Liên kết: Pāḷi | Việt | Anh | Video t.Việt | Video t.Anh | Audio | PDF | Chú Giải Pāḷi | Phụ Chú Giải Pāḷi | Tìm hiểu thêm | Bài giảng khác

1. Mūlapariyāyavaggo

1. Mūlapariyāyasuttavaṇṇanā

Abbhantaranidānavaṇṇanā

1. Evaṃ bāhiranidāne vattabbaṃ atidisitvā idāni abhantaranidānaṃ ādito paṭṭhāya saṃvaṇṇetuṃ ‘‘yaṃ paneta’’ntiādi vuttaṃ. Tattha yasmā saṃvaṇṇanaṃ karontena saṃvaṇṇetabbe dhamme padavibhāgaṃ padatthañca dassetvā tato paraṃ piṇḍattādidassanavasena saṃvaṇṇanā kātabbā, tasmā padāni tāva dassento ‘‘evanti nipātapada’’ntiādimāha. Tattha padavibhāgoti padānaṃ viseso, na padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo, padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahā padavibhāgasaddena vuttāti veditabbaṃ. Tattha padaviggaho ‘‘subhagañca taṃ vanañcāti subhagavanaṃ, sālānaṃ rājā, sālo ca so rājā ca itipi sālarājā’’tiādivasena samāsapadesu daṭṭhabbo.

Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃsaddassa dassento ‘‘evaṃ-saddo tāvā’’tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi ‘‘evaṃgatāni puthusippāyatanāni (dī. ni. 1.163), evavidho evamākāro’’ti ca ādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddā ca. Tathā hi vidhayuttagata-sadde lokiyā pakāratthe vadanti. ‘‘Evaṃ su te sunhātā suvilittā kappitakesamassū āmukkamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ, bho gotamā’’tiādīsu (dī. ni. 1.286) pucchāyaṃ. ‘‘Evaṃlahuparivattaṃ (a. ni. 1.48) evamāyupariyanto’’ti (pārā. 12) ca ādīsu parimāṇe.

Nanu ca ‘‘evaṃ su te sunhātā suvilittā, evamāyupariyanto’’ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddoti? Na, visesasabbhāvato. Ākāramattavācako hi evaṃ-saddo ākāratthoti adhippeto yathā ‘‘evaṃ byā kho’’tiādīsu (ma. ni. 1.234, 396), na pana ākāravisesavācako. Evañca katvā ‘‘evaṃ jātena maccenā’’tiādīni upamādiudāharaṇāni upapannāni honti. Tathā hi ‘‘yathāpi…pe… bahu’’nti (dha. pa. 53) ettha puppharāsiṭṭhāniyato manussūpapatti-sappurisūpanissaya-saddhammassavana-yonisomanasikāra- bhogasampatti-ādidānādi-puññakiriyahetusamudāyato sobhā-sugandhatādiguṇayogato mālāguṇasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti jotitattā puppharāsimālāguṇāva upamā, tesaṃ upamākāro yathā-saddena aniyamato vuttoti ‘‘evaṃ-saddo upamākāranigamanattho’’ti vattuṃ yuttaṃ. So pana upamākāro niyamiyamāno atthato upamāva hotīti āha ‘‘upamāyaṃ āgato’’ti. Tathā ‘‘evaṃ iminā ākārena abhikkamitabba’’ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadeso evāti vuttaṃ ‘‘evaṃ te…pe… upadese’’ti. Tathā ‘‘evametaṃ bhagavā, evametaṃ sugatā’’ti ettha ca bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ. Yo tattha sampahaṃsanākāroti yojetabbaṃ.

Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ, so ca garahaṇākāro ‘‘vasalī’’tiādikhuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānato daṭṭhabbaṃ. Evaṃ, bhanteti pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo vacanasampaṭicchanattho vutto. Tena evaṃ, bhante sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Evañca vadehīti ‘‘yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehī’’ti yo evaṃ vadanākāro idāni vattabbo. So evaṃsaddena nidassīyatīti ‘‘nidassane’’ti vuttoti. Evaṃ noti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatigahaṇavasena ‘‘saṃvattanti vā no vā, kathaṃ vo ettha hotī’’ti pucchāya katāya ‘‘evaṃ no ettha hotī’’ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha ‘‘evaṃ no ettha hotītiādīsu avadhāraṇe’’ti.

Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvattatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā, nayā vā pāḷigatiyo, tā ca paññattianupaññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikappaṭṭhānādivasena ca nānappakārāti nānānayā. Tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena, tattha ca apparajakkhatādibhedena aneke, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato, saṅkāsanapakāsana-vivaraṇa-vibhajana-uttānīkaraṇa-paññattivasena chahi atthapadehi, akkhara-padabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.

Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ (udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; saṃ. ni. ṭī. 1.1.1 devatāsaṃyutta) ‘‘paṭipakkhaharaṇato, rāgādikilesāpanayanato ca pāṭihāriya’’nti vadanti, bhagavato pana paṭipakkhā rāgādayo na santi, ye haritabbā. Puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato ‘‘pāṭihāriya’’nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhipakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti . ‘‘Paṭī’’ti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (su. ni. 985; cūḷani. 4) viya, tasmā samāhite citte vigatūpakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti pāṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ pāṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakilesaharaṇāni hontīti pāṭihāriyāni bhavanti. Pāṭihāriyameva pāṭihāriyaṃ, pāṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekamekaṃ pāṭihāriyanti vuccati. Pāṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāyaṃ labbhamānattā āha ‘‘vividhapāṭihāriya’’nti.

Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā ‘‘sabbappakārena ko samattho viññātu’’nti idaṃ vacanaṃ samatthitaṃ bhavati, dhāraṇabaladassanañca na virujjhati sutākārāvirajjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.

‘‘Yo paro na hoti, so attā’’ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyā vattanato tividhopi me-saddo kiñcāpi ekasmiṃyeva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānaṃ bhedaṃ sandhāyāha ‘‘me-saddo tīsu atthesu dissatī’’ti.

Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ sutasaddo eva taṃ tamatthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento ‘‘saupasaggo ca anupasaggo cā’’tiādimāha. Assāti sutasaddassa. Kammabhāvasādhanāni idha sutasadde sambhavantīti vuttaṃ ‘‘upadhāritanti vā upadhāraṇanti vā attho’’ti. Mayāti atthe satīti yadā me-saddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.

Suta-saddasannidhāne payuttena evaṃ-saddena savanakiriyājotakena bhavitabbanti vuttaṃ ‘‘evanti sotaviññāṇādiviññāṇakiccanidassana’’nti. Ādi-saddena sampaṭicchanādīnaṃ pañcadvārikaviññāṇānaṃ tadabhinīhaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ eva-kāratthasahitattā ‘‘suta’’nti etassa sutamevāti ayamattho labbhatīti āha ‘‘assavanabhāvapaṭikkhepato’’ti. Etena avadhāraṇena nirāsaṅkataṃ dasseti. Yathā ca sutaṃ sutamevāti niyametabbaṃ, taṃ sammā sutaṃ hotīti āha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti sutanti asutaṃ na hotīti ayametassa atthoti vuttaṃ ‘‘assavanabhāvapaṭikkhepato’’ti . Iminā diṭṭhādivinivattanaṃ karoti. Idaṃ vuttaṃ hoti ‘‘na idaṃ mayā diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sammadevā’’ti. Tenevāha – ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Avadhāraṇatthe vā evaṃ-sadde ayamatthayojanā karīyatīti tadapekkhassa suta-saddassa ayamattho vutto ‘‘assavanabhāvapaṭikkhepato’’ti. Tenevāha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Savanasaddo cettha kammattho veditabbo ‘‘suyyatī’’ti.

Evaṃ savanahetusuṇantapuggalasavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehipi taṃ dassetuṃ ‘‘tathā eva’’ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattituṃ samatthā. Tathā ca vuttaṃ ‘‘sotadvārānusārenā’’ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānaṃ nānākārena. Etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthibhāvappakāsanaṃ. Sutanti dhammappakāsananti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na sutasaddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ ‘‘ayañhetthā’’tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ. Mayāti kattuatthe.

Evanti niddisitabbappakāsananti nidassanatthaṃ evaṃ-saddaṃ gahetvā vuttaṃ nidassetabbassa niddisitabbattābhāvābhāvato. Tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Suta-saddassa kiriyāsaddattā savanakiriyāya ca sādhāraṇaviññāṇapabandhapaṭibaddhattā tattha ca puggalavohāroti vuttaṃ ‘‘sutanti puggalakiccappakāsana’’nti. Na hi puggalavohārarahite dhammapabandhe savanakiriyā labbhatīti.

Yassa cittasantānassātiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva dhammānaṃ pavattiākārūpādānavasena tathā vuttā. Sutanti visayaniddesoti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattu abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ ‘‘cittasantānenataṃsamaṅgino’’ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittappavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti vuttaṃ ‘‘taṃsamaṅgino kattuvisaye’’ti. Sutākārassa ca therassa sammānicchitabhāvato āha ‘‘gahaṇasanniṭṭhāna’’nti. Etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayamatthayojanā katāti daṭṭhabbaṃ.

Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammapabandhabyāpāratāya vuttaṃ – ‘‘evanti puggalakiccaniddeso’’ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha ‘‘sutanti viññāṇakiccaniddeso’’ti. ‘‘Me’’ti saddappavattiyā ekanteneva sattavisayattā viññāṇakiccassa ca tattheva samodahitabbato ‘‘meti ubhayakiccayuttapuggalaniddeso’’ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃ-sadda – suta-saddānaṃ atthāti te tathārūpa-paññatti-upādānabhūta-dhammapabandhabyāpārabhāvena dassento āha – ‘‘evanti puggalakiccaniddeso, sutanti viññāṇakiccaniddeso’’ti. Ettha ca karaṇakiriyākattukammavisesappakāsanavasena puggalabyāpāravisayapuggalabyāpāranidassanavasena gahaṇākāragāhakatabbisayavisesaniddesavasena kattukaraṇabyāpārakattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.

Sabbassapi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu ‘‘eva’’ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha – ‘‘evanti ca meti cā’’tiādi. Tattha ‘‘eva’’nti ca ‘‘me’’ti ca vuccamānassatthassa ākārādino dhammānaṃ asallakkhaṇabhāvato avijjamānapaññattibhāvoti āha – ‘‘saccikaṭṭhaparamatthavasena avijjamānapaññattī’’ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho saccikaṭṭho paramattho cāti vuccati, na tathā ‘‘evaṃ me’’ti padānaṃ atthoti. Etamevatthaṃ pākaṭataraṃ kātuṃ ‘‘kiñhettha ta’’ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha ‘‘vijjamānapaññattī’’ti. Teneva hi ‘‘yañhi taṃ ettha sotena upaladdha’’nti vuttaṃ, ‘‘sotadvārānusārena upaladdha’’nti pana vutte atthabyañjanādisabbaṃ labbhati.

Taṃtaṃ upādāya vattabbatoti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena ‘‘eva’’nti, sasantatipariyāpanne khandhe upādāya ‘‘me’’ti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro ‘‘dutiyaṃ tatiya’’ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvāva pavattoti āha ‘‘diṭṭhādīni upanidhāya vattabbato’’ti asutaṃ na hotīti hi sutanti pakāsitoyamatthoti. Attanā paṭividdhā suttassa pakāravisesā ‘‘eva’’nti therena paccāmaṭṭhāti āha ‘‘asammohaṃ dīpetī’’ti. Nānappakārapaṭivedhasamattho hotīti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. Sutassa asammosaṃ dīpetīti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarakālapaññāsiddhi. Evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ ‘‘paññāpubbaṅgamāyā’’tiādi ‘‘paññāya pubbaṅgamā’’ti katvā. Pubbaṅgamatā cettha padhānatā ‘‘manopubbaṅgamā’’tiādīsu (dha. pa. 1, 2) viya. Pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati. Evaṃ satipubbaṅgamāyāti etthāpi vuttanayānusārena yathāsambhavamattho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.

Yonisomanasikāraṃ dīpeti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. Avikkhepaṃ dīpetīti ‘‘mūlapariyāyaṃ kattha bhāsita’’ntiādipucchāvasena pakaraṇappattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. Vikkhittacittassātiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesakapayojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepena phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato sappurisūpanissayarahitassa ca tadabhāvato. Na hi vikkhittacittotiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyā – saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā, avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti. Evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva, no na samatthitā vikkhittacittānaṃ sappurisapayirupāsanābhāvassa atthasiddhattā. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa, dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.

Bhagavato vacanassa atthabyañjanapabhedaparicchedavasena sakalasāsanasampattiogāhanākāro niravasesaparahitapāripūrikāraṇanti vuttaṃ ‘‘evaṃ bhaddako ākāro’’ti. Yasmā na hotīti sambandho. Pacchimacakkadvayasampattinti attasammāpaṇidhipubbekatapuññatāsaṅkhātaṃ guṇadvayaṃ. Aparāparavuttiyā cettha cakkabhāvo, caranti etehi sattā sampattibhavesūti vā. Ye sandhāya vuttaṃ ‘‘cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’tiādi (a. ni. 4.31). Purimapacchimabhāvo cettha desanākkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha – ‘‘āsayasuddhi siddhā hotī’’ti. Tathā hi vuttaṃ ‘‘sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti (dha. pa. 43), ‘‘katapuññosi tvaṃ ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo’’ti (dī. ni. 2.207) ca. Tenevāha ‘‘āsayasuddhiyā adhigamabyattisiddhī’’ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena. Tathā cāha ‘‘āgamabyattisiddhī’’ti. Sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.

Nānappakārapaṭivedhadīpakenātiādinā atthabyañjanesu therassa evaṃsaddasuta-saddānaṃ asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dasseti. Tattha sotabbabhedapaṭivedhadīpakenāti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dasseti. Manodiṭṭhikaraṇā pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃsaddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammānaṃ visesena sotāvadhānapaṭibaddhāti te avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasānupekkhitāti ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo’’tiādinā nayena manasā anu anu pekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhantibhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā suṭṭhu vavatthapetvā paṭividdhā.

Sakalena vacanenāti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Attano adahantoti ‘‘mameda’’nti attani aṭṭhapento. Asappurisabhūminti akataññutaṃ ‘‘idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī’’ti (pārā. 195) evaṃ vuttaṃ anariyavohārāvatthaṃ, sā eva anariyavohārāvatthā asaddhammo. Nanu ca ānandattherassa ‘‘mamedaṃ vacana’’nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmisamatikkamādivacanaṃ niratthakanti? Nayidamevaṃ ‘‘evaṃ me suta’’nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana ‘‘devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsāvā’’ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi ‘‘bhagavā ca parinibbuto, ayañca āyasmā desanākusalo, idāni dhammaṃ deseti sakyakulappasuto tathāgatassa bhātā cūḷapituputto, kiṃ nu kho sayaṃ sacchikataṃ dhammaṃ deseti, udāhu bhagavatoyeva vacanaṃ yathāsuta’’nti. Evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Appetīti nidasseti. Diṭṭhadhammikasamparāyikaparamatthesu yathārahaṃ satte netīti netti, dhammoyeva netti dhammanetti.

Daḷhataraniviṭṭhā vicikicchā kaṅkhā. Nātisaṃsappanā matibhedamattā vimati. Assaddhiyaṃ vināseti bhagavatā desitattā, sammukhāvassa paṭiggahitattā, khalitaduruttādigahaṇadosābhāvato ca. Ettha ca paṭhamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā catasso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā, pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.

Eka-saddo aññaseṭṭhāsahāyasaṅkhyādīsu dissati. Tathā hesa ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu (ma. ni. 3.27) aññatthe dissati , ‘‘cetaso ekodibhāva’’ntiādīsu (dī. ni. 1.228) seṭṭhatthe, ‘‘eko vūpakaṭṭho’’tiādīsu (dī. ni. 1.405) asahāye, ‘‘ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu saṅkhyāyaṃ. Idhāpi saṅkhyāyanti dassento āha ‘‘ekanti gaṇanaparicchedaniddeso’’ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo ‘‘khaṇo’’ti ca ‘‘samayo’’ti ca vuccati, so ekovāti hi attho mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadantīti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayaṭṭhoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti. Tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ.

Tattha sahakārīkāraṇaṃ sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyaṃ ettha tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca kappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi; diṭṭhisaññojanena hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samayanaṃ, sammā vā ayanaṃ apagamoti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo abhisametabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ aviparītasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samaya-saddassa pavatti veditabbā. Samayasaddassa atthuddhāre abhisamayasaddassa udāharaṇaṃ vuttanayeneva veditabbaṃ. Assāti samayasaddassa . Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato, desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.

Kasmā panettha aniyamitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena niyametvāti? Āha – ‘‘tattha kiñcāpī’’tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacanena ayampi guṇo laddho hotīti dassento ‘‘ye vā ime’’tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānaphalasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Suppakāsāti dasasahassilokadhātusaṃkampanaobhāsapātubhāvādīhi pākaṭā. Yathāvuttabhedesu eva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ ‘‘yo cāya’’ntiādimāha. Tathā hi ñāṇakiccasamayo attahitapaṭipattisamayo ca abhisambodhisamayo, ariyatuṇhībhāvasamayo diṭṭhadhammasukhavihārasamayo, karuṇākiccaparahitapaṭipattidhammikathāsamayo desanāsamayo eva.

Karaṇavacanena niddeso katoti sambandho. Tatthāti abhidhammatadaññasuttapadavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattho ādhārattho. Bhāvo nāma kiriyā, tāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato ‘‘pubbaṇhe jāto, sāyanhe gacchatī’’ti ca ādīsu, samūho ca avayavavinimutto avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati ‘‘rukkhe sākhā, yavarāsiyaṃ sambhūto’’tiādīsu, evaṃ idhāpīti dassento āha ‘‘adhikaraṇañhi…pe… dhammāna’’nti. Yasmiṃ kāle dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ eva kāle dhammapuñje ca phassādayopi hontīti ayañhi tattha attho. Yathā ca ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi ‘‘yasmiṃ samaye, tasmiṃ samaye’’ti ca vutte ‘‘satī’’ti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā phassādīnaṃ bhavanakiriyā ca lakkhīyati. Yasmiṃ samayeti yasmiṃ navame khaṇe, yasmiṃ yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, hetumhi, paccayasamavāye vā phassādayopi hontīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha ‘‘khaṇa…pe… lakkhīyatī’’ti.

Hetuatthokaraṇattho ca sambhavati ‘‘annena vasati, ajjhenena vasati, pharasunā chindati, kudālena khaṇatī’’tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññapento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viya.

Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ parahitapaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayogavacananiddeso kato yathā ‘‘māsaṃ ajjhetī’’ti.

Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyattayo katoti dasseti.

Seṭṭhanti seṭṭhavācakaṃ vacanaṃ ‘‘seṭṭha’’nti vuttaṃ seṭṭhaguṇasahacaraṇato. Tathā uttamanti etthāpi. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇārahatāya vā gāravayutto. Vuttoyeva, na pana idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.

Aparo nayo (saṃ. ni. ṭī. 1.1.1; sārattha. ṭī. 1.vinayānisaṃsakathāvaṇṇanā; visuddhi. mahāṭī. 1.144; itivu. aṭṭha. ganthārambhakathā) – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.

Bhagavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino.

Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇabhāgā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgatassa atthi upalabbhanti. Tathā hissa sīlaṃ, samādhi, paññā, vimutti, vimuttiñāṇadassanaṃ, hirī, ottappaṃ, saddhā, vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi, diṭṭhivisuddhi, samatho, vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyonipaṭicchedakañāṇaṃ, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭha lokadhammātikkamā, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭha abhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātapaṭivinayā, nava saññā, nava nānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaṇṇāsa kusaladhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasaṅkhāsamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti ‘‘bhāgavā’’ti vattabbe ā-kārassa rassattaṃ katvā ‘‘bhagavā’’ti vutto. Evaṃ tāva bhāgavāti bhagavā.

Yasmā sīlādayo sabbe, guṇabhāgā asesato;

Vijjanti sugate tasmā, bhagavāti pavuccatīti.

Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūritabbā dānapāramī, sīla, nekkhamma, paññā, vīriya, khanti, sacca, adhiṭṭhāna, mettā, upekkhāpāramīti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, saccādīni cattāri adhiṭṭhānāni, aṅgapariccāgo nayanadhanarajjaputtadārapariccāgoti pañca mahāparicāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhicariyāti evamādayo, saṅkhepato vā sabbe puññañāṇasambhārā buddhakaradhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkheyyāni yathā hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti ‘‘bhatavā’’ti vattabbe ‘‘bhagavā’’ti vutto niruttinayena ta-kārassa ga-kāraṃ katvā. Atha vā bhatavāti teyeva yathāvutte buddhakaradhamme vuttanayeneva bhari sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.

Sammāsambodhiyā sabbe, dānapāramiādike;

Sambhāre bhatavā nātho, tenāpi bhagavā matoti.

Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ vani bhaji sevi bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana ‘‘cakkhu pariññeyyaṃ sotaṃ…pe… jarāmaraṇaṃ pariññeyya’’ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, ‘‘cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo’’tiādinā pahātabbabhāgā, ‘‘cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo’’tiādinā sacchikātabbabhāgā, ‘‘cakkhussa nirodhagāminī paṭipadā’’tiādinā, ‘‘cattāro satipaṭṭhānā’’tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani bhaji yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ‘‘ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇabhāgā guṇakoṭṭhāsā, kinti nu kho te vineyyasantānesu patiṭṭhapeyya’’nti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

Yasmā ñeyyasamāpattiguṇabhāge asesato;

Bhaji patthayi sattānaṃ, hitāya bhagavā tatoti.

Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarā sampattiyo. Tattha lokiye tāva tathāgato sambodhito pubbe bodhisattabhūto paramukkaṃsagate vani bhaji sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi, buddhabhūto pana te niravajjasukhūpasaṃhite anaññasādhāraṇe lokuttarepi vani bhaji sevi, vitthārato pana padesarajjaissariyacakkavattisampatti-devarajjasampattiādivasena- jhānavimokkhasamādhisamāpattiñāṇadassana-maggabhāvanāphalasacchi- kiriyādi-uttarimanussadhammavasena ca anekavihite anaññasādhāraṇe bhage vani bhaji sevi. Evampi bhage vanīti bhagavā.

Yā tā sampattiyo loke, yā ca lokuttarā puthu;

Sabbā tā bhaji sambuddho, tasmāpi bhagavā matoti.

Kathaṃ bhattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādiaparimitanirupamapabhāvaguṇavisesasamaṅgibhāvato sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya dvattiṃsamahāpurisalakkhaṇa-asītianubyañjana-byāmappabhādianaññasādhāraṇa- visesapaṭimaṇḍita-rūpakāyatāya yathābhucca-guṇādhigatena ‘‘itipi so bhagavā’’tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhiādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādiniratisayaguṇavisesa-samaṅgibhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ pasādabhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato. Tenevāha –

‘‘Yo ve kataññū katavedi dhīro;

Kalyāṇamitto daḷhabhatti ca hotī’’ti. (jā. 2.17.78);

‘‘Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (a. ni. 8.20; udā. 45; cūḷava. 385) ca.

Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ga-kāraṃ katvā.

Guṇātisayayuttassa, yasmā lokahitesino;

Sambhattā bahavo satthu, bhagavā tena vuccatīti.

Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi purimāsu jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami, uggiri, kheḷapiṇḍaṃ viya anapekkho chaḍḍayi; pacchimattabhāvepi hatthāgataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catudīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhiyabhāvato, tepi bhage vami tannivāsisattāvāsasamatikkamanato, tappaṭibaddhachandarāgapahānena pajahīti. Evampi bhage vamīti bhagavā.

Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tatoti.

Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāgadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena, pathaviyādiatītādivasena ca anekavidhā. Te bhagavā sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amataṃ dhātuṃ samadhigacchanto vami uggiri, anapekkho chaḍḍayi na paccāgami. Tathā hesa ‘‘sabbatthameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ…pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicāra’’ntiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri, anapekkhapariccāgena chaḍḍayi. Vuttaṃ hetaṃ ‘‘yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāgamissatīti netaṃ ṭhānaṃ vijjatī’’ti (dī. ni. 2.183). Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ ‘‘dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā (ma. ni. 1.240), kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā’’tiādi (ma. ni. 1.240). Evampi bhāge vamīti bhagavā.

Khandhāyatanadhātādi-dhammabhāgāmahesinā;

Kaṇhasukkā yato vantā, tatopi bhagavā matoti.

Tena vuttaṃ –

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’ti.

Dhammasarīraṃ paccakkhaṃ karotīti ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216) vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ. Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci sakkā antarāyo kātunti.

Desanāsampattiṃ niddisati vakkhamānassa sakalassa suttassa ‘‘eva’’nti nidassanato. Sāvakasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayāva sutaṃ, na anussutikaṃ, na paramparābhatanti imassa atthassa dīpanato. Kālasampattiṃ niddisati bhagavā-saddasannidhāne payuttassa samaya-saddassa kālassa buddhuppādapaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –

‘‘Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;

Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda’’nti. (dī. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 1.1.1 rūpādivaggavaṇṇanā);

Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagarugāravādhivacanabhāvato.

Maṅgaladivaso sukhaṇo sunakkhattanti ajja maṅgaladivaso, tasmā sunakkhattaṃ, tatthāpi ayaṃ sukhaṇo. Mā atikkamīti mā rattivibhāyanaṃ anudikkhantānaṃ ratti atikkamīti evaṃ sambandho veditabbo. Ukkāsu ṭhitāsu ṭhitāti ukkaṭṭhā (dī. ni. ṭī. 1.255; a. ni. ṭī. 2.4.36). Ukkāsu vijjotalantīsu ṭhitā patiṭṭhitāti mūlavibhūjādipakkhepena (pāṇini 3.2.5) saddasiddhi veditabbā. Niruttinayena vā ukkāsu ṭhitāsu ṭhitā āsīti ukkaṭṭhā. Apare pana bhaṇanti ‘‘bhūmibhāgasampattiyā manussasampattiyā upakaraṇasampattiyā ca sā nagarī ukkaṭṭhaguṇayogato ‘ukkaṭṭhā’ti nāmaṃ labhī’’ti.

Avisesenāti na visesena, vihārabhāvasāmaññenāti attho. Iriyāpatha…pe… vihāresūti iriyāpathavihāro dibbavihāro brahmavihāro ariyavihāroti etesu catūsu vihāresu. Samaṅgiparidīpananti samaṅgībhāvaparidīpanaṃ. Etanti ‘‘viharatī’’ti etaṃ padaṃ. Tathā hi taṃ ‘‘idhekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī’’tiādīsu (saṃ. ni. 4.241) iriyāpathavihāre āgataṃ; ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatī’’tiādīsu (dha. sa. 160; vibha. 624) dibbavihāre; ‘‘so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādīsu (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230) brahmavihāre; ‘‘so kho ahaṃ aggivessana tassāyeva kathāya pariyosāne tasmiṃ eva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī’’tiādīsu (ma. ni. 1.387) ariyavihāre.

Tattha iriyanaṃ vattanaṃ iriyā, kāyappayogo. Tassā pavattanupāyabhāvato ṭhānādi iriyāpatho. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vā. Atha vā iriyati pavattati etena attabhāvo, kāyakiccaṃ vāti iriyā, tassā pavattiyā upāyabhāvato pathoti iriyāpatho, ṭhānādi eva. So ca atthato gatinivattiādiākārena pavatto catusantatirūpapabandho eva. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpatho eva vihāro iriyāpathavihāro. Divi bhavoti dibbo. Tattha bahulappavattiyā brahmapārisajjādidevaloke bhavoti attho. Tattha yo dibbānubhāvo, tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, catasso rūpāvacarasamāpattiyo. Āruppasamāpattiyopi ettheva saṅgahaṃ gacchanti. Brahmūnaṃ, brahmāno vā vihārā brahmavihārā, catasso appamaññāyo. Ariyānaṃ, ariyā vā vihārā ariyavihārā, cattāri sāmaññaphalāni. So hi bhagavā ekaṃ iriyāpathabādhanantiādi yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi ‘‘upādinnakasarīrassa nāma ayaṃ sabhāvo’’ti dassetuṃ vuttaṃ. Yasmā vā bhagavā yattha katthaci vasanto veneyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasatīti veneyyasattānaṃ attano ca vividhaṃ hitasukhaṃ harati upaneti uppādeti, tasmā vividhaṃ haratīti evamettha attho veditabbo.

Subhagattāti sirīkāmānavasena sobhanattā. Tenevāha ‘‘sundarasirikattā sundarakāmattā cā’’ti. Chaṇasamajjaussaveti ettha chaṇaṃ nāma phaggunamāsādīsu uttaraphaggunādi-abhilakkhitadivasesu saparijanānaṃ manussānaṃ maṅgalakaraṇaṃ. Samajjaṃ nāma naṭasamajjādi. Ussavo nakkhattaṃ. Yattha gāmanigamavāsino tayo satta vā divase nakkhattaghosanaṃ katvā yathāvibhavaṃ alaṅkatapaṭiyattā bhoge paribhuñjantā nakkhattakīḷanaṃ kīḷanti. Tesaṃ taṃ tatheva hotīti tesaṃ manussānaṃ taṃ patthanaṃ tannivāsidevatānubhāvena yebhuyyena tatheva hoti, patthanā samijjhatīti attho. Bahujanakantatāyāti iminā ‘‘sundarakāmattā’’ti etasseva padassa pakārantarena atthaṃ vibhāveti. Tatrāyaṃ vacanattho – kamanīyaṭṭhena suṭṭhu bhajīyatīti subhagaṃ, subhā agā rukkhā etthāti vā subhagaṃ, sundarakittiyogato vā ‘‘subhaga’’nti evampettha atthaṃ vaṇṇenti. Keci pana ‘‘subhāgavane’’ti paṭhanti, ‘‘sundarabhūmibhāge vane’’ti cassa atthaṃ vadanti. Subhagassa nāma yakkhassa vanaṃ tena pariggahitattāti ‘‘subhagavana’’nti aññe. Vananaṃ bhattītiatthe taṃ vananaṃ kāretīti etasmiṃ atthe vanayatīti padasiddhi veditabbā. Tenevāha ‘‘attani sinehaṃ uppādetī’’ti. Yācanatthe vanute iti vananti upacārakappanāvasena vana-saddo veditabbo.

Ujuvaṃsāti ujubhūtaviṭapā. Mahāsālāti mahārukkhā. Aññatarasmiṃ sālamūleti aññatarassa rukkhassa mūle. Vanappatijeṭṭhakarukkhoti vanappatibhūto jeṭṭhakarukkho. Tameva jeṭṭhakabhāvanti vanappatibhāvenāgataṃ seṭṭhabhāvaṃ padhānabhāvaṃ. Tena hi so ‘‘sālarājā’’ti vutto. Upagatānaṃ rañjanaṭṭhena rājā, aññasmimpi tādise rukkhe rājavohāraṃ dassetuṃ ‘‘supatiṭṭhitassā’’tiādi vuttaṃ. Tattha brāhmaṇa dhammikāti ālapanaṃ. Nippariyāyena sākhādimato saṅghātassa suppatiṭṭhitabhāvasādhane avayavavisese pavattamāno mūla-saddo. Yasmā taṃsadisesu tannissaye padese ca ruḷhīvasena pariyāyato pavattati, tasmā ‘‘mūlāni uddhareyyā’’ti ettha nippariyāyamūlaṃ adhippetanti ekena mūla-saddena visesetvā āha ‘‘mūlamūle dissatī’’ti yathā ‘‘dukkhadukkhaṃ (saṃ. ni. 4.327), rūparūpa’’nti (visuddhi. 2.449) ca. Asādhāraṇahetumhīti asādhāraṇakāraṇe. Lobhasahagatacittuppādānaṃ eva āveṇike nesaṃ suppatiṭṭhitabhāvasādhanato mūlaṭṭhena upakārake paccayadhamme dissatīti attho.

Tatthāti ‘‘ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’ti yaṃ vuttaṃ vākyaṃ, tatta. Siyāti kassaci evaṃ parivitakko siyā, vakkhamānākārena kadāci codeyya vāti attho. Atha tattha viharatīti yadi subhagavane sālarājamūle viharati. Na vattabbanti nānāṭhānabhūtattā ukkaṭṭhāsubhagavanānaṃ, ekaṃ samayanti ca vuttattāti adhippāyo. Idāni codako tameva attano adhippāyaṃ ‘‘na hi sakkā’’tiādinā vivarati. Itaro sabbametaṃ aviparītaṃ atthaṃ ajānantena vuttanti dassento ‘‘na kho panetaṃ evaṃ daṭṭhabba’’nti āha. Tattha etanti ‘‘ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’ti etaṃ vacanaṃ. Evanti ‘‘yadi tāva bhagavā’’tiādinā yaṃ taṃ bhavatā coditaṃ, taṃ atthato evaṃ na kho pana daṭṭhabbaṃ, na ubhayattha apubbaacarimaṃ vihāradassanatthanti attho.

Idāni attano yathādhippetaṃ aviparītaṃ atthaṃ, tassa ca paṭikacceva vuttabhāvaṃ, tena ca appaṭividdhattaṃ pakāsento ‘‘nanu avocumha…pe… sālarājamūle’’ti āha. Evampi ‘‘subhagavane sālarājamūle viharatī’’cceva vattabbaṃ, na ‘‘ukkaṭṭhāya’’nti codanaṃ manasi katvā vuttaṃ ‘‘gocaragāmanidassanattha’’ntiādi.

Avassaṃ cettha gocaragāmakittanaṃ kātabbaṃ. Tathā hi taṃ yathā subhagavanādikittanaṃ pabbajitānuggahakaraṇādianekappayojanaṃ, evaṃ gahaṭṭhānuggahakaraṇādivividhappayojananti dassento ‘‘ukkaṭṭhākittanenā’’tiādimāha. Tattha paccayaggahaṇena upasaṅkamanapayirupāsanānaṃ okāsadānena dhammadesanāya saraṇesu sīlesu ca patiṭṭhāpanena yathūpanissayaṃ uparivisesādhigamāvahanena ca gahaṭṭhānaggahakaraṇaṃ, uggahaparipucchānaṃ kammaṭṭhānānuyogassa ca anurūpavasanaṭṭhānapariggahenettha pabbajitānuggahakaraṇaṃ veditabbaṃ. Karuṇāya upagamanaṃ, na lābhādinimittaṃ, paññāya apagamanaṃ, na virodhādinimittanti upagamanāpagamanānaṃ nirupakkilesataṃ vibhāveti. Dhammikasukhaṃ nāma anavajjasukhaṃ. Devānaṃ upakārabahulatā janavivittatāya. Pacurajanavivittaṃ hi ṭhānaṃ devā upasaṅkamitabbaṃ maññanti. Tadatthaparinipphādananti lokatthanipphādanaṃ, buddhakiccasampādananti attho. Evamādināti ādi-saddena ukkaṭṭhākittanato rūpakāyassa anuggaṇhanaṃ dasseti, subhagavanādikittanato dhammakāyassa. Tathā purimena parādhīnakiriyākaraṇaṃ, dutiyena attādhīnakiriyākaraṇaṃ. Purimena vā karuṇākiccaṃ, itarena paññākiccaṃ. Purimena cassa paramāya anukampāya samannāgamaṃ, pacchimena paramāya upekkhāya samannāgamaṃ dīpeti. Bhagavā hi sabbasatte paramāya anukampāya anukampati, na ca tattha sinehadosānupatito paramupekkhakabhāvato, upekkhako ca na ca parahitasukhakaraṇe apposukko mahākāruṇikabhāvato.

Tassa mahākāruṇikatāya lokanāthatā, upekkhakatāya attanāthatā. Tathā hesa bodhisattabhūto mahākaruṇāya sañcoditamānaso sakalalokahitāya ussukkamāpanno mahābhinīhārato paṭṭhāya tadatthanipphādanatthaṃ puññañāṇasambhāre sampādento aparimitaṃ kālaṃ anappakaṃ dukkhamanubhosi, upekkhakatāya sammā patitehi dukkhehi na vikampi. Tathā mahākāruṇikatāya saṃsārābhimukhatā, upekkhakatāya tato nibbindanā. Tathā upekkhakatāya nibbānābhimukhatā, mahākāruṇikatāya tadadhigamo. Tathā mahākāruṇikatāya paresaṃ abhiṃsāpanaṃ, upekkhakatāya sayaṃ parehi abhāyanaṃ. Mahākāruṇikatāya paraṃ rakkhato attano rakkhaṇaṃ, upekkhakatāya attānaṃ rakkhato paresaṃ rakkhaṇaṃ. Tenassa attahitāya paṭipannādīsu catutthapuggalabhāvo siddho hoti. Tathā mahākāruṇikatāya saccādhiṭṭhānassa cāgādhiṭṭhānassa ca pāripūri, upekkhakatāya upasamādhiṭṭhānassa paññādhiṭṭhānassa ca pāripūri. Evaṃ parisuddhāsayapayogassa mahākāruṇikatāya lokahitatthameva rajjasampadādibhavasampattiyā upagamanaṃ, upekkhakatāya tiṇāyapi amaññamānassa tato apagamanaṃ. Iti suvisuddhaupagamāpagamassa mahākāruṇikatāya lokahitatthameva dānavasena sampattīnaṃ pariccajanā, upekkhakatāya cassa phalassa attano apaccāsīsanā. Evaṃ samudāgamanato paṭṭhāya acchariyabbhutaguṇasamannāgatassa mahākāruṇikatāya paresaṃ hitasukhatthaṃ atidukkarakāritā, upekkhakatāya kāyampi analaṃkāritā.

Tathā mahākāruṇikatāya carimattabhāve jiṇṇāturamatadassanena sañjātasaṃvego, upekkhakatāya uḷāresu devabhogasadisesu bhogesu nirapekkho mahābhinikkhamanaṃ nikkhami. Tathā mahākāruṇikatāya ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) karuṇāmukheneva vipassanārambho , upekkhakatāya buddhabhūtassa satta sattāhāni vivekasukheneva vītināmanaṃ. Mahākāruṇikatāya dhammagambhīrataṃ paccavekkhitvā dhammadesanāya apposukkataṃ āpajjitvāpi mahābrahmuno ajjhesanāpadesena okāsakaraṇaṃ, upekkhakatāya pañcavaggiyādi veneyyānaṃ ananurūpasamudācārepi anaññathābhāvo. Mahākāruṇikatāya katthaci paṭighātābhāvenassa sabbattha amittasaññāya abhāvo, upekkhakatāya katthacipi anurodhābhāvena sabbattha sinehasanthavābhāvo. Mahākāruṇikatāya gāmādīnaṃ āsannaṭṭhāne vasantassapi upekkhakatāya araññaṭṭhāne eva viharaṇaṃ. Tena vuttaṃ ‘‘purimena cassa paramāya annukampāya samannāgamaṃ, pacchimena paramāya upekkhāya samannāgamaṃ dīpetī’’ti.

Tanti ‘‘tatrā’’ti padaṃ. Desakālaparidīpananti ye desakālā idha viharaṇakiriyāvisesanabhāvena vuttā, tesaṃ paridīpananti dassento ‘‘yaṃ samayaṃ…pe… dīpetī’’ti āha. Taṃ-saddo hi vuttassa atthassa paṭiniddeso, tasmā idha kālassa, desassa vā paṭiniddeso bhavituṃ arahati, na aññassa. Ayaṃ tāva tatra-saddassa paṭiniddesabhāve atthavibhāvanā. Yasmā pana īdisesu ṭhānesu tatra-saddo dhammadesanāvisiṭṭhaṃ desaṃ kālañca vibhāveti, tasmā vuttaṃ ‘‘bhāsitabbayutte vā desakāle dīpetī’’ti. Tena tatrāti yattha bhagavā dhammadesanatthaṃ bhikkhū ālapi abhāsi, tādise dese, kāle vāti attho. Na hītiādinā tamevatthaṃ samattheti. Nanu ca yattha ṭhito bhagavā ‘‘akālo kho tāvā’’tiādinā bāhiyassa dhammadesanaṃ paṭikkhipi, tattheva antaravīthiyaṃ ṭhito tassa dhammaṃ desetīti? Saccametaṃ, adesetabbakāle adesanāya idaṃ udāharaṇaṃ. Tenevāha ‘‘akālo kho tāvā’’ti. Yaṃ pana tattha vuttaṃ ‘‘antaragharaṃ paviṭṭhamhā’’ti (udā. 10), tampi tassa akālabhāvasseva pariyāyena dassanatthaṃ vuttaṃ. Tassa hi tadā addhānaparissamena rūpakāye akammaññatā ahosi, balavapītivegena nāmakāye, tadubhayassa vūpasamaṃ āgamento papañcaparihāratthaṃ bhagavā ‘‘akālo kho’’ti pariyāyena paṭikkhipi. Adesetabbadese adesanāya pana udāharaṇaṃ ‘‘atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi (saṃ. ni. 2.154), vihārato nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdī’’ti (dī. ni. 1.363) ca evamādikaṃ idha ādi-saddena saṅgahitaṃ.

‘‘Atha kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā’’tiādīsu (ma. ni. 3.251) padapūraṇamatte kho-saddo, ‘‘dukkhaṃ kho agāravo viharati appatisso’’tiādīsu (a. ni. 4.21) avadhāraṇe, ‘‘kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’tiādīsu (ma. ni. 1.31) ādikālatthe. Vākyārambheti attho. Tattha padapūraṇena vacanālaṅkāramattaṃ kataṃ hoti, ādikālatthena vākyassa upaññāsamattaṃ, avadhāratthena pana niyamadassanaṃ, tasmā āmantesi evāti āmantane niyamo dassito hotīti.

‘‘Bhagavāti lokagarudīpana’’nti kasmā vuttaṃ, nanu pubbepi bhagavā-saddassa attho vuttoti? Yadipi pubbe vutto, taṃ panassa yathāvutte ṭhāne viharaṇakiriyāya kattuvisesadassanatthaṃ kataṃ, na āmantanakiriyāya, idha pana āmantanakiriyāya, tasmā tadatthaṃ puna ‘‘bhagavā’’ti pāḷiyaṃ vuttanti tassatthaṃ dassetuṃ ‘‘bhagavāti lokagarudīpana’’nti āha. Kathāsavanayuttapuggalavacananti vakkhamānāya mūlapariyāyadesanāya savanayogyapuggalavacanaṃ. Catūsupi parisāsu bhikkhū eva edisānaṃ desanānaṃ visesena bhājanabhūtā, iti sātisayasāsanasampaṭiggāhakabhāvadassanatthaṃ idha bhikkhugahaṇanti dassetvā idāni saddatthaṃ dassetuṃ ‘‘apicā’’tiādimāha.

Tattha bhikkhakoti bhikkhūti bhikkhanadhammatāya bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhipi ajjhupagataṃ bhikkhācariyaṃ uñchācariyaṃ ajjhupagatattā anuṭṭhitattā bhikkhū. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādīhi jīvikākappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatattā bhikkhu, parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu, piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhūti evampettha attho daṭṭhabbo. Ādinā nayenāti ‘‘bhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhū’’tiādinā vibhaṅge (vibha. 510) āgatanayena. Ñāpaneti avabodhane, paṭivedaneti attho.

Bhikkhanasīlatātiādīsu bhikkhanasīlatā bhikkhanena ājīvanasīlatā, na kasivaṇijjādīhi ājīvanasīlatā. Bhikkhanadhammatā ‘‘uddissa ariyā tiṭṭhantī’’ti (paṭi. ma. 153; mi. pa. 4.5.9) evaṃ vuttabhikkhanasabhāvatā, na sambhāvanākohaññasabhāvatā. Bhikkhane sādhukāritā ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) vacanaṃ anussaritvā tattha appamajjanā. Atha vā sīlaṃ nāma pakatisabhāvo, idha pana tadadhiṭṭhānaṃ. Dhammoti vataṃ. Apare pana ‘‘sīlaṃ nāma vatasamādānaṃ, dhammo nāma paveṇīāgataṃ cārittaṃ, sādhukāritāti sakkaccakāritā ādarakiriyā’’ti vaṇṇenti. Hīnādhikajanasevitanti ye bhikkhubhāve ṭhitāpi jātimadādivasena uddhatā unnaḷā. Ye ca gihibhāve paresu atthikabhāvampi anupagatatāya bhikkhācariyaṃ paramakāpaññataṃ maññanti, tesaṃ ubhayesampi yathākkamaṃ ‘‘bhikkhavo’’ti vacanena hīnajanehi daliddehi paramakāpaññataṃ pattehi parakulesu bhikkhācariyāya jīvikaṃ kappentehi sevitaṃ vuttiṃ pakāsento uddhatabhāvaniggahaṃ karoti, adhikajanehi uḷārabhogakhattiyakulādito pabbajitehi buddhādīhi ājīvavisodhanatthaṃ sevitaṃ vuttiṃ pakāsento dīnabhāvaniggahaṃ karotīti yojetabbaṃ. Yasmā ‘‘bhikkhavo’’ti vacanaṃ āmantanabhāvato abhimukhīkaraṇaṃ, pakaraṇato sāmatthiyato ca sussūsājananaṃ sakkaccasavanamanasikāraniyojanañca hoti. Tasmā tamatthaṃ dassento ‘‘bhikkhavoti iminā’’tiādimāha.

Tattha sādhukasavanamanasikāreti sādhukasavane sādhukamanasikāre ca. Kathaṃ pana pavattitā savanādayo sādhukaṃ pavattitā hontīti? ‘‘Addhā imāya sammāpaṭipattiyā sakalasāsanasampatti hatthagatā bhavissatī’’ti ādaragāravayogena, kathādīsu aparibhavanādinā ca. Vuttaṃ hi ‘‘pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karoti. Imehi kho, bhikkhave , pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta’’nti (a. ni. 5.151). Tenevāha ‘‘sādhukasavanamanasikārāyattā hi sāsanasampattī’’ti. Sāsanasampatti nāma sīlādinipphatti.

Paṭhamaṃ uppannattā adhigamavasena. Satthucariyānuvidhāyakattā sīlādiguṇānuṭṭhānena. Tiṇṇaṃ yānānaṃ vasena anudhammapaṭipattisabbhāvato sakalasāsanapaṭiggāhakattā. Santikattāti samīpabhāvato. Santikāvacarattāti sabbakālaṃ sampayuttabhāvato. Yathānusiṭṭhanti anusāsanianurūpaṃ, anusāsaniṃ anavasesato paṭiggahetvāti attho. Ekacce bhikkhūyeva sandhāyāti ye suttapariyosāne ‘‘te bhikkhū bhagavato bhāsitaṃ abhinandu’’nti vuttā pañcasatā brāhmaṇapabbajitā, te sandhāya.

Pubbe sabbaparisasādhāraṇattepi bhagavato dhammadesanāya ‘‘jeṭṭhaseṭṭhā’’tiādinā bhikkhūnaṃ eva āmantane kāraṇaṃ dassetvā idāni bhikkhū āmantetvāva dhammadesanāya payojanaṃ dassetuṃ ‘‘kimatthaṃ pana bhagavā’’ti codanaṃ samuṭṭhāpesi. Tattha aññaṃ cintentāti aññavihitā. Vikkhittacittāti asamāhitacittā. Dhammaṃ paccavekkhantāti tadā hiyyo tato paradivasesu vā sutadhammaṃ pati pati manasā avekkhantā. Bhikkhū āmantetvā dhamme desiyamāne ādito paṭṭhāya desanaṃ sallakkhetuṃ sakkontīti imamevatthaṃ byatirekamukhena dassetuṃ ‘‘te anāmantetvā’’tiādi vuttaṃ.

Bhikkhavotīti ca sandhivasena i-kāralopo daṭṭhabbo ‘‘bhikkhavo itī’’ti. Ayaṃ hi iti-saddo hetu-parisamāpanādipadatthavipariyāya-pakārāvadhāraṇanidassanādianekatthappabhedo. Tathā hesa ‘‘ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccatī’’tiādīsu (saṃ. ni. 3.79) hetuatthe dissati; ‘‘tasmā tiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā, atthi me tumhesu anukampā ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’ti’’ādīsu parisamāpane; ‘‘iti vā, iti evarūpā naccagītavāditavisūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.13) ādiatthe; ‘‘māgaṇṭhiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanamabhilāpo’’tiādīsu (mahāni. 73) padatthavipariyāye; ‘‘iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito, saupaddavo bālo, anupaddavo paṇḍito, saupasaggo bālo, anupasaggo paṇḍito’’tiādīsu (ma. ni. 3.124) pakāre; ‘‘atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ, kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya’’ntiādīsu (dī. ni. 2.96) avadhāraṇe; ‘‘sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti kho, kaccāna, ayaṃ dutiyo anto’’tiādīsu (saṃ. ni. 2.15) nidassane. Idhāpi nidassaneva daṭṭhabbo. Bhikkhavoti hi āmantitākāro, tamesa iti-saddo nidasseti ‘‘bhikkhavoti āmantesī’’ti. Iminā nayena ‘‘bhaddante’’tiādīsupi yathārahaṃ iti-saddassa attho veditabbo. Pubbe ‘‘bhagavā āmantesī’’ti vuttattā ‘‘bhagavato paccassosu’’nti idha ‘‘bhagavato’’ti sāmivacanaṃ āmantanameva sambandhīantaraṃ apekkhatīti iminā adhippāyena ‘‘bhagavato āmantanaṃ paṭiassosu’’nti vuttaṃ. ‘‘Bhagavato’’ti pana idaṃ paṭissavasambandhanena sampadānavacanaṃ yathā ‘‘devadattassa paṭissuṇotī’’ti.

Yaṃ nidānaṃ bhāsitanti sambandho. Etthāha – kimatthaṃ pana dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakanimittaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca, desakālakattusotunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena ‘‘mūlapariyāyasuttaṃ āvuso, ānanda, kattha bhāsita’’ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena ‘‘evaṃ me suta’’ntiādinā imassa suttassa nidānaṃ bhāsitaṃ. Apica satthusampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi . Na hi sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurodhābhāvato khīṇāsavabhāvasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhassa parānuggahappavatti. Evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato eva ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti tattha tattha sampattapariyāya ajjhāsayānurūpaṃ ṭhānuppattikapaṭibhānena dhammadesanādīpanato, idha pana pathavīādīsu vatthūsu puthujjanānaṃ paṭipattivibhāgavavatthāpakadesanādīpanatoti yojetabbaṃ. Tena vuttaṃ ‘‘satthusampattipakāsanatthaṃ nidānavacana’’nti.

Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā paṭipatti, attahitatthā vā. Tasmā paresaṃ eva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabyaracanā, tayidaṃ satthucaritaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati, idha pana ‘‘pathaviyādīsu vatthūsū’’ti sabbaṃ purimasadisameva. Tena vuttaṃ ‘‘sāsanasampattipakāsanatthaṃ nidānavacana’’nti. Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañca desakappamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena ‘‘bhagavā’’ti ca iminā padena vibhāvitanti veditabbaṃ. ‘‘Bhagavā’’ti iminā tathāgatassa rāgadosamohādisabbakilesamaladuccaritādidosappahānadīpanena vacanena anaññasādhāraṇasuparisuddhañāṇakaruṇādiguṇavisesayogaparidīpanena tato eva sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti idamettha nidānavacanappayojanassa mukhamattadassanaṃ.

Abbhantaranidānavaṇṇanā niṭṭhitā.

Suttanikkhepavaṇṇanā

Nikkhittassāti desitassa. Desanāpi hi desetabbassa sīlādiatthassa vineyyasantānesu nikkhipanato ‘‘nikkhepo’’ti vuccati. Suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hotīti sāmaññato bhagavato desanāsamuṭṭhānassa vibhāgaṃ dassetvā ‘‘etthāyaṃ desanā evaṃsamuṭṭhānā’’ti desanāya samuṭṭhāne dassite suttassa sammadeva nidānaparijānanena vaṇṇanāya suviññeyyattā vuttaṃ. Evañhi ‘‘assutavā bhikkhave puthujjano’’tiādinā, ‘‘yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo’’tiādinā (ma. ni. 1.8), ‘‘tathāgatopi kho, bhikkhave, arahaṃ sammāsambuddho’’tiādinā (ma. ni. 1.12) ca pavattadesanā anusandhidassanasukhatāya suviññeyyā hoti. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipadhānanayavasena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha ‘‘cattāro hi suttanikkhepā’’ti.

Ettha ca yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati ‘‘attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko cā’’ti ajjhāsayapucchānusandhisabbhāvato, evaṃ yadipi aṭṭhuppattiyā attajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti nayidha niravaseso vitthāranayo sambhavatīti ‘‘cattāro suttanikkhepā’’ti vuttaṃ, tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitā. Tathādassanañcettha ayaṃ saṃsaggabhedo gahetabboti.

Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchāvasiko. Suttadesanāvatthubhūtassa atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti ttha-kārassa ṭṭha-kāraṃ katvā. Sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ pana attavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho. Pucchanavasena pavattaṃ dhammapaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ, tadeva nikkhepa-saddāpekkhāya pulliṅgavasena ‘‘pucchāvasiko’’ti vuttaṃ. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evampettha attho veditabbo.

Apicettha paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathamaṭṭhuppattiyaṃ anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattikānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāla (dī. ni. 1.1) dhammadāyādasuttādīnaṃ (ma. ni. 1.29) vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ ‘‘aṭṭhuppattī’’ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayaṃ eva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti.

Attanoajjhāsayeneva kathesi dhammatantiṭhapanatthanti daṭṭhabbaṃ. Sammappadhānasuttantahārakoti anupubbena nikkhittānaṃ saṃyuttake sammappadhānapaṭisaṃyuttānaṃ suttānaṃ āvaḷi. Tathā iddhipādahārakādayo.

Vimuttiparipācanīyā dhammā saddhindriyādayo. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti cittaṃ. Abhinihāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, paṭivijjhanākāraṃ vā.

Uppanne māne nikkhittanti sambandho. Itthiliṅgādīni tīṇi liṅgāni. Nāmādīni cattāri padāni. Paṭhamādayo satta vibhattiyo. Muñcitvā na kiñci katheti sabhāvaniruttiyā tatheva pavattanato. Gaṇṭhibhūtaṃ padaṃ. Yathā hi rukkhassa gaṇṭhiṭṭhānaṃ dubbinibbedhaṃ duttacchitañca hoti, evamevaṃ yaṃ padaṃ atthato vivarituṃ na sakkā, taṃ ‘‘gaṇṭhipada’’nti vuccati. Anupahaccāti anuddharitvā.

Yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpetīti iminā imassa sabba-saddassa sappadesataṃ dasseti. Sabba-saddo hi sabbasabbaṃ padesasabbaṃ āyatanasabbaṃ sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tathā hesa ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī’’tiādīsu (mahāni. 156; cūḷani. 85; paṭi. ma. 3.6) sabbasabbasmiṃ āgato. ‘‘Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyenā’’tiādīsu (ma. ni. 1.345) padesasabbasmiṃ. ‘‘Sabbaṃ vo, bhikkhave, desessāmi…pe… cakkhuñceva rūpā ca…pe… mano ceva dhammā cā’’ti (saṃ. ni. 4.23) ettha āyatanasabbasmiṃ. ‘‘Sabbaṃ sabbato sañjānātī’’tiādīsu (ma. ni. 1.5) sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato nippadeso, itaresu tīsupi āgato sappadeso, idha pana sakkāyasabbasmiṃ veditabbo. Tathā hi vakkhati ‘‘sakkāyapariyāpannā pana tebhūmakadhammāva anavasesato veditabbā’’ti (ma. ni. aṭṭha. 1.1 suttanikkhepavaṇṇanā).

Saccesūti ariyasaccesu. Ete caturo dhammāti idāni vuccamāne saccādike cattāro dhamme sandhāya vadati. Tattha saccanti vacīsaccaṃ. Ṭhitīti vīriyaṃ, ‘‘dhitī’’ti vā pāṭho, so evattho. Cāgoti alobho. Diṭṭhaṃ so ativattatīti yasmiṃ ete saccādayo dhammā upalabbhanti, so diṭṭhaṃ attano amittaṃ atikkamati, na tassa hatthataṃ gacchati, atha kho naṃ abhibhavati evāti attho. Sabhāve vattati asabhāvadhammassa kāraṇāsambhavato. Na hi nissabhāvā dhammā kenaci nibbattīyanti. Attano lakkhaṇaṃ dhārentīti yadipi lakkhaṇavinimuttā dhammā nāma natthi, tathāpi yathā diṭṭhitaṇhāparikappitākāramattā attasubhasukhasassatādayo, pakatiyādayo, dabbādayo, jīvādayo, kāyādayo lokavohāramattasiddhā gagaṇakusumādayova saccikaṭṭhaparamatthato na upalabbhanti, na evamete, ete pana saccikaṭṭhaparamatthabhūtā upalabbhanti, tato eva sattādivisesavirahato dhammamattā sabhāvavantoti dassanatthaṃ ‘‘attano lakkhaṇaṃ dhārentī’’ti vuttaṃ . Bhavati hi bhedābhāvepi sukhāvabodhanatthaṃ upacāramattasiddhena bhedena niddeso yathā ‘‘silāputtakassa sarīra’’nti. Dhārīyanti vā yathāsabhāvato avadhārīyanti ñāyantīti dhammā, kakkhaḷaphusanādayo.

Asādhāraṇahetumhīti asādhāraṇakāraṇe, sakkāyadhammesu tassa tassa āveṇikapaccayeti attho. Kiṃ pana tanti? Taṇhāmānadiṭṭhiyo, avijjādayopi vā. Yatheva hi pathavīādīsu maññanāvatthūsu uppajjamānā taṇhādayo maññanā tesaṃ pavattiyā mūlakāraṇaṃ, evaṃ avijjādayopi. Tathā hi ‘‘assutavā puthujjano’’tiādinā ‘‘apariññātaṃ tassāti vadāmī’’ti (ma. ni. 1.2) ‘‘nandī dukkhassa mūla’’nti (ma. ni. 1.13) ca anvayato, ‘‘khayā rāgassa…pe… vītamohattā’’ti byatirekato ca tesaṃ mūlakāraṇabhāvo vibhāvito.

Pariyāyeti desetabbamatthaṃ avagameti bodhayatīti pariyāyo, desanā. Pariyāyati attano phalaṃ pariggahetvā vattati tassa vā kāraṇabhāvaṃ gacchatīti pariyāyo, kāraṇaṃ. Pariyāyati aparāparaṃ parivattatīti pariyāyo, vāro. Evaṃ pariyāyasaddassa desanākāraṇavāresu pavatti veditabbā. Yathārutavasena aggahetvā niddhāretvā gahetabbatthaṃ neyyatthaṃ. Tebhūmakā dhammāva anavasesato veditabbā maññanāvatthubhūtānaṃ sabbesaṃ pathavīādidhammānaṃ adhippetattā.

Kāraṇadesananti kāraṇañāpanaṃ desanaṃ. Taṃ atthanti taṃ sabbadhammānaṃ mūlakāraṇasaṅkhātaṃ, kāraṇadesanāsaṅkhātaṃ vā atthaṃ. Tenevāha ‘‘taṃ kāraṇaṃ taṃ desana’’nti. Ekatthametanti etaṃ padadvayaṃ ekatthaṃ. Sādhu-saddo eva hi ka-kārena vaḍḍhetvā ‘‘sādhuka’’nti vutto. Teneva hi sādhusaddassa atthaṃ vadantena atthuddhāravasena sādhukasaddo udāhaṭo. Dhammarucīti puññakāmo. Paññāṇavāti paññavā. Addubbhoti adūsako, anupaghātakoti attho. Idhāpīti imasmiṃ mūlapariyāyasuttepi. Ayanti sādhukasaddo. Ettheva daḷhīkammeti sakkaccakiriyāyaṃ. Āṇattiyanti āṇāpane. ‘‘Suṇātha sādhukaṃ manasi karothā’’ti hi vutte sādhukasaddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi vuttaṃ hoti. Āyācanatthatā viya cassa āṇāpanatthatā veditabbā.

Idānettha evaṃ yojanā veditabbāti sambandho. Sotindriyavikkhepavāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahathāti attho. Manindriyavikkhepanivāraṇaṃ aññacintāpaṭisedhanato. Purimanti ‘‘suṇāthā’’ti padaṃ. Etthāti suṇātha, manasi karothā’’ti padadvaye, etasmiṃ vā adhikāre. Byañjanavipallāsaggāhavāraṇaṃ sotadvāre vikkhepapaṭibāhakattā. Na hi yāthāvato suṇantassa saddato vipallāsaggāho hoti. Atthavipallāsaggāhavāraṇaṃ manindriyavikkhepapaṭibāhakattā. Na hi sakkaccaṃ dhammaṃ upadhārentassa atthato vipallāsaggāho hoti. Dhammassavane niyojeti suṇāthāti vidahanato. Dhāraṇūpaparikkhāsūti upaparikkhaggahaṇena tulanatīraṇādike diṭṭhiyā ca suppaṭivedhaṃ saṅgaṇhāti.

Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanenāti sabyañjano, byañjanasampannoti attho. Araṇīyato upagandhabbato anuṭṭhātabbato attho, catupārisuddhisīlādiko. Saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanāatthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ ‘‘yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karothā’’ti. Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā.

Desanaṃ nāma uddisanaṃ. Tassa niddisanaṃ bhāsananti idhādhippetanti āha ‘‘vitthāratopi naṃ bhāsissāmīti vuttaṃ hotī’’ti. Paribyattaṃ kathanaṃ vā bhāsanaṃ. Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānanti saddo. Udīrayīti uccārīyati, vuccati vā.

Evaṃvutte ussāhajātāti evaṃ ‘‘suṇātha sādhukaṃ manasi karotha bhāsissāmī’’ti vutte na kira satthā saṅkhepeneva desessati, vitthārenapi bhāsissatīti sañjātussāhā haṭṭhatuṭṭhā hutvā. Idhāti iminā vuccamānaadhikaraṇaṃ tassa puggalassa uppattiṭṭhānabhūtaṃ adhippetanti āha ‘‘desāpadese nipāto’’ti. Lokanti okāsalokaṃ. Idha tathāgato loketi hi jātikhettaṃ, tatthāpi ayaṃ cakkavāḷo adhippeto. Samaṇoti sotāpanno. Dutiyo samaṇoti sakadāgāmī. Vuttañhetaṃ ‘‘katamo ca, bhikkhave, samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti (a. ni. 4.241) ‘‘katamo ca, bhikkhave, dutiyo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hotī’’ti ca (a. ni. 4.241). Idheva tiṭṭhamānassāti imissā eva indasālaguhāyaṃ tiṭṭhamānassa.

2.Assutavāti ettha (a. ni. ṭī. 1.1.51) sutanti sotadvārānusārena upadhāritaṃ, upadhāraṇaṃ vā, sutaṃ assatthīti sutavā. Vā-saddassa hi attho atthitāmattādivasena anekavidho. Tathā hi ‘‘antavā ayaṃ loko parivaṭumo’’tiādīsu (dī. ni. 1.54; paṭi. ma. 1.140) atthitāmattaṃ attho. ‘‘Dhanavā bhogavā, lābhī annassā’’ti ca ādīsu bahubhāvo. ‘‘Rogavā hoti rogābhibhūto’’tiādīsu kāyābādho. ‘‘Kuṭṭhī kuṭṭhacīvarenā’’tiādīsu nindā, ‘‘issukī maccharī saṭho māyāvino keṭubhino’’tiādīsu abhiṇhayogo. ‘‘Daṇḍī chattī alambarī’’tiādīsu (visuddhi. 1.142) saṃsaggo. ‘‘Paṇḍito vāpi tena so’’tiādīsu (dha. pa. 63) upamānaṃ, sadisabhāvoti attho. ‘‘Taṃ vāpi dhīrā muniṃ vedayantī’’tiādīsu (su. ni. 213) samuccayo. ‘‘Ke vā ime kassa vā’’tiādīsu (pārā. 296) saṃsayo. ‘‘Ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu (dī. ni. 1.181) vibhāvano. ‘‘Na vāyaṃ kumāro mattamaññāsī’’tiādīsu (saṃ. ni. 2.154) padapūraṇaṃ. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā’’tiādīsu (ma. ni. 1.170) vikappo. ‘‘Sakyaputtassa sirīmato (dī. ni. 3.277), sīlavato sīlasampattiyā kalyāṇo kittisaddo abbhuggacchatī’’ti (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 285) ca ādīsu pasaṃsā. ‘‘Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā’’tiādīsu (dī. ni. 3.317, 355) atisayo. Idhāpi atisayo, pasaṃsā vā attho, tasmā yassa pasaṃsitaṃ, atisayena vā sutaṃ atthi, so sutavāti saṃkilesaviddhaṃsanasamatthaṃ pariyattidhammassavanaṃ, taṃ sutvā tathattāya paṭipatti ca ‘‘sutavā’’ti iminā saddena pakāsitā. Atha vā sotabbayuttaṃ sutvā kattabbanipphattivasena suṇīti sutavā, tappaṭikkhepena na sutavāti assutavā.

Ayañhi a-kāro ‘‘ahetukā dhammā (dha. sa. 2.dukamātikā), abhikkhuko āvāso’’tiādīsu (pāci. 1046, 1047) taṃsahayoganivattiyaṃ icchito. ‘‘Apaccayā dhammā’’ti (dha. sa. 7.dukamātikā) taṃsambandhībhāvanivattiyaṃ. Paccayuppannañhi paccayasambandhīti appaccayuppannattā ataṃsambandhitā ettha jotitā. ‘‘Anidassanā dhammā’’ti (dha. sa. 9.dukamātikā) taṃsabhāvanivattiyaṃ. Nidassanañhi daṭṭhabbatā. Atha vā passatīti nidassanaṃ, cakkhuviññāṇaṃ, taggahetabbabhāvanivattiyaṃ yathā ‘‘anāsavā dhammā’’ti (dha. sa. 15.dukamātikā), ‘‘appaṭighā dhammā (dha. sa. 10.dukamātikā), anārammaṇā dhammā’’ti (dha. sa. 55.dukamātikā) taṃkiccanivattiyaṃ, ‘‘arūpino dhammā (dha. sa. 11.dukamātikā) acetasikā dhammā’’ti (dha. sa. 57.dukamātikā) tabbhāvanivattiyaṃ. Tadaññathā hi ettha pakāsitā. ‘‘Amanusso’’ti tabbhāvamattanivattiyaṃ. Manussamattaṃ natthi, aññaṃ samānanti. Sadisatā hi ettha sūcitā. ‘‘Assamaṇo samaṇapaṭiñño, anariyo’’ti (a. ni. 3.13) ca taṃsambhāvanīyaguṇanivattiyaṃ. Garahā hi idha ñāyati. ‘‘Kacci bhoto anāmayaṃ, anudarā kaññā’’ti (jā. 2.20.129) tadanappabhāvanivattiyaṃ, ‘‘anuppannā dhammā’’ti (dha. sa. 17.tikamātikā) taṃsadisabhāvanivattiyaṃ. Atītānañhi uppannapubbattā uppādidhammānañca paccayekadesanipphattiyā āraddhuppādibhāvato kālavimuttassa ca vijjamānattā uppannānukūlatā pageva paccuppannānanti tabbidūratāva ettha viññāyati ‘‘asekkhā dhammā’’ti (dha. sa. 11.tikamātikā) tadapariyosānanivattiyaṃ. Tanniṭṭhānañhi ettha pakāsitanti. Evamanekesaṃ atthānaṃ jotako. Idha pana ‘‘arūpino dhammā acetasikā dhammā’’tiādīsu viya tabbhāvanivattiyaṃ daṭṭhabbo, aññattheti attho. Etenassa sutādiñāṇavirahataṃ dasseti. Tena vuttaṃ ‘‘āgamādhigamābhāvā ñeyyo assutavā itī’’ti.

Idāni tassa atthaṃ vivaranto yasmā khandhadhātvādikosallenapi maññanāpaṭisedhanasamatthaṃ bāhusaccaṃ hoti. Yathāha ‘‘kittāvatā nu kho, bhante, bahussuto hoti? Yato kho bhikkhu khandhakusalo hoti dhātu, āyatana, paṭiccasamuppādakusalo hoti, ettāvatā kho bhikkhu bahussuto hotī’’ti, tasmā ‘‘yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsūtiādi vuttaṃ. Tattha vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ paripucchā. Kusalehi saha codanāpariharaṇavasena vinicchayakaraṇaṃ vinicchayo. Maggaphalanibbānāni adhigamo.

Bahūnaṃ (dha. sa. mūlaṭī. 1007) nānappakārānaṃ kilesasakkāyadiṭṭhīnaṃ avihatattā tā janenti, tāhi vā janitāti puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhamullokikāti ettha puthu janā satthupaṭiññā etesanti puthujjanāti vacanattho. Puthu sabbagatīhi avuṭṭhitāti ettha janetabbā, jāyanti vā ettha sattāti janā, nānāgatiyo, tā puthū etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo, te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva vā jana-saddo daṭṭhabbo. Oghā kāmoghādayo. Rāgaggiādayo santāpā. Te eva, sabbepi vā kilesā pariḷāhā. Puthu pañcasu kāmaguṇesu rattāti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti puthujjanā. Puthūsu vā janā jātā rattāti evaṃ rāgādiattho eva vā janasaddo daṭṭhabbo. Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakarena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhijjhānena giddhā gedhaṃ āpannā. Gadhitāti ganthitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya anaññakiccā mucchaṃ mohamāpannā. Ajjhosannāti anaññasādhāraṇe viya katvā gilitvā pariniṭṭhapetvā ṭhitā. Laggāti vaṅkadaṇḍake viya āsattā mahāpalipe vā yāva nāsikaggā palipannapuriso viya uddharituṃ asakkuṇeyyabhāvena nimuggā , lagitāti makkaṭālepe ālaggabhāvena paccuḍḍito viya makkaṭo pañcannaṃ indriyānaṃ vasena ālaggitā. Palibuddhāti baddhā, upaddutā vā. Āvuṭāti āvunitā, nivutāti nivāritā. Ovutāti paliguṇṭhitā, pariyonaddhā vā. Pihitāti pidahitā, paṭicchannāti paṭicchāditā. Paṭikujjitāti heṭṭhāmukhajātā. Puthūnaṃ vā gaṇanapathamatītānantiādinā puthu jano puthujjanoti dasseti.

‘‘Assutavā’’ti etena avijjandhatā vuttāti āha ‘‘andhaputhujjano vutto hotī’’ti. Ārakattā (saṃ. ni. ṭī. 2.3.1) kilesehi maggena samucchinnattā. Anayeti avaḍḍhiyaṃ, anattheti attho. Anaye vā anupāye. Nairiyanato avattanato. Ayeti vaḍḍhiyaṃ, atthe, upāye vā. Araṇīyatoti payirupāsitabbato. Niruttinayena padasiddhi veditabbā purimesu atthavikappesu. Pacchime pana saddasatthavasenapi. Yadipi ariya-saddo ‘‘ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) visuddhāsayapayogesu puthujjanesupi vattati. Idha pana ariyamaggādhigamena sabbalokuttarabhāvena ca ariyabhāvo adhippetoti dassento āha ‘‘buddhā’’tiādi. Tattha ‘‘paccekabuddhā tathāgatasāvakā ca sappurisā’’ti idaṃ ariyā sappurisāti idha vuttapadānaṃ atthaṃ asaṅkarato dassetuṃ vuttaṃ. Yasmā pana nippariyāyato ariyasappurisabhāvā abhinnasabhāvā. Tasmā ‘‘sabbeva vā’’tiādi vuttaṃ.

Ettāvatāhi buddhasāvako vutto. Tassa hi ekantena kalyāṇamitto icchitabbo paratoghosamantarena paṭhamamaggassa anuppajjanato. Visesato cassa bhagavāva kalyāṇamitto adhippeto. Vuttañhetaṃ ‘‘mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccantī’’tiādi (saṃ. ni. 5.2). So eva ca aveccapasādādhigamena daḷhabhatti nāma. Vuttampi cetaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (udā. 45). Kataññutādīhi paccekabuddhā buddhāti ettha kataṃ jānātīti kataññū. Kataṃ viditaṃ pākaṭaṃ karotīti katavedī. Anekesupi hi kappasatasahassesu kataṃ upakāraṃ jānanti paccekabuddhā pākaṭañca karonti satijananaāmisapaṭiggahaṇādinā , tathā saṃsāradukkhadukkhitassa sakkaccaṃ karonti kiccaṃ, yaṃ attanā kātuṃ sakkā. Sammāsambuddho pana kappānaṃ asaṅkhyeyyasahassesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānāti, pākaṭañca karoti, sīho viya ca evaṃ sabbattha sakkaccameva dhammadesanaṃ karonto buddhakiccaṃ karoti. Yāya paṭipattiyā diṭṭhā nāma honti, tassā appaṭipajjanabhāvo, tattha ca ādarābhāvo ariyānaṃ adassanasīlatā ca, na ca dassane sādhukāritā ca veditabbā. Cakkhunā adassāvīti etta cakkhu nāma na maṃsacakkhu eva, atha kho dibbacakkhupīti āha ‘‘dibbacakkhunā vā’’ti. Ariyabhāvoti yehi yogato ‘‘ariyā’’ti vuccanti. Te maggaphaladhammā daṭṭhabbā.

Tatrāti ñāṇadassanasseva dassanabhāve. Vatthūti adhippetatthañāpanakāraṇaṃ. Evaṃ vuttepīti evaṃ aññāpadesena attūpanāyikaṃ katvā vuttepi. Dhammanti lokuttaradhammaṃ, catusaccadhammaṃ vā. Ariyakaradhammā aniccānupassanādayo vipassiyamānā aniccādayo, cattāri vā ariyasaccāni.

Avinītoti na vinīto, adhisīlasikkhādivasena na sikkhito. Yesaṃ saṃvaravinayādīnaṃ abhāvena ayaṃ avinītoti vuccati, te tāva dassetuṃ ‘‘duvidho vinayo nāmā’’tiādimāha. Tattha sīlasaṃvaroti pātimokkhasaṃvaro veditabbo, so ca atthato kāyikavācasiko avītikkamo. Satisaṃvaroti indriyarakkhā, sā ca tathāpavattā sati eva. Ñāṇasaṃvaroti ‘‘sotānaṃ saṃvaraṃ brūmī’’ti (su. ni. 1040) vatvā ‘‘paññāyete pidhīyare’’ti vacanato sotasaṅkhātānaṃ taṇhādiṭṭhiduccaritaavijjāavasiṭṭhakilesānaṃ saṃvaro pidahanaṃ samucchedañāṇanti veditabbaṃ. Khantisaṃvaroti adhivāsanā, sā ca tathāpavattā khandhā, adoso vā. Paññāti eke, taṃ aṭṭhakathāya virujjhati. Vīriyasaṃvaro kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva. Tena tena guṇaṅgena tassa tassa aguṇaṅgassa pahānaṃ tadaṅgapahānaṃ. Vikkhambhanena pahānaṃ vikkhambhanapahānaṃ. Sesapadatthayepi eseva nayo.

Iminā pātimokkhasaṃvarenātiādi sīlasaṃvarādīnaṃ vivaraṇaṃ. Tattha samupetoti ettha iti-saddo ādisattho. Tena ‘‘sahagato samupagato’’tiādinā vibhaṅge (vibha. 511) āgataṃ saṃvaravibhaṅgaṃ dasseti. Esa nayo sesesupi. Yaṃ panettha vattabbaṃ, taṃ anantarasutte āvi bhavissati.

Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritādīnaṃ muṭṭhassaccasaṅkhātassa pamādassa abhijjhādīnaṃ vā akkhantiaññāṇakosajjānañca. Saṃvaraṇatoti pidahanato thakanato. Vinayanatoti kāyavācācittānaṃ virūpappavattiyā vinayanato apanayanato, kāyaduccaritādīnaṃ vā vinayanato, kāyādīnaṃ vā jimhappavattiṃ vicchinditvā ujukaṃ nayanatoti attho. Paccayasamavāye uppajjanārahānaṃ kāyaduccaritādīnaṃ tathā tathā anuppādanameva saṃvaraṇaṃ vinayanañca veditabbaṃ.

Yaṃ pahānanti sambandho. ‘‘Nāmarūpaparicchedādīsu vipassanāñāṇesū’’ti kasmā vuttaṃ, nanu nāmarūpaparicchedapaccayapariggahakaṅkhāvitaraṇāni na vipassanāñāṇāni sammasanākārena appavattanato? Saccametaṃ. Vipassanāñāṇassa pana adhiṭṭhānabhāvato evaṃ vuttaṃ. ‘‘Nāmarūpamattamidaṃ, natthi ettha attā vā attaniyaṃ vā’’ti evaṃ pavattañāṇaṃ nāmarūpavavatthānaṃ. Sati vijjamāne khandhapañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhīti sakkāyadiṭṭhi. ‘‘Rūpaṃ attato samanupassatī’’ti (saṃ. ni. 3.81; 4.345) evaṃ pavattā micchādiṭṭhi. Tasseva rūpārūpassa kammāvijjādipaccayapariggaṇhanañāṇaṃ paccayapariggaho. ‘‘Natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’ti (dī. ni. 1.168) ādinayappavattā ahetukadiṭṭhi. ‘‘Issarapurisapajāpatipakatiaṇukālādīhi loko pavattati nivattati cā’’ti pavattā visamahetudiṭṭhi. Tassevāti paccayapariggahasseva. Kaṅkhāvitaraṇenāti yathā etarahi nāmarūpassa kammādipaccayato uppatti, evaṃ atītānāgatesupīti tīsupi kālesu vicikicchāpanayanañāṇena. Kathaṃkathībhāvassāti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’nti (ma. ni. 1.18; saṃ. ni. 2.20) ādinayappavattāya saṃsayappavattiyā. Kalāpasammasanenāti ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādinā (ma. ni. 1.361; 2.113; 3.86, 89) khandhapañcakaṃ ekādasasu okāsesu pakkhipitvā sammasanavasena pavattena nayavipassanāñāṇena . Ahaṃ mamāti gāhassāti attattaniyagahaṇassa. Maggāmaggavavatthānenāti maggāmaggañāṇavisuddhiyā. Amagge maggasaññāyāti obhāsādike amagge ‘‘maggo’’ti uppannasaññāya.

Yasmā sammadeva saṅkhārānaṃ udayaṃ passanto ‘‘evameva saṅkhārā anurūpakāraṇato uppajjanti, na pana ucchijjantī’’ti gaṇhāti, tasmā vuttaṃ ‘‘udayadassanena ucchedadiṭṭhiyā’’ti. Yasmā pana saṅkhārānaṃ vayaṃ passanto ‘‘yadipime saṅkhārā avicchinnā vattanti, uppannuppannā pana appaṭisandhikā nirujjhante vā’’ti passati, tassevaṃ passato kuto sassataggāho, tasmā vuttaṃ ‘‘vayadassanena sassatadiṭṭhiyā’’ti. Bhayadassanenāti bhayatupaṭṭhānañāṇena. Sabhayeti sabbabhayānaṃ ākarabhāvato sakaladukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhāvato ca sabhaye khandhapañcake. Abhayasaññāyāti ‘‘abhayaṃ khema’’nti uppannasaññāya. Assādasaññā nāma pañcupādānakkhandhesu assādavasena pavattasaññā, yā ‘‘ālayābhiniveso’’tipi vuccati. Abhiratisaññā tattheva abhirativasena pavattasaññā, yā ‘‘nandī’’tipi vuccati. Amuccitukamyatā ādānaṃ. Anupekkhā saṅkhārehi anibbindanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde paṭilomabhāvo sassatucchedaggāho, paccayākārapaṭicchādakamoho vā, nibbāne paṭilomabhāvo saṅkhāresu rati, nibbānapaṭicchādakamoho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnattā vipassanā saṅkhāranimittaṃ na muñcati, so kileso, yo ‘‘saṃyogābhiniveso’’tipi vuccati. Saṅkhāranimittaggahaṇassa atikkamanameva vā pahānaṃ.

Pavatti eva pavattibhāvo, pariyuṭṭhānanti attho. Nīvaraṇādidhammānanti ettha ādi-saddena nīvaraṇapakkhiyā kilesā vitakkavicārādayo ca gayhanti.

Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ appavattibhāvena yaṃ pahānanti sambandho. Kena pahānanti? Ariyamaggehevāti viññāyamānoyamattho tesaṃ bhāvitattā appavattivacanato. Samudayapakkhikassāti ettha cattāropi maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayena saha pahātabbattā samudayasabhāgattā, saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā ‘‘samudayapakkhikā’’ti diṭṭhiādayo vuccanti. Paṭippassaddhattaṃ vupasantatā. Saṅkhatanissaṭatā saṅkhārasabhāvābhāvo. Pahīnasabbasaṅkhatanti virahitasabbasaṅkhataṃ, visaṅkhāranti attho. Pahānañca taṃ vinayo cāti pahānavinayo purimena atthena, dutiyena pana pahīyatīti pahānaṃ, tassa vinayoti yojetabbaṃ.

Bhinnasaṃvarattāti naṭṭhasaṃvarattā, saṃvarābhāvatoti attho. Tena asamādinnasaṃvaropi saṅgahito hoti. Samādānena hi sampādetabbo saṃvaro tadabhāve na hotīti. Evañhi loke vattāro honti ‘‘mahā vata no bhogo, so naṭṭho tathā akatattā’’ti. Ariyeti ariyo. Paccattavacanañhetaṃ. Eseseti eso so eva, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvo, sappuriso ariyasabhāvo, ariyo ca sappurisasabhāvoti attho.

Taṃ atthanti ‘‘sabbadhammamūlapariyāya’’nti evaṃ vuttamatthaṃ. Kasmā panettha puggalādhiṭṭhānā desanā katāti? Yadettha vattabbaṃ, taṃ ‘‘yasmā puthujjano apariññātavatthuko’’tiādinā (ma. ni. aṭṭha. 1.2) sayameva vakkhati. Dhammo adhiṭṭhānaṃ etissāti dhammādhiṭṭhānā, sabhāvadhamme nissāya pavattitadesanā. Dhammavaseneva pavattā paṭhamā, puggalavasena uṭṭhahitvā puggalavaseneva gatā tatiyā, itarā dhammapuggalānaṃ vomissakavasena. Kasmā pana bhagavā evaṃ vibhāgena dhammaṃ desetīti? Veneyyajjhāsayena desanāvilāsena ca. Ye hi veneyyā dhammādhiṭṭhānāya dhammadesanāya sukhena atthaṃ paṭivijjhanti, tesaṃ tathā dhammaṃ deseti. Esa nayo sabbattha. Yassā ca dhammadhātuyā suppaṭividdhattā desanāvilāsappatto hoti, sāyaṃ suppaṭividdhā, tasmā desanāvilāsappatto dhammissaro dhammarājā yathā yathā icchati, tathā tathā dhammaṃ desetīti evaṃ iminā veneyyajjhāsayena desanāvilāsena ca evaṃ vibhāgena dhammaṃ desetīti veditabbo.

Chadhāturoti pathavidhātu āpo-tejo-vāyo-ākāsadhātu viññāṇadhātūti imesaṃ channaṃ dhātūnaṃ vasena chadhāturo. ‘‘Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicaratī’’tiādinā (dī. ni. 3.324) vuttānaṃ channaṃ somanassūpavicārānaṃ, channaṃ domanassaupekkhūpavicārānañca vasena aṭṭhārasamanopavicāro. Saccādhiṭṭhānādivasena caturādhiṭṭhāno. Paññācakkhunā diṭṭhadhammikassa samparāyikassa ca atthassa adassanato andho, diṭṭhadhammikasseva dassanato ekacakkhu, dvinnampi dassanato dvicakkhu, veditabbo.

Svāyaṃ niddisīti sambandho. Svāyanti ca so ayaṃ, yathāvuttadesanāvibhāgakusalo bhagavāti attho. Apariññātavatthukoti tīhi pariññāhi apariññātakkhandho. Khandhā hi pariññātavatthu. Apariññāmūlikāti parijānanābhāvanimittā tasmiṃ sati bhāvato. Pariññānañhi avijjādayo kilesā paṭipakkhā tammūlikā ca sabbamaññanāti. Ariyānaṃ adassāvīti ettha iti-saddo ādiattho. Tena ‘‘ariyadhammassa akovido’’tiādikaṃ puthujanassa visesanabhāvena pavattaṃ pāḷisesaṃ gaṇhāti puthujjananiddesabhāvato. Tenāha ‘‘evaṃ puthujjanaṃ niddisī’’ti.

Suttanikkhepavaṇṇanā niṭṭhitā.

Pathavīvāravaṇṇanā

Tassāti puthujjanassa. Vasati ettha ārammaṇakaraṇavasenāti ārammaṇampi vatthūti vuccati pavattiṭṭhānabhāvatoti āha ‘‘pathavīādīsu vatthūsū’’ti. Sakkāyadhammānampi ārammaṇādinā satipi maññanāhetubhāve maññanāhetukatteneva tesaṃ nibbattitoti vuttaṃ ‘‘sabbasakkāyadhammajanitaṃ maññana’’nti. Ettha ca pathavīdhātu sesadhātūnaṃ sasambhārāsambhārabhāvā satipi pamāṇato samabhāve sāmatthiyato adhikānadhikabhāvena veditabbā. Sambhārantīti sambhārā, parivārā. Taṃtaṃkalāpehi lakkhaṇapathaviyā sesadhammā yathārahaṃ paccayabhāvena parivārabhāvena ca pavattanti. Tenāha ‘‘sā hi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī’’ti. Pathavitoti ettha puthulaṭṭhena puthuvī, puthuvī eva pathavī. Sā hi satipi paricchinnavuttiyaṃ sabbesaṃ sakalāpabhāvānaṃ ādhārabhāvena pavattamānā puthulā patthaṭā vitthiṇṇāti vattabbataṃ arahati, na pana taṃ anupavisitvā pavattamānā āpādayo. Sasambhārapathaviyā pana puthulabhāve vattabbameva natthi. Ārammaṇapathaviyaṃ vaḍḍhanapharaṇaṭṭhehi puthulaṭṭho, itarasmiṃ ruḷhiyāva daṭṭhabbo. Ārammaṇapathavīti jhānassa ārammaṇabhūtaṃ pathavīsaṅkhātaṃ paṭibhāganimittaṃ. Tenāha ‘‘nimittapathavītipi vuccatī’’ti. Āgamanavasenāti pathavīkasiṇabhāvanāgamanavasena. Tathā hi vuttaṃ ‘‘āpo ca devā pathavī, tejo vāyo tadāgamu’’nti (dī. ni. 2.340).

Sabbāpīti catubbidhā pathavīpi. Anussavādimattaladdhā maññanā vatthu hotiyeva. Tathā hi ‘‘kakkhaḷaṃ kharigata’’ntiādinā (vibha. 173) lakkhaṇapathavīpi uddharīyati. Yaṃ paneke vadanti ‘‘lakkhaṇe diṭṭhe maññanā natthi, sañjānātīti vuttasaññā ca diṭṭhiggāhassa mūlabhūtā piṇḍaggāhitā, sā lakkhaṇe nakkhamati, tasmā lakkhaṇapathavī na gahetabbā’’ti, tadayuttaṃ lakkhaṇapaṭivedhassa idha anadhippetattā. Tenāha ‘‘lokavohāraṃ gahetvā’’ti. Na ca sabbasaññā piṇḍaggāhikā , nāpi diṭṭhiggāhasseva mūlabhūtā, tasmā lakkhaṇapathaviyāpi kāyadvārānusārena aññathā ca upaṭṭhitāya maññanā pavattateva. Teneva ca ‘‘anussavādimattaladdhā’’ti vuttaṃ. Pathavitoti paccate nissakkavacananti dassento ‘‘pathavīti sañjānātī’’ti āha. Yasmā catubbidhampi pathaviṃ ‘‘pathavī’ti sañjānanto tena tena nayena pathavīkoṭṭhāseneva sañjānātīti vuccati, na āpādikoṭṭhāsena, tasmā vuttaṃ ‘‘pathavibhāgena sañjānātī’’ti. Lokavohāraṃ gahetvāti lokasamaññaṃ avijahitvā. Etena lakkhaṇapathaviyampi vohāramukhenevassā pavattīti dasseti.

