādi ca etassa atthassa sādhakaṃ. Tadekadesesu pana geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ vā cuṇṇiyaganthaṃ ‘‘geyya’’nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvissajjanañhi ‘‘byākaraṇa’’nti vuccati, byākaraṇameva veyyākaraṇaṃ.

Evaṃ sante sagāthakādīnampi pucchaṃ katvā vissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati geyyādisaññānaṃ anokāsabhāvato, ‘‘gāthāvirahe satī’’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu, sagāthakattepi somanassañāṇamayikagāthāyuttesu, ‘‘vuttañheta’’nti (itivu. 1) ādivacanasambandhesu, abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthā-udāna-itivuttaka-abbhutadhamma-saññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā, satipi pañhavissajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanatoti. Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthā evāti? Na tadavatthā sodhitattā. Sodhitañhi pubbe ‘‘gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimitta’’nti.

Yañca vuttaṃ ‘‘gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā’’ti (khu. pā. 5.1; su. ni. 261), taṃ na, niruḷhattā. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, kintu suttabhāveneva. Teneva hi aṭṭhakathāyaṃ ‘‘suttanāmaka’’nti nāmaggahaṇaṃ kataṃ. Yaṃ pana vuttaṃ ‘‘sagāthakattā geyyaṅgasaṅgaho siyā’’ti , tadapi natthi, yasmā sahatāññena. Saha gāthāhīti hi sagāthakaṃ, sahabhāvo ca nāma atthato aññena hoti, na ca maṅgalasuttādīsu gāthāvinimutto koci suttapadeso atthi, yo ‘‘saha gāthāhī’’ti vucceyya, na ca samudāyo nāma koci atthi. Yadapi vuttaṃ ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti, tadapi na aññato. Aññā eva hi tā gāthā jātakādipariyāpannattā, ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti. Evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo.

Atthatthanti atthabhūtaṃ yathābhūtaṃ atthaṃ. Anatthampi keci vipallāsavasena ‘‘attho’’ti gaṇhantīti ‘‘atthattha’’nti visesetvā vuttaṃ. Kāraṇatthanti kāraṇabhūtaṃ atthaṃ, sīlaṃ samādhissa kāraṇaṃ, samādhi vipassanāyāti evaṃ tassa tassa kāraṇabhūtaṃ atthaṃ. Tenāha ‘‘imasmiṃ ṭhāne sīla’’ntiādi. Tenetaṃ dasseti – imasmiṃ ṭhāne sīlaṃ kathitaṃ, tañca yāvadeva samādhatthaṃ, samādhi vipassanattho, vipassanā maggatthā, maggo phalattho, vaṭṭaṃ kathitaṃ yāvadeva vivaṭṭādhigamatthanti jānituṃ na sakkontīti. Evaṃ pāḷiyaṃ ‘‘attha’’nti iminā bhāsitatthapayojanatthānaṃ gahitatā veditabbā. Na pariggaṇhantīti na vicārenti, nijjhānapaññākkhamā na honti, nijjhāyitvā paññāya rocetvā gahetabbā na hontīti adhippāyo. Iti evaṃ etāya pariyattiyā vādappamokkhānisaṃsā attano upari parehi āropitavādassa niggahassa mokkhapayojanā hutvā dhammaṃ pariyāpuṇanti. Vādappamokkho vā nindāpamokkho. Yassa cāti yassa ca sīlādipūraṇena pattabbassa, maggassa vā tadadhigamena pattabbassa, phalassa vā tadadhigamena pattabbassa, anupādāvimokkhassa vā atthāya. Dhammaṃ pariyāpuṇanti, ñāyena pariyāpuṇantīti adhippāyo. Nānubhonti na vindanti. Tesaṃ te dhammā duggahitā upārambhamānadappamakkhapaḷāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattanti.

239. Alaṃ pariyatto gado assāti alagaddo anunāsikalopaṃ da-kārāgamañca katvā. Vaṭṭadukkhakantārato nittharaṇatthāya pariyatti nittharaṇapariyatti. Bhaṇḍāgāre niyutto bhaṇḍāgāriko, bhaṇḍāgāriko viya bhaṇḍāgāriko, dhammaratanānupālako. Aññaṃ atthaṃ anapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti. ‘‘Vaṃsānurakkhakovā’’ti avadhāraṇaṃ sīhāvalokanañāyena tantidhārakova paveṇipālakovāti purimapadadvayepi yojetabbaṃ.

Yadi tantidhāraṇādiatthaṃ buddhavacanassa pariyāpuṇanaṃ bhaṇḍāgārikapariyatti, kasmā ‘‘khīṇāsavassā’’ti visesetvā vuttaṃ, nanu ekaccassa puthujjanassapi ayaṃ nayo labbhatīti anuyogaṃ sandhāyāha ‘‘yo panā’’tiādi. Attano ṭhāneti nittharaṇaṭṭhāne. Kāmaṃ puthujjano ‘‘paveṇiṃ pālessāmī’’ti ajjhāsayena pariyāpuṇāti. Attano pana bhavakantārato anittiṇṇattā tassa sā pariyatti nittharaṇapariyatti eva nāma hotīti adhippāyo. Tenāha ‘‘puthujjanassā’’tiādi.

Nijjhānaṃ khamantīti nijjhānapaññaṃ khamanti. Tattha tattha āgate sīlādidhamme nijjhāyitvā paññāya rocetvā yāthāvato gahetabbā honti. Tenāha ‘‘idha sīla’’ntiādi. Na kevalaṃ suggahitaṃ pariyattiṃ nissāya maggabhāvanāphalasacchikiriyā, paravādaniggahasakavādapatiṭṭhāpanādīnipi ijjhantīti dassetuṃ ‘‘paravāde’’tiādi vuttaṃ. Tenāha ‘‘uppannaṃ parappavādaṃ sahadhammena suniggahaṃ niggahitvā’’tiādi (dī. ni. 2.268). Icchiticchitaṭṭhānanti diṭṭhiviniveṭhanādivasena icchitaṃ icchitaṃ pāḷipadesaṃ. Mocetunti apanetuṃ. Ahitāya dukkhāya asaṃvattanampi tadabhāve uppajjanakahitasukhassa kāraṇameva tasmiṃ sati bhāvatoti. Suggahitaalagaddassapi hitāya sukhāya saṃvattanatā daṭṭhabbā.

240. Uttaranti etenāti uttaro, sinanti bandhantīti setu, uttaro ca so setu cāti uttarasetu. Kūlaṃ paratīraṃ vahati pāpetīti kullaṃ. Kalāpaṃ katvā baddhoti veḷunaḷādīhi kalāpavasena baddho. Aṇunti idaṃ aṭṭhasamāpattiārammaṇaṃ saññojanaṃ sandhāya vadati. Thūlanti itaraṃ. Diṭṭhinti yathābhūtadassanaṃ, vipassananti attho. Evaṃ parisuddhaṃ evaṃ pariyodātanti tebhūmakesu dhammesu ñātaṃ ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti, evaṃ taṇhādiṭṭhisaṃkilesābhāvena sabbaso visuddhaṃ, parisuddhattā eva pariyodātaṃ. Na allīyethāti nikantivasena na nissayetha. Na kelāyethāti na mamāyetha. Na dhanāyethāti dhanaṃ drabyaṃ na kayirātha. Ubhayatthāti samathe vipassanāya ca.

Asaddhammetiādīsu asataṃ hīnajjhāsayānaṃ dhammoti asaddhammo. Gāmavāsīnaṃ dhammoti gāmadhammo. Kilesānaṃ vassanasabhāvatāya vasaladhammo. Kilesehi dūsitattā thūlattā ca duṭṭhullo. Udakasuddhipariyosānatāya odakantiko. ‘‘Dhammāpi vo pahātabbā’’ti imināpi ovādena bhikkhū uddissa kathentopi ariṭṭhaṃyeva niggaṇhāti.

241.Tividhaggāhavasenāti taṇhāmānadiṭṭhiggāhavasena. Yadi evaṃ ‘‘ahaṃ mamāti gaṇhātī’’ti gāhadvayameva kasmā vuttanti? Nayidamevaṃ tatthāpi gāhattayasseva vuttattā. ‘‘Aha’’nti hi iminā mānadiṭṭhiggāhā vuttā ‘‘ahamasmī’’ti gāhasāmaññato. Diṭṭhipi diṭṭhiṭṭhānaṃ purimuppannāya diṭṭhiyā uttaradiṭṭhiyā sakkāyadiṭṭhiyā sassatadiṭṭhiyā ca kāraṇabhāvato. Ārammaṇaṃ pañca khandhā, rūpārammaṇādīni ca. Diṭṭhiyā paccayo avijjā-phassa-saññā-vitakka-ayonisomanasikāra-pāpamittaparatoghosādiko diṭṭhiyā upanissayādipaccayo. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma. 1.124)‘‘katamāni aṭṭha diṭṭhiṭṭhānāni avijjāpi phassopi saññāpi vitakkopi ayonisomanasikāropi pāpamittopi paratoghosopi diṭṭhiṭṭhāna’’ntiādi. Rūpārammaṇāti ruppanasabhāvadhammārammaṇā. Rūpaṃ pana attāti na vattabbaṃ idha ‘‘rūpaṃ attato samanupassatī’’ti (saṃ. ni. 3.81, 345) imassa gāhassa anadhippetattā. So hi ‘‘yampi taṃ diṭṭhiṭṭhāna’’ntiādinā parato vuccati. Idha pana ‘‘rūpavantaṃ attānaṃ samanupassati, attani rūpaṃ, rūpasmiṃ attāna’’nti ime tayo gāhā adhippetāti keci, tadayuttaṃ. Yasmā rūpaṃ attā na hoti, attaggāhassa pana ālambanaṃ hoti, attasabhāveyeva vā rūpādidhamme ārabbha attadiṭṭhi uppajjati, na attānaṃ tassa paramatthato anupalabbhanato, tasmā rūpādiārammaṇāva attadiṭṭhīti katvā vuttaṃ, rūpaṃ pana ‘‘attā’’ti na vattabbanti ayamettha attho. ‘‘Yampi taṃ diṭṭhiṭṭhāna’’ntiādinā pana vipassanāpaṭivipassanā viya diṭṭhianupassanā nāma dassitā.

Gandharasaphoṭṭhabbāyatanānaṃ sampattagāhindriyavisayatāya patvā gahetabbatā. Tañhi tassa attano visayaṃ paribhutvā sambandhaṃ hutvā gaṇhāti. Avasesāni sattāyatanāni viññātaṃ nāma manasā viññātabbato. Aññathā itaresampi viññātatā siyā. Pattanti adhigataṃ. Pariyesitanti gavesitaṃ. Anuvicaritanti cintitaṃ. Tenāha ‘‘manasā’’ti. Ettha ca pattapariyesanānaṃ apaṭikkhepassa, visuṃ, ekajjhaṃ paṭikkhepassa ca vasena catukkoṭikaṃ dassetvā pattapariyesitehi anuvicaritassa bhedaṃ dassetuṃ ‘‘lokasmiñhī’’tiādi vuttaṃ. Pariyesitvā pattaṃ paṭhamaṃ cetasā pacchā kāyena pattattā pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma kevalaṃ pariyesitabhāvato. Apariyesitvā pattañca nopattañca manasā anuvicaritabbato manasānuvicaritaṃ nāma.

Ayañca vikappo ākulo viyāti ‘‘atha vā’’tiādi vuttaṃ. Pattaṭṭhenāti pattabhāvena pattatāsāmaññena. Apariyesitvā nopattaṃ manasānuvicaritaṃ nāma pattiyā pariyesanāya ca abhāvato. Sabbaṃ vā etanti ‘‘pariyesitvā pattampī’’tiādinā vuttaṃ catubbidhampi. Imināti ‘‘yampi taṃ diṭṭhiṭṭhānaṃ’’tiādivacanena. Viññāṇārammaṇā taṇhāmānadiṭṭhiyo kathitā pārisesañāyena . Evaṃ pārisesañāyapariggahe kiṃ payojananti āha ‘‘desanāvilāsenā’’tiādi. Yesaṃ vineyyānaṃ desetabbadhammassa sarūpaṃ anāmasitvā ārammaṇakicca-sampayuttadhamma-phalavisesādi-pakārantaravibhāvanena paṭivedho hoti, tesaṃ tappakārabhedehi dhammehi, yesaṃ pana yena ekeneva pakārena sarūpeneva vā vibhāvane kate paṭivedho hoti, tesaṃ taṃ vatvā dhammissarattā tadaññaṃ niravasesākāravibhāvanañca desanāvilāso. Tenāha ‘‘diṭṭhādiārammaṇavasena viññāṇaṃ dassita’’nti.

Diṭṭhiṭṭhānanti diṭṭhi eva diṭṭhiṭṭhānaṃ, taṃ heṭṭhā vuttanayameva. Yaṃ rūpaṃ esā diṭṭhi ‘‘loko ca attā cā’’ti gaṇhāti. Taṃ rūpaṃ sandhāya ‘‘so loko so attā’’ti vacanaṃ vuttanti yojanā. So peccabhavissāmīti uddhamāghātanikavādavasenāyaṃ diṭṭhīti āha ‘‘so ahaṃ paralokaṃ gantvā nicco bhavissāmī’’tiādi. Dhuvoti thiro. Sassatoti sabbadābhāvī. Avipariṇāmadhammoti jarāya maraṇena ca avipariṇāmetabbasabhāvo, nibbikāroti attho. Tampi dassananti tampi tathāvuttaṃ diṭṭhidassanaṃ attānaṃ viya taṇhādiṭṭhiggāhavisesena gaṇhāti. Tenāha ‘‘etaṃ mamā’’tiādi. Diṭṭhārammaṇāti diṭṭhivisayā. Kathaṃ pana diṭṭhi diṭṭhivisayā hotīti āha ‘‘vipassanāyā’’tiādi. Paṭivipassanākāleti yamakato sammasanādikālaṃ sandhāyāha. Tattha akkharacintakānaṃ sadde viya, vedajjhāyīnaṃ vedasatthe viya ca diṭṭhiyaṃ diṭṭhigatikānaṃ diṭṭhiggāhappavatti daṭṭhabbā.

Samanupassatīti padassa ca tasso samanupassanā atthoti yojanā. Tena samanupassanā nāma catubbidhāti dasseti. Tattha ñāṇaṃ tāva samavisamaṃ sammā yāthāvato anupassatīti samanupassanā. Itarā pana saṃkilesavasena anu anu passantīti samanupassanā. Yadi evaṃ hotu tāva diṭṭhisamanupassanā micchādassanabhāvato, kathaṃ taṇhāmānāti? Taṇhāyapi sattānaṃ pāpakaraṇe upāyadassanavasena paññāpatirūpikā pavatti labbhateva, yāya vañcananikatisāciyogā sambhavanti. Mānopi seyyādinā dassanavaseneva tathā attānaṃ ūhatīti taṇhāmānānaṃ samanupassanāpatirūpikā pavatti labbhatīti daṭṭhabbaṃ. Avijjamāneti ‘‘etaṃ mamā’’ti evaṃ gahetabbe taṇhāvatthusmiṃ ajjhattakhandhapañcake anupalabbhamāne vinaṭṭhe. Na paritassati bhayaparittāsataṇhāparittāsānaṃ maggena samugghātitattā.

242.Catūhi kāraṇehīti ‘‘asati na paritassatī’’ti vuttampi itarehi tīhi saha gahetvā vuttaṃ. Catūhi kāraṇehīti catukkoṭikasuññatākathanassa kāraṇehi. Bahiddhā asatīti bāhire vatthusmiṃ avijjamāne. Sā panassa avijjamānatā laddhavināsena vā aladdhālābhena vāti pāḷiyaṃ – ‘‘ahu vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmī’’ti vuttanti tadubhayaṃ parikkhāravasena vibhajitvā tattha paritassanaṃ dassetuṃ ‘‘bahiddhā parikkhāravināse’’tiādi vuttaṃ. Tattha yānaṃ ‘‘ratho vayha’’nti evamādi. Vāhanaṃ hatthiassādi.

Yehikilesehīti yehi asantapatthanādīhi kilesehi. Evaṃ bhaveyyāti evaṃ ‘‘ahu vata me’’tiādinā codanādi bhaveyya. Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānanti ettha aparāparaṃ pavattāsu diṭṭhīsu yā parato uppannā diṭṭhiyo, tāsaṃ purimuppannā diṭṭhiyo kāraṇaṭṭhena diṭṭhiṭṭhānāni. Adhikaraṇaṭṭhena diṭṭhādhiṭṭhānāni, pariyuṭṭhānappattiyā sabbāpi diṭṭhipariyuṭṭhānāni. ‘‘Idameva saccaṃ moghamañña’’nti (ma. ni. 2.202, 427; 3.27-29; udā. 55; mahāni. 20; netti. 59) pavattiyā abhinivesā. Appahīnabhāvena santāne sayantīti anusayāti evaṃ diṭṭhiṭṭhānādīnaṃ padānaṃ vibhāgo veditabbo. Taṇhādīhi kampaniyatāya sabbasaṅkhārāva iñjitānīti sabbasaṅkhāraiñjitāni. Sesapadadvayepi eseva nayo. Upadhīyati ettha dukkhanti upadhi, khandhāva upadhi khandhūpadhi. Esa nayo sesesupi. Tadeva ca āgamma taṇhā khīyati virajjati nirujjhatīti yojanā. Ucchijjissāmi nāmassūtiādīsu nipātamattaṃ, saṃsaye vā. Tāsoti attaniyābhāvaṃ paṭicca taṇhāparittāso ceva bhayaparittāso ca. Tenāha ‘‘tāso heso’’tiādi. No cassaṃ,no ca me siyāti ‘‘aha’’nti kira koci no cassaṃ, ‘‘me’’ti ca kiñci no siyāti. Tāsappatīkāradassanañhetaṃ.

243.Ettāvatāti ‘‘evaṃ vutte’’tiādinā, pucchānusandhivasena pavattāya ‘‘chayimāni, bhikkhave, diṭṭhiṭṭhānānī’’tiādinā (ma. ni. 1.241) vā. Sāpi hi ajjhattakhandhavināse paritassanakaṃ dassetvā aparitassanakaṃ dassentī pavattāti tassanakassa suññatādassanaṃ akiccasādhakampi suññatādassanamevāti imesaṃ vasena ‘‘catukkoṭikā suññatā kathitā’’ti vuttaṃ. Bahiddhā parikkhāranti bāhiraṃ saviññāṇakaṃ aviññāṇakañca sattopakaraṇaṃ. Tañhi jīvitavuttiyā parikkhārakaṭṭhena ‘‘parikkhāro’’ti vuttaṃ. Pariggahaṃ nāma katvāti ‘‘mama ida’’nti pariggahetabbatāya pariggahitaṃ nāma katvā. Sabbopi diṭṭhiggāho ‘‘attā nicco dhuvo sassato, attā ucchijjati vinassatī’’tiādinā attadiṭṭhisannissayoyevāti vuttaṃ ‘‘sakkāyadiṭṭhipamukhā dvāsaṭṭhidiṭṭhiyo’’ti. Ayāthāvaggāhinā abhinivesanapaññāpanānaṃ upatthambhabhāvato diṭṭhi eva nissayoti diṭṭhinissayo. Pariggaṇheyyāti niccādivisesayuttaṃ katvā pariggaṇheyya. Kimevaṃ pariggahetuṃ sakkuṇeyya ? Sabbatthāti ‘‘taṃ, bhikkhave, attavādupādānaṃ upādiyetha, taṃ, bhikkhave, diṭṭhinissayaṃ nissayethā’’ti etesupi.

244.Attani vā satīti yassa attano santakabhāvena kiñci attaniyanti vucceyya, tasmiṃ attani sati, so eva pana attā paramatthato natthīti adhippāyo. Sakkā hi vattuṃ bāhirakaparikappito attā ‘‘paramattho’’ti? Siyā khandhapañcakaṃ ñeyyasabhāvattā yathā taṃ ghaṭo, yadi pana tadaññaṃ nāma kiñci abhavissa, na taṃ niyamato viparītaṃ siyāti? Na ca so paramatthato atthi pamāṇehi anupalabbhamānattā turaṅgamavisāṇaṃ viyāti. Attaniye vā parikkhāre satīti ‘‘idaṃ nāma attano santaka’’nti tassa kiñcanabhāvena nicchite kismiñci vatthusmiṃ sati. Attano idanti hi attaniyanti. Ahanti satīti ‘‘ahaṃ nāmāya’’nti ahaṃkāravatthubhūte paramatthato niddhāritasarūpe kismiñci sati tassa santakabhāvena mamāti kiñci gahetuṃ yuttaṃ bhaveyya. Mamāti sati ‘‘aha’’nti etthāpi eseva nayo. Iti paramatthato attano anupalabbhamānattā attaniyaṃ kiñci paramatthato natthevāti sabbasaṅkhārānaṃ anattatāya anattaniyataṃ, anattaniyatāya ca anattakataṃ dasseti. Bhūtatoti bhūtatthato. Tathatoti tathasabhāvato. Thiratoti ṭhitasabhāvato nibbikārato.

Yasmā hutvā na hotīti yasmā pubbe asantaṃ paccayasamavāyena hutvā uppajjitvā puna bhaṅgupagamena na hoti, tasmā na niccanti aniccaṃ, adhuvanti attho. Tato eva uppādavayavattitoti uppajjanavasena nirujjhanavasena ca pavattanato. Sabhāvavigamo idha vipariṇāmo, khaṇikatā tāvakālikatā, niccasabhāvābhāvo eva niccapaṭikkhepo. Aniccadhammā hi teneva attano aniccabhāvena atthato niccataṃ paṭikkhipanti nāma. Tathā hi vuttaṃ ‘‘na niccanti anicca’’nti. Uppādajarābhaṅgavasena rūpassa nirantarabādhatāti paṭipīḷanākārenassa dukkhatā. Santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ, tato evassa dussahatāya dukkhamatā. Tissannaṃ dukkhatānaṃ saṃsāradukkhassa ca adhiṭṭhānatāya dukkhavatthukatā. Sukhasabhāvābhāvo eva sukhapaṭikkhepo. Vipariṇāmadhammanti jarāya maraṇena ca vipariṇamanasabhāvaṃ. Yasmā idaṃ rūpaṃ paccayasamavāyena uppādaṃ, uppādānantaraṃ jaraṃ patvā avassameva bhijjati, bhinnañca bhinnameva, nāssa kassaci saṅkamoti bhavantarānupagamanasaṅkhātena saṅkamābhāvena vipariṇāmadhammataṃ pākaṭaṃ kātuṃ ‘‘bhavasaṅkanti upagamanasabhāva’’nti vuttaṃ. Pakatibhāvavijahanaṃ sabhāvavigamo nirujjhanameva. Nti aniccaṃ dukkhaṃ vipariṇāmadhammaṃ rūpaṃ. Imināti ‘‘no hetaṃ, bhante’’ti rūpassa taṇhādiggāhānaṃ vatthubhāvapaṭikkhepena. Rūpañhi uppannaṃ ṭhitiṃ mā pāpuṇātu, ṭhitippattaṃ mā jīratu, jarappattaṃ mā bhijjatu, udayabbayehi mā kilamiyatūti na ettha kassaci vasībhāvo atthi, svāyamassa avasavattanaṭṭho anattatāsallakkhaṇassa kāraṇaṃ hotīti āha ‘‘avasavattanākārena rūpaṃ, bhante, anattāti paṭijānantī’’ti. Nivāsikārakavedakaadhiṭṭhāyakavirahena tato suññatā suññaṭṭho, sāmibhūtassa kassaci abhāvo assāmikaṭṭho, yathāvuttavasavattibhāvābhāvo anissaraṭṭho, paraparikappitaattasabhāvābhāvo eva attapaṭikkhepaṭṭho.

Yasmā aniccalakkhaṇena viya dukkhalakkhaṇaṃ, tadubhayena anattalakkhaṇaṃ suviññāpayaṃ, na kevalaṃ, tasmā tadubhayenettha anattalakkhaṇavibhāvanaṃ katanti dassento ‘‘bhagavā hī’’tiādimāha. Tattha aniccavasenāti aniccatāvasena. Dukkhavasenāti dukkhatāvasena. Na upapajjatīti na yujjati. Tameva ayujjamānataṃ dassetuṃ ‘‘cakkhussa uppādopī’’tiādi vuttaṃ. Yasmā attavādī attānaṃ niccaṃ paññapeti, cakkhuṃ pana aniccaṃ, tasmā cakkhu viya attāpi anicco āpanno. Tenāha ‘‘yassa kho panā’’tiādi. Tattha vetīti vigacchati nirujjhati. Iti cakkhu anattāti cakkhussa udayabbayavantatāya aniccatā, attano ca attavādinā aniccatāya anicchitattā cakkhu anattā.

Kāmaṃ anattalakkhaṇasutte (saṃ. ni. 3.59; mahāva. 20) – ‘‘yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattatī’’ti rūpassa anattatāya dukkhatā vibhāvitā viya dissati, tathāpi ‘‘yasmā rūpaṃ ābādhāya saṃvattati, tasmā anattā’’ti pākaṭatāya sābādhatāya rūpassa attasārābhāvo vibhāvito, tato eva ca ‘‘na labbhati rūpe evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’’ti rūpe kassaci anissaratā, tassa ca avasavattanākāro dassitoti āha ‘‘dukkhavasena anattataṃdassetī’’ti. Yadaniccaṃ taṃ dukkhanti yaṃ vatthu aniccaṃ, taṃ dukkhaṃ udayabbayapaṭipīḷitattā, yaṃ pana niccaṃ tadabhāvato, taṃ sukhaṃ yathā taṃ nibbānanti adhippāyo. Yaṃ tanti kāraṇaniddesovāyaṃ, yasmā rūpaṃ aniccaṃ, taṃ tasmāti attho. Yaṃ dukkhaṃ tadanattāti ettha vuttanayeneva attho veditabbo. Aniccanti iminā ghaṭādi viya paccayuppannattā rūpaṃ aniccanti imamatthaṃ dasseti. Imināva nayena ‘‘anattā’’ti vattuṃ labbhamānepi ‘‘anattā’’ti vattā nāma natthi. Evaṃ dukkhanti vadantīti etthāpi yathārahaṃ vattabbaṃ ‘‘akkhisūlādivikārappattakāle viya paccayuppannattā dukkhaṃ rūpa’’ntiādinā. Duddasaṃ duppaññāpanaṃ. Tathā hi sarabhaṅgādayopi satthāro nāddasaṃsu, kuto paññāpanā. Tayidaṃ anattalakkhaṇaṃ.

Tasmātihātiādinā tiyaddhagatarūpaṃ lakkhaṇattayaṃ āropetvā vuttanti āha ‘‘etarahi aññadāpī’’ti. Taṃ pana yādisaṃ tādisampi tathā vuttanti ajjhattādivisesopi vattabbo. Pi-saddena vā tassāpi saṅgaho daṭṭhabbo.

245.Ukkaṇṭhatīti nābhiramati. Aññattha ‘‘nibbidā’’ti balavavipassanā vuccati, sānulomā pana saṅkhārupekkhā ‘‘vuṭṭhānagāminī’’ti, sā idha kathaṃ nibbidā nāma jātāti āha ‘‘vuṭṭhānagāminivipassanāya hī’’tiādi. Iminā sikhāpattanibbedatāya vuṭṭhānagāminī idha nibbidānāmena vuttāti dasseti.

‘‘So anupubbena saññaggaṃ phusatī’’ti (dī. ni. 1.414, 415) vatvā ‘‘saññā kho poṭṭhapāda paṭhamaṃ uppajjati, pacchā ñāṇa’’nti (dī. ni. 1.416) vuttattā saññagganti vuttā lokiyāsu pahānasaññāsu sikhāpattabhāvato. Dhammaṭṭhitiñāṇanti vuttā idappaccayatādassanassa matthakappattīti katvā. Tato parañhi asaṅkhatārammaṇaṃ ñāṇaṃ hoti. Tenāha – ‘‘pubbe kho susima dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa’’nti (saṃ. ni. 2.70). Pārisuddhipadhāniyaṅganti vuttā maggādhigamassa paripanthabhūtasabbasaṃkilesavisuddhi padhānikassa yogino, padhānabhāvanāya vā jātaṃ aṅganti katvā. Paṭipadāñāṇadassanavisuddhīti vuttā paramukkaṃsagatapaṭipadāñāṇadassanavisuddhibhāvato. Atammayatanti ettha tammayatā nāma taṇhā, kāmataṇhādīsu tāya tāya nibbattattā tammayaṃ nāma tebhūmikappavattaṃ, tassa bhāvoti katvā. Tassā taṇhāya pariyādānato vuṭṭhānagāminivipassanā atammayatāti vuccati. Nissāyāti taṃ atammayataṃ paccayaṃ katvā. Āgammāti tasseva vevacanaṃ. Nānattāti nānāsabhāvā bahū anekappakārā. Nānattasitāti nānārammaṇanissitā rūpādivisayā. Ekattāti ekasabhāvā. Ekattasitāti ekaṃyeva ārammaṇaṃ nissitā. Taṃ nissāyāti taṃ ekattasitaṃ upekkhaṃ paccayaṃ katvā. Etissāti etissā upekkhāya. Pahānaṃ hotīti aññāṇupekkhato pabhuti sabbaṃ upekkhaṃ pajahitvā ṭhitassa ‘‘atammayatā’’ti vuttāya vuṭṭhānagāminivipassanāya arūpāvacarasamāpattiupekkhāya vipassanupekkhāya ca pahānaṃ hotīti pariyādānanti vuttāti. Sabbasaṅkhāragatassa muñcitukamyatāpaṭisaṅkhānassa sikhāpattabhāvato vuṭṭhānagāminī muñcitukamyatā paṭisaṅkhānanti ca vuttā. Mudumajjhādivasena pavattiākāramattaṃ, atthato ekatthā muñcitukamyatādayo, byañjanameva nānaṃ. Dvīhi nāmehīti gotrabhu, vodānanti imehi dvīhi nāmehi.

Virāgoti maggo, accantameva virajjati etenāti virāgo, tena. Maggena hetubhūtena. Vimuccatīti paṭippassaddhivimuttivasena vimuccati. Tenāha ‘‘phalaṃ kathita’’nti.

Mahākhīṇāsavoti pasaṃsāvacanaṃ yathā ‘‘mahārājā’’ti. Tathā hi taṃ pasaṃsanto satthā ‘‘ayaṃ vuccati, bhikkhave, bhikkhu ukkhittapaligho itipī’’tiādimāhāti. Tadatthaṃ vivarituṃ ‘‘idāni tassā’’tiādi vuttaṃ. Yathābhūtehīti yāthāvato bhūtehi. Durukkhipanaṭṭhenāti pacurajanehi ukkhipituṃ asakkuṇeyyabhāvena. Nibbānanagarappavese vibandhanena paligho viyāti palighoti vuccati. Matthakacchinno tālo pattaphalādīnaṃ anaṅgato tālāvatthu asive ‘‘sivā’’ti samaññā viya. Tenāha ‘‘sīsacchinnatālo viya katā’’ti. Punabbhavassa karaṇasīlo, punabbhavaṃ vā phalaṃ arahatīti ponobhaviko. Evaṃbhūto pana punabbhavaṃ deti nāmāti āha ‘‘punabbhavadāyako’’ti. Punabbhavakhandhānaṃ paccayoti iminā jātisaṃsāroti phalūpacārena kāraṇaṃ vuttanti dasseti. Parikkhāti vuccati santānassa parikkhipanato. Saṃkiṇṇattāti sabbaso kiṇṇattā vināsitattā. Gabbhīrānugataṭṭhenāti gambhīraṃ anupaviṭṭhaṭṭhena. Luñcitvāti uddharitvā. Etānīti kāmarāgasaññojanādīni. Aggaḷāti vuccanti avadhāraṇaṭṭhena. Aggamaggena patito mānaddhajo etassāti patitamānaddhajo. Itarabhāroropanassa purimapadehi pakāsitattā ‘‘mānabhārasseva oropitattā pannabhāroti adhippeto’’ti vuttaṃ. Mānasaṃyogeneva visaṃyuttattāti etthāpi eseva nayo. Pañcapi khandhe avisesato asmīti gahetvā pavattamāno ‘‘asmimāno’’ti adhippetoti vuttaṃ ‘‘rūpe asmīti māno’’tiādi.

Nagaradvārassa parissayapaṭibāhanatthañceva sobhanatthañca ubhosu passesu esikatthambhe nikhaṇitvā ṭhapentīti āha ‘‘nagaradvāre ussāpite esikatthambhe’’ti. Pākāraviddhaṃsaneneva parikkhāya bhūmisamakaraṇaṃ hotīti āha ‘‘pākāraṃ bhindanto parikkhaṃ saṃkiritvā’’ti. Evantiādi upamāsaṃsandanaṃ. Santo saṃvijjamāno kāyo dhammasamūhoti sakkāyo, upādānakkhandhapañcakaṃ. Dvattiṃsa kammakāraṇā dukkhakkhandhe āgatā. Akkhirogasīsarogādayo aṭṭhanavuti rogā. Rājabhayādīni pañcavīsati mahābhayāni.

246.Anadhigamanīyaviññāṇatanti ‘‘idaṃ nāma nissāya iminā nāma ākārena pavattatī’’ti evaṃ duviññeyyacittataṃ. Anvesanti paccatte ekavacananti āha ‘‘anvesanto’’ti. Sattopi tathāgatoti vuccati ‘‘tathāgato paraṃ maraṇā’’tiādīsu (dī. ni. 1.65) viya. Satto hi yatheko kammakilesehi itthattaṃ āgato, tathā aparopi āgatoti ‘‘tathāgato’’ti vuccati. Uttamapuggaloti bhagavantaṃ sandhāya vadati. Khīṇāsavopīti yo koci khīṇāsavopi ‘‘tathāgato’’ti adhippeto. Sopi hi yatheko catūsu satipaṭṭhānesu sūpaṭṭhitacitto satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ arahattaṃ āgato adhigato, tathā aparopi āgatoti ‘‘tathāgato’’ti vuccati. Asaṃvijjamānoti paramatthato anupalabbhanīyo. Avindeyyoti na vinditabbo, duviññeyyoti attho.

Tathāgato satto puggaloti na paññapemi paramatthato sattasseva abhāvatoti adhippāyo. Kiṃ paññapessāmi paññattiupādānassapi dharamānakassa abhāvato. ‘‘Anuppādo khemaṃ, anuppatti khema’’ntiādinā asaṅkhatāya dhātuyā pakkhandhanavasena pavattaṃ aggaphalasamāpattiatthaṃ vipassanācittaṃ vā.

Tucchāti karaṇe nissakkavacananti āha ‘‘tucchakenā’’ti. Vinayatīti vinayo, so eva venayiko. Tathā manti tathābhūtaṃ maṃ. Paramatthato vijjamānassa hi sattassa abhāvaṃ vadanto sattavināsapaññāpako ca nāma siyā, ahaṃ pana paramatthato avijjamānaṃ taṃ ‘‘natthī’’ti vadāmi. Yathā ca loko voharati, tatheva taṃ voharāmi, tathābhūtaṃ maṃ ye samaṇabrāhmaṇā ‘‘venayiko samaṇo gotamo’’ti vadantā asatā tucchā musā abhūtena abbhācikkhantīti yojanā. Appaṭisandhikassa khīṇāsavassa carimacittaṃ nirupādānato anupādāno viya jātavedo parinibbutaṃ idaṃ nāma nissitanti na paññāyatīti vadanto kimettāvatā ucchedavādī bhaveyya, nāhaṃ kadācipi atthi, nāpi koci atthīti vadāmi. Evaṃ sante kiṃ nissāya te moghapurisā sato sattassa nāma ucchedaṃ vināsaṃ vibhavaṃ paññapetīti vadantā asatā…pe… abbhācikkhantīti ayamettha adhippāyo.

Mahābodhimaṇḍamhīti bodhimaṇḍaggahaṇena sattasattāhamāha. Tena dhammacakkapavattanato (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) pubbe vuttaṃ tantidesanaṃ vadati . Catusaccameva paññapemīti etena saccavimuttā satthudesanā natthīti dasseti. Ettha ca – ‘‘pubbe ceva etarahi ca dukkhañceva paññapemi dukkhassa ca nirodha’’nti vadanto bhagavā nāhaṃ kadācipi ‘‘attā ucchijjati, vinassatī’’ti vā, ‘‘attā nāma koci atthī’’ti vā vadāmi. Evaṃ sante kiṃ nissāya te moghapurisā ‘‘sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapetī’’ti asatā tucchena abbhācikkhantīti dasseti. Pareti amāmakā, mama ovādassa abhājanabhūtāti atthoti āha ‘‘saccāni…pe… asamatthapuggalā’’ti. Adhippāyenāti iminā tesaṃ adhippāyamattaṃ, rosanavihesanāni pana tathāgatassa ākāsassa vilikhanaṃ viya na sambhavantiyevāti dasseti. Āhanati cittanti āghāto. Appatītā honti etenāti appaccayo. Cittaṃ na abhirādhayatīti anabhiraddhi. Atuṭṭhīti tuṭṭhipaṭipakkho tathāpavatto cittuppādo, kodho eva vā.

Pareti aññe ekacce. Ānandanti pamodanti etenāti ānando, pītiyā evetaṃ adhivacanaṃ. Sobhanamanatā somanassaṃ, cetasikasukhassetaṃ adhivacanaṃ. Uppilati purimāvatthāya bhijjati visesaṃ āpajjatīti uppilaṃ, tadeva uppilāvitaṃ, tassa bhāvo uppilāvitattaṃ. Yāya uppannāya kāyacittaṃ vātapūritabhattā viya uddhumāyanākārappattaṃ hoti, tassā gehassitāya odaggiyapītiyā etaṃ adhivacanaṃ. Saccāni paṭivijjhituṃ asamatthāti dukkhameva uppajjati nirujjhati ca, na añño satto nāma atthīti evaṃ jānituṃ asamatthā ‘‘attā nāma atthī’’ti evaṃdiṭṭhino appahīnavipallāsā. Uttamaṃ pasādanīyaṭṭhānaṃ tathāgatampi akkosanti, kimaṅgaṃ pana bhikkhūti adhippāyo.

247. Anattaniyepi khandhapañcake micchāgāhavasena attaniyasaññāya pavattassa chandarāgassa pahānaṃ. Amhākaṃ neva attāti yasmā rūpavedanādiyeva attaggāhavatthu tabbinimuttassa lobhaneyyassa abhāvato. Etaṃ tiṇakaṭṭhasākhāpalāsaṃ na amhākaṃ rūpaṃ, na viññāṇaṃ, tasmā amhākaṃ neva attāti yojanā. Ajjhattikassa vatthuno neva attāti paṭikkhittattā bāhiravatthu attaniyabhāvena paṭikkhittaṃ hotīti āha ‘‘amhākaṃ cīvarādiparikkhāropi na hotī’’ti. Khandhapañcakaṃyevāti bāhiravatthuṃ nidassanaṃ katvā khandhapañcakaṃyeva na tumhākanti pajahāpeti. Na uppāṭetvā kandaṃ viya. Na luñcitvā vā kese viyāti. Iminā rūpādīnaṃ nāmamukhena pahānaṃ icchanti. Ulliṅgitamatthaṃ chandarāgavinayena pajahāpetīti sarūpato dasseti.

248. ‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā’’tiādi desanā tiparivaṭṭaṃ. Yāva imaṃ ṭhānanti ‘‘evaṃ svākkhāto’’ti yāvāyaṃ pāḷipadeso. Suviññeyyabhāvena akkhātattāpi svākkhātoti āha ‘‘sukathitattā eva uttāno vivaṭo pakāsito’’ti. Tiriyaṃ vidāraṇena chinnaṃ, dīghaso phālanena bhinnaṃ, tato eva tattha tattha sibbitagaṇṭhikatajiṇṇavatthaṃ pilotikā, tadabhāvato chinnapilotiko, pilotikarahitoti attho. Iriyāpatha-saṇṭhapanaavijjamānajhāna-vipassanāni chinnāya avijjamānāya paṭipattiyā sibbanagaṇṭhikaraṇasadisāni, tādisaṃ idha natthīti āha ‘‘na hettha…pe… atthī’’ti. Patiṭṭhātuṃ na labhatīti pesalehi saddhiṃ saṃvāsavasenapi patiṭṭhātuṃ na labhati, visesādhigamavasena pana vattabbameva natthi.

Kāraṇḍavaṃ niddhamathāti vipannasīlatāya kacavarabhūtaṃ puggalaṃ kacavaramiva nirapekkhā apanetha. Kasambuñcāpakassathāti kasaṭabhūtañca naṃ khattiyādīnaṃ majjhagataṃ sambhinnaṃ paggharitakuṭṭhaṃ caṇḍālaṃ viya apakassatha nikkaḍḍhatha. Kiṃ kāraṇaṃ? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ, yato etadeva. Tato palāpe vāhetha, assamaṇe samaṇamānineti yathā palāpā antosārarahitā ataṇḍulā bahi thusena vīhi viya dissanti, evaṃ pāpabhikkhū antosīlarahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti, tasmā ‘‘palāpā’’ti vuccanti, te palāpe vāhetha odhunātha vidhamatha. Paramatthato assamaṇe vesamattena samaṇamānine evaṃ niddhamitvāna…pe…patissatāti. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti pati pati satā sampajānantā suṭṭhu pajānantā. Patissatā vā sappatissā aññamaññaṃ sagāravā. Athevaṃ suddhā suddhehi saṃvāsaṃ kappentā diṭṭhisīlasāmaññena samaggā. Anukkamena paripākagatapaññatāya nipakā. Sabbassevimassa dukkhavaṭṭassa antaṃ karissatha, parinibbānaṃ pāpuṇissathāti attho.

Vaṭṭaṃ tesaṃ natthi paññāpanāya sabbaso samucchinnavaṭṭamūlakattā.

Dhammaṃ anussaranti, dhammassa vā anussaraṇasīlāti dhammānusārino. Evaṃ saddhānusārinopi veditabbā. Paṭipannassāti paṭipajjamānassa, sotāpattimaggaṭṭhopi adhippeto. Adhimattanti balavaṃ. Paññāvāhīti paññaṃ vāheti, paññā vā imaṃ puggalaṃ vahatīti paññāvāhītipi vadanti. Paññāpubbaṅgamanti paññaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo paññāsaṅkhātena dhammena sarati anussaratīti dhammānusārī. Saddhāvāhīti saddhaṃ vāheti, saddhā vā imaṃ puggalaṃ vahatīti saddhāvāhītipi vadanti. Saddhāpubbaṅgamanti saddhaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhāya sarati anussaratīti saddhānusārī. Saddhāmattanti ‘‘itipi so bhagavā’’tiādinā buddhasubuddhatāya saddahanamattaṃ. Matta-saddena aveccappasādaṃ nivatteti. Pemamattanti yathāvuttasaddhānusārena uppannaṃ tuṭṭhimattaṃ. Sinehoti keci. Evaṃ vipassanaṃ paṭṭhapetvā nisinnānanti kalāpasammasanādivasena āraddhavipassanānaṃ. Ekā saddhāti vipassanānusārena svākkhātadhammatā siddhā, tato eva ekā seṭṭhā uḷārā saddhā uppajjati. Ekaṃ pemanti etthāpi eseva nayo. Sagge ṭhapitā viya hontīti tesaṃ saddhāpemānaṃ saggasaṃvattaniyatāya abyabhicārībhāvamāha. Cūḷasotāpannoti vadanti ekadesena saccānubodhe ṭhitattā. Sesaṃ suviññeyyameva.

Alagaddūpamasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Vammikasuttavaṇṇanā

249.Piyavacananti piyasamudācāro. Viññujātikā hi paraṃ piyena samudācarantā ‘‘bhava’’nti vā, ‘‘devānaṃ piyo’’ti vā, ‘‘āyasmā’’ti vā samudācaranti, tasmā sammukhā sambodhanavasena ‘‘āvuso’’ti, tirokkhaṃ ‘‘āyasmā’’ti ayampi samudācāro. Mahākassapauruvelakassapādayo aññepi kassapanāmakā atthīti ‘‘katarassa kassapassā’’ti pucchanti. Raññāti kosalaraññā. ‘‘Sañjāniṃsū’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘ayaṃ panā’’tiādi āraddhaṃ. Assāti kumārakassapassa, ‘‘sañjāniṃsū’’ti vuttasañjānanassa vā. Puññāni karontoti kappasatasahassaṃ devesu ca manussesu ca nibbattitvā dānādīni puññāni bhāvento. Osakkanteti parihāyamāne. Paṭhamanti kumārikākāle. Satthā upālittheraṃ paṭicchāpesi taṃ adhikaraṇaṃ vinayakammenevassā bhikkhuniyā pabbajjāya arogabhāvaṃ.

Paññattivibhāvanāti ‘‘andhavana’’ntveva paññāyamānassa vibhāvanā. Olīyatīti saṅkucati saṇikaṃ vattati. Bhāṇakoti sarabhāṇako. Yaṃ atthi, taṃ gahetvāti idāni pariyesitabbaṭṭhānaṃ natthi, yathāgataṃ pana yaṃ atthi, taṃ gahetvā. Balavaguṇeti adhimattaguṇe. Kassapabhagavato kāle niruḷhasamaññāvasena vacanasantatiyā avicchedena ca imasmimpi buddhuppāde taṃ ‘‘andhavana’’ntveva paññāyittha, uparūparivaḍḍhamānāya pathaviyā upari rukkhagacchādīsu sañjāyantesupīti. Sekkhapaṭipadanti sekkhabhāvāvahaṃ visuddhipaṭipattiṃ.

Aññatara-saddo apākaṭe viya pākaṭepi vattati eka-saddena samānatthattāti dassetuṃ ‘‘abhijānātī’’tiādi vuttaṃ. Bhayabheravadassitampi abhikkanta-saddassa atthuddhāraṃ idha dassento evaṃ heṭṭhā tattha tattha katā atthasaṃvaṇṇanā parato tasmiṃ tasmiṃ suttapadese yathārahaṃ vattabbāti nayadassanaṃ karoti. Kañcanasannibhattacatā suvaṇṇavaṇṇaggahaṇena gahitāti adhippāyenāha ‘‘chaviya’’nti. Chavigatā pana vaṇṇadhātu eva ‘‘suvaṇṇavaṇṇo’’ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇīyati kittīyati ugghosananti vaṇṇo, thuti. Vaṇṇīyati asaṅkarato vavatthapīyatīti vaṇṇo, kulavaggo. Vaṇṇīyati phalaṃ etena yathāsabhāvato vibhāvīyatīti vaṇṇo, kāraṇaṃ. Vaṇṇanaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇīyati aṇumahantādivasena pamīyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇa-saddassa tasmiṃ tasmiṃ atthe pavatti veditabbā.

Anavasesattaṃ sakalatā kevalatā. Kevalakappāti ettha keci īsaṃ asamattā kevalā kevalakappāti vadanti, evaṃ sati anavasesattho eva kevala-saddo siyā. Anatthantarena pana kappa-saddena padavaḍḍhanaṃ katvā kevalā eva kevalakappā. Tathā vā kappanīyattā paññapetabbattā kevalakappā. Yebhuyyatā bahulabhāvo. Abyāmissatā vijātiyena asaṅkaro suddhatā. Anatirekatā taṃmattatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā. Tenāha ‘‘visaṃyogādianekattho’’ti. Kevalaṃ etassa adhigataṃ atthīti kevalī, sacchikatanirodho khīṇāsavo.

Kappa-saddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappanīyapade labbhamānaṃ okappasaddamattaṃ nidasseti, aññathā kappa-saddassa atthuddhāre okappanīyapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattarikāya cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassapi obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharīti dassetuṃ samantattho kappa-saddo gahitoti āha ‘‘anavasesaṃ samantato’’ti.

Samaṇasaññāsamudācārenāti ‘‘ahaṃ samaṇo’’ti evaṃ uppannasaññāsamuṭṭhitena samudācārena, tannimittena vā tabbohārena. Pubbayogeti pubbayogakathāyaṃ. Papañco esāti eso tumhesu āgatesu yathāpavatto paṭisanthāro kathāsamudācāro ca amhākaṃ papañco. Ettakampi akatvā samaṇadhammameva karomāti adhippāyo.

Ariyabhūmiṃ pattoti anāgāmiphalaṃ adhigato. Pakkusātikulaputtaṃ sandhāya vadati. Vibhajitvāti vibhāgaṃ katvā. Turitālapanavasenāti turitaṃ ālapanavasena. Tena dullabho ayaṃ samaṇo, tasmā sīghamassa pañho kathetabbo, iminā ca sīghaṃ gantvā satthā pucchitabboti turitaṃ ālapīti dasseti. ‘‘Yathā vā’’tiādinā pana vacanālaṅkāravasena dvikkhattuṃ ālapati. Evamāhāti ‘‘bhikkhu bhikkhū’’ti evaṃ dvikkhattuṃ avoca.

Vammikapariyāyena karajakāyaṃ paccakkhaṃ katvā dassentī devatā ‘‘ayaṃ vammiko’’ti āha. Tāya pana bhāvatthassa abhāsitattā saddatthameva dassento ‘‘purato ṭhitaṃ…pe… ayanti āhā’’ti avoca. Sesesupi eseva nayo. Maṇḍūkanti thalamaṇḍūkaṃ. So hi uddhumāyikāti vuccati, na udakamaṇḍūko. Tassa nivāsato vāto mā kho bādhayitthāti ‘‘uparivātato apagammā’’ti vuttaṃ. Kathaṃ panāyaṃ devatā iminā nīhārena ime pañhe therassa ācikkhīti? Keci tāva āhu – yathāsutamatthaṃ upamābhāvena gahetvā attano paṭibhānena upameyyatthaṃ manasā cintetvā taṃ bhagavāva imassa ācikkhissati. Sā ca desanā atthāya hitāya sukhāya hotīti ‘‘ayaṃ vammiko’’tiādinā upamāvaseneva pannarasa pañhe therassa ācikkhi. Kassapasammāsambuddhakāle kira bārāṇasiyaṃ eko seṭṭhi aḍḍho mahaddhano mahantaṃ nidhānaṃ nidahitvā palighādiākārāni kānicipi laṅgāni tattha ṭhapesi. So maraṇakāle attano sahāyassa brāhmaṇassa ārocesi – ‘‘imasmiṃ ṭhāne mayā nidhānaṃ nidahitaṃ, taṃ mama puttassa viññutaṃ pattassa dassetī’’ti vatvā kālamakāsi. Brāhmaṇo sahāyakaputtassa viññutaṃ pattakāle taṃ ṭhānaṃ dassesi. So nikhanitvā sabbapacchā nāgaṃ passi, nāgo attano puttaṃ disvā ‘‘sukheneva dhanaṃ gaṇhatū’’ti apagacchi. Svāyamattho tadā loke pākaṭo jāto. Ayaṃ pana devatā tadā bārāṇasiyaṃ gahapatikule nibbattitvā viññutaṃ patto satthari parinibbute uraṃ datvā sāsane pabbajito pañcahi sahāyakabhikkhūhi saddhiṃ samaṇadhammamakāsi. Ye sandhāya vuttaṃ ‘‘pañca bhikkhū nisseṇiṃ bandhitvā’’tiādi. Tena vuttaṃ ‘‘yathāsutamatthaṃ upamābhāvena gahetvā’’tiādi. Apare pana ‘‘devatā attano paṭibhānena ime pañhe evaṃ abhisaṅkharitvā therassa ācikkhī’’ti vadanti. Devaputte nissakkaṃ devaputtapañhattā tassa atthassa.

251. Catūhi mahābhūtehi nibbattoti cātumahābhūtiko. Tenāha ‘‘catumahābhūtamayassā’’ti. Vamati uggiranto viya hotīti attho. Vantakoti ucchaḍḍako. Vantussayoti upacikāhi vantassa mattikāpiṇḍassa ussayabhūto. Vantasinehasambaddhoti vantena kheḷasinehena sampiṇḍito. Asucikalimalaṃ vamatīti ettha mukhādīhi pāṇakānaṃ niggamanato pāṇake vamatīti ayampi attho labbhateva. Ariyehi vantakoti kāyabhāvasāmaññena vuttaṃ. Dukkhasaccapariññāya vā sabbassapi tebhūmakadhammajātassa pariññātattā sabbopi kāyo ariyehi chandarāgappahānena vanto eva. Taṃ sabbanti yehi tīhi aṭṭhisatehi ussito, yehi nhārūhi sambaddho, yehi maṃsehi avalitto, yena allacammena pariyonaddho, yāya chaviyā rañjito, taṃ aṭṭhiādisabbaṃ accantameva jigucchitvā virattatāyavantameva. ‘‘Yathā cā’’tiādinā vattabbopamatopi vammiko viya vammikoti imamatthaṃ dasseti.

Sambhavati etasmāti sambhavo, mātāpettiko sambhavo etassāti mātāpettikasambhavo. Tassa. Upaciyati etenāti upacayo’ odanakummāsaṃ upacayo etassāti odanakummāsūpacayo. Tassa. Adhuvasabhāvatāya aniccadhammassa, sedagūtha-pitta-semhādi-dhātukkhobha-garubhāvaduggandhānaṃ vinodanāya ucchādetabbadhammassa, parito sambāhanena parimadditabbadhammassa, khaṇe khaṇe bhijjanasabhāvatāya bhedanadhammassa, tato eva vikiraṇasabhāvatāya viddhaṃsanadhammassāti dhamma-saddo paccekaṃ yojetabbo. Tanuvilepanenāti kāyāvalepanena ucchādanavilepanena. Aṅgapaccaṅgābādhavinodanatthāyāti tādisasamuṭṭhāna-sarīravikāravigamāya. Yasmā sukkasoṇitaṃ āhāro, ucchādanaṃ parimaddanañca yathārahaṃ uppādassa, vuḍḍhiyā ca paccayo, tasmā āha ‘‘mātāpettika…pe… kathito’’ti. Uccāvacabhāvoti yathārahaṃ yojetabbo – odanakummāsūpacaya-ucchādanaparimaddanaggahaṇehi uccabhāvo, vaḍḍhī. Mātāpettikasambhavaggahaṇena samudayo. Itarehi avacabhāvo, parihāni, atthaṅgamo pakāsito. Aṅgapaccaṅgānaṃ saṇṭhapanampi hi vaṭṭapaccayattā vaṭṭanti.

Kodho dhūmoti ettha dhūmapariyāyena kodhassa vuttattā dhūma-saddo kodhe vattatīti vuttaṃ ‘‘dhūmo viya dhūmo’’ti. Bhasmanīti bhasmaṃ. Mosavajjanti musāvādo. Dhūmo eva dhūmāyitaṃ. Icchā dhūmāyitaṃ etissāti icchādhūmāyitā, pajā. Icchādhūmāyitasaddassa taṇhāya vutti vuttanayo eva. Dhūmāyantoti vitakkasantāpena saṃtappento, vitakkentoti attho. Palipoti dukkaramahākaddamaṃ. Timūlanti tīhi mūlehi patiṭṭhitaṃ viya acalaṃ pavattanti vuttaṃ. Rajo ca dhūmo ca mayā pakāsitāti rajasabhāvakaraṇaṭṭhena ‘‘rajo’’ti ca dhūmasabhāvakaraṇaṭṭhena ‘‘dhūmo’’ti ca mayā pakāsitā. Pakatidhūmo viya aggissa kilesaggijālassa paññāṇabhāvato. Dhammadesanādhūmo ñāṇaggisandhīpanassa pubbaṅgamabhāvato. Ayaṃ rattiṃ dhūmāyanāti yā divā kattabbakammante uddissa rattiyaṃ anuvitakkanā, ayaṃ rattiṃ dhūmāyanā.

Sattannaṃ dhammānanti idaṃ sutte (cūḷani. mettagūmāṇavapucchāniddesa 28) āgatanayena vuttaṃ. Suttañca tathā ārādhanaveneyyajjhāsayavasena. Tadekaṭṭhatāya vā tadaññakilesānaṃ. Sundarapaññoti ñātatīraṇapahānapariññāya paññāya sundarapañño.

Etanti ‘‘sattha’’nti etaṃ adhivacanaṃ saṃkilesadhammānaṃ sasanato samucchindanato. Nti vīriyaṃ. Paññāgatikameva paññāya hitasseva adhippetattā. Lokiyāya paññāya ārambhakāle lokiyavīriyaṃ gahetabbaṃ, lokuttarāya paññāya pavattikkhaṇe lokuttaravīriyaṃ gahetabbanti yojanā. Atthadīpanāti upameyyatthadīpanī upamā.

Gāmatoti attano vasanagāmato. Manteti āthabbanamante. Te hi brāhmaṇā araññe eva vācenti ‘‘mā aññe assosu’’nti. Tathā akāsīti cattāro koṭṭhāse akāsi. Evamettha vammikapañhasseva vasena upamā āgatā, sesānaṃ vasena heṭṭhā vuttanayena veditabbā.

Laṅganaṭṭhena nivāraṇaṭṭhena laṅgī, paligho. Ñāṇamukheti vipassanāñāṇavīthiyaṃ. Patatīti pavattati. Kammaṭṭhānauggahaparipucchāvasenāti catusaccakammaṭṭhānassa uggaṇhanena tassa atthaparipucchāvasena ceva vipassanāsaṅkhāta-atthavinicchaya-paripucchāvasena ca. Sabbaso ñātuṃ icchā hi paripucchā. Vipassanā ca aniccādito sabbatebhūmakadhammānaṃ ñātuṃ icchati. Evaṃ vipassanāvasena avijjāpahānamāha, uparikattabbasabbhāvato na tāva maggavasena.

Valliantare vāti -saddo paṃsuantare vā mattikantare vāti avuttavikappattho. Cittāvilamattakovāti cittakkhobhamattakova. Aniggahitoti paṭisaṅkhānabalena anivārito. Mukhavikulanaṃ mukhasaṅkoco. Hanusañcopanaṃ pāpeti antojappanāvatthāyaṃ. Disā vilokanaṃ pāpeti yattha bādhetabbo ṭhito, taṃdassanatthaṃ nivārakaparivāraṇatthaṃ. Daṇḍasatthābhinipātanti daṇḍasatthānaṃ parassa upari nipātanāvatthaṃ. Yena kodhena aniggahitena mātādikaṃ aghātetabbaṃ ugghātetvā ‘‘ayuttaṃ vata mayā kata’’nti attānampi hanati, taṃ sandhāyetaṃ vuttaṃ ‘‘paraghātanampi attaghātanampi pāpetī’’ti. Yena vā parassa haññamānassa vasena ghātakopi ghātanaṃ pāpuṇāti, tādisassa vasenāyamattho veditabbo. Kodhasāmaññena hetaṃ vuttaṃ ‘‘paraṃ ghātetvā attānaṃ ghātetī’’ti. Paramussadagatoti paramukkaṃsagato. Daḷhaṃ parissayamāvahatāya kodhova kodhūpāyāso. Tenāha ‘‘balavappatto’’tiādi.

Dvedhāpathasamāhoti appaṭipattihetubhāvato.

Kusaladhammo na tiṭṭhati nīvaraṇehi nivāritaparamattā. Samathapubbaṅgamaṃ vipassanaṃ bhāvayato paṭhamaṃ samathena nīvaraṇavikkhambhanaṃ hoti, vipassanā pana tadaṅgavaseneva tāni nīharatīti vuttaṃ ‘‘vikkhambhanatadaṅgavasenā’’ti.

‘‘Kummova aṅgāni sake kapāle’’tiādīsu (saṃ. ni. 1.17) kummassa aṅgabhāvena visesato pādasīsāni eva vuccantīti āha ‘‘pañceva aṅgāni hontī’’ti. Vipassanācārassa vuccamānattā adhikārato sammasanīyānameva dhammānaṃ idha gahaṇanti ‘‘sabbepi saṅkhatā dhammā’’ti visesaṃ katvāva vuttaṃ. Tenāha bhagavā ‘‘pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti.

Sunanti koṭṭanti etthāti sūnā, adhikuṭṭananti āha ‘‘sūnāya uparī’’ti. Asināti maṃsakantanena. Ghātiyamānāti haññamānā vibādhiyamānā. Vatthukāmānaṃ upari katvāti vatthukāmesu ṭhapetvā te accādhānaṃ katvā. Kantitāti chinditā. Koṭṭitāti bilaso vibhajitā. Chandarāgappahānanti chandarāgassa vikkhambhanappahānaṃ.

Sammattāti mucchitā sammūḷhā. Nandīrāgaṃ upagamma vaṭṭaṃ vaḍḍhentīti sammūḷhattā evaādīnavaṃ apassantā nandīrāgassa ārammaṇaṃ upagantvā taṃ paribrūhenti. Nandīrāgabaddhāti nandīrāge laggattā tena baddhā. Vaṭṭe laggantīti tebhūmake vaṭṭe sajjanti. Tattha sajjattā eva dukkhaṃ patvāpi na ukkaṇṭhanti na nibbindanti. Idha anavasesappahānaṃ adhippetanti āha ‘‘catutthamaggena nandīrāgappahānaṃ kathita’’nti.

Anaṅgaṇasutte (ma. ni. aṭṭha. 1.63) pakāsito eva ‘‘chandādīhi na gacchantī’’tiādinā. ‘‘Buddho so bhagavā’’tiādi ‘‘namo karohī’’ti (ma. ni. 1.249, 251) vuttanamakkārassa karaṇākāradassanaṃ. Bodhāyāti catusaccasambodhāya. Tathā damathasamathataraṇaparinibbānāni ariyamaggavasena veditabbāni. Samathaparinibbānāni pana anupādisesavasenapi yojetabbāni. Kammaṭṭhānaṃ ahosīti vipassanākammaṭṭhānaṃ ahosi. Etassa pañhassāti etassa pannarasamassa pañhassa attho. Evaṃ itaresupi vattabbaṃ vipassanākammaṭṭhānaṃ khīṇāsavaguṇehi matthakaṃ pāpento yathānusandhināva desanaṃ niṭṭhapesi, na pucchitānusandhināti adhippāyo. Nanu ca pucchāvasenāyaṃ desanā āraddhāti? Saccaṃ āraddhā, evaṃ pana ‘‘pucchāvasiko nikkhepo’’ti vattabbaṃ, na ‘‘pucchānusandhivasena niṭṭhapitā’’ti. Antarapucchāvasena desanāya aparivattitattā ārambhānurūpameva pana desanā niṭṭhapitā.

Vammikasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Rathavinītasuttavaṇṇanā

252. Mahāgovindena pariggahitatākittanaṃ tadā magadharājena pariggahitūpalakkhaṇaṃ. Tassa hi so purohito. Mahāgovindoti purātano eko magadharājāti keci. Gayhatīti gaho, rājūnaṃ gaho rājagahaṃ. Nagara-saddāpekkhāya napuṃsakaniddeso. Aññepettha pakāreti rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ. Ārakkhasampattiādinā anatthuppattihetutāya upagatānaṃ paṭirājūnaṃ gahaṃ gahabhūtantipi rājagahaṃ, ārāmarāmaṇīyakādīhi rājate, nivāsasukhatādinā sattehi mamattavasena gayhati, pariggayhatīti vā rājagahanti evamādike pakāre. Buddhakāle ca cakkavattikāle cāti idaṃ yebhuyyavasena vuttaṃ. Veḷūhi parikkhittaṃ ahosi, na pana kevalaṃ kaṭṭhakapavanameva. Rañño uyyānakāle patiṭṭhāpitaaṭṭālakavasena aṭṭālakayuttaṃ.

Jananaṃ jāti, jātiyā bhūmi jātibhūmaṃ, jāyi vā mahābodhisatto etthābhi jāti, sā eva bhūmīti jātibhūmaṃ, sā imesaṃ nivāsoti jātibhūmakāti āha ‘‘jātibhūmakāti jātibhūmivāsino’’ti. Kassa panāyaṃ jātibhūmīti āha ‘‘taṃ kho panā’’tiādi. Tena anaññasādhāraṇāya jātiyā adhippetattā sadevake loke supākaṭabhāvato visesanena vināpi visiṭṭhavisayova idha jāti-saddo viññāyatīti dasseti. Tenāha ‘‘sabbaññubodhisattassa jātaṭṭhānasākiyajanapado’’ti. Tatthapi kapilavatthusannissayo padesoti āha ‘‘kapilavatthāhāro’’ti.

Garudhammabhāvavaṇṇanā

Sākiyamaṇḍalassāti sākiyarājasamūhassa. Dasannaṃ appicchakathādīnaṃ vatthu dasakathāvatthu, appicchatādi. Tattha suppatiṭṭhitatāya tassa lābhī dasakathāvatthulābhī. Tatthāti dasakathāvatthusmiṃ.

Garukaraṇīyatāya dhammo garu etassāti dhammagaru, tassa bhāvo dhammagarutā, tāya. ‘‘Ajjhāsayena veditabbo’’ti vatvā na kevalaṃ ajjhāsayeneva, atha kho kāyavacīpayogehipi veditabboti dassento ‘‘dhammagarutāyeva hī’’tiādimāha. Tiyāmarattiṃ dhammakathaṃ katvāti ettha ‘‘kumbhakārassa nivesane tiyāmarattiṃ vasanto dhammakathaṃ katvā’’ti evaṃ vacanasesavasena attho veditabbo. Aññathā yathālābhavasena atthe gayhamāne tiyāmarattiṃ dhammakathā katāti āpajjati, na ca taṃ atthi. Vakkhati hi ‘‘bahudeva rattinti diyaḍḍhayāmamatta’’nti. Dasabalādiguṇavisesā viya dhammagāravahetukā parahitapaṭipattipi sabbabuddhānaṃ majjhe bhinnasuvaṇṇaṃ viya sadisā evāti imassa bhagavato dhammagāravakittane ‘‘kassapopi bhagavā’’tiādinā kassapabhagavato dhammagāravaṃ dasseti.

Cārikaṃ nikkhamīti janapadacārikaṃ carituṃ nikkhami. Janapadacārikāya akāle nikkhantattā kosalarājādayo vāretuṃ ārabhiṃsu. Pavāretvā hi caraṇaṃ buddhāciṇṇaṃ. Puṇṇāya sammāpaṭipattiṃ paccāsīsanto bhagavā ‘‘kiṃ me karissasī’’ti āha.

Anahātovāti dhammasavanussukkena sāyanhe buddhāciṇṇaṃ nhānaṃ akatvāva. Attahitaparahitapaṭipattīsu ekissā dvinnañca atthitāsiddhā catubbidhatā paṭipattikatā eva nāma hotīti vuttaṃ ‘‘paṭipannako ca nāma…pe… catubbidho hotī’’ti. Paṭikkhepapubbakopi hi paṭipanno atthato paṭipannattho evāti. Kāmaṃ attahitāya paṭipanno tāya sammāpaṭipattiyā sāsanaṃ sobhati, na pana sāsanaṃ vaḍḍheti appossukkabhāvato, na ca kāruṇikassa bhagavato sabbathā manorathaṃ pūreti. Tathā hi bhagavā paṭhamabodhiyaṃ ekasaṭṭhiyā ca arahantesu jātesu – ‘‘caratha, bhikkhave, bahujanahitāyā’’tiādinā (dī. ni. 2.86-88; mahāva. 32) bhikkhū parahitapaṭipattiyaṃ niyojesi. Tena vuttaṃ ‘‘evarūpaṃ bhikkhuṃ bhagavā na pucchati, kasmā? Na mayhaṃ sāsanassa vuḍḍhipakkhe ṭhito’’ti.

Samudāyo appakena ūnopi anūno viya hotīti bākulattheraṃ catuttharāsito bahi katvāpi ‘‘asītimahātherā viyā’’ti vuttaṃ. Asītimahātherasamaññā vā avayavepi aṭṭhasamāpattisāmaññā viya daṭṭhabbā. Īdise ṭhāne bahūnaṃ ekato kathanaṃ mahatā kaṇṭhena ca kathanaṃ satthu cittārādhanamevāti tehi bhikkhūhi tathā paṭipannanti dassento ‘‘te bhikkhū meghasaddaṃ sutvā’’tiādimāha. Guṇasambhāvanāyāti vakkhamānaguṇahetukāya sambhāvanāya sambhāvito, na yena kenaci kiccasamatthatādinā.

Garudhammabhāvavaṇṇanā niṭṭhitā.

Appicchatādivaṇṇanā

Appa-saddassa parittapariyāyataṃ manasi katvā āha ‘‘byañjanaṃ sāvasesaṃ viyā’’ti. Tenāha ‘‘na hi tassā’’tiādi. Appa-saddo panettha abhāvatthoti sakkā viññātuṃ ‘‘appābādhatañca sañjānāmī’’tiādīsu (ma. ni. 1.225; 2.134) viya.

Atricchatā nāma (a. ni. ṭī. 1.1.63) atra atra icchāti katvā. Asantaguṇasambhāvanatāti attani avijjamānaṃ guṇānaṃ vijjamānānaṃ viya paresaṃ pakāsanā. Saddhoti maṃ jano jānātūti vattapaṭipattikārakavisesalābhīti jānātu ‘‘vattapaṭipattiāpāthakajjhāyitā’’ti evamādinā. Santaguṇasambhāvanāti icchācāre ṭhatvā attani vijjamānasīladhutadhammādiguṇavibhāvanā. Tādisassa hi paṭiggahaṇe amattaññutāpi hoti.

Gaṇhantoyeva ummujji aññesaṃ ajānantānaṃyevāti adhippāyo.

Appicchatāpadhānaṃ puggalādhiṭṭhānena catubbidhaṃ icchāpabhedaṃ dassetvā punapi puggalādhiṭṭhānena catubbidhaṃ icchāpabhedaṃ dassento ‘‘aparopi catubbidhoappiccho’’tiādimāha. Dāyakassa vasanti dāyakassa cittavasaṃ. Deyyadhammassa vasanti deyyadhammassa appabahubhāvaṃ. Attano thāmanti attano yāpanamattakathāmaṃ.

Ekabhikkhupi na aññāsi sosānikavatte sammadeva vuttittā. Abbokiṇṇanti avicchedaṃ. Dutiyo maṃ na jāneyyāti dutiyo sahāyabhūtopi yathā maṃ jānituṃ na sakkuṇeyya, tathā saṭṭhi vassāni nirantaraṃ susāne vasāmi, tasmā ahaṃ aho sosānikuttamo.

Dhammakathāya janataṃ khobhetvāti lomahaṃsanasādhukāradānacelukkhepādivasena sannipatitaṃ itarañca ‘‘kathaṃ nu kho ayyassa santikeva dhammaṃ sossāmā’’ti kolāhalavasena mahājanaṃ khobhetvā. Gatoti ‘‘ayaṃ so, tena rattiyaṃ dhammakathā katā’’ti jānanabhayena pariyattiappicchatāya pariveṇaṃ gato.

Tayokulaputtā viyāti pācīnavaṃsadāye samaggavāsaṃ vutthā tayo kulaputtā viya. Pahāyāti pubbabhāge tadaṅgādivasena pacchā aggamaggeneva pajahitvā.

Appicchatādivaṇṇanā niṭṭhitā.

Dvādasavidhasantosavaṇṇanā

Pakatidubbalādīnaṃ garucīvarādīni naphāsubhāvāvahāni sarīrakhedāvahāni ca hontīti payojanavasena naatricchatādivasena tāni parivattetvā lahukacīvaraparibhogo na santosavirodhīti āha ‘‘lahukena yāpentopi santuṭṭhova hotī’’ti. Mahagghacīvaraṃ, bahūni vā cīvarāni labhitvāpi tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha ‘‘tesaṃ…pe… dhārentopi santuṭṭhova hotī’’ti. Evaṃ sesapaccayesupi yathābalayathāsāruppasantosaniddesesu apisaddaggahaṇe adhippāyo veditabbo. Yathāsāruppasantosoyeva aggo alobhajjhāsayassa ukkaṃsanato.

Dvādasavidhasantosavaṇṇanā niṭṭhitā.

Tividhapavivekavaṇṇanā

Ekoti ekākī. Gacchatīti cuṇṇikairiyāpathavasena vuttaṃ. Caratīti vihārato bahi sañcāravasena, viharatīti divāvihārādivasena. Kāyavivekoti ca nekkhammādhimuttassa bhāvanānuyogavasena vivekaṭṭhakāyatā, na jhānavivekamattaṃ. Tenāha ‘‘nekkhammābhiratāna’’nti. Parisuddhacittānanti nīvaraṇādisaṃkilesato visuddhacittānaṃ. Paramavodānappattānanti vitakkāditaṃtaṃjhānapaṭipakkhavigamena paramaṃ uttamaṃ vodānaṃ pattānaṃ. Nirupadhīnanti kilesupadhiādīnaṃ vigamena nirupadhīnaṃ.

Tividhapavivekavaṇṇanā niṭṭhitā.

Pañcavidhasaṃsaggavaṇṇanā

Saṃsīdati etenāti saṃsaggo, rāgo. Savanahetuko, savanavasena vā pavatto saṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Kāyasaṃsaggo pana kāyaparāmāso. Itthī vāti vadhū, yuvatī vā. Sandhānetunti pubbenāparaṃ ghaṭetuṃ. Sotaviññāṇavīthivasenāti idaṃ mūlabhūtaṃ savanaṃ sandhāya vuttaṃ, tassa piṭṭhivattakamanodvārikajavanavīthīsu uppannopi rāgo savanasaṃsaggoyeva. Dassanasaṃsaggepi eseva nayo. Anitthigandhabodhisatto parehi kathiyamānavasena pavattasavanasaṃsaggassa nidassanaṃ. Tissadaharo attanā suyyamānavasena. Tattha paṭhamaṃ jātake veditabbanti itaraṃ dassento ‘‘daharo kirā’’tiādimāha. Kāmarāgena viddhoti rāgasallena hadaye appito anto anuviddho.

Soti dassanasaṃsaggo. Evaṃ veditabboti vatthuvasena pākaṭaṃ karoti. Tasmiṃ kira gāme yebhuyyena itthiyo abhirūpā dassanīyā pāsādikā, tasmā thero ‘‘sace antogāme na carissasī’’ti āha. Kālasseva paviṭṭhattā yāguṃ adāsi, tasmā yāgumeva gahetvā gacchantaṃ ‘‘nivattatha, bhante, bhikkhaṃ gaṇhāhī’’ti āhaṃsu. Yācitvāti ‘‘na mayaṃ, bhante, bhikkhaṃ dātukāmā nivattema, apica idaṃ bhante kāraṇa’’nti yācitvā.

Ādito lapanaṃ ālāpo, vacanapaṭivacanavasena pavatto lāpo sallāpo. Bhikkhuniyāti idaṃ nidassanamattaṃ. Yāya kāyacipi itthiyā santakaparibhogavasena uppannarāgopi sambhogasaṃsaggova.

Pañcavidhasaṃsaggavaṇṇanā niṭṭhitā.

Gāhagāhakādivaṇṇanā

Bhikkhuno bhikkhūhi kāyaparāmāso kāyasambāhanādivasena. Kāyasaṃsagganti kāyaparāmāsasaṃsaggaṃ. Gāhagāhakoti gaṇhanakānaṃ gaṇhanakoti attho. Gāhamuttakoti ayoniso āmisehi saṅgaṇhanakehi sayaṃ muccanako. Muttagāhakoti yathāvuttasaṅgahato muttānaṃ saṅgaṇhanako. Muttamuttakoti muccanakehi sayampi muccanako. Gahaṇavasena saṅgaṇhanavasena. Upasaṅkamanti tato kiñci lokāmisaṃ paccāsīsantā, na dakkhiṇeyyavasena. Bhikkhupakkhe gahaṇavasenāti paccayalābhāya saṅgaṇhanavasenāti yojetabbaṃ. Vuttanayenāti ‘‘āmisenā’’tiādinā vuttanayena.

Ṭhānanti attano ṭhānāvatthaṃ. Pāpuṇituṃ na deti uppannameva taṃ paṭisaṅkhānabalena nīharanto vikkhambheti. Tenāha ‘‘mantenā’’tiādi. Yathā jīvitukāmo puriso kaṇhasappena, amittena vā saha na saṃvasati, evaṃ khaṇamattampi kilesehi saha na saṃvasatīti attho.

Catupārisuddhisīlaṃ lokiyaṃ lokuttarañca. Tathā samādhipi. Vipassanāya pādakā vipassanāpādakāti aṭṭhasamāpattiggahaṇena yathā lokiyasamādhi gahito, evaṃ vipassanāpādakā etesanti vipassanāpādakāti aṭṭhasamāpattiggahaṇeneva lokuttaro samādhi gahito. Yathā hi cattāri rūpajjhānāni adhiṭṭhānaṃ katvā pavatto maggasamādhi vipassanāpādako, evaṃ cattāri arūpajjhānāni adhiṭṭhānaṃ katvā pavattopi. Samāpattipariyāyo pana pubbavohārena veditabbo. Paṭipakkhasamucchedanena sammā āpajjanato vā yathā ‘‘sotāpattimaggo’’ti. Evamettha sīlasamādhīnampi missakabhāvo veditabbo, na paññāya eva. Vimuttīti ariyaphalanti vuttaṃ ‘‘vimuttisampanno’’ti vuttattā. Tañhi nipphādanaṭṭhena sampādetabbaṃ, na nibbānanti.

Ettha ca appicchatāya laddhapaccayena paritussati, santuṭṭhatāya laddhā te agadhito amucchitoādīnavadassī nissaraṇapañño paribhuñjati, evaṃbhūto ca katthaci alaggamānasatāya pavivekaṃ paribrūhento kenaci asaṃsaṭṭho viharati gahaṭṭhena vā pabbajitena vā. So evaṃ ajjhāsayasampanno vīriyaṃ ārabhati appattassa pattiyā, anadhigamassa adhigamāya. Ārabhanto ca yathāsamādinnaṃ attano sīlaṃ paccavekkhati, tassa sīlassa suparisuddhataṃ nissāya uppajjati avippaṭisāro, ayamassa sīlasampadā. Tassa avippaṭisāramūlakehi pāmojjapītipassaddhisukhehi sammā brūhitaṃ cittaṃ sammadeva samādhiyati, ayamassa samādhisampadā. Tato yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati, ayamassa paññāsampadā. Vimuttacittatā panassa vimuttisampadā, tato vimuttito ñāṇadassananti etesaṃ dasannaṃ kathāvatthūnaṃ anupubbī veditabbā. Tassa yo dasahi kathāvatthūhi samannāgamo, ayaṃ attahitāya paṭipatti. Yā nesaṃ paresaṃ saṃkittanaṃ, ayaṃ parahitāya paṭipatti. Tāsu purimā ñāṇapubbaṅgamā ñāṇasampayuttā ca, itarā karuṇāpubbaṅgamā karuṇāsampayuttā cāti sabbaṃ ñāṇakaruṇākaṇḍaṃ vattabbaṃ.

Dasahikathāvatthūhi karaṇabhūtehi bhikkhūnaṃ ovādaṃ deti, ‘‘bhikkhunā nāma atricchatādike dūrato vajjetvā sammadeva appicchena bhavitabba’’ntiādinā taṃ taṃ kathāvatthuṃ bhikkhūnaṃ upadisatīti attho. Upadisanto hi tāni ‘‘tehi bhikkhū ovadatī’’ti vutto. Ovadatiyeva sarūpadassanamattena. Sukhumaṃ atthaṃ parivattetvāti evampi appicchatā hoti evampīti appicchatādivasena aparāparaṃ appicchatāvuttiṃ dassetvā tattha sukhumanipuṇaṃ appicchatāsaṅkhātaṃ atthaṃ jānāpetuṃ na sakkoti. Viññāpetīti yathāvuttehi visesehi viññāpeti. Kāraṇanti yena kāraṇena appicchatā ijjhati, taṃ pana ‘‘mahicchatādīsu ete dosā, appicchatāya ayamānisaṃso’’tiādīnavānisaṃsadassanaṃ daṭṭhabbaṃ. Sammā hetunā appicchataṃ dassetīti sandassako. Gāhetunti yathā gaṇhati, tathā kātuṃ, tattha paṭṭhapetunti attho. Ussāhajananavasenāti yathā taṃ samādānaṃ niccalaṃ hoti, evaṃ ussoḷhiyā uppādanavasena sammadeva uttejetīti samuttejako. Ussāhajāteti appicchatāya jātussāhe. Vaṇṇaṃ vatvā tattha sampattiṃ āyatiñca labbhamānaguṇaṃ kittetvā sampahaṃseti sammadeva pakārehi tosetīti sampahaṃsako. Evaṃ santuṭṭhiādīsu yathārahaṃ yojanā kātabbā.

Gāhagāhakādivaṇṇanā niṭṭhitā.

Pañcalābhavaṇṇanā

253.Satthu sammukhā evaṃ vaṇṇo abbhuggatoti. Iminā tassa vaṇṇassa yathābhūtaguṇasamuṭṭhitataṃ dasseti. Mandamando viyāti ati viya acheko viya. Abalabalo viyāti ati viya abalo viya. Bhākuṭikabhākuṭiko viyāti ati viya dummukho viya. Anumassāti anumasitvā, dasa kathāvatthūni sarūpato visesato ca anupariggahetvāti attho. Pariggaṇhanaṃ pana nesaṃ anupavisanaṃ viya hotīti vuttaṃ ‘‘anupavisitvā’’ti. Sabrahmacārīhi vaṇṇabhāsanaṃ eko lābhoti yojanā. Evaṃ sesesupi. Patthayamāno evamāha dhammagarutāyāti adhippāyo.

Pañcalābhavaṇṇanā niṭṭhitā.

Cārikādivaṇṇanā

254. Abhiramanaṃ abhirataṃ, tadeva anunāsikalopaṃ akatvā vuttaṃ ‘‘abhiranta’’nti. Bhāvanapuṃsakañcetaṃ. Anabhirati nāma natthi, abhiramitvā ciravihāropi natthi sammadeva pariññātavatthukattā. Sabbasahā hi buddhā bhagavanto asayhalābhino.

Pubbe dhammagarutākittanapasaṅgena gahitaṃ aggahitañca mahākassapapaccuggamanādiṃ ekadesena dassetvā vanavāsitissasāmaṇerassa vatthuṃ vitthāretvā janapadacārikaṃ kathetuṃ ‘‘bhagavā hī’’tiādi āraddhaṃ. Ākāsagāmīhi saddhiṃ gantukāmo ‘‘chaḷabhiññānaṃ ārocehī’’ti āha. Saṅghakammena sijjhamānāpi upasampadā satthu āṇāvaseneva sijjhanato ‘‘buddhadāyajjaṃ te dassāmī’’ti vuttanti vadanti. Apare ‘‘aparipuṇṇavīsativassasseva tassa upasampadaṃ anujānanto satthā ‘buddhadāyajjaṃ tedassāmī’ti avocā’’ti vadanti. Upasampādetvāti dhammasenāpatinā upajjhāyena upasampādetvā.

Navayojanasatikaṃ majjhimadesapariyāpannameva, tato paraṃ nādhippetaṃ dandhatāvasena gamanato. Samantāti gatagataṭṭhānassa catūsu passesu. Aññenapi kāraṇenāti bhikkhūnaṃ samathavipassanātaruṇabhāvato aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena nikkhamati, antomaṇḍalaṃ otarati. Sattahi vātiādi ‘‘ekaṃ māsaṃ vā’’tiādinā vuttānukkamena yojetabbaṃ.

Sarīraphāsukatthāyāti ekasmiṃyeva ṭhāne nibaddhavāsena ussannadhātukassa sarīrassa virecanena phāsubhāvatthāya. Aṭṭhuppattikālābhikaṅkhanatthāyāti aggikkhandhūpamasutta (a. ni. 7.72) maghadevajātakādidesanānaṃ (jā. 1.1.9) viya dhammadesanāya aṭṭhuppattikālassa ākaṅkhanena. Surāpānasikkhāpadapaññāpane (pāci. 326) viya sikkhāpadapaññāpanatthāya. Bodhaneyyasatte aṅgulimālādike bodhanatthāya. Nibaddhavāsañca puggalaṃ uddissa cārikā nibaddhacārikā.

255. Apariggahabhāvaṃ katthaci alaggabhāvaṃ dassetuṃ ‘‘yūthaṃ pahāya…pe… mattahatthī viyā’’ti vuttaṃ. Asahāyakiccoti sahāyakiccarahito sīho viya. Tenassa ekavihāritaṃ tejavantatañca dasseti. Tadā pana kāyaviveko na sakkā laddhunti idamettha kāraṇaṃ daṭṭhabbaṃ. Bahūhītiādi pana sabhāvadassanavasena vuttaṃ. Therassa parisā suvinītā ciṇṇagaruvāsā garuno icchānurūpameva vattati.

Vuttakāraṇayutte addhānagamane cārikānaṃ vohāro sāsane niruḷhoti āha ‘‘kiñcāpī’’tiādi. Kenacideva nimittena kismiñci atthe pavattāya saññāya tannimittarahitepi aññasmiṃ pavatti ruḷhī nāma. Vijitamārattā saṅgāmavijayamahāyodho viya. Aññaṃ sevitvāti ‘‘mama āgatabhāvaṃ satthu ārocehī’’ti ārocanatthaṃ aññaṃ bhikkhuṃ sevitvā.

Bhagavā dhammaṃ desento taṃtaṃpuggalajjhāsayānurūpaṃ tadanucchavikameva dhammiṃ kathaṃ karotīti dassento ‘‘cūḷagosiṅgasutte’’tiādimāha. Tattha sāmaggirasānisaṃsanti ‘‘kacci pana vo, anuruddhā, samaggā sammodamānā’’tiādinā (ma. ni. 1.326) sāmaggirasānisaṃsaṃ kathesi. Āvasathānisaṃsanti ‘‘sītaṃ uṇhaṃ paṭihanatī’’tiādinā (cūḷava. 295, 315) āvasathapaṭisaṃyuttaṃ ānisaṃsaṃ. Satipaṭilābhikanti jotipālatthere lāmakaṃ ṭhānaṃ otiṇṇamatte mahābodhipallaṅke pana sabbaññutaṃ paṭivijjhituṃ patthanaṃ katvā pāramiyo pūrento āgato. Tādisassa nāma pamādavihāro na yuttoti yathā kassapo bhagavā bodhisattassa satiṃ paṭilabhituṃ dhammiṃ kathaṃ kathesi, tathā ayaṃ bhagavā tameva pubbenivāsapaṭisaṃyuttakathaṃ bhikkhūnaṃ ghaṭikārasuttaṃ (ma. ni. 2.282) kathesi. Cattāro dhammuddeseti – ‘‘upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso cā’’ti (ma. ni. 2.305) ime cattāro dhammuddese kathesi. Kāmañcete dhammuddesā raṭṭhapālasutte (ma. ni. 2.304) āyasmatā raṭṭhapālattherena rañño korabyassa kathitā, te pana bhagavato eva āharitvā therena tattha kathitāti vuttaṃ ‘‘raṭṭhapālasutte’’tiādi. Tathā hi vuttaṃ sutte – ‘‘atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā’’tiādi (ma. ni. 2.305) pānakānisaṃsakathanti ‘‘aggihuttaṃ mukhaṃ yaññā’’tiādinā (ma. ni. 2.400; su. ni. 573) anumodanaṃ vatvā puna pakiṇṇakakathāvasena pānakapaṭisaṃyuttaṃ ānisaṃsakathaṃ kathesi. Ekībhāve ānisaṃsaṃ kathesi, yaṃ sandhāya vuttaṃ ‘‘atha kho bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassesī’’tiādi (ma. ni. 3.238). Anantanayanti aparimāṇadesanānayaṃ appicchatādipaṭisaṃyuttaṃ dhammiṃ kathaṃ. Tenāha ‘‘puṇṇa, ayampi appicchakathāyevā’’tiādi bahūhi pariyāyehi nānānayaṃ deseti. Kathaṃ tathā desitaṃ thero aññāsīti āha ‘‘paṭisambhidāpattassa…pe… ahosī’’ti.

Cārikādivaṇṇanā niṭṭhitā.

Sattavisuddhipañhavaṇṇanā

256.Tatopaṭṭhāyāti. Yadā jātibhūmakā bhikkhū satthu sammukhā therassa vaṇṇaṃ bhāsiṃsu, tato paṭṭhāya. Sīsānulokī hutvā piṭṭhito piṭṭhito anubandhanaṃ therena samāgame ādaravasena katanti daṭṭhabbaṃ. Tathā hi vuttaṃ pāṭhe ‘‘appeva nāmā’’tiādi, ‘‘taramānarūpo’’ti ca. Yaṃ pana vuttaṃ aṭṭhakathāyaṃ ‘‘ekasmiṃ ṭhāne nilīna’’ntiādi, taṃ akāraṇaṃ. Na hi dhammasenāpati tassa therassa nisinnaṭṭhānaṃ abhiññāñāṇena jānituṃ na sakkoti. ‘‘Kacci nu kho maṃ adisvāva gamissatī’’ti ayampi cintā ādaravasenevāti yuttaṃ. Na hi satthāraṃ daṭṭhuṃ āgato sāvako api āyasmā aññātakoṇḍañño satthukappaṃ dhammasenāpatiṃ tattha vasantaṃ adisvāva gacchanako nāma atthi. Divāvihāranti sampadāne upayogavacananti āha ‘‘divāvihāratthāyā’’ti.

257.Purimakathāyāti paṭhamālāpe. Appatiṭṭhitāyāti nappavattitāya. Pacchimakathā na jāyatīti pacchā vattabbakathāya avasaro na hoti. Satta visuddhiyo pucchi diṭṭhasaṃsandanavasena. Ñāṇadassanavisuddhi nāma ariyamaggo. Yasmā tato uttarimpi pattabbaṃ attheva, tasmā ‘‘catupārisuddhisīlādīsu ṭhitassapi brahmacariyavāso matthakaṃ na pāpuṇātī’’ti vuttaṃ. Tasmāti brahmacariyavāsassa matthakaṃ appattattā. Sabbaṃ paṭikkhipīti sattamampi pañhaṃ paṭikkhipi, itaresu vattabbameva natthi.

Appaccayaparinibbānanti anupādisesanibbānamāha. Idāni pakārantarenapi anupādāparinibbānaṃ dassetuṃ ‘‘dvedhā’’tiādi vuttaṃ. Tattha gahaṇūpādānanti daḷhaggahaṇabhūtaṃ upādānaṃ . Tenāha ‘‘kāmupādānādika’’nti. Paccayūpādānanti yaṃ kiñci paccayamāha. So hi attano phalaṃ upādiyati upādānavasena gaṇhatīti upādānanti vuccati. Tenāha ‘‘paccayūpādānaṃ nāma…pe… paccayā’’ti. ‘‘Anupādāya āsavehi cittaṃ vimuccatī’’ti vacanato (mahāva. 28, 30) arahattaphalaṃ anupādāparinibbānanti kathenti. Na ca upādānasampayuttanti upādānehi etaṃ na sahitaṃ nāpi upādānehi saha pavatti hutvā. Na ca kañci dhammaṃ upādiyatīti kassaci dhammassa ārammaṇakaraṇavasena na upādiyati . Parinibbutanteti aggamaggena kātabbakilesaparinibbānapariyosānante jātattā. Amatadhātumeva anupādāparinibbānaṃ kathenti, kathentānañca yathā tassa koci paccayo nāma natthi, evaṃ adhigatopi yathā koci paccayo nāma na hoti, tathā parinibbānaṃ apaccayaparinibbānanti dassento ‘‘ayaṃ anto’’tiādimāha. Puna pucchaṃ ārabhi anupādāparinibbānaṃ sarūpato patiṭṭhāpetukāmo.

258.Sabbaparivattesūti sabbesu pañhaparivattanesu, pañhavāresūti attho. Sagahaṇadhammamevāti ‘‘etaṃ mamā’’tiādinā gaṇhatīti gahaṇaṃ, saha gahaṇenāti sagahaṇaṃ, upādāniyanti attho. Vivaṭṭasannissitassa abhāvato vaṭṭameva anugatoti vaṭṭānugato. Tenāha ‘‘catupārisuddhisīlamattassapi abhāvato’’ti. Yo pana catubbidhe vivaṭṭūpanissaye sīle ṭhito, sopi ‘‘aññatra imehi dhammehī’’ti vattabbataṃ arahati.

Sattavisuddhipañhavaṇṇanā niṭṭhitā.

Sattarathavinītavaṇṇanā

259.Nissakkavacanametaṃ ‘‘yāva heṭṭhimasopānakaḷevarā’’tiādīsu viya. Atthoti payojanaṃ. Cittavisuddhi hettha sīlavisuddhiṃ payojeti tassa tadatthattā. Sīlavisuddhikiccaṃ kataṃ nāma hoti samādhisaṃvattanato. Samādhisaṃvattanikā hi sīlavisuddhi nāma. Sabbapadesūti ‘‘cittavisuddhi yāvadeva diṭṭhivisuddhatthā’’tiādīsu sabbapadesu, diṭṭhivisuddhiyaṃ ṭhitassa cittavisuddhakiccaṃ kataṃ nāma hotītiādinā yojetabbaṃ.

Sāvatthinagaraṃ viya sakkāyanagaraṃ atikkamitabbattā. Sāketanagaraṃ viya nibbānanagaraṃ pāpuṇitabbattā . Accāyikassa kiccassa uppādakālo viya navameneva khaṇena pattabbassa abhisamayakiccassa upādakālo. Yathā rañño sattamena rathavinītena sākete antepuradvāre oruḷhassa na tāva kiccaṃ niṭṭhitaṃ nāma hoti, saṃvidhātabbasaṃvidhānaṃ ñātimittagaṇaparivutassa surasabhojanaparibhoge niṭṭhitaṃ nāma siyā, evametaṃ ñāṇadassanavisuddhiyā kilese khepetvā tesaṃyeva paṭippassaddhipahānasādhakaariyaphalasamaṅgikāle abhisamayakiccaṃ niṭṭhitaṃ nāma hoti. Tenāha ‘‘yogino…pe… kālo daṭṭhabbo’’ti. Tattha paropaṇṇāsa kusaladhammā nāma cittuppādapariyāpannā phassādayo paropaṇṇāsa anavajjadhammā. Nirodhasayaneti nibbānasayane.