Yadi lokavohārena tattha pavatti, ko ettha doso, nanu ariyāpi ‘‘ayañhi bhante mahāpathavī’’tiādinā lokavohārena pavattantīti? Na ettha vohāramatte avaṭṭhānaṃ adhippetaṃ, atha kho vohāramukhena micchābhinivesoti dassento ‘‘saññāvipallāsena sañjānātī’’ti āha. Tassattho – ayonisomanasikārasambhūtāya ‘‘subha’’ntiādinayappavattāya viparītasaññāya sañjānātīti. Etena dubbalā taṇhāmānadiṭṭhimaññanā dassitāti daṭṭhabbaṃ. Yadi evaṃ kasmā saññā gahitāti? Pākaṭabhāvato. Yathā nāma aggimhi mathiyamāne yadā dhūmo upalabbhati, kiñcāpi tadā vijjateva pāvako avinābhāvato, pākaṭabhāvato pana dhūmo jātoti vuccati, na aggi jātoti, evaṃsampadamidaṃ daṭṭhabbaṃ. Yadipi tattha maññanākiccaṃ atthi, na pana vibhūtaṃ apākaṭabhāvato saññākiccameva vibhūtaṃ, taṃ pana maññanānukūlaṃ maññanāsahitaṃ cāti āha ‘‘saññāvipallāsena sañjānātī’’ti. Evaṃ pathavībhāgaṃ amuñcantoyeva vā sañjānātīti sambandho. Yo hi vuttappabhedāya pathaviyā pathavibhāgaṃ amuñcantoyeva avijahantoyeva sīsapiṇḍe suvaṇṇasaññī viya anattādisabhāvaṃyeva taṃ attādivasena sañjānāti, tassa vasena vuttaṃ ‘‘pathavī’’tiādi. Na vattabbaṃ puthujjanaggāhassa yuttimaggananivāraṇatoti dassento āha ‘‘ummattako viya…pe… gaṇhātī’’ti . Ariyānaṃ adassāvitādibhedanti ariyānaṃ adassāvitādivisesaṃ vadantena bhagavatāva ettha yathāvuttasañjānane kāraṇaṃ vuttanti yojanā.

Evanti ‘‘pathavibhāgena sañjānātī’’tiādinā vuttappakārena. Sañjānitvāti pubbakālakiriyāniddesoti āha ‘‘aparabhāge…pe… gaṇhātī’’ti. Papañcasaṅkhāti papañcakoṭṭhāsā. Papañcanti sattā saṃsāre cirāyanti etehīti papañcā, maññanti ‘‘etaṃ mamā’’tiādinā parikappenti etāhīti maññanāti dvīhipi pariyāyehi taṇhādayova vuttāti āha ‘‘taṇhāmānadiṭṭhipapañcehi idha maññanānāmena vuttehī’’ti. Ajaññassa jaññato, aseyyādikassa seyyādito gahaṇato diṭṭhimaññanā viya taṇhāmānamaññanāpi aññathā gāho evāti āha ‘‘aññathā gaṇhātī’’ti. Ārammaṇābhiniropanādinā bhinnasabhāvānampi vitakkādīnaṃ sādhāraṇo upanijjhāyanasabhāvo viya anugijjhanuṇṇatiparāmasanasabhāvānampi taṇhādīnaṃ sādhāraṇena ārammaṇaparikappanākārena pavatti maññanāti daṭṭhabbaṃ. Tenāha ‘‘tīhi maññanāhi maññatī’’tiādi. Assāti puthujjanassa, udayabbayānupassanādīsu viya sukhumanayenapi maññanāpavatti atthīti vibhāvanasukhatāya thūlaṃyeva taṃ dassetukāmo ‘‘oḷārikanayenā’’tiāha. Oḷārike hi vibhāge dassite sukhumavibhāvanā sukarāti dassetuṃ ayamatthayojanā vuccatīti sambandho. Ajjhattikāti indriyabaddhā sattasantānapariyāpannā niyakajjhattā vuttā vibhaṅge paṭisambhidāmagge ca.

Vibhaṅgeti dhātuvibhaṅge (vibha. 173). Bāhirāti anindriyabaddhā saṅkhārasantānapariyāpannā. Kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Kakkhaḷabhāvo kakkhaḷattaṃ. Kakkhaḷabhāvoti kakkhaḷasabhāvo. Bahiddhāti indriyabaddhato bahiddhābhūtaṃ. Anupādinnanti na upādinnaṃ. Ayoti kāḷalohaṃ. Lohanti jātilohaṃ vijātilohaṃ kittimalohaṃ pisācalohanti catubbidhaṃ. Tattha ayo sajjhu suvaṇṇaṃ tipu sīsaṃ tambalohaṃ vekantakalohanti imāni satta jātilohāni nāma. Nāganāsikālohaṃ vijātilohaṃ nāma. Kaṃsalohaṃ vaṭṭalohaṃ ārakuṭanti tīṇi kittimalohāni nāma. Morakkhakaṃ puthukaṃ malinakaṃ capalakaṃ salakaṃ āṭalaṃ bhattakaṃ dusilohanti aṭṭha pisācalohāni nāma. Tesu vekantakalohaṃ nāma sabbalohacchedanasamatthā ekā lohajāti. Tathā hi taṃ vikantati chindatīti vikantakanti vuccati. Vikantakameva vekantakaṃ. Nāganāsikālohaṃ lohasadisaṃ lohavijāti haliddādivijāti viya. Tathā hi taṃ lohākāraṃ lohamalaṃ viya ghanasaṃhataṃ hutvā tiṭṭhati, tāpetvā tāḷitaṃ pana bhinnaṃ bhinnaṃ hutvā visarati mudu maṭṭhaṃ kammaniyaṃ vā na hoti. Tiputambe missetvā kataṃ kaṃsalohaṃ. Sīsatambe missetvā kataṃ vaṭṭalohaṃ. Jasatambe missetvā kataṃ ārakuṭaṃ. Teneva taṃ karaṇena nibbattattā kittimalohanti vuccati. Yaṃ pana kevalaṃ rasakadhātu viniggataṃ, taṃ ‘‘pittala’’ntipi vadanti. Taṃ idha nādhippetaṃ, yathāvuttaṃ missakameva katvā yojitaṃ kittimanti vuttaṃ. Morakkhakādīni evaṃnāmānevetāni. Tesu yasmā pañca jātilohāni pāḷiyaṃ visuṃ vuttāneva, tasmā vekantakalohena saddhiṃ vuttāvasesaṃ sabbaṃ idha lohanti veditabbaṃ.

Tipūti setatipu. Sīsanti kāḷatipu. Sajjhanti rajataṃ. Muttāti hatthikumbhajādikā aṭṭhavidhāpi muttā. Tathā hi hatthikumbhaṃ varāhadāṭhā bhūjaṅgasīsaṃ valāhakūṭaṃ veḷū macchasīro saṅkho sippīti aṭṭha muttāyoniyo. Tattha hatthikumbhajā pītavaṇṇā pabhāhīnā. Varāhadāṭhā varāhadāṭhavaṇṇāva. Bhujaṅgasīsajā nīlādivaṇṇā suvisuddhā vaṭṭalā ca. Valāhakajā bhāsurā dubbibhāgarūpā rattibhāge andhakāraṃ vidhamantiyo tiṭṭhanti, devūpabhogā eva ca honti. Veḷujā karakupalasamānavaṇṇā na bhāsurā, te ca veḷū amanussagocare eva padese jāyanti. Macchasīrajā pāṭhīnapiṭṭhisamānavaṇṇā vaṭṭalā laghavo ca honti pabhāvihīnā, te ca macchā samuddamajjhe eva jāyanti. Saṅkhajā saṅkhodaracchavivaṇṇā kolappamāṇāpi honti pabhāvihīnāva. Sippijā pabhāvisesayuttā honti nānāsaṇṭhānā. Evaṃ jātito aṭṭhavidhāsupi muttāsu yā macchasaṅkhasippijā, tā sāmuddikā honti, bhujaṅgajāpi kāci sāmuddikā honti, itarā asāmuddikā. Yasmā bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sippijāva, itarā kādācikā. Tasmā sammohavinodaniyaṃ (vibha. aṭṭha. 173) ‘‘muttāti sāmuddikā muttā’’ti vuttaṃ.

Maṇīti ṭhapetvā pāḷiāgate veḷuriyādike seso jotirasādibhedo sabbopi maṇi. Veḷuriyanti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilā paṇḍusilā setasilādibhedā aṭṭhapi silā. Rajatanti kahāpaṇādikaṃ vuttāvasesaṃ rajatasammataṃ. Jātarūpanti suvaṇṇaṃ. Lohitaṅgoti rattamaṇi. Masāragallanti kabaramaṇi tiṇādīsu bahibhārā tālanāḷikerādayopi tiṇaṃ nāma. Antosāraṃ khadirādi antamaso dārukhaṇḍampi kaṭṭhaṃ nāma. Muggamattato yāva muṭṭhippamāṇā marumbā sakkharā nāma. Muggamattato paṭṭhāya heṭṭhā vālikā nāma. Kaṭhalanti kapālakhaṇḍaṃ. Bhūmīti sasambhārapathavī. Pāsāṇoti antomuṭṭhiyaṃ asaṇṭhahanato paṭṭhāya yāva hatthippamāṇaṃ pāsāṇaṃ, hatthippamāṇato pana paṭṭhāya upari pabbatoti. Ayaṃ ayoādīsu vibhāganiddeso. Nimittapathavīti paṭibhāganimittabhūtaṃ pathavikasiṇaṃ. Tampi hi ‘‘rūpāvacaratikacatukkajjhānaṃ kusalato ca vipākato ca kiriyato ca catutthassa jhānassa vipāko ime dhammā bahiddhārammaṇā’’ti vacanato ‘‘bāhirā pathavī’’ti vuccati. Tena vuttaṃ ‘‘yā ca ajjhattārammaṇattike nimittapathavī, taṃ gahetvā’’ti. Uggahanimittañcettha taṃgatikameva daṭṭhabbaṃ, nimittuppattito pana pubbe bhūmiggahaṇeneva gahitanti.

Tīhi maññanāhīti vuttaṃ maññanāttayaṃ saparasantānesu saṅkhepato yojetvā dassetuṃ ‘‘ahaṃ pathavī’’tiādi vuttaṃ. Tattha ahaṃ pathavītiādīnā ajjhattavisayaṃ diṭṭhimaññanaṃ mānamaññanañca dasseti attābhinivesāhaṃkāradīpanato. Mama pathavīti iminā taṇhāmaññanaṃ mānamaññanampi vā pariggahabhūtāyapi pathaviyā seyyādito mānajappanato. Sesapadadvayepi iminānayena maññanāvibhāgo veditabbo. Tattha pathavikasiṇajjhānalābhī jhānacakkhunā gahitajhānārammaṇaṃ ‘‘attā’’ti abhinivisanto tañca seyyādito dahanto atthato ‘‘ahaṃ pathavī’’ti maññati nāma, tameva ‘‘ayaṃ mayhaṃ attā’’ti gahaṇe pana ‘‘mama pathavī’’ti maññati nāma. Tathā taṃ ‘‘parapuriso’’ti vā ‘‘devo’’ti vā vādavasena ‘‘ayameva paresaṃ attā’’ti vā abhinivisanto ‘‘paro pathavī, parassa pathavī’’ti maññati nāma. Iminā nayena sesapathavīsupi yathārahaṃ catukkaṃ niddhāretabbaṃ.

Evaṃ ‘‘pathaviṃ maññatī’’ti ettha catukkavasena maññanaṃ dassetvā idāni maññanāvatthuṃ maññanāyo ca vibhajitvā anekavihitaṃ tassa maññanākāraṃ dassetuṃ ‘‘atha vā’’tiādimāha. Tattha ayanti yathāvutto puthujjano. Chandarāganti bahalarāgaṃ. Assādetīti nikāmeti, ‘‘ime kesā mudusiniddhakuñcitanīlobhāsā’’tiādinā tattha rasaṃ vindati. Abhinandatīti sappītikāya taṇhāya abhimukho nandati pamodati. Abhivadatīti uppannaṃ taṇhābhinandanāvegaṃ hadayena sandhāretuṃ asakkonto ‘‘aho me kesā’’ti vācaṃ nicchāreti. Ajjhosāya tiṭṭhatīti balavataṇhābhinivesena gilitvā pariniṭṭhāpetvā tiṭṭhati. Aññataraṃ vā pana rajjanīyavatthunti kesādito aññataraṃ vā karacaraṇādippabhedaṃ niyakajjhattapariyāpannaṃ rāguppattihetubhūtaṃ vatthuṃ. Itīti iminā siniddhādippakārenāti patthayitabbākāraṃ parāmasati. Tattha nandiṃ samannānetīti tesu bhāvīsu kesādīsu siddhaṃ viya katvā nandiṃ taṇhaṃ samannāharati samupacāreti. Paṇidahatīti patthanaṃ ṭhapeti.

Sampattiṃ nissāya ‘‘seyyohamasmī’’ti, vipattiṃ nissāya ‘‘hīnohamasmī’’ti mānaṃ janetīti yojanā. Pathavīkoṭṭhāsabhūtānaṃ kesādīnaṃ sampattivipattīhi mānajappanā pathaviyā maññanā hotīti āha ‘‘evaṃ ajjhattikaṃ pathaviṃ mānamaññanāya maññatī’’ti. Avayavabyatirekena samudāyassa abhāvato samudāyo jīvābhiniveso avayavepi hotīti dassento ‘‘taṃ jīvaṃ taṃ sarīranti āgatanayena pana kesaṃ ‘jīvo’ti abhinivisatī’’ti āha. ‘‘Kesā nāmete issaravihitā pajāpatinissitā aṇusañcayo pakatipariṇāmo’’tiādinā nayenapettha diṭṭhimaññanā veditabbā.

Imissā pavattiyāti nikantimānadiṭṭhīnaṃ pariyādānasamugghāṭappavattiyā. ‘‘Etaṃ mamā’’tiādinā yadipi tissannampi maññanānaṃ sambhavo dassito. Taṇhāmānamaññanānaṃ pana heṭṭhā dassitattā diṭṭhimaññanā evettha visesato uddhaṭāti veditabbaṃ. Tenāha ‘‘evampi ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññatī’’ti.

Bāhirampi pathaviṃ tīhi maññanāhi maññatīti yojanā. Taṃ pana maññanāvidhiṃ dassetuṃ ‘‘katha’’nti āha. Tassattho heṭṭhā vuttanayena veditabbo.

Ayaṃjīvoti ayaṃ kāḷalohaṃ ‘‘jīvo attā’’ti abhinivisati ekacce nigaṇṭhā viya. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññatīti etthāpi ‘‘yā ceva kho pana ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātū’’tiādinā nayena ānetvā vattabbo.

Pathavīkasiṇaṃ attato samanupassatītiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Ayampi ca nayo ‘‘rūpaṃ attato samanupassatī’’ti ettheva antogadhoti daṭṭhabbo kasiṇānampi rūpasamaññāsambhāvato. Pathaviṃ maññatīti ettha yādiso maññanāvatthumaññanānaṃ vitthāranayo vutto, tādiso ito paraṃ vuttanayovāti āha ‘‘ito paraṃ saṅkhepeneva kathayissāmā’’ti, atādiso pana vitthāratopi kathayissatīti attho.

Tasmāti yasmā ‘‘pathaviyā’’ti idaṃ bhummavacanaṃ, tasmā, so attaparattadupakaraṇānaṃ ādhārabhāvena taṃ maññanāvatthuṃ kappetīti attho. Tenāha ‘‘ahaṃ pathaviyā’’tiādi. Nanu ca indriyabaddhānindriyabaddhapabhedassa dhammappabandhassa sasambhārapathavī ca ādhāranissayo, itarā ārammaṇanissayo tadārammaṇassāti ettha nibbirodhoti? Na, maññanāvatthuṃ nissayabhāvena parikappanato. Ayañhi ‘‘aha’’nti diṭṭhimaññanāya mānamaññanāya ca vatthubhūtassa attano pathavisannissayaṃ katvā ‘‘ahaṃ pathaviyā’’ti maññati, taṇhāmaññanāya vatthubhūtassa upakaraṇassa pathaviṃ sannissayaṃ katvā ‘‘mayhaṃ kiñcanaṃ palibodho pathaviyā’’ti maññati. Parotiādīsupi iminā nayena attho veditabbo.

Yvāyaṃ atthanayoti sambandho. Vutto paṭisambhidāmagge. Eteneva nayenāti yvāyaṃ ‘‘so kho pana me attā imasmiṃ rūpe’’ti samudāyassa ādhārabhāvadīpano atthanayo vutto, eteneva nayena. Na hi avayavabyatirekena samudāyo labbhati, tasmā samudāye vuttavidhi avayavepi labbhatīti adhippāyo. Tenāha so kho pana me ayaṃ attā imissā pathaviyāti maññantoti. Tasmiṃyeva panassa attanīti ettha assāti puthujjanassa. Tasmiṃyeva attanīti ajjhattikabāhirapathavīsannissaye attani. ‘‘Pathaviyā maññatī’’ti padassāyaṃ vaṇṇanā. Evaṃ ‘‘pathaviyā maññatī’’ti ettha attavasena diṭṭhimānataṇhāmaññanaṃ dassetvā idāni paravasena dassetuṃ ‘‘yadā panā’’tiādi vuttaṃ. Tattha assāti parassa. Tadāti paravasena maññanāyaṃ. Diṭṭhimaññanā eva yujjati tattha niccābhinivesādayo sambhavantīti katvā. Avadhāraṇena mānataṇhāmaññanā nivatteti. Na hi ‘‘seyyohamasmī’’tiādinā, ‘‘mayha’’nti ca pavattalakkhaṇā mānataṇhā parasmiṃ parassa santakabhāvena gahite ca pavattantīti adhippāyo. Itarāyopīti mānataṇhāmaññanāyopi. Icchanti aṭṭhakathācariyā. Parassapi hi pathavīsannissayena sampattiissariyādikassa vasena attani seyyādibhāvaṃ dahato paṇidahato ca cittaṃ tathābhāvāya mānataṇhāmaññanā sambhavantīti ācariyānaṃ adhippāyo. ‘‘Paro pathavī parassa pathavī’’ti etthāpi ime dve pakārā sādhippāyā niddhāretabbā.

‘‘Pathavito sañjānātī’’ti, ‘‘ādito’’ti ca ādīsu anissakkavacanepi to-saddo diṭṭhoti āha ‘‘pathavitoti nissakkavacana’’nti. Saupakaraṇassāti hiraññasuvaṇṇagatassa dāsaporisādinā vittupakaraṇena saupakaraṇassa, attano vā parassa vā tesaṃ upakaraṇassa vāti attho. Yathāvuttappabhedatoti lakkhaṇādiajjhattikādivuttappakāravibhāgato. Uppattiṃ vā niggamanaṃ vāti ‘‘taṃ aṇḍaṃ ahosi hemamayaṃ, tasmiṃ sayaṃ brahmā uppanno’’ti brahmaṇḍavādavasena vā ‘‘dvīhi aṇūhi dviaṇuka’’nti evaṃ pavattaaṇukavādavasena vā pathavito uppattiṃ vā ‘‘sabboyaṃ loko issarato viniggato’’ti issaravādavasena issarakuttato pathavito niggamanaṃ vā maññamānoti yojanā. Pathavito vā añño āpādiko attāti adhippāyo. Ettha ca purimasmiṃ atthavikappe kārakalakkhaṇaṃ nissakkavacanaṃ, dutiyasmiṃ upapadalakkhaṇanti daṭṭhabbaṃ. Attano pariggahabhūtapathavito sukhappattiṃ tato eva ca parehi seyyādibhāvaṃ kappentassa vasenapettha taṇhāmānamaññanā veditabbā. Apareti sārasamāsācariyā. Tato aññaṃ appamāṇaṃ attānaṃ gahetvāti pubbe bhāvitaāpādiappamāṇakasiṇavasena vā kāpilakāṇādadiṭṭhivasena vā appamāṇaṃ byāpinaṃ attānaṃ gahetvā. Pathavitoti pacchā abhāvitaavaḍḍhitapathavīkasiṇasaṅkhātapathavito. Bahiddhāpi me attāti ito pathavito bahipi me attāti adhippāyo.

Kevalanti anavasesaṃ. Mahāpathaviṃ taṇhāvasena mamāyati, ayañca nayo catudīpissariye ṭhitassa dīpacakkavattino ca labbheyya, maṇḍalikarājamahāmattakuṭumbikānampi vasena labbhateva tesampi yathāpariggahaṃ anavasesetvā maññanāya sambhavato. ‘‘Evaṃ mamā’’ti gāhassa ‘‘esohamasmiṃ, eso me attā’’ti gāhavidhūratāya vuttaṃ ‘‘ekā taṇhāmaññanā eva labbhatī’’ti . Iminā nayenāti vuttamatidesaṃ vibhāvetuṃ ‘‘sā cāya’’ntiādi vuttaṃ. Tattha sā cāyanti sā ca ayaṃ taṇhāmaññanā yojetabbāti sambandho. Yathā pana diṭṭhimaññanāmaññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanā sambhavanti, evaṃ taṇhāmaññanāmaññitena vatthunā attānaṃ seyyādito dahato tañca attaniyaṃ niccaṃ tathā taṃsāmibhūtaṃ attānañca parikappentassa itaramaññanāpi sambhavantīti sakkā viññātuṃ. ‘‘Me’’ti hi iminā atthaggahaṇamukheneva attaniyasambandho pakāsīyatīti.

Abhinandatīti iminā taṇhādiṭṭhābhinivesānaṃ saṅgahitattā te dassento ‘‘assādeti parāmasati cā’’ti āha. Diṭṭhivippayuttacittuppādavasena cetassa dvayassa asaṅkarato pavatti veditabbā, ekacittuppādepi vā adhipatidhammānaṃ viya pubbābhisaṅkhāravasena tassa tassa balavabhāvena pavatti. Etasmiṃ attheti taṇhādiṭṭhivasena abhinandanatthe. Etanti ‘‘pathaviṃ abhinandatī’’ti etaṃ padaṃ. Yesaṃ vineyyānaṃ yehi pakāravisesehi dhammānaṃ vibhāvane kate visesādhigamo hoti, tesaṃ tehi pakāravisesehi dhammavibhāvanaṃ. Yesaṃ pana yena ekeneva pakārena dhammavibhāvane kate visesādhigamo hoti, tesampi taṃ vatvā dhammissaratāya tadaññaniravasesappakāravibhāvanañca desanāvilāso. Tenāha ‘‘pubbe maññanāvasena kilesuppattiṃ dassetvā idāni abhinandanāvasena dassento’’ti. Dhammadhātuyāti sammāsambodhiyā. Sā hi sabbañeyyadhammaṃ yathāsabhāvato dhāreti upadhāreti, sakalañca vineyyasattasaṅkhātadhammappabandhaṃ apāyadukkhasaṃsāradukkhapatanato dhāreti, sayañca aviparītapavattiākārā dhātūti dhammadhātūti idhādhippetā. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ sammāsambodhīti. Suppaṭividdhattāti suṭṭhu paṭividdhabhāvato, sammā adhigatattāti attho. Abhikaṅkhanasampaggahaparāmasanānaṃ vasena ārammaṇe parikappanāpavatti maññanā. Tattha ‘‘mamaṃ, aha’’nti ca abhinivesanaṃ parikappanaṃ. Yena ajjhosānaṃ hoti, ayaṃ abhinandanāti ayametesaṃ viseso. Suttādiaviruddhāyeva attanomati icchitabbā, na itarāti suttena tassā saṅgahaṃ dassetuṃ ‘‘vuttañceta’’ntiādi vuttaṃ. Desanāvilāsavibhāvanassa pana sahetukahetusampayuttadukādidesanāya nibaddhatā niddhāretabbā.

Tassāti tena. Ñātasaddasambandhena hetaṃ kattari sāmivacanaṃ. Tasmāti apariññātattā. ‘‘Apariññāta’’nti paṭikkhepamukhena yaṃ parijānanaṃ vuttaṃ, taṃ atthato tividhā pariññā hotīti taṃ sarūpato pavattiākārato ca vibhāvento ‘‘yo hī’’tiādimāha.

Tattha yāya paññāya vipassanābhūmiṃ parijānāti paricchindati, sā parijānanapaññā ñātapariññā. Sā hi tebhūmakadhammajātaṃ ‘‘ayaṃ vipassanābhūmī’’ti ñātaṃ viditaṃ pākaṭaṃ karontīyeva lakkhaṇarasādito ajjhattikādivibhāgato ca paricchijja jānāti. Idha pana pathavīdhātuvasena veditabbāti vuttaṃ ‘‘pathavīdhātuṃ parijānātī’’tiādi. Tīraṇapariññāti kīraṇavasena parijānanakapaññā. Sā hi parivārehi aniccatādiākārehi aniccatādisabhāvassa upādānakkhandhapañcakassa tīraṇavasena sammasanavasena taṃ paricchijja jānāti. Aggamaggenāti arahattamaggena. So hi anavasesato chandarāgaṃ pajahati. Aggamaggenāti vā aggabhūtena maggena, lokuttaramaggenāti attho. Ubhayathāpi hi samucchedapahānakārī eva paññā nippariyāyena pahānapariññāti dasseti.

Nāmarūpavavatthānanti etena paccayapariggahopi saṅgahitoti daṭṭhabbo nāmarūpassa hetuvavatthānabhāvato. Sopi hi hetupaccayamukhena nāmarūpassa vavatthānamevāti. Kalāpasammasanādivasena tīraṇapariññā aniccādivasena sammasanabhāvato. Tasmāti yasmā tā pariññāyo natthi, tasmā. Atha vā tasmā apariññātattāti yasmā apariññātā pathavī, tasmā apariññātattā pathaviyā taṃ pathaviṃ maññati ca abhinandati cāti.

Pathavīvāravaṇṇanā niṭṭhitā.

Āpovārādivaṇṇanā

Āpaṃāpatoti ettha appoti, appāyatīti vā āpo, yasmiṃ saṅghāte sayaṃ atthi, taṃ ābandhanavasena byāpetvā tiṭṭhati, paribrūhetīti vā attho. Atthānaṃ adhi ajjhattaṃ. Pati pati attānanti paccattaṃ. Ubhayenapi sattasantānapariyāpannameva vadati. Āpo āpogatantiādīsu ābandhanameva āpo, tadeva āposabhāvaṃ gatattā āpogataṃ, sabhāveneva āpabhāvaṃ pattanti attho. Sinehanavasena sineho, soyeva sinehanasabhāvaṃ gatattā sinehagataṃ. Bandhanattaṃ rūpassāti avinibbhogarūpassa bandhanabhāvo, avippakiraṇavasena sampiṇḍananti attho. Uggaṇhantoti yathāparicchinne āpomaṇḍale yathā uggahanimittaṃ upalabbhati, tathā nimittaṃ gaṇhanto. Vuttoti ‘‘āpasmi’’nti ettha vuttaāpo. So hi sasambhāraāpo, na ‘‘āpokasiṇa’’nti ettha vuttaāpo. Sesanti ārammaṇasammutiāpānaṃ sarūpavibhāvanaṃ. ‘‘Āpaṃ āpato pajānātī’’tiādipāḷiyā atthavibhāvanañceva tattha tattha maññanāvibhāgadassanañca pathaviyaṃ vuttasadisamevāti. Tattha ‘‘pathavīkasiṇameko sañjānātī’’tiādinā (dī. ni. 3.360; a. ni. 10.25) vuttaṃ, idha ‘‘āpokasiṇameko sañjānātī’’tiādinā vattabbaṃ. Tattha ca ‘‘pathavīti sañjānātī’’ti vuttaṃ, idha pana ‘‘āpoti sañjānātī’’tiādinā vattabbanti evamādi eva viseso. Sesaṃ tādisameva. Tena vuttaṃ ‘‘pathaviyaṃ vuttasadisamevā’’ti. Yo panettha viseso, taṃ dassetuṃ ‘‘kevala’’ntiādi vuttaṃ. Tattha mūlarasoti mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Khīrādīni pākaṭāneva. Yathā pana bhesajjasikkhāpade (pārā. 618-625), na evamidha niyamo atthi. Yaṃ kiñci khīraṃ khīrameva. Sesesupi eseva nayo. Bhummānīti āvāṭādīsu ṭhitaudakāni. Antalikkhānīti pathaviṃ appattāni vassodakāni, pattāni pana bhummāneva. Evaṃ vuttā cāti ca-saddena himodakakappavināsakaudakapathaviyāantoudakapathavīsandhārakaudakādiṃ pubbe avuttampi samuccinoti.

Tejaṃ tejatoti ettha tejanaṭṭhena tejo, tejanaṃ nāma dahanapacanādisamatthaṃ nisānaṃ, yaṃ uṇhattanti vuccati. Yena cāti yena tejogatena kupitena. Santappatīti ayaṃ kāyo samantato tappati ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jīrīyati, indriyavekallataṃ balaparikkhayaṃ valitādibhāvañca pāpuṇāti. Yena ca pariḍayhatīti yena kupitena ayaṃ kāyo parito ḍayhati, so ca puggalo ḍayhāmīti satadhotasappigosītacandanādilepañceva tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yena asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammadeva paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ettha ca sarīrassa pakatiusumaṃ atikkamitvā uṇhabhāvo santāpo, sarīradahanavasena pavatto mahādāho paridāho, satavāraṃ tāpetvā udake pakkhipitvā uddhaṭasappi satadhotasappi, rasarudhiramaṃsamedaaṭṭhiaṭṭhimiñjasukkā rasādayo. Tattha purimā tayo tejā catusamuṭṭhānā, pacchimo kammasamuṭṭhānova.

Tejobhāvaṃ gatattā tejogataṃ. Usmāti uṇhākāro. Usmāva usmābhāvaṃ gatattā usmāgataṃ. Usumanti caṇḍausumaṃ. Tadeva usumagataṃ, sabhāveneva usumabhāvaṃ pattanti attho. Kaṭṭhaggīti kaṭṭhupādāno aggi. Sakalikaggīādīsupi eseva nayo. Saṅkāraggīti kacavaraṃ paṭicca uppannaaggi. Indaggīti asaniaggi. Santāpoti jālāya vā vītaccitaṅgārānaṃ vā santāpo . Sūriyasantāpoti ātapo. Kaṭṭhasannicayasantāpoti kaṭṭharāsiṃ paṭicca uppannasantāpo. Sesesupi eseva nayo. Evaṃ vuttā cāti. Ca-saddena petaggikappavināsakagginirayaggiādike avuttepi samuccinoti.

Vāyaṃ vāyatoti ettha vāyanaṭṭhena vāyo. Kimidaṃ vāyanaṃ nāma? Vitthambhanaṃ, samudīraṇaṃ vā, vāyanaṃ gamananti eke. Uddhaṅgamā vātāti uggārahikkādipavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇatā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā vātā . Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā. Khurakavātāti khurena viya hadayamaṃsachedanaphālanakavātā. Uppalakavātāti hadayamaṃsassa samuppāṭanakavātā. Assāsoti antopavisanakanāsikāvāto. Passāsoti bahinikkhamananāsikāvāto. Ettha ca purimā sabbe catusamuṭṭhānā, assāsapassāsā cittasamuṭṭhānāva.

Vāyogatanti vāyova vāyogataṃ, sabhāveneva vāyobhāvaṃ pattanti attho. Thambhitattaṃ rūpassāti avinibbhogarūpassa thambhitabhāvo. Puratthimā vātāti puratthimadisato āgatā vātā. Pacchimādīsupi eseva nayo. Sarajādīsu saha rajena sarajā, rajavirahitā suddhā arajā. Sītautusamuṭṭhānā, sītavalāhakantare vā jātā sītā. Uṇhautusamuṭṭhānā, uṇhavalāhakantare vā jātā uṇhā. Parittāti mandā tanukavātā. Adhimattāti balavavātā. Kāḷāti kāḷavalāhakantare samuṭṭhitā. Yehi abbhāhato chavivaṇṇo kāḷako hoti, tesaṃ etaṃ adhivacanantipi eke. Verambhavātāti yojanato upari vāyanavātā. Pakkhavātāti antamaso makkhikāyapi pakkhāyūhanavātā. Supaṇṇavātāti garuḷavātā. Kāmaṃ cetepi pakkhavātāva, ussadavasena pana visuṃ gahitā. Tālavaṇṭavātāti tālavaṇṇehi katena, aññehi vā katena kenaci maṇḍalasaṇṭhānena samuṭṭhāpitavātā. Vidhūpanavātāti bījanapattakena samuṭṭhāpitavātā. Imāni ca tālavaṇṭavidhūpanāni anuppannampi vātaṃ uppādenti, uppannampi parivattenti. Idhāpi ca-saddo udakasandhārakavātakappavināsakavātajālāpellanakavātādike avuttepi samuccinoti. Ettha ca ‘‘āpaṃ maññatī’’tiādīsu yasmā tīhi maññanāhi – ‘‘ahaṃ āpoti maññati, mama āpoti maññatī’’tiādinā pathavīvāre vuttanayena sakkā maññanāvibhāgo vibhāvetunti vuttaṃ ‘‘sesaṃ vuttanayamevā’’ti. Tasmā tattha vuttanayānusārena imesu tīsu vāresu yathārahaṃ maññanāvibhāgo vibhāvetabbo.

Ettāvatāti ettakena iminā catuvāraparimāṇena desanāvisesena. Ca-saddo byatireko. Tena vakkhamānaṃyeva visesaṃ joteti. Yvāyanti yo ayaṃ lakkhaṇo nāma hāro vuttoti sambandho. So pana lakkhaṇahāro yaṃlakkhaṇo tattha vutto, taṃ dassetuṃ ‘‘vuttamhī’’tiādi vuttaṃ. Tattha vuttamhi ekadhammeti kusalādīsu khandhādīsu vā yasmiṃ kasmiñci ekadhamme sutte sarūpato niddhāraṇavasena vā kathite. Ye dhammā ekalakkhaṇā tenāti ye keci dhammā kusalādibhāvena, rūpakkhandhādibhāvena vā tena vuttadhammena samānalakkhaṇā. Vuttā bhavanti sabbeti sabbepi kusalādisabhāvā, khandhādisabhāvā vā dhammā sutte avuttāpi tāya samānalakkhaṇatāya vuttā bhavanti, ānetvā saṃvaṇṇanavasenāti adhippāyo.

Ettha ca ekalakkhaṇāti samānalakkhaṇā vuttā. Tena sahacaritā samānakiccatā samānahetutā samānaphalatā samānārammaṇatāti evamādīhipi avuttānaṃ vuttānaṃ viya niddhāraṇaṃ veditabbaṃ. Itīti iminā pakārena. Tenāha ‘‘evaṃ nettiyaṃ lakkhaṇo nāma hāro vutto’’ti, nettipāḷiyaṃ (netti. 23) pana ‘‘ye dhammā ekalakkhaṇā keci so hāro lakkhaṇo nāmā’’ti pāṭho āgato. Tassa vasenāti tassa lakkhaṇahārassa vasena. Rūpalakkhaṇaṃ anatītattāti ruppanasabhāvena samānasabhāvattā. Vadantena bhagavatā. Etāti ‘‘rūpaṃ attato samanupassatī’’ti evaṃ vuttadiṭṭhī. Ettha ca sakkāyadiṭṭhimaññanādassaneneva sakalarūpavatthukā taṇhāmānamaññanāpi dassitā evāti daṭṭhabbaṃ. Tathā hi vuttaṃ ‘‘tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā’’ti. Atha vā pathaviṃ āpaṃ tejaṃ vāyaṃ meti maññati abhinandatīti ca vadantena vuttanayeneva sakalarūpavatthukā taṇhāmaññanā tadanusārena mānamaññanāpi vuttāva hotīti evampettha itaramaññanāpi niddhāretabbā.

Āpovārādivaṇṇanā niṭṭhitā.

Bhūtavārādivaṇṇanā

3. ‘‘Pathaviṃ maññati, pathaviyā maññatī’’tiādīhi padehi ‘‘rūpaṃ attato samanupassati, rūpasmiṃ attānaṃ samanupassatī’’tiādīnaṃ sakkāyadiṭṭhīnaṃ niddhāritattā vuttaṃ ‘‘evaṃ rūpamukhena saṅkhāravatthukaṃ maññanaṃ vatvā’’ti . Tesu saṅkhāresu sattesupīti tadupādānesupi sattesu . Dhātūsūti pathavīādīsu catūsu dhātūsu. ‘‘Jātaṃ bhūtaṃ saṅkhata’’ntiādīsu (dī. ni. 2.207; saṃ. ni. 5.379) bhūta-saddo uppāde dissati, saupasaggo pana ‘‘pabhūtamariyo pakaroti puñña’’ntiādīsu vipule, ‘‘yebhuyyena bhikkhūnaṃ paribhūtarūpo’’tiādīsu hiṃsane, ‘‘sambhūto sāṇavāsī’’tiādīsu (cūḷava. 450) paññattiyaṃ, ‘‘abhibhūto māro vijito saṅgāmo’’tiādīsu vimathane, ‘‘parābhūtarūpo kho ayaṃ acelo pāthikaputto’’tiādīsu (dī. ni. 3.23, 25, 31, 32) parājaye, ‘‘anubhūtaṃ sukhadukkha’’ntiādīsu vediyane, ‘‘vibhūtaṃ vibhāvitaṃ paññāyā’’tiādīsu pākaṭīkaraṇe dissati. Te sabbe rukkhādīsūti. Ādi-saddena saṅgahitāti daṭṭhabbā. ‘‘Kālo ghasati bhūtānīti (jā. 1.2.190), bhūtā loke samussaya’’nti (dī. ni. 2.220; saṃ. ni. 1.186) ca ādīsu avisesena sattavācakopi bhūtasaddo, upari devādipadehi sattavisesānaṃ gahitattā idha tadavasiṭṭhā bhūtasaddena gayhantīti āha ‘‘no ca kho avisesenā’’ti. Tenevāha – ‘‘cātumahārājikānañhi heṭṭhā sattā idha bhūtāti adhippetā’’ti. Yo hi sattanikāyo paripuṇṇayoniko catūhipi yonīhi nibbattanāraho, tatthāyaṃ bhūtasamaññā aṇḍajādivasena bhavanato.

Bhūteti vuttadesaādesite bhūte. Bhūtato sañjānātīti iminā ‘‘bhūtā’’ti lokavohāraṃ gahetvā yathā tattha taṇhādimaññanā sambhavanti, evaṃ viparītasaññāya sañjānanaṃ pakāsīyati. Svāyamattho heṭṭhā ‘‘pathavito sañjānātī’’ti ettha vuttanayānusārena sakkā jānitunti āha ‘‘vuttanayamevā’’ti. Yathā suddhāvāsā sabbadā abhāvato imaṃ desanaṃ nāruḷhā, evaṃ nerayikāpi sabbamaññanānadhiṭṭhānato. Eteneva ekaccapetānampettha asaṅgaho daṭṭhabbo. Apare pana ‘‘diṭṭhimaññanādhiṭṭhānato tesampettha saṅgaho icchitoyevā’’ti vadanti. ‘‘Samaṅgibhūtaṃ paricārenta’’ntiādinā sutte vuttanayena. Rajjatīti ‘‘subhā sukhitā’’ti vipallāsaggāhena tattha rāgaṃ janeti. Evamettha rajjanto ca na kevalaṃ dassanavaseneva, savanādivasenapi rajjatevāti dassento ‘‘disvāpi…pe… utvāpī’’ti āha. Tattha ghāyanādivasena rajjanaṃ tehi anubhūtagandhamālādivasena ceva visabhāgavatthubhūtānaṃ tesaṃ paribhogavasena ca yathānubhavaṃ anussaraṇavasena ca veditabbaṃ. Evaṃ bhūte taṇhāmaññanāya maññatīti vuttanayena bhūte paṭicca chandarāgaṃ janento tesaṃ paṭipattiṃ assādento abhinandanto abhivadanto ajjhosāya tiṭṭhanto ‘‘īdisī avatthā mama anāgatamaddhānaṃ siyā’’tiādinā vā pana nayena tattha nandiṃ samannānento bhūte taṇhāmaññanāya maññatīti attho. Appaṭiladdhassa khattiyamahāsālādibhāvassa, sampattiṃ vipattinti jātivasena ukkaṭṭanihīnataṃ. Dahatīti ṭhapeti. Yoevarūpo mānoti yo eso ‘‘ayaṃ pubbe mayā sadiso, idāni ayaṃ seṭṭho ayaṃ hīnataro’’ti uppanno māno. Ayaṃ vuccati mānātimānoti ayaṃ bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti attho.

Niccātiādīsu uppādābhāvato niccā, maraṇābhāvato dhuvā, sabbadā bhāvato sassatā. Aniccapaṭipakkhato vā niccā, thirabhāvato dhuvā, sassatisamatāya sassatā, jarādivasena vipariṇāmassa abhāvato avipariṇāmadhammāti maññati. Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasesā sañjanaṭṭhena sattā. Sabbe pāṇāti ‘‘ekindriyo pāṇo dvindriyo pāṇo’’tiādivasena vuttā anavasesā pāṇanaṭṭhena pāṇā. Sabbe bhūtāti anavasesā aṇḍakosādīsu bhūtā sañjātāti bhūtā. Sabbe jīvāti sāliyavagodhūmādayo anavasesā jīvanaṭṭhena jīvā. Tesu hi so virūhabhāvena jīvasaññī. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthīti dasseti. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti. Niyatatā, acchejjasuttāvutaabhejjamaṇi viya avijahitapakatitā. Saṅgatīti channaṃ abhijātīnaṃ tattha saṅgamo. Bhāvoti sabhāvoyeva, kaṇḍakānaṃ tikhiṇatā, kapiṭṭhaphalādīnaṃ parimaṇḍalāditā, migapakkhīnaṃ vicittavaṇṇāditāti evamādiko. Evaṃ niyatiyā ca saṅgatiyā ca bhāve ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dasseti. Chasvevābhijātīsūti kaṇhābhijātiādīsu chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dasseti. -saddena antādibhede diṭṭhābhinivese saṅgaṇhāti.

Upapattinti iminā tasmiṃ tasmiṃ sattanikāye bhūtānaṃ sahabyataṃ ākaṅkhatīti dasseti. Sukhuppattinti iminā pana tattha tattha uppannassa sukhuppattiṃ. Ekacce bhūte niccātiādinā ekaccasassatikadiṭṭhiṃ dasseti. Ahampi bhūtesu aññatarosmīti iminā pana catutthaṃ ekaccasassatikavādaṃ dasseti.

Yato kutocīti issarapurisādibhedato yato kutoci. Ekā taṇhāmaññanāva labbhatīti idhāpi heṭṭhā vuttanayena itaramaññanānampi sambhavo niddhāretabbo. Vuttappakāreyeva bhūte taṇhādiṭṭhīhi abhinandatītiādinā vattabbattā āha ‘‘vuttanayamevā’’ti. Yojanā kātabbāti ‘‘yo bhūtapaññattiyā upādānabhūte khandhe parijānāti, so tīhi pariññāhi parijānātī’’tiādinā yojanā kātabbā. Apare panettha bhūtagāmopi bhūta-saddena saṅgahitoti rukkhādivasenapi maññanāvibhāgaṃ yojetvā dassenti, tathā mahābhūtavasenapi, taṃ aṭṭhakathāyaṃ natthi.

Bhūmivisesādinā bhedenāti bhūmivisesaupapattivisesādivibhāgena. Iddhiyāti puññavisesanibbattena ānubhāvena. Kiñcāpi deva-saddo ‘‘viddhe vigatavalāhake deve’’tiādīsu (saṃ. ni. 1.110; 3.102; 5.146-148; ma. ni. 1.486; a. ni. 10.15; itivu. 27) ajaṭākāse āgato, ‘‘devo ca thokaṃ thokaṃ phusāyatī’’tiādīsu meghe, ‘‘ayañhi deva kumāro’’tiādīsu (dī. ni. 2.34, 35, 36) khattiye āgato, ‘‘pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti devo maññe’’tiādīsu (dī. ni. 1.183; ma. ni. 2.211) viya idha upapattidevesu āgato, deva-saddena pana vattabbasatte anavasesato uddharitvā tato idhādhippete dassetuṃ ‘‘te tividhā’’tiādi vuttaṃ. Sesā cha kāmāvacarā idha devāti adhippetā itaresaṃ padantarehi nivattitattāti adhippāyo. Bhūtā devāti gahitesu sattesu taṇhādimaññanānaṃ pavattākārenapi tividhalakkhaṇanti āha ‘‘bhūtavāre vuttanayena veditabbā’’ti.

‘‘Aññatarassa upāsakassa pajāpati abhirūpā hotī’’tiādīsu (pārā. 168) pajāpati-saddo gharaṇiyaṃ āgato, ‘‘pajāpati kāmadāyī suvaṇṇavaṇṇā me pajā hotū’’tiādīsu diṭṭhigatikaparikappite, ‘‘pajāpatissa devarājassa dhajaggaṃ ullokeyyāthā’’tiādīsu (saṃ. ni. 1.249) devajeṭṭhake, idha pana adhipatīti vadanti, taṃ upari brahmuno gayhamānattā tesaṃ matimattaṃ. Devānanti cātumahārājikādidevānaṃ. Mahārājādīnanti ādi-saddena sakkasuyāmasantussitasunimmitavasavattino gahitā. Tesanti mahārājādīnaṃ. Sattasaṅkhātāyāti kāmabhūmiyaṃ sattasaṅkhātāya. Pajāpatinti pajāpatibhāvaṃ. Pajāpatibhāvena hi mānaṃ jappento pajāpatiṃ mānamaññanāya maññatīti vutto.

Ekā diṭṭhimaññanāva yujjatīti vuttaṃ, pajāpatino pana samipataṃ salokataṃ vā ākaṅkhato, tathābhāvāya cittaṃ paṇidahato, tathāladdhabbāya sampattiyā attano seyyādibhāvaṃ dahato ca taṇhāmānamaññanāpi sambhavantīti sakkā viññātuṃ. Ye ca dhammāti āyuvaṇṇādike vadati. Pajāpatinti etthāpi heṭṭhā vuttanayena itaramaññanānampi sambhavo veditabbo.

Brūhitoti parivuddho. Guṇavisesehīti jhānādīhi visiṭṭhehi guṇehi uttarimanussadhammatāya. Brahma-saddassa satipi avisesato visiṭṭhavācakatte yattha yattha panassa guṇavisesayuttādirūpā pavatti, taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Sahassoti sahassiyā lokadhātuyā adhipatibhūto. Paṭhamābhinibbattoti paṇītena paṭhamajhānena nibbatto, paṭhamajjhānabhūmiyaṃ vā paṭhamaṃ abhinibbatto. Gahitāti veditabbā padhānaggahaṇena appadhānānampi kenaci sambandhena gahitabhāvasiddhito. Ettha ca brahmāti mahābrahmā adhippeto. So hi vaṇṇavantatāya ceva dīghāyukatāya ca brahmapārisajjādīhi mahanto brahmāti mahābrahmā, tassa pana purohitaṭṭhāne ṭhitāti brahmapurohitā, parisāyaṃ bhavā paricārakāti brahmapārisajjāti veditabbā. Ukkaṭṭhekapuggalabhāvato pajāpatismiṃ viya brahmani maññanā vattatīti vuttaṃ ‘‘pajāpativāre vuttanayeneva veditabbā’’ti. Tathā hi bahupuggalabhāvasāmaññato ābhassaravārādīnaṃ bhūtavārasadisatā vuttā.

Yathāvuttapabhāya ābhāsanasīlā vā ābhassarā. Ekatalavāsinoti idaṃ jhānantarabhūmīnaṃ viya heṭṭhuparibhāvābhāvato vuttaṃ, ṭhānāni pana nesaṃ paricchinnāneva. Ābhassarehi parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā.

Subhāti sobhanā pabhā. Kañcanapiṇḍo viya sassirikā kañcanapiṇḍasassirikā. Tattha sobhanāya pabhāya kiṇṇā subhākiṇṇāti vattabbe bhā-saddassa rassattaṃ, antima-ṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttā. Subhāti ca ekagghanā niccalā pabhā vuccati, parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā.

Vipulaphalāti vipulasantasukhāyuvaṇṇādiphalā.

Satipi devabrahmādīnaṃ puññaphalena jhānaphalena ca paṭipakkhābhibhave yesaṃ pana puthujjanaasaññasattesu abhibhūvohāro pākaṭo niruḷho ca, tesaṃ vasenāyaṃ desanā pavattāti dassento āha ‘‘asaññabhavassetaṃ adhivacana’’nti. Yathā pajāpativāre ‘‘idhekacco pajāpatismiṃyevā’’tiādinā maññanāpavatti dassitā, tathā idhāpi taṃ dassetuṃ sakkāti āha ‘‘sesaṃ pajāpativāre vuttanayamevā’’ti.

Bhūtavārādivaṇṇanā niṭṭhitā.

Ākāsānañcāyatanavārādivaṇṇanā

4. Evaṃ sattavasena bhūmikkamadassane suddhāvāsānaṃ aggahaṇe kāraṇaṃ niddhārento ‘‘evaṃ bhagavā’’tiādimāha. Tattha anāgāmikhīṇāsavāti anāgāmino ca khīṇāsavā ca. Kiñcāpi suddhāvāsā attheva anekakappasahassāyukā, ukkaṃsaparicchedato pana soḷasakappasahassāyukāva, na tato paranti āha ‘‘katipayakappasahassāyukā’’ti. Kāmarūpabhavesu pavattamānāpi ākāsānañcāyatanādidhammā arūpāvacarabhāvato taṃbhūmikavohāraṃ na labhantīti ‘‘tatrūpapannāyevā’’ti avadhāretvā vuttaṃ. Abhibhūvāre vuttanayena veditabbā yathārahanti adhippāyo. Na hettha vaṇṇavantatādi sambhavatīti. Pajāpativārevuttanayenāti ettha ‘‘ahamasmi arūpo pahīnarūpapaṭighasañño’’tiādinā mānamaññanā veditabbā.

Ākāsānañcāyatanavārādivaṇṇanā niṭṭhitā.

Diṭṭhasutavārādivaṇṇanā

5. Rūpamukhena maññanāvatthudassanaṃ saṅkhepoti katvā vuttaṃ ‘‘vitthāratopī’’ti. Tampi hi ‘‘yattha neva pathavī, na āpo, na tejo, na vāyo, na ākāsānañcāyatana’’ntiādiggahaṇaṃ viya saṅkhepato pañcavokārabhavadassanaṃ hotīti.

Diṭṭhanti yaṃ cakkhudvārena katadassanakiriyāsamāpanaṃ, yañca cakkhu dvayaṃ passati passissati sati sambhave passeyya, taṃ sabbakālanti visesavacanicchāya abhāvato diṭṭhanteva vuttaṃ yathā ‘‘duddha’’nti. Tenāha ‘‘rūpāyatanassetaṃ adhivacana’’nti. Ayañca nayo sutādīsupi yojetabbo. Sattāti rūpādīsu sattā visattāti sattā. Sañjanaṭṭhena sāmaññasaddopi cesa satta-saddo ‘‘itthirūpe’’ti visayavisesitattā idha purisavācako daṭṭhabbo. Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakārakena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhigijjhanena giddhā gedhaṃ āpannā. Gadhitāti ganthitā viya lobhena dummocanīyabhāvena ārammaṇe paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya anaññakiccā mucchaṃ mohaṃ āpannā. Ajjhosannāti visaye aññasādhāraṇe viya katvā gilitvā pariniṭṭhāpetvā viya ṭhitā. Imināti suvaṇṇavaṇṇādiākārena. Maṅgalaṃ amaṅgalanti īdisaṃ diṭṭhaṃ maṅgalaṃ, īdisaṃ amaṅgalanti . Rūpasmiṃ attānaṃ samanupassananayenāti idaṃ vedanādiarūpadhamme, rūpāyatanavinimuttasabbadhamme vā attato gahetvā tato ajjhattikaṃ, bāhiraṃ vā rūpāyatanaṃ tassokāsabhāvena parikappetvā ‘‘so kho pana me ayaṃ attā imasmiṃ rūpāyatane’’ti maññanto diṭṭhasmiṃ maññatīti imaṃ nayaṃ sandhāya vuttaṃ. ‘‘Pathavito maññatī’’tiādīsu yathā ‘‘saupakaraṇassa attano vā parassa vā’’tiādimaññanāpavatti dassitā, evaṃ ‘‘diṭṭhato maññatī’’tiādīsu sakkā taṃ dassetunti āha ‘‘tesaṃ pathavīvāre vuttanayeneva veditabba’’nti.

Āhaccāti visayaṃ anvāya, patvāti attho. Tenāha ‘‘upagantvā’’ti. Aññamaññasaṃsileseti cakkhurūpasotasaddā viya dure ahutvā aññamaññaṃ alliyane.

Manasā viññātaṃ kevalanti attho. Itarānipi hi manasā viññāyantīti. Sesehi sattahi āyatanehi paññattiyā asaṅgahitattā tampi saṅgahetvā dassetuṃ ‘‘dhammārammaṇassa vā’’ti vuttaṃ. Dvīsupi vikappesu lokuttarānampi saṅgaho āpannoti āha ‘‘idha pana sakkāyapariyāpannameva labbhatī’’ti. Vitthāroti maññanānaṃ pavattanākāravitthāro. Etthāti etesu sutavārādīsu.

Diṭṭhasutavārādivaṇṇanā niṭṭhitā.

Ekattavārādivaṇṇanā

6.Samāpannakavārenāti samāpannakappavattiyā, rūpāvacarārūpāvacarajhānappavattiyāti attho. Sā hi ekasmiṃyeva ārammaṇe ekākārena pavattatīti katvā ‘‘ekatta’’nti vuccati, evañca katvā vipākajjhānappavattipi idha samāpannakavāraggahaṇeneva gahitāti daṭṭhabbā. Asamāpannakavārenāti kāmāvacaradhammappavattiyā. Upacārajjhānenapi hi cittaṃ na sammā ekattaṃ gatanti vuccatīti.

Yojanāti maññanāyojanā. Bhinditvāti vibhajitvā. Sāsananayenāti pāḷinayena. Tattha ‘‘ekattaṃ maññatī’’tiādīsu ‘‘vedanaṃ attato samanupassatī’’tiādinā nayena, ‘‘nānattaṃ maññatī’’tiādīsu pana ‘‘rūpaṃ attato samanupassatī’’tiādinā nayena vuttavidhiṃ anugantvā maññanā veditabbā.

Pathavīvārādīsu vuttena ca aṭṭhakathānayenāti ‘‘ahaṃ vedanāti maññati, mama vedanāti maññatī’’tiādinā, ‘‘ahaṃ rūpanti maññati, mama rūpanti maññatī’’tiādinā cāti attho. Tenāha ‘‘yathānurūpaṃvīmaṃsitvā’’ti, ekattanānattabhāvesu yo yojanānayo sambhavati, tadanurūpaṃ vicāretvāti attho. Kecīti abhayagirivāsino. Apareti sārasamāsācariyā. Diṭṭhābhinivesaṃ vadantīti sambandho. Puthujjanassa maññanā nāma sakkāyaṃ bhinditvāva yathāupaṭṭhitavisayavaseneva pavattatīti na tattha ayamekattanayo ayaṃ nānattanayoti vibhāgavaseneva, ekattasaññī attā hotītiādīsu ca attano ekattanānattasaññitā vuttā, na pana ekattaṃ nānattanti evaṃ pavattassa diṭṭhābhinivesassa ekattanānattabhāvoti evamettha tadubhayassa idha anadhippetabhāvo daṭṭhabbo.

Yaṃ yathāvuttaputhujjano anavasesato gaṇhanto gahetuṃ sakkoti, taṃ tassa anavasesato gahetabbataṃ upādāya ‘‘sabba’’nti vuccatīti dassento ‘‘tamevā’’ti āha, sakkāyasabbanti attho. Sabbasmimpi tebhūmakadhamme ādīnavadassane asati nibbidābhāvato assādānupassanāya taṇhā vaḍḍhatevāti āha ‘‘sabbaṃ assādento sabbaṃ taṇhāmaññanāya maññatī’’ti. Vuttañhetaṃ bhagavatā – ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.53, 57). ‘‘Sabbamidaṃ mayā nimmita’’nti tena nimmitamaññanāya attānaṃ seyyādito dahanto tena mānena nimmitaṃ maññatiyeva nāma nimmitamaññanāya vinā tathāmānuppattiyā abhāvatoti āha ‘‘attanā nimmitaṃ maññanto sabbaṃ mānamaññanāya maññatī’’ti. Sabbaṃ natthītiādinā nayenāti ādi-saddena niyativādādike saṅgaṇhāti. Mahā me attāti iminā sabbato attano vibhūtipavattivādaṃ dasseti. ‘‘Sabbaṃ sabbatthaka’’nti diṭṭhivasena – ‘‘ahaṃ sabbasmiṃ mayhaṃ kiñcanaṃ palibodho sabbasmiṃ, paro sabbasmiṃ parassa kiñcanaṃ palibodho sabbasmi’’ntiādinā nayenapettha maññanā sambhavatīti dassento āha ‘‘sesaṃ pathavīvāre vuttanayena veditabba’’nti. Apica ‘‘sabboyaṃ loko purisamayo’’ti evaṃdiṭṭhiko purisasaṅkhātato sabbato, attano uppattiṃ vā niggamanaṃ vā maññanto diṭṭhimaññanāya sabbato maññati, tasmiṃyeva pana diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmaññanā mānamaññanā ca veditabbā. Taṃyeva pana sabbaṃ mayhaṃ attā kattā sāmīti vā maññanto ‘‘sabbaṃ me’’ti maññati, tathāyaṃ diṭṭhitaṇhābhinandanāhi abhinandanto sabbaṃ abhinandatīti evampettha maññanānaṃ pavatti veditabbā.

Tanti sakkāyaṃ. Ukkaṃsagatasukhasahitañhi khandhapañcakaṃ diṭṭhadhammanibbānavādī nibbānanti maññati, taṃ panatthato sakkāyoyevāti. Ekadhāti pañcavidhampi nibbānabhāvena ekajjhaṃ katvā vuttaṃ. Yatoti yasmā. Pañcahi kāmaguṇehīti manāpiyarūpādīhi pañcahi kāmakoṭṭhāsehi, bandhanehi vā. Samappito suṭṭhu appito allīno hutvā ṭhito. Samaṅgibhūtoti samannāgato. Paricāretīti tesu kāmaguṇesu kāmakoṭṭhāsesu yathāsukhaṃ indriyāni cāreti sañcāreti ito cito ca upaneti. Atha vā laḷati ramati kīḷati. Ettha dvidhā kāmaguṇā mānusakā ceva dibbā ca. Mānusakā ca mandhātukāmaguṇasadisā, dibbā paranimmitavasavattidevarājassa kāmaguṇasadisā. Evarūpe kāme upagatānañhi te diṭṭhadhammanibbānasampattiṃ paññapenti. Tenāha ‘‘ettāvatā kho…pe… hotī’’ti. Diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ, diṭṭhadhamme nibbānaṃ imasmiṃyeva attabhāve dukkhavūpasamanaṃ diṭṭhadhammanibbānaṃ. Paramaṃ uttamaṃ diṭṭhadhammanibbānanti paramadiṭṭhadhammanibbānaṃ, taṃ patto hotīti attho. Pañcadhā āgatanti yathāvuttakāmaguṇasukhassa ceva catubbidharūpāvacarajjhānasukhassa ca vasena pāḷiyaṃ pañcappakārena āgataṃ. Nibbānaṃ assādentoti paramaṃ sukhaṃ nissaraṇanti maññanāya assādento.

‘‘Imasmiṃ nibbāne patte na jāyati, na jīrati, na mīyatī’’ti evampi nibbānasmiṃ maññati. ‘‘Ito paraṃ paramassāsabhūtaṃ natthī’’ti gaṇhanto nibbānato maññati. Tayidaṃ nibbānaṃ mayā adhigataṃ, tasmā ‘‘nibbānaṃ me’’ti maññati. Tatoyeva taṃ nibbānaṃ diṭṭhābhinandanāya abhinandati. Ayaṃ tāvettha diṭṭhimaññanā. Tasmiṃyeva pana diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi niddhāretabbā.

Yādisoti yathārūpo, yehi jegucchādisabhāvehi passitabboti attho. Esāti ayaṃ. Tenassa attano suṇantānañca paccakkhasiddhatamāha. Asubhādisabhāvena saha vijjamānānaṃ rūpādidhammānaṃ kāyo samūhoti sakkāyo, upādānakkhandhā. Tathāti tassa bhāvabhūtena paṭikūlatādippakārena. Sabbamaññanāti pathavīādike sarūpāvadhāraṇādivibhāgabhinne visaye pavattiyā anekavihitā sabbā taṇhāmaññanā.

Jegucchoti jigucchanīyo. Tenassa asubhājaññaduggandhapaṭikūlabhāvaṃ dasseti. Siduroti khaṇe khaṇe bhijjanasabhāvo. Tenassa aniccaaddhuvakhayavayapabhaṅgurasabhāvaṃ dasseti. Ayanti sakkāyo. Dukkhoti na sukho. Tenassa kicchakasirābādhadukkhavuttitaṃ dasseti. Apariṇāyakoti pariṇāyakarahito. Tenassa attasuññaasāravuttitaṃ dasseti. Tanti sakkāyaṃ. Paccanīkatoti sabhāvapaṭipakkhato, subhaniccasukhaattāditoti attho. Gaṇhanti gaṇhanto, tattha subhādigāhavasena abhinivisantoti attho.

Idāni tissopi maññanā upamāhi vibhāvetuṃ ‘‘subhato’’tiādi vuttaṃ. Tattha yathā mahāpariḷāhe vipulānatthāvahe ca aggimhi salabhassa patanaṃ subhasukhasaññāya, evaṃ tādise sakkāye salabhassa taṇhāmaññanāti imamatthaṃ dasseti ‘‘subhato…pe… taṇhāya maññanā’’ti iminā.

Gūthādī kīṭako gūtharāsiṃ laddhā asampannepi tasmiṃ sampannākāraṃ pavattayamāno attānaṃ ukkaṃseti, evamanekādīnave ekantabhedini sakkāye niccasaññaṃ upaṭṭhapetvā sampattimadena tattha bālo mānaṃ jappetīti imamatthamāha ‘‘niccasaññaṃ…pe… mānena maññanā’’ti.

Yathā bālo muddhadhātuko sammūḷho koci ādāse attano paṭibimbaṃ disvā ‘‘ayaṃ maññe ādāsasāmiko, yadi ahamimaṃ gahetvā tiṭṭheyyaṃ, anatthampi me kareyyā’’ti chaḍḍetvā palāyanto tattha avijjamānameva kiñci vijjamānaṃ katvā gaṇhi, tathūpamo ayaṃ bālo sakkāye attattaniyagāhaṃ gaṇhantoti imamatthaṃ dīpeti ‘‘attā…pe… diṭṭhiyā hoti maññanā’’ti iminā.

Sukhumaṃ mārabandhanaṃ vepacittibandhanatopi sukhumatarattā. Tenāha bhagavā ‘‘aho sukhumataraṃ kho, bhikkhave, mārabandhana’’nti.

Bahunti ativiya, anekakkhattuṃ vā. Vipphandamānopi sakkāyaṃ nātivattati saṃsāraṃ nātivattanato. Yathāha ‘‘ye te, bhikkhave, samaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, te, sakkāyaṃyeva anuparidhāvanti seyyathāpi sā gaddulabandhano’’tiādi. Yathā hi sattasupi ucchedavikappesu saṃsāranāyikānaṃ taṇhādiṭṭhīnaṃ pahānaṃ sambhavati, evaṃ sassatavikappesupīti kathañci pana diṭṭhigatikassa bhavavippamokkho. Tena vuttaṃ ‘‘sakkāyaṃ nātivattatī’’ti.

Sasoti so eso puthujjano. Niccanti sabbakālaṃ.

Tanti tasmā sakkāyamalīnassa jātiyādīnamanativattanato. Asātatoti dukkhato.

Passaṃ evamimanti asubhāniccadukkhānattasabhāvaṃ taṃ sakkāyaṃ vuttappakārena yathābhūtavipassanāpaññāsahitāya maggapaññāya passanto. Pahāyāti samucchedavasena sabbā maññanāyo pajahitvā. Sabbadukkhā pamuccatīti sakalasmāpi vaṭṭadukkhato pamuccatīti.

Ekattavārādivaṇṇanā niṭṭhitā.

Paṭhamanayavaṇṇanā niṭṭhitā.

Sekkhavāradutiyanayavaṇṇanā

7. Adhippetassa atthassa aniyametvā vacanaṃ uddeso, niyametvā vacanaṃ niddesoti āha ‘‘yoti uddesavacanaṃ, soti niddesavacana’’nti. Sampiṇḍanatthoti samuccayattho. Sampiṇḍanañca sabhāgatāvasena hotīti āha – ‘‘ārammaṇasabhāgenā’’ti, ārammaṇassa sabhāgatāya sadisatāyāti attho. Sekkhaṃ dasseti sāmaññajotanāya visese avaṭṭhānato, sekkhavisayattā ca tassa vacanassa.

Kenaṭṭhenāti yasmā ñāṇena araṇīyato attho sabhāvo, tasmā kenaṭṭhena kena sabhāvena kena lakkhaṇena sekkho nāma hotīti attho. Yasmā pana sekkhadhammādhigamena puggale sekkhavohārappavatti, tasmā ‘‘sekkhadhammapaṭilābhato sekkho’’ti vuttaṃ. Sekkhadhammā nāma catūsu maggesu, heṭṭhimesu ca tīsu phalesu sammādiṭṭhiādayo. Tenāha ‘‘sekkhāya sammādiṭṭhiyā…pe… ettāvatā kho bhikkhu sekkho hotī’’ti. Evaṃ abhidhammapariyāyena sekkhalakkhaṇaṃ dassetvā idāni suttantikapariyāyenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha sikkhatīti iminā sikkhāttayasamaṅgī apariniṭṭhitasikkho sekkhoti dasseti. Tenāha ‘‘sikkhatī’’tiādi . Sikkhāhi niccasamāyogadīpanatthañcettha ‘‘sikkhati sikkhatī’’ti āmeḍitavacanaṃ. Atha vā sikkhanaṃ sikkhā, sā etassa sīlanti sekkho. So hi apariyositasikkhattā tadadhimuttattā ca ekantena sikkhanasīlo, na asekkho viya pariniṭṭhitasikkho tattha paṭippassaddhussukko, nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto. Atha vā ariyāya jātiyā tīsu sikkhāsu jāto, tattha vā bhavoti sekkho. Atha vā ikkhati etāyāti ikkhā, maggaphalasammādiṭṭhi. Saha ikkhāyāti sekkho.

Anulomapaṭipadāya paripūrakārīti yā sā sīlādikā vipassanantā dukkhanirodhagāminiyā lokuttarāya paṭipadāya anulomanato anulomapaṭipadā, tassā sampādanena paripūrakārīti. Idāni taṃ paṭipadaṃ puggalādhiṭṭhānena dassetuṃ ‘‘sīlasampanno’’tiādi vuttaṃ. Tattha sīlasampannoti pātimokkhasaṃvarasīlena samannāgato, paripuṇṇapātimokkhasīlo vā. Pātimokkhasīlañhi idha ‘‘sīla’’nti adhippetaṃ padhānabhāvato. Rūpādiārammaṇesu abhijjhādīnaṃ pavattinivāraṇasaṅkhātena manacchaṭṭhānaṃ indriyānaṃ pidhānena indriyesu guttadvāro. Pariyesanādivasena bhojane pamāṇajānanena bhojane mattaññū. Vigatathinamiddho hutvā rattindivaṃ kammaṭṭhānamanasikāre yuttatāya jāgariyānuyogamanuyutto. Kathaṃ pana jāgariyānuyogo hotīti taṃ dassetuṃ ‘‘pubbarattā…pe… viharatī’’ti vuttaṃ. Yathāha ‘‘kathañca pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena…pe… sodheti, evaṃ kho bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hotī’’ti (vibha. 519). Imasmiṃ panattheti ‘‘maññati, na maññatī’’ti ca vattabbabhāvasaṅkhāte atthe. No puthujjano adhippeto ‘‘appattamānaso, anuttaraṃ yogakkhemaṃ patthayamāno’’ti ca vuttattā.

Sampayuttattā manasi bhavoti rāgo mānaso, mano eva mānasanti katvā cittaṃ mānasaṃ, anavasesato mānaṃ sīyati samucchindatīti aggamaggo mānasaṃ, tannibbattattā pana arahattassa mānasatā daṭṭhabbā. Janesutāti jane sakalasattaloke vissutā, patthaṭayasāti attho.

Natthi ito uttaranti anuttaraṃ. Taṃ pana sabbaseṭṭhaṃ hontaṃ ekantato sadisarahitameva hoti, tasmā vuttaṃ ‘‘anuttaranti seṭṭhaṃ,asadisanti attho’’ti. Patthayamānassāti taṇhāyantassa. Pajappitānīti mānajappanāni. Yasmiñhi vatthusmiṃ taṇhāyanā patthayamānamaññanā sambhavati, tasmiṃyeva ‘‘seyyohamasmī’’tiādīni pajappitāni sambhavantīti adhippāyo. Pavedhītanti parivāsitaṃ. Pakappitesūti taṇhādiṭṭhikappehi parikappitesu ārammaṇesu. Sotanti kilesasotaṃ . Tasmiñhi chinne itarasotaṃ chinnamevāti. Viddhastanti vināsitaṃ. Tañca kho lomahaṃsamattampi asesetvāti dassento āha ‘‘vinaḷīkata’’nti, vigatāvasesaṃ katanti attho. Adhimuttiyā idhādhippetapatthanā pākaṭā hotīti ‘‘tanninno’’tiādi vuttaṃ, na pana kusalacchandassa adhimuttibhāvato. Adhimuccantoti okappento.

Sabbākāraviparītāyāti ‘‘subhaṃ sukhaṃ nicca’’ntiādīnaṃ sabbesaṃ attanā gahetabbākārānaṃ vasena tabbiparītatāya, anavasesato dhammasabhāvaviparītākāragāhiniyāti attho. Abhivisiṭṭhena ñāṇenāti asampajānanamicchājānanāni viya na dhammasabhāvaṃ appatvā nāpi atikkamitvā, atha kho avirajjhitvā dhammasabhāvassa abhimukhabhāvappattiyā abhivisiṭṭhena ñāṇena, ñātapariññādhiṭṭhānāya tīraṇapariññāya pahānapariññekadesena cāti attho. Tenāha ‘‘pathavīti…pe… vuttaṃ hotī’’ti. Pathavībhāvanti pathaviyaṃ abhiññeyyabhāvaṃ. Lakkhaṇapathavī hi idhādhippetā, pariññeyyabhāvo panassā ‘‘aniccātipī’’tiādinā gahitoti. Abhiññatvāti ñātatīraṇapahānapariññāhi heṭṭhimamaggañāṇehi ca abhijānitvā. Māmaññīti appahīnānaṃ maññanānaṃ vasena māti maññatīti mā, pahīnānaṃ pana vasena na maññatīti amaññī, mā ca so amaññī ca māmaññīti evamettha padavibhāgato attho veditabbo. Tattha yena bhāgena amaññī, tena maññīti na vattabbo. Yena pana bhāgena maññī, tena amaññīti na vattabboti. Evaṃ paṭikkhepappadhānaṃ atthaṃ dassetuṃ aṭṭhakathāyaṃ ‘‘maññī ca na maññī ca na vattabbo’’ti vuttaṃ. Paṭikkhepappadhānatā cettha labbhamānānampi maññanānaṃ dubbalabhāvato veditabbā. Tenevāha – ‘‘itarā pana tanubhāvaṃ gatā’’ti. ti ca nipātapadametaṃ, anekatthā ca nipātāti adhippāyena ‘‘etasmiñhi atthe imaṃ padaṃ nipātetvā vutta’’nti vuttaṃ. Nipātetvāti ca pakatiādivibhāganiddhāraṇe anumānanayaṃ muñcitvā yathāvutte atthe paccakkhatova dassetvāti attho. Puthujjano viyāti etenassa uparimaggavajjhataṇhāmānavasena maññanā na paṭikkhittāti dīpeti.

Atha vā mā maññīti parikappakiriyāpaṭikkhepavacanametaṃ ‘‘mā randhayuṃ, mā jīrī’’tiādīsu viya, na maññeyyāti vuttañhoti. Yathā hi puthujjano sabbaso appahīnamaññanattā ‘‘maññati’’cceva vattabbo, yathā ca khīṇāsavo sabbaso pahīnamaññanattā na maññati eva, na evaṃ sekkho. Tassa hi ekaccā maññanā pahīnā, ekaccā appahīnā, tasmā ubhayabhāvato ubhayathāpi na vattabbo. Nanu ca ubhayabhāvato ubhayathāpi vattabboti? Na. Yā hi appahīnā, tāpissa tanubhāvaṃ gatāti tāhipi so na maññeyya vibhūtatarāya maññanāya abhāvato, pageva itarāhi. Tenāha bhagavā ‘‘mā maññī’’ti. Tena vuttaṃ ‘‘mā maññīti parikappakiriyāpaṭikkhepavacanametaṃ ‘mā randhayuṃ, mā jīrī’tiādīsu viya, na maññeyyāti vuttaṃ hotī’’ti. Ayañcassa amaññanā vatthuno pariññeyyattā, na asekkhassa viya pariññātattā. Yañhi ekantato parijānitabbaṃ parijānituṃ sakkā, na tattha tabbidhure viya puthujjanassa maññanā sambhavanti. Tenāha ‘‘pariññeyyaṃ tassāti vadāmī’’ti.

Okkantaniyāmattāti anupaviṭṭhasammattaniyāmattā, otiṇṇamaggasotattāti attho. Sambodhiparāyaṇattāti uparimaggasambodhipaṭisaraṇattā, tadadhigamāya ninnapoṇapabbhārabhāvatoti attho. Ubhayenapi tassa avassaṃbhāvinī sesapariññāti dasseti. Pariññeyyanti parijānitabbabhāvena ṭhitaṃ, pariññātuṃ vā sakkuṇeyyaṃ. Tappaṭipakkhato apariññeyyaṃ. Puthujjanassa viyāti etena idhādhippetaputhujjanassa pariññeyyabhāvāsaṅkā eva natthi anadhikāratoti dasseti. ‘‘Mābhinandī’’ti etthāpi imināva nayena attho veditabbo.

Sekkhavāradutiyanayavaṇṇanā niṭṭhitā.

Khīṇāsavavāratatiyādinayavaṇṇanā

8.Sabhāgo diṭṭhasaccatādisāmaññena. Ārakā kilesehi arahanti padassa niruttinayena atthaṃ vatvā taṃ pāḷiyā samānento ‘‘vuttañceta’’ntiādimāha. Tattha pāpakāti lāmakaṭṭhena duggatisampāpanaṭṭhena ca pāpakā. Sāvajjaṭṭhena akosallasambhūtaṭṭhena ca akusalā. Saṃkilesaṃ arahanti, tattha vā niyuttāti saṃkilesikā. Punabbhavassa karaṇasīlā, punabbhavaphalaṃ arahantīti vā ponobhavikā. Saha darathena pariḷāhena pavattantīti sadarā. Dukkho kaṭuko, dukkhamo vā vipāko etesanti dukkhavipākā. Anāgate jātiyā ceva jarāmaraṇānañca vaḍḍhanena jātijarāmaraṇiyāti. Evametesaṃ padānaṃ attho veditabbo. Kāmañcāyaṃ suttantavaṇṇanā, abhidhammanayo pana nippariyāyoti tena dassento ‘‘cattāro āsavā’’tiādimāha. Samucchinnā paṭippassaddhāti na kevalaṃ samucchinnā eva, atha kho paṭippassaddhāpīti maggakiccena sadisaṃ phalakiccampi niddhāreti.

Sīlavisodhanādinā garūnaṃ paṭipattiyā anukaraṇaṃ garusaṃvāso. Ariyamaggapaṭipatti eva ariyamaggasaṃvāso. Dasa ariyāvāsā nāma pañcaṅgavippahīnatādayo. Ye sandhāya vuttaṃ –

‘‘Dasayime, bhikkhave, ariyāvāsā, ye ariyā āvasiṃsu vā āvasanti vā āvasissanti vā. Katame dasa? Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, panuṇṇapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño. Ime kho, bhikkhave, dasa ariyāvāsā’’ti (a. ni. 10.19).

Vussatīti vā vusitaṃ, ariyamaggo, ariyaphalañca, taṃ etassa atthīti atisayavacanicchāvasena arahā ‘‘vusitavā’’ti vutto. Karaṇīyanti pariññāpahānabhāvanāsacchikiriyamāha. Taṃ pana yasmā catūhi maggehi catūsu saccesu kattabbattā soḷasavidhanti veditabbaṃ. Tenāha ‘‘catūhi maggehikaraṇīya’’nti. Sammāvimuttassāti aggamaggaphalapaññāhi samucchedapaṭippassaddhīnaṃ vasena suṭṭhu vimuttassa. Santacittassāti tato eva sabbakilesadarathapariḷāhānaṃ vūpasantacittassa. Bhinnakilesassa khīṇāsavassa bhikkhuno. Katassa pariññādikiccassa paṭicayo puna karaṇaṃ natthi, tato eva karaṇīyaṃ na vijjati na upalabbhati.

Bhārāti osīdāpanaṭṭhena bhārā viyāti bhārā. Vuttañhi ‘‘bhārā have pañcakkhandhā’’tiādi (saṃ. ni. 3.22). Attano yonisomanasikārāyattanti attupanibandhaṃ, sasantānapariyāpannattā attānaṃ avijahanaṃ. Tayidaṃ yadipi sabbasmiṃ anavajjadhamme sambhavati, akuppasabhāvāparihānadhammesu pana aggabhūte arahatte sātisayaṃ, netaresūti dassento āha ‘‘attano paramatthaṭṭhena vā’’ti, uttamaṭṭhabhāvenāti attho.

Suttantanayo nāma pariyāyanayoti nippariyāyanayena saṃyojanāni dassento ‘‘bhavarāgaissāmacchariyasaṃyojana’’nti āha, na pana ‘‘rūparāgo’’tiādinā. Bhavesu saṃyojantīti kilesakammavipākavaṭṭānaṃ paccayo hutvā nissarituṃ appadānavasena bandhanti. Satipi hi aññesaṃ tappaccayabhāve na vinā saṃyojanāni tesaṃ tappaccayabhāvo atthi, orambhāgiyauddhambhāgiyasaṅgahitehi ca tehi taṃtaṃbhavanibbattakakammaniyamo bhavaniyamo ca hoti , na ca upacchinnasaṃyojanassa katānipi kammāni bhavaṃ nibbattentīti tesaṃyeva saṃyojanaṭṭho daṭṭhabbo.

Sammā aññāyāti ājānanabhūtāya aggamaggapaññāya sammā yathābhūtaṃ dukkhādīsu yo yathā jānitabbo, taṃ tathā jānitvā. Cittavimutti sabbassa cittasaṃkilesassa vissaggo. Nibbānādhimutti nibbāne adhimuccanaṃ tattha ninnapoṇapabbhāratā. Tanti pathavīādikaṃ. Pariññātaṃ, na puthujjanassa viya apariññātaṃ, sekkhassa viya pariññeyyaṃ vā. Tasmāti pariññātattā.

Catutthapañcamachaṭṭhavārā tattha tattha kilesanibbānakittanavasena pavattattā nibbānavārā nāma. Tattha pathavīādīnaṃ pariññātattā amaññanā, sā pana pariññā rāgādīnaṃ khayena siddhāti imassa atthassa dīpanavasena pāḷi pavattāti dassento ‘‘pariññātaṃ tassāti sabbapadehi yojetvāpunakhayā rāgassa vītarāgattāti yojetabbaṃ. Esa nayo itaresū’’ti āha. Tattha itaresūti pañcamachaṭṭhavāresu. Yadi evaṃ kasmā pāḷi evaṃ na dissatīti āha ‘‘desanā pana ekattha vuttaṃ sabbattha vuttameva hotīti saṃkhittā’’ti.

Na khayā rāgassa vītarāgo sabbaso appahīnarāgattā. Vikkhambhitarāgo hi soti. Bāhirakaggahaṇañcettha tathābhāvasseva tesu labbhanato, na tesu eva tathābhāvassa labbhanato. Idāni yā sā ‘‘pariññātaṃ tassā’’ti sabbapadehi yojanā vuttā, taṃ vināpi nibbānavāraatthayojanaṃ dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Tattha maññanaṃ na maññatīti maññanā nappavattatīti attho. Maññanāya maññitabbattepi tassā vatthuantogadhattāti evamettha attho daṭṭhabbo.

Yadipi pariññātapadaṃ aggahetvā nibbānavāradesanā pavattā, evampi ‘‘khayā’’tiādipadehi pariññāsiddhi eva pakāsīyatīti ko tesaṃ visesoti codanaṃ sandhāyāha ‘‘ettha cā’’tiādi. Maggabhāvanāpāripūridassanatthaṃ vutto, maggakiccantā hi pariññāyoti adhippāyo. Itare…pe… veditabbā vītarāgādikittanatoti. Dvīhi vā kāraṇehīti yathāvuttakāraṇadvayena. Assāti khīṇāsavassa. Ayaṃ visesoti idāni vuccamāno viseso. Yadipi khīṇāsavo ekantena vītarāgo vītadoso vītamoho eva ca hoti, yāya pana pubbabhāgapaṭipadāya vītarāgatādayo savisesāti vattabbataṃ labhanti, taṃ dassento ‘‘tīsu hī’’tiādimāha . ‘‘Ratto atthaṃ na jānātī’’tiādinā (netti. 11) rāge ādīnavaṃ passato ‘‘rāgo ca nāma sukhābhisaṅgena uppajjati, sukhañca vipariṇāmato dukkhaṃ. Pageva itara’’nti sahetuke rāge ādīnavadassanaṃ dukkhānupassanāya nimittaṃ, dukkhānupassanā ca paṇidhiyā paṭipakkhabhāvato appaṇihitavimokkhaṃ paripuretīti āha ‘‘rāge…pe… vītarāgo hotī’’ti. Tathā ‘‘duṭṭho atthaṃ na jānātī’’tiādinā (itivu. 88) dose ādīnavaṃ passato ‘‘doso ca nāma dukkhaṃ paṭicca uppajjati, tañca ubhayaṃ anavaṭṭhitaṃ ittaraṃ pabhaṅgū’’ti sahetuke dose ādīnavadassanaṃ aniccānupassanāya nimittaṃ, aniccānupassanā ca niccanimittādīnaṃ paṭipakkhabhāvato animittavimokkhaṃ paripūretīti āha ‘‘dose…pe… hotī’’ti. Tathā ‘‘mūḷho atthaṃ na jānātī’’tiādinā (itivu. 88) mohe ādīnavaṃ passato ‘‘moho nāma yathāsabhāvaggahaṇassa paribbhamanto’’ti mohassa vikkhambhanaṃ anattānupassanāya nimittaṃ, anattānupassanāya ca attābhinivesassa paṭipakkhabhāvato suññataṃ vimokkhaṃ paripūretīti āha ‘‘mohe…pe… vītamoho hotī’’ti.

Evaṃ santeti yadi vītarāgatādayo vimokkhavibhāgena vuttā, evaṃ sante. Tasmāti yasmā vimokkhamukhavimokkhānaṃ vasena niyametvā na vuttaṃ, tasmā. Yaṃ kiñci arahato sambhavantaṃ vibhajitvā vuccatīti vārattayadesanā katāti imamatthaṃ dasseti ‘‘yaṃ arahato’’tiādinā.

Evaṃ vimuttivibhāgena khīṇāsavassa vibhāgaṃ vārattayadesanānibandhanaṃ dassetvā idāni avibhāgenapi tattha pariññāvisayassa anusayavisayassa ca vibhāgaṃ tassa nibandhanaṃ dassento ‘‘avisesenā’’tiādimāha. Tattha upekkhāvedanā visesato saṅkhāradukkhaṃ sammohādhiṭṭhānanti vuttaṃ ‘‘saṅkhāra…pe… moho’’ti. Sesaṃ vuttanayattā suviññeyyameva.

Khīṇāsavavāratatiyādinayavaṇṇanā niṭṭhitā.

Tathāgatavārasattamanayavaṇṇanā

12. Yehi (dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā; a. ni. ṭī. 1.1.170) guṇavisesehi nimittabhūtehi bhagavati ‘‘tathāgato’’ti ayaṃ samaññā pavattā, taṃ dassanatthaṃ ‘‘aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādi vuttaṃ. Guṇanemittakāneva hi bhagavato sabbāni nāmāni. Yathāha –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.76; dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā; a. ni. ṭī. 1.1.170) –

Tathā āgatoti ettha ākāraniyamanavasena opammasampaṭipādanattho tathā-saddo. Sāmaññajotanā hi visese avatiṭṭhatīti paṭipādagamanattho āgata-saddo, na ñāṇagamanattho ‘‘tathalakkhaṇaṃ āgato’’tiādīsu (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18; itivu. aṭṭha. 38; theragā. aṭṭha. 1.1.3; bu. vaṃ. aṭṭha. 2.bāhiranidāna; mahāni. aṭṭha. 14) viya, nāpi kāyagamanādiattho ‘‘āgato kho mahāsamaṇo, māgadhānaṃ giribbaja’’ntiādīsu (mahāva. 63) viya. Tattha yadākāraniyamanavasena opammasampaṭipādanattho tathā-saddo, taṃ karuṇāppadhānattā mahākaruṇāmukhena purimabuddhānaṃ āgamanapaṭipadaṃ udāharaṇavasena sāmaññato dassento yaṃtaṃsaddānaṃ ekantasambandhabhāvato ‘‘yathā sabbaloka…pe… āgatā’’ti sādhāraṇato vatvā puna taṃ paṭipadaṃ mahāpadānasuttādīsu (dī. ni. 2.4) sambahulaniddesena supākaṭānaṃ āsannānañca vipassīādīnaṃ channaṃ sammāsambuddhānaṃ vasena dassento ‘‘yathā vipassī bhagavā’’tiādimāha. Tattha yena abhinīhārenāti manussatta-liṅgasampatti-hetu-satthāradassana-pabbajjā-abhiññādiguṇasampatti-adhikāra-chandānaṃ vasena aṭṭhaṅgasamannāgatena kāyapaṇidhānamahāpaṇidhānena. Sabbesañhi sammāsambuddhānaṃ kāyapaṇidhānaṃ imināva nīhārena samijjhatīti.

Evaṃ mahābhinīhāravasena ‘‘tathāgato’’ti padassa atthaṃ vatvā idāni pāramīpūraṇavasena dassetuṃ ‘‘atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā’’tiādi vuttaṃ. Imasmiṃ pana ṭhāne suttantikānaṃ mahābodhiyānapaṭipadāya kosallajananatthaṃ pāramīkathā vattabbā, sā pana sabbākārasampannā cariyāpiṭakavaṇṇanāya (cariyā. pakiṇṇakakathā) vitthārato niddiṭṭhā, tasmā atthikehi tattha vuttanayeneva veditabbā. Yathā pana pubbe vipassīādayo sammāsambuddhā abhinīhārasampattiyaṃ patiṭṭhāya suvisuddhāya paṭipadāya anavasesato sammadeva sabbā pāramiyo paripūresuṃ, evaṃ amhākampi bhagavā paripūresīti imamatthaṃ sandhāyāha ‘‘samattiṃ sapāramiyo pūretvā’’ti. Satipi aṅgapariccāgādīnaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca ‘‘pañca mahāpariccāge’’ti visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇampi kataṃ, pariggahapariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca kataṃ.

Gatapaccāgatikavattapūraṇādikāya pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo, dānādīsuyeva sātisayapaṭipattinipphādanaṃ pubbacariyā, sā cariyāpiṭakasaṅgahitā. Abhinīhāro pubbayogo, dānādipaṭipatti, kāyavivekavasena ekacariyā vā pubbacariyāti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattā kathā dhammakkhānaṃ, ñātīnaṃ atthacariyā ñātatthacariyā, sāpi karuṇāya vaseneva. Ādi-saddena lokatthacariyādayo saṅgaṇhāti. Kammassakatañāṇavasena, anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena khandhāyatanādiparicayavasena, lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhicariyā, sā pana atthato paññāpāramīyeva, ñāṇasambhāradassanatthaṃ visuṃ gahaṇaṃ. Koṭīti pariyanto, ukkaṃsoti attho.