‘‘Visuddhiyo’’ti vā ‘‘kathāvatthūnī’’ti vā atthato ekaṃ, byañjanameva nānanti tesaṃ atthato anaññabhāvaṃ dassetuṃ ‘‘itī’’ti āraddhaṃ. Āyasmā puṇṇo dasa kathāvatthūni vissajjesīti satta visuddhiyo nāma vissajjantopi dasa kathāvatthūni vissajjesi tesaṃ atthato anaññattā. Eteneva dhammasenāpati sāriputtatthero satta visuddhiyo pucchanto dasa kathāvatthūni pucchīti ayampi attho vuttovāti veditabbo. Nti pañhaṃ. Kiṃ jānitvā pucchīti visuddhipariyāyena kathāvatthūni pucchāmīti kiṃ jānitvā pucchi. Dasakathāvatthulābhinaṃ theraṃ visuddhiyo pucchanto pucchitaṭṭhāneyeva pucchanena kiṃ titthakusalo vā pana hutvā visayasmiṃ pucchi, udāhu pānīyatthikamatitthehi chinnataṭehi pātento viya atitthakusalo hutvā apucchitabbaṭṭhāne avisayasmiṃ pucchīti yojanā. Iminā nayena vissajjanapakkhepi atthayojanā veditabbā. Yadatthamassa vicāraṇā āraddhā, taṃ dassentena ‘‘titthakusalo hutvā’’tiādiṃ vatvā visuddhikathāvatthūnaṃ atthato anaññattepi ayaṃ viseso veditabboti dassetuṃ ‘‘yaṃ hī’’tiādi vuttaṃ. Tadamināti yaṃ ‘‘saṃkhittaṃ, vitthiṇṇa’’nti ca vuttaṃ, taṃ iminā idāni vuccamānena nayena vidhinā veditabbaṃ.

Ekā sīlavisuddhīti visuddhīsu visuṃ ekā sīlavisuddhi. Dasasu kathāvatthūsu cattāri kathāvatthūni hutvā āgatā appicchatādīhi vinā sīlavisuddhiyā asambhavato. Appicchakathātiādīsu kathāsīsena dasakathāvatthu gahitaṃ. Kathetabbattā vā vatthu kathāvatthūti vuttaṃ. Evañca upakārato, sabhāvato vā catunnaṃ kathāvatthūnaṃ sīlavisuddhisaṅgaho daṭṭhabbo. Tiṇṇaṃ kathāvatthūnaṃ cittavisuddhisaṅgahepi eseva nayo. Pañca visuddhiyoti nāmarūpaparicchedo diṭṭhivisuddhi, sappaccayanāmarūpadassanaṃ kaṅkhāvitaraṇavisuddhi, vipassanupakkilese pahāya uppannaṃ vipassanāñāṇaṃ maggāmaggañāṇadassanavisuddhi, udayabbayañāṇādi navavidhañāṇaṃ paṭipadāñāṇadassanavisuddhi, ariyamaggañāṇaṃ ñāṇadassanavisuddhīti imā pañca visuddhiyo.

Sattarathavinītavaṇṇanā niṭṭhitā.

260.Sammoditunti anantaraṃ vuccamānena sammodituṃ. Aṭṭhānaparikappenāti akāraṇassa vatthuno parikappanena tadā asambhavantaṃ atthaṃ parikappetvā vacanena. Abhiṇhadassanassāti niccadassanassa, niyatadassanassāti attho.

Ukkhipīti guṇato kathitabhāvena ukkaṃseti. Therassāti āyasmato puṇṇattherassa. Imasmiṃ ṭhāne imasmiṃ kāraṇe ekapadeneva sāvakavisaye anaññasādhāraṇaguṇāvikaraṇanimittaṃ. Idāni tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘amaccañhī’’tiādi vuttaṃ. Apacāyamānoti pūjayanto.

‘‘Anumassa anumassa pucchitā’’ti vuttattā vicāraṇavasenāha ‘‘kiṃ pana pañhassa pucchanaṃ bhāriyaṃ udāhu vissajjana’’nti. Sahetukaṃ katvāti yuttāyuttaṃ katvā. Sakāraṇanti tasseva vevacanaṃ. Pucchanampīti evaṃ sahadhammena pucchitabbamatthaṃ sayaṃ sampādetvā pucchanampi bhāriyaṃ dukkaraṃ. Vissajjanampīti sahadhammena vissajjanampi dukkaraṃ. Evañhi vissajjento viññūnaṃ cittaṃ ārādhetīti. Yathānusandhināva desanā niṭṭhitāādito saparikkhāraṃ sīlaṃ, majjhe samādhiṃ, ante vasībhāvappattaṃ paññaṃ dassetvā desanāya niṭṭhāpitattāti.

Rathavinītasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Nivāpasuttavaṇṇanā

261. Nivappatīti nivāpo, nivāpaṃ vatteti, nivāpabhojanaṃ vā etassāti nevāpiko, nivāpena mige palobhetvā gaṇhanakamāgaviko. Tiṇabījānīti nivāpatiṇabījāni. Vappanti sassaṃ viya vapitabbaṭṭhena vappaṃ. ‘‘Mayaṃ viya aññe ke īdisaṃ labhissantī’’ti mānamadaṃ āpajjissanti. Vissaṭṭhasatibhāvanti anussaṅkitaparisaṅkitabhāvaṃ. Tiracchānā hi vijātiyabalavatiracchānavasanaṭṭhānesu sāsaṅkā ubbiggahadayā appamattā honti visesato māgavikādimanussūpacāre, rasataṇhāya pana baddhā pamādaṃ āpajjassanti. Nivapati etthāti nivāpo, nivāpabhūmi nivāpaṭṭhānaṃ. Tenāha ‘‘nivāpaṭṭhāne’’ti. ‘‘Yathākāmakaraṇīyā’’ti vuttamatthaṃ vivarituṃ ‘‘ekaṃ kirā’’tiādi vuttaṃ. Tattha nīvāravanaṃ viyāti nīvārassa samūho viya. Nīvāro nāma araññe sayaṃjātavīhijāti. Meghamālā viyāti meghaghaṭā viya. Ekagghananti ekajjhaṃ viya aviraṭṭhaṃ. Pakkamantīti āsaṅkaparisaṅkā hutvā pakkamanti. Kaṇṇe cālayamānāti anāsaṅkantānaṃ pahaṭṭhākāradassanaṃ. Maṇḍalagumbanti maṇḍalakākārena ṭhitaṃ gumbaṃ.

262.Kappetvāti upamābhāvena parikappetvā. Mige attano vase vattāpanaṃ vasībhāvo. So eva ijjhanaṭṭhena iddhi, pabhāvanaṭṭhena ānubhāvo.

263.Bhayena bhogatoti bhayena saha sabhayaṃ nivāpaparibhogato. Balavīriyanti kāyabalañca uṭṭhānavīriyañca. Aṭṭhakathāyaṃ pana balameva vīriyaṃ. Balanti ca sarīrabalaṃ, tañca atthato manasikāramaggehi aparāparaṃ sañcaraṇakavātoti vuttaṃ ‘‘aparāparaṃ sañcaraṇavāyodhātū’’ti.

264.Sikkhitakerāṭikāti paricitasāṭheyyā, vañcakāti attho. Iddhimanto viya ānubhāvavanto viya. Pacurajanehi parabhūtā jātāti parajanā, mahābhūtā. Tenāha ‘‘yakkhā’’ti. Samantā sappadesanti samantato padesavantaṃ vipulokāsasannivāsaṭṭhānaṃ. Tassa pana sappadesatā mahāokāsatāyāti vuttaṃ ‘‘mahantaṃ okāsa’’nti.

265.Ghaṭṭessantīti ‘‘sabhayasamuṭṭhāna’’nti saññādānavasena cittaṃ cetessanti, tāsessantīti attho. Pariccajissantīti nibbisissanti. Mahallakoti jātiyā mahallako jiṇṇo. Dubbaloti byādhivasena, pakatiyā vā balavirahito.

267. Nivāpasadisatāya nivāpoti vā. Lokapariyāpannaṃ hutvā kilesehi āmasitabbatāya lokāmisānīti vā. Vaṭṭe āmisabhūtattā vaṭṭāmisabhūtānaṃ. Vasaṃ vattetīti kāmaguṇehi kāmaguṇe giddhe satte tasseva gedhassa vasena attano vase vattetīti. Tenāha –

‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso;

Tena taṃ bādhayissāmi, na me samaṇa mokkhasī’’ti. (saṃ. ni. 1.151; mahāva. 33);

Ayanti paṭhamamigajātūpamā. Vānapatthassa satova papañcaparadattikādisaputtadāranikkhamanaṃ sandhāyāha ‘‘saputtabhariyapabbajjāyā’’ti.

268. Kāmato cittassa vimutti idha cetovimuttīti adhippetāti āha ‘‘cetovimutti nāma…pe… uppannaajjhāsayo’’ti. Kāme vissajjetvā puna tattha nimuggatāya dutiyasamaṇabrāhmaṇā dutiyamigajātūpamā vuttā.

269. Tatiyasamaṇabrāhmaṇā yathāpariccatte kāme pariccajitvā evaṃ ṭhitā, na dutiyā viya tattha nimuggāti adhippāyena ‘‘kiṃ pana te akaṃsū’’ti pucchati. Itare kāmaṃ ujukaṃ kāmaguṇesu na nimuggā, pariyāyena pana nimuggā diṭṭhijālena ca ajjhotthaṭāti dassento ‘‘gāmanigamajanapadarājadhāniyo’’tiādimāha. Diṭṭhijālampi taṇhājālānugatamevāti āha ‘‘mārassa pāpimato diṭṭhijālena parikkhipitvā’’ti.

271. Khandhakilesābhisaṅkhāramārā vā idha māraggahaṇena gahitāti daṭṭhabbaṃ. Akkhīni bhindi daṭṭhuṃ asamatthabhāvāpādanena. Tenāha ‘‘vipassanāpādakajjhāna’’ntiādi. Kiñcāpi māro yaṃ kiñci jhānaṃ samāpannassapi bhikkhuno cittaṃ imaṃ nāma ārammaṇaṃ nissāya vattatīti na jānāti, idhādhippetassa pana bhikkhuno vasena ‘‘vipassanāpādakajjhāna’’nti vuttaṃ. Teneva pariyāyenāti ‘‘na mārassa akkhīni bhindī’’ti evamādinā yathāvuttapariyāyena. Adassanaṃ gatoti etthāpi eseva nayo. Cakkhussa padaṃ patiṭṭhāti ca idha ārammaṇaṃ adhippetaṃ taṃ pariggayha pavattanatoti āha ‘‘appatiṭṭhaṃ nirārammaṇa’’nti. Soti māro. Disvāti dassanahetu. Yasmā maggena catusaccadassanahetu āsavā na parikkhīṇā. Phalakkhaṇe hi te khīṇāti vuccantīti.

Loketi sattaloke saṅkhāraloke ca. Sattavisattabhāvenāti laggabhāvena ceva savisesaṃ āsattabhāvena ca. Atha vātiādinā niddesanayavasena (mahāni. 3, cūḷani. mettagūmāṇavapucchāniddesa 22, 23; cūḷani. khaggavisāṇasuttaniddesa 124) visattikāpadaṃ niddisati. Visatāti vitthaṭā rūpādīsu tebhūmakadhammesu byāpanavasena visaṭāti purimavacanameva takārassa ṭakāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisakkati sahati. Ratto hi rāgavatthunā pādena tāliyamānopi sahati. Osakkanaṃ, vipphandanaṃ vā visakkanantipi vadanti. Visaṃharatīti yathā tathā kāmesu ānisaṃsaṃ dassentī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṅkhipati, visaṃ vā dukkhaṃ, taṃ harati upanetīti attho. Visaṃvādikāti aniccādiṃ niccādito gaṇhāpentī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā ‘‘visaparibhogā’’ti vuttā. Sabbattha niruttivasena saddasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visālā vā panā’’tiādi vuttaṃ. Nittiṇṇo uttiṇṇoti upasaggavasena padaṃ vaḍḍhitaṃ. Niravasesato vā tiṇṇo nittiṇṇo. Tena tena maggena uddhamuddhaṃ tiṇṇo uttiṇṇo. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Nivāpasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Pāsarāsisuttavaṇṇanā

272.Sādhumayanti ettha sādhu-saddo āyācanattho, na ‘‘sādhāvuso’’tiādīsu (saṃ. ni. 1.246; su. ni. 182) viya abhinandanādiatthoti āha ‘‘āyācantā’’ti. Tenāha pāḷiyaṃ ‘‘labheyyāmā’’tiādi vuttaṃ. Na sakkonti, kasmā? Buddhā hi garū honti, paramagarū uttamaṃ gāravaṭṭhānaṃ, na yathā tathā upasaṅkamanīyā. Tenāha ‘‘ekacāriko sīho’’tiādi.

‘‘Pākaṭakiriyāyā’’ti saṅkhepena vuttaṃ vivarituṃ ‘‘yaṃ hī’’tiādi vuttaṃ. Bhagavā sabbakālaṃ kimevamakāsīti? Na sabbakālamevamakāsi. Yadā pana akāsi, taṃ dassetuṃ ‘‘bhagavā paṭhamabodhiya’’ntiādi vuttaṃ. Manussattabhāveti iminā purisattabhāvaṃ ulliṅgeti. Dhanapariccāgo kato nāma natthi bhagavato dharamānakāleti adhippāyo.

Mālākacavaranti milātamālākacavaraṃ. Rajojallaṃ na upalimpati acchatarachavibhāvato. Vuttañhetaṃ ‘‘sukhumattā chaviyā kāye rajojallaṃ na limpatī’’ti. Yadi evaṃ kasmā bhagavā nahāyatīti āha ‘‘utuggahaṇattha’’nti.

Vihāroti jetavanavihāro. Vīsatiusabhaṃ gāvutassa catuttho bhāgoti vadanti. Kadācīti kasmiñci buddhuppāde. Acalamevāti aparivattameva anaññabhāvato, mañcānaṃ pana appamahantatāhi pādānaṃ patiṭṭhitaṭṭhānassa hānivaḍḍhiyo hontiyeva.

Yantanāḷikāhi paripuṇṇasuvaṇṇarasadhārāhi. Nhānavattanti ‘‘pabbajitena nāma evaṃ nhāyitabba’’nti nahānacārittaṃ dassetvā. Yasmā bhagavato sarīraṃ sudhantacāmīkarasamānavaṇṇaṃ suparisodhitapavāḷarucirakaracaraṇāvaraṃ suvisuddhanīlaratanāvaḷisadisakesatanuruhaṃ, tasmā tahaṃ tahaṃ vinissatajātihiṅgulakarasūpasobhitaṃ upari mahaggharatanāvaḷisañchāditaṃ jaṅgamamiva kanakagirisikharaṃ virocittha. Tasmiñca samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇarasmiyo samantato asītihatthappamāṇe padese ādhāvantī vidhāvantī ratanāvaḷiratanadāma-ratanacuṇṇa-vippakiṇṇaṃ viya, pasāritaratanacittakañcanapaṭṭamiva, āsiñcamānalākhārasadhārā-citamiva , ukkāsatanipātasamākulamiva, nirantaraṃ vippakiṇṇa-kaṇikāra-kiṅkiṇika-pupphamiva, vāyuvegasamuddhata-cinapiṭṭhacuṇṇa-rañjitamiva, indadhanu-vijjulatā-vitānasanthatamiva, gaganatalaṃ taṃ ṭhānaṃ pavanañca sammā pharanti. Tena vuttaṃ ‘‘vaṇṇabhūmi nāmesā’’tiādi. Atthanti upameyyatthaṃ. Upamāyoti ‘‘īdiso ca hotī’’ti yathārahaṃ tadanucchavikā upamā. Kāraṇānīti upamupameyyasambandhavibhāvanāni kāraṇāni. Pūretvāti vaṇṇanaṃ paripuṇṇaṃ katvā. Thāmo veditabbo ‘‘atitthe pakkhando’’ti avattabbattā.

273.Kaṇṇikāti sarīragatabindukatāni maṇḍalāni. Parikkhārabhaṇḍanti uttarāsaṅgaṃ saṅghāṭiñca sandhāya vadati. Kiṃ panāyaṃ nayo buddhānampi sarīre hotīti? Na hoti, vattadassanatthaṃ panetaṃ katanti dassetuṃ ‘‘buddhānaṃ panā’’tiādi vuttaṃ. Gamanavasena kāyassābhinīharaṇaṃ gamanābhihāro. Yathādhippāyāvattanaṃ adhippāyakopanaṃ.

Aññatarāya pāramiyāti nekkhammapāramiyā. Vīriyapāramiyāti apare. Mahābhinikkhamanassāti mahantassa carimabhave abhinikkhamanassa. Tañhi mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ mahantañca cakkavattisiriṃ pajahitvā sadevakassa lokassa samārakassa ca acinteyyāparimeyyabhedassa mahato atthāya hitāya sukhāya pavattattā mahanīyatāya ca mahantaṃ abhinikkhamananti vuccati.

Purimoti ‘‘katamāya nu kathāya sannisinnā bhavathā’’ti evaṃ vuttaattho. Kā ca pana voti ettha ca-saddo byatireke. Tena yathāpucchitāya kathāya vakkhamānaṃ vippakatabhāvaṃ joteti. Pana-saddo vacanālaṅkāre. Yāya hi kathāya te bhikkhū sannisinnā, sā eva antarākathābhūtā vippakatā visesena puna pucchīyati. Aññāti antarā-saddassa atthamāha. Aññattho hi ayaṃ antarā-saddo ‘‘bhūmantaraṃ (dha. sa. aṭṭha. nidānakathā) samayantara’’ntiādīsu viya, antarāti vā vemajjheti attho. Dasakathāvatthunissitāti ‘‘kiṃ sīlaṃ nāma, kathañca pūretabbaṃ, kāni cassa saṃkilesavodānānī’’tiādinā appicchādinissitā sīlādinissitā ca kathā. Ariyoti niddoso. Atha vā atthakāmehi araṇīyoti ariyo, ariyānaṃ ayanti vā ariyoti. Bhāvanāmanasikāravasena tuṇhī bhavanti, na ekaccabāhirakapabbajitā viya mūgabbatasamādānena. Dutiyajjhānampi ariyo tuṇhībhāvo vacīsaṅkhārapahānato. Mūlakammaṭṭhānanti pārihāriya kammaṭṭhānampi. Jhānanti dutiyajjhānaṃ.

274. ‘‘Sannipatitānaṃ vo, bhikkhave, dvaya’’nti (ma. ni. 1.273; udā. 12, 28, 29) aṭṭhuppattivasena desanā pavattāti tassā uparidesanāya sambandhaṃ dassetuṃ ‘‘dvemā, bhikkhave, pariyesanāti ko anusandhī’’ti anusandhiṃ pucchati. Ayaṃ tumhākaṃ pariyesanāti yā mahābhinikkhamanapaṭibaddhā dhammī kathā, sā tumhākaṃ dhammapariyesanā dhammavicāraṇā ariyapariyesanā nāma. Apāyamagganti anatthāvahaṃ maggaṃ. Uddesānukkamaṃ bhinditvāti uddesānupubbiṃ laṅghitvā. Dhamma-saddo ‘‘amosadhammaṃ nibbāna’’ntiādīsu viya pakatipariyāyo. Jāyanasabhāvoti jāyanapakatikoti attho. Sesapadesupi eseva nayo.

Sabbatthāti yathā ‘‘puttabhariya’’nti dvandasamāsavasena ekattaṃ, esa nayo sabbattha ‘‘dāsidāsa’’ntiādīsu sabbapadesu. Parato vikāraṃ anāpajjitvā sabbadā jātarūpameva hotīti jātarūpaṃ, suvaṇṇaṃ. Dhavalasabhāvatāya rañjīyatīti rajataṃ, rūpiyaṃ. Idha pana suvaṇṇaṃ ṭhapetvā yaṃ kiñci upabhogaparibhogārahaṃ rajataṃteva gahitaṃ. Upadhīyati ettha dukkhanti upadhayo. Cutīsaṅkhātaṃ maraṇanti ekabhavapariyāpannaṃ khandhanirodhasaṅkhātaṃ maraṇamāha. Khaṇikanirodho pana khaṇe khaṇe. Tenāha ‘‘sattānaṃ viyā’’ti. Saṃkilissatīti dūsavisena viya attānaṃ dūsissati. Tenāha bhagavā – ‘‘pañcime, bhikkhave, jātarūpassa upakkilesā ayo loha’’ntiādi (a. ni. 5.23). Malaṃ gahetvāti yehi sahayogato malinaṃ hoti, tesaṃ malinabhāvapaccayānaṃ vasena malaṃ gahetvā. Jīraṇato jarādhammavāre jātarūpaṃ gahitanti yojanā. Ye pana jātidhammavārepi jātarūpaṃ na paṭhanti, tesaṃ itaresaṃ viya jīraṇadhammavāre sarūpato anāgatampi upadhiggahaṇena gahitamevāti daṭṭhabbaṃ. Pariggahe ṭhitānaṃ pana vasena vuccamāne apākaṭānampi jātijarāmaraṇānaṃ vasena yojanā labbhateva. Jātarūpasīsena cettha sabbassapi anindriyabaddhassa gahaṇaṃ daṭṭhabbaṃ, puttabhariyādiggahaṇena viya mittāmaccādiggahaṇaṃ.

275. Ariyehi pariyesanā, ariyānaṃ pariyesanāti vā ariyapariyesanāti samāsadvayaṃ dasseti ‘‘ayaṃ, bhikkhave’’tiādinā.

276.Mūlato paṭṭhāyāti yaṃ mahābhinikkhamanassa mūlabhāvesuādīnavadassanaṃ, tato paṭṭhāya. Yasmā te bhikkhū tattha mahābhinikkhamanakathāya sannisinnā, sā ca nesaṃ antarākathā vippakatā, tasmā bhagavā tesaṃ mūlato paṭṭhāya mahābhinikkhamanakathaṃ kathetuṃ ārabhi. Ahampi pubbeti visesavacanaṃ aparipakkañāṇena sayaṃ carimabhave tīsu pāsādesu tividhanāṭakaparivārassa dibbasampattisadisāya mahāsampattiyā anubhavanaṃ, abhinikkhamitvā padhānapadahanavasena attakilamathānuyogañca sandhāyāha. Anariyapariyesanaṃ pariyesinti etthāpi eseva nayo. Pañcavaggiyāpīti yathāsakaṃ gihibhogaṃ anuyuttā taṃ pahāya pabbajitvā attakilamathānuyoge ṭhitā satthu dhammacakkapavattanadesanāya (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) tampi pahāya ariyapariyesanaṃ pariyesiṃsūti.

277. Kāmaṃ dahara-saddo ‘‘daharaṃ kumāraṃ mandaṃ uttānaseyyaka’’nti (ma. ni. 1.496) ettha bāladārake āgato, ‘‘bhadrena yobbanena samannāgato’’ti pana vakkhamānattā yuvāvatthā idha dahara-saddena vuttāti āha ‘‘taruṇova samāno’’ti. Paṭhamavayena ekūnatiṃsavayattā. Jātiyā hi yāva tettiṃsavayā paṭhamavayo. Anādaratthe sāmivacanaṃ yathā ‘‘devadattassa rudantassa pabbajī’’ti. Kāmaṃ assumuccanaṃ rodanaṃ, taṃ assumukhānanti iminā pakāsitaṃ, taṃ pana vatvā ‘‘rudantāna’’nti vacanaṃ balavasokasamuṭṭhānaṃ ārodanavatthuṃ pakāsetīti āha ‘‘kanditvā rodamānāna’’nti. Kiṃ kusalanti gavesamānoti kinti sabbaso avajjarahitaṃ ekanta niyyānikaṃ pariyesamāno. Varapadanti vaṭṭadukkhanissaraṇatthikehi ekantena varaṇīyaṭṭhena varaṃ, pajjitabbaṭṭhena padaṃ. Tuṅgasarīratāya dīgho, piṅgalacakkhutāya piṅgaloti dīghapiṅgalo. Dhammoti vinayo, samayoti attho. Sutvāva uggaṇhinti tena vuccamānassa savanamatteneva uggaṇhiṃ vācuggataṃ akāsiṃ.

Paṭilapanamattakenāti puna lapanamattakena. Jānātīti ñāṇo, ñāṇoti vādo ñāṇavādo, taṃ ñāṇavādaṃ. ‘‘Vadāmī’’ti āgatattā aṭṭhakathāyaṃ ‘‘jānāmī’’ti uttamapurisavasena attho vutto. Aññepi bahūti aññepi bahū mama tathābhāvaṃ jānantā ‘‘ayaṃ imaṃ dhammaṃ jānātī’’ti, ‘‘akampanīyatāya thiro’’ti vā evaṃ vadanti. Lābhīti aññāsīti dhammassa uddisanena mahāpaññatāya ‘‘ayaṃ attanā gatamaggaṃ pavedeti, na anussutiko’’ti aññāsi. Assāti bodhisattassa. Etadahosīti etaṃ ‘‘na kho āḷāro kālāmo’’tiādi manasi ahosi, cintesīti attho.

Heṭṭhimasamāpattīhi vinā uparimasamāpattīnaṃ sampādanassa asambhavato ‘‘satta samāpattiyo maṃ jānāpesī’’ti āha. Payogaṃ kareyyanti bhāvanaṃ anuyuñjeyyanti attho. Evamāhāti evaṃ ‘‘ahaṃ, āvuso’’tiādimāha, sattannaṃ samāpattīnaṃ adhigamaṃ paccaññāsīti attho.

Anusūyakoti anissukī. Tena mahāpurise pasādaṃ pavedesi. Bodhisattassa tā samāpattiyo nibbattetvā ṭhitassa purimajātiparicayena ñāṇassa ca mahantatāya tāsaṃ gati ca abhisamparāyo ca upaṭṭhāsi . Tena ‘‘vaṭṭapariyāpannā evetā’’ti nicchayo udapādi. Tenāha ‘‘nāyaṃ dhammo nibbidāyā’’tiādi. Ekaccānaṃ virāgabhāvanāsamatikkamāvahopi neva tesampi accantāya samatikkamāvaho, sayañca vaṭṭapariyāpannoyeva, tasmā neva vaṭṭe nibbindanatthāya, yadaggena na nibbidāya, tadaggena na virajjanatthāya, rāgādīnaṃ pāpadhammānaṃ na nirujjhanatthāya, na upasamatthāya, tasmā taṃ abhiññeyyadhammaṃ na abhijānanatthāya…pe… saṃvattatīti yojanā.

Yāvadeva ākiñcaññāyatanupapattiyāti sattasu samāpattīsu ukkaṭṭhaṃ gahetvā vadati. Uṭṭhāya samuṭṭhāya acutidhammaṃ pariyesituṃ yuttattā tañca anatikkantajātidhammamevāti mahāsatto pajahatīti āha ‘‘yañca ṭhānaṃ pāpetī’’tiādi. Tato paṭṭhāyāti yadā samāpattidhammassa gatiñca abhisamparāyañca abbhaññāsi, tato paṭṭhāya. Makkhikāvasenāti bhojanassa makkhikāmissatāvasena. Manaṃ na uppādeti bhuñjitunti adhippāyo. Mahantena ussāhenāti idaṃ katipāhaṃ tattha bhāvanānuyogamattaṃ sandhāya vuttaṃ, na aññesaṃ viya kasiṇaparikammādikaraṇaṃ. Na hi antimabhavikabodhisattānaṃ samāpattinibbattane bhāriyaṃ nāma. Analaṅkaritvāti anu anu alaṃkatvā punappunaṃ ‘‘iminā na kiñci payojana’’nti katvā.

278.Vācāya uggahitamattovāti ettha pubbe vuttanayānusārena attho veditabbo.

279. Mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru maru sikatā vālukā vaṇṇu vālikāti ime saddā samānatthā, byañjanameva nānaṃ.

Senā nigacchi nivisi etthāti senānigamo, senāya niviṭṭhaṭṭhānaṃ. Senānigāmoti pana ayaṃ samaññā aparakālikā. Gocaragāmanidassanañcetaṃ. Uparisuttasminti mahāsaccakasutte. Idha pana bodhipallaṅko adhippeto ariyapariyesanāya vuccamānattā.

280. ‘‘Ñāṇadassana’’nti ca ekajjhaṃ gahitapadadvayavisayavisesassa anāmaṭṭhattā ‘‘me’’ti ca gahitattā anavasesañeyyāvabodhanasamatthameva ñāṇavisesaṃ bodheti, na ñāṇamattaṃ, na dassanamattanti āha ‘‘sabbadhammadassanasamatthañca me sabbaññutaññāṇaṃ udapādī’’ti. Akuppatāyāti vimokkhantatāya sabbaso paṭipakkhadhammehi asaṅkhobhanīyatāya. Tenāha ‘‘rāgādīhina kuppatī’’ti. Ārammaṇasantatāyapi tadārammaṇānaṃ atthi viseso yathā taṃ ‘‘āneñjavihāre’’ti āha ‘‘akuppārammaṇatāya cā’’ti. Paccavekkhaṇañāṇampīti na kevalaṃ sabbaññutaññāṇameva, atha kho yathādhigate paṭivedhasaddhamme ekūnavīsatividhapaccavekkhaṇañāṇampi.

281.Paṭividdhoti (dī. ni. ṭī. 2.64; saṃ. ni. ṭī. 1.1.172; sārattha. ṭī. mahāvagga 3.7) sayambhuñāṇena ‘‘idaṃ dukkha’’ntiādinā paṭimukhaṃ nibbijjhanavasena patto, yathābhūtaṃ avabuddhoti attho. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyapatiṭṭho. Tenāha ‘‘uttānabhāvapaṭikkhepavacanameta’’nti. Yo alabbhaneyyapatiṭṭho, so ogāhitumasakkuṇeyyatāya sarūpato ca passituṃ na sakkāti āha ‘‘gambhīrattāva duddaso’’ti. Dukkhena daṭṭhabboti kicchena kenacideva daṭṭhabbo. Yaṃ pana daṭṭhumeva na sakkā, tassa ogāhetvā anu anu bujjhane kathā eva natthīti āha ‘‘duddasattāva duranubodho’’ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne – ‘‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā’’ti suttapadaṃ (saṃ. ni. 5.1115) vattabbaṃ. Santārammaṇatāya vā santo. Nibbutasabbapariḷāhatāya nibbuto. Padhānabhāvaṃ nītoti vā paṇīto. Atittikaraṭṭhena atappako sādurasabhojanaṃ viya. Ettha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ santārammaṇañcāti santārammaṇaṃ. Anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato nibbutasabbapariḷāhatāya santapaṇītabhāveneva ca asecanakatāya atappakatā daṭṭhabbā. Tenāha ‘‘idaṃ dvayaṃ lokuttarameva sandhāya vutta’’nti. Uttamañāṇavisayattā na takkena avacaritabbo, tato eva nipuṇañāṇagocaratāya ca saṇho. Sukhumasabhāvattā ca nipuṇo, bālānaṃ avisayattā paṇḍitehi eva veditabboti paṇḍitavedanīyo. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Ālayanti allīyantī abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Ramantīti ratiṃ vindanti kīḷanti laḷanti. Ālayaratāti ālayaniratā.