Cattāro satipaṭṭhāne bhāvetvā brūhetvāti sambandho. Tattha bhāvetvāti uppādetvā. Brūhetvāti vaḍḍhetvā. Satipaṭṭhānādiggahaṇena āgamanapaṭipadaṃ matthakaṃ pāpetvā dasseti. Vipassanāsahagatā eva vā satipaṭṭhānādayo daṭṭhabbā. Ettha ca ‘‘yena abhinīhārenā’’tiādinā āgamanapaṭipadāya ādiṃ dasseti, ‘‘dānapāramī’’tiādinā majjhaṃ, ‘‘cattāro satipaṭṭhāne’’tiādinā pariyosānanti veditabbaṃ.

Sampatijātoti muhuttajāto manussānaṃ hatthato muttamatto, na mātukucchito nikkhantamatto. Nikkhantamattañhi mahāsattaṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhitoti. Yathāha bhagavā mahāpadānadesanāyaṃ. Setamhi chatteti dibbasetacchatte. Anudhārīyamāneti dhārīyamāne. Ettha ca chattaggahaṇeneva khaggādīni pañca kakudhabhaṇṭānipi vuttānevāti daṭṭhabbaṃ. Khaggatālavaṇṭamorahatthakavālabījanīuṇhīsapaṭṭāpi hi chattena saha tadā upaṭṭhitā ahesuṃ, chattādīniyeva ca tadā paññāyiṃsu, na chattādiggāhakā. Sabbā ca disāti dasapi disā. Nayidaṃ sabbadisāvilokanaṃ sattapadavītihāruttarakālaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi. Tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā; heṭṭhā, uparīti sabbā disā anuviloketvā sabbattha attanā sadisaṃ adisvā ‘‘ayaṃ uttarā disā’’ti tattha sattapadavītihārena agamāsi. Āsabhinti uttamaṃ. Aggoti sabbapaṭhamo. Jeṭṭho seṭṭhoti ca tasseva vevacanaṃ. Ayamantimā jāti, natthi dāni punabbhavoti imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.

Anekesaṃ visesādhigamānaṃ pubbanimittabhāvenāti saṃkhittena vuttamatthaṃ ‘‘yañhī’’tiādinā vitthārato dasseti. Tattha etthāti –

‘‘Anekasākhañca sahassamaṇḍalaṃ,

Chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vītipatanti cāmarā,

Na dissare cāmarachattagāhakā’’ti. (su. ni. 693);

Imissā gāthāya. Sabbaññutaññāṇameva sabbattha appaṭihatacāratāya anāvaraṇañāṇanti āha ‘‘sabbaññutānāvaraṇañāṇapaṭilābhassā’’ti. Tathā ayaṃ bhagavāpi gato…pe… pubbanimittabhāvenāti etena abhijātiyaṃ dhammatāvasena uppajjanakavisesā sabbabodhisattānaṃ sādhāraṇāti dasseti. Pāramitānissandā hi teti.

Vikkamīti agamāsi. Marūti devā. Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi yathā ekaṃ disaṃ vilokesi, evaṃ sesadisāpi, na katthaci vilokane vibandho tassa ahosīti. Samāti vā viloketuṃ yuttā, visamarahitāti attho. Na hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketuṃ ayuttāni disāsu upaṭṭhahantīti.

Evaṃ ‘‘tathā gato’’ti kāyagamanaṭṭhena gata-saddena tathāgata-saddaṃ niddisitvā idāni ñāṇagamanaṭṭhena taṃ dassetuṃ ‘‘atha vā’’tiādimāha. Tattha nekkhammenāti alobhappadhānena kusalacittuppādena . Kusalā hi dhammā idha nekkhammaṃ, na pabbajjādayo, ‘‘paṭhamajjhāna’’nti (dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā; a. ni. ṭī. 1.1.170) ca vadanti. Pahāyāti pajahitvā. Gato adhigato, paṭipanno uttarivisesanti attho. Pahāyāti vā pahānahetu, pahānalakkhaṇaṃ vā. Hetulakkhaṇattho hi ayaṃ pahāya-saddo. Kāmacchandādippahānahetukaṃ ‘‘gato’’ti hettha vuttaṃ gamanaṃ avabodho, paṭipatti eva vā kāmacchandādippahānena ca lakkhīyatīti. Esa nayo padāletvātiādīsupi. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikaraṇena (dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā) upaṭṭhitaālokasañcānanena. Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvanicchayena. ‘‘Sappaccayanāmarūpavavatthānenā’’tipi vadanti.

Evaṃ kāmacchandādinīvaraṇappahānena ‘‘abhijjhaṃ loke pahāyā’’tiādinā (vibha. 508) vuttāya paṭhamajjhānassa pubbabhāgapaṭipadāya bhagavato tathāgatabhāvaṃ dassetvā idāni saha upāyena aṭṭhahi samāpattīhi aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ ‘‘ñāṇenā’’tiādimāha. Nāmarūpapariggahakaṅkhāvitaraṇānañhi vinibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāyaṃ ṭhitassa aniccasaññādayo sijjhanti, tathā jhānasamāpattīsu abhiratinimittena pāmojjena. Tattha ‘‘anabhiratiyā vinoditāya jhānādīnaṃ samadhigamo’’ti samāpattivipassanānaṃ arativinodanaavijjāpadālanādīni upāyo, uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhā nivaraṇesupi saṅgahadassanatthanti daṭṭhabbaṃ. Samāpattivihārappavesavibandhanena nīvaraṇāni kavāṭasadisānīti āha ‘‘nīvaraṇakavāṭaṃ ugghāṭetvā’’ti. ‘‘Rattiṃ anuvitakketvā anuvicāretvā divā kammante payojetī’’ti (ma. ni. 1.251) vuttaṭṭhāne vitakkavicārā dhūmāyanāti adhippetāti āha ‘‘vitakkavicāradhūma’’nti. Kiñcāpi paṭhamajjhānupacāreyeva dukkhaṃ, catutthajjhānupacāre ca sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha ‘‘catutthajjhānena sukhadukkhaṃ pahāyā’’ti.

Aniccassa, aniccanti ca anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhammesu ‘‘niccā sassatā’’ti evaṃpavattamicchāsaññaṃ. Saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassanāyāti saṅkhāresu nibbijjanākārena pavattāya anupassanāya. Nandinti sappītikataṇhaṃ. Virāgānupassanāyāti saṅkhāresu virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. Yathā vā saṅkhārā nirujjhantiyeva, āyatiṃ punabbhavavasena na uppajjanti, evaṃ anupassanā nirodhānupassanā. Tenevāha ‘‘nirodhānupassanāya nirodheti, no samudetī’’ti. Muccitukamyatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā, paṭisaṅkhāsantiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā. Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti thirabhāvaggahaṇaṃ. Nimittanti samūhādighanavasena sakiccaparicchedatāya ca saṅkhārānaṃ saviggahaggahaṇaṃ. Paṇidhinti rāgādipaṇidhiṃ. Sā panatthato taṇhāvasena saṅkhāresu ninnatā. Abhinivesanti attānudiṭṭhiṃ.

Aniccadukkhādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivesanti asāresu sāraggahaṇavipallāsaṃ. Issarakuttādivasena loko samuppannoti abhiniveso sammohābhiniveso. Keci pana ‘‘ahosiṃ nu kho ahaṃ atītamaddhānantiādinā (ma. ni. 1.18; saṃ. ni. 2.20) pavattasaṃsayāpatti sammohābhiniveso’’ti vadanti. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso. ‘‘Ālayaratā ālayasammuditā’’ti (dī. ni. 2.64, 67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8) vacanato ālayo taṇhā, sāyeva cakkhādīsu rūpādīsu ca abhinivisanavasena pavattiyā ālayābhinivesoti keci. ‘‘Evaṃvidhā saṅkhārā paṭinissajjīyantī’’ti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ, nibbānaṃ, tattha ārammaṇakaraṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā, gotrabhū. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu nivisanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhakilese apekkhitvā vuttaṃ, aññathā dassanena pahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe apekkhitvā vuttaṃ. Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehi pahīnā kilesā puna pahīyantīti.

Kakkhaḷattaṃ kathinabhāvo. Paggharaṇaṃ dravabhāvo. Lokiyavāyunā bhastassa viya yena vāyunā taṃtaṃkalāpassa uddhumāyanaṃ, thaddhabhāvo vā, taṃ vitthambhanaṃ. Vijjamānepi kalāpantarabhūtānaṃ kalāpantarabhūtehi samphuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtānaṃ paricchedasabhāvo na siyā byāpībhāvāpattito, abyāpitāva asamphuṭṭhatāti yasmiṃ kalāpe bhūtānaṃ paricchedo, tehi asamphuṭṭhabhāvo asamphuṭṭhalakkhaṇaṃ. Tenāha bhagavā ākāsadhātuniddese (dha. sa. 637) ‘‘asamphuṭṭhaṃ catūhi mahābhūtehī’’ti.

Virodhipaccayasannipāte visadisuppatti ruppanaṃ. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāvasenetaṃ vuttaṃ ‘‘saṅkhārānaṃ abhisaṅkharaṇalakkhaṇa’’nti. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge (vibha. 92) ‘‘cakkhusamphassajā cetanā’’tiādinā cetanāva vibhattā. Abhisaṅkharaṇalakkhaṇā ca cetanā. Yathāha ‘‘tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā’’tiādi. Pharaṇaṃ savipphārikatā. Assaddhiyeti asaddhiyahetu. Nimittatthe bhummaṃ. Esa nayo kosajjetiādīsu. Upasamalakkhaṇanti kāyacittapariḷāhūpasamalakkhaṇaṃ. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭatāya ajjhupekkhanaṃ paṭisaṅkhānaṃ pakkhapātupacchedato.

Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvato sampayuttadhamme sammāvācāpaccayasubhāsitānaṃ sotārañca puggalaṃ pariggaṇhātīti tassā pariggāhalakkhaṇaṃ vuttaṃ. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammanta saṅkhātāya viratiyā samuṭṭhānalakkhaṇaṃ daṭṭhabbaṃ. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā jīvitindriyappavattiyā, ājīvasseva vā suddhi vodānaṃ. Sasampayuttadhammassa cittassa saṃkilesapakkhe patituṃ adatvā sammadeva paggaṇhanaṃ paggaho.

‘‘Saṅkhārā’’ti idha cetanā adhippetāti vuttaṃ ‘‘saṅkhārānaṃ cetanālakkhaṇa’’nti. Namanaṃ ārammaṇābhimukhabhāvo. Āyatanaṃ pavattanaṃ. Āyatanānaṃ vasena hi āyasaṅkhātānaṃ cittacetasikānaṃ pavatti. Taṇhāya hetulakkhaṇanti vaṭṭassa janakahetubhāvo, maggassa pana nibbānasampāpakattanti ayametesaṃ viseso.

Tathalakkhaṇaṃ aviparītasabhāvo. Ekaraso aññamaññānativattanaṃ anūnānadhikabhāvo. Yuganaddhā samathavipassanāva. Saddhāpaññā paggahāvikkhepātipi vadanti.

Khīṇoti kilese khepatīti khayo, maggo. Anuppādapariyosānatāya anuppādo, phalaṃ. Passaddhi kilesavūpasamo. Chandassāti kattukāmatāchandassa. Mūlalakkhaṇaṃ patiṭṭhābhāvo. Samuṭṭhānabhāvo samuṭṭhānalakkhaṇaṃ ārammaṇapaṭipādakatāya sampayuttadhammānaṃ uppattihetutā. Samodhānaṃ visayādisannipātena gahetabbākāro, yā saṅgatīti vuccati. Samaṃ saha odahanti anena sampayuttadhammāti vā samodhānaṃ, phasso. Samosaranti sannipatanti etthāti samosaraṇaṃ. Vedanāya vinā appavattamānā sampayuttadhammā vedanānubhavananimittaṃ samosaṭā viya hontīti evaṃ vuttaṃ. Gopānasīnaṃ kūṭaṃ viya sampayuttānaṃ pāmokkhabhāvo pamukhalakkhaṇaṃ. Tato, tesaṃ vā sampayuttadhammānaṃ uttari padhānanti tatuttari, paññuttarā hi kusalā dhammā. Vimuttiyāti phalassa. Tañhi sīlādiguṇasārassa paramukkaṃsabhāvena sāraṃ. Ayañca lakkhaṇavibhāgo chadhātupañcajhānaṅgādivasena taṃtaṃsuttapadānusārena porāṇaṭṭhakathāyaṃ āgatanayena ca katoti daṭṭhabbaṃ. Tathā hi pubbe vuttopi koci dhammo pariyāyantarapakāsanatthaṃ puna dassito. Tato eva ca ‘‘chandamūlakā kusalā dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā’’ti, ‘‘paññuttarā kusalā dhammā’’ti, ‘‘vimuttisāramidaṃ brahmacariya’’nti, ‘‘nibbānogadhañhi āvuso brahmacariyaṃ nibbānapariyosāna’’nti (ma. ni. 1.466) ca suttapadānaṃ vasena ‘‘chandassa mūlalakkhaṇa’’ntiādi vuttaṃ.

Tathadhammā nāma cattāri ariyasaccāni aviparītasabhāvattā. Tathāni taṃsabhāvattā. Avitathāni amusāsabhāvattā. Anaññathāni aññākārarahitattā. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ āgatabhāvo, anupavattanaṭṭhoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho, na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotīti jātipaccayasambhūtaṭṭho. Itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpaṃ pātubhāvoti attho. Avijjāya saṅkhārānaṃ paccayaṭṭhoti etthāpi na avijjā saṅkhārānaṃ paccayo na hoti, na ca avijjaṃ vinā saṅkhārā uppajjanti, yā yā avijjā yesaṃ yesaṃ saṅkhārānaṃ yathā yathā paccayo hoti, ayaṃ avijjāya saṅkhārānaṃ paccayaṭṭho paccayabhāvoti attho.

Bhagavā taṃ sabbākārato jānāti passatīti sambandho. Tenāti bhagavatā. Taṃ vibhajjamānanti yojetabbaṃ. Tanti rupāyatanaṃ. Iṭṭhāniṭṭhādīti ādi-saddena majjhattaṃ saṅgaṇhāti, tathā atītānāgatapaccuppannaparittaajjhattabahiddhātadubhayādibhedaṃ. Labbhamānakapadavasenāti ‘‘rūpāyatanaṃ diṭṭhaṃ, saddāyatanaṃ sutaṃ, gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññāta’’nti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca rūpārammaṇe labbhati, rūpārammaṇaṃ iṭṭhaṃ aniṭṭhaṃ majjhattaṃ parittaṃ atītaṃ anāgataṃ paccuppannaṃ ajjhattaṃ bahiddhā diṭṭhaṃ viññātaṃ rūpaṃ rūpāyatanaṃ rūpadhātu vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakanti evamādīhi anekehi nāmehi.

Terasahi vārehīti rūpakaṇḍe (dha. sa. 616) āgate terasa niddesavāre sandhāyāha. Ekekasmiñca vāre catunnaṃ catunnaṃ vavatthāpananayānaṃ vasena ‘‘dvepaññāsāya nayehī’’ti āha. Tathameva aviparītadassitāya appaṭivattiyadesanatāya ca. ‘‘Jānāmi abhiññāsi’’nti vattamānātītakālesu ñāṇappavattidassanena anāgatepi ñāṇappavatti vuttāyevāti daṭṭhabbā. Vidita-saddo anāmaṭṭhakālaviseso veditabbo ‘‘diṭṭhaṃ sutaṃ muta’’ntiādīsu (dha. sa. 966) viya. Na upaṭṭhāsīti attattaniyavasena na upagacchi. Yathā rūpārammaṇādayo dhammā yaṃsabhāvā yaṃpakārā ca, tathā ne passati jānāti gacchatīti tathāgatoti evaṃ padasambhavo veditabbo. Keci pana ‘‘niruttinayena pisodarādipakkhepena (pāṇini 6.3.109) vā dassi-saddassa lopaṃ, āgata-saddassa cāgamaṃ katvā tathāgato’’ti vaṇṇenti.

Niddosatāya anupavajjaṃ. Pakkhipitabbābhāvena anūnaṃ. Apanetabbābhāvena anadhikaṃ. Atthabyañjanādisampattiyā sabbākāraparipuṇṇaṃ. No aññathāti ‘‘tathevā’’ti vuttamevatthaṃ byatirekena sampādeti. Tena yadatthaṃ bhāsitaṃ, ekantena tadatthanipphādanato yathā bhāsitaṃ bhagavatā, tathevāti aviparītadesanataṃ dasseti. Gadaatthoti etena tathaṃ gadatīti tathāgatoti da-kārassa ta-kāro kato niruttinayenāti dasseti.

Tathā gatamassāti tathāgato. Gatanti ca kāyavācāpavattīti attho. Tathāti ca vutte yaṃtaṃsaddānaṃ abyabhicārisambandhitāya yathāti ayamattho upaṭṭhitoyeva hoti, kāyavacīkiriyānañca aññamaññānulomena vacanicchāyaṃ kāyassa vācā, vācāya ca kāyo sambandhībhāvena upatiṭṭhatīti imamatthaṃ dassento āha ‘‘bhagavato hī’’tiādi. Imasmiṃ pana atthe tathāvādītāya tathāgatoti ayampi attho siddho hoti. So pana pubbe pakārantarena dassitoti āha ‘‘evaṃ tathākāritāya tathāgato’’ti.

Tiriyaṃ aparimāṇāsu lokadhātūsūti etena yadeke ‘‘tiriyaṃ viya upari adho ca santi lokadhātuyo’’ti vadanti, taṃ paṭisedheti. Desanāvilāsoyeva desanāvilāsamayo yathā ‘‘puññamayaṃ, dānamaya’’ntiādīsu.

Nipātānaṃ vācakasaddasannidhāne tadatthajotanabhāvena pavattanato gata-saddoyeva avagatatthaṃ atītatthañca vadatīti āha ‘‘gatoti avagato atīto’’ti.

Atha vā abhinīhārato paṭṭhāya yāva sammāsambodhi, etthantare mahābodhiyānapaṭipattiyā hānaṭṭhānasaṃkilesanivattīnaṃ abhāvato yathā paṇidhānaṃ, tathā gato abhinīhārānurūpaṃ paṭipannoti tathāgato. Atha vā mahiddhikatāya paṭisambhidānaṃ ukkaṃsādhigamena anāvaraṇañāṇatāya ca katthacipi paṭighātābhāvato yathā ruci, tathā kāyavacīcittānaṃ gatāni gamanāni pavattiyo etassāti tathāgato. Yasmā ca loke vidha-yutta-gata-ppakāra-saddā samānatthā dissanti. Tasmā yathāvidhā vipassīādayo bhagavanto, ayampi bhagavā tathāvidhoti tathāgato, yathāyuttā ca te bhagavanto, ayampi bhagavā tathāyuttoti tathāgato. Atha vā yasmā saccaṃ tacchaṃ tathanti ñāṇassetaṃ adhivacanaṃ, tasmā tathena ñāṇena āgatoti tathāgato. Evampi tathāgata-saddassa attho veditabbo.

Pahāya kāmādimale yathā gatā,

Samādhiñāṇehi vipassiādayo;

Mahesino sakyamunī jutindharo,

Tathā gato tena mato tathāgato.

Tathañca dhātāyatanādilakkhaṇaṃ,

Sabhāvasāmaññavibhāgabhedato;

Sayambhuñāṇena jino samāgato,

Tathāgato vuccati sakyapuṅgavo.

Tathāni saccāni samantacakkhunā,

Tathā idappaccayatā ca sabbaso;

Anaññaneyyena yato vibhāvitā,

Yāthāvato tena jino tathāgato.

Anekabhedāsupi lokadhātusu,

Jinassa rūpāyatanādigocare;

Vicitrabhedaṃ tathameva dassanaṃ,

Tathāgato tena samantalocano.

Yato ca dhammaṃ tathameva bhāsati,

Karoti vācāyanulomamattano;

Guṇehi lokaṃ abhibhuyyirīyati,

Tathāgato tenapi lokanāyako.

Yathābhinīhāramato yathāruci,

Pavattavācā tanucittabhāvato;

Yathāvidhā yena purā mahesino,

Tathāvidho tena jino tathāgatoti. (itivu. aṭṭha. 38; dī. ni. ṭī. 1.7 cūḷasīlavaṇṇanā);

Ārakattātiādīnaṃ padānaṃ attho visuddhimagge (visuddhi. 1.125) buddhānussatisaṃvaṇṇanāya vuttanayeneva veditabbo. Sammā sāmañca sabbadhammānaṃ buddhattāti imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo dassito.

Nanu ca (itivu. aṭṭha. 38) sabbaññutaññāṇato aññaṃ anāvaraṇañāṇaṃ, aññathā cha asādhāraṇañāṇāni buddhañāṇānīti vacanaṃ virujjheyyāti? Na virujjhati visayappavattibhedavasena aññehi asādhāraṇañāṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti vuttaṃ. Yathāha paṭisambhidāyaṃ (paṭi. ma. 1.119) ‘‘sabbaṃ saṅkhatāsaṅkhatamanavasesaṃ jānātīti sabbaññutaññāṇaṃ, tatthāvaraṇaṃ natthīti anāvaraṇañāṇa’’ntiādi, tasmā natthi nesaṃ atthato bhedo, ekantena cetaṃ evamicchitabbaṃ, aññathā sabbaññutānāvaraṇañāṇānaṃ sāvaraṇatā asabbadhammārammaṇatā ca āpajjeyya. Na hi bhagavato ñāṇassa aṇumatampi āvaraṇaṃ atthi, anāvaraṇañāṇassa ca asabbadhammārammaṇabhāve yattha taṃ nappavattati, tatthāvaraṇasabbhāvato anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇañāṇaṃ sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti sabbaññutaññāṇameva adhippetaṃ, tassa cādhigamena bhagavā sabbaññū sabbavidū sammāsambuddhoti ca vuccati, na sakimeva sabbadhammāvabodhato. Tathā ca vuttaṃ paṭisambhidāyaṃ (paṭi. ma. 1.162) ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti. Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme paṭivijjhituṃ samatthatā ahosīti.

Etthāha – kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti. Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, atītānāgatapaccuppannaajjhattabahiddhādibhedena bhinnānaṃ saṅkhatadhammānaṃ asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ avekkhantassa viya paṭivibhāgenāvabodho na siyā, tathā ca sati ‘‘sabbe dhammā anattā’’ti vipassantānaṃ anattākārena viya sabbe dhammā anirūpitarūpena bhagavato ñāṇassa visayā hontīti āpajjati. Yepi ‘‘sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te sabbavidūti vuccanti. Evañca katvā ‘caraṃ samāhito nāgo, tiṭṭhantopi samāhito’ti idampi vacanaṃ suvuttaṃ hotī’’ti vadanti, tesampi vuttadosānativatti. Ṭhitalakkhaṇārammaṇatāya hi atītānāgatasammutidhammānaṃ tadabhāvato ekadesavisayameva bhagavato ñāṇaṃ siyā, tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.

Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattati, evampi na yujjati. Na hi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne neyye kamena gayhamāne tassa anavasesapaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana ‘‘atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ ananumānikaṃ saṃsayābhāvato. Saṃsayānubandhañhi loke anumānañāṇa’’nti vadanti, tesampi taṃ na yuttaṃ. Sabbassa hi appaccakkhabhāve atthassa avisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanassa asambhavato. Yañhi taṃ sesaṃ, taṃ appaccakkhanti. Atha tampi paccakkhaṃ, tassa sesabhāvo eva na siyāti? Sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicāraṇabhāvato. Vuttañhetaṃ bhagavatā ‘‘buddhavisayo bhikkhave, acinteyyo na cintetabbo, yo cinteyya, ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77). Idaṃ panettha sanniṭṭhānaṃ – yaṃ kiñci bhagavatā ñātuṃ icchitaṃ sakalamekadeso vā, tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati, niccasamādhānañca vikkhepābhāvato, ñātuṃ icchitassa ca sakalassa avisayabhāve tassa ākaṅkhāpaṭibaddhavuttitā na siyā, ekanteneva ca sā icchitabbā ‘‘sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā’’ti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamatakkagahaṇavirahitattā paccakkhameva.

Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakiṃyeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosānativattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamānavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ, anantañca ñāṇaṃ ñeyyaṃ viya. Vuttañhetaṃ ‘‘yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyya’’nti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5). Evamekajjhaṃ, visuṃ sakiṃ, kamena vā icchānurūpaṃ sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho.

Tanti yathāvuttaṃ pathavīādibhedaṃ. Pariññātanti parito samantato sabbākārato ñātaṃ, taṃ parijānitabbabhāvaṃ kiñci asesetvā ñātanti attho. Ayameva hi attho ‘‘pariññātanta’’nti imināpi padena pakāsitoti dassento ‘‘pariññātantaṃ nāmā’’tiādimāha. Tena tena maggena kilesappahānena viseso natthīti idaṃ taṃtaṃmaggavajjhakilesānaṃ buddhānaṃ sāvakānañca tena tena maggeneva pahātabbabhāvasāmaññaṃ sandhāya vuttaṃ, na sāvakehi buddhānaṃ kilesappahānavisesābhāvato. Tathā hi sammāsambuddhā eva savāsanakilese jahanti, na sāvakā. Ekadesamevāti attano santānagatameva. Sasantatipariyāpannadhammapariññāmattenapi hi catusaccakammaṭṭhānabhāvanā samijjhati. Tenevāha – ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca paññapemī’’tiādi (saṃ. ni. 1.107; a. ni. 4.45). Aṇuppamāṇampi…pe… natthi, yato chattiṃsakoṭisatasahassamukhena buddhānaṃ mahāvajirañāṇaṃ pavattatīti vadanti.

Tathāgatavārasattamanayavaṇṇanā niṭṭhitā.

Tathāgatavāraaṭṭhamanayavaṇṇanā

13.Purimataṇhāti purimataresu bhavesu nibbattā paccuppannattabhāvahetubhūtā taṇhā. Taggahaṇeneva ca atītaddhasaṅgahā avijjāsaṅkhārā saddhiṃ upādānena saṅgahitāti daṭṭhabbā. Etthāti ‘‘bhavā jātī’’ti etasmiṃ pade. Tena upapattibhavenāti ‘‘bhavā jātī’’ti jātisīsena vuttaupapattibhavena. Bhūtassāti nibbattassa. So pana yasmā satto nāma hoti, tasmā vuttaṃ ‘‘sattassā’’ti. Evañca jānitvāti iminā ‘‘bhūtassa jarāmaraṇa’’nti etthāpi ‘‘iti viditvā’’ti idaṃ padaṃ ānetvā yojetabbanti dasseti.

Yadipi tebhūmakā upādānakkhandhā ‘‘yaṃ kiñci rūpa’’ntiādinā (vibha. 2; ma. ni. 1.244) ekādasasu okāsesu pakkhipitabbā sammasitabbā ca, te pana yasmā bhagavatā ‘‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇa’’ntiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) paṭiccasamuppādamukhena sammasitā, paṭiccasamuppādo ca pavattipavattihetubhāvato purimasaccadvayameva hoti, tasmā tadabhisamayaṃ ‘‘maññanābhāvahetu paccayākārapaṭivedho’’ti vibhāvento ‘‘yaṃ bodhirukkhamūle…pe… dassento’’ti āha. Saṃkhippanti ettha avijjādayo viññāṇādayo cāti saṅkhepā, atīte hetuādayo ‘‘hetu, phala’’nti evaṃ saṃkhippantīti vā saṅkhepā, avijjādayo viññāṇādayo ca. Saṅkhepa-saddo bhāgādhivacananti daṭṭhabbo. Tenāha ‘‘koṭṭhāsāti attho’’ti. Te pana atīte hetusaṅkhepo, etarahi phalasaṅkhepo, etarahi hetusaṅkhepo, āyatiṃ phalasaṅkhepoti cattāro saṅkhepā etassāti catusaṅkhepo, taṃ catusaṅkhepaṃ. Hetuphalasandhi, phalahetusandhi, puna hetuphalasandhīti evaṃ tayo sandhī etassāti tisandhi, taṃ tisandhiṃ. Atītapaccuppannānāgatabhedā tayo addhā etassāti tiyaddho, taṃ tiyaddhaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅkhepe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ vā pakārā ākārā, te ekekasaṅkhepe pañca pañca katvā vīsati ākārā etassāti vīsatākāro, taṃ vīsatākāraṃ.

Esasabboti esa catusaṅkhepādipabhedo anavaseso paccayo. Paccayalakkhaṇenāti paccayabhāvena attano phalassa paṭisandhiviññāṇassa paccayabhāvena, avinābhāvalakkhaṇenāti attho. Yathā hi taṇhaṃ vinā avijjādayo viññāṇassa paccayā na honti, evaṃ taṇhāpi avijjādike vināti. Ettha dukkhaggahaṇena viññāṇanāmarūpasaḷāyatanaphassavedanānaṃ, bhavaggahaṇena ca taṇhāsaṅkhārupādānānaṃ gahitatā vuttanayā evāti na uddhaṭā.

Idāni te vīsati ākāre paṭisambhidāmaggapāḷiyā vibhāvetuṃ ‘‘evamete’’tiādi vuttaṃ. Tattha (paṭi. ma. aṭṭha. 1.47) purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kayiramāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ taṃ kammaṃ karonto dānupakaraṇādi sajjanādivasena yā purimacetanāyo, te saṅkhārā. Paṭiggāhakānaṃ pana hatthe deyyadhammaṃ patiṭṭhāpayato cetanā bhavo. Ekāvajjanajavanesu vā purimā cetanā āyūhanā saṅkhārā, sattamā bhavo. Yā kāci vā pana cetanā bhavo, sampayuttā āyūhanā saṅkhārā. Nikanti taṇhāti yaṃ kammaṃ karontassa upapattibhave tassa phalassa nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammabhavassa paccayabhūtaṃ ‘‘idaṃ kammaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmī’’tiādinā nayena pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti dvīsu atthavikappesu vuttassa āyūhanassa avasāne vuttacetanā, tatiye pana āyūhanasampayuttacetanā bhavo. Iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayāti ime yathāvuttā mohādayo pañca dhammā atītakammabhavasiddhā etarahi paṭisandhiyā paccayabhūtāti attho.

Idha paṭisandhiviññāṇanti yaṃ bhavantarapaṭisandhānavasena uppannattā paṭisandhīti vuccati, taṃ viññāṇaṃ. Okkanti nāmarūpanti yā gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisantī viya, idaṃ nāmarūpaṃ. Pasādo āyatananti idaṃ cakkhādipañcāyatanavasena vuttaṃ. Phuṭṭho phassoti yo ārammaṇaṃ phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃvedanāti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayena vā phassena sahuppannaṃ vipākavedayitaṃ, sā vedanā. Iti ime…pe… paccayāti ime viññāṇādayo pañca koṭṭhāsikā dhammā purimabhave katassa kammassa kammavaṭṭassa paccayā, paccayabhāvato taṃ paṭicca idha etarahi upapattibhavasmiṃ upapattibhavabhāvena vā hontīti attho.

Idhaparipakkattā āyatanānaṃ mohoti paripakkāyatanassa kammakaraṇakāle asammohaṃ dasseti. Daharassa hi cittappavatti bhavaṅgabahulā yebhuyyena bhavantarajanakakammāyūhanasamatthā na hotīti. Kammakaraṇakāleti ca iminā sabbo kammassa paccayabhūto sammoho gahito, na sampayuttova. Sesaṃ vuttanayameva.

Padayojanāyāti ‘‘tasmā’’tiādīnaṃ padānaṃ sambandhena saha. Atthanigamananti imasmiṃ aṭṭhamavāre desanatthanigamanaṃ. Nandīti evaṃ vuttānaṃ sabbataṇhānanti ‘‘nandī dukkhassa mūla’’nti evaṃ nandanatthasāmaññato ekavacanena vuttānaṃ sabbataṇhānaṃ santānārammaṇasampayuttadhammappavattiākārādibhedena anekabhedānaṃ sabbāsaṃ taṇhānaṃ. Khayavevacanānevāti samucchedapahānavevacanāneva. ‘‘Accantakkhayā’’ti hi vuttaṃ. Catumaggakiccasādhāraṇametanti catunnaṃ ariyamaggānaṃ pahānakiccassa sādhāraṇaṃ sāmaññato gahaṇaṃ etaṃ khayādivacananti attho. Tesaṃ pana maggānaṃ kamena pavattanaṃ kiccakameneva dassetuṃ ‘‘virāgā’’tiādi vuttanti dassento ‘‘tato…pe… yojetabba’’nti āha. Tathā satipi khayādisaddānaṃ pahānapariyāyabhāve pahātabbāya pana visayabhedabhinnāya taṇhāya anavasesato pahīnabhāvadīpanatthaṃ khayādipariyāyantaraggahaṇaṃ katanti dassento ‘‘yāhī’’tiādimāha. Yathāvuttasañjananādihetubhūtāya taṇhāya pahīnattā tappahānadīpanaṃ katvā vuccamānaṃ khayādivacanaṃ na kathañci dhammataṃ vilometīti vuttaṃ ‘‘na kiñci virujjhatī’’ti.

Uttaravirahitanti attānaṃ uttarituṃ samatthattā uttarena adhikena virahitaṃ. Ayañcassa uttaravirahatā attano seṭṭhabhāvenāti āha ‘‘sabbaseṭṭha’’nti. Yathā sammā-saṃ-saddā ‘‘aviparītaṃ, sāma’’nti imesaṃ padānaṃ atthaṃ vadanti, evaṃ pāsaṃsasobhanatthepīti āha ‘‘sammā sāmañca bodhiṃ pasatthaṃ sundarañca bodhi’’nti. Bujjhi ettha paṭivijjhi cattāri ariyasaccāni, sabbampi vā neyyanti rukkho bodhi, bujjhati etenāti pana maggo bodhi, tathā sabbaññutaññāṇaṃ, nibbānaṃ pana bujjhitabbato bodhīti ayamettha sādhanavibhāgo daṭṭhabbo. Paṇṇattiyampi attheva bodhi-saddo ‘‘bodhirājakumāro’’tiādīsu (ma. ni. 2.324; cūḷava. 268). Apareti sārasamāsācariyā. Ettha ca saupasaggassa bodhi-saddassa atthuddhāre anupasaggānaṃ udāharaṇe kāraṇaṃ heṭṭhā vuttameva.

Lokuttarabhāvato vā tatthāpi heṭṭhimamaggānaṃ viya tatuttarimaggābhāvato ca ‘‘siyā nu kho anuttarā bodhī’’ti āsaṅkaṃ sandhāya taṃ vidhamituṃ ‘‘sāvakāna’’ntiādi vuttaṃ. Abhinīhārasampattiyā phalavisesabhūtehi ñāṇavisesehi ekaccehi sakalehi saddhiṃ samijjhamāno maggo ariyānaṃ taṃ taṃ ñāṇavisesādiṃ dento viya hotīti tassa asabbaguṇadāyakattaṃ vuttaṃ. Tena anaññasādhāraṇābhinīhārasampadāsiddhassa niratisaya-guṇānubandhassa vasena arahattamaggo anuttarā bodhi nāma hotīti dasseti. Sāvakapāramiñāṇaṃ aññehi sāvakehi asādhāraṇaṃ mahāsāvakānaṃyeva āveṇikaṃ ñāṇaṃ. Paccekaṃ saccāni buddhavantoti paccekabuddhā. Nanu ca sabbepi ariyā paccekameva saccāni paṭivijjhanti dhammassa paccattaṃ vedanīyabhāvatoti? Saccaṃ, nayidamīdisaṃ paṭivedhaṃ sandhāya vuttaṃ, yathā pana sāvakā aññasannissayena saccāni paṭivijjhanti paratoghosena vinā tesaṃ dassanamaggassa anuppajjanato, yathā ca sammāsambuddho aññesaṃ nissayabhāvena saccāni abhisambujjhanti, na evamete, ete pana aparaneyyā hutvā apariṇāyakabhāvena saccāni paṭivijjhanti. Tena vuttaṃ ‘‘paccekaṃ saccāni buddhavantoti paccekabuddhā’’ti.

Itīti karīyati uccārīyatīti itikāro, iti-saddo. Kāraṇattho aniyamarūpenāti adhippāyo, tasmāti vuttaṃ hoti. Tenāha ‘‘yasmā cā’’ti. Pubbe pana iti-saddaṃ pakāratthaṃ katvā ‘‘evaṃ jānitvā’’ti vuttaṃ, idhāpi taṃ pakāratthameva katvā atho yujjati. Kathaṃ? Viditvāti hi padaṃ hetuatthe daṭṭhabbaṃ ‘‘paññāya cassa disvā’’ti (ma. ni. 1.271), ‘‘ghataṃ pivitvā balaṃ hotī’’ti ca evamādīsu viya, tasmā pakāratthepi iti-sadde paṭiccasamuppādassa viditattāti ayaṃ attho labbhateva. Paṭiccasamuppādaṃ viditvāti etthāpi hetuatthe viditvā-sadde yathāvuttā atthayojanā yujjateva. Ettha ca paṭhamavikappe paṭiccasamupādassa viditatthaṃ maññanābhāvassa kāraṇaṃ vatvā taṇhāmūlakassa paṭiccasamuppādassa dassitattā ettha taṇhāppahānaṃ sammāsambodhiyā adhigamanakāraṇaṃ uddhatanti dassitaṃ, tasmā ‘‘pathaviṃ na maññatī’’tiādi nigamanaṃ daṭṭhabbaṃ. Dutiyavikappe pana paṭiccasamuppādavedanaṃ taṇhāppahānassa kāraṇaṃ vuttaṃ, taṃ abhisambodhiyā abhisambodhimaññanābhāvassāti ayamattho dassitoti ayametesaṃ dvinnaṃ atthavikappānaṃ viseso, tasmā ‘‘nandī dukkhassa mūla’’nti vuttaṃ.

Taṃ kuto labbhatīti codanaṃ sandhāyāha ‘‘yattha yattha hī’’tiādi. Sāsanayutti ayaṃ sāsanepi evaṃ sambandho dissatīti katvā. Lokepi hi yaṃ-taṃ-saddānaṃ abyabhicārisambandhatā siddhā.

Evaṃ abhisambuddhoti vadāmīti abhisambuddhabhāvassa gahitattā, asabbaññunā evaṃ desetuṃ asakkuṇeyyattā ca ‘‘sabbaññutaññāṇaṃ dassento’’tiādimāha.

Vicitranayadesanāvilāsayuttanti puthujjanavārādivibhāgabhinnehi vicittehi tanti nayehi, lakkhaṇakammataṇhāmaññanādivibhāgabhinnehi vicittehi atthanayehi, abhinandanapaccayākārādivisesāpadesasiddhena desanāvilāsena ca yuttaṃ. Yathā te na jānanti, tathā desesīti imināpi bhagavato desanāvilāsaṃyeva vibhāveti. Taṃyeva kira pathavinti ettha pathavīgahaṇaṃ upalakkhaṇamattaṃ āpādivasenapi, tathā ‘‘kīdisā nu kho idha pathavī adhippetā, kasmā ca bhūtarūpāniyeva gahitāni, na sesarūpānī’’tiādināpi tesaṃ saṃsayuppatti niddhāretabbā. Atha vā kathaṃ nāmidanti ettha iti-saddo pakārattho. Tena imasmiṃ sutte sabbāyapi tesaṃ saṃsayuppattiyā pariggahitattā daṭṭhabbā. Antanti mariyādaṃ, desanāya antaṃ paricchedanti attho, yo anusandhīti vuccati. Koṭinti pariyantaṃ, desanāya pariyosānanti attho. Ubhayena sutte ajjhāsayānusandhi yathānusandhīti vadati.

Antarākathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā tathā. Vippakathāti aniṭṭhitā sikhaṃ appattā. Kaṅkhaṇānurūpenāti tasmiṃ khaṇe dhammasabhāyaṃ sannipatitānaṃ bhikkhūnaṃ ajjhāsayānurūpena. Idanti idāni vuccamānaṃ mūlapariyāyajātakaṃ.

Disāpāmokkhoti paṇḍitabhāvena sabbadisāsu pamukhabhūto. Brāhmaṇoti brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Tiṇṇaṃ vedānanti iruveda-yajuveda-sāmavedānaṃ. Pāragūti atthaso byañjanaso ca pāraṃ pariyantaṃ gato. Saha nighaṇḍunā ca keṭubhena cāti sanighaṇḍukeṭubhā, tesaṃ. Nighaṇḍūti rukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo, kavīnaṃ upakārāvahaṃ satthaṃ. Saha akkharappabhedenāti sākkharappabhedā, tesaṃ, sikkhāniruttisahitānanti attho. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā ‘‘itiha asa, itiha asā’’ti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ. Padaṃ tadavasesañca byākaraṇaṃ kāyati ajjheti vedeti cāti padako, veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍasatthaṃ. Mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpanagantho mahāpurisalakkhaṇaṃ. Tesu anūno paripūrakārīti anavayo.

Manteti vede. Yadipi vedo ‘‘manto, brahmaṃ, kappo’’ti tividho, manto eva pana mūlavedo, tadatthavivaraṇaṃ brahmaṃ, tattha vuttanayena yaññakiriyāvidhānaṃ kappo. Tena vuttaṃ ‘‘manteti vede’’ti. Paṇḍitāti paññāvanto. Tathā hi te puthupaññātāya bahuṃ sahassadvisahassādiparimāṇaṃ ganthaṃ pākaṭaṃ katvā gaṇhanti uggaṇhanti, javanapaññatāya lahuṃ sīghaṃ gaṇhanti, tikkhapaññatāya suṭṭhu avirajjhantā upadhārenti, satinepakkasampattiyā gahitañca nesaṃ na vinassati na sammussatīti. Sabbampi sippanti aṭṭhārasavijjāṭṭhānādibhedaṃ sikkhitabbaṭṭhena sippanti saṅkhyaṃ gataṃ sabbaṃ bāhirakasatthaṃ mokkhāvahasammatampi na mokkhaṃ āvahatīti āha ‘‘diṭṭhadhammasamparāyahita’’nti. Sampiṇḍitā hutvāti yathā mittā, tathā piṇḍitavasena sannipatitā hutvā. ‘‘Evaṃ gayhamāne ādinā virujjheyya, evaṃ antenā’’ti cintentā ñātuṃ icchitassa atthassa pubbenāparaṃ aviruddhaṃ nicchayaṃ gahetuṃ asakkontā na ādiṃ, na antaṃ addasaṃsu.

Lomasānīti lomavantāni, ghanakesamassuvānīti attho. Kesāpi hi lomaggahaṇena gayhanti yathā ‘‘lomanakhaṃ phusitvā suddhi kātabbā’’ti. Kaṇṇaṃ viyāti kaṇṇaṃ, paññā, tāya sutvā kātabbakiccasādhanato vuttaṃ ‘‘kaṇṇavāti paññavā’’ti.

Yasmā sattānaṃ gacchante gacchante kāle āyuvaṇṇādiparikkhayo hoti, tasmā taṃ kālena kataṃ viya katvā vuttaṃ ‘‘nesaṃ āyu…pe… khādatīti vuccatī’’ti.

Abhiññāyāti kusalādibhedaṃ khandhādibhedañca desetabbaṃ dhammaṃ, veneyyānañca āsayānusayacariyāvimuttiādibhedaṃ, tassa ca nesaṃ desetabbappakāraṃ yāthāvato abhijānitvā. Dhammaṃ desemīti diṭṭhadhammikasamparāyikanibbānahitāvahaṃ saddhammaṃ kathayāmi. Noanabhiññāyāti yathā bāhirakā asammāsambuddhattā vuttavidhiṃ ajānantāyaṃ kiñci takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ kathenti, evaṃ na desemīti attho. Sanidānanti sakāraṇaṃ, veneyyānaṃ ajjhāsayavasena vā pucchāya vā aṭṭhuppattiyā vā sanimittaṃ hetuudāharaṇasahitañcāti attho. Sappāṭihāriyanti sanissaraṇaṃ sappaṭiharaṇaṃ, paccanīkapaṭiharaṇena sappāṭihāriyameva katvā desemīti attho. Apare pana ‘‘yathārahaṃ iddhiādesanānusāsanipāṭihāriyasahita’’nti vadanti, anusāsanipāṭihāriyahitā pana desanā natthīti. Hitūpadesanā ovādo, sā eva anusāsanī. Anotiṇṇavatthuvisayo vā ovādo, otiṇṇavatthuvisayā anusāsanī. Paṭhamūpadeso vā ovādo, itarā anusāsanī. Alañca panāti yuttameva. Niṭṭhamagamāsīti atthasiddhiṃ gatā.

Tathāgatavāraaṭṭhamanayavaṇṇanā niṭṭhitā.

Ayaṃ tāvettha aṭṭhakathāya līnatthavaṇṇanā.

Nettinayavaṇṇanā

Idāni (dī. ni. ṭī. 1.149; saṃ. ni. ṭī. 1.1.nettinayavaṇṇanā; a. ni. ṭī. nettinayavaṇṇanā) pakaraṇanayena pāḷiyā atthavaṇṇanaṃ karissāma. Sā panāyaṃ atthavaṇṇanā yasmā desanāya samuṭṭhānapayojanabhājanesu piṇḍatthesu ca niddhāritesu sutarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ tāva pariyattiṃ nissāya mānuppādo, payojanaṃmānamaddanaṃ. Vuttañhi aṭṭhakathāyaṃ ‘‘sutapariyattiṃ…pe… ārabhī’’ti. Apica veneyyānaṃ pathavīādibhūtādibhedabhinne sakkāye puthujjanassa sekkhādiariyassa ca saddhiṃ hetunā maññanāmaññanavasena pavattivibhāgānavabodho samuṭṭhānaṃ, yathāvuttavibhāgāvabodho payojanaṃ, veneyyānañhi vuttappakāre visaye yathāvuttānaṃ puggalānaṃ saddhiṃ hetunā maññanāmaññanavasena pavattivibhāgāvabodho payojanaṃ.

Apica samuṭṭhānaṃ nāma desanānidānaṃ. Taṃ sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇampi ajjhattikabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ ajjhattikasamuṭṭhānaṃ nāma lokanāthassa mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi. Taṃ sandhāya vuttaṃ ‘‘sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī’’tiādi (ma. ni. 1.283; saṃ. ni. 1.172; mahāva. 9). Ettha ca hetāvatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saṃsāramahoghato saddhammadesanāhatthadānehi sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇaṃ dasabalañāṇādīni ca desanāya abbhantarasamuṭṭhānabhāve vattabbāni. Sabbampi hi ñeyyadhammaṃ, tesaṃ desetabbappakāraṃ, sattānañca āsayānusayādiṃ yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ dasasahassabrahmaparivāritassa sahampatimahābrahmuno ajjhesanaṃ. Tadajjhesanuttarakālañhi dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi. Asādhāraṇampi ambhantarabāhirabhedato duvidhameva. Tattha abbhantaraṃ yāya mahākaruṇāya yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ. Bāhiraṃ pana pañcasatānaṃ brāhmaṇajātikānaṃ bhikkhūnaṃ pariyattiṃ nissāya mānuppādanaṃ, vuttameva taṃ aṭṭhakathāyaṃ.

Payojanampi sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇaṃ anukkamena yāva anupādāparinibbānaṃ vimuttirasattā bhagavato desanāya. Tenevāha ‘‘etadatthā tathā, etadatthā mantanā’’tiādi (pari. 366). Eteneva ca saṃsāracakkanivatti saddhammacakkappavatti sassatādimicchāvādanirākaraṇaṃ sammāvādapurekkhāro akusalamūlasamūhananaṃ kusalamūlasaṃropanaṃ apāyadvārapidahanaṃ saggamokkhadvāravivaraṇaṃ pariyuṭṭhānavūpasamanaṃ anusayasamugghātanaṃ ‘‘mutto mocessāmī’’ti (udā. aṭṭha. 18; itivu. aṭṭha. 38) purimapaṭiññāavisaṃvādanaṃ tappaṭipakkhamāramanorathavisaṃvādanaṃ titthiyadhammanimmathanaṃ buddhadhammapatiṭṭhāpananti evamādīnampi payojanānaṃ saṅgaho daṭṭhabbo. Asādhāraṇaṃ pana tesaṃ bhikkhūnaṃ mānamaddanaṃ. Vuttañcetaṃ aṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.1) ‘‘desanākusalo bhagavā mānabhañjanatthaṃ ‘sabbadhammamūlapariyāya’nti desanaṃ ārabhī’’ti. Ubhayampetaṃ bāhiyameva. Sace pana veneyyasantānagatampi desanābalasiddhisaṅkhātaṃ payojanaṃ adhippāyasamijjhanabhāvato yathādhippetatthasiddhiyā yathākāruṇikassa bhagavatopi payojanamevāti gaṇheyya, iminā pariyāyenassa abbhantaratāpi veditabbā.

Apica veneyyānaṃ pathavīādibhūtādivibhāgabhinne sakkāye puthujjanassa sekkhādiariyassa ca saddhiṃ hetunā maññanāmaññanavasena pavattivibhāgānavabodho samuṭṭhānaṃ, imassa suttassa yathāvuttavibhāgāvabodho payojananti vuttovāyamattho. Veneyyānañhi vuttappakāre visaye yathāvuttānaṃ puggalānaṃ saddhiṃ hetunā maññanāmaññanānaṃ vasena pavattivibhāgāvabodho imaṃ desanaṃ payojeti ‘‘tannipphādanaparāyaṃ desanā’’ti katvā. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desakaṃ desanāya payojetīti payojananti vuccati. Tathā veneyyānaṃ sabbaso ekadesato ca maññanānaṃ appahānaṃ, tattha ca ādīnavādassanaṃ, niraṅkusānaṃ maññanānaṃ anekākāravohārassa sakkāye pavattivisesassa ajānanaṃ, tattha ca pahīnamaññanānaṃ paṭipattiyā ajānanaṃ, taṇhāmukhena paccayākārassa ca anavabodhoti evamādīni ca payojanāni idha veditabbāni.

Bhūmittayapariyāpannesu asaṅkhātadhammavippakatapariññādikiccasaṅkhātadhammānaṃ sammāsambuddhassa ca paṭipattiṃ ajānantā asaddhammassavanadhāraṇaparicayamanasikāraparā saddhammassavana-dhāraṇaparicayapaṭivedhavimukhā ca veneyyā imissā desanāya bhājanaṃ. Piṇḍatthā pana ‘‘assutavā’’tiādinā ayonisomanasikārabahulīkāro akusalamūla-samāyogo olīyanātidhāvanāpariggaho upāyavinibaddhānubrūhanā micchābhinivesasamannāgamo avijjātaṇhā-parisuddhi vaṭṭattayānuparamo āsavoghayogaganthāgatitaṇhuppādupādānāviyogo cetokhila-cetovinibaddhaabhinandana-nīvaraṇasaṅgānatikkamo vivādamūlāpariccāgo anusayānupacchedo micchattānativattanaṃ taṇhāmūladhammasannissayatā akusalakammapathānuyogo sabbakilesa-pariḷāhasāraddhakāyacittatāti evamādayo dīpitā honti. ‘‘Pathaviṃ pathavito sañjānātī’’tiādinā taṇhāvicaritaniddeso mānajappanā vipariyesābhiniveso saṃkileso sakkāyapariggaho bālalakkhaṇāpadeso vaṅkattayavibhāvanānuyogo bahukārapaṭipakkhadīpanā tividhanissayasaṃsūcanā āsavakkhayakathananti evamādayo dīpitā honti.

Soḷasahāravaṇṇanā

1. Desanāhāravaṇṇanā

Tattha ye upādānakkhandhadhamme upādāya pathavīādibhūtādibhedā paññatti, te paññattipaṭipādanabhāvena jātijarāmaraṇavisesanadukkhapariyāyena ca vuttā taṇhāvajjā tebhūmakadhammā dukkhasaccaṃ. Maññanābhinandananandīpariyāyehi vuttā taṇhā samudayasaccaṃ. Ayaṃ tāva suttantanayo. Abhidhammanaye pana yathāvuttataṇhāya saddhiṃ ‘‘assutavā’’tiādinā dīpitā avijjādayo, maññanāpariyāyena gahitā mānadiṭṭhiyo, bhavapadena gahito kammabhavo cāti sabbepi kilesābhisaṅkhārā samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ. Ariyadhammaggahaṇena, pariññābhikkhusekkhābhiññāgahaṇehi, rāgādikhayavacanehi, sammāsambodhigahaṇena ca maggasaccaṃ. Keci pana taṇhākkhayādivacanehi nirodhasaccaṃ uddharanti, taṃ aṭṭhakathāya virujjhati tattha taṇhākkhayādīnaṃ maggakiccabhāvassa uddhaṭattā.

Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, tesaṃ bhikkhūnaṃ mānabhañjanaṃ phalaṃ, tathā ‘‘yathāvuttavibhāgāvabodho’’tiādinā vuttaṃ payojanañca. Tassa nipphattikāraṇattā desanāya vicittatā catunnaṃ puggalānaṃ yāthāvato sabhāvūpadhāraṇañca upāyo, pathavīādīsu puthujjanādīnaṃ pavattidassanāpadesena pathavīādayo ekantato parijānitabbā, maññanā ca pahātabbāti ayamettha bhagavato āṇattīti. Ayaṃ desanāhāro.

2. Vicayahāravaṇṇanā

Maññanānaṃ sakkāyassa avisesahetubhāvato, kassacipi tattha asesitabbato ca sabbagahaṇaṃ, sabhāvadhāraṇato nissattanijjīvato ca dhammaggahaṇaṃ, patiṭṭhābhāvato āveṇikahetubhāvato ca mūlaggahaṇaṃ, kāraṇabhāvato desanatthasambhavato ca pariyāyaggahaṇaṃ, sammukhabhāvato sampadānatthasambhavato ca ‘‘vo’’ti vacanaṃ, tathārūpaguṇayogato abhimukhīkaraṇato ca ‘‘bhikkhave’’ti ālapanaṃ. Desetuṃ samatthabhāvato tesaṃ satuppādanatthañca ‘‘desessāmī’’ti paṭijānanaṃ, desetabbatāya paṭiññātabhāvato, yathāpaṭiññañca desanato ‘‘ta’’nti paccāmasanaṃ, sotabbabhāvato, savanatthassa ca ekantena nipphādanato ‘‘suṇāthā’’ti vuttaṃ. Sakkātabbato, sakkaccakiriyāya eva ca tadatthasiddhito ‘‘sādhuka’’nti vuttaṃ. Dhammassa manasikaraṇīyato tadadhīnattā ca sabbasampattīnaṃ ‘‘manasi karothā’’ti vuttaṃ yathāpariññātāya desanāya paribyattabhāvato vitthāratthasambhavato ca ‘‘bhāsissāmī’’ti vuttaṃ. Bhagavato sadevakena lokena sirasā sampaṭicchitabbavacanattā, tassa ca yathādhippetatthasādhanato ‘‘eva’’nti vuttaṃ. Satthu uttamagāravaṭṭhānabhāvato, tattha ca gāravassa uḷārapuññabhāvato ‘‘bhante’’ti vuttaṃ. Bhikkhūnaṃ tathākiriyāya nicchitabhāvato vacanālaṅkārato ca ‘‘kho’’ti vuttaṃ. Savanassa paṭijānitabbato, tathā tehi paṭipannattā ca ‘‘paccassosu’’nti vuttaṃ paccakkhabhāvato, sakalassapi ekajjhaṃ karaṇato ‘‘eta’’nti vuttaṃ.

Vuccamānassa puggalassa lokapariyāpannattā lokādhārattā ca lokaṃ upādāya ‘‘idhā’’ti vuttaṃ. Paṭivedhabāhusaccābhāvato pariyattibāhusaccābhāvato ca ‘‘assutavā’’ti vuttaṃ. Puthūsu, puthu vā janabhāvato ‘‘puthujjano’’ti vuttaṃ. Anariyadhammavirahato ariyadhammasamannāgamato ca ‘‘ariyāna’’nti vuttaṃ. Ariyabhāvakarāya paṭipattiyā abhāvato, tattha kosalladamathābhāvato ‘‘ariyānaṃ adassāvī’’tiādi vuttaṃ. Asantadhammassavanato santadhammasamannāgamato sabbhi pāsaṃsiyato ca ‘‘sappurisāna’’nti vuttaṃ. Sappurisabhāvakarāya paṭipattiyā abhāvato, tattha ca kosalladamathābhāvato ‘‘sappurisānaṃ adassāvī’’tiādi vuttaṃ. Pathavīvatthukānaṃ maññanānaṃ, upari vuccamānānañcamaññanānaṃ mūlakattā papañcasaṅkhānaṃ ‘‘pathaviṃ pathavito sañjānātī’’ti vuttaṃ. Andhaputhujjanassa ahaṃkāra-mamaṃkārānaṃ katthacipi appahīnattā ‘‘pathaviṃ maññatī’’tiādi vuttaṃ.

Pubbe aggahitattā, sāmaññato ca gayhamānattā, puggalassa pathavīādiārammaṇasabhāgatāya labbhamānattā ca ‘‘yopī’’ti vuttaṃ. ‘‘Yo’’ti aniyamena gahitassa niyametabbato paṭiniddisitabbato ca; ‘‘so’’ti vuttaṃ sātisayaṃ saṃsāre bhayassa ikkhanato kilesabhedanasambhavato ca ‘‘bhikkhū’’ti vuttaṃ. Sikkhāhi samannāgamato sekkhadhammapaṭilābhato ca ‘‘sekkho’’ti vuttaṃ. Manasā laddhabbassa arahattassa anadhigatattā adhigamanīyato ca ‘‘appattamānaso’’ti vuttaṃ. Aparena anuttaraṇīyato, paraṃ anucchavikabhāvena uttaritvā ṭhitattā ca ‘‘anuttara’’nti vuttaṃ. Yogena bhāvanāya kāmayogādito ca khemaṃ sivaṃ anupaddavanti ‘‘yogakkhema’’nti vuttaṃ. Chandappavattiyā ussukkāpattiyā ca ‘‘patthayamāno’’ti vuttaṃ. Tadatthassa sabbaso sabbairiyāpathavihārassa samathavipassanāvihārassa dibbavihārassa ca vasena ‘‘viharatī’’ti vuttaṃ. Sekkhassa sabbaso abhiññeyyabhāvañceva pariññeyyabhāvañca ñāṇena abhibhavitvā jānanato ‘‘abhijānātī’’ti vuttaṃ. Sekkhassa sabbaso appahīnamaññanatāya abhāvato ‘‘mā maññī’’ti vuttaṃ. Sesaṃ vuttanayānusārena veditabbaṃ. Iminā nayena ito paraṃ sabbapadesu vinicchayo kātabbo. Sakkā hi aṭṭhakathaṃ tassā līnatthavaṇṇanañca anugantvā ayamattho viññūhi vibhāvetunti ativitthārabhayena na vitthārayimha. Iti anupadavicayato vicayo hāro.

3. Yuttihāravaṇṇanā

Sakkāyassa sabbamaññanānaṃ mūlabhāvo yujjati parikappamattakattā lokavicittassa. Byāhusaccadvayarahitassa andhaputhujjanabhāvo yujjati puthukilesābhisaṅkhārajananādisabhāvattā. Yathāvuttaputhujjanassa vā vuttappakārabāhusaccābhāvo yujjati tasmiṃ sati sabbhāvato. Tattha assutavato puthujjanassa ariyānaṃ sappurisānañca adassāvitādi yujjati ariyakaradhammānaṃ ariyabhāvassa ca tena adiṭṭhattā appaṭipannattā ca tathā tassa pathaviyā ‘‘ahaṃ pathavī, mama pathavī, paro pathavī’’ti sañjānanaṃ yujjati ahaṃkāramamaṃkārānaṃ sabbena sabbaṃ appahīnattā. Tathā sañjānato cassa pathaviṃ kammādikaraṇādivasena gahetvā nānappakārato maññanāpavatti yujjati saññānidānattā papañcasaṅkhānaṃ. Yo maññati, tassa apariññātavatthukatā yujjati pariññāya vinā maññanāpahānābhāvato. ‘‘Āpaṃ āpato sañjānātī’’tiādīsupi eseva nayo. Apariyositasikkhassa appattamānasatā yujjati katakiccatābhāvato. Sekkhassa sato yogakkhemapatthanā yujjati tadadhimuttabhāvato. Tathā tassa pathaviyā abhijānanā yujjati pariññāpahānesu mattaso kāribhāvato. Tato eva cassa ‘‘mā maññī’’ti vattabbatā yujjati vatthupariññāya viya maññanāpahānassapi vippakatabhāvato. Sekkhassa pathaviyā pariññeyyatā yujjati pariññātuṃ sakkuṇeyyattā sabbaso apariññātattā ca. ‘‘Āpaṃ āpato’’tiādīsupi eseva nayo. Arahattādiyuttassa pathaviyādīnaṃ abhijānanā maññanābhāvo ca yujjati saṅkhātadhammattā, sabbaso kilesānaṃ pahīnattā, tato eva cassa vītarāgādibhāvo tato sammadeva ca paṭiccasamuppādassa paṭividdhatāti. Ayaṃ yuttihāro.

4. Padaṭṭhānahāravaṇṇanā

Kissopi maññanā sakkāyassa padaṭṭhānaṃ, maññanānaṃ ayonisomanasikāro padaṭṭhānaṃ, sutadvayaviraho andhaputhujjanabhāvassa padaṭṭhānaṃ, so ariyānaṃ adassāvitāya padaṭṭhānaṃ, sā ariyadhammassa akovidatāya padaṭṭhānaṃ, sā ariyadhamme avinītatāya padaṭṭhānaṃ. ‘‘Sappurisānaṃ adassāvī’’ti etthāpi eseva nayo. Saññāvipallāso maññanānaṃ padaṭṭhānaṃ. Saññānidānā hi papañcasaṅkhāti. Maññanāsu ca taṇhāmaññanā itaramaññanānaṃ padaṭṭhānaṃ ‘‘taṇhāgatānaṃ paritassitavipphandita’’nti, (dī. ni. 1.105-109) ‘‘taṇhāpaccayā upādāna’’nti (ma. ni. 3.126; mahāva. 1) ca vacanato, taṇhāgatasseva ca ‘‘seyyohamasmi’’ntiādinā mānajappanāsabbhāvatā. Sabbāpi vā maññanā sabbāsaṃ maññanānaṃ padaṭṭhānaṃ . ‘‘Upādānapaccayā taṇhā’’ti hi vacanato diṭṭhipi taṇhāya padaṭṭhānaṃ. ‘‘Ahamasmi brahmā mahābrahmā’’ti (dī. ni. 1.42; 3.39) ādivacanato mānopi diṭṭhiyā padaṭṭhānaṃ. Tathā ‘‘asmīti sati itthaṃsmīti hoti, evaṃsmīti hoti, aññathāsmīti hotī’’tiādivacanato mānassapi taṇhāya padaṭṭhānatā labbhateva. Sekkhā dhammā sappadesato maññanāpahānassa padaṭṭhānaṃ. Asekkhā nippadesato maññanāpahānassa padaṭṭhānaṃ. Kammabhavo ca jātiyā padaṭṭhānaṃ. Jāti jarāmaraṇassa padaṭṭhānaṃ. Paccayākārassa yathābhūtāvabodho sammāsambodhiyā padaṭṭhānanti. Ayaṃ padaṭṭhāno hāro.

5. Lakkhaṇahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha mūlaggahaṇena mūlapariyāyaggahaṇena vā yathā taṇhāmānadiṭṭhiyo gayhanti, evaṃ dosamohādīnampi sakkāyamūladhammānaṃ saṅgaho daṭṭhabbo sakkāyassa mūlabhāvena ekalakkhaṇattā. ‘‘Assutavā’’ti iminā yathā tassa puggalassa pariyattipaṭivedhasaddhammānaṃ abhāvo gayhati, evaṃ paṭipattisaddhammassapi abhāvo gayhati saddhammabhāvena ekalakkhaṇattā. Ariyānaṃ adassanakāmatādilakkhaṇā. ‘‘Ariyadhammassa akovido’’ti iminā ariyadhammādhigamassa vibandhabhūtaṃ aññāṇaṃ. ‘‘Ariyadhamme avinīto’’ti iminā ariyavinayābhāvo. So panatthato ariyavinaye appaṭipatti eva vāti tīhipi padehi yathāvuttavisayā micchādiṭṭhi vicikicchā ca gahitāva honti. Taggahaṇena ca sabbepi akusalā dhammā saṅgahitāva honti saṃkilesalakkhaṇena ekalakkhaṇattā. ‘‘Sappurisānaṃ adassāvī’’ti etthāpi eseva nayo.

‘‘Pathaviṃ pathavito sañjānātī’’ti idaṃ diṭṭhimaññanādīnaṃ saññāya kāraṇabhāvadassanaṃ. Tattha yathā saññā, evaṃ vitakkaphassāvijjāayonisomanasikārādayopi tāsaṃ kāraṇanti atthato tesampettha saṅgaho vutto hoti maññanānaṃ kāraṇabhāvena ekalakkhaṇattā. ‘‘Maññatī’’ti iminā maññanākiccena taṇhāmānadiṭṭhiyo gahitā tāsaṃ kilesasabhāvattā. Taggahaṇeneva vicikicchādinampi saṅgaho daṭṭhabbo kilesalakkhaṇena ekalakkhaṇattā. Tathā taṇhāya hetusabhāvattā taggahaṇeneva avasiṭṭhākusalahetūnaṃ saṅgaho daṭṭhabbo hetulakkhaṇena ekalakkhaṇattā. Tathā taṇhādiṭṭhīnaṃ āsavādisabhāvattā taggahaṇeneva avasiṭṭhāsavoghayogaganthanīvaraṇādīnampi saṅgaho daṭṭhabbo āsavādisabhāvattā ekalakkhaṇattā. Tathā ‘‘pathaviṃ maññatī’’tiādinā pathavīādīnaṃ rūpasabhāvattā tabbisayānañca maññanānaṃ rūpavisayattā taggahaṇeneva sakalarūpakkhandhavisayāpi maññanā dassitā honti rūpavisayalakkhaṇena āsaṃ ekalakkhaṇattā. Evaṃ cakkhāyatanādivisayāpi maññanā niddhāretabbā. ‘‘Apariññāta’’nti pariññāpaṭikkhepena tappaṭibaddhakilesānaṃ pahānapaṭikkhepoti daṭṭhabbo maggakiccabhāvena pariññāpahānānaṃ ekalakkhaṇattā. Iminā nayena sesesupi yathārahaṃ ekalakkhaṇā niddhāretabbāti. Ayaṃ lakkhaṇo hāro.

6. Catubyūhahāravaṇṇanā

Pathavīādīsu vatthūsu byañjanacchāyāya atthaṃ gahetvā dhammagambhīrataṃ asallakkhetvā asaddhammassavanādinā vañcitā hutvā saddhammassavanadhāraṇaparicayamanasikāravimukhā pathavīādīsu vatthūsu puthujjanasekkhāsekkhatathāgatānaṃ paṭipattivisesaṃ ajānantā ca veneyyā imissā desanāya nidānaṃ. Te ‘‘kathaṃ nu kho yathāvuttadosavinimuttā yathāvuttañca visesaṃ jānantā sammāpaṭipattiyā ubhayahitaparāyaṇā saveyyu’’nti ayamettha bhagavato adhippāyo. Padanibbacanaṃ niruttaṃ, taṃ ‘‘eva’’ntiādinidānapadānaṃ, ‘‘sabbadhammamūlapariyāya’’ntiādipāḷipadānañca aṭṭhakathāyaṃ, tassā līnatthavaṇṇanāyañceva vuttanayena suviññeyyattā ativitthārabhayena na vitthārayimha.

Padapadatthadesanānikkhepasuttasandhivasena pañcavidhā sandhi. Tattha padassa padantarena sambandho padasandhi, tathā padatthassa padatthantarena sambandho padatthasandhi, yo ‘‘kiriyākārakasambandho’’ti vuccati. Nānānusandhikassa suttassa taṃtaṃanusandhīhi sambandho, ekānusandhikassa pana pubbāparasambandho desanāsandhi. Yā aṭṭhakathāyaṃ ‘‘pucchānusandhi ajjhāsayānusandhi yathānusandhī’’ti tidhā vibhattā. Ajjhāsayo cettha attajjhāsayo parajjhāsayoti dvidhā veditabbo. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā nidānavaṇṇanāyaṃ vuttameva. Nikkhepasandhi catunnaṃ suttanikkhepānaṃ vasena veditabbo. Suttasandhi idha paṭhamanikkhepavaseneva veditabbo. Kasmā panettha mūlapariyāyasuttameva paṭhamaṃ nikkhittanti? Nāyamanuyogo katthaci nappavattati, apica yasmā maññanāmūlakaṃ sakkāyaṃ, sabbamaññanā ca tattha eva anekabhedabhinnā pavattati, na tassā savisayāya lesamattampi sāraṃ atthīti pathavīādivibhāgabhinnesu maññanāsu ca sātisayaṃ nibbedhavirāgasañjananī upari sekkhāsekkhatathāgataguṇavibhāvanī ca ayaṃ desanā. Suttantadesanā ca visesato diṭṭhiviniveṭhanakathā, tasmā sanissayassa diṭṭhiggāhassa ādito asārabhāvadīpanaṃ upari ca sabbesaṃ ariyānaṃ guṇavisesavibhāvanamidaṃ suttaṃ paṭhamaṃ nikkhittaṃ. Kiñca sakkāye maññanāmaññanāmukhena pavattinivattīsu ādīnavānisaṃsavibhāvanato sabbesaṃ puggalānaṃ paṭipattivibhāgato ca idameva suttaṃ paṭhamaṃ nikkhittaṃ.

Yaṃ pana ekissā desanāya desanantarena saddhiṃ saṃsandanaṃ, ayampi desanāsandhi, sā evaṃ veditabbā. ‘‘Assutavā puthujjano…pe… nibbānaṃ abhinandatī’’ti ayaṃ desanā. ‘‘Idha, bhikkhave, assutavā puthujjano…pe… sappurisadhamme avinīto manasikaraṇīye dhamme nappajānāti, amanasikaraṇīye ca dhamme nappajānāti, so manasikaraṇīye dhamme appajānanto amanasikaraṇīye ca dhamme appajānanto ye dhammā na manasikaraṇīyā, te dhamme manasi karoti…pe… anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati. Anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhatī’’ti (ma. ni. 1.17) imāya desanāya saṃsandati. Tathā ‘‘tassetaṃ pāṭikaṅkhaṃ subhanimittaṃ manasi karissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṃkiliṭṭhacitto kālaṃ karissatī’’ti (ma. ni. 1.59) imāya desanāya saṃsandati. Tathā ‘‘cakkhuñcāvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācarantī’’ti (ma. ni. 1.204) imāya desanāya saṃsandati. Tathā ‘‘idha, bhikkhave, asutavā puthujjano…pe… sappurisadhamme avinīto rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Vedanaṃ…pe…, saññaṃ…pe…, saṅkhāre…pe…, viññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Yampi taṃ diṭṭhaṃ…pe… yampi taṃ diṭṭhiṭṭhānaṃ, so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti, tampi ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassatī’’ti (ma. ni. 1.241) imāya desanāya saṃsandati.

‘‘Yopi so, bhikkhave, bhikkhu…pe… nibbānaṃ mābhinandī’’ti ayaṃ desanā. ‘‘Idha, devānaminda, bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti, evañcetaṃ, devānaminda, bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharatī’’ti (ma. ni. 1.390) imāya desanāya saṃsandati. ‘‘Yopi so, bhikkhave, bhikkhu arahaṃ…pe… abhisambuddhoti vadāmī’’ti ayaṃ desanā ‘‘sutavā ca kho, bhikkhave, ariyasāvako…pe… sappurisadhamme suvinīto rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati, vedanaṃ…pe…, saññaṃ…pe…, saṅkhāre…pe…, viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Yampi taṃ diṭṭhaṃ sutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Yampi taṃ diṭṭhiṭṭhānaṃ, so loko so attā so pecca bhavissāmi ‘nicco dhuvo sassato api pariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī’ti, tampi ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. So evaṃ samanupassanto na paritassatī’’ti (ma. ni. 1.241) evamādidesanāhi saṃsandatīti, ayaṃ catubyūho hāro.

7. Āvattahāravaṇṇanā

‘‘Assutavā puthujjano’’ti iminā yonisomanasikārapaṭikkhepamukhena ayonisomanasikārapariggaho dīpito. ‘‘Ariyānaṃ adassāvī’’tiādinā sappurisūpanissayādipaṭikkhepamukhena asappurisūpanissayādipariggaho dīpito. Tesu purimanayena āsayavipatti kittitā, dutiyena payogavipatti. Purimena cassa kilesavaṭṭaṃ, tañca yato vipākavaṭṭanti sakalaṃ saṃsāracakkamāvattati. ‘‘Pathaviṃ maññatī’’tiādinā tattha tisso maññanā vuttā. Tāsu taṇhāmaññanā ‘‘etaṃ mamā’’ti taṇhāggāho, mānamaññanā ‘‘esohamasmī’’ti mānaggāho, diṭṭhimaññanā ‘‘eso me attā’’ti diṭṭhiggāho. Tattha taṇhāggāhena ‘‘taṇhaṃ paṭiccapariyesanā’’tiādikā (dī. ni. 2.103; dī. ni. 3.359; a. ni. 3.23; vibha. 963) nava taṇhāmūlakā dhammā āvattanti. Mānaggāhena ‘‘seyyohamasmī’’tiādikā nava mānavidhā āvattanti. Diṭṭhiggāhena ‘‘rūpaṃ attato samanupassatī’’tiādikā (saṃ. ni. 4.345) vīsativatthukā sakkāyadiṭṭhi āvattati. Tīsu ca gāhesu yāya saññāya taṇhāggāhassa vikkhambhanā, sā dukkhasaññā dukkhānupassanā. Yāya saññāya mānaggāhassa vikkhambhanā, sā aniccasaññā aniccānupassanā. Yāya pana saññāya diṭṭhiggāhassa vikkhambhanā, sā anattasaññā anattānupassanā. Tattha paṭhamaggāhavisabhāgato appaṇihitavimokkhamukhaṃ āvattati, dutiyaggāhavisabhāgato animittavimokkhamukhaṃ āvattati, tatiyaggāhavisabhāgato suññatavimokkhamukhaṃ āvattati.

Sekkhaggahaṇena ariyāya sammādiṭṭhiyā saṅgaho, tato ca paratoghosayonisomanasikārā dīpitā honti. Paratoghosena ca sutavā ariyasāvakoti āvattati, yonisomanasikārena nava yonisomanasikāramūlakā dhammā āvattanti, catubbidhañca sampatticakkaṃ. ‘‘Mā maññī’’ti maññanānaṃ vippakatappahānatāgahaṇena ekaccāsavaparikkhayo dīpito hoti, tena ca saddhāvimuttadiṭṭhippattakāyasakkhibhāvā āvattanti. ‘‘Arahaṃ khīṇāsavo’’tiādinā asekkhā sīlakkhandhādayo dassitā honti, sīlakkhandhādipāripūriyā ca dasa nāthakaraṇā dhammā āvattanti. ‘‘Na maññatī’’ti maññanāpaṭikkhepena pañcasu upādānakkhandhesu ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti sammāpaṭipatti dassitā, tāya ca sātisayā nikantipariyādānamānasamugghāṭanadiṭṭhiugghāṭanāni pakāsitānīti appaṇihitānimitta-suññatavimokkhā āvattanti.

‘‘Tathāgato’’tiādinā sabbaññuguṇā vibhāvitāti tadavinābhāvato dasabala-catuvesārajjaasādhāraṇañāṇaāveṇikabuddhadhammā āvattanti. ‘‘Nandī dukkhassa mūla’’ntiādinā saddhiṃ hetunā vaṭṭavivaṭṭaṃ kathitanti pavattinivattitadubhayahetuvibhāvanena cattāri ariyasaccāni āvattanti. ‘‘Taṇhānaṃ khayā’’tiādinā taṇhappahānāpadesena tadekaṭṭhabhāvato diyaḍḍhassa kilesasahassassa pahānaṃ āvattati. ‘‘Sabbaso taṇhānaṃ khayā sammāsambodhiṃ abhisambuddho’’ti ca vuttattā ‘‘nandī dukkhassa mūla’’nti, ‘‘iti viditvā’’tiādinā vuttassa maññanābhāvahetubhūtassa paccayākāravedanassa sāvakehi asādhāraṇañāṇacārabhāvo dassito, tena catuvīsatikoṭisatasahassasamāpattisañcāri bhagavato mahāvajirañāṇaṃ āvattatīti. Ayaṃ āvatto hāro.

8. Vibhattihāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma tebhūmakā dhammā sakkāyassa adhippetattā. Tesaṃ maññanā padaṭṭhānaṃ papañcasaṅkhānimittattā lokavicittassa. Tayime kusalā akusalā abyākatāti tividhā. Tesu kusalānaṃ yonisomanasikārādi padaṭṭhānaṃ, akusalānaṃ ayonisomanasikārādi, abyākatānaṃ kammabhavaāvajjanabhūtarūpādi padaṭṭhānaṃ. Tattha kusalā kāmāvacarādivasena bhūmito tividhā, tathā abyākatā cittuppādasabhāvā, acittuppādasabhāvā pana kāmāvacarāva tathā akusalā. Pariyattipaṭipattipaṭivedhasutakiccābhāvena tividho assutavā. Andhakalyāṇavibhāgena duvidho puthujjano. Sammāsambuddhapaccekabuddhasāvakabhedena tividhā ariyā. Maṃsacakkhudibbacakkhupaññācakkhūhi dassanābhāvena tividho adassāvī. Maggaphalanibbānabhedena tividho, navavidho vā ariyadhammo. Savanadhāraṇaparicayamanasikārapaṭivedhavasena pañcavidhā ariyadhammassa kovidatā. Tadabhāvato akovido. Saṃvarapahānabhedena duvidho, dasavidho vā ariyadhammavinayo, tadabhāvato ariyadhamme avinīto. Ettha padaṭṭhānavibhāgo heṭṭhā dassitoyeva. ‘‘Sappurisānaṃ adassāvī’’tiādīsupi eseva nayo. ‘‘Pathaviṃ maññatī’’tiādīsu maññanāvatthuvibhāgo pāḷiyaṃ āgatova, tathā ajjhattikabāhirādiko ca antaravibhāgo.

Maññanā pana taṇhāmānadiṭṭhivasena saṅkhepato tividhā, vitthārato pana taṇhāmaññanā tāva kāmataṇhādivasena aṭṭhasatavidhā, tathā ‘‘asmīti sati itthaṃsmīti hotī’’tiādinā. Evaṃ mānamaññanāpi. ‘‘Asmīti sati itthaṃsmīti hotī’’tiādinā papañcattayaṃ uddiṭṭhaṃ niddiṭṭhañcāti . Etena diṭṭhimaññanāyapi aṭṭhasatavidhatā vuttāti veditabbā. Apica seyyassa ‘‘seyyohamasmī’’tiādinā mānamaññanāya navavidhatā tadantarabhedena anekavidhatā ca veditabbā. Ayañca attho hīnattikatthavaṇṇanāya vibhāvetabbo. Diṭṭhimaññanāya pana brahmajāle āgatanayena dvāsaṭṭhividhatā tadantarabhedena anekavidhatā ca veditabbā. ‘‘Apariññāta’’nti ettha ñātapariññādivasena ceva rūpamukhādiabhinivesabhedādivasena ca pariññānaṃ anekavidhatā veditabbā. Tathā aṭṭhamakādivasena sekkhavibhāgo paññāvimuttādivasena asekkhavibhāgo ca. Ayamettha dhammavibhāgo. Padaṭṭhānavibhāgo ca bhūmivibhāgo ca vuttanayānusārena veditabbāti. Ayaṃ vibhattihāro.

9. Parivattahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha ‘‘sabbadhammā’’ti pañcupādānakkhandhā gahitā, tesaṃ mūlakāraṇanti ca taṇhāmānadiṭṭhiyo. Tathā assutavā puthujjano…pe… sappurisadhamme avinītoti. Yāvakīvañca pañcasu upādānakkhandhesu subhato sukhato niccato attato samanupassanavasena ‘‘etaṃ mama, esohamasmi, eso me attā’’ti taṇhāmānadiṭṭhigāhā na samucchijjanti, tāva nesaṃ pabandhūparamo supinantepi na kenaci laddhapubbo. Yadā pana nesaṃ asubhato dukkhato aniccato anattato samanupassanavasena ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti pavattamānā appaṇihitānimittasuññatānupassanā ussakkitvā ariyamaggādhigamāya saṃvattanti, atha nesaṃ pabandhūparamo hoti accantaappaññattikabhāvūpagamanato. Tena vuttaṃ ‘‘sabbadhammāti pañcupādānakkhandhā gahitā, tesaṃ mūlakāraṇanti ca taṇhāmānadiṭṭhiyo’’ti. Tathā assutavā puthujjano…pe… sappurisadhamme avinīto tīhipi maññanāhi pathaviṃ maññati yāva nibbānaṃ abhinandati, tīhipi pariññāhi tassa taṃ vatthu apariññātanti katvā. Yassa pana taṃ vatthu tīhi pariññāhi pariññātaṃ, na so itaro viya taṃ maññati. Tenāha bhagavā ‘‘sutavā ca kho, bhikkhave, ariyasāvako…pe… sappurisadhamme suvinīto rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati, vedanaṃ…pe… asati na paritassatī’’ti (ma. ni. 1.241). Sekkho pathaviṃ mā maññi, yāva nibbānaṃ mābhinandi, arahā sammāsambuddho ca pathaviṃ na maññati, yāva nibbānaṃ nābhinandati, maññanāmaññitesu vatthūsu mattaso sabbaso ca pariññābhisamayasaṃsiddhiyā pahānābhisamayanibbattito. Yassa pana tesu vatthūsu sabbaso mattaso vā pariññā eva natthi, kuto pahānaṃ, so yathāparikappaṃ niraṅkusāhi maññanāhi ‘‘etaṃ mamā’’tiādinā maññateva. Tenāha bhagavā ‘‘idha, bhikkhave, assutavā puthujjano…pe… sappurisadhamme avinīto rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati, vedanaṃ…pe…, sañña…pe…’’ntiādi (ma. ni. 1.241). Ayaṃ parivatto hāro.

10. Vevacanahāravaṇṇanā

‘‘Sabbadhammā sakaladhammā anavasesadhammā’’ti pariyāyavacanaṃ, ‘‘mūlapariyāyaṃ mūlakāraṇaṃ asādhāraṇahetu’’nti pariyāyavacanaṃ, ‘‘mūlapariyāyanti vā mūladesanaṃ kāraṇatathana’’nti pariyāyavacanaṃ, ‘‘vo tumhākaṃ tumha’’nti pariyāyavacanaṃ, ‘‘bhikkhave, samaṇā tapassino’’ti pariyāyavacanaṃ, ‘‘desessāmī kathessāmī paññapessāmī’’ti pariyāyavacanaṃ, ‘‘suṇātha sotaṃ odahatha sotadvārānusārena upadhārethā’’ti pariyāyavacanaṃ, ‘‘sādhukaṃ sammā sakkacca’’nti pariyāyavacanaṃ, ‘‘manasi karotha citte ṭhapetha samannāharathā’’ti pariyāyavacanaṃ, ‘‘bhāsissāmi byattaṃ kathessāmi vibhajissāmī’’ti pariyāyavacanaṃ, ‘‘evaṃ, bhante, sādhu suṭṭhu bhante’’ti pariyāyavacanaṃ, ‘‘paccassosuṃ sampaṭicchiṃsu sampaṭiggahesu’’nti pariyāyavacanaṃ. Iminā nayena sabbapadesu vevacanaṃ vattabbanti. Ayaṃ vevacano hāro.

11. Paññattihāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma sakkāyadhammā, te khandhavasena pañcadhā paññattā, āyatanavasena dvādasadhā, dhātuvasena aṭṭhārasadhā paññattā. ‘‘Mūla’’nti vā ‘‘mūlapariyāya’’nti vā maññanā vuttā, tā taṇhāmānadiṭṭhivasena tidhā antarabhedena anekadhā ca paññattā. Atha vā ‘‘sabbadhammā’’ti tebhūmakadhammānaṃ saṅgahapaññatti, ‘‘mūlapariyāya’’nti tesaṃ pabhavapaññatti, ‘‘vo’’ti sampadānapaññati, ‘‘desessāmi bhāsissāmī’’ti paṭiññāpaññatti, ‘‘suṇātha sādhukaṃ manasi karothā’’ti ca āṇāpanapaññatti, ‘‘assutavā’’ti paṭivedhavimukhatāpaññatti ceva pariyattivimukhatāpaññatti ca, ‘‘puthujjano’’ti anariyapaññatti, sā ariyadhammapaṭikkhepapaññatti ceva ariyadhammavirahapaññatti ca, ‘‘ariyāna’’nti asamapaññatti ceva samapaññatti ca. Tattha asamapaññatti tathāgatapaññatti, samapaññatti paccekabuddhānañceva ubhatobhāgavimuttādīnañca vasena aṭṭhavidhā veditabbā. ‘‘Ariyānaṃ adassāvī’’tiādi dassanabhāvanāpaṭikkhepapaññatti, ‘‘pathaviṃ maññatī’’tiādi pañcannaṃ upādānakkhandhānaṃ dvādasannaṃ āyatanānaṃ aṭṭhārasannaṃ dhātūnaṃ sammasanupagānaṃ indriyānaṃ nikkhepapaññatti ceva pabhavapaññatti ca, tathā vipallāsānaṃ kiccapaññatti pariyuṭṭhānaṃ dassanapaññatti kilesānaṃ phalapaññatti abhisaṅkhārānaṃ virūhanapaññatti taṇhāya assādanapaññatti diṭṭhiyā vipphandanapaññatti, ‘‘sekkhā’’ti saddhānusārīsaddhāvimuttadiṭṭhippattakāyasakkhīnaṃ dassanapaññatti ceva bhāvanāpaññatti ca ‘‘appattamānaso’’ti sekkhadhammānaṃ ṭhitipaññatti, ‘‘anuttaraṃ yogakkhemaṃ patthayamāno’’ti paññāya abhinibbidāpaññatti, ‘‘abhijānātī’’ti abhiññeyyadhammānaṃ abhiññāpaññatti, dukkhassa pariññāpaññatti, samudayassa pahānapaññatti, nirodhassa sacchikiriyāpaññatti, maggassa bhāvanāpaññatti, ‘‘mā maññī’’ti maññanānaṃ paṭikkhepapaññatti, samudayassa pahānapaññatti. Iminā nayena sesapadesupi vitthāretabbaṃ. Ayaṃ paññatti hāro.

12. Otaraṇahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma lokiyā pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo dve saccāni ekūnavisati indriyāni dvādasapadiko paccayākāroti, ayaṃ sabbadhammaggahaṇena khandhādimukhena desanāya otaraṇaṃ. ‘‘Mūla’’nti vā ‘‘mūlapariyāya’’nti vā maññanā vuttā, tā atthato taṇhā māno diṭṭhi cāti tesaṃ saṅkhārakkhandhasaṅgahoti ayaṃ khandhamukhena otaraṇaṃ. Tathā ‘‘dhammāyatanadhammadhātūhi saṅgaho’’ti ayaṃ āyatanamukhena dhātumukhena ca otaraṇaṃ. ‘‘Assutavā’’ti iminā sutassa vibandhabhūtā avijjādayo gahitā, ‘‘puthujjano’’ti iminā yesaṃ kilesābhisaṅkhārānaṃ jananādinā puthujjanoti vuccati, te kilesābhisaṅkhārādayo gahitā, ‘‘ariyānaṃ adassāvī’’tiādinā yesaṃ kilesadhammānaṃ vasena ariyānaṃ adassāviādibhāvo hoti, te diṭṭhimānāvijjādayo gahitāti sabbehi tehi saṅkhārakkhandhasaṅgahoti pubbe vuttanayeneva otaraṇaṃ veditabbaṃ. ‘‘Sañjānāti maññati abhijānāti na maññatī’’ti etthāpi sañjānanamaññanāabhijānanānupassanānaṃ saṅkhārakkhandhapariyāpannattā vuttanayeneva otaraṇaṃ veditabbaṃ. Tathā sekkhaggahaṇena sekkhā, ‘‘araha’’ntiādinā asekkhā sīlakkhandhādayo gahitāti evampi khandhamukhena otaraṇaṃ, āyatanadhātādimukhena ca otaraṇaṃ veditabbaṃ. Tathā ‘‘na maññatī’’ti taṇhāgāhādipaṭikkhepena dukkhānupassanādayo gahitā, tesaṃ vasena appaṇihitavimokkhamukhādīhi otaraṇaṃ veditabbaṃ. ‘‘Pariññāta’’nti iminā parijānanakiccena pavattamānā bodhipakkhiyadhammā gayhantīti satipaṭṭhānādimukhena otaraṇaṃ veditabbaṃ. Nandiggahaṇena bhavaggahaṇena taṇhāgahaṇena ca samudayasaccaṃ, dukkhaggahaṇena jātijarāmaraṇaggahaṇena ca dukkhasaccaṃ, ‘‘taṇhānaṃ khayā’’tiādinā nirodhasaccaṃ, abhisambodhiyā gahaṇena maggasaccaṃ gahitanti ariyasaccehi otaraṇanti. Ayaṃ otaraṇo hāro.

13. Sodhanahāravaṇṇanā

‘‘Sabbadhammamūlapariyāyaṃ vo, bhikkhave…pe… idha, bhikkhave, assutavā…pe… pathaviṃ pathavito sañjānātī’’ti ārambho. ‘‘Pathaviṃ pathaviyā saññatvā pathaviṃ maññatī’’ti padasuddhi, no ārambhasuddhi. Tathā ‘‘pathaviyā maññati pathavito maññati pathaviṃ meti maññati pathaviṃ abhinandatī’’ti padasuddhi, no ārambhasuddhi. ‘‘Taṃ kissa hetu apariññātaṃ tassāti vadāmī’’ti padasuddhi ceva ārambhasuddhi ca. Sesavāresupi eseva nayoti. Ayaṃ sodhano hāro.

14. Adhiṭṭhānahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammaggahaṇaṃ sāmaññato adhiṭṭhānaṃ. ‘‘Pathaviṃ āpa’’ntiādi pana taṃ avikappetvā visesavacanaṃ. Tathā ‘‘mūlapariyāya’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘pathaviṃ maññati…pe… abhinandatī’’ti. ‘‘Pathaviṃ maññatī’’ti ca sāmaññato adhiṭṭhānaṃ taṇhādiggāhānaṃ sādhāraṇattā maññanāya, taṃ avikappetvā visesavacanaṃ ‘‘etaṃ mama, esohamasmi, eso me attā’’ti, evaṃ suttantarapadānipi ānetvā visesavacanaṃ niddhāretabbaṃ. Sesavāresupi eseva nayo. ‘‘Sekkho’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘kāyasakkhī diṭṭhippatto saddhāvimutto saddhānusārī dhammānusārī’’ti. Tathā ‘‘sekkho’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘idha, bhikkhave, bhikkhu sekkhāya sammādiṭṭhiyā samannāgato hoti…pe… sekkhena sammāsamādhinā samannāgato hotī’’ti (saṃ. ni. 5.13). ‘‘Araha’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘ubhatobhāgavimutto paññāvimutto (pu. pa. 13.2; 15.1 mātikā), tevijjo chaḷabhiñño’’ti (pu. pa. 7.26, 27 mātikā) ca. ‘‘Khīṇāsavo’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccitthā’’tiādi (pārā. 14). Sesapadesupi eseva nayo. ‘‘Abhijānātī’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘maññatī’’ti. Maññanābhāvo hissa pahānapaṭivedhasiddho, pahānapaṭivedho ca pariññāsacchikiriyābhāvanāpaṭivedhehi na vināti sabbepi abhiññāvisesā maññanāpaṭikkhepena atthato gahitāva hontīti. Tathā ‘‘araha’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘vītarāgattā vītadosattā vītamohattā’’ti. Iminā nayena sesapadesupi sāmaññavisesaniddhāraṇā veditabbā. Ayaṃ adhiṭṭhāno hāro.

14. Parikkhārahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma pariyāpannadhammā, te kusalākusalābyākatabhedena tividhā. Tesu kusalānaṃ yonisomanasikāro alobhādayo ca hetū, akusalānaṃ ayonisomanasikāro lobhādayo ca hetū, abyākatesu vipākānaṃ yathāsakaṃ kammaṃ, itaresaṃ bhavaṅgamāvajjanasamannāhārādi ca hetū. Ettha ca sappurisūpanissayādiko paccayo hetumhi eva samavaruḷho, so tattha ādi-saddena saṅgahitoti daṭṭhabbo. ‘‘Mūla’’nti vuttānaṃ maññanānaṃ hetubhāvo pāḷiyaṃ vutto eva. Maññanāsu pana taṇhāmaññanāya assādānupassanā hetu. ‘‘Saññojaniyesu dhammesu assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) hi vuttaṃ. Mānamaññanāya diṭṭhivippayuttalobho hetu kevalaṃ saṃsaggavasena ‘‘ahamasmī’’ti pavattanato. Diṭṭhimaññanāya ekattanayādīnaṃ ayāthāvaggāho hetu, assutabhāvo puthujjanabhāvassa hetu, so ariyānaṃ adassanasīlatāya, sā ariyadhammassa akovidatāya, sā ariyadhamme avinītatāya hetu, sabbā cāyaṃ hetuparamparā pathavīādīsu ‘‘etaṃ mama, esohamasmi, eso me attā’’ti tissannaṃ maññanānaṃ hetu, sekkhārahādibhāvā pana mattaso sabbaso ca maññanābhāvassa hetūti. Ayaṃ parikkhāro hāro.

16. Samāropanahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’ntiādīsu mūlapariyāyaggahaṇena assutavāgahaṇena sañjānanamaññanāpariññāgahaṇehi ca saṃkilesadhammā dassitā, te ca saṅkhepato tividhā taṇhāsaṃkileso diṭṭhisaṃkileso duccaritasaṃkilesoti. Tattha taṇhāsaṃkileso taṇhāsaṃkilesassa, diṭṭhisaṃkilesassa, duccaritasaṃkilesassa ca padaṭṭhānaṃ, tathā diṭṭhisaṃkileso diṭṭhisaṃkilesassa, taṇhāsaṃkilesassa, duccaritasaṃkilesassa ca padaṭṭhānaṃ, duccaritasaṃkilesopi duccaritasaṃkilesassa, taṇhāsaṃkilesassa, diṭṭhisaṃkilesassa ca padaṭṭhānaṃ. Tesu taṇhāsaṃkileso atthato lobhova, yo ‘‘lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitatta’’ntiādinā (dha. sa. 389) anekehi pariyāyehi vibhatto. Tathā diṭṭhiyeva diṭṭhisaṃkileso, yo ‘‘diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphandita’’ntiādinā (dha. sa. 1105) anekehi pariyāyehi, ‘‘santi, bhikkhave, eke samaṇabrāhmaṇā’’tiādinā (dī. ni. 1.30) dvāsaṭṭhiyā pabhedehi ca vibhatto. Duccaritasaṃkileso pana atthato dussīlyacetanā ceva cetanāsampayuttadhammā ca, yā ‘‘kāyaduccaritaṃ vacīduccaritaṃ kāyavisamaṃ vacīvisama’’nti (vibha. 913, 924), ‘‘pāṇātipāto adinnādāna’’nti (vibha. 913) ca ādinā anekehi pariyāyehi, anekehi pabhedehi ca vibhattā.

Tesu taṇhāsaṃkilesassa samatho paṭipakkho, diṭṭhisaṃkilesassa vipassanā, duccaritasaṃkilesassa sīlaṃ paṭipakkho. Te pana sīlādayo dhammā idha pariññāgahaṇena sekkhaggahaṇena ‘‘araha’’ntiādinā ariyatādiggahaṇena ca gahitā. Tattha sīlena duccaritasaṃkilesappahānaṃ sijjhati, tathā tadaṅgappahānaṃ vītikkamappahānañca, samathena taṇhāsaṃkilesappahānaṃ sijjhati, tathā vikkhambhanappahānaṃ pariyuṭṭhānappahānañca. Vipassanāya diṭṭhisaṃkilesappahānaṃ sijjhati, tathā samucchedappahānaṃ anusayappahānañca. Tattha pubbabhāge sīle patiṭṭhitassa samatho, samathe patiṭṭhitassa vipassanā, maggakkhaṇe pana samakālameva bhavanti. Pubbeyeva hi suparisuddhakāyavacīkammassa suparisuddhājīvassa ca samathavipassanā āraddhā gabbhaṃ gaṇhantiyo paripākaṃ gacchantiyo vuṭṭhānagāminivipassanaṃ paribrūhenti, vuṭṭhānagāminivipassanā bhāvanāpāripūriṃ gacchantī maggena ghaṭenti maggakkhaṇe samathavipassanā paripūreti. Atha maggakkhaṇe samathavipassanābhāvanāpāripūriyā anavasesasaṃkilesadhammaṃ samucchindantiyo nirodhaṃ nibbānaṃ sacchikarontīti. Ayaṃ samāropano hāro.

Soḷasahāravaṇṇanā niṭṭhitā.

Pañcavidhanayavaṇṇanā

1. Nandiyāvaṭṭanayavaṇṇanā

‘‘Sabbadhammamūlapariyāya’’ntiādīsu sabbadhammamūlaggahaṇena maññanāgahaṇena ca taṇhāmānadiṭṭhiyo gahitā. Maññanānampi hi maññanā kāraṇanti dassitoyamattho. ‘‘Assutavā’’tiādinā avijjāmānadiṭṭhiyo gahitā, sabbepi vā saṃkilesadhammā, tathā saññāapariññātaggahaṇena. ‘‘Khīṇāsavo parikkhīṇabhavasaññojano’’ti ettha pana āsavā saññojanāni ca sarūpato gahitāni, tathā nandiggahaṇena taṇhāgahaṇena ca taṇhā, evampettha sarūpato pariyāyato ca taṇhā avijjā tappakkhiyadhammā ca gahitā. Tattha taṇhāya visesato rūpadhammā adhiṭṭhānaṃ, avijjāya arūpadhammā, te pana sabbadhammaggahaṇena pathavīādiggahaṇena ca dassitā eva. Tāsaṃ samatho vipassanā ca paṭipakkho, tesamettha gahetabbākāro heṭṭhā dassito eva. Samathassa cetovimutti phalaṃ , vipassanāya paññāvimutti. Tathā hi tā ‘‘rāgavirāgā’’tiādinā visesetvā vuccanti, imāsamettha gahaṇaṃ sammadaññāvimuttavītarāgādivacanehi veditabbaṃ. Tattha taṇhāvijjā samudayasaccaṃ, tappakkhiyadhammā pana taggahaṇeneva gahitāti veditabbā. Tesaṃ adhiṭṭhānabhūtā vuttappabhedā rūpārūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccaṃ. Taṇhāgahaṇena cettha māyā-sāṭheyya-mānātimāna-madappamāda-pāpicchatā-pāpamittatā-ahirikānottappādivasena akusalapakkho netabbo, avijjāgahaṇena viparītamanasikāra-kodhūpanāha-makkha-paḷāsa-issā-macchariya- sārambhadovacassatā-bhavadiṭṭhi-vibhavadiṭṭhiādivasena akusalapakkho netabbo, vuttavipariyāyena amāyāasāṭheyyādiaviparītamanasikārādivasena, tathā samathapakkhiyānaṃ saddhindriyādīnaṃ vipassanāpakkhiyānaṃ aniccasaññādīnañca vasena vodānapakkho netabboti. Ayaṃ nandiyāvaṭṭassa na yassa bhūmi.

2. Tipukkhalanayavaṇṇanā

Tathā vuttanayena sarūpato pariyāyato ca gahitesu taṇhāvijjātappakkhiyadhammesu taṇhā lobho, avijjā moho, avijjāya sampayutto lohite sati pubbo viya taṇhāya sati sijjhamāno āghāto doso, iti tīhi akusalamūlehi gahitehi, tappaṭipakkhato maññanāpaṭikkhepapariññāgahaṇādīhi ca kusalamūlāni siddhāniyeva honti. Idhāpi ‘‘lobho sabbāni vā sāsavakusalākusalamūlāni samudayasaccaṃ, tehi nibbattā, tesaṃ adhiṭṭhānagocarabhūtā ca upādānakkhandhā dukkhasacca’’ntiādinā saccayojanā veditabbā. Phalaṃ panettha tayo vimokkhā, tīhi pana akusalamūlehi tividhaduccarita-saṃkilesamala-visamaakusala-saññā-vitakkādivasena akusalapakkho netabbo. Tathā tīhi kusalamūlehi tividhasucarita-samakusala-saññā-vitakka-saddhamma-samādhi-vimokkhamukha-vimokkhā-divasena kusalapakkho netabboti. Ayaṃ tipukkhalassa nayassa bhūmi.

3. Sīhavikkīḷitanayavaṇṇanā

Tathā vuttanayena sarūpato pariyāyato ca gahitesu taṇhāvijjātappakkhiyadhammesu visesato taṇhādiṭṭhīnaṃ vasena asubhe ‘‘subha’’nti , dukkhe ‘‘sukha’’nti ca vipallāsā, avijjādiṭṭhīnaṃ vasena anicce ‘‘nicca’’nti, anattani ‘‘attā’’ti ca vipallāsā veditabbā. Tesaṃ paṭipakkhato maññanāpaṭikkhepapariññāgahaṇādisiddhehi sativīriyasamādhipaññindriyehi cattāri satipaṭṭhānāni siddhāneva honti. Tattha catūhi indriyehi cattāro puggalā niddisitabbā. Kathaṃ? Duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicarito. Tesaṃ paṭhamo asubhe ‘‘subha’’nti vipariyāsaggāhī satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhento taṃ vipallāsaṃ samugghāṭetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe ‘‘sukha’’nti vipariyāsaggāhī ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (dī. ni. 3.310; ma. ni. 1.26; a. ni. 4.14, 114; a. ni. 6.58) vuttena vīriyasaṃvarabhūtena vīriyabalena taṃ vipallāsaṃ vidhamento sammattaniyāmaṃ okkamati. Tatiyo anicce ‘‘nicca’’nti ayāthāvaggāhī samādhibalena samāhitacitto saṅkhārānaṃ khaṇikabhāvasallakkhaṇena taṃ vipallāsaṃ samugghāṭento ariyabhūmiṃ okkamati. Catuttho santatisamūhakiccārammaṇaghanavañcitatāya phassādidhammapuñjamatte anattani ‘‘attā’’ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃsento sāmaññaphalaṃ sacchikaroti.

Idhāpi subhasaññāsukhasaññāhi catūhipi vā vipallāsehi samudayasaccaṃ, tesaṃ adhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā. Phalaṃ panettha cattāri sāmaññaphalāni, catūhi cittavipallāsehi caturāsavogha-yoga-kāyagantha-agati-taṇhuppāda-sallupādāna-viññāṇaṭṭhiti-apariññādivasena akusalapakkho netabbo. Tathā catūhi satipaṭṭhānehi catubbidhajhāna-vihārādhiṭṭhāna-sukhabhāgiyadhamma-appamaññā-sammappadhāna-iddhipādā- divasena vodānapakkho netabboti. Ayaṃ sīhavikkīḷitassa nayassa bhūmi.

4-5. Disālocana-aṅkusanayadvayavaṇṇanā

Imesaṃ pana tiṇṇaṃ atthanayānaṃ siddhiyā vohārena nayadvayaṃ siddhameva hoti. Tathā hi atthanayānaṃ disābhūtadhammānaṃ samālocanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti pañcapi nayā niyuttāti veditabbā.

Pañcavidhanayavaṇṇanā niṭṭhitā.

Sāsanapaṭṭhānavaṇṇanā

Idañca suttaṃ soḷasavidhe suttantapaṭṭhāne saṃkilesanibbedhāsekkhabhāgiyaṃ, sabbabhāgiyameva vā ‘‘sabbadhammamūlapariyāya’’nti ettha sabbadhammaggahaṇena lokiyakusalānampi saṅgahitattā. Aṭṭhavīsatividhena pana suttantapaṭṭhāne lokiyalokuttarasabbadhammādhiṭṭhānaṃ ñāṇañeyyaṃ dassanabhāvanaṃ sakavacanaṃ vissajjanīyaṃ kusalākusalaṃ anuññātaṃ paṭikkhittaṃ cāti veditabbaṃ.

Nettinayavaṇṇanā niṭṭhitā.

Mūlapariyāyasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Sabbāsavasuttavaṇṇanā

14.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhajanā. ‘‘Hitvā punappunāgatamattha’’nti hi vuttaṃ. Nivāsaṭṭhānabhūtā bhūtapubbanivāsaṭṭhānabhūtā, nivāsaṭṭhāne vā bhūtā nibbattā nivāsaṭṭhānabhūtā, tattha māpitāti attho. Yathā kākandī mākandī kosambīti yathā kākandassa isino nivāsaṭṭhāne māpitā nagarī kākandī, mākandassa nivāsaṭṭhāne māpitā mākandī, kusambassanivāsaṭṭhāne māpitā kosambīti vuccati, evaṃ sāvatthīti dasseti. Upanetvā samīpe katvā bhuñjitabbato upabhogo, saviññāṇakavatthu. Parito sabbadā bhuñjitabbato paribhogo, nivāsanapārupanādi aviññāṇakavatthu. Sabbamettha atthīti niruttinayena sāvatthī-saddasiddhimāha. Satthasamāyogeti satthassa nagariyā samāgame, satthe taṃ nagaraṃ upagateti attho. Pucchite satthikajanehi.

Samohitanti sannicitaṃ. Rammanti anto bahi ca bhūmibhāgasampattiyā ceva ārāmuyyānasampattiyā ca ramaṇīyaṃ. Dassaneyyanti visikhāsannivesasampattiyā ceva pāsādakūṭāgārādisampattiyā ca dassanīyaṃ passitabbayuttaṃ. Upabhogaparibhogavatthusampattiyā ceva nivāsasukhatāya ca nibaddhavāsaṃ vasantānaṃ itaresañca sattānaṃ manaṃ rametīti manoramaṃ. Dasahi saddehīti hatthisaddo, assa-ratha-bheri-saṅkha-mudiṅga-vīṇā-gīta sammatāḷasaddo, asnātha-pivatha-khādathāti-saddoti imehi dasahi saddehi. Avivittanti na vivittaṃ, sabbakālaṃ ghositanti attho.

Vuddhiṃ vepullataṃ pattanti tannivāsī sattavuddhiyā vuddhiṃ, tāya parivuddhitāyeva vipulabhāvaṃ pattaṃ, bahujanaṃ ākiṇṇamanussanti attho. Vittūpakaraṇasamiddhiyā iddhaṃ. Sabbakālaṃ subhikkhabhāvena phītaṃ. Antamaso vighāsāde upādāya sabbesaṃ kapaṇaddhikavanibbakayācakānampi icchi tatthanipphattiyā manuññaṃ jātaṃ, pageva issariye ṭhitānanti dassanatthaṃ puna ‘‘manorama’’nti vuttaṃ. Aḷakamandāvāti āṭānāṭādīsu dasasu vessavaṇamahārājassa nagarīsu aḷakamandā nāma ekā nagarī, yā loke aḷākā eva vuccati . Sā yathā puññakammīnaṃ āvāsabhūtā ārāmarāmaṇeyyakādinā sobhaggappattā, evaṃ sāvatthīpīti vuttaṃ ‘‘aḷakamandāvā’’ti. Devānanti vessavaṇapakkhiyānaṃ cātumahārājikadevānaṃ.

Jinātīti iminā sota-saddo viya kattusādhano jeta-saddoti dasseti. Raññāti pasenadikosalarājena. Rājagataṃ jayaṃ āropetvā kumāro jitavāti jetoti vutto. Maṅgalakabyatāyātiādinā ‘‘jeyyo’’ti etasmiṃ atthe ‘‘jeto’’ti vuttanti dasseti. Sabbakāmasamiddhitāyāti sabbehi upabhogaparibhogavatthūhi phītabhāvena vibhavasampannatāyāti attho. Samiddhāpi maccharino kiñci na dentīti āha ‘‘vigatamalamaccheratāyā’’ti, rāgadosādimalānañceva macchariyassa ca abhāvenāti attho. Samiddhā amaccharinopi ca karuṇāsaddhādiguṇavirahitā attano santakaṃ paresaṃ na dadeyyunti āha ‘‘karuṇādiguṇasamaṅgitāya cā’’ti. Tenāti anāthānaṃ piṇḍadānena. Saddatthato pana dātabbabhāvena sabbakālaṃ upaṭṭhapito anāthānaṃ piṇḍo etassa atthīti anāthapiṇḍiko. Pañcavidhasenāsanaṅgasampattiyāti ‘‘nātidūraṃ naccāsannaṃ gamanāgamanasampanna’’nti ekaṃ aṅgaṃ, ‘‘divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosa’’nti ekaṃ, ‘‘appaḍaṃsamakasavātātapasarīsapasamphassa’’nti ekaṃ, ‘‘tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvara…pe… parikkhārā’’ti ekaṃ, ‘‘tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā’’ti ekaṃ, evametehi pañcavidhasenāsanaṅgehi sampannatāya. Yadi jetavanaṃ tathaṃ anāthapiṇḍikassa ārāmoti āha ‘‘so hī’’tiādi.

Kītakālato paṭṭhāya anāthapiṇḍikasseva taṃ vanaṃ, atha kasmā ubhinnaṃ parikittananti āha ‘‘jetavane’’tiādi. ‘‘Yadipi so bhūmibhāgo koṭisantharena mahāseṭṭhinā kīto, rukkhā pana jetena na vikkītāti jetavananti vattabbataṃ labhī’’ti vadanti.

Kasmā idaṃ suttamabhāsīti kathetukamyatāya suttanikkhepaṃ pucchati. Sāmaññato hi bhagavato desanākāraṇaṃ pākaṭamevāti. Ko panāyaṃ suttanikkhepoti? Attajjhāsayo. Parehi anajjhiṭṭho eva hi bhagavā attano ajjhāsayena imaṃ suttaṃ desetīti ācariyā. Yasmā panesa bhikkhūnaṃ upakkiliṭṭhacittataṃ viditvā ‘‘ime bhikkhū imāya desanāya upakkilesavisodhanaṃ katvā āsavakkhayāya paṭipajjissantī’’ti ayaṃ desanā āraddhā, tasmā parajjhāsayoti apare. Ubhayampi pana yuttaṃ. Attajjhāsayādīnañhi saṃsaggabhedassa sambhavo heṭṭhā dassitovāti. Tesaṃ bhikkhūnanti tadā dhammapaṭiggāhatabhikkhūnaṃ. Upakkilesavisodhananti samathavipassanupakkilesato cittassa visodhanaṃ. Paṭhamañhi bhagavā anupubbikathādinā paṭipattiyā saṃkilesaṃ nīharitvā pacchā sāmukkaṃsikaṃ desanaṃ deseti khette khāṇukaṇṭakagumbādike avaharitvā kasanaṃ viya, tasmā kammaṭṭhānameva avatvā imāya anupubbiyā desanā pavattāti adhippāyo.

Saṃvarabhūtanti sīlasaṃvarādisaṃvarabhūtaṃ saṃvaraṇasabhāvaṃ kāraṇaṃ, taṃ pana atthato dassanādi evāti veditabbaṃ. Saṃvaritāti pavattituṃ appadānavasena sammā, sabbathā vā vāritā. Evaṃbhūtā ca yasmā pavattidvārapidhānena pihitā nāma honti, tasmā vuttaṃ ‘‘vidahitā hutvā’’ti. Evaṃ accantikassa saṃvarassa kāraṇabhūtaṃ anaccantikaṃ saṃvaraṃ dassetvā idāni accantikameva saṃvaraṃ dassento yasmiṃ dassanādimhi sati uppajjanārahā āsavā na uppajjanti, so tesaṃ anuppādo nirodho khayo pahānanti ca vuccamāno atthato appavattimattanti tassa ca dassanādi kāraṇanti āha ‘‘yena kāraṇena anuppādanirodhasaṅkhātaṃ khayaṃ gacchanti pahīyanti nappavattanti, taṃ kāraṇanti attho’’ti.

Cakkhutopi…pe… manatopīti (dha. sa. mūlaṭī. 14-19) cakkhuviññāṇādivīthīsu tadanugatamanoviññāṇavīthīsu ca kiñcāpi kusalādīnampi pavatti atthi, kāmāsavādayo eva pana vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tasmā te eva ‘‘āsavā’’ti vuccanti. Tattha hi paggharaṇaasucimhi niruḷho āsava-saddoti. Dhammato yāva gotrabhunti tato paraṃ maggaphalesu appavattanato vuttaṃ. Ete hi ārammaṇavasena dhamme gacchantā tato paraṃ na gacchanti. Nanu tato paraṃ bhavaṅgādīnipi gacchantīti ce? Na, tesampi pubbe ālambitesu lokiyadhammesu sāsavabhāvena antogadhattā tato paratābhāvato. Ettha ca gotrabhuvacanena gotrabhuvodānaphalasamāpattipurecārikaparikammāni vuttānīti veditabbāni. Paṭhamamaggapurecārikameva vā gotrabhu avadhinidassanabhāvena gahitaṃ, tato paraṃ pana maggaphalasamānatāya aññesu maggesu maggavīthiyaṃ samāpattivīthiyaṃ nirodhānantarañca pavattamānesu phalesu nibbāne ca āsavānaṃ pavatti nivāritāti veditabbaṃ. Savantīti gacchanti, ārammaṇakaraṇavasena pavattantīti attho. Avadhiattho ā-kāro, avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādaṃ kiriyaṃ bahi katvā pavattati yathā ‘‘āpāṭaliputtā vuṭṭho devo’’ti. Abhividhi pana kiriyaṃ byāpetvā pavattati yathā ‘‘ābhavaggā bhagavato yaso pavattatī’’ti. Abhividhiattho cāyaṃ ā-kāro idha gahitoti vuttaṃ ‘‘antokaraṇattho’’ti.

Madirādayoti ādi-saddena sindhavakādambarikāpotikādīnaṃ saṅgaho daṭṭhabbo. Cirapārivāsiyaṭṭho viraparivutthatā purāṇabhāvo. Avijjā nāhosītiādīti ettha ādi-saddena ‘‘purimā, bhikkhave, koṭi na paññāyati bhavataṇhāyā’’ti (a. ni. 10.62) idaṃ suttaṃ saṅgahitaṃ. Avijjāsavabhavāsavānaṃ ciraparivutthatāya dassitāya tabbhāvabhāvino kāmāsavassa ciraparivutthatā dassitāva hoti. Aññesu ca yathāvutte dhamme okāsañca ārammaṇaṃ katvā pavattamānesu mānādīsu vijjamānesu attattaniyādiggāhavasena abhibyāpanaṃ madakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesanti etesveva āsava-saddo niruḷhoti daṭṭhabbo. Na cettha diṭṭhāsavo nāgatoti gahetabbaṃ bhavataṇhāya viya bhavadiṭṭhiyāpi bhavāsavaggahaṇeneva gahitattā. Āyataṃ anādikālikattā. Pasavantīti phalanti. Na hi taṃ kiñci saṃsāradukkhaṃ atthi, yaṃ āsavehi vinā uppajjeyya. Purimāni cetthāti ettha etesu catūsu atthavitappesu purimāni tīṇi. Yatthāti yesu suttābhidhammapadesesu. Tattha yujjanti kilesesuyeva yathāvuttassa atthattayassa sambhavato. Pacchimaṃ ‘‘āyataṃ vā saṃsāradukkhaṃ savantī’’ti vuttanibbacanaṃ. Kammepi yujjati dukkhappasavanassa kilesakammasādhāraṇattā.

Diṭṭhadhammā vuccanti paccakkhabhūtā khandhā, diṭṭhadhamme bhavā diṭṭhadhammikā. Vivādamūlabhūtāti vivādassa mūlakāraṇabhūtā kodhūpanāha-makkha-paḷāsa-issā-macchariya-māyā-sāṭheyya-thambha-sārambha-mānātimānā.

Yena devūpapatyassāti yena kammakilesappakārena āsavena devesu upapatti nibbatti assa mayhanti sambandho. Gandhabbo vā vihaṅgamo ākāsacārī assanti vibhattiṃ pariṇāmetvā yojetabbaṃ. Ettha ca yakkhagandhabbatāya vinimuttā sabbā devagati devaggahaṇena gahitā. Avasesā ca akusalā dhammāti akusalakammato avasesā akusalā dhammā āsavāti āgatāti sambandho.

Paṭighātāyāti paṭisedhanāya. Parūpavā…pe… upaddavāti idaṃ yadi bhagavā sikkhāpadaṃ na paññapeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittā eva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavādippakārā anatthā, te sandhāya vuttaṃ. Te paneteti ete kāmarāgādikilesa-tebhūmakakammaparūpavādādiupaddavappakārā āsavā. Yatthāti yasmiṃ vinayādipāḷipadese. Yathāti yena duvidhādippakārena aññesu ca suttantesu āgatāti sambandho.

Nirayaṃ gamentīti nirayagāminiyā. Chakkanipāte āhuneyyasutte. Tattha hi āsavā chadhā āgatā āsava-saddābhidheyyassa atthassa pabhedopacārena āsava-pade pabhedoti vutto, koṭṭhāsattho vā pada-saddoti āsavapadeti āsavappakāre saddakoṭṭhāse atthakoṭṭhāse vāti attho.

Tathāhīti tasmā saṃvaraṇaṃ pidahanaṃ pavattituṃ appadānaṃ, teneva kāraṇenāti attho. Sīlādisaṃvare adhippete pavattituṃ appadānavasena thakanabhāvasāmaññato dvāraṃ saṃvaritvāti gehadvārasaṃvaraṇampi udāhaṭaṃ. Sīlasaṃvarotiādi heṭṭhā mūlapariyāyavaṇṇanāya vuttampi imassa suttassa atthavaṇṇanaṃ paripuṇṇaṃ katvā vattukāmo puna vadati. Yuttaṃ tāva sīlasatiñāṇānaṃ saṃvarattho pāḷiyaṃ tathā āgatattā, khantivīriyānaṃ pana kathanti āha ‘‘tesañcā’’tiādi. Tassattho – yadipi ‘‘khamo hoti…pe… sītassa uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādiniddese khantivīriyānaṃ saṃvarapariyāyo nāgato, uddese pana sabbāsavasaṃvarapariyāyanti saṃvarapariyāyena gahitattā attheva tesaṃ saṃvarabhāvoti.

Pubbe sīlasatiñāṇānaṃ pāṭhantarena saṃvarabhāvo dassitoti idāni taṃ imināpi suttena gahitabhāvaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Khantivīriyasaṃvarā vuttāyeva ‘‘khamo hoti sītassā’’tiādinā (ma. ni. 1.14) pāḷiyā dassanavasena. ‘‘Tañca anāsanaṃ, tañca agocara’’nti ayaṃ panettha sīlasaṃvaroti tañca ‘‘yathārūpe’’tiādinā vuttaṃ ayuttaṃ aniyatavatthukaṃ raho paṭicchannāsanaṃ, tañca yathāvuttaṃ ayuttaṃ vesiyādigocaraṃ, ‘‘paṭisaṅkhāyoniso parivajjetī’’ti āgataṃ yaṃ parivajjanaṃ, ayaṃ pana ettha etasmiṃ sutte āgato sīlasaṃvaroti attho. Anāsanaparivajjanena hi anācāraparivajjanaṃ vuttaṃ, anācārāgocaraparivajjanaṃ cārittasīlatāyasīlasaṃvaro. Tathā hi bhagavatā ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (vibha. 508) sīlasaṃvaravibhajane ācāragocarasampattiṃ dassentena ‘‘atthi anācāro, atthi agocaro’’tiādinā (vibha. 513, 514) anācārāgocarā vibhajitvā dassitā. Idañca ekadesena samudāyanidassanaṃ daṭṭhabbaṃ samuddapabbatanidassanaṃ viya.

Sabbattha paṭisaṅkhā ñāṇasaṃvaroti ettha ‘‘yonisomanasikāro, paṭisaṅkhā ñāṇasaṃvaro’’ti vattabbaṃ . Na hi dassanapahātabbaniddese paṭisaṅkhāgahaṇaṃ atthi, ‘‘yoniso manasi karotī’’ti pana vuttaṃ. Yonisomanasikaraṇampi atthato paṭisaṅkhā ñāṇasaṃvaramevāti evaṃ pana atthe gayhamāne yuttametaṃ siyā. Keci pana ‘‘yattha yattha ‘idha paṭisaṅkhā yoniso’ti āgataṃ , taṃ sabbaṃ sandhāya ‘sabbattha paṭisaṅkhā ñāṇasaṃvaro’ti vutta’’nti vadanti. Tesaṃ matena ‘‘idaṃ dukkhanti yoniso manasi karotī’’tiādikassa ñāṇasaṃvarena ca asaṅgaho siyā, ‘‘dassanaṃ paṭisevanā bhāvanā ca ñāṇasaṃvaro’’ti ca vacanaṃ virujjheyya, tasmā vuttanayenevettha attho veditabbo. ‘‘Sabbattha paṭisaṅkhā ñāṇasaṃvaro’’ti iminā sattasupi ṭhānesu yaṃ ñāṇaṃ, so ñāṇasaṃvaroti parivajjanādivasena vuttā sīlādayo sīlasaṃvarādayoti ayamattho dassito. Evaṃ sati saṃvarānaṃ saṅkaro viya hotīti te asaṅkarato dassetuṃ ‘‘aggahitaggahaṇenā’’ti vuttaṃ parivajjanavisesasaṃvarādhivāsanavinodanānaṃ sīlasaṃvarādibhāvena gahitattā, tathā aggahitānaṃ gahaṇenāti attho. Te pana aggahite sarūpato dassento ‘‘dassanaṃ paṭisevanā bhāvanā’’ti āha.

Etena sīlasaṃvarādinā karaṇabhūtena, kāraṇabhūtena vā. Dhammāti kusalākusaladhammā. Sīlasaṃvarādinā hi sahajātakoṭiyā, upanissayakoṭiyā vā paccayabhūtena anuppannā kusalā dhammā uppattiṃ gacchanti uppajjanti, tathā aniruddhā akusalā dhammā nirodhaṃ gacchanti nirujjhantīti attho. Pāḷiyaṃ pana ‘‘anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyantī’’ti akusaladhammānaṃ anuppādapahānāni eva vuttāni, na kusaladhammānaṃ uppādādayoti? Nayidamevaṃ daṭṭhabbaṃ, ‘‘yoniso ca kho, bhikkhave, manasikaroto’’tiādinā kusaladhammānampi uppatti pakāsitāva āsavasaṃvaraṇassa padhānabhāvena gahitattā. Tathā hi pariyosānepi ‘‘ye āsavā dassanā pahātabbā, te dassanā pahīnā hontī’’tiādinā (ma. ni. 1.28) āsavappahānameva padhānaṃ katvā nigamitaṃ.

15.Jānato passatoti ettha dassanampi paññācakkhunāva dassanaṃ adhippetaṃ, na maṃsacakkhunā dibbacakkhunā vāti āha ‘‘dvepi padāni ekatthānī’’ti. Evaṃ santepīti padadvayassa ekatthatthepi. Ñāṇalakkhaṇanti ñāṇassa sabhāvaṃ, visayassa yathāsabhāvāvabodhananti attho. Tenāha ‘‘jānanalakkhaṇañhi ñāṇa’’nti. Ñāṇappabhāvanti ñāṇānubhāvaṃ, ñāṇakiccaṃ visayobhāsananti attho. Tenevāha ‘‘ñāṇena vivaṭe dhamme’’ti. ‘‘Jānato passato’’ti ca jānanadassanamukhena puggalādhiṭṭhānā desanā pavattāti āha ‘‘ñāṇalakkhaṇaṃ ñāṇappabhāvaṃ upādāya puggalaṃ niddisatī’’ti. Jānato passatoti ‘‘yoniso ca manasikāraṃ ayoniso ca manasikāra’’nti vakkhamānattā yonisomanasikāravisayajānanaṃ, ayonisomanasikāravisayadassanaṃ. Tañca kho pana nesaṃ āsavānaṃ khayūpāyasabhāvassa adhippetattā uppādanānuppādanavasena na ārammaṇamattenāti ayamattho yuttoti āha ‘‘yonisomanasikāraṃ…pe… ayamettha sāro’’ti.

‘‘Jānato’’ti vatvā jānanañca anussavākārapaṭivitakkamattavasena na idhādhippetaṃ, atha kho rūpādi viya cakkhuviññāṇena yonisomanasikārāyonisomanasikāre paccakkhe katvā tesaṃ uppādavasena dassananti imamatthaṃ vibhāvetuṃ ‘‘passato’’ti vuttanti evaṃ vā ettha attho daṭṭhabbo. Aññatthāpi hi ‘‘evaṃ jānato evaṃ passato (itivu. 102), jānaṃ jānāti passaṃ passati (ma. ni. 1.203), evaṃ jānantā evaṃ passantā (ma. ni. 1.407), ajānataṃ apassata’’nti ca ādīsu ñāṇakiccassa sāmaññavisesadīpanavasenetaṃ padadvayaṃ āgatanti. Kecīti abhayagirivāsisārasamāsācariyā. Te hi ‘‘samādhinā jānato vipassanāya passato jānaṃ jānāti passaṃ passati, evaṃ jānanā samatho, passanā vipassanā’’ti ca ādinā papañcenti. Teti papañcā. Imasmiṃ attheti ‘‘jānato’’tiādinayappavatte imasmiṃ suttapadaatthe niddhāriyamāne. Na yujjanti jānanadassanānaṃ yonisomanasikārāyonisomanasikāravisayabhāvassa pāḷiyaṃ vuttattā.

Āsavappahānaṃ āsavānaṃ accantappahānaṃ. So pana nesaṃ anuppādo sabbena sabbaṃ khīṇatā abhāvo evāti āha ‘‘āsavānaṃ accantakhayamasamuppādaṃkhīṇākāraṃ natthibhāva’’nti. Ujumaggānusārinoti kilesavaṅkassa kāyavaṅkādīnañca pahānena ujubhūte savipassane heṭṭhimamagge anussarantassa. Tadeva hissa sikkhanaṃ. Khayasmiṃ paṭhamaṃ ñāṇaṃ. Tato aññā anantarāti khayasaṅkhāte aggamagge tappariyāpannameva ñāṇaṃ paṭhamaṃ uppajjati , tadanantaraṃ pana aññaṃ arahattanti. Yadipi gāthāyaṃ ‘‘khayasmiṃ’’icceva vuttaṃ, samucchedavasena pana āsavehi khīṇotīti maggo khayoti vuccatīti āha ‘‘maggo āsavakkhayoti vutto’’ti. Samaṇoti samitapāpo adhippeto. So pana khīṇāsavo hotīti ‘‘āsavānaṃ khayā’’ti imassa phalapariyāyatā vuttā, nippariyāyena pana āsavakkhayo maggo, tena pattabbato phalaṃ. Eteneva nibbānassapi āsavakkhayabhāvo vuttoti veditabbo.

‘‘Jānato passato’’ti jānato eva passato evāti evamettha niyamo icchito, na aññathā visesābhāvato aniṭṭhasādhanato cāti tassa niyamassa phalaṃ dassetuṃ ‘‘no ajānato noapassato’’ti vuttanti āha ‘‘yo pana na jānāti na passati, tassa neva vadāmīti attho’’ti. Iminā dūrīkatāyonisomanasikāro idhādhippeto, yonisomanasikāro ca āsavakkhayassa ekantikakāraṇanti dasseti. Etenāti ‘‘no ajānato no apassato’’ti vacanena. Te paṭikkhittāti ke pana teti? ‘‘Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti (dī. ni. 1.168; ma. ni. 2.228), ahetū apaccayā sattā visujjhantī’’ti (dī. ni. 1.168; ma. ni. 2.227) evamādivādā. Tesu hi keci abhijātisaṅkantimattena bhavasaṅkantimattena ca saṃsārasuddhiṃ paṭijānanti, aññe issarapajāpatikālādivasena, tayidaṃ sabbaṃ ‘‘saṃsārādīhī’’ti ettheva saṅgahitanti daṭṭhabbaṃ.

Purimena vā padadvayenāti ‘‘jānato, passato’’ti iminā padadvayena. Upāyo vutto ‘‘āsavakkhayassā’’ti adhikārato viññāyati. Imināti ‘‘no ajānato, no apassato’’ti iminā padadvayena. Anupāyo eva hi āsavānaṃ khayassa yadidaṃ yoniso ca ayoniso ca manasikārassa ajānanaṃ adassanañca, tena tathattāya appaṭipattito micchāpaṭipattito ca. Nanu ‘‘passato’’ti iminā ayonisomanasikāro yathā na uppajjati, evaṃ dassane adhippete purimeneva anupāyapaṭisedho vutto hotīti? Na hoti, ayonisomanasikārānuppādanassapi upāyabhāvato satibalena saṃvutacakkhundriyāditā viya sampajaññabaleneva niccādivasena abhūtajānanābhāvo hotīti. Tenāha ‘‘saṅkhepena…pe… hotī’’ti. Tattha saṅkhepenāti samāsena, anvayato byatirekato ca vitthāraṃ akatvāti attho. Ñāṇaṃ…pe… dassitaṃ hoti ‘‘jānato’’tiādinā ñāṇasseva gahitattā. Yadi evaṃ ‘‘svāyaṃ saṃvaro’’tiādi kathaṃ nīyatīti? Ñāṇassa padhānabhāvadassanatthaṃ evamayaṃ desanā katāti nāyaṃ doso, tathā aññatthāpi ‘‘ariyaṃ vo bhikkhave sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra’’nti (ma. ni. 3.136) vitthāro.

Dabbajātikoti dabbarūpo. So hi drabyoti vuccati ‘‘drabyaṃ vinassati nādrabya’’ntiādīsu. Dabbajātiko vā sārasabhāvo, sāruppasīlācāroti attho. Yathāha ‘‘na kho dabba dabbā evaṃ nibbeṭhentī’’ti (pārā. 384, 391; cūḷava. 193). Vattasīse ṭhatvāti vattaṃ uttamaṅgaṃ, dhuraṃ vā katvā. Yo hi parisuddhājīvo kātuṃ ajānantānaṃ sabrahmacārīnaṃ, attano vā vātātapādipaṭibāhanatthaṃ chattādīni karoti, so vattasīse ṭhatvā karoti nāma. Padaṭṭhānaṃ na hotīti na vattabbā nāthakaraṇadhammabhāvena upanissayabhāvato. Vuttañhi ‘‘yāni tāni sabrahmacārīnaṃ uccāvacāni kiccakaraṇīyāni, tattha dakkho hotī’’tiādi (ma. ni. 1.497).

Upāyamanasikāroti kusaladhammappavattiyā kāraṇabhūto manasikāro. Pathamanasikāroti tassā eva maggabhūto manasikāro. Aniccādīsu aniccantiādināti aniccadukkhaasubhaanattasabhāvesu dhammesu ‘‘aniccaṃ dukkhaṃ asubhaṃ anattā’’tiādinā eva nayena, aviparītasabhāvenāti attho. Saccānulomikena vāti saccābhisamayassa anulomavasena. Cittassa āvaṭṭanātiādinā āvaṭṭanāya paccayabhūtā tato purimuppannā manodvārikā kusalajavanappavatti phalavohārena tathā vuttā. Tassā hi vasena sā kusaluppattiyā upanissayo hoti. Āvajjanā hi bhavaṅgacittaṃ āvaṭṭayatīti āvaṭṭanā. Anu anu āvaṭṭetīti anvāvaṭṭanā. Bhavaṅgārammaṇato aññaṃ ābhujatīti ābhogo. Samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā uppajjamānaṃ manasi karoti ṭhapetīti manasikāro. Ayaṃ vuccatīti ayaṃ upāyapathamanasikāralakkhaṇo yonisomanasikāro nāma vuccati, yassa vasena puggalo dukkhādīni saccāni āvajjituṃ sakkoti . Ayonisomanasikāre saccapaṭikūlenāti saccābhisamayassa ananulomavasena. Sesaṃ yonisomanasikāre vuttavipariyāyena veditabbaṃ.

Yuttinti upapattisādhanayuttiṃ, hetunti attho. Tenevāha ‘‘yasmā’’tiādi. Etthāti ‘‘ayoniso bhikkhave…pe… pahīyantī’’ti etasmiṃ pāṭhe. Tatthāti vākyopaññāsanaṃ. Kasmā panettha ayamuddesaniddeso parivattoti codanaṃ sandhāyāha ‘‘yoniso’’tiādi. Tattha manasikārapadaṃ dvinnaṃ sādhāraṇanti adhippāyena ‘‘yoniso ayonisoti imehi tāva dvīhi padehī’’ti vuttaṃ. Yonisoti hi yonisomanasikāro, ayonisoti ca ayonisomanasikāro tattha anuvattanato vakkhamānattā ca. Satipi anatthuppattisāmaññe bhavādīsu puggalassa bahulisāmaññaṃ dassetvā taṃ parivattitvā visesadassanattaṃ nāvādi upamāttayaggahaṇaṃ daṭṭhabbaṃ. Cakkayantaṃ āhaṭaghaṭīyantanti vadanti.

Anuppannāti anibbattā. Ārammaṇavisesavasena tassa anuppatti veditabbā, na rūpārammaṇādiārammaṇasāmaññena, nāpi āsavavasena. Tenāha ‘‘ananubhūtapubbaṃ ārammaṇaṃ…pe… aññathā hi anamatagge saṃsāre anuppannā nāma āsavā na santī’’ti. Vatthunti saviññāṇakāviññāṇakappabhedaṃ āsavuppattikāraṇaṃ. Ārammaṇaṃ ārammaṇapaccayabhūtarūpādīni . Idāni āsavavasenapi anuppannapariyāyo labbhatīti dassetuṃ ‘‘anubhūtapubbepī’’tiādi vuttaṃ. Pakatisuddhiyāti pubbacariyato kilesadūrībhāvasiddhāya suddhipakatitāya. Pāḷiyā uddisanaṃ uddeso, atthakathanaṃ paripucchā. Ajjhayanaṃ pariyatti, cīvarasibbādi navakammaṃ, samathavipassanānuyogo yonisomanasikāro. Tādisenāti yādisena ‘‘manuññavatthū’’timanasikārādinā kāmāsavādayo sambhaveyyuṃ, tādisena. Āsavānaṃ vaḍḍhi nāma pariyuṭṭhānatibbatāya veditabbā, sā ca abhiṇhuppattiyā bahulīkāratoti te laddhāsevanā bahulabhāvaṃ pattā maddantā pharantā chādentā andhākāraṃ karontā aparāparaṃ uppajjamānā ekasantānanayena ‘‘uppannā pavaḍḍhantī’’ti vuccanti. Tena vuttaṃ ‘‘punappunaṃ uppajjamānā uppannā pavaḍḍhantīti vuccantī’’ti. Ito aññathāti ito aparāparuppannānaṃ ekattaggahaṇato aññathā vaḍḍhi nāma natthi khaṇikabhāvato.

So ca jānātīti dhammuddhaccaviggahābhāvamāha. Kārakassevāti yuttayogasseva. Yassa panātiādinā anuddesikaṃ katvā vuttamatthaṃ purātanassa purisātisayassa paṭipattidassanena pākaṭataraṃ kātuṃ ‘‘maṇḍalārāmavāsīmahātissabhūtattherassa viyā’’tiādi vuttaṃ. Tañhi sabrahmacārīnaṃ āyatiṃ tathāpaṭipattikāraṇaṃ hoti, yato edisaṃ vatthu vuccati. Tasmiṃ yevāti maṇḍalārāmeyeva. Ācariyaṃ āpucchitvāti attano uddesācariyaṃ kammaṭṭhānaggahaṇatthaṃ gantuṃ āpucchitvā. Ācariyaṃ vanditvāti kammaṭṭhānadāyakaṃ mahārakkhitattheraṃ vanditvā. Uddesamagganti yathāāraddhaṃ uddesapabandhaṃ. Tadā kira mukhapāṭheneva bahū ekajjhaṃ uddisāpetvā manosajjhāyavasena dhammaṃ sajjhāyanti. Tatthāyaṃ thero paññavantatāya uddesaṃ gaṇhantānaṃ bhikkhūnaṃ dhorayho, so ‘‘idānāhaṃ anāgāmī, kiṃ mayhaṃ uddesenā’’ti saṅkocaṃ anāpajjitvā dutiyadivase uddesakāle ācariyaṃ upasaṅkami. ‘‘Uppannā pahīyantī’’ti ettha uppannasadisā ‘‘uppannā’’ti vuttā, na paccuppannā. Na hi paccuppannesu āsavesu maggena pahānaṃ sambhavatīti āha ‘‘ye pana…pe… natthī’’ti. Vattamānuppannā khaṇattayasamaṅgino. Tesaṃ paṭipattiyā pahānaṃ natthi uppajjanārahānaṃ paccayaghātena anuppādanameva tāya pahānanti.

16. Yadi evaṃ dutiyapadaṃ kimatthiyanti? Padadvayaggahaṇaṃ āsavānaṃ uppannānuppannabhāvasambhavadassanatthañceva pahāyakavibhāgena pahātabbavibhāgadassanatthañca. Tenāha ‘‘idameva padaṃ gahetvā’’ti. Aññampīti ñāṇato aññampi satisaṃvarādiṃ. Dassanāti idaṃ hetumhi nissakkavacananti dassanenāti hetumhi karaṇavacanena tadatthaṃ vivarati. Esa nayoti tamevatthaṃ atidisati. Dassanenāti sotāpattimaggena. So hi paṭhamaṃ nibbānadassanato ‘‘dassana’’nti vuccati. Yadipi taṃ gotrabhu paṭhamataraṃ passati, disvā pana kattabbakiccassa kilesappahānassa akaraṇato na taṃ dassananti vuccati. Āvajjanaṭṭhāniyañhi taṃ ñāṇaṃ maggassa, nibbānārammaṇattasāmaññena cetaṃ vuttaṃ, na nibbānapaṭivijjhanena, tasmā dhammacakkhu punappunaṃ nibbattanena bhāvanaṃ appattaṃ dassanaṃ nāma, dhammacakkhuñca pariññādikiccakaraṇavasena catusaccadhammadassanaṃ tadabhisamayoti nutthettha gotrabhussa dassanabhāvappatti . Ayañca vicāro parato aṭṭhakathāyameva (ma. ni. aṭṭha. 1.22) āgamissati. Sabbatthāti ‘‘saṃvarā pahātabbā’’tiādīsu. Saṃvarāti saṃvarena, ‘‘saṃvaro’’ti cettha satisaṃvaro veditabbo. Paṭisevati etenāti paṭisevanaṃ, paccayesu idamatthikatāñāṇaṃ. Adhivāseti khamati etāyāti adhivāsanā, sītādīnaṃ khamanākārena pavatto adoso, tappadhānā vā cattāro kusalakkhandhā. Parivajjeti etenāti parivajjanaṃ, vāḷamigādīnaṃ pariharaṇavasena pavattā cetanā, tathāpavattā vā cattāro kusalakkhandhā. Kāmavitakkādike vinodeti vitudati etenāti vinodanaṃ, kusalavīriyaṃ. Paṭhamamaggena diṭṭhe catusaccadhamme bhāvanāvasena uppajjanato bhāvanā, sesamaggattayaṃ. Na hi taṃ adiṭṭhapubbaṃ kiñci passati, evaṃ dassanādīnaṃ vacanattho veditabbo.

Dassanāpahātabbaāsavavaṇṇanā

17. Kusalākusaladhammehi ālambiyamānāpi ārammaṇadhammā āvajjanamukheneva tabbhāvaṃ gacchantīti dassento ‘‘manasikaraṇīye’’ti padassa ‘‘āvajjitabbe’’ti atthamāha. Hitasukhāvahabhāvena manasikaraṇaṃ arahantīti manasikaraṇīyā, tappaṭipakkhato amanasikaraṇīyāti āha ‘‘amanasikaraṇīyeti tabbiparīte’’ti. Sesapadesūti ‘‘manasikaraṇīye dhamme appajānanto’’tiādīsu. Yasmā kusaladhammesupi subhasukhaniccādivasena manasikāro assādanādihetutāya sāvajjo ahitadukkhāvaho akusaladhammesupi aniccādivasena manasikāro nibbidādihetutāya anavajjo hitasukhāvaho, tasmā ‘‘dhammato niyamo natthī’’ti vatvā ‘‘ākārato pana atthī’’ti āha.

Vā-saddo yebhuyyena ‘‘mamaṃ vā hi bhikkhave (dī. ni. 1.5, 6), devo vā bhavissāmi devaññataro vā’’tiādīsu (ma. ni. 1.186; ma. ni. 2.79, 80) vikappattho diṭṭho, na samuccayatthoti tattha samuccayatthe payogaṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Evañca katvā samuccayatthadīpakaṃ panetaṃ suttapadaṃ samudāhaṭaṃ.

Kāmāsavoti pañcakāmaguṇasaṅkhāte kāme āsavo kāmāsavo. Tenāha ‘‘pañcakāmaguṇiko rāgo’’ti. Bhavāsavaṃ pana ṭhapetvā sabbo lobho kāmāsavoti yuttaṃ siyā. Rūpārūpabhaveti kammupapattibhedato duvidhepi rūpārūpabhave chandarāgo. Jhānanikantīti jhānassādo. ‘‘Sundaramidaṃ ṭhānaṃ niccaṃ dhuva’’ntiādinā assādentassa uppajjamāno sassatucchedadiṭṭhisahagato rāgo bhave āsavoti bhavāsavo. Evanti sabbadiṭṭhīnaṃ sassatucchedadiṭṭhisaṅgahato bhavāsaveneva diṭṭhāsavo gahito taṃsahagatarāgatāyāti adhippāyo. Apare pana ‘‘diṭṭhāsavo avijjāsavena ca saṅgahito’’ti vadanti. Ettha ca ‘‘bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatacittuppādesu uppajjatī’’ti (dha. sa. 1465) vacanato diṭṭhisampayuttarāgassa bhavāsavabhāvo vicāretabbo, atha ‘‘kāmasahagatā saññāmanasikārā’’tiādīsu (saṃ. ni. 4.332) viya ārammaṇakaraṇattho sahagatattho, evaṃ sati bhavāsave diṭṭhāsavassa samodhānagamanaṃ kataṃ na siyā. Na hi tampayogatabbhāvādike asati taṃsaṅgaho yutto, tasmā yathāvuttapāḷiṃ anusārena diṭṭhigatasampayuttalobhopi kāmāsavoti yuttaṃ siyā. Diṭṭhadhammikasamparāyikadukkhānañhi kāraṇabhūtā kāmāsavādayopi dvidhā vuttā.

Abhidhamme (dha. sa. 1103) ca kāmāsavaniddese ‘‘kāmesūti kāmarāgadiṭṭhirāgādīnaṃ ārammaṇabhūtesu tebhūmakesu vatthukāmesū’’ti attho sambhavati. Tattha hi uppajjamānā sā taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti. Yadi pana lobho kāmāsavabhavāsavavinimuttopi siyā, so yadā diṭṭhigatavippayuttesu cittesu uppajjati, tadā tena sampayutto avijjāsavo āsavavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi āsavavippayuttatā vattabbā siyā ‘‘catūsu diṭṭhigatavippayuttalobhasahagatacittuppādesu uppanno moho siyā āsavasampayutto, siyā āsavavippayutto’’ti. ‘‘Kāmāsavo aṭṭhasu lobhasahagatacittuppādesu uppajjatī’ti (dha. sa. 1465), ‘‘kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo’’ti (paṭṭhā. 3.3.109) ca vacanato diṭṭhisahagatarāgo kāmāsavo na hotīti na sakkā vattuṃ. Kiñca abhijjhākāmarāgānaṃ viseso āsavadvayaekāsavabhāvo siyā, na abhijjhāya ca noāsavabhāvoti noāsavalobhassa sabbhāvo vicāretabbo. Na hi atthi abhidhamme ‘‘āsavo ca noāsavo ca dhammā āsavassa dhammassa āsavassa ca noāsavassa ca dhammassa hetupaccayo’’ti (paṭṭhā. 3.3.16-17) sattamo navamo ca pañho. Gaṇanāyañca ‘‘hetuyā sattā’’ti (paṭṭhā. 3.3.40) vuttaṃ, no ‘‘navā’’ti. Diṭṭhisampayutte pana lobhe noāsave vijjamāne sattamanavamāpi pañhā vissajjanaṃ labheyyuṃ, gaṇanāya ca ‘‘hetuyā navā’’ti vattabbaṃ siyā, na pana vuttaṃ. Diṭṭhivippayutte ca lobhe noāsave vijjamāne vattabbaṃ vuttameva. Yasmā pana suttantadesanā nāma pariyāyakathā, na abhidhammadesanā viya nippariyāyakathā, tasmā balavakāmarāgasseva kāmāsavaṃ dassetuṃ ‘‘kāmāsavoti pañcakāmaguṇiko rāgo’’ti vuttaṃ, tathā bhavābhinandananti.

Sāmaññena bhavāsavo diṭṭhāsavaṃ antogadhaṃ katvā idha tayo eva āsavā vuttāti tassa tadantogadhataṃ dassetuṃ ‘‘evaṃ diṭṭhāsavo’’tiādi vuttaṃ. Tathā hi vakkhati bhavāsavassa animittavimokkhapaṭipakkhataṃ. Catūsu saccesu aññāṇanti idaṃ suttantanayaṃ nissāya vuttaṃ. Suttantasaṃvaṇṇanā hesāti, tadantogadhattā vā pubbantādīnaṃ. Yathā atthato kāmāsavādayo vavatthāpitā, tathā nesaṃ uppādavaḍḍhiyo dassento ‘‘kāmaguṇe’’tiādimāha. Assādato manasikarototi ‘‘subhasukhā’’tiādinā assādanavasena manasi karontassa. Catuvipallāsapadaṭṭhānabhāvenāti subhasaññādīnaṃ vatthubhāvena. Vuttanayapaccanīkatoti ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā’’tiādinā kāmaguṇesu ādīnavadassanapubbakanekkhammapaṭipattiyā chandarāgaṃ vikkhambhayato samucchindantassa ca anuppanno ca kāmāsavo na uppajjati, uppanno ca pahīyati. Tathā mahaggatadhammesu ceva sakalatebhūmakadhammesu ca ādīnavadassanapubbakaaniccādimanasikāravasena nissaraṇapaṭipattiyā anuppannā ca bhavāsavaavijjāsavā na uppajjanti, uppannā ca pahīyantīti evaṃ taṇhāpakkhe vuttassa nayassa paṭipakkhato sukkapakkhe vitthāro veditabbo.

Tayo evāti abhidhamme viya ‘‘cattāro’’ti avatvā kasmā tayo eva āsavā idha imissaṃ dassanāpahātabbakathāyaṃ vuttā? Tattha kāmāsavassa taṇhāpaṇidhibhāvato appaṇihitavimokkhapaṭipakkhatā veditabbā. Bhavesu niccaggāhānusārato yebhuyyato bhavarāgasampattito bhavāsavassa animittavimokkhapaṭipakkhatā, bhavadiṭṭhiyā pana bhavāsavabhāve vattabbameva natthi, anattasaññāya ñāṇānubhāvasiddhito avijjāsavassa suññatavimokkhapaṭipakkhatā. Etthāti etissaṃ āsavakathāyaṃ. Vaṇṇitanti kathitaṃ. Abhedatoti sāmaññato.

18.Kāmāsavādīnanti manussalokadevalokagamanīyānaṃ kāmāsavādīnaṃ. Nirayādigamanīyā pana kāmāsavādayo ‘‘dassanā pahātabbe āsave’’ti ettheva samāruḷhā. Atha vā yadaggena so puggalodassanāpahātabbānaṃ āsavānaṃ adhiṭṭhānaṃ, tadaggena kāmāsavādīnampi adhiṭṭhānaṃ. Na hi samaññābhedena vatthubhedo atthīti dassetuṃ ‘‘ettāvatā’’tiādi vuttaṃ. Tenevāha ‘‘sāmaññato vuttāna’’nti. Kasmā panettha dassanāpahātabbesu āsavesu dassetabbesu ‘‘ahosiṃ nu kho aha’’ntiādinā vicikicchā dassitāti āha ‘‘vicikicchāsīsena cetthā’’tiādi. Evanti yathā soḷasavatthukā vicikicchā uppajjati, evaṃ ayonisomanasikāroti.

Vijjamānataṃ avijjamānatañcāti (saṃ. ni. ṭī. 2.2.20) sassatāsaṅkaṃ nissāya ‘‘ahosiṃ nu kho ahamatītamaddhāna’’nti atīte attano vijjamānataṃ, adhiccasamuppattiāsaṅkaṃ nissāya ‘‘yato pabhuti ahaṃ, tato pubbe na nu kho ahosi’’nti atīte attano avijjamānatañca kaṅkhati. Kasmā? Vicikicchāya ākāradvayāvalambanato. Tassā pana atītavatthutāya gahitattā sassatādhiccasamuppattiākāranissayatā dassitā. Evaṃ āsappanaparisappanāpavattikaṃ katthacipi appaṭivattihetubhūtaṃ vicikicchaṃ kasmā uppādetīti na codetabbametanti dassento āha ‘‘kiṃ kāraṇanti na vattabba’’nti. Sveva puthujjanabhāvo eva. Yadi evaṃ tassa ayonisomanasikāreneva bhavitabbanti āpannanti āha ‘‘nanu ca puthujjanopi yoniso manasi karotī’’ti. Tatthāti yonisomanasikaraṇe.

Jātiliṅgūpapattiyoti khattiyabrāhmaṇādijātiṃ gahaṭṭhapabbajitādiliṅgaṃ devamanussādiupapattiñca. Nissāyāti upādāya.

Tasmiṃ kāle sattānaṃ majjhimappamāṇaṃ, tena yutto pamāṇiko, tadabhāvato, tato atītabhāvato vā appamāṇiko veditabbo. Kecīti sārasamāsācariyā. Te hi ‘‘kathaṃ nu khoti issarena vā brahmunā vā pubbakatena vā ahetuto vā nibbattoti cintetī’’ti āhu. Tena vuttaṃ ‘‘hetuto kaṅkhatīti vadantī’’ti. Ahetuto nibbattikaṅkhāpi hi hetuparāmasanamevāti.

Paramparanti pubbāparappavattiṃ. Addhānanti kālādhivacanaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ.

Vijjamānataṃ avijjamānatañcāti sassatāsaṅkaṃ nissāya ‘‘bhavissāmi nu kho ahamanāgatamaddhāna’’nti anāgate attano vijjamānataṃ, ucchedāsaṅkaṃ nissāya ‘‘yasmiñca attabhāve ahaṃ, tato paraṃ na nu kho bhavissāmī’’ti anāgate attano avijjamānatañca kaṅkhatīti heṭṭhā vuttanayena yojetabbaṃ.

Paccuppannamaddhānanti addhāpaccuppannassa idhādhippetattā ‘‘paṭisandhiṃ ādiṃ katvā’’tiādi vuttaṃ. ‘‘Idaṃ kathaṃ idaṃ katha’’nti pavattanato kathaṃkathā, vicikicchā, sā assa atthīti kathaṃkathīti āha ‘‘vicikiccho hotī’’ti. Kā ettha cintā, ummattako viya hi bālaputhujjanoti paṭikacceva vuttanti adhippāyo. Taṃ mahāmātāya puttaṃ. Muṇḍesunti muṇḍena anicchantaṃ jāgaraṇakāle na sakkāti suttaṃ muṇḍesuṃ kuladhammatāya yathā taṃ ekacce kulatāpasā, rājabhayenāti ca vadanti.

Sītibhūtanti idaṃ madhurakabhāvappattiyā kāraṇavacanaṃ. ‘‘Setibhūta’’ntipi pāṭho, udake ciraṭṭhānena setabhāvaṃ pattanti attho.

Attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī. Jātiyā vibhāviyamānāya ‘‘aha’’nti tassa attano parāmasanaṃ sandhāyāha ‘‘evañhi siyā kaṅkhā’’ti. Manussāpi ca rājāno viyāti manussāpi keci ekacce rājāno viyāti adhippāyo.

Vuttanayameva ‘‘saṇṭhānākāraṃ nissāyā’’tiādinā. Etthāti ‘‘kathaṃ nu khosmī’’ti pade. Abbhantare jīvoti paraparikappitaṃ antarattānaṃ vadati. Soḷasaṃsādīnanti ādi-saddena sarīra-parimāṇa-parimaṇḍala-aṅguṭṭhayavaparamāṇu-parimāṇatādike saṅgaṇhāti.

‘‘Sattapaññatti jīvavisayā’’ti diṭṭhigatikānaṃ matimattaṃ, paramatthato pana sā attabhāvavisayāvāti āha ‘‘attabhāvassa āgatigatiṭṭhāna’’nti, yatāyaṃ āgato, yattha ca gamissati, taṃ ṭhānanti attho.

19.Yathā ayaṃ vicikicchā uppajjatīti ayaṃ vuttappabhedā vicikicchā yathā uppajjati, evaṃ ayoniso manasikaroto. Etena vicikicchāya attābhinivesasannissayatamāha. Yathā hi vicikicchā attābhinivesaṃ nissāya pavattati, yato sā sassatādhiccasamuppattisassatucchedākārāvalambinī vuttā, evaṃ attābhinivesopi taṃ nissāya pavattati ‘‘ahosiṃ nu kho aha’’ntiādinā antogadhāhaṃkārassa kathaṃkathibhāvassa attaggāhasannissayabhāvato. Tenevāha ‘‘savicikicchassa ayonisomanasikārassa thāmagatattā’’ti. Vikappatthoti aniyamattho. ‘‘Aññatarā diṭṭhi uppajjatī’’ti hi vuttaṃ. Suṭṭhu daḷhabhāvenāti abhinivesassa ativiya thāmagatabhāvena. Tattha tatthāti tasmiṃ bhave. Paccuppannamevāti avadhāraṇena anāgate atthibhāvaṃ nivatteti, na atīte tatthapi sati atthitāya ucchedaggāhassa sabbhāvato. Atīte eva natthi, na anāgatepīti adhippāyo.

Saññākkhandhasīsenāti saññākkhandhapamukhena, saññākkhandhaṃ pamukhaṃ katvāti attho. Khandheti pañcapi khandhe. Attāti gahetvāti ‘‘sañjānanasabhāvo me attā’’ti abhinivissa. Pakāsetabbaṃ vatthuṃ viya, attānampi pakāsento padīpo viya, sañjānitabbaṃ nīlādiārammaṇaṃ viya attānampi sañjānātīti evaṃdiṭṭhitopi diṭṭhigatito hotīti vuttaṃ ‘‘attanāva attānaṃ sañjānāmī’’ti. Svāyamattho saññaṃ tadaññataradhamme ca ‘‘attā anattā’’ti ca gahaṇavasena hotīti vuttaṃ ‘‘saññākkhandhasīsenā’’tiādi. Ettha ca khandhavinimutto attāti gaṇhato sassatadiṭṭhi, khandhaṃ pana ‘‘attā’’ti gaṇhato ucchedadiṭṭhīti āha ‘‘sabbāpi sassatucchedadiṭṭhiyovā’’ti.

Abhinivesākārāti vipariyesākārā. Vadatīti iminā kārakavedakasattānaṃ hitasukhāvabodhanasamatthataṃ attano dīpeti. Tenāha ‘‘vacīkammassa kārako’’ti. Vedetīti vediyo, vediyova vedeyyo. Īdisānañhi padānaṃ bahulā kattusādhanataṃ saddasatthavidū maññanti. Uppādavato ekanteneva vayo icchitabbo, sati ca udayabbayatte neva niccatāti ‘‘nicco’’ti vadantassa adhippāyaṃ vivaranto āha ‘‘uppādavayarahito’’ti. Sārabhūtoti niccatāya eva sārabhāvo. Sabbakālikoti sabbasmiṃ kāle vijjamāno. Pakatibhāvanti sabhāvabhūtaṃ pakatiṃ, ‘‘vado’’tiādinā vā vuttaṃ pakatisaṅkhātaṃ sabhāvaṃ. Sassatisamanti sassatiyā samaṃ sassatisamaṃ, thāvaraṃ niccakālanti attho. Tatheva ṭhassatīti yenākārena pubbe aṭṭhāsi, etarahi tiṭṭhati, tatheva tenākārena anāgatepi ṭhassatīti attho.

Paccakkhanidassanaṃ idaṃ-saddassa āsannapaccakkhabhāvaṃ katvā. Diṭṭhiyeva diṭṭhigatanti gata-saddassa padavaḍḍhanamattataṃ āha. Diṭṭhīsugatanti micchādiṭṭhīsu pariyāpannanti attho. Tenevāha ‘‘dvāsaṭṭhidiṭṭhiantogadhattā’’ti. Diṭṭhiyā gamanamattanti diṭṭhiyā gahaṇamattaṃ. Yathā pana pabbatajalaviduggāni dunniggamanāni, evaṃ diṭṭhiggāhopīti āha ‘‘dunniggamanaṭṭhena gahana’’nti. Taṃ nāma udakaṃ, taṃ gahetvā taṃ atikkamitabbato kantāro, nirudakavanaṃ, taṃ pavanantipi vuccati. Añño pana araññapadeso duratikkamanaṭṭhena kantāro viyāti, evaṃ diṭṭhipīti āha ‘‘duratikkamanaṭṭhenā’’tiādi. Vinivijjhanaṃ vitudanaṃ. Vilomanaṃ vipariṇāmabhāvo. Anavaṭṭhitasabhāvatāya vicalitaṃ vipphanditanti āha ‘‘kadācī’’tiādi. Andubandhanādi viya nissarituṃ appadānavasena aseribhāvakaraṇaṃ bandhanaṭṭho, kilesakammavipākavaṭṭānaṃ paccayabhāvena dūragatampi ākaḍḍhitvā saṃyojanaṃ saṃyojanaṭṭho, diṭṭhipi tathārūpāti vuttaṃ ‘‘diṭṭhisaṃyojana’’nti. Bandhanatthaṃ dassento kiccasiddhiyāti adhippāyo. Tenevāha ‘‘diṭṭhisaṃyojanena…pe… muccatī’’ti. Tattha etehīti iminā jātiādidukkhassa paccayabhāvamāha. Jātiādike dukkhadhamme sarūpato dassetvāpi ‘‘na parimuccati dukkhasmā’’ti vadantena bhagavatā diṭṭhisaṃyojanaṃ nāma sabbānatthakaraṃ mahāsāvajjaṃ sabbassapi dukkhassa mūlabhūtanti ayamattho vibhāvitoti dassetuṃ ‘‘kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatī’’ti vuttaṃ.

20. Nanu cettha diṭṭhisaṃyojanadassanena sīlabbataparāmāsopi dassetabbo, evañhi dassanena pahātabbā āsavā anavasesato dassitā hontīti codanaṃ sandhāyāha ‘‘yasmā’’tiādi. Sīlabbataparāmāso kāmāsavādiggahaṇeneva gahito hoti kāmāsavādihetukattā tassa. Appahīnakāmarāgādiko hi kāmasukhatthaṃ vā bhavasuddhatthaṃ vā evaṃ bhavavisuddhi hotīti sīlabbatāni parāmasanti, ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’’ti (ma. ni. 1.186; ma. ni. 2.79), ‘‘tattha nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī’’ti (ma. ni. 1.19), ‘‘sīlena suddhi vatena suddhi sīlabbatena suddhī’’ti (dha. sa. 1222) ca suttevuttaṃ sīlabbataṃ parāmasanti. Tattha bhavasukhabhavavisuddhiatthanti bhavasukhatthañca bhavavisuddhiatthañca. Tassa gahitattāti sīlabbataparāmāsassa diṭṭhiggahaṇena gahitattā yathā ‘‘diṭṭhigatānaṃ pahānāyā’’tiādīsu (dha. sa. 277). Tesanti dassanapahātabbānaṃ. Dassetuṃ puggalādhiṭṭhānāya desanāya. Tabbiparītassāti yonisomanasikaroto kalyāṇaputhujjanassa.

Tassāti ‘‘sutavā’’tiādipāṭhassa. Tāvāti ‘‘sutavā’’ti ito paṭṭhāya yāva ‘‘so idaṃ dukkha’’nti padaṃ, tāva imaṃ padaṃ avadhiṃ katvāti attho. Heṭṭhā vuttanayenāti ariyasappurisa-ariyadhamma-sappurisadhamma-manasikaraṇīya-amanasikaraṇīyapadānaṃ yathākkamaṃ mūlapariyāye idha gahetvā vuttanayena attho veditabboti sambandho. Vuttapaccanīkatoti ‘‘sutavā ariyasāvako, ariyānaṃ dassāvī, sappurisānaṃ dassāvī’’ti etesaṃ padānaṃ sabbākārena vuttaviparītato attho veditabbo, kovidavinītapadānaṃ pana na sabbappakārena vuttaviparītato. Arahā hi nippariyāyena ariyadhamme kovido ariyadhamme suvinīto ca nāma. Tenāha ‘‘paccanīkato ca sabbākārena…pe… ariyasāvakoti veditabbo’’ti. Saṅkhārupekkhāñāṇaṃ sikhāppattavipassanā. Keci pana ‘‘bhaṅgañāṇato paṭṭhāya sikhāpattavipassanā’’ti vadanti, tadayuttaṃ . Tadanurūpena atthenāti tassa puggalassa anurūpena ariyaṭṭhena, na paṭivedhavasenāti adhippāyo. Kalyāṇaputhujjano hi ayaṃ. Yathā cassa ‘‘yopi kalyāṇaputhujjano’’ti ārabhitvā ‘‘sopi vuccati sikkhatīti sekkho’’ti pariyāyena sekkhasutte (saṃ. ni. 5.13) sekkhabhāvo vutto, evaṃ idha ariyasāvakabhāvo vutto. Vuṭṭhānagāminīvipassanālakkhaṇehi ye ariyasappurisadhammavinayasaṅkhātā bodhipakkhiyadhammā tisso sikkhā eva vā sambhavanti, tesaṃ vasena imassa ariyasāvakādibhāvo vutto . Tenāha ‘‘tadanurūpena atthenā’’ti. Ariyassa sāvakoti vā ariyasāvakatthena eva vutto yathā ‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410). Sikhāppattavipassanāggahaṇañcettha vipassanaṃ ussukkāpetvā anivattipaṭipadāyaṃ ṭhitassa gahaṇatthanti yathāvuttā atthasaṃvaṇṇanā suṭṭhutaraṃ yujjateva.

21. Yathā dhātumukhena vipassanaṃ abhiniviṭṭho dhātukammaṭṭhāniko āyatanādimukhena abhiniviṭṭho āyatanādikammaṭṭhāniko, evaṃ saccamukhena abhiniviṭṭhoti vuttaṃ ‘‘catusaccakammaṭṭhāniko’’ti. Caturoghanittharaṇatthikehi kātabbato kammaṃ, bhāvanā. Kammameva visesādhigamassa ṭhānaṃ kāraṇanti, kamme vā yathāvuttanaṭṭhena ṭhānaṃ avaṭṭhānaṃ bhāvanārambhokammaṭṭhānaṃ, tadeva catusaccamukhena pavattaṃ etassa atthīti catusaccakammaṭṭhāniko. Ubhayaṃ nappavattati etthāti appavatti. Uggahitacatusaccakammaṭṭhānoti ca catusaccakammaṭṭhānaṃ pāḷito atthato ca uggahetvā manasikārayoggaṃ katvā ṭhito. Vipassanāmaggaṃ samāruḷhoti sappaccayanāmarūpadassane patiṭṭhāya tadeva nāmarūpaṃ aniccādito sammasanto. Samannāharatīti vipassanāvajjanaṃ sandhāyāha, tasmā yathā ‘‘idaṃ dukkha’’nti vipassanāñāṇaṃ pavattati, evaṃ samannāharati āvajjatīti attho. Kathaṃ panettha ‘‘manasi karotī’’ti iminā ‘‘vipassatī’’ti ayamattho vutto hotīti āha ‘‘ettha…pe… vuttā’’ti. Etthāti ca imasmiṃ sutteti attho. Vipassatīti ca yathā upari visesādhigamo hoti, evaṃ ñāṇacakkhunā vipassati, oloketīti attho. Maggopi vattabbo. Purimañhi saccadvayaṃ gambhīrattā duddasaṃ, itaraṃ duddasattā gambhīraṃ.

Abhinivesoti vipassanābhiniveso vipassanāpaṭipatti. Tadārammaṇeti taṃ rūpakkhandhaṃ ārammaṇaṃ katvā pavatte. Yāthāvasarasalakkhaṇaṃ vavatthapetvāti aviparītaṃ attano ārammaṇaṃ sabhāvacchedanādikiccañceva aññāṇādilakkhaṇañca asaṅkarato hadaye ṭhapetvā. Iminā pubbe nāmarūpaparicchede katepi dhammānaṃ salakkhaṇavavatthāpanaṃ paccayapariggahena suvavatthāpitaṃ nāma hotīti dasseti yathā ‘‘dvikkhattuṃ baddhaṃ subaddha’’nti. Evañhi ñātapariññāya kiccaṃ siddhaṃ nāma hoti. Paccayato paccayuppannato ca vavatthāpitattā pākaṭabhāvena siddhenapi siddhabhāvo pākaṭo hotīti vuttaṃ ‘‘ahutvā hontī’’ti. Aniccalakkhaṇaṃ āropetīti asato hi uppādena bhavitabbaṃ, na sato, uppādavantato ca nesaṃ ekantena icchitabbā paccayāyattavuttibhāvato, sati uppāde avassaṃbhāvī nirodhoti nattheva niccatāvakāsoti. Sūpaṭṭhitāniccatāya ca udayabbayadhammehi abhiṇhapaṭipīḷanato dukkhamanaṭṭhena dukkhaṃ. Tenāha ‘‘udayabbayapaṭipīḷitattā dukkhāti dukkhalakkhaṇaṃ āropetī’’ti. Katthacipi saṅkhāragate ‘‘mā jīri mā byādhiyī’’ti alabbhanato natthi vasavattananti āha ‘‘avasavattanato anattāti anattalakkhaṇaṃ āropetī’’ti. Paṭipāṭiyāti udayabbayañāṇādiparamparāya.

Tasmiṃ khaṇeti sotāpattimaggakkhaṇe. Ekapaṭivedhenevāti ekañāṇeneva paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā visayassa adhigamasaṅkhāto avabodho. ‘‘Idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti paricchinditvā jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho. Ayaṃ yathā ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vutto, na pana maggañāṇassa ‘‘idaṃ dukkha’’ntiādināpi vattanato. Tenāha ‘‘na hissa tasmiṃ samaye’’tiādi. Pahīnassa puna appahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ pahānaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho. Ayampi yena kilesena appahīyamānena maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa kilesassa padaghātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyā paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ, anussavākāraparivitakkādike muñcitvā sarūpato ārammaṇakaraṇaṃ idaṃ tanti yathāsabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho. Ayaṃ pana yassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāvitameva pavattatīti evaṃ vutto.

Bhāvanā uppādanā vaḍḍhanā ca, tattha paṭhamamagge uppādanaṭṭhena, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayathāpi veditabbaṃ. Paṭhamamaggopi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti tatthāpi vaḍḍhanaṭṭhena bhāvanā sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato puggalantarasādhanato uppādanaṭṭhena bhāvanā, sā eva vuttanayena paṭivedhoti bhāvanā paṭivedho. Ayampi hi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattimeva gahetvā vutto, tiṭṭhatu tāva yathādhigatamaggadhammaṃ yathāpavattesu phaladhammesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti. Tena vuttaṃ ‘‘diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo’’ti (dī. ni. 1.299, 356; mahāva. 27, 57). Yato cassa dhammatāsañcoditā yathādhigatasaccadhammāvalambiniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti. Dukkhasaccadhammā hi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā ‘‘pariññābhisamayenā’’tiādīsupi vibhāvetabbā. Ekābhisamayena abhisametīti vuttamevatthaṃ vibhūtataraṃ katvā dassetuṃ ‘‘no ca kho aññamaññena ñāṇenā’’tiādi vuttaṃ.

Vitaṇḍavādī panāha ‘‘ariyamaggañāṇaṃ catūsu saccesu nānābhisamayavasena kiccakaraṇaṃ, na ekābhisamayavasena. Tañhi kālena dukkhaṃ pajānāti, kālena samudayaṃ pajahati, kālena nirodhaṃ sacchikaroti, kālena maggaṃ bhāveti, aññathā ekassa ñāṇassa ekasmiṃ khaṇe catukiccakaraṇaṃ na yujjati. Na hidaṃ katthaci diṭṭhampi suttaṃ atthī’’ti. So vattabbo – yadi ariyamaggañāṇaṃ nānābhisamayavasena saccāni abhisameti, na ekābhisamayavasena, evaṃ sante paccekampi saccesu nānakkhaṇeneva pavatteyya, na ekakkhaṇena, tathā sati dukkhādīnaṃ ekadesekadesameva parijānāti pajahatīti āpajjatīti nānābhisamaye paṭhamamaggādīhi pahātabbānaṃ saññojanattayādīnaṃ ekadesekadesappahānaṃ siyāti ekadesasotāpattimaggaṭṭhāditā, tato eva ekadesasotāpannāditā ca āpajjati anantaraphalattā lokuttarakusalānaṃ, na ca taṃ yuttaṃ. Na hi kālabhedena vinā so eva sotāpanno ca asotāpanno cāti sakkā viññātuṃ.

Apicāyaṃ nānābhisamayavādī evaṃ pucchitabbo ‘‘maggañāṇaṃ saccāni paṭivijjhantaṃ kiṃ ārammaṇato paṭivijjhati, udāhu kiccato’’ti? Jānamāno ‘‘kiccato’’ti vadeyya, ‘‘kiccato paṭivijjhantassa kiṃ nānābhisamayenā’’ti vatvā paṭipāṭiyānidassanena saññāpetabbo. Atha ‘‘ārammaṇato’’ti vadeyya, evaṃ sante tassa ñāṇassa vipassanāñāṇassa viya dukkhasamudayānaṃ accantapariññāsamucchedā na yuttā anissaṭattā. Tathā maggadassanaṃ. Na hi maggo sayameva attānaṃ ārabbha pavattatīti yuttaṃ, maggantaraparikappanāya pana anavaṭṭhānaṃ āpajjati, tasmā tīṇi saccāni kiccato, nirodhaṃ kiccato ca ārammaṇato ca paṭivijjhatīti evaṃ asammohato paṭivijjhantassa maggañāṇassa nattheva nānābhisamayo. Vuttañhetaṃ ‘‘yo bhikkhave dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādi. Na cetaṃ kālantaradassanaṃ sandhāya vuttaṃ ‘‘yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi …pe… dukkhanirodhagāminipaṭipadampi so passatī’’ti (saṃ. ni. 5.1100) ekaccadassanasamaṅgino aññasaccadassanasamaṅgibhāvavicāraṇāyaṃ tadatthasādhanatthaṃ āyasmatā gavampatittherena ābhatattā, paccekañca saccattayadassanassa yojitattā, aññathā purimadiṭṭhassa puna adassanato samudayādidassanamayojaniyaṃ siyā. Na hi lokuttaramaggo lokiyamaggo viya katakārībhāvena pavattati samucchedakattā, tathā yojanena ca sabbadassanaṃ dassanantaraparamanti dassanānuparamo siyāti evaṃ āgamato yuttito ca nānābhisamayo na yujjatīti saññāpetabbo. Evaṃ ce saññattiṃ gacchati, iccetaṃ kusalaṃ. No ce gacchati, abhidhamme (kathā. 274) odhisokathāya saññāpetabboti.

Nirodhaṃ ārammaṇatoti nirodhameva ārammaṇatoti niyamo gahetabbo, na ārammaṇatovāti. Tena nirodhe kiccatopi paṭivedho siddho hoti. Tasmiṃ samayeti saccānaṃ abhisamaye. Vīsativatthukātiādi ‘‘tīṇi saññojanānī’’ti vuttānaṃ sarūpadassanaṃ. Catūsu āsavesūti idaṃ abhidhammanayena vuttaṃ, na suttantanayena. Na hi sutte katthaci cattāro āsavā āgatā atthi. Yadi vicikicchā na āsavo, atha kasmā ‘‘sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, ime vuccanti, bhikkhave, āsavā dassanā pahātabbā’’ti vuttanti āha ‘‘dassanā pahātabbā’’tiādi. Ettha pariyāpannattāti etena sammāsaṅkappassa viya paññākkhandhe kiccasabhāgatāya idha vicikicchāya āsavasaṅgaho katoti dasseti.

Sabbo attaggāho sakkāyadiṭṭhivinimutto natthīti vuttaṃ ‘‘channaṃ diṭṭhīnaṃ…pe… vibhattā’’ti. Sā hi diṭṭhi ekasmiṃ cittuppāde santāne ca ṭhitaṃ ekaṭṭhaṃ, tattha paṭhamaṃ sahajātekaṭṭhaṃ, itaraṃ pahānekaṭṭhaṃ, tadubhayampi niddhāretvā dassetuṃ ‘‘diṭṭhāsavehī’’tiādi vuttaṃ. Sabbathāpīti sabbappakārena, sahajātekaṭṭhapahānekaṭṭhappakārehīti attho. Avasesāti diṭṭhāsavato avasiṭṭhā. Tayopi āsavāti kāmāsavabhavāsavaavijjāsavā. Tathā hi pubbe ‘‘catūsu āsavesū’’ti vuttaṃ. Tasmāti yasmā bahū evettha āsavā pahātabbā, tasmā bahuvacananiddeso kato ‘‘ime vuccanti, bhikkhave, āsavā dassanā pahātabbā’’ti. Porāṇānanti aṭṭhakathācariyānaṃ, ‘‘purātanānaṃ majjhimabhāṇakāna’’nti ca vadanti.

Dassanā pahātabbātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

Dassanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Saṃvarāpahātabbaāsavavaṇṇanā

22.Saṃvarādīhīti saṃvarapaṭisevanaadhivāsanaparivajjanavinodanehi. Sabbesampīti catunnampi ariyamaggānaṃ. Ayanti saṃvarāpahātabbādikathā pubbabhāgapaṭipadāti veditabbā. Tathā hi heṭṭhā ‘‘upakkilesavisodhanaṃ ādiṃ katvā āsavakkhayapaṭipattidassanattha’’nti suttantadesanāya payojanaṃ vuttaṃ. Na hi sakkā ādito eva ariyamaggaṃ bhāvetuṃ, atha kho samādinnasīlo indriyesu guttadvāro ‘‘saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī’’ti (dī. ni. 3.348; ma. ni. 2.168) evaṃ vuttaṃ caturāpassenapaṭipattiṃ paṭipajjamāno sammasanavidhiṃ otaritvā anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā āsave khepeti. Tenāha bhagavā ‘‘seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto, evaṃ kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho’’ti (a. ni. 8.20; udā. 45; cūḷava. 385).

Idhāti ayaṃ idha-saddo sabbākārato indriyasaṃvarasaṃvutassa puggalassa sannissayabhūtasāsanaparidīpano, aññasāsanassa tathābhāvapaṭisedhano cāti vuttaṃ ‘‘imasmiṃ sāsane’’ti. Ādīnavapaṭisaṅkhāti ādīnavapaccavekkhaṇā. Sampalimaṭṭhanti (a. ni. ṭī. 3.6.58) ghaṃsitaṃ. Anubyañjanasoti hatthapādahasitakathitavilokitādippakārabhāgaso. Tañhi ayoniso manasikaroto kilesānaṃ anu anu byañjanato ‘‘anubyañjana’’nti vuccati. Nimittaggāhoti itthipurisanimittādikassa vā kilesavatthubhūtassa vā nimittassa gāho. Ādittapariyāyanayenāti ādittapariyāye (saṃ. ni. 4.28; mahāva. 54) āgatanayena veditabbā ādīnavapaṭisaṅkhāti yojanā. Yathā itthiyā indriyanti itthindriyaṃ, na evamidaṃ, idaṃ pana cakkhumeva indriyanti cakkhundriyanti. Titthakāko viyāti titthe kāko titthakāko, nadiyā samatikkamanatitthe niyataṭṭhitiko. Āvāṭakacchapotiādīsupi eseva nayo.

Evaṃ tappaṭibaddhavuttitāya cakkhundriye niyataṭṭhāno saṃvaro cakkhundriyasaṃvaro. Muṭṭhassaccaṃ satipaṭipakkhā akusaladhammā. Yadipi aññattha asaṅkheyyampi bhavaṅgacittaṃ nirantaraṃ uppajjati, pasādaghaṭṭanāvajjanuppādānaṃ pana antare dve eva bhavaṅgacittāni uppajjantīti ayaṃ cittaniyāmoti āha bhavaṅge ‘‘dvikkhattuṃ uppajjitvā niruddhe’’ti.

Javanakkhaṇepana sace dussīlyaṃ vātiādi (visuddhi. ṭī. 1.15; dha. sa. mūlaṭī. 1352) puna avacanatthaṃ idheva sabbaṃ vuttanti chasu dvāresu yathāsambhavaṃ yojetabbaṃ. Na hi pañcadvāre kāyavacīduccaritasaṅkhāto dussīlyasaṃvaro atthīti so manodvāravasena, itaro channampi dvārānaṃ vasena yojetabbo. Muṭṭhassaccādīnañhi satipaṭipakkhādilakkhaṇānaṃ akusaladhammānaṃ siyā pañcadvāre uppatti, na tveva kāyikavācasikavītikkamabhūtassa dussīlyassa tattha uppatti pañcadvārikajavanānaṃ aviññattijanakattāti.

Yathā kinti yena pakārena javane uppajjamāno asaṃvaro ‘‘cakkhudvāre asaṃvaro’’ti vuccati, taṃ nidassanaṃ kinti attho. Yathātiādinā nagaradvāre asaṃvare sati taṃsambandhānaṃ gharādīnaṃ asaṃvutatā viya javane asaṃvare sati taṃsambandhānaṃ dvārādīnaṃ asaṃvutatāti aññāsaṃvare aññāsaṃvutatāsāmaññameva nidasseti, na pubbāparasāmaññaṃ, antobahisāmaññaṃ vā. Sambandho ca javanena dvārādīnaṃ ekasantatipariyāpannatāya eva daṭṭhabbo. Paccayabhāvena purimanipphannaṃ javanakāle asantampi bhavaṅgādi phalanipphattiyā cakkhādi viya santaṃyeva nāma. Na hi dharamānaṃyeva ‘‘santa’’nti vuccati, tasmā sati dvārabhavaṅgādike pacchā uppajjamānaṃ javanaṃ bāhiraṃ viya katvā nagaradvārasamānaṃ vuttaṃ. Itarañca antonagaragharādisamānaṃ. Javanassa hi paramatthato asatipi bāhirabhāve itarassa ca abbhantarabhāve ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49) ādivacanato āgantukabhūtassa kadāci kadāci uppajjamānassa javanassa bāhirabhāvo, tabbidhurasabhāvassa itarassa abbhantarabhāvo ca pariyāyato veditabbo. Javane vā asaṃvare uppanne tato paraṃ dvārabhavaṅgādīnaṃ asaṃvarahetubhāvāpattito nagaradvārasadisena javanena pavisitvā dussīlyādicorānaṃ dvārabhavaṅgādīsu musanaṃ kusalabhaṇḍavināsanaṃ daṭṭhabbaṃ. Uppanne hi asaṃvare dvārādīnaṃ tassa hetubhāvo paññāyati, so ca uppajjamānoyeva dvārādīnaṃ saṃvarūpanissayabhāvaṃ paṭibāhentoyeva pavattatīti ayañhettha asaṃvarādīnaṃ pavattinayo. Pañcadvāre rūpādiārammaṇe āpāthagate yathāpaccayaṃ akusalajavane uppajjitvā bhavaṅgaṃ otiṇṇe manodvārikajavanaṃ taṃyeva ārammaṇaṃ katvā bhavaṅgaṃ otarati, puna tasmiṃyeva dvāre ‘‘itthī puriso’’tiādinā visayaṃ vavatthapetvā javanaṃ bhavaṅgaṃ otarati, puna vāre rajjanādivasena javanaṃ javati, punapi yadi tādisaṃ ārammaṇaṃ āpāthamāgacchati, taṃsadisameva pañcadvāre rūpādīsu javanaṃ uppajjati. Taṃ sandhāya vuttaṃ ‘‘evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi agutta’’ntiādi. Ayaṃ tāva asaṃvarapakkhe atthavaṇṇanā.

Saṃvarapakkhepi imināva nayena attho veditabbo. Saṃvarena samannāgato puggalo saṃvutoti vuttoti āha ‘‘upetoti vuttaṃ hotī’’ti. Ekajjhaṃ katvāti ‘‘pātimokkhasaṃvarasaṃvuto’’ti padañca atthato abhinnaṃ samānaṃ katvā. Ayameva cettha atthosundarataro uparipāḷiyā saṃsandanato. Tenāha ‘‘tathāhī’’tiādi. Yanti ādesoti iminā liṅgavipallāsena saddhiṃ vacanavipallāso katoti dasseti, nipātapadaṃ vā etaṃ paccattaputhuvacanatthaṃ. Vighātakarāti cittavighātakaraṇā cittadukkhanibbattakā ca. Yathāvuttakilesahetukā dāhānubandhā vipākā eva vipākapariḷāhā. Yathā panettha āsavā aññe ca vighātakarā kilesavipākapariḷāhā sambhavanti, taṃ dassetuṃ ‘‘cakkhudvārehī’’tiādi vuttaṃ, taṃ suviññeyyameva. Ettha ca saṃvaraṇūpāyo, saṃvaritabbaṃ, saṃvaro, yato so saṃvaro, yattha saṃvaro, yañca saṃvaraphalanti ayaṃ vibhāgo veditabbo. Kathaṃ? Paṭisaṅkhā yonisoti hi saṃvaraṇūpāyo. Cakkhundriyaṃ saṃvaritabbaṃ. Saṃvaraggahaṇena gahitā sati saṃvaro. Asaṃvutassāti saṃvaraṇāvadhi. Asaṃvarato hi saṃvaraṇaṃ. Saṃvaritabbaggahaṇena siddho idha saṃvaravisayo. Cakkhundriyañhi saṃvarañāṇaṃ rūpārammaṇe saṃvarīyatīti avuttasiddhoyamattho. Āsavatannimittakilesādipariḷāhābhāvo phalaṃ. Evaṃ sotadvārādīsupi yojetabbaṃ. Sabbatthevāti manodvāre pañcadvāre cāti sabbasmiṃ dvāre.

Saṃvarāpahātabbaāsavavaṇṇanā niṭṭhitā.

Paṭisevanāpahātabbaāsavavaṇṇanā

23.Paṭisaṅkhā yoniso cīvarantiādīsu ‘‘sītassa paṭighātāyā’’tiādinā vuttaṃ paccavekkhaṇameva yoniso paṭisaṅkhā. Īdisanti evarūpaṃ iṭṭhārammaṇaṃ. Bhavapatthanāya assādayatoti bhavapatthanāmukhena bhāvitaṃ ārammaṇaṃ assādentassa. Cīvaranti nivāsanādi yaṃ kiñci cīvaraṃ. Paṭisevatīti nivāsanādivasena paribhuñjati. Yāvadevāti payojanaparimāṇaniyamanaṃ. Sītapaṭighātādiyeva hi yogino cīvarapaṭisevane payojanaṃ. Sītassāti dhātukkhobhato vā utupariṇāmato vā uppannasītassa. Paṭighātāyāti paṭibāhanatthaṃ tappaccayassa vikārassa vinodanatthaṃ. Uṇhassāti aggisantāpato uppannassa uṇhassa. Ḍaṃsādayo pākaṭāyeva. Puna yāvadevāti niyatapayojanaparimāṇaniyamanaṃ. Niyatañhi payojanaṃ cīvarapaṭisevanassa hirikopīnapaṭicchādanaṃ, itaraṃ kadāci kadāci . Hirikopīnanti sambādhaṭṭhānaṃ . Yasmiñhi aṅge vivaṭe hirīkuppati vinassati, taṃ hiriyā kopanato hirikopīnaṃ, tassa paṭicchādanatthaṃ cīvaraṃ paṭisevati.

Piṇḍapātanti yaṃ kiñci āhāraṃ. So hi piṇḍolyena bhikkhanāya patte patanato tattha tattha laddhabhikkhāpiṇḍānaṃ pāto sannipātoti ‘‘piṇḍapāto’’ti vuccati. Neva davāyāti na kīḷanāya. Na madāyāti na balamadamānamadapurisamadatthaṃ. Na maṇḍanāyāti na aṅgapaccaṅgānaṃ pīṇanabhāvatthaṃ. Na vibhūsanāyāti na tesaṃyeva sobhanatthaṃ, chavisampatiatthanti attho. Imāni ca padāni yathākkamaṃ moha-dosa-saṇṭhāna-vaṇṇa-rāgūpanissaya-pahānatthāni veditabbāni. Purimaṃ vā dvayaṃ attano attano saṃkilesuppattinisedhanatthaṃ, itaraṃ parassapi. Cattāripi kāmasukhallikānuyogassa pahānatthaṃ vuttānīti veditabbāni. Kāyassāti rūpakāyassa. Ṭhitiyā yāpanāyāti pabandhaṭṭhitatthañceva pavattiyā avicchedanatthañca cirakālaṭṭhitatthaṃ jīvitindriyassa pavattāpanatthaṃ. Vihiṃsūparatiyāti jighacchādukkhassa uparamaṇatthaṃ. Brahmacariyānuggahāyāti sāsanamaggabrahmacariyānaṃ anuggahatthaṃ. Itīti evaṃ iminā upāyena. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇaṃ abhuttapaccayā uppajjanakavedanaṃ paṭihanissāmi. Navañca vedanaṃ na uppādessāmīti navaṃ bhuttapaccayā uppajjanakavedanaṃ na uppādessāmīti. Tassā hi anuppannāya anuppajjanatthameva āhāraṃ paribhuñjati. Ettha ca abhuttapaccayā uppajjanakavedanā nāma yathāpavattā jighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyo bhiyyo pavaḍḍhanavasena uppajjati, bhuttapaccayā uppajjanakavedanāpi khudānimittāva aṅgadāhasūlādivedanā appavattā. Sā hi bhuttapaccayā anuppannāva na uppajjissatīti. Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.

Yātrā ca me bhavissatīti yāpanā ca me catunnaṃ iriyāpathānaṃ bhavissati. Yāpanāyāti iminā jīvitindriyayāpanā vuttā, idha catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanāti ayametāsaṃ viseso. Anavajjatā ca phāsuvihāro cāti ayuttapariyesanapaṭiggahaṇaparibhogaparivajjanena anavajjatā, parimitaparibhogena phāsuvihāro. Asappāyāparimitabhojanapaccayā aratitandīvijambhitāviññugarahādidosābhāvena vā anavajjatā, sappāyaparimitabhojanapaccayā kāyabalasambhavena phāsuvihāro. Yāvadatthaudarāvadehakabhojanaparivajjanena seyyasukhapassasukhamiddhasukhādīnaṃ abhāvato anavajjatā, catupañcālopamattaññīnabhojanena catuiriyāpathayogyatāpādanato phāsuvihāro. Vuttañhetaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Ettāvatā payojanapariggaho, majjhimā ca paṭipadā dīpitā hoti.

Senāsananti sayanañca āsanañca. Yattha hi vihārādike seti nipajjati, āsati nisīdati, taṃ senāsanaṃ. Utuparissayavinodanapaṭisallānārāmatthanti utuyeva parisahanaṭṭhena parissayo, sarīrābādhacittavikkhepakaro, atha vā yathāvutto utu ca sīhabyagghādipākaṭaparissayo ca rāgadosādipaṭicchannaparissayo ca utuparissayo, tassa vinodanatthañceva ekībhāvasukhatthañca. Idañca cīvarapaṭisevane hirikopīnapaṭicchādanaṃ viya tassa niyatapayojananti puna ‘‘yāvadevā’’ti vuttaṃ.

Gilānapaccayabhesajjaparikkhāranti rogassa paccanīkappavattiyā gilānapaccayo, tato eva bhisakkassa anuññātavatthutāya bhesajjaṃ, jīvitassa parivārasambhārabhāvehi parikkhāro cāti gilānapaccayabhesajjaparikkhāro, taṃ. Uppannānanti jātānaṃ nibbattānaṃ. Veyyābādhikānanti byābādhato dhātukkhobhato ca tannibbattarogato ca jātānaṃ. Vedanānanti dukkhavedanānaṃ. Abyābajjhaparamatāyāti niddukkhaparamabhāvāya paṭisevāmīti yojanā. Evamettha saṅkhepeneva pāḷivaṇṇanā veditabbā. Navavedanuppādanatopīti na kevalaṃ āyatiṃ eva vipākapariḷāhā, atha kho atibhojanapaccayā alaṃsāṭakādīnaṃ viya navavedanuppādanatopi veditabbāti attho.

Paṭisevanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Adhivāsanāpahātabbaāsavavaṇṇanā

24.Khamoti khamanako. Kammaṭṭhānikassa calanaṃ nāma kammaṭṭhānapariccāgoti āha ‘‘calati kampati kammaṭṭhānaṃ vijahatī’’ti. Adhimattampi uṇhaṃ sahati, sahanto ca na naggasamaṇādayo viya sahati, atha kho kammaṭṭhānāvijahanenāti āha ‘‘sveva thero viyā’’ti. Bahicaṅkameti leṇato bahi caṅkame. Uṇhabhayenevāti narakaggiuṇhabhayeneva. Tenāha ‘‘avīcimahānirayaṃ paccavekkhitvā’’ti, tampi ‘‘mayā anekakkhattuṃ anubhūtaṃ, idaṃ pana tato mudutara’’nti evaṃ paccavekkhitvā. Etthāti etasmiṃ ṭhāne. Aggisantāpova veditabbo sūriyasantāpassa parato vuccamānattā.

Parisuddhasīlohamasmīti sabbathāpi ‘‘visuddhasīlohamasmī’’ti maraṇaṃ aggahetvā avippaṭisāramūlikaṃ pītiṃ uppādesi. Saha pītuppādāti pharaṇapītiyā uppādena saheva. Visaṃ nivattitvāti pītivegena ajjhotthataṃ daṭṭhamukheneva bhassitvā. Tatthevāti sappena daṭṭhaṭṭhāneyeva. Cittekaggataṃ labhitvāti ‘‘pītimanassa kāyo passambhatī’’tiādinā (dī. ni. 1.466; 3.359; saṃ. ni. 5.376; a. ni. 3.96; 11.12) nayena samādhānaṃ pāpuṇitvā.

Paccayesu santoso bhāvanāya ca āramitabbaṭṭhānatāya ārāmo assāti paccayasantosabhāvanārāmo, tassa bhāvo paccaya…pe… rāmatā, tāya. Mahātheroti vuḍḍhataro thero. Vacanameva tadatthaṃ ñāpetukāmānaṃ pathoti vacanapatho.

Asukhaṭṭhena vā tibbā. Yañhi na sukhaṃ, taṃ aniṭṭhaṃ ‘‘tibba’’nti vuccati. Evaṃsabhāvoti ‘‘adhivāsanajātiyo’’ti padassa atthamāha. Muhuttena khaṇeva vāte hadayaṃ phāletuṃ āraddheyeva. Anāgāmī hutvā parinibbāyīti arahattaṃ patvā parinibbāyi.

Evaṃ sabbatthāti ‘‘uṇhena phuṭṭhassa sītaṃ patthayato’’tiādinā sabbattha uṇhādinimittaṃ kāmāsavuppatti veditabbā, sītaṃ vā uṇhaṃ vā aniṭṭhanti adhippāyo. Attaggāhe sati attaniyaggāhoti āha ‘‘mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo’’ti. Sītādike upagate sahantī khamantī te attano upari vāsentī viya hotīti vuttaṃ ‘‘āropetvā vāsetiyevā’’ti . Na nirassatīti na vidhunati. Yo hi sītādike na sahati, so te nirassanto vidhunanto viya hotīti.

Adhivāsanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Parivajjanāpahātabbaāsavavaṇṇanā

25.Ahaṃsamaṇoti (a. ni. ṭī. 3.6.58) ‘‘ahaṃ samaṇo, kiṃ mama jīvitena vā maraṇena vā’’ti evaṃ acintetvāti adhippāyo. Paccavekkhitvāti gāmappadesaṃ payojanādiñca paccavekkhitvā. Paṭikkamatīti hatthiādīnaṃ samīpagamanato apakkamati. Kaṇṭakā yattha tiṭṭhanti, taṃ kaṇṭakaṭṭhānaṃ. Amanussaduṭṭhānīti amanussasañcārena dūsitāni, saparissayānīti attho. Samānanti samaṃ, avisamanti attho. Akāsi vā tādisaṃ anācāraṃ.

Sīlasaṃvarasaṅkhātenāti ‘‘kathaṃ parivajjanaṃ sīla’’nti yadettha vattabbaṃ, taṃ heṭṭhā vuttameva. Apica ‘‘caṇḍaṃ hatthiṃ parivajjetī’’ti vacanato hatthiādiparivajjanampi bhagavato vacanānuṭṭhānanti katvā ācārasīlamevāti veditabbaṃ.

Parivajjanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Vinodanāpahātabbaāsavavaṇṇanā

26.Itipīti iminā kāraṇena, ayonisomanasikārasamuṭṭhitattāpi lobhādisahagatattāpi kusalapaṭipakkhatopītiādīhi kāraṇehi ayaṃ vitakko akusaloti attho. Iminā nayena sāvajjotiādīsupi attho veditabbo. Ettha ca akusalotiādinā diṭṭhadhammikaṃ kāmavitakkassa ādīnavaṃ dasseti, dukkhavipākoti iminā samparāyikaṃ. Attabyābādhāya saṃvattatītiādīsupi imināva nayena ādīnavavibhāvanā veditabbā. Uppannassa kāmavitakkassa anadhivāsanaṃ nāma puna tādisassa anuppādanaṃ, taṃ panassa pahānaṃ vinodanaṃ byantikaraṇaṃ anabhāvagamananti ca vattuṃ vaṭṭatīti pāḷiyaṃ ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti vatvā ‘‘pajahatī’’tiādi vuttanti tamatthaṃ dassento ‘‘anadhivāsento kiṃ karotīti pajahatī’’tiādimāha. Pahānañcettha vikkhambhanameva, na samucchedoti dassetuṃ ‘‘vinodetī’’tiādi vuttanti vikkhambhanavaseneva attho dassito.

Kāmavitakkoti sampayogato ārammaṇato ca kāmasahagato vitakko. Tenāha ‘‘kāmapaṭisaṃyuttotakko’’tiādi. Kāmapaṭisaṃyuttoti hi kāmarāgasaṅkhātena kāmena sampayutto vatthukāmasaṅkhātena paṭibaddho ca. Uppannuppanneti tesaṃ pāpavitakkānaṃ uppādāvatthāgahaṇaṃ vā kataṃ siyā anavasesaggahaṇaṃ vā. Tesu paṭhamaṃ sandhāyāha ‘‘upannamatte’’ti, sampatijāteti attho. Anavasesaggahaṇaṃ byāpanicchāya hotīti dassetuṃ ‘‘satakkhattumpi uppanne’’ti vuttaṃ. Ñātivitakkoti ‘‘amhākaṃ ñātayo sukhajīvino sampattiyuttā’’tiādinā gehassitapemavasena ñātake ārabbha uppannavitakko. Janapadavitakkoti ‘‘amhākaṃ janapado subhikkho sampannasasso ramaṇīyo’’tiādinā gehassitapemavaseneva janapadaṃ ārabbha uppannavitakko. Ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye attā sukhī hoti amaroti dukkarakārikāya paṭisaṃyutto amaratthāya vitakko, taṃ vā ārabbha amarāvikkhepadiṭṭhisahagato amaro ca so vitakko cāti amaravitakko. Parānuddayatāpaṭisaṃyuttoti paresu upaṭṭhākādīsu sahanandikādivasena pavatto anuddayatāpatirūpako gehassitapemena paṭisaṃyutto vitakko. Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Anavaññattipaṭisaṃyuttoti ‘‘aho vata maṃ pare na avajāneyyuṃ, na heṭṭhā katvā maññeyyuṃ, pāsāṇacchattaṃ viya garuṃ kareyyu’’nti uppannavitakko.

Kāmavitakko kāmasaṅkappanasabhāvattā kāmasaṅkappapavattiyā sātisayattā ca kāmanākāroti āha ‘‘kāmavitakko panettha kāmāsavo’’ti. Tabbisesoti kāmāsavaviseso, rāgasahavuttīti adhippāyo. Kāmavitakkādike vinodeti attano santānato nīharati etenāti vinodanaṃ, vīriyanti āha ‘‘vīriyasaṃvarasaṅkhātena vinodanenā’’ti.

Vinodanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Bhāvanāpahātabbaāsavavaṇṇanā

27. ‘‘Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiyo paripūrentī’’ti (saṃ. ni. 5.187) vacanato vijjāvimuttīnaṃ anadhigamo tato ca sakalavaṭṭadukkhānativatti abhāvanāya ādīnavo, vuttavipariyāyena bhagavato orasaputtabhāvādivasena ca bhāvanāya ānisaṃso veditabbo. Uparimaggattayasamayasambhūtāti dutiyādimaggakkhaṇe jātā, bhāvanādhikārato dutiyamaggādipariyāpannāti attho. Nanu ca te lokuttarā eva, kasmā visesanaṃ katanti? Nayidaṃ visesanaṃ, visesitabbaṃ panetaṃ, lokuttarabojjhaṅgā eva adhippetā, te ca kho uparimaggattayasamayasambhūtāti. Bojjhaṅgesu asammohatthanti vipassanājhānamaggaphalabojjhaṅgesu sammohābhāvatthaṃ. Missakanayena hi bojjhaṅgesu vuccamānesu tadaṅgādivivekadassanavasena vipassanābojjhaṅgādayo vibhajitvā vuccanti, na nibbattitalokuttarabojjhaṅgā evāti bojjhaṅgesu sammoho na hoti bojjhaṅgabhāvanāpaṭipattiyā ca sammadeva pakāsitattā. Idha panāti imasmiṃ sutte, imasmiṃ vā adhikāre. Lokuttaranayo eva gahetabbo bhāvanāmaggassa adhikatattā.

Ādipadānanti (a. ni. ṭī. 1.1.418) ‘‘satisambojjhaṅga’’nti evamādīnaṃ tasmiṃ tasmiṃ vākye ādibhūtānaṃ padānaṃ. Atthatoti visesavasena sāmaññavasena ca padatthato. Lakkhaṇādīhīti lakkhaṇarasapaccupaṭṭhānato. Kamatoti anupubbito. Anūnādhikatoti tāvattakato. Vibhāvināti viññunā.

Satisambojjhaṅgeti satisambojjhaṅgapade. Saraṇaṭṭhenāti anussaraṇaṭṭhena. Cirakatādibhedaṃ ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Udake alābu viya pilavitvā gantuṃ adatvā pāsāṇassa viya niccalassa ārammaṇassa ṭhapanaṃ sāraṇaṃ asammuṭṭhatākaraṇaṃ apilāpanaṃ. Vuttampi hetaṃ milindapañhe. Bhaṇḍāgārikoti bhaṇḍagopako. Apilāpe karoti apilāpeti. Therenāti nāgasenattherena. Sammosapaccanīkaṃ kiccaṃ asammoso, na sammosābhāvamattaṃ. Gocarābhimukhabhāvapaccupaṭṭhānāti kāyādiārammaṇābhimukhabhāvapaccupaṭṭhānā.

Bodhiyā dhammasāmaggiyā, aṅgo avayavo, bodhissa vā ariyasāvakassa aṅgo kāraṇaṃ. Patiṭṭhānāyūhanā oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.1) –

‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā’’ti –

Vuttesu pakāresu idha avuttānaṃ vasena veditabbā. Yā hi ayaṃ bodhīti vuccatīti yojetabbaṃ . ‘‘Bujjhatī’’ti padassa paṭibujjhatīti atthoti āha ‘‘kilesasantānaniddāya uṭṭhahatī’’ti. Taṃ pana paṭibujjhanaṃ atthato catunnaṃ saccānaṃ paṭivedho, nibbānasseva vā sacchikiriyāti āha ‘‘cattārī’’tiādi. Jhānaṅgamaggaṅgādayo viyāti yathā aṅgāni eva jhānamaggā, na aṅgavinimuttā, evamidhāpīti attho. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti.

Bodhāya saṃvattantīti bojjhaṅgāti idaṃ kāraṇattho aṅga-saddoti katvā vuttaṃ. Bujjhantīti bodhiyo, bodhiyo eva aṅgāti bojjhaṅgāti vuttaṃ ‘‘bujjhantīti bojjhaṅgā’’ti. Anubujjhantīti vipassanādīnaṃ kāraṇānaṃ bujjhitabbānañca saccānaṃ anurūpaṃ bujjhanti. Paṭibujjhantīti kilesaniddāya uṭṭhahanato paccakkhabhāvena vā paṭimukhaṃ bujjhanti. Sambujjhantīti aviparītabhāvena sammā ca bujjhanti. Evaṃ upasaggānaṃ atthavisesadīpanatā daṭṭhabbā. Bodhi-saddo hi sabbavisesayuttaṃ bujjhanaṃ sāmaññena gahetvā ṭhito.

Vicinātīti ‘‘tayidaṃ dukkha’’ntiādinā vīmaṃsati. Obhāsanaṃ dhammānaṃ yathābhūtasabhāvapaṭicchādakassa sammohassa viddhaṃsanaṃ yathā āloko andhakārassa. Yasmiṃ dhamme sati vīro nāma hoti, so dhammo vīrabhāvo. Īrayitabbatoti pavattetabbato. Kosajjapakkhato patituṃ appadānavasena sampayuttānaṃ paggaṇhanaṃ paggaho. Upatthambhanaṃ anubalappadānaṃ. Osīdanaṃ layāpatti, tappaṭipakkhato anosīdanaṃ daṭṭhabbaṃ. Pīṇayatīti tappeti vaḍḍheti vā. Pharaṇaṃ paṇītarūpehi kāyassa byāpanaṃ. Tuṭṭhi nāma pīti. Udaggabhāvo odagyaṃ, kāyacittānaṃ ukkhipananti attho. Kāyacittadarathapassambhanatoti kāyadarathassa cittadarathassa ca passambhanato vūpasamanato. Kāyoti cettha vedanādayo tayo khandhā. Daratho sārambho, dukkhadomanassapaccayānaṃ uddhaccādikilesānaṃ, tappadhānānaṃ vā catunnaṃ khandhānaṃ adhivacanaṃ. Uddhaccādikilesapaṭipakkhabhāvo daṭṭhabbo, evañcettha passaddhiyā aparipphandanasītibhāvo daṭṭhabbo asāraddhabhāvato. Tenāha bhagavā ‘‘passaddho kāyo asāraddho’’ti (ma. ni. 1.52).

Samādhānatoti sammā cittassa ādhānato ṭhapanato. Avikkhepo sampayuttānaṃ avikkhittatā, yena sasampayuttā dhammā avikkhittā honti, so dhammo avikkhepoti. Avisāro attano eva avisaraṇasabhāvo. Sampiṇḍanaṃ sampayuttānaṃ avippakiṇṇabhāvāpādanaṃ nhānīyacuṇṇānaṃ udakaṃ viya. Cittaṭṭhitipaccupaṭṭhānoti ‘‘cittassa ṭhitī’’ti (dha. sa. 11) vacanato cittassa pabandhaṭhitipaccupaṭṭhāno. Ajjhupekkhanatoti udāsīnabhāvato. ti bojjhaṅgaupekkhā . Samappavatte dhamme paṭisañcikkhati upapattito ikkhati tadākārā hutvā pavattatīti paṭisaṅkhānalakkhaṇā, evañca katvā ‘‘paṭisaṅkhā santiṭṭhanā gahaṇe majjhattatā’’ti upekkhākiccādhimattatāya saṅkhārupekkhā vuttā. Sampayuttadhammānaṃ yathāsakakiccakaraṇavasena samaṃ pavattanapaccayatā samavāhitā. Alīnānuddhatappavattipaccayatā ūnādhikatānivāraṇaṃ. Sampayuttānaṃ asamappavattihetukapakkhapātaṃ upacchindantī viya hotīti vuttaṃ ‘‘pakkhapātupacchedarasā’’ti. Ajjhupekkhanameva majjhattabhāvo.

Sabbasmiṃ līnapakkhe uddhaccapakkhe ca atthikā patthanīyā icchitabbāti sabbatthikā, taṃ sabbatthikaṃ. Samānakkhaṇapavattīsu sattasupi sambojjhaṅgesu vācāya kamappavattito paṭipāṭiyā vattabbesu yaṃ kiñci paṭhamaṃ avatvā satisambojjhaṅgasseva paṭhamaṃ vacanassa kāraṇaṃ sabbesaṃ upakārakattanti vuttaṃ ‘‘sabbesa’’ntiādi. Sabbesanti ca līnuddhaccapakkhikānaṃ, aññathā sabbepi sabbesaṃ paccayāti.

‘‘Kasmā satteva bojjhaṅgā vuttā’’ti codako saddhālobhādīnampi bojjhaṅgabhāvaṃ āsaṅkati, itaro satiādīnaṃyeva bhāvanāya upakārataṃ dassento ‘‘līnuddhaccapaṭipakkhato sabbatthikato cā’’tiādimāha. Tattha līnassāti atisithilavīriyatādīhi bhāvanāvīthiṃ anotaritvā saṃkuṭitassa cittassa. Tadā hi passaddhisamādhiupekkhāsambojjhaṅgā na bhāvetabbā. Tañhi etehi allatiṇādīhi viya paritto aggi dussamuṭṭhāpiyaṃ hotīti. Tenāha bhagavā ‘‘seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyyā’’tiādi (saṃ. ni. 5.234). Dhammavicayavīriyapītisambojjhaṅgā pana bhāvetabbā, sukkhatiṇādīhi viya paritto aggi līnaṃ cittaṃ etehi susamuṭṭhāpiyaṃ hotīti. Tena vuttaṃ ‘‘yasmiñca kho’’tiādi. Tattha yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ ‘‘atthi, bhikkhave, kusalākusalā dhammā…pe… pītisambojjhaṅgassa bhiyyobhāvāya…pe… saṃvattatī’’ti (saṃ. ni. 5.232). Tattha sabhāvasāmaññalakkhaṇapaṭivedhavasena pavattamanasikāro…pe… dhammavicayasambojjhaṅgādayo bhāveti nāma.

Uddhaccassāti cittassa accāraddhavīriyatādīhi sītibhāvapatiṭṭhitabhāvaṃ anotiṇṇatāya, tadā dhammavicayavīriyapītisambojjhaṅgā na bhāvetabbā. Tañhi etehi sukkhatiṇādīhi viya aggikkhandho duvūpasamayaṃ hoti. Tenāha bhagavā ‘‘seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyyā’’tiādi (saṃ. ni. 5.234). Passaddhisamādhiupekkhāsambojjhaṅgā pana bhāvetabbā, allatiṇādīhi viya aggikkhandho uddhataṃ cittaṃ etehi suvūpasamayaṃ hoti. Tena vuttaṃ ‘‘yasmiñca kho’’tiādi. Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ ‘‘atthi, bhikkhave, kāyapassaddhi cittapassaddhi…pe… upekkhāsambojjhaṅgassa bhiyyobhāvāya saṃvattatī’’ti (saṃ. ni. 5.232). Tattha yathāssa passaddhiādayo uppannapubbā, taṃ ākāraṃ sallakkhetvā tesaṃ uppādanavasena tathā manasikarontova passaddhisambojjhaṅgādayo bhāveti nāma. Satisambojjhaṅgo pana sabbattha bahūpakāro. So hi cittaṃ līnapakkhikānaṃ passaddhiādīnaṃ vasena layāpattito, uddhaccapakkhikānañca dhammavicayādīnaṃ vasena uddhaccapātato rakkhati, tasmā so loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco viya ca rājakiccesu sabbattha icchitabbo. Tenāha ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234).

Ñatvā ñātabbāti (saṃ. ni. ṭī. 1.1.129) sambandho. Vaḍḍhi nāma vepullaṃ bhiyyobhāvo punappunaṃ uppādo evāti āha ‘‘punappunaṃ janetī’’ti. Abhivuddhiṃ pāpento nibbatteti. Vivittatāti vivittabhāvo. Yo hi vivecanīyato viviccati, yaṃ viviccitvā ṭhitaṃ, tadubhayaṃ idha vivittabhāvasāmaññena ‘‘vivittatā’’ti vuttaṃ. Tesu purimo vivecanīyato viviccamānatāya vivekasaṅkhātāya viviccanakiriyāya samaṅgī dhammasamūho tāya eva viviccanakiriyāya vasena vivekoti gahito. Itaro sabbaso tato tato vivittasabhāvatāya. Tattha yasmiṃ dhammapuñje satisambojjhaṅgo viviccanakiriyāya pavattati, taṃ yathāvuttāya viviccamānatāya vivekasaṅkhātaṃ nissāyeva pavattati, itaraṃ pana tanninnatātadārammaṇatāhīti vuttaṃ ‘‘viveke nissita’’nti. Yathā vā vivekavasena pavattaṃ jhānaṃ ‘‘vivekaja’’nti vuttaṃ, evaṃ vivekavasena pavatto bojjhaṅgo ‘‘vivekanissito’’ti daṭṭhabbo. Nissayaṭṭho ca vipassanāmaggānaṃ vasena maggaphalānaṃ veditabbo. Asatipi pubbāparabhāve ‘‘paṭiccasamuppādā’’ti ettha paccayānaṃ samuppādanaṃ viya abhinnadhammādhārā nissayanabhāvanā sambhavantīti. Ayamevāti viveko eva. Viveko hi pahānavinayavirāganirodhā ca samānatthā.

Tadaṅgasamucchedanissaraṇavivekanissitataṃ vatvā paṭipassaddhivivekanissitatāya avacanaṃ ‘‘satisambojjhaṅgaṃ bhāvetī’’tiādinā bhāvetabbānaṃ bojjhaṅgānaṃ idha vuttattā. Bhāvitabbojjhaṅgassa hi ye sacchikātabbā phalabojjhaṅgā, tesaṃ kiccaṃ paṭipassaddhiviveko. Ajjhāsayatoti ‘‘nibbānaṃ sacchikarissāmī’’ti mahantaajjhāsayato. Yadipi vipassanākkhaṇe saṅkhārārammaṇaṃ cittaṃ, saṅkhāresu pana ādīnavaṃ suṭṭhu disvā tappaṭipakkhe nibbāne adhimuttatāya ajjhāsayato nissaraṇavivekanissitatā dāhābhibhūtassa puggalassa sītaninnacitattā viya. Na paṭisiddhā vipassanāpādakesu kasiṇārammaṇādijhānesu satiādīnaṃ nibbedhabhāgiyattā. Anuddharantā pana vipassanā viya bodhiyā maggassa āsannakāraṇaṃ jhānaṃ na hoti, nāpi tathā ekantikaṃ kāraṇaṃ, na ca vipassanākiccassa viya jhānakiccassa niṭṭhānaṃ maggoti katvā na uddharanti. Ettha ca kasiṇaggahaṇena tadāyattāni āruppānipi gahitānīti daṭṭhabbāni. Tānipi hi vipassanāpādakāni nibbedhabhāgiyāni ca hontīti vattuṃ vaṭṭati tanninnabhāvasabbhāvato. Yadaggena hi nibbānaninnatā, tadaggena phalaninnatāpi siyā. ‘‘Kudāssu nāmāhaṃ tadāyatanaṃ upasampajja vihareyya’’nti (ma. ni. 1.465) ādivacanampetassa atthassa sādhakaṃ.

Vossagga-saddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Vossajjanañhi pahānaṃ, vissaṭṭhabhāvena nirāsaṅkapavati ca, tasmā vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena paṭipakkhassa pahānaṃ vossaggo, tathā vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe ārammaṇakaraṇena vissaṭṭhasabhāvato vossaggoti veditabbaṃ. Yathāvuttena pakārenāti tadaṅgasamucchedapakārena tanninnatadārammaṇakaraṇapakārena ca. Pubbe vossagga-padasseva atthassa vuttattā āha ‘‘sakalena vacanenā’’ti. Pariṇamantaṃ vipassanākkhaṇe, pariṇataṃ maggakkhaṇe. Pariṇāmo nāma paripākoti āha ‘‘paripaccantaṃ paripakkañcā’’ti. Paripāko ca āsevanalābhena āhitasāmatthiyassa kilesassa pariccajituṃ nibbānañca pakkhandituṃ tikkhavisadasabhāvo. Tenāha ‘‘ayañhī’’tiādi. Esa nayoti yvāyaṃ ‘‘tadaṅgavivekanissita’’ntiādinā satisambojjhaṅge vutto, sesesu dhammavicayasambojjhaṅgādīsupi esa nayoti evaṃ tattha netabbanti attho.

Evaṃ ādikammikānaṃ bojjhaṅgesu asammohatthaṃ missakanayaṃ vatvā idāni nibbattitalokuttarabojjhaṅgavasena atthaṃ vibhāvetuṃ ‘‘idha panā’’tiādi vuttaṃ. Idha panāti imasmiṃ sabbāsavasuttante. Maggo eva vossaggavipariṇāmī bhāvanāmaggassa idha adhippetattā. Tañca khoti satisambojjhaṅgaṃ. Samucchedatoti samucchindanato.

Diṭṭhāsavassa paṭhamamaggavajjhattā ‘‘tayo āsavā’’ti vuttaṃ. Tepi anapāyagamanīyā eva veditabbā apāyagamanīyānaṃ dassaneneva pahīnattā. Satipi sambojjhaṅgānaṃ yebhuyyena maggabhāve tattha tattha sambojjhaṅgasabhāvānaṃ maggadhammānaṃ vasena vuttamaggattayasampayuttā bojjhaṅgāti paccekabojjhaṅge ‘‘bojjhaṅgabhāvanāyā’’ti iminā gaṇhanto ‘‘maggattayasampayuttāyā’’ti āha.

Bhāvanāpahātabbaāsavavaṇṇanā niṭṭhitā.

28.Thomentoti āsavappahānassa sudukkarattā tāya eva dukkarakiriyāya taṃ abhitthavanto. Assāti pahīnāsavabhikkhuno. Ānisaṃsanti taṇhācchedādidukkhakkhayapariyosānaṃ udrayaṃ. Etehi pahānādisaṃkittanehi. Ussukkaṃ janentoti evaṃ dhammassāmināpi abhitthavanīyaṃ mahānisaṃsañca āsavappahānanti tattha ādarasahitaṃ ussāhaṃ uppādento. Dassaneneva pahīnāti dassanena pahīnā eva. Tena vuttaṃ ‘‘na appahīnesuyeva pahīnasaññī’’ti.

Sabba-saddena āsavānaṃ, āsavasaṃvarānañca sambandhavasena dutiyapaṭhamavikappānaṃ bhedo daṭṭhabbo. Dassanābhisamayāti pariññābhisamayā pariññākiccasiddhiyā. Tenāha ‘‘kiccavasenā’’ti, asammohapaṭivedhenāti attho. Samussayo kāyo, attabhāvo vā.

Anavajjapītisomanassasahitaṃ cittaṃ ‘‘attano’’ti vattabbataṃ arahati atthāvahattā, na tabbiparītaṃ anatthāvahattāti pītisampayuttacittataṃ sandhāyāha ‘‘attamanāti sakamanā’’ti. Tenāha ‘‘tuṭṭhamanā’’ti. Attamanāti vā pītisomanassehi gahitamanā. Yasmā pana tehi gahitatā sampayuttatāva, tasmā vuttaṃ ‘‘pītisomanassehi vā sampayuttamanā’’ti. Yadettha atthato na vibhattaṃ, taṃ vuttanayattā suviññeyyattā cāti veditabbaṃ.

Sabbāsavasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Dhammadāyādasuttavaṇṇanā

29.Tasmātaṃ dassetvāti yasmā suttantavaṇṇanā suttanikkhepaṃ dassetvā vuccamānā pākaṭā hoti, yasmā cassa dhammadāyādasuttassa aṭṭhuppattiko nikkhepo, tasmā taṃ nikkhepaṃ dassetvā, kathetvāti attho. Lābhasakkāreti (saṃ. ni. ṭī. 2.2.63) lābhasakkārasaṅkhātāya aṭṭhuppattiyāti keci, lābhasakkāre vā aṭṭhuppattiyāti apare. Yā hi lābhasakkāranimittaṃ tadā bhikkhūsu paccayabāhullikatā jātā, taṃ aṭṭhuppattiṃ katvā bhagavā imaṃ desesīti. Yamakamahāmeghoti heṭṭhāolambanaupariuggamanavasena satapaṭalo sahassapaṭalo yugaḷamahāmegho. Tiṭṭhanti ceva bhagavati katthaci nibaddhavāsaṃ vasante, cārikaṃ pana gacchante anubandhanti ca. Bhikkhūnampi yebhuyyena kappasatasahassaṃ tato bhiyyopi pūritadānapāramisañcayattā tadā mahālābhasakkāro uppajjīti vuttaṃ ‘‘evaṃ bhikkhusaṅghassapī’’ti.

Sakkatoti sakkārappato. Garukatoti garukārappatto. Mānitoti bahumato manasā piyāyito ca. Pūjitoti mālādipūjāya ceva catupaccayābhipūjāya ca pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvāpi abhisaṅkhate paṇītapaṇīte upanenti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā te denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti ca, so bahumato. Yassa sabbametaṃ pūjāvasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bhagavati bhikkhusaṅghe ca loko evaṃ paṭipanno. Tena vuttaṃ ‘‘tena kho pana…pe… parikkhārāna’’nti. Lābhaggayasaggapattanti lābhassa ca yasassa ca aggaṃ ukkaṃsaṃ pattaṃ.

Paccayā cīvarādayo garukātabbā etesanti paccayagarukā, āmisacakkhukāti attho. Paccayesu giddhā gadhitā paccayānaṃ bahulabhāvāya paṭipannāti paccayabāhulikā. Bhagavatopi pākaṭā ahosi pakaticārittavasenāti adhippāyo aññathā apākaṭasseva abhāvato. Dhammasabhāvacintāvasena pavattaṃ sahottappañāṇaṃ dhammasaṃvego, idha pana so bhikkhūnaṃ lābhagarutādhammavasena veditabbo. Samaṇadhammavuttīti samaṇadhammakaraṇaṃ. ti dhammadāyādadesanā. Paṭibimbadassanavasena sabbakāyassa dassanayoggo ādāsoti sabbakāyikaādāso.

Pitu-dāyaṃ, tena dātabbaṃ, tato laddhabbaṃ arahabhāvena ādiyantīti dāyādā, puttā. Tañca loke āmisameva, sāsane pana dhammopīti tattha yaṃ sāvajjaṃ aniyyānikañca, taṃ paṭikkhipitvā, yaṃ niyyānikaṃ anavajjañca, tattha bhikkhū niyojento bhagavā avoca ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’ti. Dhammassa me dāyādāti mama dhammassa ogāhino, dhammabhāgabhāginoti attho. Tathā hi vakkhati ‘‘dhammakoṭṭhāsasseva sāmino’’ti (ma. ni. aṭṭha.1.29). Nibbattitadhammoti asaṃkilesikānuttarādibhāvena dhammasāmaññato niddhāritadhammo. Pariyāyeti sabhāvato parivattetvā ñāpeti etenāti pariyāyo, leso, lesakāraṇaṃ vā. Tadabhāvato nippariyāyadhammo maggappattiyā apāyapatanādito accantameva vāraṇato. Itaro vuttavipariyāyato pariyāyadhammo accantaṃ apāyadukkhavaṭṭadukkhapātanato paramparāya vāraṇato. Yathā hi lokiyaṃ kusalaṃ dānasīlādi vivaṭṭaṃ uddissa nibbattitaṃ, ayaṃ taṃ asampādentampi taṃ sampāpakassa dhammassa nibbattakāraṇabhāvapariyāyena pariyāyadhammo nāma hoti, evaṃ taṃ vaṭṭaṃ uddissa nibbattitaṃ, yaṃ taṇhādīhi savisesaṃ āmasitabbato āmisanti loke pākaṭaṃ acchādanabhojanādi, tassa, taṃsadisassa ca phalavisesassa nimittabhāvapariyāyena pariyāyāmisanti vuccatīti dassento āha ‘‘yaṃ panidaṃ…pe… idaṃ pariyāyāmisaṃ nāmā’’ti.

‘‘Sakalameva hidaṃ, ānanda, brahmacariyassa yadidaṃ kalyāṇamittatā’’ti (saṃ. ni. 5.2, 3) ādivacanato sāvakehi adhigatopi lokuttaradhammo satthuyevāti vattabbataṃ arahatīti vuttaṃ ‘‘nippariyāyadhammopi bhagavatoyeva santako’’ti. Sāvakānañhi dhammadiṭṭhipaccayassapi yonisomanasikārassa visesapaccayo paratoghoso ca tathāgatādhīnoti tehi paṭividdhopi dhammo dhammassāminoyevāti vattuṃ yuttaṃ. Tenāha ‘‘bhagavatā hī’’tiādi. Tattha anuppannassa maggassāti kassapassa bhagavato sāsanantaradhānato pabhuti yāva imasmā buddhuppādā asambodhavasena na uppannassa ariyamaggassa. Uppādetāti nibbattetā. Taṃ panetaṃ maggassa bhagavato nibbattanaṃ, na paccekabuddhānaṃ viya sasantāneyeva, atha kho parasantānepīti dassetuṃ ‘‘asañjātassa maggassa sañjanetā,anakkhātassa maggassa akkhātā’’ti vuttaṃ. Tayidaṃ maggassa uppādanaṃ sañjānanañca atthato jānanaññeva asammohapaṭivedhabhāvatoti vuttaṃ ‘‘maggaññū maggavidū’’ti. Akkhānaṃ panassa sukusalabhāvenāti vuttaṃ ‘‘maggakovido’’ti. Satthārā yathāgataṃ maggaṃ anugacchantīti maggānugā bhagavato eva taṃ maggaṃ suṭṭhu adhigamanato. Pacchā parato sammā anu anu āgatā paṭipannāti pacchā samannāgatā.

Jānaṃ jānātīti jānitabbameva abhiññeyyādibhedaṃ jānāti ekantahitapaṭipattito. Passaṃ passatīti tathā passitabbameva passati. Atha vā jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ jānātiyeva. Na hi padesañāṇena jānitabbaṃ sabbaṃ ekantato jānāti. Passaṃ passatīti dibbacakkhu paññācakkhu dhammacakkhu buddhacakkhu samantacakkhusaṅkhātehi pañcahi cakkhūhi passitabbaṃ passatiyeva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānātiyeva, diṭṭhidassanassa ca abhāvā passanto passatiyevāti attho. Cakkhubhūtoti paññācakkhumayattā tassa ca pattattā sattesu ca taduppādanato dassanapariṇāyakaṭṭhena lokassa cakkhu viya bhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā bodhipakkhiyā, brahmā maggo, tehi uppannattā, tesaṃvā pattattā adhigatattā, lokassa ca taduppādanato ‘‘dhammabhūto,brahmabhūto’’ti ca veditabbo. Vattāti catusaccadhammaṃ vadatīti vattā. Ciraṃ saccappaṭivedhaṃ pavattento vadatīti pavattā. Atthassa ninnetāti dhammatāsaṅkhātaṃ paramatthaṃ nibbānañca niddhāretvā dassetā, pāpayitā vā. Amatassa dātāti amataṃ sacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī.

‘‘Yā ca nibbānasampatti, sabbametena labbhati;

Sukho vipāko puññānaṃ, adhippāyo samijjhati. (peṭako. 23);

Nibbānapaṭisaṃyutto, sabbasampattidāyako’’ti –

Evamādiṃ bhagavato vacanaṃ sutvā eva bhikkhū dānādipuññānaṃ vivaṭṭasannissayataṃ jānanti, na aññathāti vuttaṃ ‘‘pariyāyadhammopi…pe… paṭilabhatī’’ti. ‘‘Edisaṃ paribhuñcitabba’’nti kappiyassa ca cīvarādipaccayassa bhagavato vacanena vinā paṭiggahopi bhikkhūnaṃ na sambhavati, kuto paribhogoti āha ‘‘nippariyāyāmisampī’’tiādi.

Pariyāyāmisassa bhagavato santakabhāvo pariyāyadhammassa tabbhāveneva dīpito. Tadeva sāmibhāvaṃ dassentoti sambandho. Tasmāti attādhīnapaṭilābhapaṭiggahatāya attano santakattā ca. Tatthāti tasmiṃ dhammāmise.

Paccayā cīvarādayo paramā pāpuṇitabbabhāvena uttamamariyādā etassa na uttarimanussadhammā appicchatādayo cāti paccayaparamo, lābhagarūti attho. Taṇhuppādesūti ‘‘cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātasenāsanaitibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjatī’’ti (dī. ni. 3.311; a. ni. 4.9; itivu. 105) evaṃ vuttesu catūsu taṇhuppattikoṭṭhāsesu. Appicchatāsantuṭṭhisallekhapavivekādayo appicchatādayo.

Tatthāti tasmiṃ ovāde, tesu vā dhammapaṭiggāhakesu bhikkhūsu. Bhavissati vā yesaṃ tatthāti yojanā. Imasmiṃ pakkhe tatthāti tasmiṃ ovāde icceva attho daṭṭhabbo. Adhippāyo āmisadāyādatāya uppajjanakaanatthānuppādassa dhammadāyādatāya uppajjanakaaṭṭhuppattiyā ca ākaṅkhā. Tenāha ‘‘passatī’’tiādi. Tattha āmise upakkhalitānanti āmisahetu vippaṭipannānaṃ. Atītakāleti kassapasammāsambuddhakāle. Kapilassa bhikkhuno vatthu kapilasuttena, ‘‘saṅghāṭipiādittā hotī’’tiādinā lakkhaṇasuttena (saṃ. ni. 2.218) ca vibhāvetabbaṃ. Āmisagaruko appagghabhāvena kūṭakahāpaṇo viya nittejo samaṇatejena anujjalato nibbutaṅgāro viya nippabho ca hotīti yojanā. Tatoti paccayagarukabhāvato. Vivattitacittoti vinivattitamānaso, sallekhavuttīti attho.

Dhammadāyādāti ettāvatā antogadhāvadhāraṇaṃ vacananti tena avadhāraṇena nivattitamatthaṃ vibhāvetuṃ ‘‘mā āmisadāyādā’’ti paṭikkhepo dassito. Tatheva ca vibhāvetuṃ adhippāyānisaṃsavibhāvanesupi dassito, tathā ādīnavavibhāvanena dhammadāyādatāpaṭikkhepo. Apadisitabbāti heṭṭhā katvā vattabbāti. Ādiyāti ettha yasmā ā-kāro mariyādattho, tasmā dhammadāyādatāvidhurena āmisadāyādabhāvena hetubhūtena, karaṇabhūtena vā ādiyaṃ vivecanaṃ viññūhi visuṃ karaṇaṃ vavatthānassa hotīti āha ‘‘visuṃ kātabbā’’ti. Tenāha ‘‘viññūhi gārayhā bhaveyyāthāti vuttaṃ hotī’’ti.

‘‘Atthi me tumhesu anukampā…pe… no āmisadāyādā’’ti bhikkhūsu attano karuṇāyanākittanaṃ tesaṃ mudukaraṇaṃ, ‘‘ahampi tenā’’tiādi pana tatopi savisesaṃ mudukaraṇanti āha ‘‘atīva mudukaraṇattha’’nti.

Nāḷakapaṭipadādayo nāḷakasuttādīsu (su. ni. 684-728) āgatapaṭipattiyo. Tā pana yasmā nāḷakattherādīhi paṭipannā paramasallekhavuttibhūtā atiukkaṭṭhapaṭipattiyo, tasmā idha dhammadāyādapaṭipadāya udāharaṇabhāvena uddhaṭā. Sakkhibhūtāti tāya paṭipattiyā vuccamānāya ‘‘kiṃ me vinā paṭipajjanako atthī’’ti asaddahantānaṃ paccakkhakaraṇena sakkhibhūtā. Imasminti ‘‘tumhe ca me bhikkhave dhammadāyādā’’tiādike vākye. Sesanti ‘‘tumhe ca me’’tiādikaṃ sukkapakkhe āgataṃ pāḷipadaṃ. Vuttanayapaccanīkenāti ‘‘tena dhammadāyādabhāvena no āmisadāyādabhāvenā’’ti evaṃ kaṇhapakkhe vuttanayassa paṭipakkhena.

30.Thomanaṃ sutvāti paṭipajjanakassa puggalassa pasaṃsanaṃ sutvā yathā taṃ saparisassa āyasmato upasenassa paṭipattiyā sīlathomanaṃ sutvā. Nipātapadanti iminā idha-saddassa anatthakatamāha. Pavāritoti paṭikkhepito. Yo hi bhuñjanto bhojanena titto parivesakena upanītabhojanaṃ paṭikkhipati, so tena pavāritena paṭikkhepito nāma hoti. Tenāha ‘‘pavāritoti…pe… vuttaṃ hotī’’ti. Pakārehi diṭṭhādīhi vāreti saṅghādike yācāpeti bhatte karoti etāyāti pavāraṇā, āpattivisodhanāya attavossaggo okāsadānaṃ. Sā pana yasmā yebhuyyena vassaṃvutthehi kātabbā vuttā, tasmā ‘‘vassaṃvutthapavāraṇā’’ti vuttaṃ. Pavāreti paccaye icchāpeti etāyāti pavāraṇā, cīvarādīhi upanimantanā. Pakārayuttā vāraṇāti pavāraṇā, vippakatabhojanatādicaturaṅgasahito bhojanapaṭikkhepo. Sā pana yasmā anatirittabhojananimittāya āpattiyā kāraṇaṃ hoti, tasmā ‘‘anatirittapavāraṇā’’ti vuttā. Yāvadatthabhojanassa pavāraṇā yāvadatthapavāraṇā, pariyositabhojanassa upanītāhārapaṭikkhepoti attho.

‘‘Bhuttāvī’’ti vacanato bhojanapāripūritā idhādhippetāti āha ‘‘paripuṇṇoti bhojanena paripuṇṇo’’ti. Pariyositoti etthāpi eseva nayo ‘‘bhojanena bhojanakiriyāya pariyosito’’ti. Aṭṭhakathāyaṃ pana adhippetatthaṃ pākaṭaṃ katvā dassetuṃ bhojana-saddassa lopo vutto. Dhātoti titto. Sādhakānīti ñāpakāni. Pariyositabhojanaṃ suhitayāvadatthatāgahaṇehi bhuttāvitādayo, bhuttāvitādiggahaṇehi vā itare bodhitā hontīti aññamaññaṃ nesaṃ ñāpakañāpetabbataṃ dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Evaṃ chahipi padehi udarāvadehakaṃ bhojanaṃ dassitaṃ , tañca kho parikappanāvasena. Na hi bhagavā evaṃ bhuñjati. Tenāha ‘‘sabbañcetaṃ parikappetvā vutta’’nti.

‘‘Siyā eva, nāpi siyā’’ti ca idaṃ atthadvayampi idha sambhavatīti vuttaṃ ‘‘idha ubhayampi vaṭṭatī’’ti. Athāti anantaraṃ, mama bhojanasamanantaramevāti attho. Taṃ pana yasmā yathāvuttakālapaccāmasanaṃ hoti, tasmā ‘‘tamhi kāle’’ti vuttaṃ. Apparuḷhahariteti ruhamānatiṇādiharitarahite. Abhāvattho ca ayaṃ appa-saddo ‘‘appiccho’’tiādīsu (ma. ni. 1.252, 336; saṃ. ni. 2.148) viya.

Kathitepīti pi-saddo avuttasamuccayattho. Tena vāpasamīkaraṇādiṃ saṅgaṇhāti. Tathā hesa vutta-saddo ‘‘no ca kho paṭivutta’’ntiādīsu (pārā. 289) vāpasamīkaraṇe dissati, ‘‘pannalomo paradattavutto’’tiādīsu (cūḷava. 332) jīvitavuttiyaṃ, ‘‘paṇḍupalāso bandhanā pavutto’’tiādīsu (pārā. 92; pāci. 666; mahāva. 129; ma. ni. 3.59) apagame, ‘‘gītaṃ pavuttaṃ samihita’’ntiādīsu (dī. ni. 1.285) pāvacanabhāvena pavattite, loke pana ‘‘vuttaṃ parāyaṇa’’ntiādīsu (mahābhāsa 7.2.26) ajjhene dissatīti.

Na ettha piṇḍapātabhojanena dhammadāyādatā nivāritā, piṇḍapātabhojanaṃ pana anādaritvā dhammānudhammapaṭipattīti ettha kāraṇaṃ dassento āha ‘‘piṇḍapātaṃ…pe… vītināmeyyā’’ti. Tattha vītināmeyyāti kammaṭṭhānānuyogena khepeyya. Tenāha ‘‘ādittasīsūpamaṃ paccavekkhitvā’’ti. Ādittasīsūpamantiādittasīsūpamasuttaṃ.

Kiñcāpīti ayaṃ ‘‘yadipī’’ti iminā samānattho nipāto. Nipāto ca nāma yattha yattha vākye payujjati, tena tena vattabbatthajotako hotīti idha ‘‘piṇḍapāta’’ntiādinā anuññāpasaṃsāvasena vuccamānassa atthassa jotakoti adhippāyena ‘‘anujānanapasaṃsanatthe nipāto’’ti vuttaṃ, anuññāpasaṃsārambhe pana ‘‘asambhāvanatthe’’ti vuttaṃ siyā purimeyeva sambhāvanāvibhāvanato adhikattānulomato ca.

Ekavāraṃ pavattaṃ piṇḍapātapaṭikkhipanaṃ kathaṃ dīgharattaṃ appicchatādīnaṃ kāraṇaṃ hotīti codanaṃ sandhāyāha ‘‘tassa hī’’tiādi. Tattha atricchatāti atra icchatīti atriccho, tassa bhāvo atricchatā, atthato paralābhapatthanā. Tathā hi vuttaṃ ‘‘purimeyeva sakalābhena asantuṭṭhi, paralābhe ca patthanā, etaṃ atricchatālakkhaṇa’’nti (vibha. aṭṭha. 849). Pāpicchatāti asantaguṇasambhāvanādhippāyatā. Pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā. Yathāha ‘‘asantaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā, etaṃ pāpicchalakkhaṇa’’nti (vibha. aṭṭha. 851). Mahantāni vatthūni icchati, mahatī vā tassa icchāti mahiccho, tassa bhāvo mahicchatā. Yaṃ sandhāya vuttaṃ ‘‘santaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā, etaṃ mahicchalakkhaṇa’’nti. Paccavekkhamāno nivāressatīti yojanā. Assa bhikkhuno saṃvattissati piṇḍapātapaṭikkhepo.

Mahiccho puggalo yathā paccayadānavasena paccayadāyakehi bharituṃ asakkuṇeyyo, evaṃ paccayapariyesanavasena attanāpīti vuttaṃ ‘‘attanopiupaṭṭhākānampi dubbharo hotī’’ti. Saddhādeyyassa vinipātavasena pavattiyā aññassa ghare chaḍḍento. Rittapattovāti yesu kulesu paṭipiṇḍavasena pavattati, tesaṃ sabbapacchimaṃ attano yathāladdhaṃ datvā tattha kiñci aladdhā rittapatto vihāraṃ pavisitvā nipajjati jighacchādubbalyenāti adhippāyo. Yathāladdhapaccayaparibhogena, puna pariyesanānāpajjanena attano subharatā, yathāladdhapaccayena avaññaṃ akatvā santosāpattiyā upaṭṭhākānaṃ subharatā veditabbā.

Kathāvatthūnīti appicchatādipaṭisaṃyuttānaṃ kathānaṃ vatthūnīti kathāvatthūni, appicchatādayo eva. Tīṇīti tīṇi kathāvatthūni. Abhisallekhikāti ativiya kilese sallikhatīti abhisallekho, appiccha tādiguṇasamudāyo, so etissā atthīti abhisallekhikā, mahicchatādīnaṃ tanubhāvāya yuttarūpā appicchatādipaṭisaṃyuttatā. Cetovinīvaraṇasappāyāti kusalacittuppattiyā nivārakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena cetovinīvaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā. Samathavipassanācittasseva vā vibhūtibhāvakaraṇāya sappāyā upakārikāti cetovinīvaraṇasappāyā. Ekantanibbidāyātiādi yena nibbidādiānisaṃsena ayaṃ kathā abhisallekhikā cetovinīvaraṇasappāyā ca nāma hoti, taṃ dassetuṃ vuttaṃ. Tattha ekantanibbidāyāti ekaṃsena vaṭṭadukkhato nibbindanatthāya. Virāgāya nirodhāyāti tasseva virajjanatthañca nirujjhanatthañca. Upasamāyāti sabbakilesavūpasamāya. Abhiññāyāti sabbassapi abhiññeyyassa abhijānanāya. Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu hi ādito tīhi vipassanā vuttā, puna tīhi maggo, itarena nibbānaṃ. Tena samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo dasakathāvatthulābhino sambhavatīti dasseti. Paripūressantīti taṃsabhāvato upakārato ca saṃvattissanti. Appicchatādayo hi ekavārauppannā upari tadatthāya saṃvattissanti. Kathāvatthuparipūraṇaṃ sikkhāparipūraṇañca vuttanayeneva veditabbaṃ.

Amataṃ nibbānanti anupādisesanibbānadhātuṃ. Itarā pana sekkhāsekkhadhammapāripūriyā paripuṇṇā. Nibbānapāripūri cettha tadāvahadhammapāripūrivasena pariyāyato vuttāti veditabbā. Idāni yāyaṃ appicchatādīnaṃ anukkamaparivuddhiyā guṇapāripūritā, taṃ upamāya sādhento ‘‘seyyathāpī’’tiādimāha. Tattha pāvussakoti vassānamāse uṭṭhito. So hi cirānuppavatti hoti. Pabbatakandarā pabbatesu upaccakādhiccakāpabhavanijjharādinadiyo. Sarasākhāti yattha upariunnatapadesato udakaṃ āgantvā tiṭṭhati ceva sandati ca, te. Kusobbhā khuddakataḷākā. Kunnadiyoti pabbatapādato nikkhantā khuddakanadiyo. Tā hi mahānadiyo otarantiyo paripūrenti. Paramadhammadāyādanti paramaṃ uttamaṃ dhammadāyādabhāvaṃ, paramaṃ dhammadāyajjaṃ vā. Te bhikkhūti te dhammapaṭiggāhake bhikkhū. Sanniyojentoti mūlaguṇehi appicchatādīhi yojento.

Uggahetvāti atthato byañjanato ca upadhāraṇavasena gahetvā aviparītaṃ gahetvā. Saṃsandetvāti mama desanānusārena mamajjhāsayaṃ avirajjhitvā. Yathā idheva cintesīti yathā imissā dhammadāyādadesanāya cintesi, evaṃ aññatthāpi dhammathomanatthaṃ gandhakuṭiṃ pavisanto cintesi. Ekajjhāsayāyāti samānādhippāyāya. Matiyāti paññāya. Ayaṃ desanā aggātiādi bhagavā dhammasenāpatiṃ guṇato eva paggaṇhātīti katvā vuttaṃ.

Cittagatiyāti cittavasena kāyassa pariṇāmanena ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti kāyassa cittena samānagatikatādhiṭṭhānena. Kathaṃ pana kāyo dandhappavattiko lahuparivattanacittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittapariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ na hoti. Na hi tadā cittaṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa khaṇena vattituṃ sakkoti, ‘‘idaṃ cittaṃ ayaṃ kāyo viya hotū’’ti pana adhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti, tāva kāyagatiṃ anulomentameva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatikaṃ katvā pariṇāmitaṃ nāma hoti, evaṃ ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti adhiṭṭhānena pageva lahusaññāya sukhumasaññāya ca sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahuṃ katipayacittavāreheva icchitaṭṭhānappatti hoti , evaṃ pavattamāno kāyo cittagatikabhāveneva pariṇāmito nāma hoti, na ekacittakkhaṇeneva pavattiyā. Evañca katvā bāhusamiñjanappasāraṇūpamāpi upacārena vinā suṭṭhutaraṃ yuttā hoti, aññathā dhammatāvilomitā siyā. Na hi dhammānaṃ lakkhaṇaññathattaṃ iddhibalena kātuṃ sakkā, bhāvaññathattameva pana sakkāti.

31.Bhagavato adhippāyānurūpaṃ bhikkhūnañca ajjhāsayaṃ ñatvāti vacanaseso. Desakāle viya bhājanampi oloketvā eva mahāthero dhammaṃ katheti. Pakkantassāti idaṃ anādare sāmivacananti dassento ‘‘pakkantassa sato’’tiādimāha. Kittakenāti kena parimāṇena. Taṃ pana parimāṇaṃ yasmā parimeyyassa atthassa paricchindanaṃ hoti, tasmā ‘‘kittāvatāti paricchedavacana’’nti āha. Nukāro pucchāyanti ayaṃ nu-saddo idheva pucchāyaṃ āgatoti katvā vuttaṃ. Nu-saddena hettha jotiyamāno attho kiṃ-saddena parimāṇo attho parimeyyattho ca. Ettha saṃkilesapakkho vivekassa ananusikkhanaṃ āmisadāyādatā, vodānapakkho tassa anusikkhanaṃ dhammadāyādatāti. Tīhi vivekehīti vivekattayaggahaṇaṃ tadantogadhattā vivekapañcakassa. Vivekapañcakaggahaṇe panassa sarūpena kāyaviveko gahito na siyā, tadāyattattā vā satthārā tadā payujjamānavivekadassanavasena ‘‘tīhi vivekehī’’tiādi vuttaṃ. Aññatarampīti kasmā vuttaṃ. Na hi kāyavivekamattena dhammadāyādabhāvo sijjhatīti? Na, vivekadvayasannissayasseva kāyavivekassa idhādhippetattā. Evañca katvā cittavivekaggahaṇampi samatthitaṃ hoti. Na hi lokiyajjhānādhigamamattena nippariyāyato satthudhammadāyādabhāvo icchito, nibbānādhigamena pana so icchito, tasmā sabbāpi sāsane vivekānusikkhanā nibbānapoṇā nibbānapabbhārā nibbānogadhā cāti vuttaṃ ‘‘tiṇṇaṃ vivekānaṃ aññatarampī’’ti. Asati āloke andhakāro viya asati dhammadāyādatāya ekaṃsiyā āmisadāyādatāti āha ‘‘āmisadāyādāva hontī’’ti. Esa nayo sukkapakkhepīti kaṇhapakkhato sādhāraṇavasena labbhamānaṃ atthasāmaññaṃ atidisati, na atthavisesaṃ tassa visadisattā, atthavisesameva vā atidisati visadisūdāharaṇūpāyañāyena. ‘‘Tiṇṇaṃ vivekānaṃ aññatara’’nti idaṃ idha na labbhati. Tayopi hi vivekā, tesu eko vā itaradvayasannissayo idha labbhati.

Dūratopīti dūraṭṭhānatopi. Tenāha ‘‘tiroraṭṭhatopī’’tiādi. Kāmaṃ ‘‘paṭibhātū’’ti ettha paṭi-saddāpekkhāya ‘‘sāriputta’’nti upayogavacanaṃ, attho pana sāmivacanavaseneva veditabboti dassento āha ‘‘āyasmatoyeva sāriputtassā’’ti. Bhāgo hotūti iminābhāgattho paṭi-saddoti dasseti lakkhaṇādiatthānaṃ idha ayujjanato. Tenāha ‘‘evaṃ saddalakkhaṇena sametī’’ti. Dissatūti ñāṇena dissatu, passatūti vā attho. Upaṭṭhātūti ñāṇassa paccupatiṭṭhatu. Uggahessantīti vācuggataṃ karissanti. Vācuggatakaraṇañhi uggaho. Pariyāpuṇissantīti tasseva vevacanaṃ. Puripucchanādinā vā atthassa citte āpādanaṃ paṭṭhapanaṃ pariyāpuṇanaṃ. Kāraṇavacananti yathāvuttassa kāraṇabhāvena vacanaṃ ‘‘hetumhi karaṇavacana’’nti katvā. Vuttatthapaccāmasanaṃ taṃ-saddena karīyatīti. Tenāha ‘‘yasmā’’tiādi.

Ekenevākārenāti āmisadāyādatāsiddhena ādiyatāsaṅkhātena ekeneva pakārena. Tameva hi ākāraṃ sandhāyāha ‘‘bhagavatā vuttamattha’’nti. Aññathā ‘‘satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’ti ekeneva ākārena so attho therenapi vutto. Tīhi ākārehīti āmisadāyādapaṭipadābhūtehi tiṇṇaṃ vivekānaṃ ananusikkhanākārehi. Ettāvatāti ‘‘idhāvuso…pe… nānusikkhantī’’ti ettakena kaṇhapakkhe uddesapāṭhena.

Vitthārato suvibhatto hoti anavasesato sammadeva niddiṭṭhattā. Nanu ca uddese satthunopi ādiyatā bhagavatā gahitā, sā na niddiṭṭhāti anuyogaṃ sandhāyāha ‘‘so ca kho’’tiādi. Sāvake anuggaṇhantassāti ‘‘āmisadāyādā satthu sāvakā’’ti satthu parappavādapariharaṇatthampi ‘‘tumhehi dhammadāyādehi bhavitabba’’nti evaṃ sāvake anukampamānassa. Sāvakānaṃ taṃ na yuttaṃ sāmīciabhāvatoti yojanā. Esa nayoti yadidaṃ ‘‘ettāvatāyaṃ bhagavā’’tiādinā kaṇhapakkhe uddesassa atthavibhāgadassanamukhena sambandhadassanaṃ, esa nayo sukkapakkhepi sambandhadassaneti adhippāyo. Tenāha ‘‘ayaṃ tāvettha anusandhikkamayojanā’’ti, satthārā desitāya uddesadesanāya mahātherena desitāya ca anusandhikkamena sambandhoti attho. Yathānusandhi eva cettha anusandhi veditabbo.

Accantapavivittassāti ekantaupadhiviveko viya itarepi viveko satthu ekantikāvāti. Anusikkhanaṃ nāma anu anu pūraṇanti tappaṭikkhepena āha ‘‘na paripūrentī’’ti, na paribrūhentīti attho, na paripūrentīti vā na paripālentīti attho. Yadaggena hi vivekaṃ nānusikkhanti, tadaggena na paribrūhenti, na paripālentīti vā vattabbataṃ labhantīti. Kasmā panettha ‘‘vivekaṃ nānusikkhantī’’ti uddese viya avisesavacane kāyavivekasseva gahaṇaṃ katanti codanaṃ sandhāyāha ‘‘yadi panā’’tiādi. Pucchāyāti pucchāto aviseso siyā vibhāgassa alabbhamānattā vissajjanassa. Nanu ca ‘‘vivekaṃ nānusikkhantī’’ti avisesavacanato pāḷiyaṃ vibhāgo na labbhatevāti? Na, padantarena vibhāvitattā. Tenāha ‘‘yesañca dhammāna’’ntiādi. Byākaraṇapakkhoti vissajjanapakkho. Vissajjanañca na pucchā viya avisesajotanā , atha kho yathādhippetatthavibhajananti adhippāyo. Iminā padenāti ‘‘vivekaṃ nānusikkhantī’’ti iminā padena kāyavivekaṃ aparipūriyamānaṃ dassetīti adhippāyo. Cittavivekaṃ upadhivivekanti etthāpi eseva nayo.

Ettha ca nappajahantīti pahātabbadhammānaṃ pahānābhāvavacanaṃ pahānalakkhaṇavivekābhāvadīpanaṃ, taṃ vatvā puna ‘‘viveke nikkhittadhurā’’ti vacanaṃ tato sātisayavivekābhāvadīpananti tadubhayavivekābhāvadassanena ‘‘yesañca dhammāna’’ntiādināva pārisesañāyena ‘‘vivekaṃ nānusikkhantī’’ti iminā vivekadvayamūlabhūtakāyavivekābhāvadassanaṃ katanti daṭṭhabbaṃ. Avigatataṇhatāya taṃ taṃ parikkhārajātaṃ bahuṃ lanti ādiyantīti bahulā, bahulā eva bāhulikā yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8). Te pana yasmā paccayabahulabhāvāya yuttappayuttā nāma honti, tasmā āha ‘‘cīvarādibāhullāya paṭipannā’’ti. Sikkhāya ādarabhāvābhāvato sithilaṃ adaḷhaṃ gaṇhantīti ‘‘sāthalikā’’ti vuttaṃ. Sithilanti bhāvanapuṃsakaniddeso, sithila-saddena vā samānatthassa sāthala-saddassa vasena ‘‘sāthalikā’’ti padasiddhi veditabbā. Avagamanaṭṭhenāti adhogamanaṭṭhena , orambhāgiyabhāvenāti attho. Upadhiviveketi sabbūpadhipaṭinissaggatāya upadhīhi vivitte. Oropitadhurāti ujjhitussāhā.

Aniyamenevāti kiñci visesaṃ anāmasitvā ‘‘sāvakā’’ti aviseseneva. Niyamento‘‘therā’’tiādinā. Dasavasse upādāyāti dasavassato paṭṭhāya. Issariyeti ‘‘seṭṭhiṭṭhānaṃ senāpatiṭṭhāna’’ntiādīsu viya. Acirakkhaṇobhāsena lakkhavedhako akkhaṇavedhi. Ṭhitiyanti avaṭṭhāne. Ṭhānasoti taṅkhaṇeyeva. Tiṭṭhatīti ādhārādheyyabhāvenāti āha ‘‘tadāyattavuttibhāvenā’’ti. Upekkhānubrūhanā sattasaṅkhāresu udāsīnatāpi asaṅkhatādhigamassa upāyoti tabbipariyāyato cīvarādimaṇḍanā na upadhivivekapāripūriyā saṃvattatīti āha ‘‘cīvarapatta…pe… apūrayamānā’’ti. Tatthāti theravāre. Idhāti majjhimanavakavāresu. Tathā hi ‘‘majjhimatherakāle’’tiādi vuttaṃ.

32.Imasmiñca kaṇhapakkheti imasmiñca niddesavāre kaṇhapakkhe, na uddesavāre kaṇhapakkhe. Uddesavāre pana kaṇhapakkhe vuttavipariyāyena gahetabbattho ‘‘esa nayo sukkapakkhepī’’ti atidesena dassito. Vuttapaccanīkanayenāti ‘‘kāyavivekaṃ nānusikkhanti na paripūrentī’’tiādinā vuttassa atthassa paccanīkanayena, ‘‘kāyavivekaṃ anusikkhanti paripūrentī’’tiādinā nayena. Etthāti etasmiṃ sukkapakkhe. Saṅkhepoti atthasaṅkhepo. Yojanaparamparāyāti gāmantato dūrabhāvena ekaṃ dve tīṇīti evaṃ yojanānaṃ paṭipāṭiyā. Araññavanapatthānīti araññesu vanasaṇḍabhūtāni. Pantānīti pariyantāni. Upagantuṃ yuttakālo jarājiṇṇakālo gocaragāme dūre gamanāgamanasamatthatābhāvato. ‘‘Evaṃ guṇavantesu dinnaṃ aho sudinna’’nti paccayadāyakānaṃ pasādaṃ janenti. Pāsaṃsāti pasaṃsitabbā. Ayampi mahātherotiādi ekaṃ appamādavihārinaṃ vuddhataraṃ niddisitvā vadantānaṃ vasena vuttaṃ. Paviṭṭho vivekaṭṭhānaṃ. Sāyaṃ nikkhamati yonisomanasikāraṃ upabrūhetvāti adhippāyo. Kasiṇaparikammaṃ karoti, na yaṃ kiñci kiccantaraṃ. Samāpattiyo nibbatteti, na moghamanasikāraṃ. Sabbathātiādito tāva tadaṅgavasena kilesehi cittaṃ vivecento tato vikkhambhanavasena samucchedavasena paṭipassaddhivasenāti sabbappakārena cittavivekaṃ pūreti. Paṃsukūlāni dhāretīti iminā bāhulikatābhāvaṃ dasseti, asithilaṃ sāsanaṃgahetvāti iminā sāthalikatābhāvaṃ, vigatanīvaraṇoti iminā okkamane nikkhittadhurataṃ, phalasamāpattintiādinā pavivekapubbaṅgamataṃ dasseti.

33.Tatrāvusoti ettha iti-saddo ādiattho. Tena ‘‘lobho ca pāpako’’tiādinayappavattaṃ uparidesanaṃ anavasesato pariyādiyati. Ko anusandhīti yā sā bhagavatā saṃkilesapakkhena saha dhammadāyādapaṭipattibhāvinī ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’tiādinā desanā uddiṭṭhā, taṃ ‘‘satthu pavivittassa viharato’’tiādinā ārabhitvā aṭṭhārasavārapaṭimaṇḍitāya niddesadesanāya vibhajitvā tato paraṃ ‘‘tatrāvuso lobho ca pāpako’’tiādinayāya uparidesanāya sambandhaṃ pucchati. Evanti saṃkilesapakkhe ‘‘nappajahantī’’ti pahānābhāvadassanavasena, vodānapakkhe ‘‘pajahantī’’ti pahānasabbhāvadassanavasenāti evaṃ. Aniddhāritasarūpā yaṃ-taṃ-saddehi dhamma-saddena sāmaññato ye pahātabbadhammā vuttā, te sarūpato dassetunti yojanā. Ime teti ettha kasmā lobhādayo eva pahātabbadhammā vuttā, nanu ito aññepi mohadiṭṭhivicikicchādayo pahātabbadhammā santīti? Saccaṃ santi, te pana lobhādīhi tadekaṭṭhatā gahitā eva hontīti vuttā. Atha vā imesaṃyevettha gahaṇe kāraṇaṃ parato āvi bhavissati.

Idāni upacayena anusandhiṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha sāvakānaṃ yassa dhammassa dāyādabhāvo satthu abhirucito, so ‘‘cattāro satipaṭṭhāne bhāvetī’’tiādinā akatthetvā ‘‘vivekaṃ anusikkhanti, te ca dhamme pajahanti, na ca bāhulikā’’tiādinā kathitattā heṭṭhā pariyāyeneva dhammo kathitoti vuttaṃ. ‘‘Te ca dhamme nappajahanti, okkamane pubbaṅgamā’’tiādinā āmisaṃ pariyāyenapi kathitaṃ. ‘‘Siyā ca me piṇḍapāto’’tiādinā, ‘‘bāhulikā ca hontī’’tiādinā ca āmisaṃ nippariyāyenapi kathitaṃ. Atha vā yāyaṃ bhagavatā āmisadāyādapaṭikkhepanā dhammadāyādatā vuttā, yañca tadatthaṃ vibhajantena mahātherena attanā vivekānusikkhanādi vuttaṃ, tadubhayaṃ hetuvasena vibhāvetuṃ ‘‘tatrāvuso, lobho cā’’tiādi vuttaṃ . Hetunirodhena hi saṃkilesapakkhassa, nirodhahetusampādanena ca vodānapakkhassa tappāpakatā.

Atītadesanānidassananti atītāya therena yathādesitāya desanāya ca paccāmasanaṃ. Tenevāha ‘‘satthu pavivittassa…pe… desanāyanti vuttaṃ hotī’’ti. Tatthāti yaṃ vuttaṃ visesato ‘‘yesaṃ dhammānaṃ satthā pahānamāhā’’ti, etasmiṃ pade. Tattha hi pahātabbadhammā lobhādayo sāmaññato vuttā. Lāmakāti nihīnā. Lobhadosā hi hetuto paccayato sabhāvato phalato nissandato saṃkiliṭṭhapakatikā, āyatiṃ dukkhassa pāpanaṭṭhena vā pāpakā. Lubbhanalakkhaṇoti ārammaṇassa abhigijjhanalakkhaṇo. Tathā hi so lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti ‘‘lobho’’ti vuccati. Rasādīsu abhisaṅgaraso, apariccāgapaccupaṭṭhāno, saṃyojaniyesu dhammesu assādadassanapadaṭṭhāno. Dussanalakkhaṇoti ārammaṇe byāpajjanalakkhaṇo. Tathā hi so dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti ‘‘doso’’ti vuccati. Rasādīsu visappanaraso, sanissayadahanaraso vā, dussanapaccupaṭṭhāno, āghātavatthupadaṭṭhāno.

Tesūtiādinā dassanena lobhadosānaṃ ekantato pahātabbatādassanaṃ. Āmisadāyādassa paccayānaṃ lābhe hotīti idaṃ lobhassa ārammaṇaggahaṇasabhāvataṃ sandhāya vuttaṃ, taṇhāya vasena pana anugijjhanaṃ sandhāya ‘‘aladdhaṃ patthetī’’ti āha. Alābhe paccayānaṃ āmisadāyādassa hotīti ānetvā yojanā. Alabhantoti ettha ‘‘paccaye’’ti vibhattiṃ pariṇāmetvā yojetabbaṃ. Vighātavāti ‘‘yampicchaṃ na labhati, tampi dukkha’’nti (ma. ni. 1.120; vibha. 190) vacanato icchāvighātavā. Lobho ca deyyadhamme hoti āmisadāyādassāti sambandho. Esa nayo anantarapadepi. Deyyadhammeti ca idaṃ nidassanamattaṃ sattakelāyanādivasenapi tassa lobhuppattisabbhāvato. ‘‘Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho’’ti evamādayo nava taṇhāmūlakā. Paripūreti āmisadāyādoti vibhattivipariṇāmo veditabbo. Āvāsamacchariyādīni pañca macchariyāni.

Magganti ariyamaggaṃ. So hi kilese mārento gacchati, nibbānatthikehi ca maggīyati, sayaṃ vā sacchikiriyābhisamayavasena nibbānaṃ maggatīti nippariyāyena ‘‘maggo’’ti vuccati. Eko antoti itarena asammisso eko koṭṭhāso, hīnatāya vā lāmakaṭṭhena eko anto. Kāmaṃ aññepi kusaladhammā ete ante asampayogato na upenti, tehi vimuttā eva, ayaṃ pana accantavimuttiyā na upetīti āha ‘‘vimutto etehi antehī’’ti. Tasmāti antadvayavimuttattā. Etesaṃ majjhe bhavattāti idaṃ maggassa ubhayantavimuttatāya eva vuttaṃ, na tappariyāpannatāya, vaṭṭadukkhanissaraṇatthikehi paṭipajjitabbato ca. Tathāti yathā itarena asammissaṭṭhena lāmakaṭṭhena ca lobho eko anto, tathā kāmasukhallikānuyogoti attho. Esa nayo sesesupi. Maggassa anupagamanañca nesaṃ antānaṃ sabbaso appavattikaraṇeneva daṭṭhabbaṃ. Purimanayenāti ‘‘ete dve ante na upetī’’tiādinā pubbe vuttanayena.

Saccānanti catunnaṃ ariyasaccānaṃ. Dassanapariṇāyakaṭṭhenāti dassanassa pariññābhisamayādibhedassa parito sabbathā nayanaṭṭhena pavattanaṭṭhena. Cakkhukaraṇīti dhammacakkhussa karaṇī nipphādikā. Tayidaṃ satipi paṭipadāya dhammacakkhuto anaññatte avayavavasena sijjhamāno attho samudāyena kato nāma hotīti upacāravasena vuttanti daṭṭhabbaṃ. Tathā hi vakkhati ‘‘maggoyeva hi maggatthāya saṃvattati maggena kātabbakiccakaraṇato’’ti. Ñāṇāyāti yāthāvato jānanāya. Tenāha ‘‘viditakaraṇaṭṭhenā’’ti. Visesañātabhāvāpādanañhi viditakaraṇaṃ. Vūpasamanatoti samucchindanavasena vūpasamanato. Dukkhādīnaṃ pariññeyyādibhāvo viya abhiññeyyabhāvopi maggavaseneva pākaṭo hotīti āha ‘‘catunnampi saccānaṃ abhiññeyyabhāvadassanato’’ti, vibhāvanatoti attho. Sambodhoti maggo ‘‘sambujjhati etenā’’ti katvā. Tassatthāyāti maggakiccatthāya. Na hi maggato añño maggakiccakaro atthi. Tenāha ‘‘maggoyeva hī’’tiādi. Atha vā sammādiṭṭhi uppajjamānā sahajātādipaccayabhāvena itare uppādeti, evaṃ sesamaggadhammāpīti evampi maggatthāya saṃvattanaṃ veditabbaṃ. Sacchikiriyāya paccakkhakammāyāti sacchikaraṇasaṅkhātapaccakkhakammāya. Nibbānāyāti vā anupādisesanibbānāya. Upasamāyāti iminā saupādisesanibbānaṃ gahitanti. Ayanti ‘‘sā hi saccāna’’ntiādinā yathāvutto atthanayo. Etthāti ‘‘cakkhukaraṇī’’tiādīsu padesu. Sāro sundaro anapanīto. Ito aññathāti ‘‘dukkhassa pariññāya diṭṭhivisuddhiṃ karotīti cakkhukaraṇī’’tiādinā atthavaṇṇanāpapañco kevalaṃ vitthāratthāya.

Ayamevāti ettha ayanti iminā attano aññesañca tassaṃ parisāyaṃ ariyānaṃ maggassa paccakkhabhāvaṃ dasseti. Āsannapaccakkhavācī hi ayaṃ-saddo. Aññamaggapaṭisedhanatthanti aññassa nibbānagāmimaggassa atthibhāvapaṭisedhanatthaṃ. Sattāpaṭikkhepo hi idha paṭisedhanaṃ alabbhamānattā aññassa maggassa. Buddhādīnaṃ sādhāraṇabhāvo anaññatā. Tenāha brahmā sahampati –

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409; mahāni. 191; cūḷani. 107, 121; netti. 170);

Ārakattāti iminā niruttinayena ariya-saddasiddhimāha. Aripahānāyāti atthavacanamattaṃ. Arayo pāpadhammā yanti apagamanti etenāti ariyo. Ariyena desitoti ettha ariyassa bhagavato ayanti ariyo. Ariyabhāvappaṭilābhāyāti ettha ariyakaro ariyoti uttarapadalopena ariya-saddasiddhi veditabbā. Yasmā maggaṅgasamudāye maggavohāro hoti, samudāyo ca samudāyīhi samannāgato nāma hotīti āha ‘‘aṭṭhahi aṅgehi upetattā’’ti, tasmā attano avayavabhūtāni aṭṭha aṅgāni etassa santīti aṭṭhaṅgiko. Yasmā pana paramatthato aṅgāniyeva maggo, tasmā vuttaṃ ‘‘na ca aṅgavinimutto’’ti yathā ‘‘chaḷaṅgo vedo’’ti. Sadisūdāharaṇaṃ pana dassento ‘‘pañcaṅgikatūriyādīni viyā’’ti āha. Ādi-saddena caturaṅginī senāti evamādīnaṃ saṅgaho. Mārento gacchatīti niruttinayena saddasiddhimāha. Maggatīti gavesati. Ariyamaggo hi nibbānaṃ ārammaṇaṃ karonto taṃ gavesanto viya hotīti. Maggīyati nibbānatthikehi vivaṭṭūpanissayapuññakaraṇato paṭṭhāya tadatthaṃ paṭipattito. Gammatīti etena ādiantavipariyāyena saddasiddhimāha yathā ‘‘kakū’’ti. ‘‘Seyyathidanti nipāto’’ti vatvā tassa sabbaliṅgavibhattivacanasādhāraṇatāya ‘‘katamāni tāni aṭṭhaṅgānī’’ti vuttaṃ. Nanu ca aṅgāni samuditāni maggo antamaso sattaṅgavikalassa ariyamaggassa abhāvatoti? Saccametaṃ saccapaṭivedhena, maggapaccayatāya pana yathāsakaṃ kiccakaraṇena paccekampi tāni maggoyevāti āha ‘‘ekamekañhi aṅgaṃ maggoyevā’’ti, aññathā samuditānampi nesaṃ maggakiccaṃ na sambhaveyyāti. Idāni tamevatthaṃ pāḷiyā samatthetuṃ ‘‘sammādiṭṭhimaggo ceva hetu cā’’ti vuttaṃ.