Ṭhānaṃ sandhāyāti ṭhāna-saddaṃ sandhāya. Atthato pana ṭhānanti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati phalaṃ tadāyattavuttitāyāti ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayāti idappaccayā, avijjādayova. Idappaccayā eva idappaccayatā yathā ‘‘devo eva devatā’’ti, idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ pati paccayabhāvo uppādanasamatthatā idappaccayatā. Tena samatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenapi dhammānaṃ paccayaṭṭho eva vibhāvito. Tenāha ‘‘saṅkhārādipaccayānaṃ etaṃ adhivacana’’nti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.572-573) vuttanayena veditabbo.

Sabbasaṅkhārasamathotiādi sabbanti sabbasaṅkhārasamathādisaddābhidheyyaṃ sabbaṃ atthato nibbānameva. Idāni tassa nibbānabhāvaṃ dassetuṃ ‘‘yasmā hī’’tiādi vuttaṃ. Nti nibbānaṃ. Āgammāti paṭicca ariyamaggassa ārammaṇapaccayabhāvahetu. Sammantīti appaṭisandhikūpasamavasena sammanti. Tathā santā savisesaṃ upasantā nāma hontīti āha ‘‘vūpasammantī’’ti. Etena ‘‘sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamatho, nibbāna’’nti dasseti. Sabbasaṅkhatavisaṃyutte ca nibbāne sabbasaṅkhāravūpasamapariyāyo heṭṭhā vuttanayeneva veditabbo. Sesapadesupi eseva nayo. Paṭinissaṭṭhāti samucchedavasena pariccattā honti. Sabbā taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā. Sabbe kilesarāgāti kāmarāgarūparāgādibhedā sabbepi kilesabhūtā rāgā, sabbepi vā kilesā idha ‘‘kilesarāgā’’ti veditabbā, na lobhavisesā eva cittassa vipariṇatabhāvāpādanato . Yathāha ‘‘rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇata’’nti (pārā. 271). Virajjantīti palujjanti.

Ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā. Sā ca kho desanāya atthaṃ ajānantānaṃ vasena vuttā, jānantānaṃ pana desanāya kāyaparissamopi satthu aparissamova. Tenāha bhagavā – ‘‘na ca maṃ dhammādhikaraṇaṃ vihesesī’’ti (udā. 10). Tenevāha ‘‘yā ajānantānaṃ desanā nāma, so mama kilamatho assā’’ti. Ubhayanti cittakilamatho ceva cittavihesā cāti ubhayampetaṃ buddhānaṃ natthi bodhimūleyeva samucchinnattā.

Anubrūhanaṃ sampiṇḍanaṃ. Soti ‘‘apissū’’ti nipāto. Manti paṭi-saddayogena sāmiatthe upayogavacananti āha ‘‘mamā’’ti. Vuddhippattā vā acchariyā anacchariyā. Vuddhiatthopi hi a-kāro hoti yathā ‘‘asekkhā dhammā’’ti (dha. sa. 11.tikamātikā). Kappānaṃ satasahassaṃ cattāri ca asaṅkhyeyyāni sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni adhigatadhammarajjassa tattha appossukkatāpattidīpanatā, gāthātthassa acchariyatā, tassa vuddhippatti cāti veditabbaṃ. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahesuṃ. Upaṭṭhānañca vitakketabbatāti āha ‘‘parivitakkayitabbataṃ pāpuṇiṃsū’’ti.

Yadi sukhāpaṭipadāva, kathaṃ kicchatāti āha ‘‘pāramīpūraṇakāle panā’’tiādi. Evamādīni duppariccajāni dentassa. Ha-iti vā ‘‘byatta’’nti etasmiṃ atthe nipāto. Ekaṃsattheti keci. Ha byattaṃ, ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigatassa dhammassa desitanti yojanā. Halanti vā ‘‘ala’’nti iminā samānatthaṃ padaṃ ‘‘halanti vadāmī’’tiādīsu (dī. ni. ṭī. 2.65; saṃ. ni. ṭī. 1.1.172) viya. Rāgadosapariphuṭṭhehīti phuṭṭhavisena viya sappena rāgena dosena ca samphuṭṭhehi abhibhūtehi. Rāgadosānugatehīti rāgena ca dosena ca anubandhehi.

Kāmarāgarattā bhavarāgarattā ca nīvaraṇehi nivutatāya, diṭṭhirāgarattā viparītābhinivesena. Na dakkhantīti yāthāvato dhammaṃ na paṭivijjhissanti. Evaṃ gāhāpetunti ‘‘anicca’’ntiādinā sabhāvena yāthāvato dhammaṃ jānāpetuṃ. Rāgadosaparetatāpi nesaṃ sammūḷhabhāvenevāti āha ‘‘tamokhandhena āvuṭā’’ti.

282. Dhammadesanāya appossukkatāpattiyā kāraṇaṃ vibhāvetuṃ ‘‘kasmā panā’’tiādinā sayameva codanaṃ samuṭṭhāpeti. Tattha aññātavesenāti imassa bhagavato sāvakabhāvūpagamanena aññātarūpena. Tāpasavesenāti keci. So pana arahattādhigameneva vigaccheyya. Tividhaṃ kāraṇaṃ appossukkatāpattiyā paṭipakkhassa balavabhāvo, dhammassa gambhīratā, tattha ca sātisayaṃ gāravanti, ta dassetuṃ ‘‘tassa hī’’tiādi āraddhaṃ. (Tattha paṭipakkhā nāma rāgādayo kilesā sammāpaṭipattiyā antarāyakarattā. Tesaṃ balavabhāvato ciraparibhāvanāya sattasantānato dubbisodhiyatāya te satte mattahatthino viya dubbalapurisaṃ adhibhavitvā ajjhottharitvā anayabyasanaṃ āpādentā anekasatayojanāyāmavitthāraṃ sunicitaṃ ghanasannivesaṃ kaṇṭakaduggampi adhisenti. Dūrappabhedaducchejjatāhi dubbisodhiyataṃ pana dassetuṃ ‘‘athassā’’tiādi vuttaṃ. Tattha ca anto amaṭṭhatāya kañjiyapuṇṇā lābu. Cirapārivāsikatāya takkabharitā cāṭi. Snehatintadubbalabhāvena vasāpītapilotikā. Telamissitatāya añjanamakkhitahattho dubbisodhanīyā vuttā, hīnūpamā cetā rūpapabandhabhāvato acirakālikattā ca malīnatāya, kilesasaṃkileso eva pana dubbisodhanīyataro anādikālikattā anusayitattā ca. Tenāha ‘‘atisaṃkiliṭṭhā’’ti. Yathā ca dubbisodhanīyataratāya, evaṃ gambhīraduddasaduranubodhānampi vuttaupamā hīnūpamāva).

Paṭipakkhavigamanena gambhīropi dhammo supākaṭo bhaveyya. Paṭipakkhavigamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammassavanādhīnā. Taṃ satthari dhamme ca pasādāyattaṃ, so garuṭṭhāniyānaṃ ajjhesanahetukoti panāḷikāya sattānaṃ dhammasampaṭipattiyā brahmayācanānimittanti taṃ dassento ‘‘apicā’’tiādimāha.

Upakkilesabhūtaṃ appaṃ rāgādirajaṃ etassāti apparajaṃ, apparajaṃ akkhi paññācakkhu yesaṃ te taṃsabhāvāti katvā apparajakkhajātikāti ayamattho vibhāvito ‘‘paññāmaye’’tiādinā. Appaṃ rāgādirajaṃ yesaṃ taṃsabhāvā apparajakkhajātikāti evampi saddattho sambhavati. Dānādidasapuññakiriyavatthūni saraṇagamanaparahitapariṇāmanehi saddhiṃ (dvādasa hontīti) ‘‘dvādasapuññakiriyavasenā’’ti vuttaṃ.

Rāgādimalena samalehi pūraṇādīhi chahi satthārehi satthupaṭiññehi kabbaracanāvasena cintākaviādibhāve ṭhatvā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ cintito. Te kira buddhakolāhalānussavena sañjātakutūhalaṃ lokaṃ vañcetvā kohaññe ṭhatvā sabbaññutaṃ paṭijānantā yaṃ kiñci adhammaṃyeva dhammoti dīpesuṃ. Tenāha ‘‘te hi puretaraṃ uppajjitvā’’tiādi. Apāpuretanti etaṃ kassapassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānanagarassa mahādvāraṃ ariyamaggaṃ saddhammadesanāhatthena apāpura vivara.

Selapabbato ucco hoti thiro ca, na paṃsupabbato missakapabbato cāti āha ‘‘sele yathā pabbatamuddhanī’’ti. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi sabbaso pasādāvaho, sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca. Paññāpariyāyo vā idha dhamma-saddo. Sā hi abbhuggataṭṭhena ‘‘pāsādo’’ti abhidhamme (dha. sa. aṭṭha. 16) niddiṭṭhā. Tathā cāha –

‘‘Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti. (dha. pa. 28);

Uṭṭhehīti vā dhammadesanāya appossukkatāsaṅkhātasaṅkocāpattito kilāsubhāvato uṭṭhaha.

283. Garuṭṭhāniyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, sāpi atthato yācanāva hotīti āha ‘‘ajjhesananti yācana’’nti. Padesavisayaṃ ñāṇadassanaṃ ahutvā buddhānaṃyeva āveṇikabhāvato idaṃ ñāṇadvayaṃ ‘‘buddhacakkhū’’ti vuccatīti āha ‘‘imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāma’’nti. Tiṇṇaṃ maggañāṇānanti heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ ‘‘dhammacakkhū’’ti nāmaṃ catusaccadhammadassanamattabhāvato. Yato tāni ñāṇāni vijjūpamabhāvena vuttāni, aggamaggañāṇaṃ pana ñāṇakiccassa sikhāppattiyā na dassanamattaṃ hotīti ‘‘dhammacakkhū’’ti na vuccati, tato taṃ vajirūpamabhāvena vuttaṃ. Vuttanayenāti ‘‘apparajakkhā’’ti ettha vuttanayena. Yasmā mandakilesā ‘‘apparajakkhā’’ti vuttā, tasmā bahalakilesā ‘‘mahārajakkhā’’ti veditabbā. Paṭipakkhavidhamanasamatthatāya tikkhāni sūrāni visadāni, vuttavipariyāyena mudūni. Saddhādayo ākārāti saddahanādippakāre vadati. Sundarāti kalyāṇā. Sammohavinodaniyaṃ (vibha. aṭṭha. 814) pana ‘‘yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā, viparītā dvākārā’’ti vuttaṃ, taṃ imāya atthavaṇṇanāya aññadatthu saṃsandati sametīti daṭṭhabbaṃ. Kāraṇaṃ nāma paccayākāro, saccāni vā.

Ayaṃ panettha pāḷīti ettha apparajakkhādipadānaṃ atthavibhāvane ayaṃ tassatthassa vibhāvanī pāḷi. Saddhādīnaṃ vimuttiparipācakadhammānaṃ balavabhāvo tappaṭipakkhānaṃ pāpadhammānaṃ dubbalabhāveneva hoti, tesañca balavabhāvo saddhādīnaṃ dubbalabhāvenāti vimuttiparipācakadhammānaṃ atthitānatthitāvasena apparajakkhamahārajakkhatādayo pāḷiyaṃ vibhajitvā dassitā. Khandhādayo eva lujjanapalujjanaṭṭhena loko. Sampattibhavabhūto loko sampattibhavaloko, sugatisaṅkhāto upapattibhavo. Sampatti sambhavati etenāti sampattisambhavaloko. Sugatisaṃvattaniyo kammabhavo. Duggati saṅkhātaupapattibhavaduggati saṃvattaniyakammabhavā vipattibhavalokavipattisambhavalokā.

Puna ekakadukādivasena lokaṃ vibhajitvā dassetuṃ ‘‘eko loko’’tiādi vuttaṃ. Āhārādayo viya hi āhāraṭṭhitikā saṅkhārā lujjanapalujjanaṭṭhena lokoti. Ettha eko loko sabbe sattā āhāraṭṭhitikāti yāyaṃ puggalādhiṭṭhānāya kathāya sabbasaṅkhārānaṃ paccayāyattavutti, tāya sabbe saṅkhārā ekova loko ekavidho pakārantarassa abhāvato. Dve lokātiādīsupi iminā nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā. Nanu ca āhāraṭṭhitikāti ettha paccayāyattavuttitāya maggaphalānampi lokatā āpajjatīti? Nāpajjati pariññeyyānaṃ dukkhasaccadhammānaṃ idha ‘‘loko’’ti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃ-gahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Dasāyatanānīti dasa rūpāyatanāni. Sesamettha suviññeyyameva.

Vivaṭṭajjhāsayassa adhippetattā tassa ca sabbaṃ tebhūmakakammaṃ garahitabbaṃ vajjitabbañca hutvā upaṭṭhātīti vuttaṃ ‘‘sabbe abhisaṅkhārā vajjaṃ, sabbe bhavagāmikammā vajja’’nti. Apparajakkhamahārajakkhādīsu pañcasu dukesu ekekasmiṃ dasa dasa katvā ‘‘paññāsāya ākārehi imāni pañcindriyāni jānātī’’ti vuttaṃ. Atha vā anvayato byatirekato ca saddhādīnaṃ indriyānaṃ paropariyattaṃ jānātīti katvā tathā vuttaṃ. Ettha ca apparajakkhādibhabbādivasena āvajjentassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekā.

Uppalāni ettha santīti uppalinī, gacchopi jalāsayopi, idha pana jalāsayo adhippetoti āha ‘‘uppalavane’’ti. Yāni udakassa anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīni. Dīpitānīti aṭṭhakathāyaṃ pakāsitāni, idheva vā ‘‘aññānipī’’tiādinā bhāsitāni.

Ugghaṭitaññūti ugghaṭitaṃ nāma ñāṇugghaṭanaṃ, ñāṇe ugghaṭitamatte eva jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Saha udāhaṭavelāyāti udāhāre udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ‘‘ugghaṭitaññū’’ti vuccati. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo ‘‘vipañcitaññū’’ti vuccati. Uddesatoti uddesahetu, uddisantassa, uddisāpentassa vāti attho. Paripucchatoti atthaṃ paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccati puggalo padaparamoti ayaṃ puggalo byañjanapadameva paramaṃ assāti padaparamoti vuccati.

Kammāvaraṇenāti (vibha. aṭṭha. 826) pañcavidhena ānantariyakammena. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi ‘‘vipākāvaraṇamevā’’ti veditabbā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ maggaṃ okkamituṃ adhigantuṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyena veditabbāni.

Nibbānassa dvāraṃ pavisanamaggo. Vivaritvā ṭhapito mahākaruṇūpanissayena sayambhuñāṇena adhigatattā. Saddhaṃ pamuñcantūti attano saddhaṃ pavesentu, saddahanākāraṃ upaṭṭhapentūti attho. Sukhena akicchena pavattanīyatāya suppavattitaṃ. Na bhāsiṃ na bhāsissāmīti cintesiṃ.

284. Dhammaṃ desessāmīti evaṃ pavattitadhammadesanāpaṭisaṃyuttassa vitakkassa sattamasattāhato paraṃ aṭṭhamasattāheyeva uppannattā vuttaṃ ‘‘aṭṭhame sattāhe’’ti. Na itarasattāhāni viya paṭiniyatakiccalakkhitassa aṭṭhamasattāhassa nāma pavattitassa sabbhāvā.

Vivaṭanti devatāviggahena vivaṭaaṅgapaccaṅganiddāya janānaṃ pākaṭaṃ vippakāranti attho. ‘‘Buddhattaṃ anadhigantvā na paccāgamissāmī’’ti uppannavitakkātisayahetukena pathavīparivattanacetiyaṃ nāma dassetvā. Sākiyakoliyamallarajjavasena tīṇi rajjāni. Rukkhamūleti nigrodhamūle. Vatvā pakkāmi, pakkamantiyā cassā mahāsatto ākāraṃ dassesi suvaṇṇathālaggahaṇāya, sā ‘‘tumhākaṃ taṃ pariccattamevā’’ti pakkāmi.

Divāvihāraṃ katvāti nānāsamāpattiyo samāpajjanena divāvihāraṃ viharitvā. ‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu, upasussatu sarīre maṃsalohita’’ntiādinā sutte (ma. ni. 2.184; saṃ. ni. 2.237; a. ni. 2.5; 8.13; mahāni. 17, 196) āgatanayena caturaṅgavīriyaṃ adhiṭṭhahitvā.

Navayojananti ubbedhato vuttaṃ, puthulato dvādasayojanā, dīghato yāva cakkavāḷā āyatāti vadanti. Ajjhottharanto upasaṅkamitvā – ‘‘uṭṭhehi so, siddhattha, ahaṃ imassa pallaṅkassa anucchaviko’’ti vatvā tattha sakkhiṃ otārento attano parisaṃ niddisi. Ekappahāreneva – ‘‘ayameva anucchaviko, ayameva anucchaviko’’ti kolāhalamakāsi, taṃ sutvā mahāsatto…pe… hatthaṃ pasāreti. Yaṃ sandhāya vuttaṃ –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124);

Pubbenivāsañāṇaṃ visodhetvāti ānetvā sambandho sīhāvalokanañāyena. Vaṭṭavivaṭṭaṃ sammasitvāti catusaccamanasikāraṃ sandhāyāha. Imassa pallaṅkassa atthāyāti pallaṅkasīsena adhigatavisesaṃ dasseti. Tattha hi sikhāppattavimuttisukhaṃ avijahanto antarantarā ca paṭiccasamuppādaṅgaṃ manasikaronto ekapallaṅkena nisīdi. Ekaccānanti yā adhigatamaggā sacchikatanirodhā ekadesena ca buddhaguṇe jānanti, tā ṭhapetvā tadaññesaṃ devatānaṃ. Aññepi buddhattakarāti visākhāpuṇṇamato paṭṭhāya rattindivaṃ evaṃ niccasamāhitabhāvahetukānaṃ buddhaguṇānaṃ upari aññepi buddhattasādhakā, ‘‘ayaṃ buddho’’ti buddhabhāvassa paresaṃ vibhāvanā dhammā kiṃ nu kho atthīti yojanā.

Animisehīti dhammapītivipphāravasena pasādavikasitaniccalatāya nimesarahitehi. Ratanacaṅkameti devatāhi māpite ratanamayacaṅkame. Ratanabhūtānaṃ sattannaṃ pakaraṇānaṃ tattha ca anantanayassa dhammaratanassa sammasanena taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātantipi vadanti. Evanti vakkhamānākārena. Chabbaṇṇānaṃ rasmīnaṃ dantehi nikkhamanato chaddantanāgakulaṃ viyāti nidassanaṃ vuttaṃ.

Heṭṭhā lohapāsādappamāṇoti navabhūmakassa sabbapaṭhamassa lohapāsādassa heṭṭhā lohapāsādappamāṇo. Khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 5) pana tattha ‘‘bhaṇḍāgāragabbhappamāṇa’’nti vuttaṃ.

Paccaggheti abhinave. Paccekaṃ mahagghatāya paccaggheti keci, taṃ na sundaraṃ. Na hi buddhā bhagavanto mahagghaṃ paṭiggaṇhanti paribhuñjanti vā. Piṇḍapātanti ettha manthañca madhupiṇḍikañca sandhāya vadati. Ayaṃ vitakkoti – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti ayaṃ parivitakko.

Paṇḍiccenāti samāpattipaṭilābhasaṃsiddhena adhigamabāhusaccasaṅkhātena paṇḍitabhāvena. Veyyattiyenāti samāpattipaṭilābhapaccayena pārihāriyapaññāsaṅkhātena byattabhāvena. Medhāvīti tihetukapaṭisandhipaññāsaṅkhātāya taṃtaṃitikattabbatāpaññāsaṅkhātāya ca medhāya samannāgatoti evampettha attho daṭṭhabbo. Mahājāniyoti mahāparihāniko. Āgamanapādāpi natthīti idaṃ paṭhamaṃ vattabbaṃ, athāhaṃ tattha gaccheyyaṃ, gantvā desiyamānaṃ dhammampissa sotuṃ sotapasādopi natthīti yojanā. Kiṃ pana bhagavatā attano buddhānubhāvena te dhammaṃ ñāpetuṃ na sakkāti? Āma, na sakkā. Na hi parato ghosaṃ antarena sāvakānaṃ dhammābhisamayo sambhavati, aññathā itarapaccayarahitassapi dhammābhisamayena bhavitabbaṃ, na ca taṃ atthi. Vuttañhetaṃ – ‘‘dveme, bhikkhave, paccayā sammādiṭṭhiyā uppādāya parato ca ghoso ajjhattañca yonisomanasikāro’’ti (a. ni. 2.127). Pāḷiyaṃ rāmasseva samāpattilābhitā āgatā, na udakassa, taṃ tassa bodhisattena samāgatakālavasena vuttaṃ . So hi pubbepi tattha yuttappayutto viharanto mahāpurisena khippaññeva samāpattīnaṃ nibbattitabhāvaṃ sutvā saṃvegajāto mahāsatte tato nibbijja pakkante ghaṭento vāyamanto nacirasseva aṭṭha samāpattiyo nibbattesi. Tena vuttaṃ ‘‘nevasaññānāsaññāyatane nibbattoti addasā’’ti. Ete aṭṭha brāhmaṇāti sambandho. Chaḷaṅgavāti chaḷaṅgaviduno. Mantanti mantapadaṃ. ‘‘Nijjhāyitvā’’ti vacanaseso, mantetvāti attho. Viyākariṃsūti kathesuṃ.

Yathāmantapadanti lakkhaṇamantasaṅkhātavedavacanānurūpaṃ. Gatāti paṭipannā. ‘‘Dveva gatiyo bhavanti anaññā’’ti (dī. ni. 2.33; 3.199-200; ma. ni. 2.384, 398) vuttaniyāmena nicchinituṃ asakkontā brāhmaṇā vuttameva paṭipajjiṃsu, na mahāpurisassa buddhabhāvappattiṃ paccāsīsiṃsu. Ime pana koṇḍaññādayo pañca ‘‘ekaṃsato buddho bhavissatī’’ti jātanicchayattā mantapadaṃ atikkantā. Puṇṇapattanti tuṭṭhidānaṃ. Nibbitakkāti nibbikappā, na dvedhā takkā.

Vappakāleti vapanakāle. Vapanatthaṃ bījāni nīharaṇantena tattha aggaṃ gahetvā dānaṃ bījaggadānaṃ nāma. Lāyanaggādīsupi eseva nayo. Dhaññaphalassa nātipariṇatakāle puthukakāle. Lāyaneti sassalāyane. Yathā lūnaṃ hatthakaṃ katvā veṇivasena bandhanaṃ veṇikaraṇaṃ. Veṇiyo pana purisabhāravasena bandhanaṃ kalāpo. Khale kalāpānaṃ ṭhapanadivase aggaṃ gahetvā dānaṃ khalaggaṃ. Madditvā vīhīnaṃ rāsikaraṇadivase aggaṃ gahetvā dānaṃ bhaṇḍaggaṃ. Koṭṭhāgāre dhaññassa pakkhipanadivase dānaṃ koṭṭhaggaṃ. Uddharitvāti khalato dhaññassa uddharitvā. Navannaṃ aggadānānaṃ dinnattāti idaṃ tassa rattaññūnaṃ aggabhāvatthāya katābhinīhārānurūpaṃ pavattitasāvakapāramiyā ciṇṇante pavattitattā vuttaṃ. Tiṇṇampi hi bodhisattānaṃ taṃtaṃpāramiyā sikhāppattakāle pavattitaṃ puññaṃ apuññaṃ vā garutaravipākameva hoti, dhammassa ca sabbapaṭhamaṃ sacchikiriyāya vinā kathaṃ rattaññūnaṃ aggabhāvasiddhīti. Bahukārā kho ime pañcavaggiyāti idaṃ pana upakārānussaraṇamattakameva paricayavasena āḷārudakānussaraṇaṃ viya.

285.Vivareti majjhe. Tenāha ‘‘tigāvutantare ṭhāne’’ti. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarā-saddayogena upayogavacanassa icchitattā. Tenāha ‘‘antarāsaddena pana yuttattā upayogavacanaṃ kata’’nti.

Sabbaṃ tebhūmakadhammaṃ abhibhavitvā pariññābhisamayavasena atikkamitvā. Catubhūmakadhammaṃ anavasesaṃ ñeyyaṃ sabbaso ñeyyāvaraṇassa pahīnattā sabbaññutaññāṇena avediṃ. Rajjanadussanamuyhanādinā kilesena. Appahātabbampi kusalābyākataṃ tappaṭibaddhakilesamathanena pahīnattā na hotīti āha ‘‘sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito’’ti. Ārammaṇatoti ārammaṇakaraṇavasena.

Kiñcāpi lokiyadhammānampi yādiso lokanāthassa adhigamo, na tādiso adhigamo parūpadeso atthi, lokuttaradhamme panassa lesopi natthīti āha ‘‘lokuttaradhamme mayhaṃ ācariyo nāma natthī’’ti. Paṭibhāgapuggaloti sīlādīhi guṇehi paṭinidhibhūto puggalo. Sahetunāti sahadhammena sapāṭihīrakatāya. Nayenāti abhijānanatādividhinā. Cattāri saccānīti idaṃ tabbinimuttassa ñeyyassa abhāvato vuttaṃ. Sayaṃ buddhoti sayameva sayambhuñāṇena buddho. Vigatapariḷāhatāya sītibhūto. Tato eva nibbuto. Āhañchanti āhanissāmi. Veneyyānaṃ amatādhigamāya ugghosanādiṃ katvā satthu dhammadesanā amatadundubhīti vuttā.

Anantañāṇo jitakilesoti anantajino. Evampi nāma bhaveyyāti evaṃvidhe nāma rūparatane īdisena ñāṇena bhavitabbanti adhippāyo. Ayaṃ hissa pabbajjāya paccayo jāto, katādhikāro cesa. Tathā hi bhagavā tena samāgamatthaṃ padasāva taṃ maggaṃ paṭipajji.

Koṭṭhāsasampannāti aṅgapaccaṅgasaṅkhātaavayavasampannā. Aṭṭīyatīti aṭṭo hoti, domanassaṃ āpajjatīti attho.

Avihaṃ upapannāseti avihesu nibbattā. Vimuttāti aggaphalavimuttiyā vimuttā. Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upajjhagunti te upakā dayo mānusaṃ attabhāvaṃ jahitvā orambhāgiyasaṃyojanappahānena avihesu nibbattamattāva aggamaggādhigamena dibbayogaṃ uddhambhāgiyasaṃyojanaṃ samatikkamiṃsu.

286.Saṇṭhapesunti ‘‘neva abhivādetabbo’’tiādinā (mahāva. 12) saṇṭhaṃ kiriyākāraṃ akaṃsu. Tenāha ‘‘katikaṃ akaṃsū’’ti. Padhānatoti pubbe anuṭṭhitadukkaracaraṇato. Pabhāvitanti vācāsamuṭṭhānaṃ, vacīnicchāraṇanti attho. ‘‘Ayaṃ na kiñci visesaṃ adhigamissatī’’ti anukkaṇṭhanatthaṃ. ‘‘Mayaṃ yattha katthaci gamissāmā’’ti mā vitakkayittha. Obhāsoti vipassanobhāso. Nimittanti kammaṭṭhānanimittaṃ. Ekapadenevāti ekavacaneneva. ‘‘Anena pubbepi na kiñci micchā vuttapubba’’nti satiṃ labhitvā. Yathābhūtavādīti uppannagāravā.

Antovihāreyeva ahosi daharakumāro viya tehi bhikkhūhi pariharito. Maleti saṃkilese. Gāmato bhikkhūhi nīhaṭaṃ upanītaṃ bhattaṃ etassāti nīhaṭabhatto, tena nīhaṭabhattena bhagavatā. Ettakaṃ kathāmagganti – ‘‘dvemā, bhikkhave, pariyesanā’’ti ārabhitvā yāva – ‘‘natthi dāni punabbhavo’’ti padaṃ, ettakaṃ desanāmaggaṃ. Kāmañcettha – ‘‘tumhepi mamañceva pañcavaggiyānañca maggaṃ ārūḷhā, ariyapariyesanā tumhākaṃ pariyesanā’’ti aṭṭhakathāvacanaṃ. Tena pana – ‘‘so kho ahaṃ, bhikkhave, attanā jātidhammo samāno…pe… asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamanti, atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā…pe… anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu…pe… natthi dāni punabbhavo’’ti imasseva suttapadassa attho vibhāvitoti katvā vuttaṃ ‘‘bhagavā yaṃ pubbe avaca tumhepi mamañceva pañcavaggiyānañca maggaṃ āruḷhā, ariyapariyesanā tumhākaṃ pariyesanāti. Imaṃ ekameva anusandhiṃ dassento āharī’’ti.

287.Anagāriyānampīti pabbajitānampi. Pañcakāmaguṇavasena anariyapariyesanā hoti gadhitādibhāvena paribhuñjanato. Micchājīvavasenapi anariyapariyesanā hotīti tato visesanatthaṃ ‘‘pañcakāmaguṇavasenā’’ti vuttaṃ sacchandarāgaparibhogassa adhippetattā. Idāni catūsu paccayesu kāmaguṇe niddhāretuṃ ‘‘tatthā’’tiādi vuttaṃ. Paribhogarasoti paribhogapaccayapītisomanassaṃ. Ayaṃ pana rasasamānatāvasena gahaṇaṃ upādāya ‘‘raso’’ti vutto, na sabhāvato. Sabhāvena gahaṇaṃ upādāya pītisomanassaṃ dhammārammaṇaṃ siyā, na rasārammaṇaṃ. Appaccavekkhaṇaparibhogoti paccavekkhaṇarahito paribhogo, idamatthitaṃ anissāya gadhitādibhāvena paribhogoti attho. Gadhitāti taṇhāya baddhā. Mucchitāti mucchaṃ mohaṃ pamādaṃ āpannā. Ajjhogāḷhāti adhiogāḷhā, taṃ taṃ ārammaṇaṃ anupavisitvā ṭhitā. Ādīnavaṃ apassantāti sacchandarāgaparibhoge dosaṃ ajānantā. Apaccavekkhitaparibhogahetuādīnavaṃ nissarati atikkamati etenāti nissaraṇaṃ, paccavekkhaṇañāṇaṃ.

Pāsarāsinti pāsasamudāyaṃ. Luddako hi pāsaṃ oḍḍento na ekaṃyeva, na ca ekasmiṃyeva ṭhāne oḍḍeti, atha kho taṃtaṃmigānaṃ āgamanamaggaṃ sallakkhetvā tattha tattha oḍḍento bahūyeva oḍḍeti, tasmā te cittena ekato gahetvā ‘‘pāsarāsī’’ti vuttaṃ. Vāgurassa vā pāsapadesānaṃ bahubhāvato ‘‘pāsarāsī’’ti vuttaṃ.

Pāsarāsisuttavaṇṇanāya līnatthappakāsanā samattā.

7. Cūḷahatthipadopamasuttavaṇṇanā

288.Setaparivāroti setapaṭicchado, setavaṇṇālaṅkāroti attho. Pubbe pana ‘‘setālaṅkārā’’ti assālaṅkāro gahito, idha cakkapañjarakubbarādirathāvayavesu kātabbālaṅkāro. Evaṃ vuttenāti evaṃ ‘‘setāya suda’’ntiādinā pakārena saṃyuttamahāvagge (saṃ. ni. 5.4) vuttena. Nātimahā yuddhamaṇḍale sañcārasukhatthaṃ. Yodho sārathīti dvinnaṃ, paharaṇadāyakena saddhiṃ tiṇṇaṃ vā.

Nagaraṃ padakkhiṇaṃ karoti nagarasobhanatthaṃ. Idaṃ kira tassa brāhmaṇassa jāṇussoṇiṭṭhānantaraṃ jātisiddhaṃ paramparāgataṃ cārittaṃ. Tenāha ‘‘ito ettakehi divasehī’’tiādi. Cārittavasena nagaravāsinopi tathā tathā paṭipajjanti. Puññavādimaṅgalakathane niyuttā māṅgalikā. Suvatthipattanāya sovatthikā. Ādi-saddena vandīādīnaṃ saṅgaho. Yasasirisampattiyāti yasasampattiyā sirisampattiyā ca, parivārasampattiyā ceva vibhavasobhāsampattiyā cāti attho.

Nagarābhimukhopāyāsi attano bhikkhācāravelāya. Paṇḍito maññeti ettha maññeti idaṃ ‘‘maññatī’’ti iminā samānatthaṃ nipātapadaṃ. Tassa iti-saddaṃ ānetvā atthaṃ dassento ‘‘paṇḍitoti maññatī’’ti āha. Anumatipucchāvasena cetaṃ vuttaṃ. Tenevāha ‘‘udāhu no’’ti. ‘‘Taṃ kiṃ maññati bhavaṃ vacchāyano samaṇassa gotamassa paññāveyyattiya’’nti hi vuttamevatthaṃ puna gaṇhanto ‘‘paṇḍito maññe’’ti āha. Tasmā vuttaṃ ‘‘bhavaṃ vacchāyano, samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu no’’ti, yathā te khameyya, tathā naṃ kathehīti adhippāyo.

Ahaṃ ko nāma, mama avisayo esoti dasseti. Ko cāti hetunissakke paccattavacananti āha ‘‘kuto cā’’ti. Tathā cāha ‘‘kena kāraṇena jānissāmī’’ti, yena kāraṇena samaṇassa gotamassa paññāveyyattiyaṃ jāneyyaṃ, taṃ kāraṇaṃ mayi natthīti adhippāyo. Buddhoyeva bhaveyya, abuddhassa sabbathā buddhañāṇānubhāvaṃ jānituṃ na sakkāti. Vuttañhetaṃ – ‘‘appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya (dī. ni. 1.7), atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā …pe… yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamāno vadeyyā’’ti (dī. ni. 1.28) ca. Etthāti ‘‘sopi nūnassa tādisovā’’ti etasmiṃ pade. Pasattha pasatthoti pasatthehi attano guṇeheva so pasattho, na tassa kittinā, pasaṃsāsabhāveneva pāsaṃsoti attho. Tenāha ‘‘sabbaguṇāna’’ntiādi. Maṇiratananti cakkavattino maṇiratanaṃ. Sadevake loke pāsaṃsānampi pāsaṃsoti dassetuṃ ‘‘pasatthehi vā’’ti dutiyavikappo gahito.

Araṇīyato attho, so eva vasatīti vasoti atthavaso, tassa tassa payogassa ānisaṃsabhūtaṃ phalanti āha ‘‘atthavasanti atthānisaṃsa’’nti. Attho vā vuttalakkhaṇo vaso etassāti atthavaso, kāraṇaṃ. Nāgavanavāsikoti hatthināgānaṃ vicaraṇavane tesaṃ gahaṇatthaṃ vasanako. Anuggahitasippoti asikkhitahatthisippo āyatavitthatassa padamattassa dassanena ‘‘mahā vata, bho nāgo’’ti niṭṭhāgamanato. Parato pana bhagavatā vuttaṭṭhāne. Uggahitasippo puriso nāgavanikoti āgato āyatavitthatassa padassa uccassa ca nisevitassa byabhicārabhāvaṃ ñatvā tattakena niṭṭhaṃ agantvā mahāhatthiṃ disvāva niṭṭhāgamanato. Ñāṇaṃ pajjati etthāti ñāṇapadāni, khattiyapaṇḍitādīnaṃ dhammavinaye vinītattā vinayehi adhigatajjhānādīni. Tāni hi tathāgatagandhahatthino desanāñāṇena akkantaṭṭhānāni. Cattārīti pana vineyyānaṃ idha khattiyapaṇḍitādivasena catubbidhānaṃyeva gahitattā.

289. Puggalesu paññāya ca nipuṇatā paṇḍitasamaññā nipuṇatthassa dassanasamatthatāvasenevāti āha ‘‘sukhumaatthantarapaṭivijjhanasamatthe’’ti. Kata-saddo idha nipphannapariyāyo. Pare pavadanti ettha, etenāti parappavādo, parasamayo. Parehi pavadanaṃ parappavādo, viggāhikakathāya paravādamaddanaṃ. Tadubhayampi ekato katvā pāḷiyaṃ vuttanti āha ‘‘viññātaparappavāde ceva parehi saddhiṃ katavādaparicaye cā’’ti, parasamayesu paravādamaddanesu ca nipphanneti attho. Vālavedhirūpeti vālavedhipatirūpe. Tenāha ‘‘vālavedhidhanuggahasadise’’ti. Vālanti anekadhā bhinnassa vālassa aṃsusaṅkhātaṃ vālaṃ. Bhindantā viyāti ghaṭādiṃ saviggahaṃ muggarādinā bhindantā viya, diṭṭhigatāni ekaṃsato bhindantāti adhippāyo. ‘‘Atthaṃ guyhaṃ paṭicchannaṃ katvā pucchissāmā’’ti saṅkhataṃ padapañhaṃ pucchantīti dassetuṃ ‘‘dupadampī’’tiādi vuttaṃ. Vadanti etenāti vādo, doso. Pucchīyatīti pañho, attho. Pucchati etenāti pañho, saddo. Tadubhayaṃ ekato gahetvā āha ‘‘evarūpe pañhe’’tiādi. ‘‘Evaṃ puccheyya, evaṃ vissajjeyyā’’ti ca pucchāvissajjanānaṃ sikhāvagamanaṃ dasseti. Seyyoti uttamo, paramo lābhoti adhippāyo.

Evaṃ attano vādavidhamanabhayenapi pare bhagavantaṃ pañhaṃ pucchituṃ na visahantīti vatvā idāni vādavidhamanena vināpi na visahanti evāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Cittaṃ pasīdati pare attano attabhāvampi vissatthaṃ niyyādetukāmā honti odhisakamettāpharaṇasadisattā tassa mettāyanassa. Dassanasampannāti daṭṭhabbatāya sampannā dassanānuttariyabhāvato, ativiya dassanīyāti attho.

Saraṇagamanavasenasāvakāti lokiyasaraṇagamanena sāvakā, lokuttarasaraṇagamanena pana sāvakattaṃ parato āgamissati, tañca pabbajitavasena vuccati, idha gahaṭṭhavasena, ubhayatthāpi saraṇagamanena sāvakattaṃ veditabbaṃ. Te hi paralokavajjabhayadassāvino kulaputtā, ācārakulaputtāpi tādisā bhavanti. Thokenāti iminā ‘‘manaṃ anassāmā’’ti padassatthaṃ vadati.

290. Udāharīyati ubbegapītivasenāti, tathā vā udāharaṇaṃ udānaṃ. Tenāha ‘‘udāhāraṃ udāharī’’ti. Assa dhammassāti assa paṭipattisaddhammapubbakassa paṭivedhasaddhammassa. Soti hatthipadopamo hatthipadopamabhāvena vuccamāno dhammo. Ettāvatāti ettakena paribbājakena vuttakathāmaggamattena. Kāmaṃ tena vuttakathāmaggenapi hatthipadopamabhāvena vuccamāno dhammo paripuṇṇova arahattaṃ pāpetvā paveditattā, so ca kho saṅkhepato, na vitthāratoti āha ‘‘na ettāvatā vitthārena paripūro hotī’’ti. Yadi yathā vitthārena hatthipadopamo paripūro hoti, tathā desanā āraddhā, atha kasmā kusaloti na vuttoti codanā.

291.Āyāmatopīti pi-saddena ubbedhenapi rassāti dasseti. Nīcakāyā hi tā honti. Uccāti uccakā. Nisevanaṃ, nisevati etthāti vā nisevitaṃ. Nisevanañcettha kaṇḍuyitavinodanatthaṃ ghaṃsanaṃ. Tenāha ‘‘khandhappadese ghaṃsitaṭṭhāna’’nti. Uccāti anīcā, ubbedhavantiyoti attho. Kāḷārikāti viraḷadantā, visaṅgatadantāti attho. Tenāha ‘‘dantāna’’ntiādi. Kaḷāratāyāti viraḷatāya. Ārañjitānīti rañjitāni, vilikhitānīti attho. Kaṇerutāyāti kuṭumalasaṇṭhānatāya. Ayaṃ vāti ettha -saddo saṃsayitanicchayattho yathā aññatthāpi ‘‘ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu (dī. ni. 1.181).

Nāgavanaṃviyāti mahāhatthino vāmanikādīnañca padadassanaṭṭhānabhūtaṃ nāgavanaṃ viya. Ādito paṭṭhāya yāva nīvaraṇappahānā dhammadesanā tathāgatassa bāhiraparibbājakādīnañca padadassanabhāvato. Ādito paṭṭhāyāti ca ‘‘taṃ suṇāhī’’ti padato paṭṭhāya. Kusalo nāgavaniko viya yogāvacaro pariyesanavasena pamāṇaggahaṇato. Matthake ṭhatvāti imassa suttassa pariyosāne ṭhatvā. Imasmimpi ṭhāneti ‘‘evameva kho brāhmaṇā’’tiādinā upameyyassa atthassa upaññāsanaṭṭhānepi.

Svāyanti (dī. ni. ṭī. 1.190) idha-saddamattaṃ gaṇhāti, na yathāvisesitabbaṃ idha-saddaṃ. Tathā hi vakkhati ‘‘katthaci padapūraṇamattamevā’’ti. Lokaṃ upādāya vuccati loka-saddena samānādhikaraṇabhāvena vuttattā. Sesapadadvaye pana saddantarasannidhānamattena taṃ taṃ upādāya vuttatā daṭṭhabbā. Okāsanti kañci padesaṃ indasālaguhāya adhippetattā. Padapūraṇamattameva okāsāpadisanassapi asambhavato.

Tathāgata-saddādīnaṃ atthaviseso mūlapariyāyaṭṭhakathā(ma. ni. aṭṭha. 1.12) visuddhimaggasaṃvaṇṇanāsu vutto eva. Tathāgatassa sattanikāyantogadhatāya ‘‘idha pana sattaloko adhippeto’’ti vatvā tatthāyaṃ yasmiṃ sattanikāye, yasmiñca okāse uppajjati, taṃ dassetuṃ ‘‘sattaloke uppajjamānopi cā’’tiādi vuttaṃ. Tattha imasmiṃyeva cakkavāḷeti imissā eva lokadhātuyā. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddho apubbaṃ acarimaṃ uppajjeyyu’’nti (dī. ni. 3.161; ma. ni. 3.129; a. ni. 1.278; netti. 57; mi. pa. 5.1.1) ettha jātikhettabhūtā dasasahassilokadhātu ‘‘ekissā lokadhātuyā’’ti vuttā. Idha pana imaṃyeva lokadhātuṃ sandhāya ‘‘imasmiṃyeva cakkavāḷe’’ti vuttaṃ. Tisso hi saṅgītiyo āruḷhe tepiṭake buddhavacane visayakhettaṃ āṇākhettaṃ jātikhettanti tividhe khette ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Kathaṃ? ‘‘Na me ācariyo atthi, sadiso me na vijjati (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 4.5.11), ekomhi sammāsambuddho’’ti (ma. ni. 1.285; 2.341; kathā. 405; mahāva. 11) evamādīni imissā lokadhātuyā ṭhatvā vadantena bhagavatā – ‘‘kiṃ panāvuso, sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā samasamo sambodhiyanti evaṃ puṭṭhāhaṃ, bhante, noti vadeyya’’nti vatvā tassa kāraṇaṃ dassetuṃ – ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti imaṃ suttaṃ dassentena dhammasenāpatinā ca buddhānaṃ uppattiṭṭhānabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti.

Sujātāyātiādinā vuttesu catūsu vikappesu paṭhamo vikappo buddhabhāvāya āsannatarapaṭipattidassanavasena vutto. Āsannatarāya hi paṭipattiyaṃ ṭhito ‘‘uppajjatī’’ti vuccati uppādassa ekantikattā, pageva paṭipattiyā matthake ṭhito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya āsannapaṭipattidassanavasena, tatiyo buddhakaradhammapāripūrito paṭṭhāya buddhabhāvāya paṭipattidassanavasena. Na hi mahāsattānaṃ tusitabhavūpapattito paṭṭhāya bodhisambhārasambharaṇaṃ nāma atthi. Catuttho buddhakaradhammasamārambhato paṭṭhāya. Bodhiyā niyatabhāvāpattito pabhuti hi viññūhi ‘‘buddho uppajjatī’’ti vattuṃ sakkā uppādassa ekantikattā, yathā pana ‘‘tiṭṭhanti pabbatā, sandanti nadiyo’’ti tiṭṭhanasandanakiriyānaṃ avicchedamupādāya vattamānapayogo, evaṃ uppādatthāya paṭipajjanakiriyāya avicchedamupādāya catūsu vikappesu ‘‘uppajjati nāmā’’ti vuttaṃ. Sabbapaṭhamaṃ uppannabhāvanti sabbehi upari vuccamānehi visesehi paṭhamaṃ tathāgatassa uppannatāsaṅkhātaṃ atthitāvisesaṃ.

So bhagavāti (a. ni. ṭī. 2.3.64) yo ‘‘tathāgato araha’’ntiādinā kittitaguṇo, so bhagavā. Imaṃ lokanti nayidaṃ mahājanassa sammukhāmattaṃ lokaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ ‘‘sadevaka’’ntiādi vuttaṃ. Tenāha ‘‘idāni vattabbaṃ nidassetī’’ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi so jāto tannivāsī ca. Brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ sassamaṇabrāhmaṇivacanena gahitattā. Kāmaṃ ‘‘sadevaka’’ntiādivisesanānaṃ vasena sattavisayo loka-saddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti.

Arūpino sattā attano āneñjavihārena viharantā ‘‘dibbantīti devā’’ti imaṃ nibbacanaṃ labhantīti āha ‘‘sadevakaggahaṇena arūpāvacaradevaloko gahito’’ti. Tenevāha ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’nti (a. ni. 3.117). Samārakaggahaṇena chakāmāvacaradevaloko gahito tassa savisesaṃ mārassa vase vattanato. Rūpī brahmaloko gahito arūpībrahmalokassa visuṃ gahitattā. Catuparisavasenāti khattiyādicatuparisavasena. Itarā pana catasso parisā samārakādiggahaṇena gahitā evāti. Avasesasabbasattaloko nāgagaruḷādibhedo.

Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgasova lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagabhivijānanena. Pañcasu hi gatīsu devalokova seṭṭho. Tatthāpi arūpino ‘‘dūrasamussāritakilesadukkhatāya, santapaṇītaāneñjavihārasamaṅgitāya, ativiya dīghāyukatāyā’’ti evamādīhi visesehi ativiya itarehi ukkaṭṭhā. Brahmā mahānubhāvotiādiṃ dasasahassiyaṃ mahābrahmuno vasena vadati. ‘‘Ukkaṭṭhaparicchedato’’ti hi vuttaṃ. Anuttaranti seṭṭhaṃ navalokuttaraṃ. Bhāvānukkamo bhāvavasena paresaṃ ajjhāsayavasena ‘‘sadevaka’’ntiādīnaṃ padānaṃ anukkamo. Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi. Tīsu padesūti ‘‘sadevaka’’ntiādīsu tīsu padesu. Tena tenākārenāti sadevakattādinā tena tena pakārena. Tedhātukameva pariyādinnanti porāṇā panāhūti yojanā.

Abhiññāti ya-kāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha ‘‘abhiññāya, adhikena ñāṇena ñatvā’’ti. Anumānādipaṭikkhepoti anumānaupamānaatthāpattiādipaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇācāratāya hi sabbapaccakkhā buddhā bhagavanto. Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Tena vītimissāpi kadāci bhagavato dhammadesanā hotīti āha ‘‘hitvāpī’’ti. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti.

Desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanāti sā pariyattidhammavasena veditabbāti āha ‘‘desanāya tāva catuppadikāyapi gāthāyā’’tiādi. Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ tadaṅgavinayādivasena vinayanaṃ sāsananti taṃ paṭipattidhammavasena veditabbanti āha ‘‘sīlasamādhivipassanā’’tiādi. Kusalānanti maggakusalānaṃ, kusalānanti vā anavajjānaṃ. Tena phaladhammānampi saṅgaho siddho hoti. Ādibhāvo sīladiṭṭhīnaṃ tammūlakattā uttarimanussadhammānaṃ. Tasmiṃ tasmiṃ atthe kathāvadhisaddappabandho gāthāvasena suttavasena ca vavatthito pariyattidhammo, yo idheva ‘‘desanā’’ti vutto. Tassa pana attho visesena sīlādi evāti āha ‘‘bhagavā hi dhammaṃ desento…pe… nibbānaṃ dassetī’’ti. Tattha sīlaṃ dassetvāti sīlaggahaṇena sasambhāraṃ sīlaṃ gahitaṃ. Tathā maggaggahaṇena sasambhāro maggoti tadubhayena anavasesato pariyattiatthaṃ pariyādiyati. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo adhippeto. Kathikasaṇṭhitīti kathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.

Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Ekabyañjanādiyuttā vāti sithilādibhedesu byañjanesu ekappakāreneva, dvippakāreneva vā byañjanena yuttā vā damiḷabhāsā viya. Sabbattha niroṭṭhaṃ katvā vattabbatāya sabbaniroṭṭhabyañjanā vā kirātabhāsā viya. Sabbattheva vissajjanīyayuttatāya sabbavissaṭṭhabyañjanā vā yavanabhāsā viya. Sabbattheva sānusāratāya sabbaniggahitabyañjanā vā pārasikādimilakkhabhāsā viya. Sabbāpesā ekadesabyañjanavaseneva pavattiyā aparipuṇṇabyañjanāti katvā ‘‘abyañjanā’’ti vuttā. Amakkhetvāti apalicchetvā avināsetvā, ahāpetvāti vā attho.

Bhagavā yamatthaṃ ñāpetuṃ ekagāthampi ekavākyampi deseti, tamatthaṃ tāya desanāya sabbaso paripuṇṇameva katvā deseti, evaṃ sabbatthāti āha ‘‘ekadesanāpi aparipuṇṇā natthī’’ti. Ullumpanasabhāvasaṇṭhitenāti saṃkilesapakkhato vaṭṭadukkhato ca uddharaṇasabhāvāvaṭṭhitena cittena. Tasmāti yasmā sikkhāttayasaṅgahaṃ sakalaṃ sāsanaṃ idha ‘‘brahmacariya’’nti adhippetaṃ, tasmā. Brahmacariyanti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento ‘‘so dhammaṃ deseti…pe… pakāsetīti evamettha attho daṭṭhabbo’’ti āha.

Dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na māna jātikassāti āha ‘‘nihatamānattā’’ti. Ussannattāti bahulabhāvato. Bhogārogyādivatthukā madā suppaheyyā honti nimittassa anavaṭṭhānato’ na tathā kulavijjāmadāti khattiyabrāhmaṇakulīnānaṃ pabbajitānampi jātivijjā nissāya mānajappanaṃ duppajahanti āha ‘‘yebhuyyena hi…pe… mānaṃ karontī’’ti . Vijātitāyāti nihīnajātitāya. Patiṭṭhātuṃ na sakkontīti suvisuddhiṃ katvā sīlaṃ rakkhituṃ na sakkonti. Sīlavasena hi sāsane patiṭṭhāti. Patiṭṭhātunti vā saccapaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Yebhuyyena hi upanissayasampannā sujātā eva honti, na dujjātā.

Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbaso visuddhaṃ. Saddhaṃ paṭilabhatīti pothujjanikasaddhāvasena saddahati. Viññujātikānañhi dhammasampattigahaṇapubbikā saddhāsiddhi dhammapamāṇadhammappasannabhāvato. Jāyampatikā vasantīti kāmaṃ ‘‘jāyampatikā’’ti vutte gharasāmikagharasāminivasena dvinnaṃyeva gahaṇaṃ viññāyati. Yassa pana purisassa anekā pajāpatiyo honti, tattha kiṃ vattabbaṃ? Ekāyapi tāya vāso sambādhoti dassanatthaṃ ‘‘dve’’ti vuttaṃ. Rāgādinā sakiñcanaṭṭhena, khettavatthuādinā sapalibodhaṭṭhena. Rāgarajādīnaṃ āgamanapathatāpi uppajjanaṭṭhānatā evāti dvepi vaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti asajjanaṭṭhena appaṭibaddhabhāvena. Evaṃ akusalakusalappavattīnaṃ ṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyā eva aṭṭhānaṭhānabhāvena tesaṃ taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā saṅkhepato atthavaṇṇanā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā. Kilesamalena amalīnanti taṇhāsaṃkilesādivasena asaṃkiliṭṭhaṃ katvā. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ. Bhogakkhandhoti bhogarāsi bhogasamudāyo. Ābandhanaṭṭhenāti ‘‘putto nattā’’tiādinā pemavasena saparicchedaṃ sambandhanaṭṭhena. ‘‘Amhākamete’’ti ñāyantīti ñātī. Pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭo.

292. Sāmaññavācīpi sikkhā-saddo sājīva-saddasannidhānato upari vuccamānavisesāpekkhāya ca visesaniviṭṭhova hotīti vuttaṃ ‘‘yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā’’ti. Sikkhitabbaṭṭhena sikkhā. Saha ājīvanti etthāti sājīvo. Sikkhanabhāvenāti sikkhāya sājīve ca sikkhanabhāvena. Sikkhaṃ paripūrentoti sīlasaṃvaraṃ paripūrento. Sājīvañca avītikkamantoti – ‘‘nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti (pārā. aṭṭha. 39) vuttasikkhāpadaṃ bhagavato vacanaṃ avītikkamanto hutvāti attho. Idameva ca dvayaṃ ‘‘sikkhana’’nti vuttaṃ. Tattha sājīvānatikkamo sikkhāpāripūriyā paccayo. Tato hi yāva maggā sikkhāpāripūrī hotīti.

Pajahitvāti samādānavasena pariccajitvā. Pahīnakālato paṭṭhāya…pe… viratovāti etena pahānassa viratiyā ca samānakālataṃ dasseti . Yadi evaṃ ‘‘pahāyā’’ti kathaṃ purimakālaniddesoti? Tathā gahetabbataṃ upādāya. Dhammānañhi paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāveneva hotīti gahaṇapavattiākāravasena paccayabhūtesu hirottappañāṇādīsu pahānakiriyāya purimakālavohāro, paccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro ca hotīti ‘‘pahāya paṭivirato hotī’’ti vuttaṃ. Pahāyāti vā samādānakālavasena vuttaṃ, pacchā vītikkamitabbavatthusamāyogavasena paṭiviratoti. Pahāyāti vā –

‘‘Nihantvāna tamokhandhaṃ, uditoyaṃ divākaro;

Vaṇṇapabhāya bhāseti, obhāsetvā samuggato’’ti ca. (visuddhi. mahāṭī. 2.578) –

Evamādīsu viya samānakālavasena veditabbo. Atha vā pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto ahirikānottappadosamohavihiṃ sādiko cetanāpadhāno saṃkilesadhammo, taṃ samādānavasena pahāya. Tato…pe… viratova hotīti avadhāraṇena tassā viratiyā kālādivasena apariyantataṃ dasseti. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvikādihetu samādānaṃ bhindanteva, na evamayaṃ. Ayaṃ pana pahīnakālato paṭṭhāya orato viratoti. Adinnādānaṃ pahāyātiādīsupi iminā nayena attho veditabbo.

Daṇḍanaṃ daṇḍanipātanaṃ daṇḍo. Muggarādipaharaṇavisesopi idha paharaṇavisesoti adhippeto. Tenāha ‘‘ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇa’’nti. Daṇḍanasaṅkhātassa paraviheṭhanassa parivajjitabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacananti āha ‘‘parūpaghātatthāyā’’tiādi. Vihiṃsanabhāvatoti vibādhanabhāvato. Lajjīti ettha vuttalajjāya ottappampi vuttanti daṭṭhabbaṃ. Na hi pāpajigucchanapāputtāsarahitaṃ, pāpabhayaṃ vā alajjanaṃ atthi. Yassa vā dhammagarutāya dhammassa ca attādhīnattā attādhipatibhūtā lajjākiccakārī, tassa lokādhipatibhūtaṃ ottappaṃ kiccakaranti vattabbameva natthīti ‘‘lajjī’’icceva vuttaṃ. Dayaṃ mettacittataṃ āpannoti kasmā vuttaṃ, nanu dayā-saddo ‘‘adayāpanno’’tiādīsu karuṇāya vattatīti? Saccametaṃ, ayaṃ pana dayā-saddo anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya ca karuṇāya ca pavattatīti idha mettāya pavattamāno vutto. Mijjati siniyhatīti mettā, sā etassa atthīti mettaṃ, mettaṃ cittaṃ etassa atthīti mettacitto, tassa bhāvo mettacittatā, mettāicceva attho.

Sabbapāṇabhūtahitānukampīti etena tassā viratiyā sattavasena apariyantataṃ dasseti. Pāṇabhūteti pāṇajāte. Anukampakoti karuṇāyanako. Yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā vuttaṃ ‘‘tāya eva dayāpannatāyā’’ti. Evaṃ yehi dhammehi pāṇātipātā virati sampajjati, tehi lajjāmettākaruṇādhammehi samaṅgibhāvo dassito, saddhiṃ piṭṭhivaṭṭakadhammehīti daṭṭhabbaṃ. Etthāha – kasmā ‘‘pāṇātipātaṃ pahāyā’’ti ekavacananiddeso kato, nanu niravasesānaṃ pāṇānaṃ atipātato virati idhādhippetā? Tathā hi vuttaṃ ‘‘sabbapāṇabhūtahitānukampī viharatī’’ti. Teneva hi aṭṭhakathāyaṃ ‘‘sabbe pāṇabhūte hitena anukampako’’ti puthuvacananiddesoti? Saccametaṃ, pāṇabhāvasāmaññavasena panettha pāḷiyaṃ ādito ekavacananiddeso kato, sabbasaddasannidhānena puthuttaṃ viññāyamānamevāti sāmaññaniddesaṃ akatvā bhedavacanicchāvasena dassetuṃ aṭṭhakathāyaṃ bahuvacanavasena attho vutto. Kiñca bhiyyo – sāmaññato saṃvarasamādānaṃ, tabbisesato saṃvarabhedoti imassa visesassa dassanatthaṃ ayaṃ vacanabhedo katoti veditabbaṃ. Viharatīti vuttappakāro hutvā ekasmiṃ iriyāpathe uppannaṃ dukkhaṃ aññena iriyāpathena vicchinditvā attabhāvaṃ harati pavattetīti attho. Tenāha ‘‘iriyati pāletī’’ti.

Na kevalaṃ kāyavacīpayogavasena ādānameva, atha kho ākaṅkhapissa pariccattavatthuvisayāvāti dassetuṃ ‘‘cittenapī’’tiādi vuttaṃ. Theneti theyyaṃ karotīti theno, coro. Sucibhūtenāti ettha sucibhāvo adhikārato saddantarasannidhānato ca theyyasaṃkilesaviramaṇanti āha ‘‘athenattāyeva sucibhūtenā’’ti. Kāmañcettha ‘‘lajjī dayāpanno’’tiādi na vuttaṃ, adhikāravasena pana atthato vā vuttamevāti veditabbaṃ. Yathā hi lajjādayo pāṇātipātapahānassa visesapaccayo, evaṃ adinnādānapahānassapīti, tasmā sāpi pāḷi ānetvā vattabbā. Esa nayo ito paresupi. Atha vā sucibhūtenāti etena hirottappādīhi samannāgamo, ahirikādīnañca pahānaṃ vuttamevāti ‘‘lajjī’’tiādi na vuttanti daṭṭhabbaṃ.

Aseṭṭhacariyanti aseṭṭhānaṃ cariyaṃ, aseṭṭhaṃ vā cariyaṃ. Mithunānaṃ vuttākārena sadisabhūtānaṃ ayanti mithuno, yathāvutto durācāro. Ārācārī methunāti etena – ‘‘idha brāhmaṇa, ekacco…pe… na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjatī’’tiādinā (a. ni. 7.50) vuttā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbaṃ.

Saccena saccanti purimena vacīsaccena pacchimaṃ vacīsaccaṃ sandahati asaccena anantarikattā. Tenāha ‘‘yo hī’’tiādi. Haliddirāgo viya na thirakato hotīti ettha kathāya anavaṭṭhitabhāvena haliddirāgasadisatā veditabbā, na puggalassa. Pāsāṇalekhā viyāti etthāpi eseva nayo. Saddhā ayati pavattati etthāti saddhāyo, saddhāyo eva saddhāyiko yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8), saddhāya vā ayitabbo saddhāyiko, saddheyyoti attho. Vattabbataṃ āpajjativisaṃvādanatoti adhippāyo.

Anuppadātāti (dī. ni. ṭī. 1.9; a. ni. ṭī. 2.4.198) anubalappadātā, anuvattanavasena vā padātā. Kassa pana anuvattanaṃ padānañcāti? ‘‘Sahitāna’’nti vuttattā sandhānassāti viññāyati. Tenāha ‘‘sandhānānuppadātā’’ti. Yasmā pana anuvattanavasena sandhānassa padānaṃ ādhānaṃ, rakkhaṇaṃ vā daḷhīkaraṇaṃ hoti. Tena vuttaṃ ‘‘dve jane samagge disvā’’tiādi. Āramanti etthāti ārāmo, ramitabbaṭṭhānaṃ. Yasmā pana ā-kārena vināpi ayamattho labbhati, tasmā vuttaṃ ‘‘samaggarāmotipi pāḷi, ayamevettha attho’’ti.

Etthāti –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti. (saṃ. ni. 4.347; udā. 65; peṭako. 25;dī. ni. ṭī. 1.9) –

Imissā gāthāya. Sīlañhettha ‘‘nelaṅga’’nti vuttaṃ. Tenevāha – citto gahapati, ‘‘nelaṅganti kho, bhante, sīlānametaṃ adhivacana’’nti (saṃ. ni. 4.347; dī. ni. ṭī. 1.9). Sukumārāti apharusatāya mudukā. Purassa esāti ettha pura-saddo tannivāsīvācako daṭṭhabbo ‘‘gāmo āgato’’tiādīsu (dī. ni. ṭī. 1.9) viya. Tenevāha ‘‘nagaravāsīna’’nti. Manaṃ appāyati vaḍḍhetīti manāpā. Tena vuttaṃ ‘‘cittavuddhikarā’’ti.