Sammā aviparītaṃ pariññābhisamayādivasena catunnaṃ saccānaṃ dassanaṃ paṭivijjhanaṃ lakkhaṇaṃ etissāti sammādassanalakkhaṇā. Sammā aviparītaṃ sampayuttadhamme nibbānārammaṇe abhiniropanaṃ appanālakkhaṇaṃ etassāti sammāabhiniropanalakkhaṇo musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato siniddhasabhāvattā sampayuttadhamme, sammāvācappaccayasubhāsitasotārañca janaṃ sammadeva pariggaṇhātīti sammāvācā sammāpariggaho lakkhaṇaṃ etissāti sammāpariggahalakkhaṇā. Yathā kāyikā kiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hoti, tathā sammākammantasaṅkhātā viratipīti sammāsamuṭṭhānalakkhaṇo sammākammanto. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhānaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā suddhi vodānaṃ, ājīvasseva vā jīvitappavattiyā suddhi vodānaṃ etenāti sammāvodānalakkhaṇo sammāājīvo. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho. Ārammaṇaṃ upagantvā ṭhānaṃ, tassa vā anissajjanaṃ upaṭṭhānaṃ. Ārammaṇe sampayuttadhammānaṃ sammā, samaṃ vā ādhānaṃ samādhānaṃ. Sammā saṅkappeti sampayuttadhamme ārammaṇe abhiniropetīti sammāsaṅkappo. Sammā vadati etāyāti sammāvācā. Sammā karoti etenāti sammākammaṃ, tadeva sammākammanto. Sammā ājīvati etenāti sammāājīvo. Sammā vāyamati ussahati etenāti sammāvāyāmo. Sammā sarati anussaratīti sammāsati. Sammā samādhiyati cittaṃ etenāti sammāsamādhīti evaṃ sammāsaṅkappādīnaṃ nibbacanaṃ veditabbaṃ.

Micchādiṭṭhinti sabbampi micchādassanaṃ. Tappaccanīyakileseti ettha taṃ-saddena sammādiṭṭhi. Na hi micchādiṭṭhiyā kilesā paccanīyā, atha kho sammādiṭṭhiyā. Avijjañcāti avijjāggahaṇaṃ tassā saṃkilesadhammānaṃ pamukhabhāvato. Tenāha ‘‘avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā’’ti (saṃ. ni. 5.1). Dassananivārakassa sammohassa samugghātena asammohato. Ettha ca micchādiṭṭhiṃ…pe… pajahatīti etena pahānābhisamayaṃ, nibbānaṃ ārammaṇaṃ karotīti etena sacchikiriyābhisamayaṃ, sampayuttadhammetiādinā bhāvanābhisamayaṃ sammādiṭṭhikiccaṃ dasseti. Pariññābhisamayo pana nānantariyatāya atthato vutto eva hotīti daṭṭhabbo.

Kathaṃ pana ekameva ñāṇaṃ ekasmiṃ khaṇe cattāri kiccāni sādhentaṃ pavattati. Na hi tādisaṃ loke diṭṭhaṃ, na āgamo vā tādiso atthīti na vattabbaṃ. Yathā hi padīpo ekasmiṃyeva khaṇe vaṭṭiṃ dahati, snehaṃ pariyādiyati, andhakāraṃ vidhamati, ālokañca vidaṃseti, evametaṃ ñāṇanti daṭṭhabbaṃ. Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ , dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇanti suttapadaṃ (vibha. 754) ettha udāharitabbaṃ. Yathā ca sammādiṭṭhi pubbabhāge dukkhādīsu visuṃ visuṃ pavattitvā maggakkhaṇe ekāva catunnaṃ ñāṇānaṃ kiccaṃ sādhentī pavattati, evaṃ sammāsaṅkappādayo pubbabhāge nekkhammasaṅkappādināmakā hutvā kāmasaṅkappādīnaṃ pajahanavasena visuṃ visuṃ pavattitvā maggakkhaṇe tiṇṇaṃ catunnañca kiccaṃ sādhentā pavattanti. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi nānāyeva hutvā pavattatīti kāmañcettha sammādiṭṭhiyā sabbepi pāpadhammā paṭipakkhā, ujuvipaccanīkatādassanavasena pana sammādiṭṭhiyā kiccaniddese micchādiṭṭhiggahaṇaṃ kataṃ. Teneva ca ‘‘tappaccanīyakilese cā’’ti vuttaṃ.

Yesaṃ kilesānaṃ anupacchindane sammādiṭṭhi na uppajjeyya, te micchādiṭṭhiyā sahajekaṭṭhatāya tadekaṭṭhāva tappaccanīyakilesā daṭṭhabbā. Sammāsaṅkappādīnaṃ kiccaniddesepi eseva nayo. Sotāpattimaggādivasena cattāro lokuttaramaggabhāvasāmaññena ekato katvā. Lobhadosā samudayasaccaṃ, yassa pana so samudayo taṃ dukkhasaccaṃ, pahānabhāvo maggasaccaṃ, yattha taṃ pahānaṃ, taṃ nirodhasaccanti imāni cattāri saccāni. Kasmā panettha lobhadosānaṃ visuṃ ādito ca gahaṇaṃ? Visuṃ gahaṇaṃ tāva tathābujjhanakānaṃ puggalānaṃ ajjhāsayavasena, imehi lobhadosehi āmisadāyādatā, tappahānena ca dhammadāyādatāti dassanatthaṃ, tadanusārena catusaccayojanāya evaṃ ekekassa niyyānamukhaṃ hotīti dassanatthañca. Sesavāresupi eseva nayo. Ādito gahaṇaṃ pana ativiya oḷārikatāya supākaṭabhāvato vakkhamānānaṃ aññesañca pāpadhammānaṃ mūlabhāvato tadekaṭṭhatāya ca veditabbaṃ.

Kujjhanalakkhaṇoti kuppanasabhāvo, cittassa byāpajjanāti attho. Caṇḍikkaṃ luddatā, kururabhāvoti attho. Āghātakaraṇarasoti ‘‘anatthaṃ me acarī’’tiādinā citte āghātassa karaṇaraso. Dussanapaccupaṭṭhānoti saparasantānassa vināsanapaccupaṭṭhāno laddhokāso viya sapatto. Upanandhanaṃ nānappakārassa uparūpari nandhanaṃ viya hotīti katvā. Tathā hesa ‘‘veraappaṭinissajjanaraso, kodhānupabandhabhāvapaccupaṭṭhāno’’ti ca vutto. Aparakāle upanāhotiādīti ādi-saddena ‘‘upanayhanā upanayhitattaṃ āṭhapanā ṭhapanā saṇṭhapanā anusaṃsandanā anuppabandhanā daḷhīkamma’’ntiādīnaṃ (vibha. 891) niddesapadānaṃ atthavaṇṇanaṃ saṅgayhati. Upanāhasamaṅgī hi puggalo verassa anissajjanato ādittapūtialātaṃ viya jalati eva, cittañcassa dhoviyamānaṃ acchacammaṃ viya, masimakkhitapilotikā viya ca na sujjhateva.

Paraguṇamakkhanalakkhaṇoti udakapuñchaniyā udakaṃ viya paresaṃ guṇānaṃ makkhanasabhāvo. Tathābhūto cāyaṃ attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkheti evāti daṭṭhabbo. Tathā hessa saparasantānesu guṇaṃ makkhetīti makkhoti vuccati. Yugaggāho samadhuraggahaṇaṃ asamānassapi abhūtassa samāropanaṃ. Samabhāvakaraṇaṃ samīkaraṇaṃ. Paresaṃ guṇappamāṇena attano guṇānaṃ upaṭṭhānaṃ paccupaṭṭhapetīti āha ‘‘paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno’’ti. Tathā hesa paresaṃ guṇe ḍaṃsitvā viya attano guṇehi same karotīti paḷāsoti vuccati.

Parasampattikhīyanaṃ parasampattiyā usūyanaṃ. Issati parasampattiṃ na sahatīti issā. Tathā hesā ‘‘parasampattiyā akkhamanalakkhaṇā’’ti vuccati. Tatthāti parasampattiyaṃ. Anabhiratirasā abhiratipaṭipakkhakiccā. Vimukhabhāvapaccupaṭṭhānā parasampattiṃ passitumpi appadānato. Nigūhanalakkhaṇaṃ attano sampattiyā parehi sādhāraṇabhāvāsahanato. Asukhāyanaṃ na sukhanaṃ dukkhanaṃ, arocananti adhippāyo.

Katassa kāyaduccaritādipāpassa paṭicchādanaṃ katapāpapaṭicchādanaṃ. Tassa pāpassa āvaraṇabhāvena paccupatiṭṭhatīti tadāvaraṇapaccupaṭṭhānā, māyā, yāya samannāgato puggalo bhasmachanno viya aṅgāro, udakachanno viya khāṇu, pilotikapaṭicchāditaṃ viya ca satthaṃ hoti. Avijjamānaguṇappakāsanaṃ attani avijjamānasīlādiguṇavibhāvanaṃ, yena sāṭheyyena samannāgatassa puggalassa asantaguṇasambhāvanena cittānurūpakiriyāviharato ‘‘evaṃcitto, evaṃkiriyo’’ti dubbiññeyyattā kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā. Yato –

‘‘Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavo’’ti. (dī. ni. aṭṭha. 2.296; vibha. aṭṭha. 894; mahāni. aṭṭha. 166) –

Evaṃ vuttayakkasūkarasadiso hoti.

Cittassa uddhumātabhāvo thaddhalūkhabhāvo. Appatissayavuttīti anivātavutti. Amaddavākārena paccupatiṭṭhati, amaddavataṃ vā paccupaṭṭhapetīti amaddavatāpaccupaṭṭhāno, thambho, yena samannāgato puggalo gilitanaṅgalasīso viya ajagaro, vātabharitabhastā viya ca thaddho hutvā garuṭṭhāniye ca disvā onamitumpi na icchati, pariyanteneva carati. Karaṇassa uttarakiriyā karaṇuttariyaṃ. Visesato paccanīkabhāvo vipaccanīkatā. Parena hi kismiñci kate taddiguṇaṃ karaṇavasena sārambho pavattati.

Seyyādiākārehi unnamanaṃ unnati. Omānopi hi evaṃ karaṇamukhena sampaggahavaseneva pavattati. ‘‘Ahamasmi seyyo’’tiādinā ahaṃkaraṇaṃ sampaggaho ahaṅkāro. Pare abhibhavitvā adhikaṃ unnamanaṃ abbhunnati. Yaṃ sandhāya vuttaṃ ‘‘pubbakāle attānaṃ hīnato dahati aparakāle seyyato’’ti (vibha. 877).

Mattabhāvo jātiādiṃ paṭicca cittassa majjanākāro, yassa vā dhammassa vasena puggalo matto nāma hoti, so dhammo mattabhāvo. Madaggāhaṇaraso madassa gāhaṇakicco. Mado hi attano majjanākāraṃ sampayuttadhamme gāhento viya pavattamāno taṃsamaṅgiṃ puggalampi tathā karonto viya hoti. Ahaṅkāravasena puggalaṃ aniṭṭhaṃ karonto cittassa ummādabhāvo viya hotīti ummādapaccupaṭṭhāno. Satiyā aniggaṇhitvā cittassa vossajjanaṃ cittavossaggo, sativirahitoti attho. Yathāvuttassa vossaggassa anuppadānaṃ punappunaṃ vissajjanaṃ vossaggānuppadānaṃ. Imesaṃ kodhādīnaṃ lobhādīnampi vā. Lakkhaṇādīnīti lakkhaṇarasapaccupaṭṭhānāni. Padaṭṭhānaṃ pana dhammantaratāya na gahitaṃ. Nibbacanaṃ ‘‘kujjhatīti kodho, upanayhatīti upanāho’’tiādinā suviññeyyamevāti na vuttaṃ, atthato pana kodho doso eva, tathā upanāho. Pavattiākāramattato hi kato nesaṃ bhedo, makkhapaḷāsasārambhā tadākārappavattā paṭighasahagatacittuppādadhammā, māyāsāṭheyyathambhamadappamādā tadākārappavattā lobhasahagatacittuppādadhammā. Thambho vā mānaviseso cittassa thaddhabhāvena gahetabbato, tathā mado. Tathā hi so ‘‘māno maññanā’’tiādinā vibhaṅge (vibha. 878) niddiṭṭho. Idha pana mānātimānānaṃ visuṃ gahitattā majjanākārena pavattadhammā eva ‘‘mado’’ti gahetabbā. Sesānaṃ dhammantarabhāvo pākaṭo eva.

Kasmā panettha ete eva aṭṭha dukā gahitā, kimito aññepi kilesadhammā natthīti? No natthi, ime pana āmisadāyādassa savisesaṃ kilesāya saṃvattantīti taṃ visesaṃ vibhāventena āmisadāyādassa lobhādīnaṃ pavattanākāraṃ dassetuṃ ‘‘visesato’’tiādi āraddhaṃ. Tattha etthāti etesu lobhādīsu. Alabhanto āmisanti adhippāyo. Tatuttari uppanno kodhoti ānetvā sambandhitabbaṃ. Santepīti vijjamānepi. Issatīti issaṃ janeti. Padussatīti tasseva vevacanaṃ. Tathā hi sā ‘‘issati dussati padussatī’’tiādinā niddiṭṭhā. Yasmā vā issaṃ janento ekaṃsato paduṭṭhacitto eva hoti, tasmā ‘‘padussatī’’ti vuttaṃ. Assāti āmisadāyādassa. Evaṃ paṭipannoti evaṃ asantaguṇappakāsanaṃ paṭipadaṃ paṭipanno. Ovadituṃ asakkuṇeyyoti etena thambho nāma dovacassakaraṇo dhammoti dasseti. Kiñci vadati ovādadānavasena. Thambhena…pe… maññantoti iminā ca thambhassa mānavisesabhāvaṃ dasseti, thambhena vā hetunāti attho. Matto samānoti matto honto. Kāma…pe… pamajjatīti etena madavasena ekaṃsato pamādamāpajjatīti dasseti.

Evanti iminā āmisadāyādassa lobhādīnaṃ uppattikkamadassaneneva idha pāḷiyaṃ nesaṃ desanākkamopi dassitoti daṭṭhabbo. Na kevalaṃ imeheva, atha kho aññehi ca evarūpehi pāpakehi dhammehi aparimutto hotīti sambandho. Ke pana teti? Atricchatāmahicchatādayoti. Evaṃ mahādīnavā āmisadāyādatāti tato balavataro saṃvego janetabboti ayamettha ovādo veditabbo. Etthāti etasmiṃ sutte. Sabbatthāti sabbesu vāresu. Nibbisesoyevāti eteneva paṭhamataraṃ idha dassitasaccayojanānayena sabbavāresu yojetabboti veditabbo.

Ñāṇaparicayapāṭavatthanti maggassa aṭṭhaṅgasattaṅgatādivisesavibhāvanāya ñāṇassa āsevanaṭṭhena paricayo ñāṇaparicayo, tassa paṭubhāvatthaṃ kosallatthaṃ. Etthāti ariyamagge. Bhedoti viseso. Kamoti aṅgānaṃ desanānupubbī. Bhāvanānayoti bhāvanāvidhi. ‘‘Kadāci aṭṭhaṅgiko, kadāci sattaṅgiko’’ti saṅkhepato vuttamatthaṃ vivaranto puna ‘‘ayaṃ hī’’tiādimāha. Tattha lokuttarapaṭhamajjhānavasenāti lokuttarassa paṭhamajjhānassa vasena. Ettha ca keci jhānadhammā maggasabhāvāti ekantato jhānaṃ maggato visuṃ katvā vattuṃ na sakkāti ‘‘lokuttarapaṭhamajjhānasahito’’ti avatvā ‘‘lokuttarapaṭhamajjhānavasena’’icceva vuttaṃ. Atha vā lokuttarapaṭhamajjhānavasenāti lokuttarā hutvā paṭhamajjhānassa vasenāti evamettha attho veditabbo. Ariyamaggo hi vipassanāya pādakabhūtassa, sammasitassa vā paṭhamajjhānassa vasena aṭṭhaṅgiko hoti. Atha vā ajhānalābhino sukkhavipassakassa, jhānalābhino vā pādakamakatvā paṭhamajjhānassa, pakiṇṇakasaṅkhārānaṃ vā sammasane uppanno ariyamaggo aṭṭhaṅgiko hoti, svāssa aṭṭhaṅgikabhāvo paṭhamajjhānikabhāvenāti dassento ‘‘paṭhamajjhānavasenā’’ti āha. Evaṃ ‘‘avasesajjhānavasenā’’ti etthāti yathārahaṃ attho veditabbo.

Yadi ariyamaggo sattaṅgikopi hoti, atha kasmā pāḷiyaṃ ‘‘aṭṭhaṅgiko’’icceva vuttanti āha ‘‘ukkaṭṭhaniddesato’’tiādi. Yathā cettha paṭipadāya maggavasena aṭṭhaṅgikasattaṅgikabhedo , evaṃ bojjhaṅgavasena sattaṅgikachaḷaṅgikabhedo veditabbo appītikajjhānavasena chaḷaṅgikattā, maggavasena pana desanā āgatāti svāyaṃ bhedo aṭṭhakathāyaṃ na uddhaṭo. Ito paranti ito aṭṭhaṅgato paraṃ ukkaṃsato, avakaṃsato pana sattaṅgato paraṃ maggaṅgaṃ nāma natthīti. Nanu maggavibhaṅge (vibha. 493-502) pañcaṅgikavāre pañceva maggaṅgāni uddhaṭāni, mahāsaḷāyatane (ma. ni. 3.431) ca ‘‘yā tathābhūtassa diṭṭhi, yo tathābhūtassa saṅkappo, yo tathābhūtassa vāyāmo, yā tathābhūtassa sati, yo tathābhūtassa samādhi, svāssa hoti sammāsamādhī’’ti vatvā pubbabhāgavasena pana ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti sammāvācādayo āgatāti? Saccametaṃ, taṃ pana sammādiṭṭhiādīnaṃ pañcannaṃ kārāpakaṅgānaṃ atirekakiccadassanavasena vuttaṃ, tasmā na ariyamaggo sammāvācādivirahito atthīti ‘‘ito parañhi maggaṅgaṃ natthī’’ti suvuttametanti daṭṭhabbaṃ.

Sabbakusalānanti sabbesaṃ kusaladhammānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Kāmāvacarādivasena taṃtaṃkusaladhammesu sā sammādiṭṭhi seṭṭhā. Tassā seṭṭhabhāvena hi ‘‘paññājīviṃ jīvitamāhu seṭṭha’’nti (saṃ. ni. 1.246; su. ni. 184) vuttaṃ, maggasammādiṭṭhiyā pana sabbaseṭṭhabhāve vattabbameva natthi. Kusalavāreti kusaluppattisamaye. Pubbaṅgamā kusalādidhammānaṃ yāthāvasabhāvabodhena sampayuttadhammānaṃ pariṇāyakabhāvato. Tenevāha ‘‘sammādiṭṭhiṃ sammādiṭṭhīti pajānātī’’tiādi. Sā sammādiṭṭhi pabhavo etassāti tappabhavo, sammāsaṅkappo. Sammādassanavasena hi sammāsaṅkappo hoti. Tato abhinibbattānīti tappabhavābhinibbattāni. Tappabhavābhinibbattānipi ‘‘tadabhinibbattānī’’ti vuccanti kāraṇakāraṇepi kāraṇūpacāratoti āha ‘‘tappabhavābhinibbattāni sesaṅgānī’’ti. Tenāha ‘‘sammādiṭṭhissā’’tiādi. Yathā hi sammādassanaṃ sammāvitakkanassa visesapaccayo, evaṃ sammāvitakkanaṃ sammāpariggahassa sammāpariggaho sammāsamuṭṭhānassa, sammāsamuṭṭhānaṃ sammāvodānassa, sammāvodānaṃ sammāvāyāmassa, sammāvāyāmo sammāupaṭṭhānassa, sammāupaṭṭhānaṃ sammādhānassa visesapaccayo, tasmā ‘‘purimaṃ purimaṃ pacchimassa pacchimassa visesapaccayo hotī’’ti iminā visesapaccayabhāvadassanatthena kamena etāni sammādiṭṭhiādīni aṅgāni vuttānīti dassitāni.

Bhāvanānayoti samathavipassanānaṃ yuganaddhabhāvena pavatto bhāvanāvidhi. Ayañhi ariyamaggakkhaṇe bhāvanāvidhi. Tassa pana pubbabhāge bhāvanānayo kassaci samathapubbaṅgamo hoti , kassaci vipassanāpubbaṅgamoti. Taṃ vidhiṃ dassetuṃ ‘‘kocī’’tiādi āraddhaṃ. Tattha paṭhamo samathayānikassa vasena vutto, dutiyo vipassanāyānikassa. Tenāha ‘‘idhekacco’’tiādi. Tanti samathaṃ samādhiṃ, jhānadhammeti vā attho. Taṃsampayutteti samādhisampayutte, jhānasampayutte vā dhamme. Ayañca nayo yebhuyyena samathayānikā arūpamukhena, tatthāpi jhānamukhena vipassanābhinivesaṃ karontīti katvā vutto. Vipassanaṃ bhāvayatoti paṭipadāñāṇadassanavisuddhiṃ ārabhitvā yathādhigataṃ taruṇavipassanaṃ vaḍḍhentassa. Maggo sañjāyatīti pubbabhāgiyo lokiyamaggo uppajjati. Āsevati nibbidānupassanāvasena. Bhāveti muñcitukamyatāvasena. Bahulīkaroti paṭisaṅkhānupassanāvasena. Āsevati vā bhayatūpaṭṭhānañāṇavasena. Bahulīkaroti vuṭṭhānagāminivipassanāvasena. Saṃyojanāni pahīyanti,anusayā byantī honti maggapaṭipāṭiyā.

Samathaṃ anuppādetvāvāti avadhāraṇena upacārasamādhiṃ nivatteti, na khaṇikasamādhiṃ. Na hi khaṇikasamādhiṃ vinā vipassanā sambhavati. Vipassanāpāripūriyāti vipassanāya paripuṇṇatāya vuṭṭhānagāminibhāvappattiyā. Tatthajātānanti tasmiṃ ariyamaggakkhaṇe uppannānaṃ sammādiṭṭhiādīnaṃ dhammānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Vavassaggārammaṇatoti vavassaggassa ārammaṇatāya. Vavassaggo vossaggo paṭinissaggoti ca apavaggoti ca atthato ekaṃ, nibbānanti vuttaṃ hoti, tasmā nibbānassa ārammaṇakaraṇenāti attho. Cittassa ekaggatāti maggasammāsamādhimāha. Ariyamaggo hi ekanta samāhito asamādhānahetūnaṃ kilesānaṃ samucchedanato. Sesaṃ vuttanayameva.

Yuganaddhāvahonti tadā samādhipaññānaṃ samarasatāya icchitabbato. Maggakkhaṇe hi na samathabhāvanāyaṃ viya samādhi, vipassanābhāvanāyaṃ viya ca paññā kiccato adhikā icchitabbā, samarasatāya pana aññamaññassa anativattanaṭṭhena dvepi yuganaddhā viya pavattanti. Tena vuttaṃ ‘‘samathavipassanā yuganaddhāva hontī’’ti.

Dhammadāyādasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Bhayabheravasuttavaṇṇanā

34.Evaṃme sutanti bhayabheravasuttaṃ. Ko nikkhepo? Keci tāva evamāhu ‘‘pucchāvasiko nikkhepo’’ti. Duvidhā hi pucchā pākaṭāpākaṭabhedato. Tattha yassā desanāya nimittabhūto ñātuṃ icchito attho kiṃ-saddapubbakena pakāsīyati, sā pākaṭā pucchā yathā ‘‘kiṃsūdha vittaṃ purisassa seṭṭha’’nti evamādi (saṃ. ni. 1.246; su. ni. 183). Yassā pana desanāya nimittabhūto ñātuṃ icchito attho kiṃ-saddarahitena kevaleneva saddapayogena pakāsīyati, sā apākaṭā pucchā. Ñātuṃ icchito hi attho ‘‘pañhā, pucchā’’ti vuccati, tasmāyeva idha ‘‘ye me bho gotamā’’tiādikā apākaṭāti ‘‘pucchāvasiko nikkhepo’’ti. Tayidaṃ akāraṇaṃ, yasmā so brāhmaṇo ‘‘yeme bho gotamā’’tiādīni vadanto na tattha kaṅkhī vicikicchī saṃsayamāpanno avoca, atha kho attanā yathānicchitamatthaṃ bhagavati pasādabhāvabahumānaṃ pavedento kathesi. Tenāha ‘‘bhagavati pasādaṃ alatthā’’tiādi (ma. ni. aṭṭha. 1.34). Vihāreti vihārake nivāse. Avicchinneyevāti pavattamāneyeva. Padadvayassapi vasante evāti attho. Etaṃ purohitaṭṭhānaṃ uṇhīsādikakudhabhaṇḍehi saddhiṃ laddhaṃ, tathā ca ‘‘assa raññā dinna’’nti vadanti. Tenāha ‘‘taṃ tassa raññā dinna’’nti. Brahmanti vedaṃ. So pana mantabrahmakappavasena tividho. Tattha mantā padhānaṃ mūlabhāvato, ye aṭṭhakādīhi pavuttā, itare tannissayena jātā, tena tesaṃyeva gahaṇaṃ ‘‘mante sajjhāyatī’’ti . Te hi guttabhāsitabbatāya ‘‘mantā’’ti vuccanti. Idameva hīti avadhāraṇena ‘‘brahmato jātā’’tiādikaṃ niruttiṃ paṭikkhipati.

Yena vā kāraṇenāti (sārattha. ṭī. verañjakaṇḍavaṇṇanāyaṃ 2; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 2.2.16) hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyākāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāraguṇavisesādhigamatthā idha upasaṅkamanakiriyāti ‘‘annena vasatī’’tiādīsu viya hetuatthamevetaṃ karaṇavacanaṃ yuttaṃ, na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ ‘‘yena vā kāraṇenā’’tiādi. Bhagavato satatappavattaniratisayasāduvipulāmatarasasaddhammaphalatāya sāduphalaniccaphalitamahārukkhena bhagavā upamito, sāduphalūpabhogādhippāyaggahaṇeneva hi mahārukkhassa sāduphalatā gahitāti.

Upasaṅkamīti upasaṅkanto. Sampattukāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami, upasaṅkantoti vā vattabbataṃ labhati. Tenāha ‘‘gatoti vuttaṃ hotī’’ti, upagatoti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha ‘‘upasaṅkamanapariyosānadīpana’’nti. Tatoti yaṃ ṭhānaṃ patto ‘‘upasaṅkamī’’ti vutto, tato upagataṭṭhānato. Yathā khamanīyādīni pucchantoti (saṃ. ni. ṭī. 1.1.112) yathā bhagavā ‘‘kacci te brāhmaṇa khamanīyaṃ, kacci yāpanīya’’ntiādinā khamanīyādīni pucchanto tena brāhmaṇena saddhiṃ samappavattamodo ahosi pubbabhāsitāya, tadanukaraṇena evaṃ sopi brāhmaṇo bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ ekarūpataṃ. Khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khaṇabhaṅguratāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyya’’nti pucchati. Yāpanīyanti paccayāyattavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanarūpabalayogato kacci balaṃ. Sukhavihārasabbhāvena kacci phāsuvihāro atthīti tattha tattha kacci-saddaṃ yojetvā attho veditabbo.

Balavappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanikaṃ, tadeva sammodanīyanti āha ‘‘sammodajananato’’ti. Sammoditabbato sammodanīyanti imaṃ pana atthaṃ dassento ‘‘sammodituṃ yuttabhāvato’’ti āha. Saritabbabhāvatoti anussaritabbabhāvato. ‘‘Saraṇīya’’nti vattabbe dīghaṃ katvā ‘‘sāraṇīya’’nti vuttaṃ. Suyyamānasukhatoti āpāthamadhurataṃ āha, anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.

Abhidūraaccāsannapaṭikkhepena nātidūranāccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthasaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivattanavasena pasāretvā.

Yemeti ettha sandhivasena ikāralopoti dassento ‘‘ye ime’’tiādimāha. Uccākulīnatāya jātivasena abhijātā jātikulaputtā. Tenāha ‘‘uccākulappasutā’’ti. Ācārasampattiyā abhijātā ācārakulaputtā. Tenāha ‘‘ācārasampannā’’ti. Yattha katthaci apākaṭepi kule. Tena brāhmaṇena adhippetā bhikkhūsu duvidhāpi saṃvijjantīti āha ‘‘idha pana dvīhipi kāraṇehi kulaputtāyevā’’ti.

Saddhāti idaṃ karaṇatthe paccattavacananti āha ‘‘saddhāyā’’ti, saddhāti vā saddahitvāti attho. Imasmiṃ pakkhe pāḷiyaṃ ya-kāralopena niddesoti daṭṭhabbaṃ. Agāratoti agāravāsato, uttarapadalopena, nissayūpacārena vā ayaṃ niddesoti. Bhikkhanasīlatādilakkhaṇo bhikkhubhāvo pabbajjāsahacaritāya saddhiṃ bhikkhubhāvaṃ anvācinantoti āha ‘‘pabbajjaṃ bhikkhubhāvañcā’’ti. Kammavācālakkhaṇe pana bhikkhubhāve adhippete samuccayattho ca-saddo daṭṭhabbo. Anagārassa bhāvoti etena pabbajjānissito suvisuddho sīlācāraguṇaviseso gahito, kasigorakkhādikammapaṭikkhepo idha anuppādādīhi veditabbo. Sesaggahaṇe pana saraṇagamanādivasena pabbajjāya, saraṇagamanādivasena upasampadāya ca anekabhedattā āha ‘‘sabbathāpī’’ti, tena tena pakārenāti attho. Puratogāmitā paṭipattigamanena, na kāyagamanenāti āha ‘‘nāyako’’ti , sammāpaṭipattiyā nibbānasampāpakoti attho. Hitakiriyāyāti diṭṭhadhammikādihitacariyāya. Gāhaṇaṃ adhisīlādīsu accantāya niyojanaṃ, na kathanamattanti dassento ‘‘gāhetā’’ti vatvā ‘‘sikkhāpetā’’ti āha. Diṭṭhānugatinti diṭṭhiyā anugamananti dassento ‘‘dassanānugati’’nti vatvā sikkhāttayasaṅgahaṃ bhagavato sāsanaṃ tena diṭṭhattā diṭṭhi, tassa tasseva khamanavasena khanti, ruccanavasena ruci, taṃdiṭṭhikhantirucikāva bhagavato sāvakāti āha ‘‘yaṃdiṭṭhiko’’tiādi.

Esa kira alatthāti sambandho. Devaputte viyātiādi kassaci pārijuññassa abhāvadīpanato ‘‘saddhāyā’’tiādinā vuttassa pabbajitabhāvassa pākaṭīkaraṇaṃ. Saddhāya gharā nikkhamma pabbajitvāti idaṃ haṭṭhapahaṭṭhādibhāvassa kāraṇavacanaṃ. Ghāsacchādanaparamatāya santuṭṭheti idaṃ anussaṅkitāparisaṅkitatāya kāraṇavacananti daṭṭhabbaṃ.

Evametantiādinā āmeḍitavacanaṃ sampahaṃsanavasena, pasādavasena vā katanti daṭṭhabbaṃ. Tathā hi evaṃ-saddo sampaṭicchanattho abbhanumodanattho ca vutto. Mamanti upayogatthe sāmivacanaṃ, nipātapadaṃ vā etaṃ ‘‘ma’’nti iminā samānatthanti daṭṭhabbaṃ. Ādīnīti ādi-saddena najīvikāpakatādiṃ saṅgaṇhāti īdisānaṃyevāti saddhāpabbajjāya vibhāvitaanabhijjhāluādisabhāvānaṃyeva, na itaresaṃ abhijjhālusabhāvānaṃ. Vuttañhetaṃ –

‘‘Saṅghāṭikaṇṇe cepi me, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pade padaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākaṭindriyo, atha kho ārakāva mama ahañca tassā’’ti (itivu. 92).

Ajjhogāhetvā adhippetatthaṃ sambhavituṃ sādhetuṃ dukkhānīti durabhisambhavāni. Aṭṭhakathāyaṃ pana tattha nivāsoyeva dukkhoti dassetuṃ ‘‘sambhavituṃ dukkhāni dussahānī’’ti vuttaṃ. Araññavanapatthānīti araññalakkhaṇappattāni vanasaṇḍāni. Vanapattha-saddo hi saṇḍabhūte rukkhasamūhepi vattatīti araññaggahaṇaṃ. Kiñcāpīti anujānanasambhāvanatthe nipāto. Kiṃ anujānāti? Nippariyāyato araññābhāvaṃ ‘‘gāmato bahi arañña’’nti. Tenāha ‘‘nippariyāyenā’’tiādi. Kiṃ sambhāveti? Āraññakaṅganipphādakattaṃ. Yañhi āraññakaṅganipphādakaṃ, taṃ visesato ‘‘arañña’’nti vuttanti. Tenevāha ‘‘yaṃ taṃ pañcadhanusatika’’ntiādi. Nikkhamitvā bahiindakhīlāti indakhīlato bahi nikkhamitvā, tato bahi paṭṭhāyāti attho. Bahi indakhīlāti yattha dve tīṇi indakhīlāni, tattha bahiddhā indakhīlato paṭṭhāya, yattha taṃ natthi, tattha tadarahaṭṭhānato paṭṭhāyāti vadanti. Yasmā bahi indakhīlato paṭṭhāya manussūpacāre bhayabheravaṃ natthi, tasmā idha nādhippetanti daṭṭhabbaṃ.

Gāmantanti gāmasamīpaṃ. Anupacāraṭṭhānanti niccakiccavasena nupacaritabbaṭṭhānaṃ. Tenāha ‘‘yattha na kasīyati na vapīyatī’’ti. Pantānīti iminā ‘‘pariyantāna’’nti imassa pariyāyassa idha pāḷiyaṃ gahitattā vuttaṃ ‘‘pariyantānanti imamekaṃ pariyāyaṃ ṭhapetvā’’ti. Dūrānanti pana ayaṃ pariyāyo ṭhapetabbo siyā tassāpi ‘‘pantānī’’ti imināva atthato gahitattā, tathā sati ‘‘na manussūpacārāna’’nti edisānampi ṭhapetabbatā āpajjati, tasmā saddato eva ṭhapanaṃ daṭṭhabbaṃ. Pavivekanti pakārato, pakārehi vā vivecanaṃ, rūpādiputhuttārammaṇe pakārato gamanādiiriyāpathappakārehi attano kāyassa vivecanaṃ gacchatopi tiṭṭhatopi nisajjatopi ekasseva pavattati. Teneva hi vivecetabbānaṃ vivecanākārassa ca bhedato bahuvidhattā te ekattena gahetvā ‘‘paviveka’’nti ekavacanena vuttaṃ. Dukkaraṃ pavivekanti vā pavivekaṃ kattuṃ na sukhanti attho. Ekībhāveti ekikabhāve. Dvayaṃdvayārāmoti dvinnaṃ dvinnaṃ bhāvābhirato. Haranti viyāti saṃharanti viya vighātuppādanena. Tenāha ‘‘ghasanti viyā’’ti, bhayasantāsuppādanena khādituṃ āgatā yakkharakkhasapisācādayo viyāti adhippāyo. Īdisassāti aladdhasamādhino. Tiṇapaṇṇamigādisaddehīti vāteritānaṃ tiṇapaṇṇādīnaṃ migapakkhiādīnañca bhiṃsanakehi bheravehi saddehi vividhehi ca aññehi khāṇuādīhi yakkhādiākārehi upaṭṭhitehi bhiṃsanakehi. Evaṃ dukkaraṃ durabhisambhavaṃ nāma karonto aho acchariyā eteti vimhito.

Kāyakammantavārakathāvaṇṇanā

35.Soḷasasuṭhānesūti ‘‘ye kho kecī’’tiādinā pāḷiyaṃ vakkhamānesu soḷasasu kāraṇesu. Aparisuddhakāyakammantatādayo araññe viharantānaṃ cittutrāsanimittatāya visesato vikkhepāvahā, parisuddhakāyakammantatādayo pana tadabhāvato tesaṃ avikkhepāvahā. Tenāha ‘‘aparisuddhakāyakammantasandosahetū’’tiādi. Soḷasasūti ca vodānapakkhaṃyeva gahetvā vuttaṃ. Saṃkilesaggahaṇampi yāvadeva vodānadassanatthanti. Ārammaṇapariggaharahitānanti aparisuddhakāyakammantādikassa araññe diṭṭhassa tassa ārammaṇassa ‘‘ye kho kecī’’tiādinā pāḷiyaṃ āgatanayena pariggaṇhanañāṇarahitānaṃ. Ārammaṇapariggahayuttānanti ettha vuttavipariyāyena attho veditabbo. Attanāti bhagavantaṃ sandhāya vadati, sayanti attho. Tādisoti ārammaṇapariggahayutto.

Sambujjhati etenāti sambodho, ariyamaggoti āha ‘‘ariyamaggappattito’’ti. Aggamaggādhigamādhīno buddhānaṃ sabbaññutaññāṇādhigamoti āha ‘‘anabhisambuddhassāti appaṭividdhacatusaccassā’’ti. Anavasesato ñeyyaṃ, bujjhituṃ arahatīti bodhi, mahāvīriyatādinā tattha visesayogato sattoti āha ‘‘bujjhanakasattassā’’ti. Tenāha ‘‘sammāsambodhi’’ntiādi. Niyatabhāvappattito paṭṭhāya mahāsattā yathā mahābodhiyānapaṭipadā hānabhāgiyā, ṭhitibhāgiyā vā na hoti, atha kho visesabhāgiyā nibbedhabhāgiyā ca hoti, tathā paṭipajjanato bodhiyaṃ ninnagoṇapabbhārā evāti āha ‘‘bodhiyā vā sattasseva laggassevā’’ti. Tenāha ‘‘dīpaṅkarassa hī’’tiādi. Aṭṭhadhammasamodhānenāti –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā’’ti. (bu. vaṃ. 2.59) –

Imesaṃ abhinīhārassa aṅgabhūtānaṃ aṭṭhannaṃ dhammānaṃ samodhānena samavadhānena.

Pabbajjūpagatāti pabbajjaṃ upagatā. Tena pabbajjāmattena samaṇā, na samitapāpatāyāti dasseti. Jātimattena idha brāhmaṇāti adhippetāti āha ‘‘bhovādino vā’’ti. Te hi ‘‘bho bho’’ti vadanasīlā, tenāha ‘‘bhovādī nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 396; su. ni. 625). Pāṇātipātādināti ādi-saddena adinnādānaṃ abrahmacariyañca saṅgaṇhāti. Aparisuddhenāti ca visesanaṃ kāyakammantāpekkhāya, na pāṇātipātādiapekkhāya. Na hi pāṇātipātādiko tassa pubbabhāgapayogo ca koci parisuddho nāma atthi. Bhāyanaṭṭhena bhayaṃ, bhīrutāvahaṭṭhena bheravaṃ. Sandosahetūti sadosahetu. Sa-saddo hi idha sānusāro vutto. Tenāha ‘‘attano dosassa hetū’’ti. Ekantena cittutrāsalakkhaṇassa bhayassa vasena ‘‘sāvajja’’nti vuttaṃ. Cittutrāso hi ekantasāvajjo bhāyanaṭṭhena bhayañcāti. Akkhemanti idaṃ ubhayavasena. Cittutrāsopi hi sarīracittānaṃ anatthāvahato akkhema, tathā bhayānakārammaṇampīti. Aṭṭhakathāyaṃ pana atthadvayaṃ yathāsaṅkhyaṃ yojitaṃ. Sayaṃ parikappitabhayānakārammaṇanimittaṃ cittutrāsasamuppādanavasena ānentā bhayabheravaṃ avhāyanti viya hontīti vuttaṃ ‘‘avhāyantīti pakkosantī’’ti. Teti māritamanussānaṃ ñātimittādayo. Gacchaṃ gahanabhūtaṃ mahantaṃ kaṇṭakasaṇḍaṃ, gumbaṃ nātimahantanti vadanti. Gacchanti pana tiṇavanaṃ veditabbaṃ, ‘‘gacche ruḷhatiṇe’’ti vuttaṃ, gumbaṃ kaṇṭakalatādibharitāviruḷhaṃ. Baddhā vadhitā viyāti baddhā hutvā tāḷiyamānā viya.

‘‘Na kho panāti ettha khoti avadhāraṇatthe nipāto, panā’’ti visesatthe. Tenetaṃ dasseti ‘‘aññe samaṇabrāhmaṇā viya ahaṃ aparisuddhakāyakammanto hutvā araññavanapatthāni pantāni senāsanāni na kho pana paṭisevāmi, parisuddhakāyakammantoyeva pana hutvā tāni paṭisevāmī’’ti. Evaṃ vā ettha atthayojanā veditabbā. ‘‘Parisuddhakāyakammantohamasmī’’ti hi tena avadhāraṇena vibhāvitatthadassanaṃ. Tesamahaṃ aññataroti tāya parisuddhakāyakammatāya tesaṃ ariyānaṃ ahaṃ aññataroti kāyakammapārisuddhiyā mahāsatto attānaṃ ariyesu pakkhipati. Paramasallekhabhāvappattā hi tadā bodhisattassa kāyakammapārisuddhi , tathā vacīkammādipārisuddhi, yato māro randhagavesī hutvā chabbassāni nirantaraṃ anubandho antaraṃ na labhati. Tenāha –

‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Bhiyyoti adhikaṃ savisesaṃ, uparūpari vā. Bhītatasitā bhayūpaddavena chambhitasarīrā haṭṭhalomā honti, abhītātasitā pana bhayūpaddavābhāvato ahaṭṭhalomā khemena sotthinā tiṭṭhantīti tesaṃ khemappatti sotthibhāvo vā pannalomatāya pākaṭo hotīti pāḷiyaṃ ‘‘palloma’’nti vuttaṃ. Tenāha ‘‘pannalomata’’ntiādi. Ettha ca bhiyyo pallomamāpādiṃ araññe vihārāyāti paṭiññāniddeso. Parisuddhakāyakammantohamasmīti hetudassanaṃ. ‘‘Ye hi vo ariyā’’ti sadisūdāharaṇadassanaṃ. Ye kho keci samaṇā vā brāhmaṇā vāti visadisūdāharaṇadassanaṃ. Sesāni anvayabyatirekavibhāvanānīti daṭṭhabbanti ayamettha yuttivibhāvanā. Iminā nayena sesavāresupi yuttivibhāvanā veditabbā.

Kāyakammantavārakathāvaṇṇanā niṭṭhitā.

Vacīkammantavārādikathāvaṇṇanā

36.Aparisuddhena musāvādādināti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Ādi-saddena pana saṅgahitaṃ tesañca musāvādādīnaṃ pavattibhedaṃ bhayabheravāvhānamukhena dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

Bhaṇḍesūti saviññāṇakāviññāṇakesu bhaṇḍesu. Uppādetvāti attano pariṇāmavasena abhijjhāsaṅkhātaṃ visamalobhaṃ uppādetvā. Kujjhitvāti vināsacintāvasena parassa kujjhitvā. Evañhi nesaṃ ‘‘yesaṃ aparajjhimhā, te idāni anubandhitvā’’tiādinā pacchā āsaṅkuppatti siyā. ‘‘Ete amhākaṃ pariggahavatthuṃ gahetukāmā maññe, vināsaṃ kātukāmā maññe’’ti yathā pare parato tesaṃ abhijjhābyāpādappavattiṃ pariggaṇhanti, tādisaṃ manokammantaṃ sandhāya ‘‘te paresa’’ntiādi vuttanti daṭṭhabbaṃ. Kāmaṃ akusalakāyakammavacīkammapavattikālepi abhijjhādayo pavattantiyeva, tadā pana te cetanāpakkhikā vā abbohārikā vāti manokammantavāre eva abhijjhādivasena yojanā katā. Atha vā dvārantare pavattānampi pāṇātipātādīnaṃ vacīkammādibhāvābhāvo viya dvārantare pavattānampi abhijjhādīnaṃ kāyakammādibhāvābhāvo, manokammabhāvo eva pana siddhoti katvā manokammantavāre eva abhijjhādayo uddhaṭā. Tathā hi vuttaṃ –

‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. 1.kāyakammadvāra);

Kiñcāpi aṭṭhakathāyaṃ sāsane pabbajitavasena ājīvavāre bhayabheravāvhānaṃ yojitaṃ, ‘‘ye kho keci samaṇā vā brāhmaṇā vā’’ti pana vacanato bāhirakavasena gahaṭṭhavasena ca yojanā veditabbā. Gahaṭṭhānampi hi jātidhammakuladhammadesadhammavilomanavasena aññathāpi micchājīvo labbhateva, tāya eva ca ājīvavipattiyā aññathā vā nesaṃ araññavāso sambhaveyyāti.

37. Evaṃ ājīvaṭṭhamakasīlavasena bhayabheravaṃ dassetvā tato paraṃ nīvaraṇappahānādivasena taṃ dassetuṃ desanā vaḍḍhitāti tadatthaṃ vivaranto ‘‘ito para’’ntiādimāha. Tattha nīvaraṇavasena puna vuttāti ayamadhippāyo – evaṃ sīlavisuddhimattampi araññe viharato bhayabheravābhāvaṃ āvahati, kimaṅgaṃ pana nīvaraṇāni pahāya appanāsamādhiṃ, upacārasamādhimeva vā sampādayatoti samādhisampadāya bhayabheravābhāvahetukaṃ dassetuṃ upari desanā vaḍḍhitāti akusalamanokammantabhāvena gahitāpi abhijjhābyāpādā nīvaraṇavasena puna vuttāti adhippāyo. Abhi-pubbo jhā-saddo abhijjhāyanatthoti āha ‘‘parabhaṇḍādiabhijjhāyanasīlā’’ti. Vatthukāmesūti rūpādīsu kilesakāmassa vatthubhūtesu kāmesu. Bahalakilesarāgāti thiramūladummocanīyatāhi ajjhosāne pabhūtakilesakāmā. Abhijjhā cettha appattavisayapatthanā, tibbasārāgo sampattivisayābhiniveso. Te hi lobhābhibhūtā puggalā attani tibbasāpekkhatāya eva lobhābhibhūtatāya avavatthitārammaṇā avinicchitavisayā araññe taṃ taṃ visayaṃ anupadhāritvā viharanti, rajjuādīni yāthāvato na sallakkhenti. Tenāha ‘‘tesa’’ntiādi. Upaṭṭhāti santacittatāya. Tathā hi vuttaṃ ‘‘ākulacittā’’ti. ‘‘Idānimha naṭṭhā’’ti tasanti vitasanti, āgantvā bādhiyamānā viya honti, evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti pakkosantīti yojanaṃ sandhāyāha ‘‘sesaṃ tādisamevā’’ti. ‘‘Anabhijjhāluhamasmī’’ti pāḷipade ciraparicitaalobhajjhāsayatāya kamaladale jalabindu viya alaggamānasattā sabbattha anapekkhohamasmīti attho.

38.Pakatibhāvavijahanenāti parisuddhabhāvasaṅkhātassa ca pakatibhāvassa vijahanena. Sāvajjadhammasamuppattiyā hi cittassa anavajjabhāvo jahito hotīti. Vipannacittāti kilesāsucidūsitatāya kuthitacittā. Tenāha ‘‘kilesānugataṃ…pe… pūtikaṃ hotī’’ti. Paduṭṭhamanasaṅkappāti visasaṃsaṭṭhamuttaṃ viya dosena padūsitacittasaṅkappā. Vuttanayenevāti ‘‘te avavatthitārammaṇā hontī’’tiādinā abhijjhāluvāre vuttanayeneva. Yathā hi lobhavasena, evaṃ dosādivasenapi avavatthitārammaṇā hontīti. Sabbatthāti heṭṭhā upari cāti sabbattha ṭhānesu vaṇṇetabbā.

39. ‘‘Yā cittassa akallatā akammaññatā’’ti vacanato thinaṃ cittassa gelaññabhāvena gahaṇaṃ gacchatīti āha ‘‘cittagelaññabhūtena thinenā’’ti. Tathā ‘‘yā kāyassa akallatā akammaññatā’’ti (dha. sa. 1163) vacanato middhaṃ visesato nāmakāyassa gelaññabhāvena gahaṇaṃ gacchatīti āha ‘‘sesanāmakāyagelaññabhūtena middhenā’’ti. Sesaggahaṇañcettha cittanivattanatthaṃ. Idañca middhaṃ rūpakāyassapi gelaññāvahanti daṭṭhabbaṃ niddāya hetubhāvato. Tathā hi taṃ ‘‘niddā capalāyikā’’ti niddiṭṭhaṃ. Tenāha ‘‘te niddābahulā hontī’’ti.

40.Uddhaccapakatikāti uddhaccasīlā anavaṭṭhitasabhāvā. Anavaṭṭhānarasañhi uddhaccaṃ. Tenāha ‘‘vipphandamānacittā’’tiādi. Idhāti ‘‘avūpasantacittā’’ti imasmiṃ pade. Kukkuccaṃ gahetuṃ vaṭṭati saṃvaṇṇanāvasena pacchānutāpassapi cittassa avūpasamakarattā. Uddhaccaṃ pana sarūpeneva gahitanti adhippāyo.

41.Ekamevidaṃ pañcamaṃ nīvaraṇaṃ yadidaṃ kaṅkhā vicikicchāti ca. Yadi evaṃ kasmā dvidhā katvā vuttanti āha ‘‘kiṃ nu kho’’tiādi. Kaṅkhanatoti saṃsayanato. Vicikicchāti vuccati ‘‘dhammasabhāvaṃ vicinanto etāya kicchati, vigatā tikicchā vā’’ti katvā.

42. Evaṃ nīvaraṇābhāvakittanamukhena samādhisampadāya bhayabheravābhāvaṃ dassetvā idāni attukkaṃsanādiabhāvakittanamukhena paññāsampadāya bhayabheravābhāvaṃ dassetuṃ ‘‘ye kho kecī’’tiādinā upari desanā vaḍḍhitā, tadatthaṃ vivarituṃ ‘‘attukkaṃsanakā’’tiādi vuttaṃ. Ukkaṃsenti mānavasena paggaṇhanena. Tenāha ‘‘ucce ṭhāne ṭhapentī’’ti. Thinamiddhauddhaccakukkuccavicikicchāvāresu gayhamānaṃ abhijjhāluvārasadisanti tattha taṃ anāmasitvā attukkaṃsakavāre kiñci visadisaṃ atthīti taṃ dassetuṃ ‘‘te katha’’ntiādi vuttaṃ.

43. Chambhanaṃ chambho, kāyassa chambhitattahetubhūto balavacittutrāso. So etesaṃ atthīti chambhī. Tenāha ‘‘kāyathambhanā’’tiādi. Bhīrukajātikāti bhāyanakasīlā. Ekameva cetaṃ sāvajjabhayaṃ kāye chambhitattassa, citte ca kāye ca thaddhabhāvassa uppādanavasena ‘‘chambho bhīrutā’’ti ca vuccatīti taṃsamaṅgino samaṇabrāhmaṇā ‘‘chambhī bhīrukajātikā’’ti vuttā, idha bhayabheravaṃ sarūpeneva gahitaṃ.

44.Labbhati pāpuṇīyatīti lābhasaddassa kammasādhanattamāha. Sakkaccaṃ kātabbo dātabboti sakkāro. Tadatthadīpakanti lābhādiṃ pahāya araññe vasato bhayabheravāvhāyanaṃ natthīti dīpakaṃ. So kira lābhagarutāyeva piyo gāmo etassāti ‘‘piyagāmiko’’ti nāmaṃ labhati. Kammamuttoti jarājiṇṇattā kammaṃ kātuṃ na sakkotīti sāmikehi vissaṭṭho.

45. Alasabhāvena sammāvāyāmassa akaraṇato kucchitaṃ sīdantīti kusītā. Vīrassa bhāvo, kammaṃ vā vīriyaṃ, vidhinā vā īretabbaṃ pavattetabbanti vīriyaṃ, sammāvāyāmo. Tena hīnā hīnavīriyā. Kāyaviññattiyā samuṭṭhānavasena pavattavīriyaṃ kāyikavīriyaṃ, vattakaraṇacaṅkamanādīsu daṭṭhabbaṃ. Nisajja sayitvā ca kammaṭṭhānamanasikāravasena pavattavīriyaṃ cetasikavīriyaṃ. Tattha purimaṃ visesato kosajjapaṭipakkhatāvasena, dutiyaṃ vīriyārambhatāvasena pākaṭaṃ hotīti dassento ‘‘kusītā’’tiādimāha. Te hi hīnavīriyā alasatāyeva ārammaṇavavatthānamattampi kātuṃ na sakkonti.

46.Naṭṭhassatīti alabbhamānassati, paccayavekallena vijjamānāyapi satiyā satikiccaṃ kātuṃ asamatthatāya evaṃ vuttaṃ. Na sampajānāti asampajānā. Taṃyoganivattiyañcāyaṃ a-kāro ‘‘ahetukā dhammā (dha. sa. 2.dukamātikā), abhikkhuko āvāso’’tiādīsu (cūḷava. 76) viyāti āha ‘‘paññārahitā’’ti. Nanu soḷasamo paññāvāro, ayaṃ sativāro, tattha kasmā saṃkilesapakkhe paññā gahitāti codanaṃ sandhāyāha ‘‘imassa cā’’tiādi. Satibhājanīyamevetaṃ, yadidaṃ cuddasamo vāro, paññā panettha cuddasame vāre kevalā sati dubbalāti satidubbalyadīpanatthaṃ ‘‘asampajānā’’ti paṭikkhepamukhena vuttā. Idāni vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘duvidhā hī’’tiādi vuttaṃ.

47. Appanāsamādhinā, upacārasamādhinā vā cittaṃ ārammaṇe samaṃ, sammā vā āhitaṃ nāma hoti, nāññathāti dassento ‘‘asamāhitāti upacārappanāsamādhivirahitā’’ti āha . Vibbhantacittāti anavaṭṭhitacittā. Pubbe nīvaraṇabhāvasāmaññena uddhaccaṃ gahitaṃ ‘‘uddhatā avūpasantacittā’’ti, idha samādhānābhāvena uddhaccahetuko cittavibbhamo vutto ‘‘asamāhitā vibbhantacittā’’ti, ayametesaṃ viseso. Pubbe vuttanayenāti pubbe ‘‘uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena paṭākā viyā’’ti (ma. ni. aṭṭha. 1.40) vuttanayena. Sabbaṃ pubbasadisamevāti bhayabheravāvhāyanassa abhijjhāluvāre vuttasadisataṃ sandhāya vadati.

48.Duppaññāti ettha du-saddo ‘‘dussīlo’’tiādīsu viya abhāvattho, na ‘‘duggati, duppaṭipanno’’tiādīsu viya garahatthoti dassetuṃ ‘‘nippaññānametaṃ adhivacana’’nti vatvā ‘‘paññā pana duṭṭhā nāma natthī’’ti vuttaṃ. Teti duppaññā. Sabbatthāti catūsupi pāṭhavikappesu. Elanti vā doso vuccati. Tenāha ‘‘yā sā vācā nelā kaṇṇasukhā’’ti. Tathā hi sīlaṃ ‘‘nelaṅga’’nti vuttaṃ. Duppaññā ca kathentā sadosameva kathaṃ kathenti apaṇḍitabhāvato. Tenevāha ‘‘dubbhāsitabhāsī’’ti. Tasmā elasabbhāvato elaṃ mukhaṃ etesanti elamūgāti vuttāti evampi vā ettha attho daṭṭhabbo. Yāya paññāya vasena ‘‘paññāsampanno’’ti vuttaṃ, taṃ byatirekamukhena dassetuṃ ‘‘no ca kho’’tiādi vuttaṃ. Nanu ca bodhisattā bahulavipassanāpaññāya samannāgatā hontīti? Honti, tadā pana bodhisattena na vipassanārambho kato, no ca vipassanāpaññā adhippetāti vuttaṃ ‘‘no ca kho vipassanāpaññāyā’’ti.

Keci panettha ‘‘saddhāvirahitā aparisuddhakāyakammantādayo viya bhayabheravāvhāyanassa visesakāraṇaṃ, nāpi saddhālutā pallomatāyāti saddhāvāro anuddhaṭo’’ti vadanti, taṃ akāraṇaṃ. Kammaphale hi saddahanto kammapaṭisaraṇataṃyeva nissāya bhayabheravaṃ tiṇāyapi amaññamāno pallomatamāpajjeyya. Yasmā pana vīriyādayo saddhāya vinā nappavattantīti tesaṃ upanissayabhūtā sahajātā ca sā taggahaṇeneva gahitā hotīti visuṃ na uddhaṭā. Tathā hi sā jhānassa pubbabhāgapaṭipadāyampi na uddhaṭā, kiṃ vā etāya saddhāya, addhā sā imasmiṃ ārammaṇapariggahaṭṭhāne na gahetabbāva, tato dhammassāminā idha na uddhaṭā, evaṃ aññesupi edisesu ṭhānesu nicchayo kātabbo. Yathānulomadesanā hi suttantakathāti.

Vacīkammantavārādikathāvaṇṇanā niṭṭhitā.

Soḷasaṭṭhānārammaṇapariggaho niṭṭhito.

Bhayabheravasenāsanādivaṇṇanā

49.Soḷasārammaṇānīti soḷasaṭṭhānāni ārammaṇāni. Evarūpāsu rattīsūti cātuddasīādikā upari vakkhamānā rattiyo sandhāya vadati . Evarūpe senāsaneti etthāpi eseva nayo. ti aniyamato uddiṭṭhānaṃ puna ‘‘tā’’ti vacanaṃ niddeso viya hotīti vuttaṃ ‘‘yā tāti ubhayametaṃ rattīnaṃyeva uddesaniddesavacana’’nti. Abhīti lakkhaṇatthe ‘‘aññe ca abhiññātā brāhmaṇamahāsālā’’tiādīsu viya. Kathaṃ panettha lakkhaṇatthatā veditabbā? Lakkhīyati etenāti lakkhaṇanti āha ‘‘candapāripūriyā’’tiādi. Puṇṇamāsiyaṃ candapāripūriyā amāvāsiyaṃ candaparikkhayena. Ādi-saddena candassa upaḍḍhamaṇḍalatārāhuggahatādīnaṃ saṅgaho daṭṭhabbo. Upasaggamattameva abhi-saddo lakkhitasaddeneva lakkhaṇatthassa viññāyamānattāti adhippāyo.

Paṭhamadivasato pabhutīti paṭhamapāṭipadadivasato paṭṭhāya. Yasmā codako bhagavato kāle anabhilakkhitāpi aparabhāge abhilakkhitā jātā, tasmā taṃ abhilakkhaṇīyataṃ upādāya ‘‘sabbadassinā bhagavatā pañcamī kasmā na gahitā’’ti codeti, itaro sabbakālikāsu cātuddasīādīsu gayhamānāsu asabbakālikāya kathaṃ gahaṇanti adhippāyena ‘‘asabbakālikattā’’ti pariharati.

Tathāvidhāsūti ‘‘abhiññātā’’tiādinā yathā vuttā, tathāvidhāsu. Devatādhiṭṭhitabhāvena ārāmādīnaṃ lokassa cetiyabhāvoti āha ‘‘pūjanīyaṭṭhenā’’ti. Manussā yebhuyyena gāmādīnaṃ dvāresu tathārūpe rukkhe cetiyaṭṭhāniye katvā voharantīti āha ‘‘gāmanigamādidvāresū’’tiādi. Dassanamattenapi savanamattenapi bhayuppādanena pākatikasatte bhiṃsentīti bhiṃsanakāni. Tenāha ‘‘bhayajanakānī’’tiādi. Bhāyati etasmāti bhayaṃ, ativiya sappaṭibhayaṃ bheravaṃ.

Āyācanaupahārakaraṇārahanti taṃtaṃbalikammapaṇidhikammakaraṇayoggaṃ. Pupphadhūpa…pe… dharaṇitalanti idaṃ yathāpaṭisūtena suppādinā upahārakaraṇadassanaṃ. Koṭṭentoti paharanto, siṅgappahārakhurappahārehi saddaṃ karontoti adhippāyo. Sabbacatuppadānaṃ idha magoti nāmaṃ, na ‘‘acchacammaṃ migacammaṃ eḷakacamma’’ntiādīsu (mahāva. 259) viya, rohitotiādi migavisesānanti adhippāyo. Cāletvāti aggamaddanena cāletvā. Moraggahaṇañcettha upalakkhaṇanti dassento āha ‘‘idha sabbapakkhigahaṇaṃ adhippeta’’nti. Esa nayoti idaṃ yathā ‘‘moro vā’’ti ettha vā-saddo avuttavikappanattho, evaṃ ‘‘migo vā’’ti etthāpīti migasaddassa visesatthavuttitaṃ sandhāyāha. Ito pabhūtīti ‘‘yaṃnūnāhaṃ yā tā rattiyo’’tiādinā bhayabheravassa gavesanacintanato pabhuti, na gavesanārambhato pabhuti. ‘‘Appeva nāmāhaṃ bhayabheravaṃ passeyya’’nti etthāpi hi ārammaṇameva bhayabheravaṃ. Sukhārammaṇaṃ rūpaṃ sukhamiva ‘‘rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60). Kathaṃ bhayaggahaṇena ca rūpārammaṇaggahaṇanti āha ‘‘parittassa cā’’tiādi. ‘‘Āgacchatī’’ti vacanato gavesanārambhato pabhuti ‘‘etaṃ bhaya’’nti ārammaṇaṃ adhippetanti keci ‘‘taṃ na passeyya’’nti cakkhunā dassanassa adhippetattā, tasmā vuttanayeneva attho gahetabbo. Bhayaṃ ākaṅkhamānoti upaparikkhanavasena ahaṃ bhayavatthuṃ ākaṅkhanto viharāmi, taṃ kimatthiyaṃ, ettakopi bhayasamannāhāro mayhaṃ ayuttoti adhippāyo.

Yaṃ pakāraṃ bhūto yathābhūto, so panettha pakāro iriyāpathavasena yutto pāḷiyaṃ tathā āgatattāti āha ‘‘yena yena iriyāpathena bhūtassā’’ti. Bhavitassāti idaṃ ‘‘bhūtassā’’ti iminā samānatthaṃ padanti daṭṭhabbaṃ. ‘‘Samaṅgībhūtassā’’ti padaṃ purimapadalopena bhūtassāti vuttanti dassento ‘‘samaṅgībhūtassa vā’’ti āha. Bhayabheravārammaṇeti bhayabheravābhimate ārammaṇe. Neva mahāsatto tiṭṭhatītiādi ‘‘tathābhūto ca taṃ paṭivineyya’’nti yathā cintitaṃ, tathā paṭipannabhāvadassanaṃ. Iriyāpathapaṭipāṭi nāma ṭhānagamananisajjānipajjāti vadanti, uppaṭipāṭi pana paṭhamaṃ nipajjā, puna nisajjā, puna ṭhānaṃ, pacchā gamananti evaṃ veditabbā. Āsannapaṭipāṭiyāti gamanassa tāva ṭhānaṃ āsannaṃ, ṭhānassa nisajjā gamanañca, nisajjāya nipajjā ṭhānañca, nipajjāya nisajjā āsannā. Idha pana gamanassa ṭhānaṃ, ṭhānassa ca gamanaṃ, nisajjāya ca nipajjā, nipajjāya ca nisajjā āsannabhāvena gahitā, itare paramparāvasenāti veditabbā. Bhikkhussa pana iriyāpathā sampattapaṭipāṭiyā viya aparāparuppattivasena vuccanti.

Bhayabheravasenāsanādivaṇṇanā niṭṭhitā.

Asammohavihāravaṇṇanā

50. Ayañca me sabbaso bhayabheravābhāvo visesato asammohadhammattāti dassetuṃ ‘‘santikho panā’’tiādinā upari desanā vaḍḍhitāti ayaṃ vā ettha anusandhi. Jhāyīnaṃ sammohaṭṭhānesūti iminā ajjhāyīnaṃ sammohaṭṭhānesu vattabbameva natthīti dasseti. Atthīti idaṃ nipātapadaṃ puthuvacanampi hoti ‘‘atthi imasmiṃ kāye kesā’’tiādīsu (dī. ni. 2.373-374; ma. ni. 1.110; 3.154; saṃ. ni. 4.127; khu. pā. 3.dvatiṃsākāra) viyāti ‘‘santī’’ti padassa atthadassanavasena vuttaṃ. Kiṃ khaṇattayasamaṅgitāya te atthi, noti āha ‘‘saṃvijjanti upalabbhantī’’ti, mahati lokasannivāse edisāpi saṃvijjanti ñāṇena gahetabbatāya upalabbhantīti. Odātakasiṇalābhīti appamāṇaodātakasiṇalābhī. Evaṃ hissa samantato āloko viya upaṭṭhāti. Parikammanti samāpattipubbabhāgamāha. Ettakaṃ sūriye gate vuṭṭhahāmīti,no ca kho addhānaparicchede kusalo hoti, kevalaṃ ‘‘divā eva vuṭṭhahāmī’’ti manasikāraṃ uppādesi. Visadaṃ hoti sabbaṃ ārammaṇajātaṃ, dibbacakkhunā passantassa viya vibhūtaṃ. Avisadanti ettha vuttavipariyāyena attho veditabbo. Evaṃsaññinoti rattiṃ ‘‘divā’’ti, divā ca ‘‘rattī’’ti evaṃsaññino.

Antosenāsane rattiṃ nisinno hotīti ratti-saddo ajjhāharitabbo. Parittāsanādīhi, aññehi vā kāraṇehi. Gambhīrāya bhūmigabbhasadisāya ghanavanapaṭicchannāya bahalatarajālavanapaṭalapaṭicchannāya. Antarahitasūriyāloke kāleti eteneva divāti avuttasiddho. Sammohavihāro nāma bahuvidhoti āha ‘‘sammohavihārānaṃ aññatara’’nti.

Pākaṭo bodhisattassa rattindivaparicchedo antamaso lavatuṭikhaṇassapi upādāya suvavatthitattā, tathā rattidivasakoṭṭhāsaparicchedo attanā kātabbakiccavasena kālañāṇavasena ca.

Kālathambhe laddhabbachāyāvasena dvaṅgulakāle. Yāmaghaṇṭikaṃ paharati saṅghassa taṃtaṃvattakaraṇatthaṃ. Muggaranti ghaṇṭikappaharaṇamuggaraṃ. Yāmayantaṃ patati aññehi bhikkhūhi yojitanti adhippāyo. Yāva aññe bhikkhū bhojanasālaṃ upagacchanti, tāva divāvihāraṭṭhānaṃ gantvā samaṇadhammaṃ karoti.

Yaṃ kho tanti ettha yanti aniyamuddeso, khoti avadhāraṇe, yameva puggalanti attho. Tanti vuccamānākāravacanaṃ. Mamevāti maṃ eva. Asammohasabhāvoti sabhāvabhūtaasammoho. ‘‘Uppanno’’ti vuttattā ‘‘manussaloke’’ti vuttaṃ. Paññāsampattiyāti yāthāvato hitassa jānanasamatthena attano paññāguṇena, na kevalaṃ ajjhāsayeneva hitesitā, atha kho payogenāti dassento ‘‘hitūpadesako’’ti āha. Ajjhāsayena pana hitesitā ‘‘lokānukampāyā’’ti iminā dassitā. Upakaraṇehi vinā na kadāci bhogasukhaṃ upakaraṇadānañca cāgasampattihetukanti āha ‘‘cāgasampattiyā…pe… dāyako’’ti. Mettāsampattiyā hitūpasaṃhārena rakkhitā. Karuṇāsampattiyā dukkhāpanayanena gopāyitā. Nanu ca pubbepi vuttaṃ ‘‘hitāya sukhāyā’’ti, atha kasmā puna taṃ gahitanti codanaṃ sandhāyāha ‘‘idha devamanussaggahaṇenā’’tiādi. Tena pubbe avisesato hitādīni dassitāni, idāni visesato saha payojanena tāni dassitānīti dīpeti. Nibbānato paro paramo attho nāma natthīti āha ‘‘paramatthattāyā’’ti. Hinoti nibbānaṃ gacchatīti hitaṃ, maggo. Ukkaṃsato sukhatthaṃ ariyaphalanti āha ‘‘tato uttari sukhābhāvato’’ti.

Asammohavihāravaṇṇanā niṭṭhitā.

Pubbabhāgapaṭipadādivaṇṇanā

51.Asammohavihāranti asammohavuttiṃ, asammohasambodhinti vā attho. Tanti samathavipassanābhāvanāsaṅkhātaṃ paṭipadaṃ. Pubbabhāgato pabhutīti bhāvanāya pubbabhāgavīriyārambhādito paṭṭhāya. Kecīti uttaravihāravāsino.

Bodhimaṇḍeti (sārattha. ṭī. 1.11.verañjakaṇḍavaṇṇanā; a. ni. ṭī. 3.8.11) bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne. Caturaṅganti ‘‘kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū’’tiādinā (ma. ni. 2.184; saṃ. ni. 2.237; a. ni. 2.5; 8.13; mahāni. 17, 196) vuttacaturaṅgasamannāgataṃ. Paggahitanti ārambhaṃ sithilaṃ akatvā daḷhaparakkamasaṅkhātussahanabhāvena gahitaṃ. Tenāha ‘‘asithilappavattitanti vuttaṃ hotī’’ti. Asallīnanti asaṅkucitaṃ kosajjavasena saṅkocaṃ anāpannaṃ.

Upaṭṭhitāti ogāhanasaṅkhātena apilāpanabhāvena ārammaṇaṃ upagantvā ṭhitā. Tenāha ‘‘ārammaṇābhimukhībhāvenā’’ti. Sammosassa viddhaṃsanavasena pavattiyā na sammuṭṭhāti asammuṭṭhā. Kiñcāpi cittamiva cittapassaddhivasena kāyapassaddhivaseneva kāyo passaddho hoti, tathāpi yasmā kāyapassaddhi uppajjamānā cittapassaddhiyā saheva uppajjati, na vinā, tasmā vuttaṃ ‘‘kāyacittapassaddhisambhavenā’’ti . Rūpakāyopi passaddhoyeva hoti kāyapassaddhiyā ubhayesampi kāyānaṃ passambhanāvahattā. So ca kho kāyo. Vigatadarathoti vigatakilesadaratho. Nāmakāye hi vigatadarathe rūpakāyopi vūpasantadarathapariḷāho hoti. Sammā āhitanti nānārammaṇesu vidhāvanasaṅkhātavikkhepaṃ vicchinditvā ekasmiṃyeva ārammaṇe avikkhittabhāvāpādānena sammadeva āhitaṃ. Tenāha ‘‘suṭṭhu ṭhapita’’ntiādi. Cittassa anekaggabhāvo vikkhepavasena cañcalatā, sā sati ekaggatāya na hotīti āha ‘‘ekaggaṃ acalaṃ nipphandana’’nti. Ettāvatāti ‘‘āraddhaṃ kho panā’’tiādinā vīriyasatipassaddhisamādhīnaṃ kiccasiddhidassanena. Nanu ca saddhāpaññānampi kiccasiddhi jhānassa pubbapaṭipadāya icchitabbāti? Saccaṃ icchitabbā, sā pana nānantariyabhāvena avuttasiddhāti na gahitā. Asati hi saddhāya vīriyārambhādīnaṃ asambhavoyeva, paññāpariggahe ca nesaṃ asati paññāyārambhādibhāvo na siyā. Tathā asallīnāsammosatādayo vīriyādīnanti asallīnatādiggahaṇenevettha paññākiccasiddhi gahitāti daṭṭhabbaṃ. Jhānabhāvanāyaṃ vā samādhikiccaṃ adhikaṃ icchitabbanti dassetuṃ samādhipariyosānāva jhānassa pubbapaṭipadā kathitāti daṭṭhabbaṃ.

Vuttaṃ, tasmā idha na vattabbaṃ. Visuddhimaggo hi imissā saṃvaṇṇanāya ekadesabhūtoti vuttovāyamatthoti. Viharatīti āgataṃ paruddesikattā vihārassa. Idha vihāsinti āgataṃ atthuddesikattā. Idaṃ kira sabbabuddhānaṃ avijahitanti āha ‘‘ānāpānassatikammaṭṭhāna’’nti. Rūpavirāgabhāvanāvasena (sārattha. ṭī. 1.12.nerañjakaṇḍavaṇṇanā) pavatto catubbidhopi arūpajjhānaviseso catutthajjhānasaṅgaho evāti āha ‘‘cattāri jhānānī’’ti. Yuttaṃ tāva cittekaggatā bhavokkamanatthatā viya vipassanāpādakatāpi catunnaṃ jhānānaṃ sādhāraṇāti tesaṃ vasena ‘‘cattāri jhānānī’’ti vacanaṃ, abhiññāpādakatā pana nirodhapādakatā ca catutthasseva jhānassa āveṇikā, sā kathaṃ catunnaṃ jhānānaṃ sādhāraṇā vuttāti? Paramparādhiṭṭhānabhāvato. Padaṭṭhānapadaṭṭhānampi hi padaṭṭhānanteva vuccati, kāraṇakāraṇampi kāraṇanti yathā ‘‘tiṇehi sattaṃ siddha’’nti, evañca katvā payojananiddese aṭṭhasamāpattiggahaṇaṃ samatthitaṃ hoti. Cittekaggatatthānīti cittasamādhānatthāni, diṭṭhadhammasukhavihāratthānīti attho. Cittekaggatāsīsena hi diṭṭhadhammasukhavihāro vutto, sukkhavipassakakhīṇāsavavasena cetaṃ vuttaṃ. Tenāha ‘‘ekaggacittā sukhaṃ divasaṃ viharissāmā’’ti. Bhavokkamanatthānīti bhavesu nibbattiatthāni.

Yasmā (sārattha. ṭī. 1.12.nerañjakaṇḍavaṇṇanā) bodhisattena bodhimaṇḍūpasaṅkamanato pubbepi carimabhave catutthajjhānaṃ nibbattitapubbaṃ, tadā pana taṃ nibbattitamattameva ahosi, na vipassanādipādakaṃ , tasmā ‘‘bodhirukkhamūle nibbattita’’nti tato visesetvā vuttaṃ. Vipassanāpādakanti vipassanārambhe vipassanāya pādakaṃ. Abhiññāpādakanti etthāpi eseva nayo. Buddhānañhi paṭhamārambhe eva pādakajjhānena payojanaṃ ahosi, na tato paraṃ uparimaggādhigamaphalasamāpattiabhiññāvaḷañjanādiatthaṃ. Abhisambodhisamadhigamato paṭṭhāya hi sabbaṃ ñāṇasamādhikiccaṃ ākaṅkhamattapaṭibaddhamevāti. Sabbakiccasādhakanti anupubbavihārādisabbakiccasādhakaṃ. Sabbalokiyalokuttaraguṇadāyakanti ettha vipassanābhiññāpādakattā eva catutthassa jhānassa bhagavato sabbalokiyalokuttaraguṇadāyakatā veditabbā. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ abhisambodhi, tadadhigamasamakālameva bhagavato sabbe buddhaguṇā hatthagatā ahesuṃ, catutthajjhānasannissayo ca maggādhigamoti.

Pubbabhāgapaṭipadādivaṇṇanā niṭṭhitā.

Pubbenivāsakathāvaṇṇanā

52.Dvinnaṃvijjānanti pubbenivāsañāṇadibbacakkhuñāṇasaṅkhātānaṃ dvinnaṃ vijjānaṃ. Anupadavaṇṇanāti tāsaṃ vijjānaṃ niddesapāḷiyā anupadavaṇṇanā. Bhāvanānayoti uppādanavidhi. ‘‘So’’ti paccattavacanassa ahaṃ-saddena sambandhane kāraṇaṃ dassetuṃ ‘‘abhininnāmesi’’ntiādi vuttaṃ. Pāḷiyaṃ vā ‘‘abhininnāmesi’’nti uttamapurisassa yogoti ahaṃ-saddena ānetvā vuccamāne tadattho pākaṭo hotīti ‘‘so aha’’nti vuttaṃ. Abhinīharinti cittaṃ jhānārammaṇato apanetvā pubbenivāsābhimukhaṃ pesesiṃ, pubbenivāsaninnaṃ pubbenivāsapoṇaṃ pubbenivāsapabbhāraṃ akāsinti attho.

Pubbeatītajātīsu nivutthakkhandhā pubbenivāso. Nivutthāti ca ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā, gocaranivāsena nivutthadhammā vā attano viññāṇenaviññātā, paraviññāṇaviññātāpi vā chinnavaṭumakānussaraṇādīsu, taṃ pubbenivāsaṃ yāya satiyā anussarati, tāya sampayuttaṃ ñāṇaṃ pubbenivāsānussatiññāṇaṃ. Paṭinivattantassāti pubbenivāsaṃ anussaraṇavasena yāvadicchakaṃ gantvā paccāgacchantassa. Tasmāti vuttassevatthassa kāraṇabhāvena paccāmasanaṃ, paṭinivattantassa paccavekkhaṇabhāvatoti vuttaṃ hoti. Idhūpapattiyāti idha carimabhave upapattiyā. Anantaranti atītānantaramāha. Amutrāti amukasmiṃ bhaveti attho. Udapādinti uppajjiṃ. Tāhi devatāhīti tusitādevatāhi. Ekagottoti tusitagottena ekagotto. Mahābodhisattānaṃ santānassa pariyosānāvatthāya devalokūpapattijanakaṃ nāma akusalena kammunā anupaddutameva hotīti adhippāyena ‘‘dukkhaṃ pana saṅkhāradukkhamevā’’ti vuttaṃ. Mahāpuññānampi pana devaputtānaṃ pubbanimittuppattikālādīsu aniṭṭhārammaṇasamāyogo hotiyevāti ‘‘kadāci dukkhadukkhassapi sambhavo natthī’’ti na sakkā vattuṃ. Sattapaññāsa…pe… pariyantoti idaṃ manussānaṃ vassagaṇanāvasena vuttaṃ. Tattha devānaṃ vassagaṇanāya pana catusahassameva.

Atītabhave (sārattha. ṭī. 1.12.pubbenivāsakathāyaṃ) khandhā tappaṭibaddhanāmagottāni ca sabbaṃ pubbenivāsanteva saṅgahitanti āha ‘‘kiṃ viditaṃ karoti? Pubbenivāsa’’nti. Moho paṭicchādakaṭṭhena‘‘tamo’’ti vuccati ‘‘tamo viyā’’ti katvā. Obhāsakaraṇaṭṭhenāti kātabbato karaṇaṃ, obhāsova karaṇaṃ, attano paccayena obhāsabhāvena nibbattetabbaṭṭhenāti attho. Sesaṃ pasaṃsāvacananti paṭipakkhavidhamanapavattivisesānaṃ bodhanato vuttaṃ. Avijjā vihatāti etena vijjanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. Yasmā vijjā uppannāti etena vijjāpaṭipakkhā avijjā, paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Esa nayo itarasmimpi padadvayeti iminā tamo vihato vinaṭṭho. Kasmā? Yasmā āloko uppannoti imamatthaṃ atidisati. Pesitattassāti yathādhippetatthasiddhiṃ pati vissaṭṭhacittassa. Yathā appamattassāti aññassapi kassaci mādisassāti adhippāyo.

Pubbenivāsakathāvaṇṇanā niṭṭhitā.

Dibbacakkhuñāṇakathāvaṇṇanā

53.Idhāti bhayabheravasutte vuttaṃ. Idha ayaṃ visesoti yojanā. Vuttasadisameva ‘‘meti mayā’’tiādinā. Parikammakiccanti ‘‘abhiññāpādakacatutthajjhānato vuṭṭhāya sabbapacchimā nisajjā āvajjitabbā’’tiādinā, kasiṇārammaṇaṃ abhiññāpādakajjhānaṃ sabbākārena abhinīhārakkhamaṃ katvā’’tiādinā ca vuttena parikammena kiccaṃ payojanaṃ natthi. Natena idha atthoti tena bhāvanānayena idha pāḷiyā atthavaṇṇanāyaṃ attho natthi tathābhāvanāya idha anadhippetattāti adhippāyo.

Dibbacakkhuñāṇakathāvaṇṇanā niṭṭhitā.

Āsavakkhayañāṇakathāvaṇṇanā

54.Vipassanāpādakanti (sārattha. ṭī. 1.14.āsavakkhayañāṇakathāyaṃ; dī. ni. ṭī. 1.248; a. ni. ṭī. 2.3.59) vipassanāya padaṭṭhānabhūtaṃ. Vipassanā ca tividhā vipassanakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca vipassanā cintāmayañāṇasaṃvaddhitattā sayambhuñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaddhitattā paropadesasambhūtā, sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena anekadhāva visuddhimagge (visuddhi. 1.306) nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīrasaṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu mahāvajirañāṇanti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjūsāya visuddhimaggasaṃvaṇṇanāya (visuddhi. mahāṭī. 1.144) uddesato dassito, atthikehi tato gahetabboti.

Āsavānaṃ khepanato samucchindanato āsavakkhayo, ariyamaggo, ukkaṭṭhaniddesavasena arahattamaggaggahaṇaṃ. Āsavānaṃ khaye ñāṇaṃ āsavakkhayañāṇanti dassento ‘‘tatra cetaṃ ñāṇa’’nti vatvā khayeti ca ādhāre bhummaṃ, na visayeti dassento ‘‘tappariyā pannattā’’ti āha. Idaṃ dukkhanti dukkhassa ariyasaccassa tadā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti dukkhassa ariyasaccassa tadā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti anavasesetvā gahitabhāvadassanaṃ. Tenāha ‘‘sabbampidukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Asammohapaṭivedhoti ca yathā tasmiṃ ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavatti. Tenāha ‘‘yathābhūtaṃ abbhaññāsi’’nti. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Tadubhayavato hi puggalassa patti tadubhayassa pattīti vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattinti appavattinimittaṃ. Te vā nappavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikiriyāvasena sammadeva pāpakaṃ.

Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo tappariyāpannattā, sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ. ‘‘Pariyāyato’’ti. Dassento saccānīti yojanā. Āsavānaṃyeva cettha gahaṇaṃ ‘‘āsavānaṃ khayañāṇāyā’’ti āraddhattā. Tathā hi āsavavimutti sīseneva sabbasaṃkilesavimutti vuttā. ‘‘Idaṃ dukkhanti yathābhūtaṃ abbhaññāsi’’ntiādinā missakamaggo idha kathitoti ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathetī’’ti vuttaṃ. Ettha ca saccapaṭivedhassa tadā atītakālikattā ‘‘yathābhūtaṃ abbhaññāsi’’nti vatvāpi abhisamayakāle tassa paccuppannataṃ upādāya ‘‘evaṃ jānato evaṃ passato’’ti vattamānakālena niddeso kato. So ca kāmaṃ maggakkhaṇato paraṃ yāvajjatanā atītakāliko eva, sabbapaṭhamaṃ panassa atītakālikattaṃ phalakkhaṇena veditabbanti āha ‘‘vimuccitthāti iminā phalakkhaṇaṃ dassetī’’ti. Jānato passatoti vā hetuniddesoyaṃ. Jānanahetu dassanahetu kāmāsavā cittaṃ vimuccitthāti yojanā. Bhavāsavaggahaṇeneva cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassapi saṅgaho daṭṭhabbo.

Khīṇājātītiādīhi padehi. Tassāti paccavekkhaṇañāṇassa. Bhūmīnti pavattiṭṭhānaṃ. Na tāvassa atītā jāti khīṇā maggabhāvanāyāti adhippāyo. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti. Na anāgatā assajāti khīṇāti yojanā. Na anāgatāti ca anāgatattasāmaññaṃ gahetvā lesena codeti. Tenāha ‘‘anāgate vāyāmābhāvato’’ti, anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva. Tenāha ‘‘yā pana maggassā’’tiādi. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttaṃ jātiṃ. Soti bhagavā.

Brahmacariyavāso nāma idha maggabrahmacariyassa nibbattanamevāti āha ‘‘niṭṭhita’’nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammā saṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itarasaccesu ca nesaṃ pahānābhisamayādivasena pavatti pākaṭā eva. Tena vuttaṃ ‘‘catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasenā’’ti. Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha ‘‘evaṃsoḷasakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti, pariññādīsu ca pahānameva padhānaṃ tadatthattā itaresanti āha ‘‘kilesakkhayāyavā’’ti. Pahīnakilesapaccavekkhaṇavasena vā etaṃ vuttaṃ. Itthattāyāti nissakke sampadānavacananti āha ‘‘itthabhāvato’’ti. Aparaṃ anāgataṃ. Ime pana carimattabhāvasaṅkhātā pañcakkhandhā. Pariññātā tiṭṭhantīti etena tesaṃ appatiṭṭhataṃ dasseti. Apariññāmūlakā hi patiṭṭhā. Yathāha ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷha’’ntiādi (saṃ. ni. 2.64; mahāni. 7; kathā. 296). Tenevāha ‘‘chinnamūlakā rukkhā viyā’’tiādi.

Paccavekkhaṇañāṇapariggahitaṃ, na paṭhamadutiyañāṇadvayādhigamaṃ viya kevalanti adhippāyo. Dassento nigamanavasenāti adhippāyo. Sarūpato hi taṃ pubbe dassitamevāti. Pubbenivāsañāṇena atītārammaṇasabhāgatāya tabbhāvībhāvato ca atītaṃsañāṇaṃ saṅgahetvāti yojanā. Tattha atītaṃsañāṇanti atītakhandhāyatanadhātusaṅkhāte atītakoṭṭhāse appaṭihataṃ ñāṇaṃ. Dibbacakkhunāti saparibhaṇḍena dibbacakkhuñāṇena. Paccuppannaṃso ca anāgataṃso ca paccuppannānāgataṃsaṃ, tattha ñāṇaṃ paccuppannānāgataṃsañāṇaṃ. Sakalalokiyalokuttaraguṇanti etena sabbaṃ lokaṃ uttaritvā abhibhuyya ṭhitattā sabbaññutaññāṇassa viya sesāsādhāraṇañāṇassa balañāṇaāveṇikabuddhadhammādīnampi anaññasādhāraṇānaṃ buddhaguṇānaṃ saṅgaho veditabbo. Tenāha ‘‘sabbepi sabbaññuguṇe saṅgahetvā’’ti.

Āsavakkhayañāṇakathāvaṇṇanā niṭṭhitā.

Araññavāsakāraṇavaṇṇanā

55.Siyā kho pana te brāhmaṇāti ettha siyāti ‘‘appevā’’ti iminā samānattho nipāto , tasmā ‘brāhmaṇa, appeva kho pana te evamassā’ti attho. Yaṃ pana aṭṭhakathāyaṃ ‘‘kadācī’’ti vuttaṃ, tampi imamevatthaṃ sandhāya vuttaṃ akāraṇaṃ brāhmaṇena parikappitamatthaṃ paṭipakkhipitvā attano adhippetaṃ kāraṇaṃ dassento. Atthova phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti evaṃ vā ettha attho daṭṭhabbo. Attano ca diṭṭhadhammasukhavihāranti etena satthā attano vivekābhiratiṃ pakāsetīti dassento ‘‘diṭṭhadhammo nāmā’’tiādimāha. Tattha iriyāpathavihārānanti iriyāpathapavattīnaṃ. Tappavattiyo hi ekasmiṃ iriyāpathe uppannadukkhaṃ aññena iriyāpathena vicchinditvā haraṇato vihārāti vuccanti. Pacchimañca janataṃ anukampamānoti etena yo ādito brāhmaṇena ‘‘bhavaṃ tesaṃ gotamo pubbaṅgamo…pe… diṭṭhānugatiṃ āpajjatī’’ti vutto, yo ca tathā ‘‘evametaṃ brāhmaṇā’’tiādinā attanā sampaṭicchito, tameva atthaṃ nigamanavasena dassento yathānusandhināva satthā desanaṃ niṭṭhāpesi.