Kālavādītiādi samphappalāpāpaṭiviratassa paṭipattidassanaṃ. Atthasaṃhitāpi hi vācā ayuttakālapayogena atthāvahā na siyāti anatthaviññāpanavācaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā pariharitabbāti vuttaṃ ‘‘kālavādī’’ti. Kāle vadantenapi ubhayānatthasādhanato abhūtaṃ parivajjetabbanti āha ‘‘bhūtavādī’’ti. Bhūtañca vadantena yaṃ idhaloka-paraloka-hitasampādakaṃ, tadeva vattabbanti dassetuṃ ‘‘atthavādī’’ti vuttaṃ. Atthaṃ vadantenapi lokiyadhammasannissitameva avatvā lokuttaradhammasannissitaṃ katvā vattabbanti dassanatthaṃ ‘‘dhammavādī’’ti vuttaṃ. Yathā ca attho lokuttaradhammasannissito hoti, taṃdassanatthaṃ ‘‘vinayavādī’’ti vuttaṃ. Pañcannañhi saṃvaravinayānaṃ, pañcannañca pahānavinayānaṃ vasena vuccamāno attho nibbānādhigamahetubhāvato lokuttaradhammasannissito hotīti. Evaṃ guṇavisesayuttova attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, na aññathāti dassetuṃ ‘‘nidhānavatiṃ vācaṃ bhāsitā’’ti vuttaṃ. Idāni taṃ desanākosallaṃ vibhāvetuṃ ‘‘kālenā’’tiādimāha. Pucchādivasena hi otiṇṇavācāvatthusmiṃ ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetuudāharaṇaṃ saṃsandanādiṃ taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya vipulatara-gambhīrodāra-paramattha-vitthārasaṅgāhikāya kathāya ñāṇabalānurūpaṃ pare yāthāvato dhamme patiṭṭhāpento ‘‘desanākusalo’’ti vuccatīti evamettha atthayojanā veditabbā.

293. Evaṃ paṭipāṭiyā satta mūlasikkhāpadāni vibhāvetvā satipi abhijjhādipahānaindriyasaṃvarasatisampajaññajāgariyānuyogādike uttaradesanāyaṃ vibhāvetuṃ taṃ pariharitvā ācārasīlasseva vibhajanavasena pāḷi pavattāti tadatthaṃ vivarituṃ ‘‘bījagāmabhūtagāmasamārambhā’’tiādi vuttaṃ. Tattha bījānaṃ gāmo samūho bījagāmo. Bhūtānaṃ jātānaṃ nibbattānaṃ rukkhagacchalatādīnaṃ samūho bhūtagāmo. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato chinne viruhanato visadisajātikabhāvato catuyoniapariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādenaṃ, tathā dohaḷādayo, tattha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato tannivāsisattānurakkhaṇato ca. Tenevāha – ‘‘jīvasaññino hi moghapurisa manussā rukkhasmi’’ntiādi (pāci. 89).

Mūlameva bījaṃ mūlabījaṃ, mūlabījaṃ etassātipi mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhaṇasamatthe sāraphale niruḷho bījasaddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ (visuddhi. 2.449), dukkhadukkha’’nti (saṃ. ni. 4.327; 5.165; netti. 11) ca yathā. Kasmā panettha bījagāmabhūtagāmaṃ uddharitvā bījagāmo eva niddiṭṭhoti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumha – ‘‘mūlameva bījaṃ mūlabījaṃ, mūlabījaṃ etassātipi mūlabīja’’nti. Tattha purimena bījagāmo niddiṭṭho, dutiyena bhūtagāmo, duvidhopesa mūlabījañca mūlabījañca mūlabījanti sāmaññaniddesena, ekasesanayena vā uddiṭṭhoti veditabbo. Tenevāha ‘‘pañcavidhassā’’tiādi. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ saṅgaho.

Ekaṃ bhattaṃ ekabhattaṃ, taṃ assa atthīti ekabhattiko. So pana rattibhojanenapi siyāti tannivattanatthaṃ āha ‘‘rattūparato’’ti. Evampi aparaṇhabhojīpi siyā ekabhattikoti tannivattanatthaṃ ‘‘virato vikālabhojanā’’ti vuttaṃ. Aruṇuggamanakālato paṭṭhāya yāva majjhanhikā ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā ‘‘atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāmā’’ti vuttaṃ.

‘‘Sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124) bhagavato sāsanaṃ accantarāguppattiyā naccādidassanaṃ na anulometīti āha ‘‘sāsanassa ananulomattā’’ti. Attanā payojiyamānaṃ, parehi payojāpiyamānañca naccaṃ naccabhāvasāmaññena pāḷiyaṃ ekeneva nacca-saddena gahitaṃ, tathā gītavādita-saddena cāti āha ‘‘naccananaccāpanādivasenā’’ti. Ādi-saddena gāyanagāyāpanavādanavādāpanāni saṅgayhanti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena . Yathāsakaṃ visayassa ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato ‘‘dassanā’’icceva vuttaṃ. Tenāha ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha ‘‘visūkabhūtā dassanā’’ti. Tathā hi vuttaṃ paramatthajotikāyaṃ khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) ‘‘dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī’’ti. Yaṃ kiñcīti ganthitaṃ vā aganthitaṃ vā yaṃ kiñci pupphaṃ. Gandhajātanti gandhajātikaṃ. Tassapi ‘‘yaṃ kiñcī’’ti vacanato pisitassa apisitassapi yassa kassaci vilepanādi na vaṭṭatīti dasseti.

Uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ. Uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ adhippetanti āha ‘‘pamāṇātikkantaṃ akappiyattharaṇa’’nti. Āsanañcettha sayaneneva saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārā kiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’icceva vuttaṃ, atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbaṃ. Atha vā uccāsayanamahāsayanañca uccāsayanamahāsayanañca uccāsayanamahāsayananti etasmiṃ atthe ekasesena ayaṃ niddeso kato yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1), āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇena āsanampi gahitanti veditabbaṃ.

Dārumāsakoti ye vohāraṃ gacchantīti iti-saddena evaṃpakāre dasseti. Aññehi gāhāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha ‘‘neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatī’’ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyananti tividhampi paṭiggahaṇaṃ ekajjhaṃ gahetvā ‘‘paṭiggahaṇā’’ti vuttanti āha ‘‘neva naṃ uggaṇhātī’’tiādi. Esa nayo āmakadhaññapaṭiggahaṇātiādīsupi. Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ ‘‘sattavidhassā’’ti. ‘‘Anujānāmi, bhikkhave, pañca vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sukaravasaṃ gadrabhavasa’’nti (mahāva. 262) vuttattā idaṃ odissa anuññātaṃ nāma, tassa pana ‘‘kāle paṭiggahita’’nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭati. Sati paccayeti āha ‘‘aññatra odissa anuññātā’’ti.

Sarūpena vañcanaṃ rūpakūṭaṃ, patirūpena vañcanāti attho. Aṅgena attano sarīrāvayavena vañcanaṃ aṅgakūṭaṃ. Gahaṇavasena vañcanaṃ gahaṇakūṭaṃ. Paṭicchannaṃ katvā vañcanaṃ paṭicchannakūṭaṃ. Akkamatīti nippīḷeti, pubbabhāge akkamatīti sambandho.

Hadayanti nāḷiādīnaṃ mānabhājanānaṃ abbhantaraṃ. Tilādīnaṃ nāḷiādīhi minanakāle ussāpitasikhāyeva sikhā. Sikhābhedo tassāhāpanaṃ.

Kecīti sārasamāsācariyā, uttaravihāravāsino ca. Vadhoti muṭṭhipahārakasātāḷanādīhi vihesanaṃ, vibādhananti attho. Viheṭhanatthopi hi vadha-saddo dissati ‘‘attānaṃvadhitvā vadhitvā rodatī’’tiādīsu (pāci. 879, 881). Yathā hi apariggahabhāvasāmaññe satipi pabbajitehi appaṭiggahitabbavatthuvibhāgasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā. Evaṃ parassa haraṇabhāvato adinnādānabhāvasāmaññe satipi tulākūṭādayo adinnādānavisesabhāvadassanatthaṃ vibhāgena vuttā, na evaṃ pāṇātipātapariyāyassa vadhassa puna gahaṇe payojanaṃ atthi, tattha sayaṃkāro, idha paraṃkāroti ca na sakkā vattuṃ ‘‘kāyavacīpayogasamuṭṭhāpikā cetanā chappayogā’’ti vacanato. Tasmā yathāvutto evettha attho yutto. Aṭṭhakathāyaṃ pana ‘‘vadhoti māraṇa’’nti vuttaṃ, tampi pothanameva sandhāyāti ca sakkā viññātuṃ māraṇa-saddassapi vihiṃsane dissanato.

294. Cīvarapiṇḍapātānaṃ yathākkamaṃ kāyakucchipariharaṇamattajotanāyaṃ avisesato aṭṭhannaṃ parikkhārānaṃ antare tappayojanatā sambhavatīti dassento ‘‘te sabbepī’’tiādimāha. Etepīti navaparikkhārikādayopi appicchāva santuṭṭhāva. Na hi tatthakena mahicchatā, asantuṭṭhitā vā hotīti.

Catūsu disāsu sukhaṃ viharati, tato eva sukhavihāraṭṭhānabhūtā catasso disā assa santīti vā cātuddiso. Tattha cāyaṃ satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭigho. Dvādasavidhassa santosassa vasena santussanako santussamāno. Itarītarenāti uccāvacena. Parissayānaṃ bāhirānaṃ sīhabyagghādīnaṃ, abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ abhibhavanato parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena acchambhī. Eko asahāyo. Tato eva khaggamigasiṅgasadisatāya khaggavisāṇakappo careyyāti attho.

Chinnapakkho , asañjātapakkho vā sakuṇo gantuṃ na sakkotīti ‘‘pakkhī sakuṇo’’ti pakkhi-saddena visesetvā sakuṇo pāḷiyaṃ vuttoti āha ‘‘pakkhayutto sakuṇo’’ti. Yassa sannidhikāraparibhogo kiñci ṭhapetabbaṃ sāpekkhāya ṭhapanañca natthi, tādiso ayaṃ bhikkhūti dassento ‘‘ayaṃ panettha saṅkhepattho’’tiādimāha. Ariyanti apenti tato dosā, tehi vā ārakāti ariyoti āha ‘‘ariyenāti niddosenā’’ti. Ajjhattanti attani. Niddosasukhanti nirāmisasukhaṃ kilesavajjarahitattā.

295. Yathāvutte sīlasaṃvare patiṭṭhitasseva indriyasaṃvaro icchitabbo tadadhiṭṭhānato, tassa ca paripālakabhāvatoti vuttaṃ ‘‘so iminā ariyena sīlakkhandhena samannāgato bhikkhū’’ti. Sesapadesūti ‘‘na nimittaggāhī hotī’’tiādīsu padesu. Yasmā visuddhimagge (visuddhi. 1.15) vuttaṃ, tasmā tassa līnatthappakāsiniyaṃ saṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.15) vuttanayeneva veditabbaṃ. Rūpādīsu nimittādiggāhaparivajjanalakkhaṇattā indriyasaṃvarassa kilesehi anavasittasukhatā avikiṇṇasukhatā cassa vuttā.

296.Paccayasampattinti paccayapāripūriṃ. Ime cattāroti sīlasaṃvaro santoso indriyasaṃvaro satisampajaññanti ime cattāro araññavāsassa sambhārā. Tiracchānagatehi vattabbataṃ āpajjati isisiṅgassa pituādayo viya. Vanacarakehīti vanacarakamātugāmehi. Bheravasaddaṃ sāventi, tāvatā apalāyantānaṃ hatthehi sīsaṃ…pe… karonti. Paṇṇattivītikkamasaṅkhātaṃ kāḷakaṃ vā. Micchāvitakkasaṅkhātaṃ tilakaṃ vā. Tanti pītiṃ vibhūtabhāvena upaṭṭhānato khayato sammasanto.

Vivittanti janavivittaṃ. Tenāha ‘‘suñña’’nti. Sā ca vivittatā nissaddabhāvena lakkhitabbāti āha ‘‘appasaddaṃ appanigghosa’’nti. Āvasathabhūtaṃ senāsanaṃ viharitabbaṭṭhena vihārasenāsanaṃ. Masārakādi mañcapīṭhaṃ tattha attharitabbaṃ bhisiupadhānañca mañcapīṭhasambandhito mañcapīṭhasenāsanaṃ. Cimilikādi bhūmiyaṃ santharitabbatāya santhatasenāsanaṃ. Rukkhamūlādi paṭikkamitabbaṭṭhānaṃ caṅkamanādīnaṃ okāsabhāvato okāsasenāsanaṃ.

‘‘Anucchavikaṃdassento’’ti vatvā tameva anucchavikabhāvaṃ vibhāvetuṃ ‘‘tattha hī’’tiādi vuttaṃ. Acchannanti iṭṭhakachadanādinā antamaso rukkhasākhāhipi na channaṃ.

Bhattassapacchatoti bhattabhuñjanassa pacchato. Ūrubaddhāsananti ūrūnaṃ adhobandhanavasena nisajjaṃ. Heṭṭhimakāyassa anujukaṭṭhapanaṃ nisajjāvacaneneva bodhitanti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimaṃ sarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na oṇamanti. Na paripatatīti na vigacchati, vīthiṃ na vilaṅgheti. Tato eva pubbenāparaṃ visesappattiyā kammaṭṭhānaṃ vuddhiṃ phātiṃ upagacchati. Mukhasamīpeti mukhassa samīpe nāsikagge vā uttaroṭṭhe vā. Idha pari-saddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16) viya. Niyyānaṭṭho paṭipakkhato niggamanaṭṭho, tasmā pariggahitaniyyānasatinti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.

Vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ na paṭipakkhena suppahīnatā. Pahīnattāti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatatā. Tathāpi nayidaṃ cakkhuviññāṇaṃ viya sabhāvato vigatābhijjhaṃ, atha kho bhāvanāvasena. Tenāha ‘‘na cakkhuviññāṇasadisenā’’ti. Eseva nayoti yathā cakkhuviññāṇaṃ sabhāvena vigatābhijjhaṃ abyāpannañca, na bhāvanāya vikkhambhitattā, na evamidaṃ. Idaṃ pana cittaṃ bhāvanāya parisodhitattā abyāpannaṃ vigatathinamiddhaṃ anuddhataṃ nibbicikicchañcāti attho. Idaṃ ubhayanti satisampajaññamāha.

297.Ucchinditvā pātentīti ettha ucchindanaṃ pātanañca tāsaṃ paññānaṃ anuppannānaṃ uppajjituṃ appadānameva. Iti mahaggatānuttarapaññānaṃ ekaccāya ca parittapaññāya anuppattihetubhūtā nīvaraṇā dhammā itarāya ca samatthataṃ vihanantiyevāti paññāya dubbalīkaraṇā vuttā. Idampi paṭhamajjhānaṃ veneyyasantāne patiṭṭhāpiyamānaṃ ñāṇaṃ pajjati etthāti ñāṇapadaṃ. Ñāṇaṃ vaḷañjeti etthāti ñāṇavaḷañjaṃ.

299.Natāva niṭṭhaṃ gato bāhirakānaṃ ñāṇena akkantaṭṭhānānipi siyunti. Yadi evaṃ anaññasādhāraṇe maggañāṇapade kathaṃ na niṭṭhaṅgatoti āha ‘‘maggakkhaṇepī’’tiādi. Tīsu ratanesu niṭṭhaṃ gato hotīti buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattitañca ārabbha ñāṇena niṭṭhaṃ nicchayaṃ upagato hoti. Kāmañcettha paṭhamamaggeneva sabbaso vicikicchāya pahīnattā sabbassapi ariyasāvakassa kaṅkhā vā vimati vā natthi, tattha pana yathā paññāvepullappattassa arahato savisaye ñāṇaṃ savisesaṃ ogāhati, na tathā anāgāmiādīnanti ratanattaye sātisayaṃ ñāṇanicchayagamanaṃ sandhāya ‘‘aggamaggavasena tatthaniṭṭhāgamanaṃ vutta’’nti vuttaṃ. Yaṃ panettha avibhattaṃ, taṃ suviññeyyamevāti.

Cūḷahatthipadopamasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Mahāhatthipadopamasuttavaṇṇanā

300.Jaṅgalānanti ettha yo nipicchalena amuduko nirudakatāya thaddhalūkhabhūmippadeso, so ‘‘jaṅgalo’’ti vuccati. Tabbahulatāya pana idha sabbo bhūmippadeso jaṅgalo, tasmiṃ jaṅgale jātā, bhavāti vā jaṅgalā, tesaṃ jaṅgalānaṃ. Evañhi nadīcarānampi hatthīnaṃ saṅgaho kato hoti. Samodhātabbānaṃ viya hi samodhāyakānampi jaṅgalaggahaṇena gahetabbato. Pathavītalacārīnanti iminā jalacārino na nivatteti adissamānapādattā. Pāṇānanti sādhāraṇavacanampi ‘‘padajātānī’’ti saddantarasannidhānena visesaniviṭṭhameva hotīti āha ‘‘sapādakapāṇāna’’nti. ‘‘Muttagata’’ntiādīsu (ma. ni. 2.119; a. ni. 9.11) gata-saddo anatthantaro viya, jāta-saddo anatthantaroti āha ‘‘padajātānīti padānī’’ti. Samodhānanti samavarodhaṃ, antogamaṃ vā. Mahantattenāti vipulabhāvena.

Kusalā dhammāti anavajjasukhavipākā dhammā, na anavajjamattadhammā. Kusalattike āgatanayena hi idha kusalā dhammā gahetabbā, na bāhitikasutte āgatanayena. Catubbidho saṅgahoti kasmā vuttaṃ, nanu ekavidhovettha saṅgaho adhippetoti? Na, atthaṃ aggahetvā aniddhāritatthassa saddasseva gahitattā. Saṅgaha-saddo tāva attano atthavasena catubbidhoti ayañhettha attho. Atthopi vā aniddhāritaviseso sāmaññena gahetabbataṃ patto ‘‘saṅgahaṃ gacchatī’’ti ettha saṅgaha-saddena vacanīyataṃ gatoti na koci doso, niddhārite visese tassa ekavidhatā siyā, na tato pubbeti. Sajātisaṅgahoti samānajātiyā, samānajātikānaṃ vā saṅgaho. Dhātukathāvaṇṇanāyaṃ pana ‘‘jātisaṅgaho’’icceva vuttaṃ, taṃ jāti-saddassa sāpekkhasaddattā jātiyā saṅgahoti vutte attano jātiyāti viññāyati sambandhārahassa aññassa avuttattāti katvā vuttaṃ. Idha pana rūpakaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 594) viya pākaṭaṃ katvā dassetuṃ ‘‘sajātisaṅgaho’’icceva vuttaṃ. Sañjāyanti etthāti sañjāti, sañjātiyā saṅgaho sañjātisaṅgaho, sañjātidesavasena saṅgahoti attho. ‘‘Sabbe rathikā’’ti vutte sabbe rathayodhā rathena yujjhanakiriyāya ekasaṅgahoti. ‘‘Sabbe dhanuggahā’’ti vutte sabbe issāsā dhanunā vijjhanakiriyāya ekasaṅgahoti āha ‘‘evaṃ kiriyavasena saṅgaho’’ti. Rūpakkhandhena saṅgahitanti rūpakkhandhena ekasaṅgahaṃ rūpakkhandhoteva gaṇitaṃ, gahaṇaṃ gatanti attho.

Diyaḍḍhamevasaccaṃ bhajati maggasaccadukkhasaccekadesabhāvato. Saccekadesantogadhampi saccantogadhameva hotīti āha ‘‘saccānaṃ antogadhattā’’ti. Idāni tamatthaṃ sāsanato ca lokato ca upamaṃ āha ritvā dīpetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha sādhikamidaṃ, bhikkhave, diyaḍḍhasikkhāpadasatanti idaṃ yasmiṃ kāle taṃ suttaṃ desitaṃ, tadā paññattasikkhāpadavasena vuttaṃ, tato paraṃ pana sādhikāni dvesatāni sikkhāpadānīti. Sikkhānaṃ antogadhattā adhisīlasikkhāya. Ettha ca ‘‘sīlaṃ sikkhantopi tisso sikkhā sikkhatī’’ti visamoyaṃ upaññāso. Tattha hi yo pahātabbaṃ pajahati, saṃvaritabbato saṃvaraṃ āpajjati, ayamassa adhisīlasikkhā. Yo tattha cetaso avikkhepo, ayamassa adhicittasikkhā. Yā tattha vīmaṃsā, ayamassa adhipaññāsikkhā. Iti so kulaputto sarūpato labbhamānā eva tisso sikkhā sikkhatīti dīpito, na sikkhānaṃ antogadhatāmattena. Tenāha aṭṭhakathāyaṃ ‘‘yo tathābhūtassa saṃvaro, ayamettha adhisīlasikkhā, yo tathābhūtassa samādhi, ayamettha adhicittasikkhā, yā tathābhūtassa paññā, ayaṃ adhipaññāsikkhā. Imā tisso sikkhā tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati āsevati bhāveti bahulīkarotī’’ti. Idha pana saccānaṃ antogadhattā sacca-saddābhidheyyatāmattena catūsu saccesu gaṇanantogadhā hontīti? Na, tatthāpi hi nippariyāyato adhisīlasikkhāva labbhati, itarā pariyāyatoti katvā ‘‘sikkhānaṃ antogadhattā’’ti vuttaṃ.

Catūsu ariyasaccesu saṅgahaṃ gacchantīti ca tato amuccitvā tasseva antogadhataṃ sandhāya vuttaṃ. Evañca katvā ‘‘yathā ca ekassa hatthipadassā’’tiādinā dassitā hatthipadopamā samatthitā daṭṭhabbā. Ekasmimpi dvīsupi tīsupi saccesu gaṇanaṃ gatā dhammāti idaṃ na kusalattikavaseneva veditabbaṃ, atha kho tikadukesu yathārahaṃ labbhamānapadavasena veditabbaṃ. Tattha ekasmiṃ sacce gaṇanaṃ gato dhammo asaṅkhatadhammo daṭṭhabbo, dvīsu saccesu gaṇanaṃ gatā kusalā dhammā, tathā akusalā dhammā, abyākatā ca dhammā, tīsu saccesu gaṇanaṃ gatā saṅkhatā dhammā, evaṃ aññesampi tikadukapadānaṃ vasena ayamattho yathārahaṃ vibhajitvā vattabbo. Tenāha ‘‘ekasmimpi…pe… gatāva hontī’’ti. Ekadeso hi samudāyantogadhattā viseso viya sāmaññena samūhena saṅgahaṃ labhati. Tenāha ‘‘saccānaṃ antogadhattā’’ti. Desanānukkamoti ariyasaccāni uddisitvā dukkhasaccaniddesavasena pañcannaṃ upādānakkhandhānaṃ vibhajanaṃ. Tattha ca rūpakkhandhaniddesavasenaādito ajjhattikāya pathavīdhātuyā vibhajananti. Ayaṃ imissā desanāya anukkamo.

301. Taṃ panetaṃ upamāhi vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha sujātanti sundaraṃ, susaṇṭhitaṃ supariṇatañcāti adhippāyo. Pesiyoti vilīve. Mudubhāvato kucchibhāgaṃ ādāya. Itare ca cattāro koṭṭhāseti pañcadhā bhinnakoṭṭhāsesu itare ca cattāro koṭṭhāse. Itare ca tayo koṭṭhāsetiādito catudhā bhinnakoṭṭhāsesu itare ca tayo koṭṭhāse.

Rājaputtūpamāyāti rañño jeṭṭhaputtaupamāya. Nti piḷandhanaṃ. Ure vāyāmajanitaariyajātiyā oraso. Mukhato jātoti mukhato niggatadhammadesanāya jāto, buddhānaṃ vā dhammakāyassa mukhabhūtaariyadhammato jāto. Tato eva dhammajo dhammanimmito. Satthu dhammadāyādasseva gahitattā dhammadāyādo. Tenāha ‘‘no āmisadāyādo’’ti. Nti ‘‘bhagavato putto’’tiādivacanaṃ. Mahāpaññatādiguṇehi sātisayaṃ anupubbabhāve ṭhitattā sammā yathābhūtaṃ vadamāno vattuṃ sakkonto vadeyya.

Akutobhayaṃ nibbānaṃ nibbānagāminiñca. Rāgarajādīnaṃ vigamena vigatarajaṃ dhammaṃ desentaṃ sugataṃ sammāsambuddhaṃ bhikkhūnaṃ parosahassaṃ payirupāsatīti yojanā.

‘‘Sevetha bhajathā’’ti vatvā tattha kāraṇamāha ‘‘paṇḍitā bhikkhū anuggāhakā’’ti. Paṇḍitāpi samānā na appassutā, atha kho ovādānusāsanīhi anuggāhakāti purimā upamā therasseva vasena udāhaṭā, dutiyā pana bhagavato bhikkhusaṅghassapi vasena udāhaṭā.

302.Ajjhattikāti sattasantānapariyāpannā. Ajjhattaṃ paccattanti padadvayenapi taṃtaṃpāṭipuggalikadhammā vuccantīti āha ‘‘ubhayampetaṃ niyakādhivacanamevā’’ti. Sasantatipariyāpannatāya pana attāti gahetabbabhāvūpagamanavasena attānaṃ adhikicca uddissa pavattaṃ ajjhattaṃ, taṃtaṃsattasantānapariyāpannatāya paccattaṃ. Tenāha aṭṭhakathāyaṃ (visuddhi. 1.307) ‘‘attani pavattattā ajjhattaṃ, attānaṃ paṭicca paṭicca pavattattā paccatta’’nti. Kakkhaḷanti kathinaṃ. Yasmā taṃ thaddhabhāvena sahajātānaṃ patiṭṭhā hoti, tasmā ‘‘thaddha’’nti vuttaṃ. Kharigatanti kharasabhāvesu gataṃ tappariyāpannaṃ, kharasabhāvamevāti attho. Yasmā pana kharasabhāvaṃ pharusākārena upaṭṭhānato pharusākāraṃ hoti, tasmā vuttaṃ ‘‘pharusa’’nti. Upādinnaṃ nāma sarīraṭṭhakaṃ. Tattha yaṃ kammasamuṭṭhānaṃ, taṃ nippariyāyato ‘‘upādinna’’nti vuccati, itaraṃ anupādinnaṃ. Tadubhayampi idha taṇhādīhi ādinnagahitaparāmaṭṭhavasena upādinnamevāti dassetuṃ ‘‘sarīraṭṭhakañhī’’tiādi vuttaṃ. Tattha ādinnanti abhiniviṭṭhaṃ. Mamanti gahitaṃ. Ahanti parāmaṭṭhaṃ. Dhātukammaṭṭhānikassāti catudhātuvavatthānavasena dhātukammaṭṭhānaṃ pariharantassa. Etthāti etasmiṃ dhātukammaṭṭhāne. Tīsu koṭṭhāsesūti tippakāresu koṭṭhāsesu. Na hi te tayo cattāro koṭṭhāsā.

Vuttappakārāti ‘‘kesā lomā’’tiādinā vuttappakārā. Nānāsabhāvatoti satipi kakkhaḷabhāvasāmaññe sasambhāravibhattito pana kesādisaṅghātagatanānāsabhāvato. Ālayoti apekkhā. Nikantīti nikāmanā. Patthanāti taṇhāpatthanā. Pariyuṭṭhānanti taṇhāpariyuṭṭhānaṃ. Gahaṇanti kāmupādānaṃ. Parāmāsoti parato āmasanā micchābhiniveso. Na balavā ālayādi. Yadi evaṃ kasmā vibhaṅge bāhirāpi pathavīdhātu vitthāreneva vibhattāti? Yathādhammadesanattā tattha vitthāreneva desanā pavattā, yathānulomadesanattā panettha vuttanayena desanā saṃkhittā.

Yojetvā dassetīti ekajjhaṃ katvā dasseti. ti ajjhattikā pathavīdhātu. Sukhapariggaho hoti ‘‘na me so attā’’ti. Siddhe hi anattalakkhaṇe dukkhalakkhaṇaṃ aniccalakkhaṇañca siddhameva hoti saṅkhatadhammesu tadavinābhāvatoti. Visūkāyatīti visūkaṃ virūpakiriyaṃ pavatteti. Sā pana atthato vipphandanamevāti āha ‘‘vipphandatī’’ti. Assāti ajjhattikāya pathavīdhātuyā. Acetanābhāvo pākaṭo hoti dhātumattatāya dassanato. Taṃ ubhayampīti taṃ pathavīdhātudvayampi.

Tato visesatarenāti tato bāhiramahāpathavito visesavantatarena, lahutarenāti attho. Kuppatīti luppati. Vilīyamānāti pakatiudake loṇaṃ viya vilayaṃ gacchantī. Udakānugatāti udakaṃ anugatā udakagatikā. Tenāha ‘‘udakameva hotī’’ti. Abhāvo eva abhāvatā, na bhavatīti vā abhāvo, tathāsabhāvo dhammo. Tassa bhāvo abhāvatā. Vayo vināso dhammo sabhāvo etassāti vayadhammo, tassa bhāvo vayadhammatā, atthato khayo eva. Sesapadesupi eseva nayo. Tenāha ‘‘sabbehipi imehi padehi aniccalakkhaṇameva vutta’’nti. Viddhaṃsanabhāvassa pana paveditabbattā kāmaṃ aniccalakkhaṇameva vuttaṃ sarūpato, itarānipi atthato vuttānevāti dassento āha ‘‘yaṃ panā’’tiādi.

Mattaṃ khaṇamattaṃ tiṭṭhatīti mattaṭṭho, appamattaṭṭho mattaṭṭhako, atiittarakhaṇikoti attho. Tenāha ‘‘parittaṭṭhitikassā’’ti. Ṭhitiparittatāyāti ekacittapavattimattatāṭhānalakkhaṇassa itarabhāvena . Ekassa cittassa pavattikkhaṇamatteneva hi sattānaṃ paramatthato jīvanakkhaṇo paricchinno. Tenāha ‘‘ayaṃ hī’’tiādi.

Jīvitanti jīvitindriyaṃ. Sukhadukkhāti sukhadukkhā vedanā. Upekkhāpi hi sukhadukkhāsveva antogadhā iṭṭhāniṭṭhabhāvato. Attabhāvoti jīvitavedanāviññāṇāni ṭhapetvā avasiṭṭhadhammā vuttā. Kevalāti attaniccabhāvena avomissā. Ekacittasamāyuttāti ekena cittena sahitā ekacittakkhaṇikā. Lahuso vattate khaṇoti tāya eva ekakkhaṇikatāya lahuko atiittaro jīvitādīnaṃ khaṇo vattati vītivattatīti attho. Idanti gāthāvacanaṃ.

Yasmā sattānaṃ jīvitaṃ assāsapassāsānaṃ aparāparasañcaraṇaṃ labhamānameva pavattati, na alabhamānaṃ, tasmā assāsapassāsūpanibaddhaṃ. Tathā mahābhūtānaṃ samavuttitaṃ labhamānameva pavattati. Pathavīdhātuyā hi āpodhātuādīnaṃ vā aññatarapakopena balasampannopi puriso patthaddhakāyo vā, atisārādivasena kilinnapūtikāyo vā, mahāḍāhapareto vā, sañchijjamānasandhibandhano vā hutvā jīvitakkhayaṃ pāpuṇāti. Kabaḷīkārāhārānaṃ yuttakāle labhantasseva jīvitaṃ pavattati, alabhantassa parikkhayaṃ gacchati, viññāṇe pavattamāneyeva ca jīvitaṃ pavattati, na tasmiṃ appavattamāne. Jīvitanti ettha iti-saddena iriyāpathūpanibaddhatāsītuṇhūpanibaddhatādīnaṃ saṅgaho. Catunnañhi iriyāpathānaṃ samavuttitaṃ labhamānameva jīvitaṃ pavattati, aññatarassa pana adhimattatāya āyusaṅkhārā upacchijjanti, sītuṇhānampi samavuttitaṃ labhamānameva pavattati, atisītena pana atiuṇhena vā abhibhūtassa vipajjatīti.

Taṇhupādinnassāti iminā hi paccayuppannatākittanena sarasapabhaṅgutaṃyeva vibhāveti. Dukkhānupassanāya taṇhāggāhassa aniccānupassanāya mānaggāhassa anattānupassanāya diṭṭhiggāhassa ujuvipaccanīkabhāvato ekaṃseneva tīhi anupassanāhi gāhāpi vigacchantīti āha ‘‘noteva hotī’’ti. Ekaṃyeva āgataṃ bāhirāya pathavīdhātuyā antaradhānadassanapavattajotanāya.

Pariggahanti dhātupariggahaṇaṃ. Paṭṭhapentoti ārabhanto desento. Sotadvāre balaṃ dassetīti yojanā. Kammaṭṭhānikassa baladassanāpadesena kammaṭṭhānassa ānubhāvaṃ dasseti. Vācāya ghaṭṭanameva vuttaṃ sotadvāre baladassanabhāvato. Balanti ca bāhirāya viya ajjhattikāyapi pathavīdhātuyā acetanābhāvadassanena rukkhassa viya akkosantepi paharantepi nibbikāratā. Sampativattamānuppannabhāvenāti tadā paccuppannabhāvena. Samudācāruppannabhāvenāti āpāthagate tasmiṃ aniṭṭhe saddārammaṇe ārammaṇakaraṇasaṅkhātauppattivasena sotadvāre javanavedanā dukkhāti vacanato. Tathā hi ‘‘upanissayavasenā’’ti vuttaṃ. Vedanādayopīti ‘‘vedanā aniccā’’ti ettha vuttavedanā ceva saññādayo ca. Te hi phassena samānabhūmikā na pubbe vuttavedanā. Dhātusaṅkhātameva ārammaṇanti yathāpariggahitaṃ pathavīdhātusaṅkhātameva visayaṃ. Pakkhandatīti vipassanācittaṃ aniccantipi dukkhantipi anattātipi sammasanavasena anupavisati. Etena bahiddhāvikkhepābhāvamāha, pasīdatīti pana iminā kammaṭṭhānassa vīthipaṭipannataṃ. Santiṭṭhatīti iminā uparūpari visesāvahabhāvena avatthānaṃ paṭipakkhābhibhavena niccalabhāvato. Vimuccatīti iminā taṇhāmānadiṭṭhiggāhato visesena muccanaṃ. Aṭṭhakathāyaṃ pana samuṭṭhānavasena attho vutto ‘‘adhimokkhaṃ labhatī’’ti. Sotadvāramhi ārammaṇe āpāthagateti idaṃ mūlapariññāya mūladassanaṃ. Sotadvārehi āvajjanavoṭṭhabbanānaṃ ayoniso āvajjayato voṭṭhabbanavasena iṭṭhe ārammaṇe lobho, aniṭṭhe ca paṭigho uppajjati, manodvāre pana ‘‘itthī, puriso’’ti rajjanādi hoti, tassa pañcadvārajavanaṃ mūlaṃ, sabbaṃ vā bhavaṅgādi. Evaṃ manodvārajavanassa mūlavasena pariññā. Āgantukatāvakālikapariññā pana pañcadvārajavanasseva apubbabhāvavasena itarabhāvavasena ca veditabbā. Ayamettha saṅkhepo, vitthāro pana satipaṭṭhānasaṃvaṇṇanāyaṃ vutto eva.

Yāthāvato dhātūnaṃ pariggaṇhanavasena katapariggahassapi anādikālabhāvanāvasena ayoniso āvajjanaṃ sacepi uppajjati. Voṭṭhabbanaṃ patvāti voṭṭhabbanakiccataṃ patvā. Ekaṃ dve vāre āsevanaṃ labhitvā, na āsevanapaccayaṃ. Na hi upekkhāsahagatāhetukacittaṃ āsevanapaccayabhūtaṃ atthi. Yadi siyā, paṭṭhāne kusalattike paṭiccavārādīsu ‘‘na maggapaccayā āsevane dve, āsevanapaccayā na magge dve’’ti ca vattabbaṃ siyā, ‘‘na maggapaccayā āsevane ekaṃ (paṭṭhā. 1.1.221), āsevanapaccayā na magge eka’’nti (paṭṭhā. 1.1.152) ca pana vuttaṃ. Ekaṃ dve vāreti ettha ca ekaggahaṇaṃ vacanasiliṭṭhatāya vasena vuttaṃ. Na hi dutiye moghavāre ekavārameva voṭṭhabbanaṃ pavattati. Dvikkhattuṃ vā tassa pavattiṃ sandhāya ekavāraggahaṇaṃ, tikkhattuṃ pavattiṃ sandhāya dvevāraggahaṇaṃ. Tattha dutiyaṃ tatiyañca pavattamānaṃ laddhāsevanaṃ viya hoti. Yasmā pana ‘‘voṭṭhabbanaṃ patvā ekaṃ dve vāreāsevanaṃ labhitvā cittaṃ bhavaṅgameva otaratī’’ti idaṃ dutiyamoghavāravasena vuttaṃ bhaveyya. So ca ārammaṇadubbalatāya eva hotīti abhidhammaṭṭhakathāyaṃ niyamito. Idha pana tikkhānupassanānubhāvena akusaluppattiyā asambhavavasena ayonisova āvajjato ayoniso vavatthānaṃ siyā, na yoniso, tasmiñca pavatte mahati atimahati vā ārammaṇe javanaṃ na uppajjeyyāti ayamattho vicāretvā gahetabbo.

Etasseva vā satipi duvidhatāparikappane so ca yadi anulome vedanāttike paṭiccavārādīsu ‘‘āsevanapaccayā na magge dve, na maggapaccayā āsevane dve’’ti ca vuttaṃ siyā, (labbheyya), na ca vuttaṃ. Yadi pana voṭṭhabbanampi āsevanapaccayo siyā, kusalākusalānampi siyā. Na hi āsevanapaccayaṃ laddhuṃ yuttassa āsevanapaccayatāpi dhammo āsevanapaccayo hotīti avutto atthi, voṭṭhabbanassa pana kusalākusalānaṃ āsevanapaccayabhāvo avutto – ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nāsevanapaccayā. Akusalaṃ…pe… nāsevanapaccayā’’ti (paṭṭhā. 1.1.93-94) vacanato paṭikkhitto ca. Athāpi siyā asamānavedanānaṃ vaseneva vuttanti ca, evamapi yathā – ‘‘āvajjanā kusalānaṃ khandhānaṃ akusalānaṃ khandhānaṃ anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā. Taṃ jātibhedā na vuttanti ce? Bhūmibhinnassa kāmāvacarassa rūpāvacarādīnaṃ āsevanapaccayabhāvo viya jātibhinnassapi bhaveyyāti vattabbo eva siyā, abhinnajātikassa ca vasena yathā – ‘‘āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo’’ti vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā, na ca vuttaṃ. Tasmā vedanāttikepi ‘‘āsevanapaccayā na magge ekaṃ, na maggapaccayā āsevane eka’’nti evaṃ gaṇanāya niddhāriyamānāya voṭṭhabbanassa āsevanapaccayattassa abhāvā ayaṃ moghavāro upaparikkhitvā gahetabbo.

Voṭṭhabbanaṃ pana vīthivipākasantatiyā āvaṭṭanato āvajjanā, tato visadisassa javanassa karaṇato manasikāroti ca vattabbataṃ labheyya, evañca katvā paṭṭhāne ‘‘voṭṭhabbanaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo’’tiādi na vuttaṃ, ‘‘āvajjanā’’icceva (paṭṭhā. 1.1.417) vuttaṃ, tampi voṭṭhabbanato paraṃ catunnaṃ pañcannaṃ vā javanānaṃ ārammaṇapurejātaṃ bhavituṃ asakkontaṃ rūpādiṃ ārabbha pavattamānaṃ voṭṭhabbanaṃ javanaṭṭhāne ṭhatvā bhavaṅgaṃ otarati. Javanaṭṭhāne ṭhatvāti ca javanassa uppajjanaṭṭhāne dvikkhattuṃ pavattitvāti attho, na javanabhāvenāti. Āsevanaṃ labhitvāti cettha āsevanaṃ viya āsevananti vuttovāyamattho. Vipphārikattā cassa dvikkhattuṃ vā tikkhattuṃ vā pavattiyeva cettha āsevanasadisatā. Vipphārikatāya hi viññattisamuṭṭhāpakatā cassa vuccati. Vipphārikampi javanaṃ viya anekakkhattuṃ appavattiyā asuppatiṭṭhitatāya ca na nippariyāyato āsevanabhāvena vattatīti na imassa āsevanatthaṃ vuttaṃ. Aṭṭhakathāyaṃ pana phalacittesu maggapariyāyo viya pariyāyavasena vuttaṃ.

Ayanti ‘‘sacepī’’tiādinā vutto ekavārampi rāgādīnaṃ anuppādanavasena vipassanāya kammaṃ karonto yogāvacaro. Koṭippattoti matthakaṃ patto. Paṭipakkhehi anabhibhūtattā visadavipassanāñāṇatāya tikkhavipassako. Ārammaṇaṃ pariggahitameva hoti ‘‘evaṃ me javanaṃ javita’’nti sārammaṇassa javanassa hutvā abhāvavavatthāpanassa kammaṭṭhānabhāvato, tathā āvajjanavasena vā taṃ ārammaṇaṃ vissajjetvā tāvadeva mūlakammaṭṭhānabhūtaṃ ārammaṇaṃ pariggahitameva hoti. Dutiyassa pana vasenāti ‘‘aparassa rāgādivasena ekavāraṃ javanaṃ javatī’’tiādinā vuttassa nātitikkhavipassakassa vasena ‘‘tassa dhātārammaṇameva cittaṃ pakkhandatī’’tiādinā imasmiṃ sutte āgatattā. ‘‘Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. Dandho udāyi satuppādo, atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gametī’’ti laṭukikopame. Tassa hi aṭṭhakathāyaṃ ‘‘sotāpannādayo tāva pajahantu, puthujjano kathaṃ pajahatī’’ti codanaṃ paṭṭhapetvā ‘‘āraddhavipassako hi satisammosena sahasā kilese uppanne ‘mādisassa nāma bhikkhuno kileso uppanno’ti saṃvegaṃ katvā vīriyaṃ paggayha vipassanaṃ vaḍḍhetvā maggena kilese samugghāteti, iti so pajahati nāmā’’ti attho vutto. Tena vuttaṃ – ‘‘tassa dhātārammaṇameva cittaṃ pakkhandatītiādinā imasmiṃ sutte āgatattā’’tiādi. Indriyabhāvane ca majjhimassa vasena ayamattho veditabbo.

Pariggahavasenāti dhātupariggahavasena. Mammacchedanādivasena pavattaakkosanādiṃ aniṭṭhaṃ ārammaṇaṃ patvā sotadvāre kilamati puggalo, tathā pothanapaharaṇādikaṃ aniṭṭhaṃ ārammaṇaṃ patvā kāyadvāre kilamati.

Samudācarantīti sabbaso uddhaṃ ācaranti. Tayidaṃ amanāpehi samudācaraṇaṃ nāma pothanapaharaṇādivasena upakkamanamevāti āha ‘‘upakkamantī’’ti, bādhantīti attho. Tathāsabhāvoti yathā pāṇippahārādīhi ghaṭṭitamatto vikāraṃ āpajjati, tathāsabhāvo. ‘‘Ubhatodaṇḍakena cepi, bhikkhave, kakacenā’’tiādinā (ma. ni. 1.232) ovādadānaṃ nāma anaññasādhāraṇaṃ buddhānaṃyeva āveṇikanti āha ‘‘vuttaṃ kho panetaṃ bhagavatāti anussarantopi…pe… kakacūpamovādaṃ anussarantopī’’ti vuttaṃ. Tassapi pariyattidhammabhāvatoti keci . Yaṃ pana kakacokantakesupi manussesu appadussanaṃ nibbikāraṃ, taṃ satthusāsanaṃ anussarantopi sammāpaṭipattilakkhaṇaṃ dhammaṃ anussaratiyevāti evaṃ vā ettha attho veditabbo. Bhikkhuno guṇanti ariyadhammādhigamanasiddhaṃ guṇamāha. So ca sabbesampi ariyānaṃ guṇoti taṃ anussarantopi saṅghaṃ anussarati evāti vuttaṃ.

Vipassanupekkhā adhippetā, tasmā upekkhā kusalanissitā na saṇṭhātīti vipassanāvasena sabbasmimpi saṅkhāragate ajjhupekkhanaṃ na labhatīti attho. Chaḷaṅgupekkhāti chaḷaṅgupekkhā viya chaḷaṅgupekkhā iṭṭhāniṭṭhesu nibbikāratāsāmaññena . Tenāha ‘‘sā panesā’’tiādi. Chaḷaṅgupekkhāṭhāne ṭhapeti ‘‘lābhā vata me, suladdhaṃ vata me’’tiādinā attamanataṃ āpajjanto.

303.Āpogatanti ābandhanavasena āpo, tadeva āposabhāvaṃ gatattā āpogataṃ, sabhāveneva āpobhāvaṃ vā pattanti attho. Yasmā pana so āpobhāvasaṅkhāto allayūsabhāvo sasambhārapathavīsasambhāraudakādigate sabbasmimpi āpasmiṃ vijjati, tasmā vuttaṃ ‘‘sabbaāpesu gataṃ allayūsabhāvalakkhaṇa’’nti, dravabhāvalakkhaṇanti attho. ‘‘Pakuppatī’’ti pākatikapakopaṃ sandhāyāha ‘‘oghavasena vaḍḍhatī’’ti. Tenāha ‘‘ayamassa pākatiko pakopo’’ti. Itaraṃ pana dassetuṃ ‘‘āposaṃvaṭṭakāle panā’’tiādi vuttaṃ. Ogacchantīti ettha ogamananti pariyādānaṃ adhippetaṃ, na adhogamanamattanti āha ‘‘uddhane…pe… pāpuṇantī’’ti.

304.Sabbatejesu gatanti indhanādivasena anekabhedesu sabbesu tejokoṭṭhāsesu gataṃ pavattaṃ. Yathā pīti eva pītigataṃ, evaṃ tejo eva tejogataṃ, tejanavasena pavattimattanti attho. Evaṃ āpogataṃ, vāyogatañca veditabbanti āha ‘‘purime’’tiādi. Ekāhikajarādibhāvenāti ekāhikādijarābhedena. Usumajātoti usmābhibhūto. Jīratīti jiṇṇo hoti. Tejodhātuvasena labbhamānā imasmiṃ kāye jarāpavatti pākaṭajarāvasena veditabbāti dassetuṃ ‘‘indriyavekallatta’’ntiādi vuttaṃ. Valipalitādibhāvanti valitapalitabhāvaṃ, aṅgapaccaṅgānaṃ sithilabhāvañca. Kuppitenāti khubhitena. Satakkhattuṃ tāpetvā tāpetvā sītūdake pakkhipitvā uddhaṭasappi satadhotasappīti vadanti. Sarīre pakatiusumaṃ atikkamitvā uṇhabhāvo santāpo, sarīrassa dahanavasena pavatto mahādāho paridāhoti ayameva tesaṃ viseso. Asitanti suttaṃ. Khāyitanti khāditaṃ. Sāyitanti assāditaṃ. Sammā paripākaṃ gacchatīti samavepākiniyā gahaṇiyā vasena vuttaṃ. Asammāparipākopi visamapākiniyā gahaṇiyā vasena veditabbo. Rasādibhāvenāti rasarudhiramaṃsamedanhāruaṭṭhiaṭṭhimiñjasukkabhāvena. Vivekanti puthubhāvaṃ aññamaññaṃ visadisabhāvaṃ. Asitādibhedassa āhārassa pariṇāme raso hoti, taṃ paṭicca rasadhātu uppajjatīti attho. Evaṃ rasassa pariṇāme ‘‘rudhira’’ntiādinā sabbaṃ netabbaṃ.

Haritantanti haritameva, anta-saddena padavaḍḍhanaṃ kataṃ yathā ‘‘vanantaṃ suttanta’’nti. Cammanillekhanaṃ cammaṃ likhitvā chaḍḍitakasaṭaṃ.

305.Uggārahikkārādīti ettha ādi-saddena uddekakhīpanādipavattakavātānaṃ saṅgaho daṭṭhabbo. Uccārapassāvādīti ādi-saddena pittasemhalasikādinīharaṇavātassa ceva usumavātassa ca saṅgaho veditabbo. Yadipi kucchi-saddo udarapariyāyo, koṭṭha-saddena pana abbhantarassa vuccamānattā tadavasiṭṭho udarapadeso idha kucchi-saddena vuccatīti āha ‘‘kucchisayā vātāti antānaṃ bahivātā’’ti. Samiñjanapasāraṇādīnīti ādi-saddena ālokanavilokanauddharaṇādikā sabbā kāyikakiriyā saṅgahitā. Avasavati udakaṃ etasmāti ossavanaṃ, chadananto. Idhāti imasmiṃ ṭhāne.

306.Nissattabhāvanti anattakataṃ. Yathādassitā hi catasso dhātuyo anattaniyaṃ kevalaṃ dhātumattā nissattanijjīvāti imamatthaṃ dasseti. Parivāritoti parivāritabhāvena ṭhito parivuto. Tenāha ‘‘etānī’’tiādi, kaṭṭhādīni sannivesavisesavasena ṭhapitānīti adhippāyo. Aññathā agārasamaññāya bhāvato. Tenāha ‘‘kaṭṭhādīsu panā’’tiādi. Yadatthaṃ pāḷiyaṃ ‘‘seyyathāpi, āvuso’’tiādi āraddhaṃ, tamatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘yathā kaṭṭhādīnī’’tiādi vuttaṃ.

Kāmaṃ heṭṭhā ‘‘mattaṭṭhakassa kāyassā’’tiādinā (ma. ni. 1.302) avibhāgena ekadesena ca upādārūpampi kathitaṃ, tathā vedanādayo khandhabhāvena pariggahetvā na kathitā, tathā taṇhāpi samudayasaccabhāvena. Itarāni pana saccāni sabbena sabbaṃ na kathitāni. Tenevāha ‘‘heṭṭhā…pe… na kathitānī’’ti. Cakkhupasāde niruddheti cakkhupasāde vinaṭṭhe. Upahateti pubbakimiādīhi upaddute. Palibuddheti pubbādiuppattiyā vinā paṭicchādite. Tajjoti tassānurūpo, cakkhuviññāṇuppattiyā anurūpoti attho. Cakkhussa rūpārammaṇe āpāthagate uppajjanamanasikāro hadayasannissayopi cakkhumhi sati hoti, asati na hotīti katvā ‘‘cakkhuṃ paṭicca uppajjanamanasikāro’’ti vutto. Bhavaṅgāvaṭṭanaṃ tassa yathā ārammaṇapaccaye, evaṃ pasādapaccayepi hotīti vuttaṃ ‘‘cakkhuñca rūpe ca paṭiccā’’ti. Nti cakkhudvāre kiriyamanodhātucittaṃ. Aññavihitassāti aññārammaṇapasutassa. Tadanurūpassāti tesaṃ cakkhurūpatadābhogānaṃ anurūpassa.

Cattāri saccāni dasseti sarūpato atthāpattito cāti adhippāyo. Tappakāro bhūto, tappakāraṃ vā patto tathābhūto, tassa, yathā cakkhuviññāṇaṃ uppajjati, tādisassa paccayākārasamavetassāti attho. Tisamuṭṭhānarūpanti utukammāhārasamuṭṭhānarūpaṃ. Idañca satipi tadā bhavaṅgāvaṭṭanacittasamuṭṭhānarūpe kevalaṃ cakkhuviññāṇasamuṭṭhitarūpassa abhāvamattaṃ gahetvā vuttaṃ. Saṅgahaṃ gacchatīti nagaraṃ viya rajje rūpakkhandhe saṅgahetabbataṃ gahetabbataṃ gacchati. ‘‘Tathābhūtassā’’ti vuttattā vedanādayo cakkhuviññāṇasampayuttāva, viññāṇampi cakkhuviññāṇameva. Saṅkhārāti cetanāva vuttā cetanāpadhānattā saṅkhārakkhandhassāti adhippāyo. Tattha pana phassajīvitindriyamanasikāracittaṭṭhitiyopi saṅkhārakkhandhadhammāva. Ekato saṅgaho ‘‘pañcakkhandhā’’ti ekato gaṇanā. Samāgamoti yathāsakaṃ paccayavasena samodhānaṃ. Samavāyoti aññamaññassa paccayabhāvena samavetatāya samuditabhāvo.

Paccayuppannadhammo paṭicca samuppajjati etasmāti paṭiccasamuppādo, paccayākāro. Paccayadhamme passantopi paccayuppannadhamme passati, te passantopi paccayadhamme passatīti vuttaṃ ‘‘yo paṭiccasamuppāda’’ntiādi. Chandakaraṇavasenāti taṇhāyanavasena. Ālayakaraṇavasenāti apekkhākaraṇavasena. Anunayakaraṇavasenāti anurajjanavasena. Ajjhogāhitvāti ārammaṇaṃ anupavisitvā viya gilitvā viya niṭṭhapetvā viya daḷhaggahaṇavasena. Chandarāgo vinayati pahīyati etthāti chandarāgavinayo chandarāgapahānañcāti vuccati nibbānaṃ. Āharitvāti pāḷiyaṃ sarūpato anāgatampi atthato ānetvā saṅgaṇhanavasena gahetabbaṃ. Āharaṇavidhiṃ pana dassento ‘‘yā imesū’’tiādimāha. Imesu tīsu ṭhānesūti yathāvuttesu sukhadukkhādīsu tīsu abhisamayaṭṭhānesu. Diṭṭhīti pariññābhisamayādivasena pavattā sammādiṭṭhi yāthāvadassanaṃ. Evaṃ saṅkappādayopi yathārahaṃ veditabbā. Bhāvanāpaṭivedhoti bhāvanāvasena paṭivedho, na ārammaṇakaraṇamattena. Ayaṃ maggoti ayaṃ catunnaṃ ariyasaccānaṃ paṭivijjhanavasena pavatto aṭṭhaṅgiko maggo. Ettāvatāpīti evaṃ ekasmiṃ cakkhudvāre vatthu pariggahamukhenapi catusaccakammaṭṭhānassa matthakaṃ pāpanena bahuṃ vipulaṃ paripuṇṇameva bhagavato sāsanaṃ kataṃ anuṭṭhitaṃ hoti.

Uppajjitvā niruddhameva bhavaṅgacittaṃ āvajjanacittassa paccayo bhavatīti vuttaṃ ‘‘taṃ niruddhampī’’ti. Mandathāmagatamevāti mahatiyā niddāya abhibhūtassa vasena vuttaṃ, kapimiddhaparetassa pana bhavaṅgacittaṃ kadāci āvajjanassa paccayo bhaveyyāti. Bhavaṅgasamayenevāti bhavaṅgasseva pavattanasamayena paguṇajjhānapaguṇakammaṭṭhānapaguṇaganthesu tesaṃ paguṇabhāveneva ābhogena vināpi manasikāro pavattati. Tathā hi paguṇaṃ ganthaṃ paguṇabhāveneva nirantaraṃ viya ajjhayamāne aññavihitatāya ‘‘ettako gantho gato, ettako avasiṭṭho’’ti sallakkhaṇā na hoti. Catusamuṭṭhānampīti sabbaṃ catusamuṭṭhānarūpaṃ, na pubbe viya tisamuṭṭhānamevāti adhippāyo. Pubbaṅgamattā oḷārikattā ca phassacetanāva saṅkhārakkhandhoti gahitā, na aññesaṃ abhāvā. Ekadesameva sammasantoti yathāuddiṭṭhaṃ atthaṃ heṭṭhā anavasesato aniddisitvā ekadesameva niddisanavasena desanāya āmasanto. Imasmiṃ ṭhāneti yathāuddiṭṭhassa atthassa ‘‘ajjhattikañceva, āvuso, cakkhu’’ntiādinā (ma. ni. 1.306) chadvāravasena niddisanaṭṭhāne. Heṭṭhā parihīnadesananti – ‘‘yaṃ upādārūpaṃ cattāro arūpino khandhā upari tīṇi ariyasaccānī’’ti niddesavasena parihīnaṃ atthajātaṃ sabbaṃ. Taṃtaṃdvāravasenāti cakkhudvārādikaṃ taṃtaṃdvāravasena. Catusaccavasena āraddhā desanā catusacceneva pariyosāpitāti āha ‘‘yathānusandhināva suttantaṃ niṭṭhapesī’’ti.

Mahāhatthipadopamasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Mahāsāropamasuttavaṇṇanā

307.Nacirapakkanteti na ciraṃ pakkante, pakkantassa sato na cirasseva. Saliṅgenevāti muṇḍiyakāsāyaggahaṇādinā attano purimaliṅgeneva. Pāṭiyekke jāteti vipannācāradiṭṭhitāya pakāsanīyakammakaraṇato paraṃ aññatitthiyasadise visuṃ bhūte. Kulaputtoti jātimattena kulaputto. Asambhinnāyāti sambhedarahitāya, jātisaṅkaravirahitāyāti atto. Jātisīsena idha jātivatthukaṃ dukkhaṃ vuttanti āha ‘‘otiṇṇoti yassa jāti anto anupaviṭṭhā’’ti. Jāto hi satto jātakālato paṭṭhāya jātinimittena dukkhena anto anupaviṭṭho viya vibādhīyati. Jarāyātiādīsupi eseva nayo. Cattāro paccayā labbhantīti lābhā, catunnaṃ paccayānaṃ labbhamānānaṃ sukatabhāvo suṭṭhu abhisaṅkhatabhāvo. Vaṇṇabhaṇananti guṇakittanaṃ. Apaññātāti sambhāvanāvasena na paññātā. Lābhādinibbattiyābhāvadassanañhetaṃ. Tenāha ‘‘ghāsacchādanamattampi na labhantī’’ti. Appesakkhāti appānubhāvā. Sā pana appesakkhatā adhipateyyasampattiyā ca parivārasampattiyā ca abhāvena pākaṭā hoti. Tattha parivārasampattiyā abhāvaṃ dassento ‘‘appaparivārā’’ti āha.

Sārenapi keci ajānanena aññālābhena vā asārabhūtampi kattabbaṃ karontīti tato visesanatthaṃ ‘‘sārena sārakaraṇīya’’nti vuttanti taṃ dassento ‘‘akkhacakkayuganaṅgalādika’’nti āha. Brahmacariyassāti sikkhāttayasaṅgahassa sāsanabrahmacariyassa. Mahārukkhassa maggaphalasārassa ñāṇadassanapheggukassa samādhitacassa sīlapapaṭikassa cañcalasabhāvā saṃsappacārīti ca cattāro paccayā sākhāpalāsaṃ nāma. Tenevāti lābhasakkārasilokanibbattaneneva. Sāro me pattoti imasmiṃ sāsane adhigantabbasāro nāma iminā lābhādinibbattanena anuppattoti vosānaṃ niṭṭhitakiccaṃ āpanno.

310.Ñāṇadassananti ñāṇabhūtaṃ dassanaṃ visayassa sacchikaraṇavasena pavattaṃ abhiññāñāṇaṃ. Sukhumaṃ rūpanti devādīnaṃ, aññampi vā sukhumasabhāvaṃ rūpaṃ. Tenāha ‘‘antamaso…pe… viharantī’’ti, dibbacakkhu hi idha ukkaṭṭhaniddesena ‘‘ñāṇadassana’’nti gahitaṃ.

311.Asamayavimokkhaṃārādhetīti ettha adhippetaṃ asamayavimokkhaṃ pāḷiyā eva dassetuṃ ‘‘katamo asamayavimokkho’’tiādi vuttaṃ. Aṭṭhannañhi samāpajjanasamayopi atthi asamayopi, maggavimokkhena pana vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa bhuñjantassa ca maggaphalapaṭivedho nāma na hotīti na vattabbaṃ, iti maggavimokkhena vimuccantassa samayo vā asamayo vā natthīti so asamayavimokkho. Tenāha ‘‘lokiyasamāpattiyo hī’’tiādi.

Na kuppati, na nassatīti akuppā, kadācipi aparihānasabhāvā. Sabbasaṃkilesehi paṭippassaddhivasena cetaso vimuttīti cetovimutti. Tenāha ‘‘arahattaphalavimuttī’’ti. Ayamattho payojanaṃ etassāti etadatthaṃ, sāsanabrahmacariyaṃ, tassa esā paramakoṭi. Yathāraddhassa sāropamena phalena desanā niṭṭhāpitāti āha ‘‘yathānusandhināva desanaṃ niṭṭhapesī’’ti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Mahāsāropamasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Cūḷasāropamasuttavaṇṇanā

312.Piṅgaladhātukoti piṅgalasabhāvo piṅgalacchaviko, piṅgalakkhoti vā attho. Pabbajitasamūhasaṅkhāto saṅgho, na sīlādiguṇehi saṅgahitabbabhāvena. Saṅgho etesaṃ atthi parivārabhūtoti saṅghino. Svevāti so eva pabbajitasamūhasaṅkhāto. Ācārasikkhāpanavasenāti attanā parikappitaacelavatādiācārasikkhāpanavasena. Paññātāti yathāsakaṃ samādinnavatavasena ceva viññātaladdhivasena ca paññātā. Laddhikarāti tassā micchādiṭṭhiyā uppādakā. Bahujanassāti puthujanassa. Tassa pana āgamasampadāpi nāma natthi, kuto adhigamoti ekaṃsato andhaputhujjano evāti āha ‘‘assutavato andhabālaputhujjanassā’’ti. Na hi viññū appasādanīye pasīdanti. Maṅgalesu kātabbadāsakiccakaro dāso maṅgaladāso.

Tantāvutānanti tante pasāretvā vītānaṃ. Gaṇṭhanakilesoti saṃsāre bandhanakileso. Evaṃ vāditāyāti evaṃ paṭiññatāya, evaṃ diṭṭhitāya vā. Niyyānikāti niyyānagatisappāṭihīrakā anupārambhabhūtattāti adhippāyo. No ce niyyānikāti ānetvā yojanā. Tesaṃ sabbaññupaṭiññāya abhūtattā tassā abhūtabhāvakathanena tassa brāhmaṇassa na kāci atthasiddhīti āha ‘‘nesaṃ aniyyānikabhāvakathanena atthābhāvato’’ti.

318. Nihīnalokāmise līno ajjhāsayo etassa, na pana nibbāneti. Līnajjhāsayo. Sāsanaṃ sithilaṃ katvā gaṇhāti sikkhāya na tibbagāravattā.

323.Heṭṭhāti anantarātītasutte mahāsāropame. Paṭhamajjhānādidhammā vipassanāpādakāti vipassanāya padaṭṭhānabhūtā. Idhāti imasmiṃ cūḷasāropame āgatā. Nirodhapādakāti anāgāmino, arahanto vā nirodhasamāpattiṃ samāpajjituṃ samatthā. Tasmāti nirodhapādakattā. Paṭhamajjhānādidhammā ñāṇadassanato uttaritarāti veditabbā.

Cūḷasāropamasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca opammavaggavaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app