Araññavāsakāraṇavaṇṇanā niṭṭhitā.

Desanānumodanāvaṇṇanā

56. Evaṃ niṭṭhāpitāya desanāya brāhmaṇo tattha bhagavati pasādaṃ pavedento ‘‘abhikkanta’’ntiādimāha. Abhikkantāti (sārattha. ṭī. 1.15.desanānumodanakathā; dī. ni. ṭī. 1.250; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 2.2.16) atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti vuttaṃ. Abhikkantataroti ativiya kantataro manoramo. Tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti.

Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena parijanena. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasapi disā obhāsento pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

‘‘Coro coro, sappo sappo’’tiādīsu bhaye āmeḍitaṃ. ‘‘Vijjha vijjha, pahara paharā’’tiādīsu kodhe, ‘‘sādhu sādhūtiādīsu (ma. ni. 1.327; saṃ. ni. 2.127; 3.35; 5.1085) pasaṃsāyaṃ, ‘‘gaccha gaccha, lunāhi lunāhī’’tiādīsu turite, ‘‘āgaccha āgacchā’’tiādīsu kotūhale, ‘‘buddho buddhoti cintento’’tiādīsu (bu. vaṃ. 2.44) acchare, ‘‘abhikkamathāyasmanto, abhikkamathāyasmanto’’tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse, ‘‘kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tiādīsu (ma. ni. 2.353; saṃ. ni. 2.63) soke, ‘‘aho sukhaṃ aho sukha’’ntiādīsu (udā. 20; dī. ni. 3.305; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayattho. Tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo pāpo’’tiādīsu garahāyaṃ. ‘‘Abhirūpaka abhirūpakā’’tiādīsu asammāne daṭṭhabbaṃ.

Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento ‘‘atha vā’’tiādimāha. Abhikkantanti vacanaṃ apekkhitvā napuṃsakaliṅgavasena vuttaṃ, taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesadosavidhamanato, guṇādhigamanatoti sīlādiguṇānaṃ sampāpanato. Ye guṇe desanā adhigameti, tesu padhānabhūtā dassetabbāti te padhānabhūte tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā, paññāpamukhā lokuttarā. Sīlādiatthasampattiyā sātthato, sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato, saṇhasukhumabhāvena dubbiññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato, vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato, thambhasārambhamaddanena aparavambhanato. Hitādhippāyapavattiyā paresaṃ rāgapariḷāhādivūpasamanena ca karuṇāsītalato, kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato, pubbāparāviruddhasuvisuddhatthatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato, vimaddakkhamatāya hitajjhāsayappavattitatāya ca vīmaṃsiyamānahitato. Evamādīhīti ādisaddena saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādavidhamanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvārapidhānato, saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghātanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhajātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvāti ‘‘puratthābhimukho, uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā ‘‘nissandehaṃ esa maggo, evaṃ gacchā’’ti vadeyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī.

Nikujjitaṃ ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Heṭṭhāmukhajātatāya saddhammavimukhaṃ, adhomukhaṭṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā, micchādiṭṭhi pana savisesaṃ paṭicchādikāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Sabbo apāyagāmimaggo kummaggo ‘‘kucchito maggo’’ti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayapaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ ācikkhantenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbapakārehi, etehi vā yathāvuttehi soḷasārammaṇapariggahaasammohavihāradibbavihāravibhāvanapariyāyehi vijjāttayavibhāvanāpadesena attano sabbaññuguṇavibhāvanapariyāyehi ca. Tenāha ‘‘anekapariyāyena dhammo pakāsito’’ti.

Desanānumodanāvaṇṇanā niṭṭhitā.

Pasannakāravaṇṇanā

Pasannakāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ. Tenāha ‘‘parāyaṇa’’nti. Parāyaṇabhāvo ca anatthanisedhanena atthasampaṭipādanena ca hotīti āha ‘‘aghassa tātā hitassa ca vidhātā’’ti. Aghassāti dukkhatoti vadanti, pāpatoti pana yuttaṃ. Nissakke cetaṃ sāmivacanaṃ. Ettha ca nāyaṃ gami-saddo nī-saddādayo viya dvikammako, tasmā yathā ‘‘ajaṃ gāmaṃ netī’’ti vuccati, evaṃ ‘‘gotamaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā, ‘‘saraṇanti gacchāmī’’ti pana vattabbaṃ. Iti-saddo cettha luttaniddiṭṭho, tassa cāyamattho – gamanañca tadadhippāyena bhajanaṃ, tathā jānanaṃ vāti dassento ‘‘iti iminā adhippāyenā’’tiādimāha . Tattha bhajāmītiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ, sevanaṃ santikāvacaratā, payirupāsanaṃ vattapaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. ‘‘Gacchāmī’’ti padassa kathaṃ ‘‘bujjhāmī’’ti ayamattho labbhatīti āha ‘‘yesañhī’’tiādi.

Adhigatamagge,sacchikatanirodheti padadvayenapi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Nanu ca kalyāṇaputhujjanopi yathānusiṭṭhaṃ paṭipajjatīti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itare niyāmokkamanābhāvato. Tathā hi te eva ‘‘apāyesu apatamāne dhāretī’’ti vuttā. Sammattaniyāmokkamanena hi apāyavinimuttisambhavo. Akkhāyatīti ettha iti-saddo ādiattho, pakārattho vā. Tena ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti suttapadaṃ (a. ni. 4.34; itivu. 90) saṅgaṇhāti, vitthāroti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayamevettha nippariyāyena dhammoti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggassa tadatthasiddhi, ariyaphalānaṃ ‘‘yasmā tāya saddhāya avūpasantāyā’’tiādivacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhipahānakiccatāya niyyānānuguṇatāya niyyānapariyosānatāya ca. Pariyattidhammassa pana niyyānadhammasamadhigamahetutāyāti iminā pariyāyena dhammabhāvo labbhati eva, svāyamattho pāṭhāruḷho evāti dassento ‘‘na kevala’’ntiādimāha.

Kāmarāgo bhavarāgoti evamādibhedo sabbopi rāgo virajjati pahīyati etenāti rāgavirāgoti maggo kathito. Ejāsaṅkhātāya taṇhāya antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejamasokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti. Sabbadhammakkhandhā kathitāti yojanā.

Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54) evaṃ vuttāya diṭṭhiyā, ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni , tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.324; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. Aṭṭha ca puggala dhammadasā teti te purisayugavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni saraṇanti gamanena tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.

Pasannakāravaṇṇanā niṭṭhitā.

Saraṇagamanakathāvaṇṇanā

Saraṇagamanassa visayapabhedaphalasaṃkilesabhedānaṃ viya kattu ca vibhāvanā tattha kosallāya hotīti ‘‘saraṇagamanesu kosallatthaṃsaraṇaṃ…pe… veditabbo’’ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāvahāti? Saccametaṃ, taṃ pana saṃkilesaggahaṇeneva atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi tesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti. Hiṃsatthassa sara-saddassa vasenetaṃ padaṃ daṭṭhabbanti ‘‘hiṃsatīti saraṇa’’nti vatvā taṃ pana hiṃsanaṃ kesaṃ, kathaṃ, kassa vāti codanaṃ sodhento ‘‘saraṇagatāna’’ntiādimāha. Tattha bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ. Teneva cetasikadukkhassa gahitattā dukkhanti idha kāyikaṃ dukkhaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbaṃ dukkhaṃ. Tayidaṃ sabbaṃ parato phalakathāyaṃ āvi bhavissati. Etanti ‘‘saraṇa’’nti padaṃ.

Evaṃ avisesato saraṇasaddassa atthaṃ dassetvā idāni visesato dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Hite pavattamānenāti ‘‘sampannasīlā, bhikkhave, viharathā’’tiādinā (ma. ni. 1.64, 69) atthe niyojanena. Ahitā ca nivattanenāti ‘‘pāṇātipātassa kho pāpako vipāko pāpakaṃ abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato vinivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattipavattihetukaṃ byasanaṃ appavattikaraṇena vināseti . Bhavakantārā uttāraṇena maggasaṅkhāto dhammo, itaro assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ. Vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsati anuttaradakkhiṇeyyabhāvatoti adhippāyo. Imināpi pariyāyenāti imināpi vibhajitvā vuttena kāraṇena.

‘‘Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evaṃ pavatto tattha ratanattaye pasādo tappasādo, tadeva ratanattayaṃ garu etassāti taggaru, tassa bhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā, tāhi. Vidhutadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso. ‘‘Tadeva ratanattayaṃ parāyaṇaṃ gati tāṇaṃ leṇa’’nti evaṃ ākārena pavattiyā tapparāyaṇatākārapavatto cittuppādo saraṇagamanaṃ ‘‘saraṇanti gacchati etenā’’ti. Taṃsamaṅgīti tena yathāvuttacittuppādena samannāgato. Evaṃ upetīti evaṃ bhajati sevati payirupāsati, evaṃ vā jānāti bujjhatīti evamattho veditabbo. Ettha ca pasādaggahaṇena lokiyasaraṇagamanamāha. Tañhi pasādappadhānaṃ, na ñāṇappadhānaṃ. Garutāgahaṇena lokuttaraṃ. Ariyā hi ratanattayaṃ guṇābhiññātāya pāsāṇacchattaṃ viya garuṃ katvā passanti, tasmā tappasādena vikkhambhanavasena vihatakileso taggarutāya samucchedavasenāti yojetabbaṃ. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena aveccappasādassa itarassa ca gahaṇaṃ, tathā garutāgahaṇenāti ubhayenapi ubhayaṃ saraṇagamanaṃ yojetabbaṃ.

Maggakkhaṇe ijjhatīti yojanā. Nibbānārammaṇaṃ hutvāti etena atthato catusaccādhigamoyeva lokuttaraṃ saraṇagamananti dasseti. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanattaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā. Tenāha ‘‘kiccato sakalepi ratanattaye ijjhatī’’ti, ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohapaṭivedhena paṭividdhattāti adhippāyo. Ye pana vadanti ‘‘na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati, maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttaṃ duvidhassapi icchitabbattā. Tanti lokiyasaraṇagamanaṃ. Saddhāpaṭilābho ‘‘sammāsambuddho bhagavā’’tiādinā. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā sammādiṭṭhi buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipatiñca lokiyāvabodhavaseneva sammā ñāyena dassanato. ‘‘Saddhāmūlikā sammādiṭṭhī’’ti etena saddhūpanissayā yathāvuttalakkhaṇā paññā lokiyasaraṇagamananti dasseti. Tenāha ‘‘diṭṭhijukammanti vuccatī’’ti ‘‘diṭṭhi eva attano paccayehi ujuṃ karīyatī’’ti katvā. Diṭṭhi vā ujuṃ karīyati etenāti diṭṭhijukammaṃ, tathā pavatto cittuppādo . Evañca katvā ‘‘tapparāyaṇatākārapavatto cittuppādo’’ti idañca vacanaṃ samatthitaṃ hoti. Saddhāpubbaṅgamasammādiṭṭhiggahaṇaṃ pana cittuppādassa tappadhānatāyāti daṭṭhabbaṃ. ‘‘Saddhāpaṭilābho’’ti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttasaraṇagamanaṃ dasseti, ‘‘sammādiṭṭhī’’ti iminā ñāṇasampayuttasaraṇagamanaṃ.

Tayidaṃ lokiyaṃ saraṇagamanaṃ. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇaṃ etassāti tapparāyaṇo, puggalo, cittuppādo vā, tassa bhāvo tapparāyaṇatā, yathāvuttadiṭṭhijukammameva. Saraṇanti adhippāyena sissabhāvaṃ antevāsikabhāvaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto. Sabbattha yathāvuttadiṭṭhijukammavaseneva attho veditabbo. Attapariccajananti saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ. Esa nayo sesesupi. Buddhādīnaṃyevāti avadhāraṇaṃ itaresupi saraṇagamanavisesesu yathārahaṃ vattabbaṃ. Evañhi tadaññanivattanaṃ kataṃ hoti.

Evaṃ attasanniyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tena pariyāyantarehipi attasanniyyātanādi katameva hoti atthassa abhinnattāti dasseti. Āḷavakādīnanti ādi-saddena sātāgirihemavatādīnaṃ saṅgaho daṭṭhabbo. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi ‘‘so ahaṃ vicarissāmi gāmā gāma’’ntiādinā (saṃ. ni. 1.246) tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ.

Ñāti…pe… vasenāti ettha ñātivasena bhayavasena ācariyavasena dakkhiṇeyyavasenāti paccekaṃ ‘‘vasenā’’ti padaṃ yojetabbaṃ. Tattha ñātivasenāti ñātibhāvavasena. Evaṃ sesesupi. Dakkhiṇeyyapaṇipātenāti dakkhiṇeyyatāhetukena paṇipātena. Itarehīti ñātibhāvādivasappavattehi tīhi paṇipātehi. Itarehītiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Vandatīti paṇipātassa lakkhaṇavacanaṃ. Evarūpanti diṭṭhadhammikaṃ sandhāya vadati. Samparāyikañhi niyyānikaṃ vā anusāsanaṃ paccāsīsanto dakkhiṇeyyapaṇipātameva karotīti adhippāyo. Saraṇagamanappabhedoti saraṇagamanavibhāgo.

Ariyamaggoyeva lokuttarasaraṇagamananti āha ‘‘cattāri sāmaññaphalāni vipākaphala’’nti. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho. Etanti ‘‘cattāri ariyasaccāni, sammappaññāya passatī’’ti (dha. pa. 190) evaṃ vuttaṃ ariyasaccadassanaṃ.

Niccato anupagamanādivasenāti niccanti aggahaṇādivasena. Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenapi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekasaṅkhārampi. Niccato upagaccheyyāti ‘‘nicco’’ti gaṇheyya. Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti arogo paraṃ maraṇā’’ti (dī. ni. 1.76) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamanatthaṃ mattahatthiparittāsito viya cokkhabrāhmaṇo ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaññattisaṅgahaṇatthaṃ ‘‘saṅkhāra’’nti avatvā ‘‘kañci dhamma’’nti vuttaṃ. Imesupi vāresu catubhūmakavaseneva paricchedo veditabbo tebhūmakavaseneva vā. Yaṃ yañhi puthujjano gāhavasena gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Mātarantiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ, puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa phaladīpanatthañcevaṃ vuttaṃ. Duṭṭhacitto vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ ‘kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458) evaṃ vuttehi pañcahi kāraṇehi bhindeyya . Aññaṃ satthāranti aññaṃ titthakaraṃ ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyyāti netaṃ ṭhānaṃ vijjatīti attho.

Na te gamissanti apāyabhūminti te buddhaṃ saraṇaṃ gatā tannimittaṃ apāyabhūmiṃ na gamissanti, devakāyaṃ pana paripūressantīti attho.

Dasahiṭhānehīti dasahi kāraṇehi. Adhiggaṇhantīti adhibhavanti. Velāmasuttādivasenāpīti ettha ‘‘caturāsītisahassasaṅkhānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ karīsassa catutthabhāvappamāṇānaṃ sabbālaṅkārapaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ caturāsītiyā assasahassānaṃ caturāsītiyā rathasahassānaṃ caturāsītiyā dhenusahassānaṃ caturāsītiyā kaññāsahassānaṃ caturāsītiyā pallaṅkasahassānaṃ caturāsītiyā vatthakoṭisahassānaṃ aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni satta saṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmissa, tato ekassa anāgāmissa, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalatara’’nti imamatthaṃ dīpentassa velāmasuttassa (a. ni. 9.20) vasena. Vuttañhetaṃ ‘‘yaṃ gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara’’ntiādi (a. ni. 9.20). Velāmasuttādīti ādi-saddena aggappasādasuttādīnaṃ (a. ni. 4.34; itivu. 90) saṅgaho daṭṭhabbo.

Aññāṇaṃ vatthuttayassa guṇānaṃ ajānanaṃ tattha sammoho, ‘‘buddho nu kho, na nu kho buddho’’tiādinā vicikicchā saṃsayo,micchāñāṇaṃ tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādi-saddena anādarāgāravādīnaṃ saṅgaho. Na mahājutikanti na ujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti anuḷāraṃ. Sāvajjoti diṭṭhitaṇhādivasena sadoso. Lokiyaṃ saraṇagamanaṃ sikkhāsamādānaṃ viya aggahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedoti āha ‘‘anavajjo kālakiriyāyā’’ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hotīti āha ‘‘aphalo’’ti.

Saraṇagamanakathāvaṇṇanā niṭṭhitā.

Upāsakavidhikathāvaṇṇanā

Koupāsakoti sarūpapucchā, tasmā kiṃlakkhaṇo upāsakoti vuttaṃ hoti. Kasmāti hetupucchā. Tena kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti dasseti. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo, so pana micchājīvassa parivajjanena hotīti sopi vibhajīyatīti. Kā vipattīti kā assa sīlassa, ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vā. Kā sampattīti etthāpi eseva nayo.

Yo kocīti khattiyādīsu yo koci. Tena saraṇagamanamevettha kāraṇaṃ, na jātiādivisesoti dasseti. Upāsanatoti teneva saraṇagamanena tattha ca sakkaccakāritāya ādaragāravabahumānādiyogena payirupāsanato. Veramaṇiyoti veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo, pañca viratiyo viratippadhānattā tassa sīlassa. Tenevāha tattha tattha ‘‘paṭivirato hotī’’ti.

Micchāvaṇijjāti na sammāvaṇijjā ayuttavaṇijjā asāruppavaṇijjā. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena. Tena aññampi adhammikaṃ jīvikaṃ paṭikkhipati. Samenāti avisamena. Tena kāyavisamādiduccaritaṃ vajjetvā kāyasamādinā sucaritena jīvanaṃ dasseti. Satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Satthavaṇijjāti manussavikkayo . Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā, visaṃ gahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato.

Tassevāti pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjālakkhaṇassa ājīvassa ca. Vipattīti bhedo pakopo ca. Yāyāti yāya paṭipattiyā. Caṇḍāloti upāsakacaṇḍālo. Malanti upāsakamalaṃ. Patikiṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho. Yathāvuttena assaddhiyena samannāgato assaddho. Yathāvutta sīlavipatti ājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ bhavissatī’’ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Ito bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānanādikaṃ kusalakiriyaṃ paṭhamaṃ karoti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

Vipattiyaṃ vuttavipariyāyena sampatti ñātabbā. Ayaṃ pana viseso – catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatāhi upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīko.

Ādimhīti ādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, ‘‘imasmiṃ gabbhe vasantānaṃ idaṃ nāma panasaphalaṃ pāpuṇātī’’tiādinā taṃtaṃvasanaṭṭhānakoṭṭhāsenāti attho. Ajjatanti ajjaicceva attho.

Pāṇehiupetanti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento ‘‘yāva me jīvitaṃ pavattatī’’tiādinā vatvā puna jīvitena taṃ vatthuttayaṃ paṭipūjento ‘‘saraṇagamanaṃ rakkhāmī’’ti uppannaṃ tassa brāhmaṇassa adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ, upento ca na vācāmattena, na ekavāraṃ cittuppādanamattena, atha kho pāṇe pariccajitvāpi yāvajīvaṃ upetanti evamettha attho veditabboti.

Upāsakavidhikathāvaṇṇanā niṭṭhitā.

Bhayabheravasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Anaṅgaṇasuttavaṇṇanā

57.Āyasmāsāriputtoti ettha iti-saddo ādiattho, evamādikanti attho. Tena ‘‘bhikkhū āmantesī’’tiādikaṃ sabbaṃ suttaṃ saṅgaṇhāti. Tenāha ‘‘anaṅgaṇasutta’’nti. Tassa ko nikkhepo? Attajjhāsayo. Parehi anajjhiṭṭhoyeva hi mahāthero imaṃ desanaṃ ārabhi. Keci panāhu ‘‘ekacce bhikkhū saṃkiliṭṭhacitte disvā tesaṃ cittasaṃkilesappahānāya ceva ekaccānaṃ āyatiṃ anuppādanāya ca ayaṃ desanā āraddhā’’ti. Evaṃ sabbasuttesūti yathā ettha anaṅgaṇasutte, evaṃ ito paresūti sabbesupi suttesu anuttānaapubbapadavaṇṇanā eva karīyati. Tenāha ‘‘tasmā’’tiādi. Gaṇanaparicchedoti gaṇanena paricchindanaṃ. Idañhi apparajakkhamahārajakkhatāvasena duvidhe satte paccekaṃ atthaññutānatthaññutāvasena dvidhā katvā ‘‘cattāro’’ti anavasesapariyādānaṃ. Vajjīputtakādayo viya puggalavādīti na gahetabbaṃ lokasamaññānusārena atthaṃ paṭivijjhituṃ samatthānaṃ vasena desanāya āraddhattā, ayañca desanānayo satthu nissāya evāti dassento ‘‘ayañhī’’tiādimāha.

Sammutiparamatthadesanākathāvaṇṇanā

Tattha (a. ni. ṭī. 1.1.170) sammutiyā desanā sammutidesanā, paramatthassa desanā paramatthadesanā. Tatthāti sammutiparamatthadesanāsu, na sammutiparamatthesu. Tenāha ‘‘evarūpā sammutidesanā, evarūpā paramatthadesanā’’ti. Tatridaṃ sammutiparamatthānaṃ lakkhaṇaṃ – yasmiṃ bhinne, buddhiyā avayavavinibbhoge vā kate na taṃsamaññā, sā ghaṭapaṭādippabhedā sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati, tattha rūpādidhammaṃ samūhasantānavasena pavattamānaṃ upādāya puggalavohāroti āha ‘‘puggaloti sammutidesanā’’ti. Sesapadesupi eseva nayo. Uppādavayavanto sabhāvadhammā na niccāti āha ‘‘aniccanti paramatthadesanā’’ti. Esa nayo sesapadesupi. Nanu khandhadesanāpi sammutidesanāva. Khandhaṭṭho hi rāsaṭṭho, koṭṭhāsaṭṭho vāti? Saccametaṃ, ayaṃ pana khandhasamaññā phassādīsu tajjāpaññatti viya paramatthasannissayā tassa āsannatarā, puggalasamaññādayo viya na dūreti paramatthasaṅgahatā vuttā, khandhasīsena vā tadupādānā sabhāvadhammā eva gahitā. Nanu ca sabhāvadhammā sabbepi sammutimukheneva desanaṃ ārohanti, na samukhenāti sabbāpi desanā sammutidesanāva siyāti? Nayidamevaṃ desetabbadhammavibhāgena desanāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti.

Sammutivasena desanaṃ sutvāti ‘‘idhekacco puggalo attantapo hoti attaparitāpānuyogamanuyutto’’tiādinā (ma. ni. 2.413; pu. pa. 10.25 mātikā) sammutimukhena pavattitaṃ desanaṃ sutamayañāṇuppādanavasena sutvā. Atthaṃ paṭivijjhitvāti tadanusārena catusaccasaṅkhātaṃ atthaṃ saha vipassanāya maggena paṭivijjhitvā. Mohaṃ pahāyāti tadekaṭṭhehi kilesehi saddhiṃ anavasesaṃ mohaṃ pajahitvā. Visesanti nibbānasaṅkhātaṃ arahattasaṅkhātañca visesaṃ. Tesanti tādisānaṃ vineyyānaṃ. Paramatthavasenāti ‘‘pañcimāni, bhikkhave, indriyānī’’tiādinā (saṃ. ni. 5.472-474) paramatthadhammavasena. Sesaṃ anantaranaye vuttasadisameva. Tatthāti tassaṃ sammutivasena paramatthavasena ca desanāyaṃ. Desabhāsākusaloti nānādesabhāsāsu kusalo. Tiṇṇaṃ vedānanti nidassanamattaṃ, tiṇṇaṃ vedānaṃ sippaganthānampīti adhippāyo sippuggahaṇañhi parato vakkhati. Sippāni vā vedantogadhe katvā ‘‘tiṇṇaṃ vedāna’’nti vuttaṃ. Kathetabbabhāvena ṭhitāni, na katthaci sannihitabhāvenāti vedānampi kathetabbabhāveneva avaṭṭhānaṃ dīpento ‘‘guyhā tayī nihitā gayhatī’’ti micchāvādaṃ paṭikkhipati. Nānāvidhā desabhāsā etesanti nānādesabhāsā.

Paramo uttamo attho paramattho, dhammānaṃ yathābhūtasabhāvo. Lokasaṅketamattasiddhā sammuti. Yadi evaṃ kathaṃ sammutikathāya saccatātiāha ‘‘lokasammutikāraṇā’’ti, lokasamaññaṃ nissāya pavattanato. Lokasamaññāya hi abhinivesena vinā ñāpanā ekaccassa sutassa sāvanā viya na musā anatidhāvitabbato tassā. Tenāha bhagavā ‘‘janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā’’ti (ma. ni. 3.332). Dhammānanti sabhāvadhammānaṃ. Bhūtakāraṇāti yathābhūtasabhāvaṃ nissāya pavattanato. Sammutiṃ voharantassāti ‘‘puggalo satto’’tiādinā lokasamaññaṃ kathentassa.

Hirottappadīpanatthanti lokapālanakicce hirottappadhamme kiccato pakāsetuṃ. Tesañhi kiccaṃ sattasantāneyeva pākaṭaṃ hotīti puggalādhiṭṭhānāya kathāya taṃ vattabbaṃ. Esa nayo sesesupi. Yasmiñhi cittuppāde kammaṃ uppannaṃ, taṃsantāne eva tassa phalassa uppatti kammassakatā. Evañhi kataviññāṇanāso akatāgamo vā natthīti sā puggalādhiṭṭhānāya eva kathāya dīpetabbā. Tehi sattehi kātabbā puññādikiriyā paccattapurisakāropi santānavasena nipphādetabbato puggalādhiṭṭhānāya eva kathāya dīpetabbo.

Ānantariyadīpanatthanti cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni, tannibbattanena anantarakaraṇasīlāni, anantarapayojanāni vāti ānantariyāni, mātughātādīni, tesaṃ dīpanatthaṃ. Tānipi hi santānavasena nipphādetabbato ‘‘mātaraṃ jīvitā voropetī’’tiādinā (paṭṭhā. 1.1.423) puggalādhiṭṭhānāya eva kathāya dīpetabbāni, tathā ‘‘so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādinā (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230; vibha. 642, 643) ‘‘so anekavihitaṃ pubbenivāsaṃ anussarati ekampi jāti’’ntiādinā (dī. ni. 1.244, 245; ma. ni. 1.148, 384, 431; pārā. 12) ‘‘atthi dakkhiṇā dāyakato visujjhati, no paṭiggāhakato’’tiādinā (ma. ni. 3.381) ca pavattā brahmavihārapubbenivāsadakkhiṇāvisuddhikathā puggalādhiṭṭhānāya eva kathāya dīpetabbā sattasantānavisayattā. ‘‘Aṭṭha purisapuggalā (saṃ. ni. 1.249), na samayavimutto puggalo’’tiādinā (pu. pa. 1) ca paramatthaṃ kathentopi lokasammutiyā appahānatthaṃ puggalakathaṃ kathesi. Etena vuttāvasesāya kathāya puggalādhiṭṭhānabhāve payojanaṃ sāmaññavasena saṅgahitanti daṭṭhabbaṃ. Kāmañcetaṃ sabbaṃ apariññātavatthukānaṃ vasena vuttaṃ, pariññātavatthukānampi pana evaṃ desanā sukhāvahā hoti.

Mahājanoti lokiyamahājano. Na jānāti ghanavinibbhogābhāvena dhammakiccassa asallakkhaṇena. Tattha ‘‘kiṃ nāmetaṃ, kathaṃ nāmeta’’nti saṃsayapakkhandatāya sammohaṃ āpajjati. Viruddhābhinivesitāya paṭisattu hoti. Jānāti ciraparicitatthā vohārakathāya. Tato eva na sammohamāpajjati, na paṭisattu hoti.

Nappajahanti vohāramukhena paramatthassa dīpanato. Samaññāgahaṇavasena lokena ñāyati samaññāyati voharīyatīti lokasamaññā, tāya lokasamaññāya. Tassa tassa atthassa vibhāvane lokena nicchitaṃ, niyataṃ vā vuccati voharīyatīti lokanirutti, tassaṃ lokaniruttiyaṃ. Tathā lokena abhilapīyatīti lokasamaññatāya lokābhilāpo, tasmiṃ lokābhilāpe ṭhitāyeva appahānato. Puggalavādino viya paramatthavasena aggahetvā.

Santoti ettha santasaddo ‘‘dīghaṃ santassa yojana’’ntiādīsu (dha. pa. 70) kilantabhāve āgato, ‘‘ayañca vitakko ayañca vicāro santā honti samitā’’tiādīsu (vibha. 576) niruddhabhāve āgato, ‘‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto’’tiādīsu (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 2.172; mahāva. 7) santañāṇagocaratāya, ‘‘upasantassa sadā satimato’’tiādīsu (udā. 27) kilesavūpasame, ‘‘santo have sabbhi pavedayantī’’tiādīsu (dha. pa. 15) sādhūsu, ‘‘pañcime, bhikkhave, mahācorā santo saṃvijjamānā’’tiādīsu (pārā. 195) atthibhāve, idhāpi atthibhāveyeva. So ca puggalasambandhena vuttattā lokasamaññāvasenāti dassento ‘‘lokasaṅketavasena atthī’’ti āha. Atthīti cetaṃ nipātapadaṃ daṭṭhabbaṃ ‘‘atthi imasmiṃ kāye kesā’’tiādīsu (dī. ni. 2.373-374; ma. ni. 1.110; 3.154; a. ni. 6.29; 10.60) viya. Saṃvijjamānāti padassa atthaṃ dassento ‘‘upalabbhamānā’’ti āha. Yañhi saṃvijjati, taṃ upalabbhatīti. Aṅganti etehi taṃsamaṅgipuggalā nihīnabhāvaṃ gacchantīti aṅgaṇāni, rāgādayo. Añjati makkhetīti aṅgaṇaṃ, malādi. Añjeti tattha ṭhitaṃ ahundaratāya abhibyañjetīti aṅgaṇaṃ, vivaṭo bhūmipadeso. Dosādīnaṃ pavattiākāravisesatāya nānappakārā bahulappavattiyā tibbakilesā. Pāpakānanti lāmakānaṃ. Akusalānanti akosallasambhūtānaṃ. Icchāvacarānanti icchāvasena pavattānaṃ. Saha aṅgaṇenāti aṅgaṇanti laddhanāmena yathāvuttakilesena saha vattati.

Atthītipi na jānāti tādisassa yonisomanasikārassa abhāvā. Yesaṃ kilesānaṃ atthitā, tesaṃ sappaṭibhayatā visesato jānitabbāti dassetuṃ ‘‘ime kilesā nāmā’’tiādi vuttaṃ. Tattha kakkhaḷāti pharusā. Vāḷāti kururā. Na gahitabbāti na uppādetabbā. Yāthāvasarasatoti yathābhūtasabhāvato. Evañcāti ‘‘ime kilesā nāmā’’tiādinā vuttappakārena. Yena vā tena vāti navakammesu vā pariyattidhutaṅgādīsu vā yena vā tena vā. Tatrāti niddhāraṇe bhummaṃ. Taṃ pana niddhāraṇaṃ saṅgaṇānaṅgaṇasamudāyatoti dassento ‘‘catūsu puggalesū’’ti vatvā puna tadekadesato dassento ‘‘tesu vā dvīsu sāṅgaṇesū’’ti āha. Tañhi dvayaṃ paṭhamaṃ hīnaseṭṭhabhāvena niddhārīyati paṭhamaṃ uddiṭṭhattā. Niddhāraṇañhi kvaci kutoci kenaci hotīti.

58. Kiñcāpi aññattha ‘‘janako hetu, pariggāhato paccayo, asādhāraṇo hetu, sādhāraṇo paccayo, sabhāgo hetu, asabhāgo paccayo, pubbakāliko hetu, sahappavatto paccayo’’tiādinā hetupaccayā vibhajja vuccanti, idha pana ‘‘cattāro kho, bhikkhave, mahābhūtā hetū, cattāro mahābhūtā paccayā rūpakkhandhassa paññāpanāyā’’tiādīsu (ma. ni. 3.85) viya hetupaccayasaddā samānatthāti dassetuṃ ‘‘ubhayenapi kāraṇamevapucchatī’’ti vuttaṃ. Tattha ubhayenāti hetupaccayavacanadvayena. Pucchati āyasmā mahāmoggallāno desanaṃ vaḍḍhetukāmo. Kiñcāpīti anujānanasambhāvanatthe nipāto. Kiṃ anujānāti? Samānepi dvinnaṃ sāṅgaṇabhāve tassā pajānanāppajānanahetukataṃ tesaṃ seṭṭhahīnataṃ. Kiṃ sambhāveti? Therassa vicittapaṭibhānatāya nānāhetūpamāhi alaṅkatvā yathāpucchitassa atthassa pākaṭakaraṇaṃ. Tenāha ‘‘nappajānātī’’tiādi. Hetu ceva paccayo ca seṭṭhahīnabhāve. Tathāakkhātabbatāpi hi tesaṃ tannimittā evāti.

59.Tanti tesaṃ dvinnaṃ puggalānaṃ hīnaseṭṭhatāya kāraṇaṃ. Opammehi pākaṭataraṃ katvā dassetuṃ. Etanti sutte anantaraṃ vuccamānaṃ vīriyārambhābhāvena aṅgaṇassa appahānaṃ. Tenāha ‘‘na chandaṃ…pe… sandhāyāhā’’ti. Kattukamyatāchandhanti kattukamyatāsaṅkhātaṃ aṅgaṇassa pahātukamyatāvasena uppajjanakakusaladhammacchandaṃ. Na janessatīti na uppādessati. Kusalo vāyāmo nāma chandato balavāti āha ‘‘tato balavataraṃ vāyāmaṃ na karissatī’’ti, chandampi anuppādento kathaṃ tajjaṃ vāyāmaṃ karissatīti adhippāyo. Thāmagatavīriyaṃ ussoḷhībhāvappattaṃ daḷhaṃ vīriyaṃ. Sāṅgaṇaggahaṇeneva aṅgaṇānaṃ kilesavatthutāya cittassa saṃkiliṭṭhatāya saddhāya puna saṃkiliṭṭhaggahaṇaṃ savisesaṃ kiliṭṭhabhāvavibhāvananti āha ‘‘suṭṭhutaraṃ kiliṭṭhacitto’’ti. Malinacittotiādīsupi ‘‘tehiyevā’’ti ānetvā sambandhitabbaṃ. Ukkhalipucchanacoḷakassa viya vasāpītapilotikā viya ca dummocanīyabhāvena malaggahaṇaṃ malīnatā, pīḷanaṃ hiṃsanaṃ avipphārikatākaraṇaṃ vibādhanaṃ darathapariḷāhuppādanena paridahanaṃ upatāpanaṃ, kālanti kālanaṃ, yathāgahitassa attabhāvassa khepanaṃ āyukkhayanti attho. Karissatīti pavattessati, pāpuṇissatīti vuttaṃ hoti. Tathābhūto ca pāṇaṃ cajissati nāmāti āha ‘‘marissatī’’ti.

Seyyathāpīti upamānidassane nipāto. Tadatthaṃ dassento ‘‘yathā nāmā’’ti āha. Paṃsuādināti ādi-saddena jallādīnaṃ saṅgaho, ghaṃsanādīhīti ādi-saddena chārikāparimajjanādīnaṃ saṅgahoti. ‘‘Abhirūpāya kaññā dātabbā’’tiādīsu viya antarenapi atisayatthabodhakasaddena atisayattho ñāyatīti āha ‘‘malaggahitatarāti vuttaṃ hotī’’ti. Paṭipucchāvacananti anumatipucchāviseso. Evaṃkariyamānāti aparibhoga-apariyodapanarajopathanikkhipanehi kiliṭṭhabhāvaṃ āpādiyamānā. Opammaṃ sampaṭipādentoti yathūpanītaṃ upamaṃ upameyyatthena samaṃ katvā paṭipādento, saṃsandentoti attho. Sāṅgaṇo puggaloti sāṅgaṇo tasmiṃ attabhāve asujjhanakapuggalo. Āpaṇādito kulagharaṃ ānītassa malaggahitakaṃsabhājanassa tattha laddhabbāya visuddhiyā alābhato yathā anukkamena saṃkiliṭṭhatarabhāvo, evaṃ gharato nikkhantassa puggalassa pabbajjāya laddhabbāya visuddhiyā alābhato anukkamena saṃkiliṭṭhatarabhāvoti dassento ‘‘saṃkiliṭṭhakaṃsapātiyā’’tiādimāha. Saṃkiliṭṭhatarabhāvo ca nāma pabbajitassa ājīvavipattivasena vā siyā ācāradiṭṭhisīlavipattīsu aññataravasena vāti taṃ sabbaṃ saṅgahetvā dassetuṃ ‘‘tassa puggalassā’’tiādi vuttaṃ. Pācittiyavītikkamanaggahaṇena hi ekaccadiṭṭhivipattiyāpi saṅgaho hotīti. Ettha ṭhitassāti etissaṃ ājīvavipattiyaṃ ṭhitassa. Iminā nayena sesesupi yathārahaṃ vattabbaṃ. Sabbaparisasādhāraṇā mahātherassa desanā, tasmā gahapativasenapi yojetabbaṃ. Tattha ukkaṃsagatasaṃkiliṭṭhatarabhāvaṃ dassento ‘‘mātughātādiānantariyakaraṇa’’nti āha. Avisodhetvāti yathā attano sīle vā diṭṭhiyā vā visuddhi hoti, evaṃ kilesamalinacittasantānaṃ avisodhetvā.

Bhabbapuggaloti upanissayādisampattiyā tasmiṃ attabhāve visuddhapuggalo. Ādiṃ katvāti iminā dhovanaghaṃsanādīhi pariyodapanaṃ ādimantaṃ katvā vadati. Suddhaṭṭhānaṃ yattha vā na rajena okirīyati. Daṇḍakammaṃ katvāti ‘‘ettakā udakā, vālukā vā ānetabbā’’ti daṇḍakammaṃ katvā. Ettha ṭhitassāti parisuddhe sīle ṭhitassa. Sammāvattapaṭipattisīlehi sīlavisuddhi dassitā. Vattapaṭipattiyāpi hi aṅgaṇānaṃ vikkhambhanaṃ siyā. Tathā hissā saṃkiliṭṭhakaṃsapātiyā parisuddhapariyodātabhāvo upamābhāvena vutto. Pantasenāsanavāso kilesavikkhambhanaṃ kilesānaṃ tadaṅganivāraṇaṃ. Sotāpattiphalādhigamo…pe… arahattasacchikiriyāti sattasupi ṭhānesu ‘‘parisuddhapariyodātabhāvo viyā’’ti padaṃ ānetvā sambandhitabbaṃ. Pabbajitassa hi visuddhi nāma heṭṭhimantena sīlavisuddhiyā vā siyā kammaṭṭhānānuyogavasena vivekavāsena jhānassādhigamena vā vipassanābhāvanāya vā sāmaññaphalādhigamena vāti.

Rāgaṭṭhāniyanti rāguppattihetubhūtaṃ. Visabhāgārammaṇaṃ sandhāya vadati ‘‘iṭṭhārammaṇa’’nti. Tasminti iṭṭhārammaṇe. Vipannassatīti muṭṭhassati. Taṃ nimittanti subhanimittaṃ. Āvajjissatīti ayoniso āvajjissati. Sayameva aññena avomisso. Kusalavārapacchindanameva cettha anuddhaṃsanaṃ daṭṭhabbaṃ. Sesanti ‘‘sāṅgaṇo saṃkiliṭṭhacitto’’tiādi. Vuttanayānusārenāti paṭhamavāre vuttanayānusārena. Sabbanti mātughātādiānantariyakaraṇapariyosānaṃ sabbaṃ upamāsaṃsandanavacanaṃ.

Ativirahābhāvatoti satisammosābhāvato, upaṭṭhitassati bhāvatoti attho. Sesanti ‘‘so arāgo’’tiādi. ‘‘Dhovanaghaṃsanasaṇhachārikāparimajjanādīhī’’tiādinā dutiyavārānusārena. ‘‘Ko nu kho’’tiādi pucchāvasena āgataṃ, idaṃ nigamanavasenāti ayameva viseso.

60.Aṅgaṇanti tattha tattha nāmato eva vibhāvitaṃ, na pana sabhāvato, pabhedato vāti sabhāvādito vibhāvanaṃ sandhāyāha ‘‘nānappakārato pākaṭaṃ kārāpetukāmenā’’ti. Icchāya avacarānanti icchāvasena avacaraṇānaṃ. Otiṇṇānanti cittasantānaṃ anupaviṭṭhānaṃ. Te pana tattha paccayavasena nibbattattā pavattā nāma hontīti āha ‘‘pavattāna’’nti. Nānappakārānanti visayabhedena pavattiākārabhedena ca nānāvidhānaṃ. Yenakāraṇena. Na kevalaṃ lābhatthikatā eva, atha kho puññavantatā sakkatagarukatā ca ettha kāraṇabhāvena gahetabbāti dassento ‘‘pakatiyāpi cā’’tiādimāha. Tena lābhatthikopi na yo koci evaṃ cittaṃ uppādeti puññavā sambhāvanīyoti dasseti. Therā avajjapaṭicchādanabhayena majjhimānaṃ ārocenti, tathā majjhimā navakānaṃ, navakā pana attano navakabhāvena vighāsādādīnaṃ ārocenti ‘‘passatha tumhākaṃ therassa kamma’’nti. Vighāsādādayo nāma ‘‘īdisassa santike ovādatthaṃ tumhe āgatā’’ti bhikkhunīnaṃ ārocenti. Na ca maṃ bhikkhū jāneyyunti na ca vata maṃ bhikkhū jāneyyuṃ, aho vata maṃ bhikkhū na jāneyyunti yojanā. Ṭhānaṃ kho panetanti ettha kho-saddo avadhāraṇattho, pana-saddo vacanālaṅkāroti āha ‘‘atthiyevā’’ti. Pubbe icchuppādavāravaṇṇanāya vuttanayena. Iti-saddo idha āsannakāraṇatthoti taṃ dassento ‘‘iminā kāraṇenā’’ti āha . Idañca kopaappaccayānameva gahaṇaṃ. Tādisānanti kopaappaccayādhibhūtānanti adhippāyo.

Anurahoti anurūpe rahasi. Evameva hi atthaṃ dassetuṃ ‘‘vihārapaccante’’tiādi vuttaṃ. Purimasadisamevāti ‘‘lābhatthiko hī’’tiādinā vuttena purimena yojanānayena sadisameva.

Codanāya paṭipuggalabhāvo, codanā ca āpattiyāti cuditakena codakassa samānabhāvo āpattiāpannatāyāti āha ‘‘samānoti sāpattiko’’ti. Sappaṭipuggalenevassa codanicchāya kāraṇaṃ vibhāvetuṃ ‘‘aya’’ntiādi vuttaṃ. Na cāyaṃ sāpattikatāya eva samānataṃ icchati, atha kho aññathāpīti dassento ‘‘apicā’’tiādimāha. Aññena vā paṭipuggalena sappaṭipuggalo. Ayañhi ‘‘sappaṭipuggalova maṃ codeyyā’’ti icchati ‘‘evāhaṃ tassa paṭipuggalehi saddhiṃ ekajjhāsayo hutvā tassa upari kiñci vattuṃ kātuṃ vā labhissāmī’’ti maññamāno. Imasmiṃ pana pakkhe no appaṭipuggaloti natthi etassa paṭipuggaloti appaṭipuggaloti evamattho veditabbo.

‘‘Aho vatā’’ti idaṃ padaṃ dissatīti sambandho, imassa puggalassa icchācāre ṭhitattā bhikkhūnaṃ dhammaṃ deseyyāti vacanato ‘‘tañca kho anumatipucchāyā’’ti vuttaṃ. Na hesa ‘‘saccaṃ kira tvaṃ bhikkhū’’tiādinā kiñci vītikkamaṃ uddissa bhagavatā pucchitabbataṃ icchati. No maggaṃ vā phalaṃ vā vipassanaṃ vā antaraṃ katvāti maggabhāvanaṃ vā phalasacchikiriyaṃ vā sikhāppattavipassanānuyogaṃ vā nirodhasamāpajjanaṃ vā jhānasamāpajjanameva vā antaraṃ kāraṇaṃ katvā bhagavatā attānaṃ paṭipucchitabbaṃ no icchati. Niccaṃ aniccantiādinā anumatiggahaṇavasena pucchitabbaṃ icchati, uttānameva katvā pucchitabbaṃ icchatīti attho. Upaharante passatīti sambandho. Abhabbaṭṭhānabhikkhutāya niharissanti sāsanato.

Taṃ sampattinti parivārasampattiñceva bhikkhūhi kariyamānaṃ sakkāragarukārasampattiñca. Gahetvā paribhuñjanti mayā saṃvibhāge kariyamāne. Sayameva paññāyatīti sayameva gantvā bhikkhūnaṃ purato attānaṃ dasseti, purato vasantaṃ pana bhikkhu purakkhatvā gacchantiyevāti adhippāyo.

Dakkhiṇodakanti aggato upanīyamānaṃ dakkhiṇodakaṃ. Yato eva-kāro, tato aññattha niyamo icchito. Avadhāraṇatthaṃ vā eva-kāraggahaṇanti katvā ahameva labheyyanti ahaṃ labheyyamevāti evametaṃ avadhāraṇaṃ daṭṭhabbanti adhippāyenāha ‘‘ahameva labheyyanti icchā nātimahāsāvajjā’’ti, aññathā yathārutavasena avadhāraṇe gayhamāne ‘‘na aññe labheyyu’’nti ayamevettha attho siyāti. Pāsādiko hotīti idaṃ tassa aggāsanādipaccāsīsanāya kāraṇadassanaṃ.

Anumodananti maṅgalāmaṅgalesu anumodanāvasena pavattetabbadhammakathaṃ. Khaṇḍānumodananti anumodanekadesaṃ. ‘‘Pubbe anumoditapubbo anumodatū’’ti avatvā therena vuttamatteyeva.

Tādisesu ṭhānesūti tādisesu pesalānaṃ bahussutānaṃ vasanaṭṭhānesu. Sabbampi ratiṃ pavattanato sabbarattikāni. Vinicchayakusalānanti anekavihitesu kaṅkhaṭṭhāniyesu kaṅkhāvinayanāya taṃ taṃ pañhānaṃ vinicchaye kusalānaṃ chekānaṃ. Tesu tesu dhammakathikesu ajjhiṭṭhesu vārena dhammaṃ kathentesu ‘‘ayaṃ byatto’’ti dhammajjhesakena ajjhiṭṭhattā okāsaṃ alabhamāno.

Sakkaccañcakareyyunti bhikkhū yaṃ mama abhivādanapaccuṭṭhānañjalikammasāmīcikammādiṃ karonti. Taṃ ādareneva kareyyuṃ, yañca me parikkhārajātaṃ paṭiyādenti, tampi sundaraṃ sammadeva abhisaṅkhataṃ kareyyunti attho. Bhāriyanti pāsāṇacchattaṃ viya garukātabbaṃ. Etaṃ vidhinti etaṃ ‘‘sakkareyyu’’ntiādinā vuttasakkārādividhiṃ. Tenāti tena kāraṇena, bāhusaccādiguṇavisesavato eva sakkārādīnaṃ arahattāti attho. Evarūpanti īdisaṃ ‘‘piyo garū’’tiādinā (a. ni. 7.37) vuttappakāraṃ. Evaṃ kareyyunti evaṃ ‘‘sakkareyyu’’ntiādinā vuttappakāraṃ sakkārādiṃ kareyyuṃ. Esa nayoti yoyaṃ bhikkhuvāre vuttavidhi, eseva nayo. Ito paresu bhikkhunīvārādīsu vāresu.

Ahameva lābhī assanti etthāpi heṭṭhā vuttanayeneva avadhāraṇaṃ gahetabbaṃ. Piṇḍapātassa paṇītatā upasecanādivasenāti āha ‘‘sappitelamadhusakkharādipūritāna’’nti . Mañcapīṭhādīnanti nidassanamattaṃ utusappāyānaṃ nivātānaṃ phassitatalānaṃ pihitadvārakavāḷavātapānādīnampi paṇītasenāsanabhāvato. Ādi-saddena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Sabbatthāpīti sabbesu tesu catūsupi paccayavāresu.

61.Kāyakammaṃ disvāti idaṃ na kāyakammaṃ cakkhuviññeyyaṃ, kāyakammunā pana saha pavattaṃ oṭṭhaparipphandanaṃ bhākuṭikaraṇaṃ kāyaṅgādidassanaṃ kāyakammadassanaṃ viya hotīti katvā vuttaṃ. Vacīkammaṃ sutvāti etthāpi eseva nayo, tasmā kāyavikārajanakā dhammā ‘‘dissantī’’ti vuttā, vacīvikārajanakā ‘‘sūyantī’’ti. Tato eva ca te paccakkhakāle sammukhakāle dissanti nāma. Tirokkhakāle asammukhakāle sūyanti nāma. Anurūpato gahaṇaṃ anuggaho. Āraññikattanti tassa bhikkhuno dhutaguṇattānurūpato gaṇhāti. Tenāha ‘‘āraññikattaṃ anuggaṇhātī’’ti. Araññe nivāso assāti āraññiko. Pantaṃ pariyantaṃ dūrataraṃ senāsanaṃ assāti pantasenāsano. Taṃ pana atthamattena dassentena ‘‘pantasenāsane vasatī’’ti vuttaṃ. Bhikkhāsaṅkhātānaṃ piṇḍānaṃ pāto piṇḍāpāto, taṃ piṇḍapātaṃ uñchati gavesatīti piṇḍapātiko. Piṇḍāya patituṃ carituṃ vatametassāti vā piṇḍapāti, so eva piṇḍapātiko. Dānato avakhaṇḍanato apetaṃ apadānaṃ, saha apadānena sapadānaṃ, anavakhaṇḍanaṃ. Anugharaṃ caraṇasīlo sapadānacārī. Unnatabhāvena paṃsukūlaṃ viya paṃsukūlaṃ, paṃsu viya vā kucchitabhāvaṃ ulati gacchatīti paṃsukūlaṃ, tassa dhāraṇaṃ idha paṃsukūlaṃ, taṃ sīlamassāti paṃsukūliko.

Tīhikāraṇehi lūkhaṃ veditabbaṃ agghaphassavaṇṇaparihānito apaṃsukūlampi, ko pana vādo paṃsukūlanti adhippāyo. Thūladīghasuttakenāti thūlena olambamānena dīghasuttakena. Vaṇṇenāti ettha phassenapi parihāyatīti vattabbaṃ. Tañhi tattha kharaphassampi hotiyevāti. Kasmā pana pāḷiyaṃ āraññikādiggahaṇena cattārova dhutaguṇā vuttāti? Padhānattā, taggahaṇeneva ca ito paresampi sukhaparibhogatāya gahaṇasambhavato. Yo hi āraññiko pantasenāsano, tassa abbhokāsika-rukkhamūlika-nesajjika-yathāsanthatika-sosānikaṅgāni suparipūrāni. Yo ca piṇḍapātiko sapadānacārī ca, tassa pattapiṇḍikakhalupacchābhattikaekāsanikaṅgāni. Yo pana paṃsukūliko, tassa tecīvarikaṅgaṃ supariharamevāti. Padhānattā hi bhagavatāpi ‘‘kadāhaṃ nandaṃ passeyyaṃ, āraññaṃ paṃsukūlika’’ntiādinā (saṃ. ni. 2.242; netti. 100) tattha tattha āraññikādayo eva gayhanti. Ettakāti pāḷiyaṃ āgatānaṃ paricchijja gahaṇametaṃ, na ettakā sabbepi ekassa ekaṃsato sambhavanti, nāpi ettakāyeva pāpadhammā pahātabbā. Na hi makkhapaḷāsādīnaṃ appahīnabhāvepi sabrahmacārī neva sakkaronti…pe… na pūjentīti.

Tamatthanti ‘‘yassa kassacī’’tiādinā vuttamatthaṃ. Upamāya pākaṭaṃ karontoti anvayato byatirekato ca udāharaṇena vibhāvento. Ahikuṇapādīnaṃ atipaṭikūlajigucchanīyatā ativiya duggandhatāya. Sā ca ahīnaṃ tikhiṇakopatāya, kukkuramanussānaṃ odanakummāsūpacayatāya sarīrassa hotīti vadanti. Imesanti ahiādīnaṃ. Vaḍḍhetvāti uparūpari khipanena racitaṃ katvā. Taṃ pana vaḍḍhitaṃ tena ca bhājanaṃ pūritaṃ hotīti āha ‘‘vaḍḍhetvā paripūretvā’’ti. Janassa dassanayogyaṃ dassanīyaṃ jaññaṃ, taṃ paramaparisuddhaṃ manoharañca hotīti āha ‘‘cokkhacokkha’’nti. Abhinavaniviṭṭhā mahāmātā vadhukā. Sā pana puttalābhayogyataṃ upādāya maṅgalavacanena ‘‘janī’’ti vuccati, tassā niyyamānaṃ paṇṇākāraṃ janiyā haratīti jaññaṃ. Ubhayatthāti atthadvaye. Punaruttanti āmeḍitavacanamāha. Na manāpaṃ etassāti amanāpo, tassa bhāvo amanāpatā, tathāpavatto cittuppādoti āha ‘‘amanāpaṃ idanti…pe… adhivacana’’nti. Buddhavesattā liṅgassa parisuddhakaṃsapātisadisakā. Kuṇaparacanaṃ viya icchāvacarehi santānassa bharitabhāvo. So pana tesaṃ appahīnatāyāti āha ‘‘icchāvacarānaṃ appahāna’’nti.

62. ‘‘Tena gāmantavihāraṃ anuggaṇhātī’’ti vattabbe ‘‘āraññikatta’’nti pana potthake likhitaṃ. Na hi sukkapakkhe pāḷiyaṃ āraññikaggahaṇaṃ atthi, sati ca icchāvacarappahāne gāmantavihāro ekantena na paṭikkhipitabbo, icchitabbova tādisānaṃ uttarimanussadhammapaṭicchādanato . Tathā hi vakkhati ‘‘appicchatāsamuṭṭhānehī’’tiādi. Sālivarabhattaracanaṃ viya icchāvacarappahānaṃ manuññabhāvato tittihetuto ca.

63.Maṃtanti ca upayogavacanaṃ paṭi-saddayogena, attho pana sampadānamevāti āha ‘‘mayhaṃ tuyha’’nti ca. ‘‘Samaye’’ti bhummatthe ‘‘samaya’’nti upayogavacanaṃ. Gijjhakūṭapaṇḍavaisigilivebhāravepullapabbatānaṃ vasena samantato giriparikkhepena. Rājagaheti samīpatthe bhummavacananti āha ‘‘taṃ nissāya viharāmī’’ti.

Purāṇayānakāraputtoti purāṇe pabbajitato pubbe yānakāraputto tathāpaññāto. Jimhanti gomuttakuṭilaṃ. Tenāha ‘‘sappagatamaggasadisa’’nti. Soti paṇḍuputto. Itaroti samiti. Cintitaṭṭhānamevāti cintitacintitaṭṭhānameva tacchati, tañca kho na tassa cittānusārena, atha kho attano suttānusārena tacchanto yānakāraputto. Cittanti attano cittena mama cittaṃ jānitvā viya.

‘‘Na saddhāya pabbajito’’ti imināva kammaphalasaddhāya abhāvo nesaṃ pakāsitoti āha ‘‘assaddhāti buddhadhammasaṅghesu saddhāvirahitā’’ti. Pabbajitānaṃ jīvikā attho etesanti jīvikatthā. Tenāha ‘‘iṇabhayādīhī’’tiādi. Kerāṭikaṃ vuccati sāṭheyyaṃ. Saṭhānaṃ guṇavāṇijakānaṃ kammaṃ sāṭheyyanti āha ‘‘sāṭheyyañhī’’tiādi. Tucchasabhāvena māno naḷo viyāti naḷo, mānasaṅkhāto uggato naḷo etesanti unnaḷā. Tenāha ‘‘uṭṭhitatucchamānā’’ti. Lahukatāya vā capalā. Pharusavacanatāya kharavacanā. Tiracchānakathābahulatāya niratthakavacanapalāpino. Asaṃvutakammadvārāti idaṃ kammadvārādīnaṃ asaṃvutabhāvo uppattidvārānaṃ asaṃvutatāya eva hotīti katvā vuttaṃ. Atha vā chasu indriyesūti nimitte bhummaṃ, chasu indriyesu nimittabhūtesu asaṃvutakammadvārāti attho. Yā mattāti bhojane ayuttapariyesana-ayuttapaṭiggahaṇa-ayuttaparibhoge vajjetvā yuttapariyesana-yuttapaṭiggahaṇa-yuttaparibhogasaṅkhātā yā mattā appamattehi jānitabbā. Tenāha ‘‘yuttatā’’ti. Jāgareti rattindivaṃ āvaraṇiyehi dhammehi cittaparisodhanasaṅkhāte jāgare. Tesaṃ jāgaritāya adhisīlasikkhāya gāravarahitānaṃ itarasikkhāsu patiṭṭhā eva natthīti dassento ‘‘sikkhāpadesu bahulagāravā na hontī’’ti vatvā tameva gāravābhāvaṃ sarūpena vibhāvento ‘‘āpattivītikkamabahulā’’ti āha.

Pakatiyāpi siddhāya ratanattayasaddhāya kammaphalasaddhāya ca saddhā. Pivanti maññe yathā taṃ dravabhūtaṃ amataṃ laddhā. Ghasanti maññe yathā taṃ bahalapiṇḍikasudhābhojanaṃ laddhā. Attamanavācaṃ nicchārentā ‘‘sādhu sādhū’’ti. Tameva pana sādhukāraṃ hadaye ṭhapetvā abbhanumodantā. Ettha ca attamanavācānicchāraṇaṃ pivanasadisaṃ katvā vuttaṃ bahiddhābhāvato, manasā abbhanumodanaṃ pana abbhantarabhāvato ghasanasadisaṃ vuttaṃ. Saṅkhādanajjhoharaṇañhi ghasananti. Rassañca ekavacanaṃ hotīti āha ‘‘rasse sati sāriputtassa upari hotī’’ti. Dīghañca bahuvacanaṃ hotīti āha ‘‘dīghe sati sabrahmacārīna’’nti. ‘‘Upari hotī’’ti ānetvā sambandho. Ālasiyabyasanādīhīti ālasiyena vā ñātibyasanādīhi vā. ‘‘Mahānāgāti vuccantī’’ti vatvā tattha kāraṇaṃ vibhāvento ‘‘tatrā’’tiādimāha. Tattha ‘‘na gacchantīti nāgā, na āgacchantīti nāgā, na āguṃ karontīti nāgā’’ti yo vividho vacanattho icchito, taṃ vicāretvā dassetuṃ ‘‘chandādīhī’’tiādi vuttaṃ, taṃ pana ñeyyāvabodhāya vacanato appamattakāraṇaṃ.

Sayameva āguṃ na karoti sabbathā maggena pahīnaāguttā. So kāmayogādike sabbasaṃyoge dasavidhasaṃyojanappabhedāni ca sabbabandhanāni visajja jahitvā sabbattha yakkhādīsu, sabbesu vā bhavesu kenaci saṅgena na sajjati tīhi ca vimuttīhi vimutto, tato eva iṭṭhādīsu tādibhāvappattiyā tādi, so vuttalakkhaṇena tathattā taṃsabhāvattā nāgo pavuccateti attho veditabbo. Tenāha ‘‘evamettha attho veditabbo’’ti. Aññehi khīṇāsavanāgehi aggasāvakattā guṇavisesayogato pujjatarā ca pāsaṃsatarā ca. Samaṃ anumodisunti aññamaññassa subhāsitato sampaṭicchanena samappavattamodatāya samaṃ sadisaṃ abbhanumodiṃsu. Taṃ pana samanumodanaṃ ‘‘tatthā’’tiādinā pāḷivaseneva dasseti.

Sammutiparamatthadesanākathāvaṇṇanā niṭṭhitā.

Anaṅgaṇasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Ākaṅkheyyasuttavaṇṇanā

64.Sampannanti paripuṇṇaṃ, samantato pannaṃ pattanti sampannaṃ. Tenāha ‘‘idaṃ paripuṇṇasampannaṃ nāmā’’ti. Nanti ‘‘suvā’’ti vuttaṃ suvagaṇaṃ. Sampannoti sammadeva panno gato upagato. Tenāha ‘‘samannāgato’’ti. Sampannanti sampattiyuttaṃ. Sā panettha rasasampatti adhippetā sāmaññajotanāya visese avaṭṭhānato. Tenāha ‘‘seyyathāpi khuddamadhuṃ aneḷaka’’nti, niddosanti attho. Tena vuttaṃ ‘‘idaṃ madhurasampannaṃ nāmā’’ti. Sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya acchindanato sīlasamaṅgino. Samādānato hi accantavirodhidhammānuppattiyā sīlasamaṅgitā veditabbā, cetanādīnaṃ pana sīlanalakkhaṇānaṃ dhammānaṃ pavattikkhaṇe vattabbameva natthi. Visuddhimagge (visuddhi. 1.9) vuttā, tasmā tattha vuttanayeneva vitthārakathā veditabbāti adhippāyo.

Khettapāripūrīti nissitapāripūriyā nissayapāripūrimāha nissitakammavipattisampattivisayattā yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Tathā hi khettena khaṇḍapūtiādidoso vutto. Khettaṃ khaṇḍaṃ hotīti aparipūraṃ hoti sassapāripūriyā abhāvato. Tenevāha ‘‘sassaṃ na uṭṭhetī’’ti. Pādamattassapi anekambaṇaphalanato mahapphalaṃ hoti. Kisalayapalālādibahutāya mahānisaṃsaṃ. Evamevanti yathā khittaṃ bījaṃ khaṇḍādicatudosavasena aparipuṇṇaṃ hoti, tadabhāvena ca paripuṇṇaṃ, evaṃ sīlaṃ khaṇḍādicatudosavasena aparipuṇṇaṃ hoti, tadabhāvena ca paripuṇṇanti, catudosatadabhāvasāmaññameva nidassananidassitabbavipattisampattīsu dasseti. Mahapphalaṃ hoti vipākaphalena. Mahānisaṃsanti vipulānisaṃsaṃ. Svāyaṃ ānisaṃso idha pāḷiyaṃ nānappakārena vitthārīyati.

Ettāvatā kirāti (a. ni. ṭī. 2.2.37; a. ni. ṭī. 3.10.71-74) kira-saddo arucisūcanattho. Tenettha ācariyavādassa attano aruccanabhāvaṃ dīpeti. Sampannasīlāti anāmaṭṭhavisesaṃ sāmaññato sīlasaṅkhepena gahitaṃ. Tañca catubbidhanti ācariyatthero ‘‘catupārisuddhisīlaṃ uddisitvā’’ti āha. Tatthāti catupārisuddhisīle. Jeṭṭhakasīlanti (saṃ. ni. ṭī. 3.5.412) padhānasīlaṃ. Ubhayatthāti uddesaniddese. Idha niddese viya uddesepi pātimokkhasaṃvaro bhagavatā vutto ‘‘sampannasīlā’’ti vuttattāti adhippāyo . Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravasena āgataṃ. Tenāha ‘‘pātimokkhasaṃvaroyevā’’tiādi. Tattha avadhāraṇena itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhabhāvaṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu chasikkhāpadavītikkame gilānapaccayassa apaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarasīlādīni. Sīlanti vuttaṭṭhānaṃ nāma atthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma kiṃ atthi yathā pātimokkhasaṃvaroti ācariyassa sammukhattā apaṭikkhipantova upacārena pucchanto viya vadati. Tenāha ‘‘ananujānanto’’ti. Chadvārarakkhāmattakamevāti tassa sallahukabhāvamāha cittādhiṭṭhānamattena paṭipākatikabhāvāpattito. Itaradvayepi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānassa sīlassa parivāravasena pavattiyā pariyāyasīlāni nāmāti dasseti.

Idāni pātimokkhasaṃvarasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ ‘‘yassā’’tiādimāha. Tattha soti pātimokkhasaṃvaro. Sesānīti indriyasaṃvarādīni. Tassevāti ‘‘sampannasīlā’’ti ettha yaṃ sīlaṃ vuttaṃ, tasseva. Sampannapātimokkhāti ettha pātimokkhaggahaṇena vevacanaṃ vatvā taṃ vitthāretvā…pe… ādimāha. Yathā aññathāpi ‘‘idha bhikkhu sīlavā hotī’’ti (mahāni. 199) puggalādhiṭṭhānāya desanāya uddiṭṭhaṃ sīlaṃ ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (vibha. 508; mahāni. 199) niddiṭṭhaṃ.

Pātimokkhasaṃvarasaṃvutāti yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti ‘‘pātimokkha’’nti laddhanāmena sikkhāpadasīlena pihitakāyavacīdvārā. Te pana yasmā evaṃbhūtā tena samannāgatā nāma honti, tasmā vuttaṃ ‘‘pātimokkhasaṃvarena samannāgatā’’ti.

Aparo nayo (udā. aṭṭha. 31; itivu. aṭṭha. 97) – kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭīyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa pātanasīloti pātī, sattasantāno, cittameva vā, taṃ pātiṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto vimuttoti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti, ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pātī. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.125) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. ‘‘Kaṇṭhekālo’’tiādīnaṃ viya samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pātī, taṇhādisaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.57), taṇhādutiyo puriso’’ti (itivu. 15, 105; a. ni. 4.9) ca ādi. Tato pātito mokkhoti pātimokkho.

Atha vā patati etthāti pātī, cha ajjhattikabāhirāni āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171). Tato ajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā ‘‘patī’’ti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti pātimokkho . Pātimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttatthena mokkho cāti pātimokkho. Pātimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhantiādimetaṃ mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena, samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkho. Pati pati mokkhoti vā pātimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Pātimokkho eva pātimokkho. Mokkho vā nibbānaṃ, tassa mokkhassa patibimbabhūtoti pātimokkho . Sīlasaṃvaro hi nibbedhabhāgiyo sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya hoti yathārahaṃ kilesanibbāpanatoti pātimokkho. Pātimokkhoyeva pātimokkho. Atha vā mokkhaṃ pati vattati mokkhābhimukhanti vā pātimokkhaṃ. Pātimokkhameva pātimokkhanti evamettha pātimokkhasaddassa attho veditabbo.

Ācāragocarasampannāti kāyikavācasikaavītikkamasaṅkhātena ācārena ceva navesiyagocaratādisaṅkhātena gocarena ca sampannā, sampannaācāragocarāti attho. Appamattesūti atiparittakesu anāpattigamanīyesu, dukkaṭadubbhāsitamattesūti apare. Vajjesūti gārayhesu. Te pana ekantato akusalasabhāvā hontīti āha ‘‘akusaladhammesū’’ti. Bhayadassinoti bhayato dassanasīlā, paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā bhāyanasīlā. Sammā ādiyitvāti sammadeva sakkaccaṃ sabbaso ca ādiyitvā. Sikkhāpadesūti niddhāraṇe bhummanti samudāyato avayavaniddhāraṇaṃ dassento ‘‘sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhathā’’ti atthamāha. Sikkhāpadameva hi samādātabbaṃ sikkhitabbañcāti adhippāyo. Yaṃ kiñci sikkhākoṭṭhāsesūti sikkhākoṭṭhāsesu mūlapaññattianupaññatisabbatthapaññattipadesapaññattiādibhedaṃ yaṃ kiñci sikkhitabbaṃ paṭipajjitabbaṃ pūretabbaṃ sīlaṃ. Taṃ pana dvāravasena duvidhamevāti āha ‘‘kāyikaṃ vācasikañcā’’ti. Imasmiṃ atthavikappe sikkhāpadesūti ādhāre bhummaṃ sikkhābhāgesu kassaci visuṃ aggahaṇato. Tenāha ‘‘taṃ sabba’’nti.

65.Kasmā āraddhanti (a. ni. ṭī. 3.10.71-74) desanāya kāraṇapucchā. Sīlānisaṃsadassanatthanti payojananiddeso. Ko attho kva attho kva nipātitāti? Nayidamevaṃ daṭṭhabbaṃ. Sīlānisaṃsadassanatthanti hi ettha byatirekato yaṃ sīlānisaṃsassa adassanaṃ, taṃ imissā desanāya kāraṇanti kasmā āraddhanti vineyyānaṃ sīlānisaṃsassa adassanatoti atthato āpanno eva hotīti. Tenāha ‘‘sacepī’’tiādi. Sīlānisaṃsadassanatthanti pana imassa atthaṃ vivarituṃ ‘‘tesa’’ntiādi vuttaṃ. Ānisaṃsoti udayo. ‘‘Sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggalokaṃ upapajjatī’’tiādīsu (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 285) pana vipākaphalampi ‘‘ānisaṃso’’ti vuttaṃ. Ko visesoti ko phalaviseso. Kā vaḍḍhīti ko abbhudayo. Vijjamānopi guṇo yāthāvato vibhāvito eva abhiruciṃ uppādeti, na avibhāvito, tasmā ekantato ānisaṃsakittanaṃ icchitabbamevāti dassetuṃ visakaṇṭakavāṇijo udāhaṭo.

Tattha guḷo nāma ucchurasaṃ pacitvā cuṇṇādīhi missitvā sampiṇḍane piṇḍībhūtaṃ. Phāṇitaṃ apiṇḍitaṃ dravībhūtaṃ. Khaṇḍaṃ bhijjanakkhamaṃ. Sakkharā nāma phalikasadisā. Sakkharādīniti ādi-saddena macchaṇḍikānaṃ saṅgaho. Tasmiṃ kāle guḷādīsu visakaṇṭakavohāro apaccantadese pacuroti ‘‘paccantagāmaṃ gantvā’’ti vuttaṃ. Dārake ca palāpesuṃ ‘‘visakaṇṭakaṃ mā gaṇhantū’’ti.

Piyoti piyāyitabbo. Piyassa nāma dassanaṃ ekantato abhinanditabbaṃ hotīti āha ‘‘viyacakkhūhi sampassitabbo’’ti. Pītisamuṭṭhānapasannasommarūpapariggahañhi cakkhu ‘‘piyacakkhū’’ti vuccati. Tesanti sabrahmacārīnaṃ. Manavaḍḍhanakoti pītimanassa paribrūhanato uparūpari pīticittassa uppādako. Garuṭṭhāniyoti garukaraṇassa ṭhānabhūto. Jānaṃ jānātīti ñāṇena jānitabbaṃ jānāti. Yathā vā aññe ajānantāpi jānantā viya pavattanti, na evamayaṃ, ayaṃ pana jānanto eva jānāti . Passaṃ passatīti dassanabhūtena paññācakkhunā passitabbaṃ passati, passanto eva vā passati. Evaṃ sambhāvanīyoti evaṃ viññutāya paṇḍitabhāvena sambhāvetabbo.

Sīlesvevassa paripūrakārīti sīlesu paripūrakārī eva bhaveyyāti evaṃ uttarapadāvadhāraṇaṃ daṭṭhabbaṃ. Evañhi iminā padena uparisikkhādvayaṃ anivattitameva hoti. Yathā pana sīlesu paripūrakārī nāma hoti, taṃ phalena dassetuṃ ‘‘ajjhatta’’ntiādi vuttaṃ. Vipassanādhiṭṭhānasamādhisaṃvattanikatāya hi idha sīlassa pāripūrī, na kevalaṃ akhaṇḍādibhāvamattaṃ. Tenāha ‘‘yāni kho pana tāni akhaṇḍāni…pe… samādhisaṃvattanikānī’’ti. Evañca katvā upari sikkhādvayaṃ sīlassa sambhārabhāvena gahitanti sīlassevettha padhānaggahaṇaṃ siddhaṃ hoti. Tathā hi cittekaggatāsaṅkhārapariggahānaṃ sīlassānurakkhaṇabhāvaṃ vakkhati. Yaṃ pana vakkhati ‘‘sikkhattayadesanā jātā’’ti (ma. ni. aṭṭha. 1.65), taṃ itarāsampi sikkhānaṃ idha gahitatāmattaṃ sandhāya vuttaṃ, na padhānabhāvena gahitataṃ. Yadi evaṃ kathaṃ sīlassa appamattakatāvacanaṃ. Vuttañhetaṃ ‘‘appamattakaṃ kho panetaṃ, bhikkhave, oramattaka’’nti (dī. ni. 1.7). Taṃ puthujjanagocaraṃ sandhāya vuttaṃ. Tathā hi tattha na nippadesato sīlaṃ vibhattaṃ, evaṃ katvā tattha sīlamattakanti mattaggahaṇaṃ samatthitanti daṭṭhabbaṃ. Anūnenāti akhaṇḍādibhāvena, kassaci vā ahāpanena upapannena. Ākārenāti karaṇena sampādanena. Cittasamatheti cittasamādhāne. Yuttoti aviyutto pasuto. Yo sabbena sabbaṃ jhānabhāvanaṃ ananuyutto, so taṃ bahi nīharati nāma. Yo ārabhitvā antarā saṅkocaṃ āpajjati , so taṃ vināseti nāma. Yo pana īdiso ahutvā jhānaṃ upasampajja viharati, so anirākatajjhānoti dassento ‘‘bahi anīhaṭajjhāno’’tiādimāha.

Aniccassa tebhūmakadhammassa, aniccanti vā anupassanā aniccānupassanā. Tathā dukkhānupassanā anattānupassanā ca. Tasseva nibbindanākārena pavattā anupassanā nibbidānupassanā. Virajjanākārena pavattā anupassanā virāgānupassanā. Nirodhassa anupassanā nirodhānupassanā. Paṭinissajjanavasena pavattā anupassanā paṭinissaggānupassanā. Suññāgāragato bhikkhu tattha laddhakāyavivekatāya samathavipassanāvasena cittavivekaṃ paribrūhento yathānusiṭṭhaṃ paṭipattiyā lokaṃ sāsanañca attano visesādhigamaṭṭhānabhūtaṃ suññāgārañca upasobhayamāno guṇavisesādhiṭṭhānabhāvāpādanena viññūnaṃ atthato taṃ brūhento nāma hotīti vuttaṃ ‘‘brūhetā suññāgārāna’’nti. Tenāha ‘‘ettha cā’’tiādi. Ayameva suññāgārānubrūhanaviññuppasatthānaṃ bhājanaṃ, na senāsanapatiṭṭhāpananti dassento āha ‘‘ekabhūmakādi…pe… daṭṭhabbo’’ti. Suññāgāraggahaṇena cettha araññarukkhamūlādi sabbaṃ padhānānuyogakkhamaṃ senāsanaṃ gahitanti daṭṭhabbaṃ.

Taṇhāvicaritadesanāti ‘‘ajjhattikassa upādāyā’’ti (vibha. 937) ādinayappavattaṃ taṇhāvicaritasuttaṃ. Taṇhāpadaṭṭhānattāti taṇhāsannissayattā. Na hi taṇhāvirahitā mānadiṭṭhipavatti atthi. Mānadiṭṭhiyo osaritvāti dassetabbatāya mānadiṭṭhiyo ogāhetvāti attho. Gahaṇatthameva hi desetabbadhammassa desanāya osaraṇaṃ. Taṇhāmānadiṭṭhiyo papañcattayaṃ sattasantānassa saṃsāre papañcanato anuppabandhanavasena vitthāraṇato. Sīlapadaṭṭhānattāti sīlādhiṭṭhānattā.

Adhicittasikkhā vuttāti ānetvā sambandho. Vipassanāvasena suññāgāravaḍḍhaneti yojanā. Dvepi sikkhāti adhicittādhipaññāsikkhā. Saṅgahetvāti adhisīlasikkhāya saddhiṃ saṅgahetvā vuttā. Yadi evamayaṃ sikkhattayadesanā jātāti sikkhattayānisaṃsappakāsanī siyāti anuyogaṃ sandhāyāha ‘‘ettha cā’’tiādi. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Indriyasaṃvaro viya pātimokkhasaṃvarassa catupārisuddhisīlassa ārakkhabhūtā cittekaggatā vipassanā ca idha gahitāti tadubhayaṃ appadhānaṃ, sīlameva pana padhānabhāvena gahitanti veditabbaṃ. Tenāha ‘‘sīlānurakkhikā evā’’tiādi.

Balavatarasukhanti samuppannabyādhidukkhato balavataraṃ, taṃ abhibhavituṃ samatthaṃ jhānasukhaṃ uppajjati. Balavamamattaṃ hoti, tena daḷhaattasinehena viluttahadayo kusaladhamme chaḍḍento so tathārūpesu…pe… posetā hoti. Balavamamattaṃ vā sineho na hoti ‘‘suddho saṅkhārapuñjo’’ti yāthāvadassanena ahaṃkāramamaṃkārābhāvato. Dubbhikkhabhaye khudābhibhavaṃ sandhāyāha ‘‘sacepissa antāni bahi nikkhamantī’’ti. Byādhibhayaṃ sandhāyāha ‘‘ussussati visussanī’’ti. Ādi-saddena gahitaṃ corabhayaṃ sandhāyāha ‘‘khaṇḍākhaṇḍiko vā’’ti. Ubhayassāti samathavipassanādvayassa. Ettha ca ‘‘ajjhattaṃ ceto…pe… suññāgārāna’’nti imehi visesanibbedhabhāgiyabhāvāpādanena sīlaṃ rakkhituṃ samatthā eva cittekaggatāvipassanā gahitā. Yasmā parato jhānavimokkhaphalābhiññāṇaadhiṭṭhānabhāvo sīlassa uddhaṭo, tasmā tassa bhiyyopi sambhārabhūtā eva cittekaggatā vipassanā tattha tattha gahitāti veditabbā.

Sīlādīti ādi-saddena yathāvuttacittekaggatāvipassanā saṅgaṇhāti, sīlassa vā mūlakāraṇabhūtaṃ sabbaṃ kammassakatañāṇañca saṅgaṇhāti kammapathasammādiṭṭhiṃ vā. Sīlañhi tadaññampi puññakiriyāvatthu teneva parisodhitaṃ mahapphalaṃ hoti mahānisaṃsanti. Lābhī assanti lābhā sāya saṃvaraṇasīlaparipūraṇaṃ pāḷiyaṃ āgataṃ kimīdisaṃ bhagavā anujānātīti? Na bhagavā sabhāvena īdisaṃ anujānāti, mahākāruṇikatāya pana puggalajjhāsayena evaṃ vuttanti dassento ‘‘na cetthā’’tiādimāha. Tattha ghāsesanaṃ chinnakatho na vācaṃ payuttaṃ bhaṇeti chinnakatho mūgo viya hutvā obhāsaparikathānimittaviññattipayuttaṃ ghāsesanaṃ vācaṃ na bhaṇe na katheyyāti attho. Puggalajjhāsayavasenāti saṅkhepato vuttamatthaṃ vivaranto ‘‘yesañhī’’tiādimāha. Raso sabhāvabhūto ānisaṃso rasānisaṃso.

Paccayadānakārāti cīvarādipaccayavasena dānakārā. ‘‘Devānaṃ vā’’ti vuttavacanaṃ pākaṭīkātumāha ‘‘devāpī’’tiādi. ‘‘Pañcime gahapatayo ānisaṃsā’’tiādīsu (dī. ni. 2.150) anisaṃsasaddo phalapariyāyopi hotīti āha ‘‘ubhayametaṃ atthato eka’’nti.

Sassusasurā ca tappakkhikā ca sassusasurapakkhikā. Te ñātiyonisambandhena āvāhavivāhasambandhavasena sambandhā ñātī. Sālohitāti yonisambandhavasena. Ekalohitasambaddhāti ekena samānena lohitasambandhena sambaddhā. Peccabhāvaṃ gatāti petūpapattivasena nibbattiṃ upagatā. Te pana yasmā idha katakālakiriyā kālena katajīvitupacchedā honti, tasmā vuttaṃ ‘‘kālakatā’’ti. Pasannacittoti pasannacittako. Kālakato pitā vā mātā vā petayoniṃ upapannoti adhikārato viññāyatīti vuttaṃ ‘‘mahānisaṃsameva hotī’’ti, tassa tathā sīlasampannattāti adhippāyo. Ariyabhāve pana sati vattabbameva natthi. Tenāha ‘‘anekāni kappasatasahassānī’’tiādi. Bahukāranti bahupakāraṃ. Upasaṅkamananti abhivādanādivasena upagamanaṃ. Payirupāsananti upaṭṭhānanti.

66.Ajjhottharitāti madditā. Ukkaṇṭhāti riñcanā anabhirati ananuyogo. Sīlavā bhikkhu attano sīlakhaṇḍabhayena samāhito vipassako ca paccayaghātena aratiyā ratiyā ca sahitā abhibhavitāva hotīti āha ‘‘sīlādiguṇayuttenevā’’tiādi.

Cittutrāso bhāyatīti bhayaṃ. Ārammaṇaṃ bhāyati etasmāti bhayaṃ. Purimavārasadisattā vuttanayamevāti atidisitvāpi puna taṃ dassetuṃ ‘‘sīlādiguṇayutto hī’’tiādi vuttaṃ. Therassa heṭṭhā nisinnattā devatāya dārakā sakabhāvena saṇṭhātuṃ sukhena vattituṃ asakkontā asamatthā.

Adhikaṃ cetoti abhiceto, upacārajjhānacittaṃ. Tassa pana adhikatā pākatikakāmāvacaracittehi sundaratāya sapaṭipakkhato visuddhiyā cāti āha ‘‘abhikkantaṃ visuddhicitta’’nti. Adhicittanti samādhimāha, so ca upacārasamādhi daṭṭhabbo. Vivekajaṃ pītisukhaṃ, samādhijaṃ pītisukhaṃ, apītijaṃ jhānasukhaṃ, satipārisuddhijaṃ jhānasukhanti catubbidhampi jhānasukhaṃ paṭipakkhato nikkhantataṃ upādāya ‘‘nekkhammasukha’’nti vuccatīti āha ‘‘nekkhammasukhaṃ vindantī’’ti. Icchiticchitakkhaṇe samāpajjituṃ samatthoti iminā tesu jhānesu samāpajjanavasībhāvamāha, ‘‘nikāmalābhī’’ti pana vacanato āvajjanādhiṭṭhānapaccavekkhaṇavasiyopi vuttā evāti veditabbā. Sukheneva paccanīkadhamme vikkhambhetvāti etena tesaṃ jhānasukhakhippābhiññatañca dasseti. Vipulānanti vepullaṃ pāpitānaṃ. Jhānānaṃ vipulatā nāma subhāvitabhāvena ciratarappatti, sā ca paricchedānurūpāva icchitabbbāti ‘‘vipulāna’’nti vatvā ‘‘yathāparicchedeyeva vuṭṭhātuṃ samatthoti vuttaṃhotī’’ti āha. Paricchedakālañhi appatvāva vuṭṭhahanto akasiralābhī na hoti yāvadicchakaṃ pavattetuṃ asamatthattā. Idāni teyeva yathāvutte samāpajjanādivasībhāve byatirekavasena vibhāvetuṃ ‘‘ekacco hī’’tiādi vuttaṃ. Tattha lābhīyeva hotīti idaṃ paṭiladdhamattassa jhānassa vasena vuttaṃ. Tathāti icchiticchitakkhaṇe. Pāribandhiketi vasībhāvassa paccanīkadhamme. Jhānādhigamassa pana paccanīkadhammā pageva vikkhambhitā, aññathā jhānādhigamo eva na siyā. Kicchena vikkhambhetīti kicchena visodheti. Kāmādīnavapaccavekkhaṇādīhi kāmacchandādīnaṃ viya aññesampi samādhipāribandhikānaṃ dūrasamussāraṇaṃ idha vikkhambhanaṃ visodhanañcāti veditabbaṃ. Nāḷikāyantanti kālamānanāḷikāyantaṃ āha.

Visesena rūpāvacaracatutthajjhānaṃ sabbaso vasībhāvāpāditaṃ abhiññāpādakanti adhippāyenāha ‘‘abhiññāpādake jhāne vutte’’ti. Arūpajjhānampi pana adhiṭṭhānatāya pādakameva cuddasadhā cittaparidamanena vinā tadabhāvato. ‘‘Evamabhiññāpādake rūpāvacarajjhāne vutte rūpāvacaratāya kiñcāpi abhiññānaṃ lokiyavāro āgato’’ti ayañhettha adhippāyo. Nanti abhiññāvāraṃ. Cattāri…pe… ariyamaggā sīlānaṃ ānisaṃso sampannasīlasseva lābhato. Pariyādiyitvāti gahetvā.

Aṅgasantatāyāti nīvaraṇādīnaṃ paccanīkadhammānaṃ sudūratarabhāvena jhānaṅgānaṃ vūpasantatāya, nibbutasabbadarathapariḷāhatāyāti attho, yato tesaṃ jhānānaṃ paṇītatarādibhāvo. Ārammaṇasantatāyāti rūpapaṭighādivigamanena saṇhasukhumādibhāvappattasantabhāvena. Yadaggena hi nesaṃ bhāvanābhisamayasabbhāvitasaṇhasukhumākārāni ārammaṇāni santāni, tadaggena jhānaṅgānaṃ santatā veditabbā. Ārammaṇasantatāya santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā. Vimuttā visesena muttā. Ye hi jhānadhammā tathāpavattapubbabhāgabhāvanāhi tabbisesatāya sātisayaṃ paṭipakkhadhammehi vimuttivasena pavattanti, tato eva tathāvimuttatāya pitu aṅke vissaṭṭhaaṅgapaccaṅgo viya kumāro nirāsaṅkabhāvena ārammaṇe adhimuttā ca pavattanti, te vimokkhāti vuccanti. Tenāha ‘‘vimokkhāti paccanīkadhammehi vimuttattā ārammaṇe ca adhimuttattā’’ti . Yadipi ārammaṇasamatikkamavasena pattabbāni āruppāni, na aṅgātikkamavasena, tathāpi yasmā ārammaṇe avirattassa jhānasamatikkamo na hoti, samatikkantesu ca jhānesu ārammaṇaṃ samatikkantameva hoti, tasmā ārammaṇasamatikkamaṃ avatvā ‘‘rūpāvacarajjhāne atikkamitvā’’ti icceva vuttaṃ. Atikkamma rūpeti pāḷiyaṃ ‘‘sampādetabbā, passitabbā’’ti vā kiñci padaṃ icchitabbaṃ, asutaparikappanena pana payojanaṃ natthīti ‘‘santāti padasambandho’’ti vuttaṃ. Evañca katvā tena virāgabhāvena tesaṃ santatāti ayampi attho vibhāvito hoti. Rūpajjhānādīnaṃ viya natthi etesaṃ ārammaṇabhūtaṃ vā phalabhūtaṃ vā rūpanti arūpā. Arūpā eva āruppā. Tenāha ‘‘ārammaṇato ca vipākato ca rūpavirahitā’’ti. Nāmakāyenāti sahajātanāmasamūhena.

67.Saṃyojentīti bandhanti. Kehīti āha ‘‘khandhagatī’’tiādi. Asamucchinnarāgādikassa hi khandhādīnaṃ āyatiṃ khandhādīhi sambandho, samucchinnarāgādikassa pana taṃ natthi katānampi kammānaṃ asamatthabhāvāpattitoti. Rāgādīnaṃ anvayato ca saṃyojanaṭṭho siddhoti āha ‘‘khandhagati…pe… vuccantī’’ti. Parikkhayenāti samucchedena sabbaso āyatiṃ anuppajjanena. Paṭipakkhadhammānaṃ anavasesato savanato pīḷanato soto, ariyamaggoti āha ‘‘sototi ca maggassetaṃ adhivacana’’nti. Taṃ sotaṃ ādito panno adhigacchīti sotāpanno, aṭṭhamako. Tenāha ‘‘taṃsamaṅgīpuggalassā’’ti, paṭhamamaggakkhaṇe puggalassāti adhippāyo. Idha pana panna-saddo ‘‘phalasacchikiriyāya paṭipanno’’tiādīsu (a. ni. 8.59) viya vattamānakālikoti āha ‘‘maggena phalassa nāmaṃ dinna’’nti. Abhītakālikatte pana sarasatova nāmalābho siyā. Virūpaṃ sadukkhaṃ saupāyāsaṃ nipātetīti vinipāto, apāyadukkhe khipanako. Dhammoti sabhāvo. Tenāha ‘‘attāna’’ntiādi. Kasmāti avinipātadhammatāya kāraṇaṃ pucchati. Apāyaṃ gamentīti apāyagamanīyā. Sambujjhatīti sambodhi, ariyamaggo. So pana paṭhamamaggassa adhigatattā avasiṭṭho eva adhigandhabbabhāvena icchitabboti āha ‘‘uparimaggattaya’’nti.

Vaṇṇabhaṇanatthaṃ vuttāni,na pahātabbānīti adhippāyo. Oḷārikānaṃ rāgādīnaṃ samucchindanavasena pavattamāno dutiyamaggo avasiṭṭhānaṃ tesaṃ tanubhāvāpattiyā uppanno nāma hotīti vuttaṃ ‘‘rāgadosamohānaṃ tanuttā’’ti. Adhiccuppattiyāti kadāci karahaci uppajjanena. Pariyuṭṭhānamandatāyāti samudācāramudutāya. Abhiṇhaṃ na uppajjanti tajjassa ayonisomanasikārassa anibaddhabhāvato. Mandamandā uppajjanti vipallāsānaṃ tappaccayānañca mohamānādīnaṃ mudutarabhāvato. Bahalāva uppajjanti vatthupaṭisevanatoti adhippāyo. Tenāha ‘‘tathā hī’’tiādi.

Sakiṃ āgamanadhammoti paṭisandhivasena sakiṃyeva āgamanasabhāvo. Ekavāraṃyeva…pe… āgantvāti iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekoyeva gahitoti dassento ‘‘yopi hī’’tiādimāha. Tattha yvāyaṃ pañcamako sakadāgāmī ‘‘idha maggaṃ bhāvetvā devaloke nibbatto, tattha yāvatāyukaṃ ṭhatvā puna idhūpapajjitvā parinibbāyatī’’ti vutto, tassa ekabījinā saddhiṃ kiṃ nānākaraṇanti? Ekabījissa ekā paṭisandhi, sakadāgāmissa dve paṭisandhiyoti idaṃ tesaṃ nānākaraṇaṃ. Yassa hi sotāpannassa ekaṃyeva khandhabījaṃ, na ekaṃ attabhāvaggahaṇaṃ, so ekabījīti.

Heṭṭhāti ‘‘amahaggatabhūmiya’’nti heṭṭhā sambandhanena. Heṭṭhābhāgassa hitāti heṭṭhābhāgiyā, tesaṃ. Tānīti orabbhāgiyasaṃyojanāni. Kāmāvacare nibbattatiyeva ajjhattaṃ saṃyojanattā. Tathā hesa dūratopi āvattidhammo evāti dassetuṃ gilabaḷisamacchādayo upamābhāvena vuttā. Opapātikoti iminā gabbhavāsadukkhābhāvamāha. Tattha parinibbāyīti iminā sesadukkhābhāvaṃ. Tattha parinibbānatā cassa kāmaloke khandhabījassa apunārohavasenevāti dassetuṃ ‘‘anāvattidhammo’’ti vuttaṃ.

68.Kevalāti lokiyābhiññāhi asammissā. Lokiyapañcābhiññāyopi sīlānaṃ ānisaṃso tadavinābhāvato. Tāpi dassetuṃ ākaṅkheyya ce…pe… evamādimāhāti yojanā. Āsavānaṃ anavasesappahānato arahattamaggoyeva visesato ‘‘āsavakkhayo’’ti vattabbataṃ arahatīti vuttaṃ ‘‘āsavakkhaye kathite’’ti, aññathā sabbāpi chaḷabhiññā āsavakkhayo evāti. Imesaṃ guṇānanti lokiyābhiññānaṃ . Yathā purisassa muṇḍitaṃ sīsaṃ sikhāvirahitattā na sobhati, evaṃ desanāya sīsabhūtāpi aggamaggakathā lokiyābhiññārahitā na sobhatīti āha ‘‘ayaṃ kathā muṇḍābhiññākathā nāma bhaveyyā’’ti. Iddhivikubbanāti iddhi ca vikubbanā ca. Vikubbanaggahaṇena cettha vikubbaniddhimāha, iddhiggahaṇena tadaññaṃ sabbañca abhiññākiccaṃ. Yuttaṭṭhāneyevāti lokiyābhiññānaṃ nibbattanassa viya desanāya yuttaṭṭhāneyeva. Etena na kevalaṃ desanakkamenevāyaṃ desanā, atha kho paṭipattikkamenapīti dasseti. Visuddhimagge (visuddhi. 2.369) vuttā, tasmā tattha vuttanayeneva veditabbāti adhippāyo.

69.Āsavānaṃ khayāti heṭṭhimamaggena khepitāvasiṭṭhānaṃ āsavānaṃ arahattamaggena samucchindanato. Yasmā arahattamaggo na kevalaṃ āsaveyeva khepeti, atha kho avasiṭṭhe sabbakilesepi, tasmā āha ‘‘sabbakilesānaṃ khayā’’ti. Lakkhaṇamattañhettha āsavaggahaṇaṃ, āsavānaṃ ārammaṇabhāvassapi anupagamanato anāsavaṃ. Yasmā pana tattha āsavānaṃ lesopi natthi, tasmā vuttaṃ ‘‘āsavavirahita’’nti. Samādhi vutto cetosīsena yathā ‘‘cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.1.9) adhippāyo. Rāgato vimuttattā avijjāya vimuttattāti idaṃ ujuvipaccanīkapaṭippassaddhidassanaṃ daṭṭhabbaṃ, na tadaññesaṃ pāpadhammānaṃ appaṭippassaddhattā. Idāni tameva samādhipaññānaṃ rāgāvijjāpaṭipakkhataṃ āgamena dassetuṃ ‘‘vuttaṃ ceta’’ntiādi vuttaṃ. Samathaphalanti samathassa phalaṃ lokiyasamathabhāvanāya hi vipassanāgatāya āhitaphalassa lokuttarasamathassa sarikkhakaphalo cetovimutti. Vipassanāphalanti etthāpi eseva nayo. Attanoyevāti sutamayañāṇādinā viya parapaccayataṃ nayaggāhañca muñcitvā paratoghosānugatabhāvanādhigamabhūtatāya attanoyeva paññāya paccakkhaṃ katvā sayambhuñāṇabhūtāyāti adhippāyo. Tenāha ‘‘aparappaccayena ñatvā’’ti.

Sabbampi tanti sabbampi sattarasavidhaṃ taṃ yathāvuttaṃ sīlānisaṃsaṃ. Yathā ānisaṃsavante sammadeva sampādite tadānisaṃsā dassitā eva honti tadāyattabhāvato, evaṃ ānisaṃsapadhānayogyabhāvena dassite tadānisaṃsā dassitā eva hontīti āha ‘‘sampiṇḍetvā dassento’’ti. Vuttasseva atthassa punavacanaṃ nigamananti vuttaṃ ‘‘nigamanaṃ āhā’’ti. Pubbeti desanārambhe. Evaṃ vuttanti ‘‘sampannasīlā’’ti evamādinā ākārena vuttaṃ. Idaṃ sabbampīti idaṃ ‘‘sampannasīlā’’tiādikaṃ sabbampi vacanaṃ. Etaṃ paṭiccāti etaṃ sampannasīlassa bhikkhuno yathāvuttasattarasavidhānisaṃsabhāgitaṃ sandhāya vuttaṃ. Idameva hi ‘‘iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti vacanaṃ sandhāya ‘‘sabbampi taṃ sīlānisaṃsaṃ sampiṇḍetvā dassento’’ti vuttaṃ. Etthaādito chahi ānisaṃsehi parittabhūmikā sampatti gahitā, tadantaraṃ pañcahi lokiyābhiññāhi ca mahaggatabhūmikā, itarehi lokuttarabhūmikāti evaṃ catubhūmikasampadānisaṃsasīlaṃ nāmetaṃ mahantaṃ mahānubhāvaṃ, tasmā taṃsampādane sakkaccakāritā appamattena bhavitabbaṃ.

Ākaṅkheyyasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Vatthasuttavaṇṇanā

70. Chādetabbaṃ ṭhānaṃ vasati paṭicchādetīti vatthaṃ. Yaṃ samānaṃ viya na sabbaso minoti, mānassa pana samīpe, taṃ upamānaṃ. Upamīyati etāyāti upamā, upamāya bodhakavacanaṃ upamāvacanaṃ. Katthaci sutte. Atthanti upamiyatthaṃ. Paṭhamaṃ upamaṃ vatvā tadanantaraṃ atthaṃ vatvā puna upamaṃ vadanto ‘‘upamāya atthaṃ parivāretvā dassetī’’ti vutto. Atthena upamaṃ parivāretvāti etthāpi eseva nayo. Idāni te cattāropi pakāre sutte āgatanayeneva dassento ‘‘seyyathāpissu, bhikkhave’’tiādimāha. Tattha dve agārāti dve paṭivissakagharā. Sadvārāti sammukhadvārā.

Svāyanti so ayaṃ evaṃ upamādassanavasenapi nānānayenapi dhammadesako bhagavā. Ekaccānaṃ veneyyānaṃ atthassa sukhāvabodho paṭhamaṃ upamādassane hetu, evaṃ paṭhamaṃ atthadassane, upamāya atthaparivāraṇe, atthena upamāparivāraṇe cā’’ti imamatthaṃ dasseti ‘‘esa nayo sabbatthā’’ti iminā. Dhammadhātuyāti sabbaññutaññāṇassa. Tañhi dhammadhātupariyāpannattā yathāvuttadhamme ca sabbepi ñeyyadhamme ca padahati yathāsabhāvato bujjhati bodheti cāti dhātu, dhīyanti vā dhammā etāya sabbākārato ñāyanti ñāpiyanti cāti dhammadhātu. Tassā pana suṭṭhu saccasampaṭivedhavasena laddhattā suppaṭividdhattāti, yadaggena vā ñeyyaṃ tāya suppaṭividdhaṃ, tadaggena sāpissa suppaṭividdhā evāti āha ‘‘suppaṭividdhattā’’ti.

Pakatipariyodātassa cittassa āgantukehi upakkilesehi upakkiliṭṭhabhāvadassanatthaṃ saṃkiliṭṭhavatthadassananti katvā vuttaṃ ‘‘pakatiparisuddhaṃ vattha’’nti. Rajādināti ettharajo nāma reṇu. Ādi-saddena aṇutajjāridhūmādikaṃ vatthassa aparisuddhikāraṇaṃ saṅgaṇhāti. Sabbaso kilissati vinassati visuddhi etenāti saṃkileso, tena saṃkilesena paṃsurajādinā saṃkiliṭṭhaṃ vaṇṇavināsanena vidūsitaṃ. Malaṃ masi. Jallikā vuccati loṇapaṭalādi chaviyā upari ṭhitaṃ sarīramalaṃ. Ādisaddena sarīrajallameva assukheḷasiṅghāṇikādikaṃ tadaññamalaṃ saṅgaṇhāti. Gahitattāti pariyonandhanavasena gahitattā. Rajanti sattā tenāti raṅgaṃ, raṅgameva raṅgajātaṃ yathā kopameva kopajātaṃ. Upanāmeyyāti pakkhipeyya. Nīlakatthāyāti nīlavaṇṇatthāya. Palāsanīlādiketi ādi-saddena kāḷasāmādiṃ saṅgaṇhāti. Haliddikakudhaselādike pītakaraṅge. Lākhāpattaṅgarasādike lohitakaraṅge. Mahārajanaloddakandulādike mandarattaraṅge. Duṭṭhu rajitavaṇṇaṃ apabhassaraṃ. Tenāha ‘‘aparisuddhavaṇṇamevassā’’ti. Īdisanti durattavaṇṇaṃ. Tasmiṃ vatthe raṅgajātaṃ sayaṃ suparisuddhaṃ samānaṃ kissa hetu kena rattavaṇṇaṃ aparisuddhaṃ hotīti raṅgajātassa niddosataṃ vadati. Tenāha ‘‘yasmā panā’’tiādi.

Saṃkilesapakkhaṃ dassentena asaṃkiliṭṭhameva vatthaṃ udāharitabbanti pākaṭoyamattho, saṃkiliṭṭhavatthanidassanena pana ‘‘siyā nu kho aññopi koci viseso’’ti adhippāyena pucchati ‘‘kasmā panā’’tiādinā. Itaro atthavisesoti dassento ‘‘vāyāmamahapphaladassanattha’’ntiādimāha. Ettha ca saṃkiliṭṭhacittavisodhanavidhāne saṃkiliṭṭhavatthaṃ nidassatabbanti paṭiññā, vāyāmamahapphaladassanatthanti hetuattho. Yathā hītiādi anvayattho. Na tattha jātikāḷake viyātiādi byatirekattho. Sadisūdāharaṇaṃ pana malaggahitakaṃsapātiādi daṭṭhabbaṃ. Evaṃ cittampītiādi opammatthassa upameyyaupanayanaṃ. Tattha pakatiyāti akittimena sabhāvena. Tanti cittaṃ. Sāmaññaggahaṇañcetaṃ cittabhāvāvisesato. Tenāha ‘‘sakalepī’’ti. Paṇḍarameva na saṃkiliṭṭhaṃ saṃkilesehi asamannāgatabhāvato. Nanu kiriyāmayacittehi vipākasantāne visesādhānaṃ labbhati, aññathā katavināsā katabbhāgamā āpajjeyyuṃ? Kiñcāpi labbhati, tassa saṃkileso vaṭṭupanissayo, asuddhi vā na hoti, asaṃkileso vivaṭṭupanissayo, visuddhi vā na hoti eva. Upakkiliṭṭhanti panetaṃ upakkilesanārahassa cittassa vasena vuttaṃ, na vipākapabandhassa. Tenāha ‘‘pabhassaramidaṃ bhikkhave citta’’nti, ‘‘paṇḍaramevā’’ti ca. Tañca khoti pana sakasantatipariyāpannatāya nesaṃ kevalaṃ ekattanayavasena vuttaṃ, na vipākadhammānaṃ kilesāsamaṅgibhāvato. Atha vā upakkiliṭṭhanti iminā upakkilesahetu tattha vijjamānaṃ visesādhānamāha, na ‘‘saṃkiliṭṭhā dhammā’’tiādīsu (dha. sa. 77.dukamātikā) viya taṃsamaṅgitanti daṭṭhabbaṃ. Visodhiyamānanti vipassanāpaññāya anukkamena sabbupakkilesehi vimociyamānaṃ. Sakkā aggamaggakkhaṇe pabhassarataraṃ kātuṃ, yato na puna upakkilissati. Evantiādi vuttassevatthassa nigamanaṃ.

Duṭṭhagatiparipūraṇavasena paṭipajjanaṃ paṭipatti. Sā eva kilesadarathapariḷāhādivasena upāyāsadukkhā, kucchitā vā gati pavatti, duggatihetūti vā duggati, duggatiyā pana paṭipattiyā gandhabbato, tassā vā nipphannabhāvato kucchito, dukkhā ca gatīti duggati. Saṃkiliṭṭhacittoti idaṃ tassā paṭipattiyā duggatibhāvadassanatthaṃ, na visesanatthaṃ. Na hi asaṃkiliṭṭhacittassa pāṇaghātādivasena pavatti. Saṃkiliṭṭhacittoti lābhāsāya sabbaso kiliṭṭhacitto . Dūteyyapahiṇagamananti dūteyyaṃ vuccati dutakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ, pahiṇagamanaṃ gharāgharaṃ pesitassa khuddakagamanaṃ, dūteyyagamanaṃ pahiṇagamanañca gacchati. Vejjakammanti ananuññāte ṭhāne lābhāsāya gahaṭṭhānaṃ bhesajjaṃ karoti. Saṅghabhedakathā parato āgamissati. Veḷudānādīhīti veḷudānapattadānapupphadānādīhi micchājīvena jīvikaṃ kappeti. Sakalampīti ‘‘atthi anācāro, atthi agocaro’’tiādinā vibhaṅge (vibha. 513, 514) āgataṃ sabbampi anācāraṃ agocarañca caraṇavasena paripūreti.

‘‘Nirayampi…pe… pettivisayampi gacchatī’’ti vatvā tattha pettivisayagamanaṃ dassento ‘‘samaṇayakkho nāma hotī’’tiādimāha.

Sukkapakkhe parisuddhanti sabbaso visuddhaṃ asaṃkiliṭṭhaṃ. Parisuddhattā eva pariyodātaṃ, pabhassaranti attho. Surattavaṇṇamevassāti suṭṭhu rattavaṇṇameva assa. Parisuddhavaṇṇamevassāti nīlavaṇṇopissa parisuddho ca bhaveyyāti evamādiṃ sandhāyāha ‘‘kaṇhapakkhe vuttapaccanīkeneva veditabbā’’ti. Raṅgajātantiādi pana tattha vuttavaseneva veditabbaṃ. Paṭipattisugatiādīsu yaṃ vattabbaṃ, taṃ paṭipattiduggatiādīsu vuttavipariyāyena veditabbaṃ. Parisuddhacittoti suddhāsayo. Dasa kusalakammapathe paripūretīti idaṃ kaṇhapakkhe ‘‘dasa akusalakammapathe paripūretī’’ti vuttassa paṭipakkhadassanavasena vuttaṃ. Yathā hi tattha abhijjhābyāpādamicchādiṭṭhiggahaṇena kammapathasaṃsandananayena kammapathaṃ appattāya ca agāriyassa tathārūpāya micchāpaṭipattiyā saṅgaho icchito, evaṃ idhāpi anabhijjhāabyāpādasammādiṭṭhiggahaṇena alobhādosāmohavasena pavattā agāriyassa sammāpaṭipatti saṅgahitāti daṭṭhabbaṃ, na kammapathappattāvāti. Manussamahantatanti jātirūpabhogādhipateyyādivasena manussesu mahantabhāvaṃ. Dasahi ṭhānehi aññesaṃ devānaṃ abhibhavo devamahantatā. Paṭipatti sugatiyā bhājiyamānattā ‘‘anāgāmimaggaṃ bhāvetī’’ti tathā anāgāmibhāvanaṃ pāpetvā ṭhapitā. Gahitaggahaṇena sukhānubhavaṭṭhānassa adhippetattā tadabhāvato asaññibhavaṃ anādiyanto ‘‘dasasu vā brahmabhavanesū’’tiādimāha.

71.Sakabhaṇḍe chandarāgo abhijjhāyanaṭṭhena abhijjhā, abhijjhāyanāti attho. Parabhaṇḍe chandarāgo visamaṃ lubbhatīti visamalobho. Evampi abhijjhāvisamalobhānaṃ viseso hotīti dassento ‘‘atha vā’’tiādimāha. Tattha attano santakaṃ taṃsadisañca yuttaṭṭhānaṃ. Yaṃ yācitaṃ, appakasirena vā sakkā laddhuṃ, taṃ pattaṭṭhānaṃ. Paradāragarudārāti ayuttaṭṭhānaṃ. Yaṃ apatthaniyaṃ, yassa vā patthanāya byasanaṃ āpajjati, taṃ appattaṭṭhānaṃ. Theroti mahāsaṅgharakkhitatthero, yena aṭṭhakathā potthakaṃ āropitā. So hi antevāsikesu sākacchantesu evamāha. Sopi imasmiṃyeva sutte vinibbhogo na labbhati cittasaṃkilesassa adhippetattā. Tenāha ‘‘yutte vā’’tiādi. Ayonisomanasikāravasena uppajjanato sampatti āyatiñca dukkhasseva uppādanato na koci lobho avisamo nāma. Abhijjhāyanaṭṭhenāti yassa kassaci ārammaṇassa yuttassa ayuttassa appattassa ca abhijjāyanavasena abhipatthanāvasena ca pavattā taṇhā abhijjhāti lobhato nibbisesanti dasseti. Tenāha ‘‘ekatthametaṃ byañjanameva nāna’’nti. Dūsetīti sabhāvasantaṃ asaṃkilesaṃ vināseti avisuddhaṃ karoti. Tenāha ‘‘obhāsituṃ na detī’’ti. ‘‘Ime sattā ucchijjantu vinassantū’’ti sattesu byāpajjanākārappavattiyā byāpādo navavidhaāghātavatthusambhavo vutto. Kodho pana saṅkhāresupi pavattanato dasavidhaāghātavatthusambhavo vutto. Ubhayampi paṭighameva, pavattanānattato bhinditvā vutto. Kujjhanavaseneva cittapariyonandhano ‘‘akkocchi maṃ avadhi ma’’ntiādinā.

Suṭṭhu kataṃ karaṇaṃ sukataṃ, tassa pubbakāritālakkhaṇassa guṇassa vināsano udakapuñchaniyā viya sarīrānugataṃ udakaṃ puñchanto makkho. Tathā hi so paresaṃ guṇānaṃ makkhanaṭṭhena ‘‘makkho’’ti vuccati. Idāni anagāriyassa vātiādinā saṅkhepena vuttatthaṃ vitthārena dassetuṃ ‘‘anagāriyopī’’tiādi vuttaṃ. Nisinnakathāparikathādivasena dhammassa kathā dhammakathānayo, ekattādidhammanīti eva vā. Pakaraṇaṃ satta pakaraṇāni, tattha kosallaṃ dhammakathānayapakaraṇakosallaṃ. Ādi-saddena vinayakkame catūsu mahānikāyesu ca kosallaṃ saṅgaṇhāti. Acittīkatoti cittīkārarahito. Yathā cāyanti iminā yathāyaṃ makkho cittaṃ dūseti, evaṃ paḷāsopi cittaṃ dūseti, tasmā upakkilesoti dasseti. Aniyatā gati niyāmokkamanābhāvato. Ādi-saddena ‘‘rattaññū cirapabbajite puggale ajjhottharitvā ‘tvampi imasmiṃ sāsane pabbajito, ahampi pabbajito, tvampi sīlamatte ṭhito ahampī’ti’’ evamādīnaṃ saṅgaho. Yugaggāhagāhīti ‘‘tava vā mama vā ko viseso’’ti asamampi samaṃ katvā samadhuraggāhagaṇhanako. Khīyanā usūyanā. Attano sampattiyā nigūhanaṃ tassa parehi sādhāraṇabhāvāsahanena hotīti ‘‘parehi sādhāraṇabhāvaṃ asahamānaṃ’’icceva vuttaṃ. Kāraṇe hi gahite phalampi gahitameva hotīti. Aññathā attano pavedanakapuggalo kerāṭiko, ‘‘nekatikavāṇijo’’tipi vadanti. Sappamukhā macchavālā ekā macchajāti āyatanamaccho. Tenāha ‘‘āyatanamaccho nāmā’’tiādi. Baddhacaroti antevāsī.

Sabbaso amadditasabhāvena vā tabharitabhattasadisassa thaddhabhāvassa anonamitadaṇḍasadisatāya paggahitasiraanivātavuttikārassa ca karaṇato vā tabharita…pe… karaṇo. Taduttarikaraṇoti yaṃ yena kataṃ duccaritaṃ vā sucaritaṃ vā, taduttari, tassa dviguṇaṃ vā karaṇo. Attano maṇḍanādiatthaṃ parena kataṃ alaṅkārādiṃ. Pariyāpuṇāti vā katheti vā attano balānurūpaṃ. Kāmaṃ nikāyadvayaggahaṇādivasena pavatto sevitabbamāno eva, tathāpissa saṃkilesapakkhattā vuttaṃ ‘‘mānaṃ anissāyā’’ti.

Uṇṇativasenāti ‘‘seyyohamasmī’’tiādinā cittassa paggahaṇavasena. Pubbe kenaci attānaṃ sadisaṃ katvā pacchā tato adhikato dahanato uppajjanako atimāno. Madaggahaṇākāro jātiādiṃ paṭicca majjanākāro, sopi atthato māno eva. Pamādo tathāpavatto cittuppādo.

Tasmā lobhamādiṃ katvā dassetīti lobhassa ādito gahaṇe kāraṇaṃ vibhāvetukāmo pucchati. Paṭhamuppattitoti tattha tattha bhave sabbapaṭhamaṃ uppajjanato. Sattānañhi yathādhigataṃ jhānādivisesaṃ ārabbha paccavekkhaṇā viya yathāladdhaṃ upapatibhavaṃ ārabbha nikanti eva. Tenāha ‘‘sabbasattāna’’ntiādi. Yathāsambhavaṃ itareti itare byāpādādayo yathāpaccayaṃ uppajjanti, lobhassa viya ādito asukassa anantaraṃ asukoti vā na nesaṃ niyamo atthīti attho. Kiṃ pana ete soḷaseva cittassa upakkilesā, udāhu aññepi santīti anuyogaṃ sandhāya aññepi santīti dassento ‘‘na ca ete’’tiādimāha. Yadi evaṃ kasmā ettakā eva idha vuttāti. Nayadassanavasenāti dassento āha ‘‘etena pana…pe… veditabbā’’ti. Tena thinamiddhauddhaccakukkucca-vicikicchā-attukkaṃsana-paravabbhanachambhitattā- bhīrukatā-ahirikānottappa-atticchatā-pāpicchatā-mahicchatādayo saṅgahitāti veditabbaṃ.

72.Saṃkilesaṃdassetvāti saṃkiliṭṭhavattanidassanena saṅkhepena vuttaṃ saṃkilesaṃ vibhāgena dassetvā. Vodānaṃ dassentoti etthāpi eseva nayo. Evaṃ jānitvāti ‘‘abhijjhā visamalobho ekanteneva cittassa uppakkileso’’ti sabhāvato samudayato nirodhato nirodhūpāyato ca pubbabhāgapaññāya ceva heṭṭhimamaggadvayapaññāya ca jānitvā. Pajahatīti ettha accantappahānameva adhippetanti dassento ‘‘samucchedappahānavasena ariyamaggena pajahatī’’ti āha. Ariyamaggenāti anāgāmimaggena. Tena hi pahānaṃ idha sabbavāresu adhippetaṃ. Kilesapaṭipāṭi idha kilesānaṃ desanākkamo. Maggapaṭipāṭipana catunnaṃ ariyamaggānaṃ desanākkamopi tāya desanāya paṭipajjanakkamopi tāya paṭipattiyā uppattikkamopi. Tattha ye ye kilesā yena yena maggena pahīyanti, maggapaṭipāṭiṃ anoloketvā tesaṃ tesaṃ kilesānaṃ tena tena maggena pahānadassanaṃ kilesapaṭipāṭi na kilesānaṃ uppattikkamo idha desanākkamo cāti dassento ‘‘abhijjhā visamalobho’’tiādimāha. Yena yena pana maggena ye ye kilesā pahīyanti maggānupubbiyā, tena tena maggena tesaṃ tesaṃ kilesānaṃ pahānadassanaṃ maggapaṭipāṭiyā pahānadassananti dassento ‘‘sotāpattimaggenā’’tiādimāha.

Imasmiṃ pana ṭhāneti ‘‘sa kho so, bhikkhave, bhikkhū’’tiādinā āgato imasmiṃ pahānavāre. Ime kilesāti ime yathāvuttā kilesā. Sotāpattimaggavajjhā vā hontu sesamaggavajjhā vāheṭṭhā dassitamaggapaṭipāṭivasena. Tattha pana ye tatiyamaggavajjhā, tesaṃ anāgāmimaggeneva pahāne vattabbaṃ natthi, yesaṃ panettha heṭṭhimamaggavajjhānaṃ idha saṅgahe kāraṇaṃ pacchā vattukāmena aggamaggavajjhānaṃ anādiyitvā kasmā tatiyamaggavajjhānameva gahaṇaṃ katanti āha ‘‘ayamettha paveṇimaggāgato sambhavo’’ti, ayaṃ imassa suttassa etasmiṃ ṭhāne ācariyapaveṇiyā kathāmaggo tato āgato atthasambhavo atthatatvanti attho. Tattha heṭṭhimamaggavajjhānaṃ idha saṅgahe kāraṇaṃ pacchā vattukāmo aggamaggavajjhānaṃ aggahaṇe yuttiṃ dassento ‘‘so cā’’tiādimāha. Tenāti catutthamaggena. Sesānanti byāpādādīnaṃ . Yepīti makkhādike sandhāyāha. Taṃsamuṭṭhāpakacittānanti tesaṃ makkhādīnaṃ samuṭṭhāpakacittuppādānaṃ. Tattha makkha-paḷāsa-issā-macchariya-samuṭṭhāpakaṃ paṭighadvayacittaṃ, visesato pañcakāmaguṇalobhena saṭho māyāvī ca hoti, pañcakāmaguṇikarāgo ca anāgāmimaggeneva niravasesato pahīyati, tasmā vuttaṃ ‘‘taṃsamuṭṭhāpakacittānaṃ appahīnattā’’ti. Tepi suppahīnā hontīti sambandho. Tanti paṭhamamaggeneva pahānaṃ pubbāparena na sandhiyati ‘‘yathodhi kho’’ti ettha odhivacanassa maggattayavācakattā. Ratanattaye aveccappasādo nāma ariyakantasīlaṃ viya sotāpannassa aṅgāni, te ca pahānato pacchā niddiṭṭhā, tasmā idha vuttappahānaṃ vikkhambhanapahānamevāti keci vadanti. Tesaṃ icchāmattameva yathāvuttapahānasseva vasena aveccappasādānaṃ odhiso pahānassa vibhāvitattā, svāyamattho heṭṭhā yuttitopi pakāsitoyeva.

74.Ekamekena padena yojetabbaṃ, yato ekamekassapi upakkilesassa sabhāvādito dassanaṃ niyyānamukhaṃ hoti, tathā ceva heṭṭhā saṃvaṇṇitaṃ. Anāgāmimaggavasena pahānaṃ vatvā pasādassa uddhaṭattā vuttaṃ ‘‘anāgāmimaggena lokuttarappasādo āgato’’ti. Yadi evaṃ kasmā ‘‘lokiyo uppajjatī’’ti vuttanti? ‘‘Itipi so bhagavā’’tiādinayappavattassa lokiyattā. Nibbānārammaṇo eva hi lokuttaro pasādo. ‘‘Itipi so bhagavā’’tiādivacanena lokiyaṃ, aveccappasādavacanena lokuttaranti lokiyalokuttaramissakaṃ pasādaṃ dassento. Avecca ratanattayaguṇe yāthāvato ñatvā pasādo aveccappasādo. So pana yasmā maggenāgatattā kenaci akampaniyo appadhaṃsiyo ca hoti, tasmā vuttaṃ ‘‘acalena accutenā’’ti. Tattha lokuttaro sabbaso buddhaguṇādīsu sammohaṃ viddhaṃsento tattha kiccato pavattati, itaro ārammaṇavasena te ārabbha. Taṃ vidhinti taṃ tassa uppannappakāraṃ. Anussatiṭṭhānānīti anussatikammaṭṭhānāni.

75.Somanassādīti ādi-saddena ñāṇādīni saṅgaṇhāti. Corānaṃ abhiṇhaṃ sañcaraṇaṭṭhānatāya paccantaggahaṇaṃ. Paccavekkhatoti ‘‘asukasmiñca ṭhāne ime cime corā evañca evañca vināsitā’’ti paccavekkhato rañño viya.

Yo yo odhi yathodhi. Yathā-saddo byāpanicchāyaṃ, kho saddo avadhāraṇeti dassento ‘‘sakasakaodhivasena cattameva hotī’’tiādimāha. Tena ‘‘vanta’’ntiādīsupi avadhāretabbanti dasseti. Sakasakaodhivasenāti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘dve odhī’’tiādi āraddhaṃ. Tattha yaṃmaggavajjhāti yena maggena anavasesato pahātabbā. Anavasesappahānavasena hi taṃtaṃmaggavajjhānaṃ kilesānaṃ tadaññamaggavajjhehi asammissatā, aññathā ye sakasakaodhivasena uparimaggavajjhā, te heṭṭhimamaggehi pahīnāpāyagamanīyādisabhāvā eva tehi pahīyantīti pahānavasena sammissā siyuṃ. Tena teyeva pahīnā hontīti etthāpi eseva nayo. Tatuttaripīti tato pahānanimittasomanassuppattito uddhampi. Paṭipakkhesu odhiso pavattikiccattā odhīti heṭṭhā tayo maggā vuccanti. Te hītiādi vuttassevatthassa vivaraṇaṃ. Imassa bhikkhunoti anāgāmiṃ sandhāyāha. Tena vuttaṃ ‘‘heṭṭhāmaggattayena catta’’nti.

Keci cattampi gaṇhanti, nayidamevanti dassanatthaṃ ‘‘vanta’’nti vuttaṃ. Na hi yaṃ yena vantaṃ, so puna taṃ ādiyati. Tenāha ‘‘anādiyanabhāvadassanavasenā’’ti. Vantampi kiñci sasantatilaggaṃ siyā, nayidamevanti dassanatthaṃ ‘‘mutta’’nti vuttaṃ. Tenāha ‘‘santatito vinimocanavasenā’’ti. Muttampi kiñci muttabandhanā viya phalaṃ kuhiñci tiṭṭhati, na evamidanti dassanatthaṃ ‘‘pahīna’’nti vuttaṃ. Tenāha ‘‘kvaci anavaṭṭhānadassanavasenā’’ti. Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ paṭinissaṭṭhanti vuccati, evaṃ vipassanāya nissaṭṭhaṃ ādinnasadisaṃ maggena pahīnaṃ paṭinissaṭṭhaṃ nāma hotīti dassanatthaṃ ‘‘paṭinissaṭṭha’’nti vuttaṃ. Tenāha ‘‘ādinnapubbassa paṭinissaggadassanavasenā’’ti. Na kāpurisena viya parammukhena nissaṭṭhaṃ , atha kho abhimukheneva nissaṭṭhanti dassanatthaṃ ‘‘paṭinissaṭṭha’’nti vuttaṃ. Tenāha ‘‘paṭimukhaṃ vā’’tiādi. Upagantabbatoti attano hitasukhaṃ paccāsīsantena ekantena adhigantabbato. Dhāraṇatoti taṃsamaṅgīnaṃ apāyapātato sandhāraṇena. Gantho‘‘vedo’’ti vuccati ‘‘vidanti etenā’’ti, vedehi ñāṇehi gato paṭipannoti vedagū. Abhijaññāti jāneyya. Vedajātāti uppannasomanassā. Ñāṇaṃ ‘‘vedo’’ti vuccati ‘‘veditabbaṃ vedetī’’ti. Somanassaṃ ‘‘vedo’’ti vuccati ārammaṇarasaṃ vindati anubhavatīti.

Uppannanti aveccappasādaṃ nissāya uppannaṃ. Vuttappakārameva vedanti ‘‘somanassaṃ somanassamayañāṇañcā’’ti evaṃ vuttappakārameva. Atthavedanti atthe hetuphale vedaṃ. Dhammavedanti dhamme hetumhi vedaṃ. Tenāha ‘‘aveccappasādassa hetu’’ntiādi. Idha dhammatthasaddā hetuphalapariyāyāti imamatthaṃ pāḷiyā eva dassetuṃ ‘‘vuttañheta’’ntiādi vuttaṃ. Tameva atthañca dhammañcāti attho dhammoti ca vuttaṃ aveccappasādanimittaṃ yathāvuttaṃ kilesappahānañca. Atthadhammānisaṃsabhūtaṃ vedanti yathāvuttaatthadhammānisaṃsabhūtaṃ somanassamayañāṇasaṅkhātaṃ vedañca. Pāmojjanti taruṇapītiṃ āha. Paccavekkhaṇākārappavattenāti etena paccavekkhaṇā evettha anavajjasabhāvatāya dhammoti vuttoti daṭṭhabbaṃ. Pīti jāyatīti parappaccayaṃ balavapītimāha. Pīṇitamanassāti passaddhiāvahehi uḷārehi pītivegehi tittacittassa. Kāyoti nāmakāyo. Vūpasantadarathoti kilesapariḷāhānaṃ dūrībhāvena suṭṭhu upasantadaratho. Paccavekkhaṇahetukaṃ cittassa samādhānaṃ idha adhippetanti āha ‘‘appitaṃ viya acalaṃ tiṭṭhatī’’ti.

76. Kāmaṃ ‘‘buddhe aveccappasādena samannāgatomhi, dhamme saṅghe aveccappasādena samannāgatomhī’’ti idampi tassā paccavekkhaṇāya pavattiākārapakāsanameva, idaṃ pana visesato ratanattaye uppannasomanassādippakāsanapadaṃ. ‘‘Yathodhi kho panā’’ti idampi savisesaṃ paccavekkhaṇākārappakāsanapadanti adhippāyena ‘‘idāni yathodhi…pe… pakāsetvā’’ti vuttaṃ. Cattāropi pana vārā paccavekkhaṇākārappakāsanavasena ceva somanassādiānisaṃsadassanavasena ca vuttāti sakkā viññātuṃ ubhayatthāpi ubhayassa vuttattā. Yadipi ariyamaggo ekacittakkhaṇiko na puna uppajjati, paṭipakkhassa pana tena suppahīnattā taṃsamaṅgī aparihānadhammo taṃsīlādibhāveneva vuccatīti āha ‘‘tassa anāgāmimaggasampayuttaṃ sīlakkhandhaṃ dassetī’’tiādi. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13; ma. ni. 3.197-198; saṃ. ni. 5.378) viya idha dhamma-saddo samādhipariyāyoti āha ‘‘samādhikkhandhaṃ paññākkhandhañca dassetī’’ti. Tathā hi so sampayuttadhamme ekārammaṇe avikkhipamāne avippakiṇṇe avisaṭe katvā samaṃ, sammā ca ādahanto tathā te dhāretīti ca vattabbataṃ arahatīti dhammoti ca vuccati. Anekarūpānanti anekappakārānaṃ. Antarāyo nāma appaṭiladdhassa vā alabbhanavasena, paṭiladdhassa vā parihānavasena, tadubhayampi idha natthīti dassento ‘‘maggassa vā’’tiādimāha. Nevassa taṃ hoti antarāyāyāti tassa anāgāmino piṇḍapātabhojanaṃ neva hoti antarāyāya ukkaṃsagatāya paccavekkhaṇāya paccavekkhitvā paribhuñjanato. Tañcassā ukkaṃsagamanaṃ hatapaṭipakkhattāti dassento ‘‘maggena visuddhacittattā’’ti āha.

Etthāti etasmiṃ antarāyābhāve. Etadeva visuddhacittattameva kāraṇaṃ. Ettha ca ‘‘nevassa taṃ hoti antarāyāyā’’ti iminā heṭṭhā vuttappahānaṃ anāgāmimaggenevāti siddhaṃ hoti. Anāgāmino hi sabbaso kāmarāgo pahīno hoti, rasataṇhāya abhāvato tādisapiṇḍapātaparibhogo aggamaggādhigame kathañcipi antarāyāya na hotīti. ‘‘Seyyathāpi, bhikkhave, vattha’’nti vadanto bhagavāādimhi attanā upanītavatthūpamaṃ anusandheti. Udakassa acchabhāvo paṅkasevālapaṇakādimalābhāvena pasannatāya, tabbipariyāyato bahalatāti āha ‘‘acchanti vippasanna’’nti. Vaṇṇanibhāya vigatasaṃkilesatāya samujjalanaṃ pabhassaratāya vatthassa, taṃ pariyodātanti vattabbataṃ labhatīti āha ‘‘pariyodātaṃ pabhassaratāyā’’ti. Ukkaṃ bandheyyāti aṅgārakapallaṃ yathā dārughaṭikaṅgārādikena na bhijjati, evaṃ tanumattikālepādinā bandheyya. Meghapaṭalato verambhavātadhārāsaṅghaṭṭanato vijjutā viya kevalaṃ vātadhārāsaṅghaṭṭanajanitā pabhā ukkāpabhā, sā pana yasmā dvinnaṃ vātadhārānaṃ vegasambhūtasaṅghaṭṭanahetukā, tasmā kāraṇavasena ‘‘vātavego ukkā’’ti vuttaṃ.

77.Yathānusandhivasenātiādimhi uṭṭhitadesanāya anurūpā anusandhi yathānusandhi, tassā vasena. Byatirekadassanaṃ viya hi sādhetabbassa ādimhi uṭṭhitadesanāya paṭipakkhadassanampi anurūpadesanāva sammadeva patiṭṭhāpanabhāvato, yathā taṃ āvattahārayojanāyaṃ visabhāgadhammāvattanti daṭṭhabbaṃ. ‘‘Yathānusandhivasena desanā āgatā’’ti saṅkhepato vuttamatthaṃ vitthārento tappasaṅgena itarepi anusandhī dassetuṃ ‘‘tayo hī’’tiādimāha. Bahiddhāti bāhiresu vatthūsu. Asati paritassanāti taṇhādiṭṭhiparitassanābhāvo. Vissajjitasuttavasenāti ‘‘idha bhikkhu ekaccassā’’tiādinā (ma. ni. 1.242) vissajjitasuttavasena. Yena dhammenāti sīlādivodānadhammesu akkhantiyādisaṃkilesadhammesu ca yena yena dhammena. Cha abhiññā āgatāti iminā ‘‘anurūpadhammavasena vā’’ti vuttavikappaṃ dasseti, sesehi ‘‘paṭipakkhavasena vā’’ti vuttavikappaṃ. Akkhantiyā hi kakacūpamovādo (ma. ni. 1.222) paṭipakkho, tathā diṭṭhiyā ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti evaṃ paṭibhāgā suññatākārena. Sesadvayepi eseva nayo. ‘‘Citte saṃkiliṭṭhe duggati pāṭikaṅkhā’’ti (ma. ni. 1.70) heṭṭhā kilesadesanā āgatā. Sabboti anavaseso. Sabbākārenāti ādīnavānisaṃsapaccavekkhaṇapuggaladosajānanādinā sabbappakārena.

78. ‘‘Mettā bhāvetabbā byāpādassa pahānāyā’’tiādivacanato (a. ni. 9.1) mettādayo byāpādavihesāratirāgānaṃ paṭipakkhā. Yasmā ‘‘so atthī’’tiādinā bhagavatā anāgāmino aggamaggādhigamanaṃ catusaccakammaṭṭhānaṃ matthakaṃ pāpetvā kathitaṃ, tasmā taṃ dassento ‘‘idānissā’’tiādimāha.

Brahmavihāradhammeti brahmavihāre ceva brahmavihārasahagatadhamme ca. Tenāha ‘‘nāmavasenā’’ti. Vavatthapetvāti ānetvā sambandhitabbaṃ. Nāmantipi hi īdisesu ṭhānesu cattāro arūpino khandhā vuccanti. Iminā nayenāti etena bhūtanissitānaṃ sesupādāyadhammānaṃ sabbesampi pahātabbataṇhāvajjānaṃ tebhūmakadhammānaṃ pariggahavidhiṃ ulliṅgeti. Sabhāvato vijjamānaṃ taṃ attapaccakkhaṃ katvā ñāṇena yāthāvato paṭivijjhiyamānataṃ upādāya ‘‘atthi ida’’nti yathāvavatthāpitaṃ nāmarūpaṃ. Tenevāha ‘‘ettāvatānena dukkhasaccavavatthānaṃ kataṃ hotī’’ti. Sāvadhāraṇañcetaṃ vacanaṃ, lokasamaññāsiddhaṃ sattaitthipurisādi viya, ito bāhirakaparikappitaṃ pakatiādi drabyādi jīvādi kāyādi viya ca na paramatthato natthi, atthevāti vuttaṃ hoti. Pajānātīti pubbabhāge tāva lakkhaṇarasādivasena ceva paṭiggahavibhāgavasena ca pakārato jānāti, aparabhāge pana pariññābhisamayavasena paṭivijjhanto jānāti. Ekantahīnā nāma akusaladhammā sampati āyatiñca dukkhamūlattā, tatthāpi visesato taṇhāti āha ‘‘dukkhassa samudayaṃ paṭivijjhanto atthi hīnantipajānātī’’ti. Attano paccayehi padhānabhāvaṃ nītattā paṇītanti iminā atthena ariyamaggova ‘‘paṇīta’’nti vuccatīti āha ‘‘pahānupāyaṃ vicinanto atthi paṇītanti pajānātī’’ti. ‘‘Uttamaṭṭhena ca paṇīta’’nti vuccamāne nirodhasaccassapi saṅgaho siyā, tassa pana padantarena saṅgahitattā vuttanayenevettha attho veditabbo. Appamaññāmukhena vipassanābhinivesasseva katattā ‘‘brahmavihārasaññāgatassā’’ti vuttaṃ. ‘‘Sabbassapi tebhūmakassa saññāgatassā’’ti vattuṃ vaṭṭatiyeva. Na cettha asaṅgaho tassāpi saññāya āgatabhāvato. Lokaṃ uttaritvā samatikkamitvā nissaritvā visaṃyuttaṃ hutvā ṭhitattā vuttaṃ ‘‘uttari nissaraṇaṃ nibbāna’’nti.

Catūhiākārehīti ‘‘atthi hīna’’ntiādīhi catūhi pakārehi. Anvayañāṇatāya anubodhabhūtāya vipassanāpaññāya jānanattho dhammañāṇatāya paṭivedhabhūtāya maggapaññāya dassanattho sabhāvasiddhoti dassento ‘‘vipassanāpaññāya cattāri saccāni jānanato maggapaññāya passato’’ti vuttaṃ. Bhayabherave vuttanayenevāti bhayabheravasuttavaṇṇanāyaṃ attanā vuttaatthavacanatthapāṭhena idha pāṭhassa sadisattā atidisanto ‘‘kāmāsavāpi…pe… pajānātī’’ti āha. Ettha ca yasmā ‘‘kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī’’ti ‘‘khīṇā jātī’’tiādīni vadatā bhagavatā catutthamaggo niddiṭṭho, tasmā yaṃ heṭṭhā aṭṭhakathāyaṃ vuttaṃ ‘‘so ca upari catutthamaggasseva niddiṭṭhattā yujjatī’’ti, taṃ suvuttamevāti daṭṭhabbaṃ.

Tassa codanatthāyāti tassa brāhmaṇassa bhagavā attano codanatthāya ‘‘puccha maṃ tvaṃ brāhmaṇa yadettha tayā manasābhisamīhita’’nti codanāya, okāsadānatthāyāti adhippāyo. Desanāsannissayo brāhmaṇassa tathārūpo ettha ajjhāsayopi natthīti yathāvuttaanusandhittayavinimuttattā ‘‘pāṭiyekkaṃ anusandhiṃ āhā’’ti vuttaṃ. Cittagatattā abbhantarena. Kilesavuṭṭhānasinānenāti kilesamalapavāhanena rāgapariḷāhādivūpasamakarena ca aṭṭhaṅgikaariyamaggasalilasinānena.

79. Dhammasabhāmaṇḍapaṃ tāvadeva upagatattā bāhukā nadito āgataṃ viya maññamāno. Ariyaphalamaddanacuṇṇādayo telasinehassa vivecanena . Lūkhabhāvo lokaṃ, taṃ etissā atthīti lokāti sammatā. Lokkhasammataggahaṇena ‘‘tathā sā nadī loke pākaṭā’’ti evaṃ pavattaṃ attano micchāgāhaṃ dīpeti. Tenāha ‘‘visuddhabhāvaṃ detīti evaṃ sammatā’’ti. Pāpapavāhanena samparāyikādisampattiāvahato lokassa hitā lokyā. Lokyāti sammatāti sabbaṃ purimasadisaṃ. Tenāha ‘‘seṭṭhaṃ lokaṃ gamayatīti evaṃ sammatā’’ti. Puññasammatāti pujjabhavaphalanibbattanena sattānaṃ punanena visodhanena puññāti sammatā. Tadatthadīpanatthamevāti tassā pubbe āgatadesanāya atthadīpanatthameva. Vuttassevatthassa puna dīpanaṃ kimatthiyanti āha ‘‘gāthārucikāna’’nti. Cuṇṇikavacanaṃ asambhāventā tathā ca vutte atthamabujjhanakā pajjavacanaṃ sambhāventā tathā ca vutte bujjhanakā gāthārucikā. Visesatthadīpanatthanti visiṭṭhadīpanatthaṃ, purimadesanāya aññadīpanatthanti attho.

‘‘Gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitu’’nti (ma. ni. 1.78) heṭṭhā vuttattā bāhukanti idameva ettha tadatthadīpakaṃ. Sesāni adhikakkādivacanāni tato visiṭṭhassa atthassa bodhanato visesatthadīpakāni. Kasmā panettha bhagavatā brāhmaṇena avuttāni adhikakkādīni gahitānīti āha ‘‘yatheva hī’’tiādi. Kakkanti nhānapiṇḍaṃ adhippetaṃ, nhāyitvā adhikaṃ kakkaṃ ettha gaṇhantīti adhikakkaṃ. Tenāha ‘‘nhānasambhāravasenā’’tiādi. Maṇḍalavāpisaṇṭhānanti vaṭṭapokkharaṇīsaṇṭhānaṃ. Nadiyoti visuṃ nadiyo, na adhikakkādīni viya titthamattaṃ.

Tīhi padehīti sundarikāpayāgabāhukāpadehi. Cattārīti adhikakkādīni cattāri. Vuttāneva hontīti lokasammatālakkhaṇena ekalakkhaṇatā brāhmaṇassa adhippāyena, paramatthato pana pāpapavāhalakkhaṇena ekalakkhaṇattā. Tenāha ‘‘tasmā’’tiādi. Kiñci pāpasuddhiṃ na karontiyeva. Na hi naṃ sodhayeti naṃ puggalaṃ na sodhaye. Verakibbisabhāvaṃ appattā nāma kammapathabhāvaṃ appattā. Tenāha ‘‘khuddakehī’’ti.

Paṭihanantoti ayuttabhāvadassanena taṃ diṭṭhiṃ paṭibāhanto. Tatthāyaṃ paṭibāhanavidhi yathā yaṃ kiñci udakorohanaṃ na pāpapavāhanaṃ, evaṃ yo koci nakkhattayogo pāpahetūnaṃ paṭipakkhābhāvato. Yañhi vināseti, so tassa paṭipakkho. Yathā āloko andhakārassa vijjā ca avijjāya, na evaṃ udakorohanaṃ nakkhattayogo vā pāpahetūnaṃ lobhādīnaṃ paṭipakkho, tasmā niṭṭhamettha gantabbaṃ ‘‘na udakorohanādi pāpapavāhana’’nti. Niccaṃ phaggunīnakkhattanti suddhasīlādikassa sabbakālaṃ maṅgaladivaso evāti adhippāyo. Itaroti sīlādivasena asuddho. Niccameva uposatho ariyuposathena upavutthabhāvato. Suddhassāti parisuddhamanosamācārassa. Sucikammassāti parisuddhakāyavacīsamācārassa. Tenāha ‘‘nikkilesatāyā’’tiādi. Kusalūpasañhitanti anavajjabhāvūpagataṃ. Vatasamādānanti dhutadhammasamādānādi sampannameva hoti, nāssa vipatti atthīti attho. Mama sāsaneyeva sināhi, yadi accantameva suddhiṃ icchasīti adhippāyo. Tenāha ‘‘sace’’tiādi. Khematanti khemabhāvaṃ. Yathā sabbabhūtāni tapavasena khemappattāni abhayappattāni honti, evaṃ karohīti taṃ heṭṭhā dassitaṃ mettādibhāvanaṃ brāhmaṇassa saṅkhepena upadisantenassa ekaccasamādhisampadā tadavinābhāvinī paññāsampadā ca dassitāti daṭṭhabbaṃ. Tenāha ‘‘manodvārasuddhi dassitā’’ti.

Tassa pana sampadādvayassa nissayabhūtaṃ sīlasampadaṃ dassetuṃ ‘‘sace musā na bhaṇasī’’tiādi vuttaṃ. Ettha ca yathā ‘‘sace musā na bhaṇasī’’tiādinā musāvāda-pāṇātipāta-adinnādāna-paṭivirativacanena avasesakāyavacīduccaritaviratīpi vuttā eva hoti lakkhaṇahāranayena, evaṃ ‘‘saddahāno amaccharī’’ti saddhādidhanasampadāniyojaneneva avasesaariyadhanasampadāniyojanampi siddhameva hotīti saddhādayo vimuttiparipācanīyadhammā brāhmaṇassa pakāsitā evāti veditabbā. Tenevāha ‘‘imāya eva paṭipattiyā kilesasuddhī’’ti. Gayā sammatatarā bāhukādīhipīti adhippāyo.

80.Ekoti asahāyo, esā panassa asahāyatā ekībhāvenāti. Na hissa tāva taṇhādutiyatā vigatā. Tenevāha ‘‘na cirassevā’’tiādi. Ekaggahaṇeneva kāyena vūpakaṭṭhatā vuttāti āha ‘‘vupakaṭṭho cittavivekenā’’ti. Tena ‘‘divā caṅkamena nisajjāyā’’tiādinā (ma. ni. 1.423; 3.75; vibha. 519; mahāni. 161) āgataṃ jāgariyānuyogamāha. Tathābhūtassa cassa ekādasahi aggīhi āditte tayo bhave passato yathā pamādassa lesopi nāhosi, evaṃ kammaṭṭhānaṃ brūhento sammadeva padahati. Katthaci saṅkhāragate anapekkhacitto nibbānādhimutto eva vihāsīti dassetuṃ ‘‘appamatto’’tiādi vuttaṃ. Khīṇā jātītiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Sesaṃ suviññeyyameva.

Vatthasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Sallekhasuttavaṇṇanā

81. ‘‘Cundo’’ti tassa mahātherassa nāmaṃ, pūjāvasena pana mahācundoti vuccati yathā ‘‘mahāmoggallāno’’ti. Attano vā cundaṃ nāma bhāgineyyattheraṃ upādāya āyasmato sāriputtattherassa bhātā ayaṃ mahāthero ‘‘mahācundo’’ti paññāyittha yathā ‘‘mahāpanthako’’ti. Sāyanhasamayanti bhummatthe ekaṃ upayogavacananti āha ‘‘sāyanhakāle’’ti. Na hettha accanta saṃyogo sambhavatīti. Sattasaṅkhārehīti saddhivihārikaantevāsikaupāsakādisattehi ceva rūpārammaṇādisaṅkhārehi ca. Paṭinivattitvāti apasakkitvā. Nilīyananti vivecanaṃ kāyacittehi tato vivittatā. Ekībhāvoti hi kāyavivekamāha, pavivekoti cittavivekaṃ. Tato vuṭṭhitoti tato duvidhavivekato bhavaṅguppattiyā, sabrahmacārīhi samāgamena ca apeto. Abhivādāpetvāti abhivādaṃ kāretvā. Evanti yathāvuttaabhivādavasena. Paggayhāti unnāmetvā. Anupacchinnabhavamūlānaṃ tāva evaṃ abhivādo hotu, ucchinnabhavamūlānaṃ kimatthiyoti āha ‘‘etaṃ āciṇṇaṃ tathāgatāna’’nti. Tena na tathāgatā samparāyikaṃyeva sattānaṃ sukhaṃ āsīsanti, atha kho diṭṭhadhammikampīti daṭṭhabbaṃ. Kasmā evaṃ tathāgatā abhivadantīti tattha kāraṇamāha ‘‘sukhakāmā hī’’tiādi. Puthukāyāti bahū sattakāyā. Yakkhāti devā. Te hi pūjanīyatāya ‘‘yakkhā’’ti vuccanti. Abhivadantīti āsīsitamevatthaṃ ñāṇakaruṇāhi abhimukhaṃ katvā vadanti.

ti aniyamato gahitā niyamato dassento ‘‘imā’’ti āha. Imāti ca āsannapaccakkhavacananti āha ‘‘abhimukhaṃ karontoviyā’’ti , taṃ taṃ diṭṭhigatikaṃ cittagataṃ sammukhā viya karontoti attho. Diṭṭhiyoti purimapadalopena pāḷiyaṃ vuttanti dassento ‘‘micchādiṭṭhiyo’’ti āha. Sattesu diṭṭhigatacittuppādesu uppajjamānā, sattesu vā visayabhūtesu ārabbha uppajjamānā ‘‘sattesu pātubhavantī’’ti vuttā. Attavādenāti attānaṃ ārabbha pavattena vacanena. Paṭisaṃyuttāti ‘‘atthi attā’’ti gāhe gāhaṇe ca visayabhāvena paṭisaṃyuttā. Diṭṭhigatikena diṭṭhiṃ gāhantehi gahaṇe gāhāpaṇe ca diṭṭhi diṭṭhivādassa visayoti tena paṭisaṃyuttā nāma hoti. ‘‘Atthi attā’’ti evaṃ pavattā diṭṭhi idha attavādapaṭisaṃyuttā, na tassā visayabhūto attā. Sā ca visayabhāvato tathāpavattena vādena paṭisaṃyuttā. Lokavādappaṭisaṃyuttāti etthāpi eseva nayo. Vīsati bhavanti tato paraṃ attavādavatthuno abhāvā . Pañcapi hi upādānakkhandhe paccekaṃ ‘‘attā’’ti te ca attano nissayabhāvena gaṇhato etāsaṃ diṭṭhīnaṃ sambhavo, tabbinimutto panāyaṃ visayo attaggahaṇākāro ca natthīti. Sassato attā ca loko cāti rūpādīsu aññataraṃ ‘‘attā’’ti, ‘‘loko’’ti vā gahetvā taṃ sassato sabbakālabhāvī nicco dhuvoti. Yathāha ‘‘rūpī attā ceva loko ca sassato cāti attānañca lokañca paññapetī’’tiādi. Sassatotiādīsu paṭhamo sassatavādavasena attaggāho, dutiyo ucchedavādavasena, tatiyo ekaccasassatavādavasena, catuttho takkīvādavasena pavatto, amarāvikkhepavasena vā pavatto attaggāho. Antavāti attano paricchedatāvasena. Anantavāti aparicchedatāvasena. Antavā ca anantavā cāti tadubhayavasena, itaro takkīvādavasena pavatto attaggāho. Evaṃ pavattattā aṭṭha hontīti yojanā.

Ādimevāti ādimanasikārameva. Taṃ pana sarūpato dassento ‘‘vipassanāmissakapaṭhamamanasikāramevā’’ti āha. Appatvāpi sotāpattimagganti iminā avadhāraṇena nivattitaṃ dasseti. Nāmarūpaparicchedato pabhuti yāva udayabbayadassanaṃ, ayaṃ idha ādimanasikāroti adhippeto paññābhāvanāya ārambhabhāvato. Udayabbayānupassanāsahitatāya cassa vipassanāmissakatā vacanaṃ. Evanti imassa atthavacanaṃ ‘‘ettakenevaupāyenā’’ti , yathāvuttaādimanasikārenāti attho. Etāsanti yathāvuttānaṃ attavādalokavādapaṭisaṃyuttānaṃ diṭṭhīnaṃ. Kāmañca tāsaṃ tena tadaṅgavasena pahānaṃ hotiyeva, taṃ pana nādhippetaṃ, tasmā samucchedavasena pahānaṃ paṭinissaggo ca hotīti pucchati. Sabbaso samucchinnasaṃyojanatāya anadhimānikopi samāno. ‘‘Ariyadhammo adhigato’’ti māno adhimāno, so yesaṃ atthi te adhimānikā, tesaṃ udayabbayañāṇādhigamena adhimānuppatti tadavasāno ca manasikāroti adhippeto. Tena diṭṭhīnaṃ pahānaṃ na hotīti kathāpanatthaṃ ayaṃ pucchāti āha ‘‘adhimānappahānatthaṃ pucchatī’’ti. ‘‘Ādimeva nu kho…pe… paṭinissaggo hotī’’ti anabhisametāvī viya vadanto adhimāne ṭhito viya hotīti āha ‘‘adhimāniko viya hutvā’’ti. Soti thero. Tesaṃ atthāyāti tesaṃ attano antevāsikānaṃ bhagavatā etassa micchāgāhassa vivecanatthāya. Thero kira dhammasenāpati viya saddhiṃ attano antevāsikehi bhagavantaṃ upasaṅkami.

82.Yatthāti visaye bhummaṃ. Diṭṭhīnañhi ārammaṇanidassanametanti. Yasmā diṭṭhīnaṃ anusayanabhūmipi samudācaraṇaṭṭhānampi khandhā eva, tasmā āha ‘‘yattha cetā diṭṭhiyo uppajjantī tiādi pañcakkhandhe sandhāya vutta’’nti. Rūpaṃ abhinivissāti ‘‘idaṃ rūpaṃ mama attā’’ti diṭṭhābhinivesavasena abhinivisitvā ārabbha. Abhinivisamānā eva hi diṭṭhi naṃ ārammaṇaṃ katvā uppajjati. ‘‘So attā’’tiādīsu yadidaṃ cakkhādisaṅgahaṃ rūpaṃ, sahabuddhinibandhanatāya so me attā, sukhāsukhaṃ ettha lokiyatīti so loko. ‘‘Soevāhaṃ pecca paraloke bhavissāmīti tathābhāvena nicco, thirabhāvena dhuvo, sabbadābhāvitāya sassato, nibbikāratāya avipariṇāmadhammoti attho. Yadi pañcakkhandhe sandhāya vuttaṃ, kathamekavacananti āha ‘‘ārammaṇavasenā’’tiādi. Nānā karīyati etenāti nānākaraṇaṃ, viseso. Jātivasenāti uppattivasena. Ye hi anibbattapubbā samānāvatthā, te uppādasaṅkhātavikārasamaṅgitāya uppajjantīti samaññaṃ labhanti. Tenāha ‘‘jātivasenā’’tiādi. Punappunaṃ āsevitāti anādimati saṃsāre aparāparuppattiyā laddhāsevanā. Etena kilesānaṃ bhāvanaṭṭhena anusayatthaṃ viseseti . Thāmagatāti thāmabhāvaṃ upagatā. Etena anusaye sabhāvato dasseti. Thāmagamananti ca kāmarāgādīnaṃ anaññasādhāraṇo sabhāvo. Tathā hi vuttaṃ ‘‘thāmagato anusaye pajahatī’’ti (paṭi. ma. 3.21). Appaṭivinītāti samucchedavinayavasena na paṭivinītā. Appahīnā hi thāmagatā kilesā anusentīti vuccanti. Etena tesaṃ kāraṇalābhe sati uppajjanārahataṃ dasseti. Samudācarantīti abhibhavanti. Etena tesaṃ vītikkamappattataṃ dasseti. Uppajjantīti pana imināva pariyuṭṭhānāvatthā dassitā.

Taṃ pañcakkhandhappabhedaṃ ārammaṇanti yaṃ taṃ ‘‘yattha cetā diṭṭhiyo uppajjantī’’tiādinā vuttaṃ rūpupādānakkhandhādipañcakkhandhapabhedaṃ diṭṭhīnaṃ ārammaṇaṃ. Etaṃ mayhaṃ na hotīti etaṃ khandhapañcakaṃ mayhaṃ santakaṃ na hoti mama kiñcanapalibodhabhāvena gahetabbatāya abhāvato. Tenassa paramatthato taṇhāvatthubhāvaṃ paṭikkhipati tāvakālikādibhāvato. Ahampi eso na asmīti eso pañcakkhandhapabhedo ahampi na asmi, ahanti so gahetabbo na hotīti attho. Etenassa mānavatthubhāvaṃ paṭikkhipati aniccadukkhajegucchādibhāvato. Eso me attāpi na hoti attasabhāvassa tattha abhāvato mamañcassa kiñcanapalibodhabhāvena gahetabbatāya abhāvato.

Taṇhāva mamanti gaṇhāti etenāti taṇhāgāho. Taṃ gaṇhantoti taṃ uppādento. Tenāha ‘‘taṇhāpapañcaṃ gaṇhātī’’ti. Papañceti santānaṃ vitthārento satte saṃsāre cirāyatīti papañco. Yathā vuttapabhedanti aṭṭhasatataṇhāvicaritapabhedaṃ. Taṇhāpapañcaṃ paṭikkhipati khandhapañcakassa taṇhāvatthukābhāvavibhāvanenāti adhippāyo. Parato padadvayepi eseva nayo. Diṭṭhekaṭṭhāti diṭṭhiyā pahānekaṭṭhā. Tena tesaṃ paṭhamamaggavajjhataṃ dasseti. Sahajekaṭṭhā pana diṭṭhiyā taṇhā eva, na māno, sā ca kho apāyagamanīyā. Yathā atthīti yena aniccadukkhāsubhānattākārena atthi, tathā passanto yathābhūtaṃ passati nāma. Tenāha ‘‘khandhapañcakañhī’’tiādi. Eteneva ākārenāti ruppanādianiccādiākāreneva. Gayhamānampi appahīnavipallāsehi. Tenākārenāti ‘‘etaṃ mama’’ntiādiākārena. Nevatthi yathābhūtadassanavipallāsānaṃ tadabhāvato. Suṭṭhu passantassāti yathā puna tathā na passitabbaṃ, evaṃ suṭṭhu sātisayaṃ passantassa.

Na ādimanasikāreneva diṭṭhippahānaṃ hoti, adhimānikānaṃ pana adhimānamattametaṃ dassanaṃ. Maggeneva taṃ hotīti imamatthaṃ vibhāvento ‘‘sotāpattimaggena diṭṭhippahānaṃ dassetvā’’ti āha. Vibhajantoti adhimānikānaṃ jhānāni asallekhabhāvena vibhajanto. Bālaputhujjanānaṃ neva uppajjati akārakabhāvato. Na ariyasāvakānaṃ pahīnādhimānapaccayattā. Na aṭṭhānaniyojako sappāyakammaṭṭhāneyeva niyojanato.

Thero ‘‘yadatthaṃ saṅgho pakkosati, so attho tattha vāsīnaṃ āgatāgatānaṃ idha ijjhatī’’ti taṃ udikkhanto saṅghena yāvatatiyaṃ pahitopi na gato na agāravena. Tenāha ‘‘kimeta’’ntiādi. Paṇḍito hi tattha attano kiccameva karotīti aññataraṃ vuḍḍhapabbajitaṃ pāhesi. Kimetanti saṅghassa āṇāya akaraṇaṃ nāma kimetanti karaṇe ādaraṃ dīpento evamāha. Saṭṭhivassātītoti appatte pattasaññī eva saṭṭhivassātīto. Yasmā pesalā pesalehi saddhiṃ saṃsandanti samānādhimuttitāya, tasmā thero ‘‘sādhāvuso’’ti vatvā hatthimāpanādiṃ sabbaṃ akāsi.

Tādisovāti anantaraṃ vuttattherasadisova appatte pattasaññī eva saṭṭhivassātītoti attho. Padumagumbanti kamalasaṇḍaṃ. Pāsādaṃ pāvisi vissaṭṭhaṃ olokanenassa puthujjanabhāvo attanāva paññāyissatīti. Tissamahāvihāre kira therā bhikkhū tadā ‘‘sakacittaṃ pasīdatī’’ti vacanaṃ pūjentā kālasseva cetiyaṅgaṇaṃ sammajjitvā ettakārammaṇameva buddhārammaṇapītiṃ uppādetvā divase divase tathā karonti. Tena vuttaṃ ‘‘tasmiñca samaye’’tiādi. ‘‘Dhammadinna, idha pattacīvaraṃ ṭhapetī’’ti vattāpi paṭisanthāravasena kiñci pucchitāpi nāhosi. Guṇaṃ jānātīti nimujjanādīsu vivaradānādinā guṇaṃ jānāti viya. Tumhe pana na jānittha āgantukavattassapi akaraṇato. Satthuāṇāvilaṅghinī kīdisī sā saṅghassa katikā? Katikā ca nāma sikkhāpadāvirodhena anuvattetabbā, ettakampi ajānantehi me saṃvāso natthīti ākāse abbhukkami.

Yaṃtassa evamassa sallekhena viharāmīti yo ‘‘paṭhamajjhānaṃ upasampajja vihareyyā’’ti vutto, tassa bhikkhuno yaṃ ‘‘paṭhamajjhānasaṅkhātaṃ paṭipattividhānaṃ kilese sallekhati, tena sallekhena ahaṃ viharāmī’’ti adhimānavasena evamassa evaṃ bhaveyya ṭhānametaṃ vijjatīti evamettha sambandho veditabbo. Taṃ na yujjatīti taṃ adhimānikassa ‘‘yathāvibhaṅgaṃ paṭhamajjhānaṃ sallekho’’ti parivitakkitaṃ na yujjati yuttaṃ na hoti. Tenāha ‘‘na hī’’tiādi. Tattha sammā sabbaso ca kilese likhatīti sallekho, ariyamaggo. Tadupāyavipassanā sallekhapaṭipadā. Yaṃ pana jhānaṃ vipassanāpādakaṃ, tampi jhānaṃ pariyāyena maggapādakaṃ hotiyeva. Tenāha ‘‘avipassanāpādakattā’’tiādi.

Jhānadhammavasenāti vitakkādipañcakajjhānadhammavasena. Cittuppādavasena anekavāraṃ pavattamānampi jhānaṃ ekāvajjanatāya ekavīthipariyāpannattā ekā samāpatti evāti ‘‘punappunaṃ samāpattivasenā’’ti vuttaṃ. Cattāri arūpajjhānāni yathāsakaṃ ekekasmiṃyeva ārammaṇe pavattantīti āha ‘‘ārammaṇabhedābhāvato’’ti. Purimakāraṇadvayavasenevāti ‘‘jhānadhammavasena, punappunaṃ samāpattivasenā’’ti pubbe vuttappakārakāraṇadvayavaseneva.

Tesaṃ arūpajjhānānaṃ kilesapariḷāhābhāvena nibbutāni aṅgāni, bhāvanāvisesavasena sukhumāni ārammaṇāni. Tasmā tānīti tesaṃ vasena tāni jhānāni santāni, tasmā ‘‘santā ete vihārā’’ti vuttaṃ. Tesaṃ catunnampīti catunnampi tesaṃ arūpajjhānānaṃ.

83.Soti adhimāniko bhikkhu, añño vā ito bāhirako tāpasaparibbājakādiko na hi sammasati. Tattha adhimāniko appatte pattasaññitāya na sammasati, itaro avisayatāya. Yatthāti yasmiṃ sallekhavatthusmiṃ, avihiṃsakatādīhi catucattālīsāya ākārehi.

Aṭṭha samāpattiyo nāma kilesānaṃ vikkhambhanavasena pavattā uttaruttari santapaṇītā dhammā, na tathā lokiyā avihiṃsādayo. Tattha kathaṃ avihiṃsādayo eva sallekhabhāvena vuttā, na itarāti imamatthaṃ vibhāvento codako ‘‘kasmā panā’’tiādimāha. Itaro kāmaṃ samāpattiyo santapaṇītasabhāvā, vaṭṭapādakatāya pana kilesānaṃ sallekhapaṭipadā na honti, avihiṃsādayo pana vivaṭṭapādakā sallekhapaṭipadāti imamatthaṃ vibhāvento ‘‘lokuttarapādakattā’’tiādimāha. Imināyeva aṭṭhasamāpattīhi avihiṃsādīnaṃ visesadīpakena suttena yathā mahapphalataraṃ hoti, taṃ pakārajātaṃ veditabbaṃ. Idañhi dakkhiṇeyyataratāya dakkhiṇāya mahapphalatarataṃ sandhāya vuttanti sambandho. Nanu tattha ‘‘sotāpattiphalasacchikiriyāya paṭipanno’’ti āgataṃ, na ‘‘saraṇagato’’ti codanaṃ sandhāyāha ‘‘saraṇagamanato paṭṭhāyā’’tiādi. Vuttañhetaṃ aṭṭhakathāyaṃ (ma. ni. aṭṭha. 3.379) ‘‘heṭṭhimakoṭiyā tisaraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanno nāmā’’ti. Yo hi vaṭṭadukkhaṃ samatikkamitukāmo pasannacitto ratanattayaṃ saraṇaṃ gacchati, tassa taṃ adhisīlādīnaṃ upanissayo hutvā anukkamena dassanamaggādhigamāya saṃvatteyyāti.

Vihiṃsādivatthunti yadetaṃ vihiṃsādīnaṃ vatthuṃ vadāma, imasmiṃ vihiṃsādivatthusmiṃ. Antamicchādiṭṭhiñca micchattānaṃ ādimicchādiṭṭhiñcāti idaṃ desanākkamaṃ sandhāya vuttaṃ. Missetvāti micchādiṭṭhibhāvasāmaññena ekajjhaṃ katvā. Tathāti iminā yathā kammapathamicchattānaṃ ante ādimhi ca vuttamicchādiṭṭhiṃ missetvā ekajjhaṃ vuttaṃ, tathā tesaṃ ante vuttasammādiṭṭhīti imamatthaṃ upasaṃharati.

Pāṇanti vohārato sattaṃ, paramatthato jīvitindriyaṃ. Atipātenti saraseneva patanasabhāvaṃ aticca antarā eva pātenti, atikkamma vā satthādīhi abhibhavitvā pātenti. Adinnanti parasantakaṃ. Ādiyantīti gaṇhanti. Sallekhatīti samaṃ lekhati, pajahatīti attho. Kammapathakathā esāti ‘‘atthabhañjanaka’’nti vuttaṃ. Piyasuññakaraṇato pisuṇā, pisati pare satte hiṃsatīti vā pisuṇā. Pharusāti lūkhā, niṭṭhurāti attho. Niratthakanti attharahitaṃ attano paresañca hitavinimuttaṃ. Micchāti viparītā niccādivasena pavattiyā. Pāpikāti lāmikā. Ekantākusalatāya viññūhi buddhādīhi garahitā. Natthi dinnanti ādivatthukāyāti dasavatthukamicchādiṭṭhimāha. Natthikabhāvābhinivesanavasena kammapathappattiyevassā kammapathapariyāpannatā. ‘‘Rūpaṃ attā’’’tiādinayappavattā attadiṭṭhi maggantarāyakarattā aniyyānikadiṭṭhi. Aniyyānikattā eva hissā micchattapariyāpannatā. Sammāti aviparītā, tato eva sobhanā sundarā, buddhādīhi pasatthattā viññuppasatthā. Sesamettha micchādiṭṭhiyaṃ vuttanayena veditabbaṃ.

Asubhādīsu subhādiākāraggahaṇato ayāthāvaaniyyānikā ayoniso uppattiyā. Akusalāti ayāthāvāaniyyānikā akusalā saṅkappā. Esa nayoti iminā ‘‘ayāthāvā aniyyānikā akusalā vācā’’tiādinā tattha tattha ayāthāvādiatthaṃ atidisati. Vācāti cetanā adhippetā, tathā kammantājīvāsati ca. Yebhuyyena atītānussaraṇavasena pavattito ‘‘atītaṃ cintayato’’ti vuttaṃ. Tathā hi loke evaṃ vadanti ‘‘yaṃ me pahūtaṃ dhanaṃ ahosi, taṃ pamādavasena pana bahuṃ khīṇa’’nti. Satipatirūpakenāti ‘‘cirakatampi cirabhāsitampi saritā’’ti evaṃ vuttasatuppattipatirūpakena. Uppattinti cittuppattiṃ. Tathāpavattacittuppādo hi micchāsati. Sā pana kodhavasena vā ‘‘akkocchi maṃ avadhi ma’’ntiādinā (dha. pa. 3) upanayhantassa, rāgavasena vā ‘‘yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni anussaratī’’ti (a. ni. 7.50) vuttanayena subhato anussarantassa, diṭṭhivasena vā ‘‘so kho pana me atto nicco dhuvo’’tiādinā micchāabhinivisantassāti evamādinā nayena pavattatīti veditabbā.

Upāyacintāvasenāti khippajālakumināduhalādiupakaraṇasaṃvidhānādīsu yutticintanādivasena pāpaṃ katvā vippaṭisāranimittaṃ, ‘‘sukataṃ mayā’’ti pāmojjanimittaṃ katvā paccavekkhaṇākārena moho aññāṇaṃ. Tattha pana ‘‘asive sivā’’ti vohāro viya ñāṇavohāro. Micchāsabhāvattā pana micchāñāṇaṃtveva vuccati. Ekūnavīsatibhedaṃ paccavekkhaṇañāṇaṃ sammā pekkhitattā sammāñāṇaṃ vuccati, itaraṃ pana jhānādipaccavekkhaṇañāṇaṃ sammādiṭṭhiyāva saṅgayhati. Rūpārūpasamāpattilābhitāmattena vaṭṭato avimuttāyeva samānā ‘‘vimuttā maya’’nti evaṃsaññino. Pakatipurisantarañāṇasaṅkhātāyaṃ, guṇaviyuttassa attano sakattani avaṭṭhānasaṅkhātāyaṃ, attano mahābrahmunā salokatā tassa samīpatāsaṃyujjanasaṅkhātāyaṃ vā avimuttiyaṃ vimuttisaññino. Ekantākusalatāya hīnattā pāpikā. Ayāthāvatāya viparītā. Yathāvuttenāti ‘‘avimuttāyeva samānā’’ti vuttappakārena. ‘‘Mayamettha sammādiṭṭhi bhavissāmā’’tiādīsu phalasammādiṭṭhiādīnipi maggasammādiṭṭhiādipakkhikānevāti adhippāyena ‘‘phalasampayuttāni…pe… veditabbā’’ti vuttaṃ. Sabbepi pana phaladhamme vimuttikkhandhasaṅgahato ‘‘vimuttī’’ti vuccamāne na koci virodho. Ettha sammāvimuttisaṅkhāte sallekhavatthumhi.

Yadi nīvaraṇavasena vuttāni, tasmā tīṇeva vuttānīti āha ‘‘abhijjhālū’’tiādi. Pariyuṭṭhānappattā thinamiddhapariyuṭṭhitā. Yassa dhammassa atthitāya uddhatā nāma honti, so dhammo uddhaccanti āha ‘‘uddaccena samannāgatāti uddhatā’’ti. Vicinantāti dhammoti vā adhammoti vā ādinā yaṃ kiñci sabhāvaṃ vinicchinantā. Upanāhanasīlāti parassa attano citte anubandhanasīlā. Issantīti usūyanti. Saṭhayantīti saṭhā aññathā attānaṃ aññathā pavedanakā. Te pana yasmā na yathābhūtavādino, tasmā āha ‘‘na sammā bhāsantīti vuttaṃ hotī’’ti. Vuttapaccanīkanayenāti ‘‘na kodhanā akkodhanā’’tiādinā vuttaatthapaṭipakkhanayena.

Dukkhaṃ vaco etesu vippaṭikūlaggāhitāya vipaccanīkagāhesūti dubbacā. Te pana vacanakkhamā na hontīti āha ‘‘vattuṃ dukkhā’’tiādi. Hīnācāratāya dukkhassa vā sampāpakatāya pāpakā. Asaddhammavasenāti asappurisadhammavasena. Attanā visesitabbavasena kāyaviññattiādīnaṃ kāyakammadvārādibhāvo viya assaddhiyādiasaddhammasamannāgamenaasataṃ asappurisānaṃ dhammānanti tāniyeva assaddhiyādīni asaddhammā nāma, tesaṃ vasenāha ‘‘saddhā etesaṃ natthī’’ti yathā taṃ ‘‘duppaññā’’ti. Suttageyyādi appaṃ sutaṃ etesanti appassutā, sutena anupapannā. Natthīti gahetabbanti iminā abhāvattho ayaṃ appa-saddo ‘‘appaḍaṃsamakasavātātapasarīsapasamphassāna’’ntiādīsu (a. ni. 10.11) viyāti dasseti. Sammāpaṭipattiyā anārambhanato kucchitā gārayhā sīdanti osīdanti saṃkilesapakkheti kusītā da-kārassa ta-kāraṃ katvā. Akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya āraddhaṃ paggahitaṃ vīriyaṃ etesanti āraddhavīriyā. Anuppādanena muṭṭhā naṭṭhā sati etesanti muṭṭhassatī. Duṭṭhāti dūsitā. Duppaññā nāma dūsitabhāvo paṭipakkhena vināsitabhāvoti āha ‘‘naṭṭhapaññāti vuttaṃ hotī’’ti. Heṭṭhā sammādiṭṭhiggahaṇena kammassakatāpaññāya maggasammādiṭṭhiyā ca gahitattā subbacakalyāṇamittatāparivārāhi idha saddhādīhi vipassanāsambhārassa uddhaṭattā ca vuttaṃ ‘‘idha vipassanāpaññā veditabbā’’ti. Tenāha ‘‘vipassanāsambhāro hī’’tiādi. Yuttiṃ anapekkhitvāpi ayamattho gahetabboti dassento āha ‘‘porāṇānaṃ āṇā’’ti.

Lokuttaraguṇānaṃ antarāyakaranti lokuttaraguṇānaṃ adhigamassa antarāyakaraṃ. Sandiṭṭhinti saṃ attano diṭṭhiṃ, yaṃ vā taṃ vā attanā yathāgahitadiṭṭhinti attho. Sabhāvaṃ atikkamitvā parato āmasanato parāmāsī. Daḷhaggāhīti ‘‘idameva sacca’’nti thiraggāhaggāhī. Paṭinissaggīti paṭinissajjanako. Kummovāti yathā kacchapo attano pādādike aṅge kenaci ghaṭṭito sabbāni aṅgāni attano kapāleyeva samodahati, na bahi nīharati, evamayampi ‘‘na sundaro tava gāho, chaḍḍehi na’’nti vutto taṃ na vissajjeti. Antoyeva attano hadaye eva ṭhapetvā taṃ vadati. Kumbhīlaggāhanti saṃsumāraggāhaṃ. Gaṇhantīti yathā saṃsumārā gahitaṃ na vissajjenti, evaṃ gaṇhanti.

84.Evaṃcatucattālīsāya ākārehīti avihiṃsanādīhi catuadhikacattālīsappakārehi. Kasmā panettha avihiṃsā ādito vuttā? Sabbaguṇānaṃ mūlabhāvato. Avihiṃsāti hi karuṇāyetaṃ adhivacanaṃ, sā ca visesato sīlassa mūlakāraṇaṃ parūpaghātalakkhaṇā dussīlyā oramāpanato. Yathā hi pāṇātipāto parūpaghātalakkhaṇo, tathā paresaṃ sāpateyyāvaharaṇaṃ, sattippahāratopi dhanassāvahāro garutaroti. Tathā abrahmacariyaṃ gabbhadhāraṇādidukkhāvahanato, paradārātikkame pana vattabbameva natthi. Paresaṃ visaṃvādanabhedanamammaghaṭṭanānaṃ parūpaghātabhāvo pākaṭo eva, samphappalāpo atthaggāhāpanato anatthuppādanato, abhijjhā adinnādānādihetuto, byāpādo pāṇātipātādihetuto, micchādiṭṭhi sabbānatthahetuto parūpaghātalakkhaṇā, micchādiṭṭhi dhammikapaṭiññopi pāṇātipātādīni karoti, pare ca tattha niyojeti, kimaṅgaṃ pana itare. Vihiṃsalakkhaṇā dussīlyā oramā avihiṃsalakkhaṇā visesato sīlassa balavakāraṇaṃ. Sīlapadaṭṭhāno ca samādhi, samādhipadaṭṭhānā ca paññāti sabbaguṇānaṃ mūlabhūtā avihiṃsā. Apica uḷārajjhāsayānaṃ nisammakārīnaṃ dhīrānaṃ uttamapurisānaṃ sīlaṃ viya samādhipaññāpi paresaṃ hitasukhāvahāva sampajjantīti evampi karuṇā sabbaguṇānaṃ mūlanti sā ādito vuttā.

Tato paraṃ visesato ‘‘avihiṃsāsamuṭṭhānā ime dhammā’’ti dassanatthaṃ kusalakammapathadhammā gahitā. Tato idaṃ guṇānaṃ mūlabhūtaṃ sīlaṃ, ettha patiṭṭhitena ime dhammā uppādetabbāti dassanatthaṃ aṭṭha sammattā gahitā. Tesaṃ visodhanāya paṭipannassa ādito evaṃ hotīti dassanatthaṃ nīvaraṇaviveko gahito, ādito nīvaraṇadvayassa aggahaṇe gahitāgahitakāraṇaṃ aṭṭhakathāya vuttameva. Kodhassa pana byāpādato bhedo vatthasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.71) vuttanayeneva veditabbo. Kodhādippahānena cettha sallekhasiddhīti dassanatthaṃ tato upakkilesavisuddhi gahitā. Sā ca subbacakalyāṇamittaappamattatāhi sijjhatīti dassanatthaṃ pakiṇṇakā gahitā. Sampannasovacassatādiguṇassa ime dhammā pāripūriṃ gacchanti, vipassanaṃ paribrūhetvā ariyamaggādhigamāya saṃvattantīti dassanatthaṃ saddhammā gahitā. Evaṃbhūtassa ayaṃ micchāgāho lokuttaraguṇādhigamassa antarāyakaro, tasmā so dūrato vajjetabbo, evaṃ yathāvuttāya sammāpaṭipattiyā ariyamaggaṃ adhigacchanto sallekhaṃ matthakaṃ pāpetīti dassanatthaṃ ‘‘sandiṭṭhiparāmāsī’’tiādi vuttanti evametesaṃ catucattālīsāya sallekhākārānaṃ gahaṇapayojanaṃ anupubbī ca veditabbā. Payogato sallekhapaṭipadaṃ paṭipajjituṃ asakkontānaṃ cittuppādopi bahūpakāroti āha ‘‘cittuppādassapi bahūpakārataṃ dassetu’’nti.

Kusalesudhammesūti avihiṃsādīsu yathāvuttaanavajjadhammesu. Anuvidhiyanāti cittuppādassa kāyavācāhi anuvidhānā. Tesaṃ dhammānanti avihiṃsādidhammānaṃ, tesaṃ vā cittuppādavasena pavattadhammānaṃ. Idāni yathāvuttadhammaṃ vitthārato dassetuṃ ‘‘kasmā panā’’tiādi āraddhaṃ. Saraṇagamanaṃ vācāya viññāpetuṃ asakkontassa vasena vuttaṃ ‘‘kāyena vā’’ti. ‘‘Sīlaṃ kāyena samādiyatī’’ti etthāpi eseva nayo. Ettha ca tathā tathā pavattasallahukakāmāvacarakusalacittuppattiṃ upādāya tathārūpakusalakāyavacīkammānaṃ bahūpakāratā vuttāti na sabhāvato cittuppādassa bahūpakārataṃ ñāyatīti daṭṭhabbaṃ.

85.Hitādhigamāyāti diṭṭhadhammikādihitasampattiyā, ariyamaggādhigamāya eva vā. Ariyamaggo hi ekantahitattā hito nāma. Parivajjanavasena kamanaṃ pavatti parikkamananti āha ‘‘parikkamanāya parivajjanatthāyā’’ti. Sammādassanupāyasaṃvidhānena avihiṃsā paṭiyattā sammāsambuddhena. Sukhenevāti akiccheneva. Eteneva upāyenāti eteneva avihiṃsāpade vuttena vidhinā. Sabbapadānīti sesāni tecattālīsa padāni.

86.Akusalā paṭisandhiajanakā nāma uddhaccasahagatacittuppādadhammā aññepi pavattivipākamattadāyino, dinnāya paṭisandhiyā vipākajanakā, paccayavekallena vipaccituṃ aladdhokāsā ahosikammādayo vā ajanakā. Jātivasenāti akusalajātivasena. Adhobhāgaṅgamanīyāti apāyagamanīyā. Evaṃnāmāti nāmaggahaṇena sabhāvaṃ upalakkheti sati paccayasamavāye taṃsabhāvānativattanato. Tenāha ‘‘vipākakāle aniṭṭhākantavipākattā’’ti. Vuttanayeneva kusalapakkho veditabbo. Ayaṃ pana viseso, idha paṭisandhiajanakā abhiññāsahagatadhammā, sesaṃ vuttasadisameva. Sabbe akusalāti ettha vihiṃsamekaṃ ṭhapetvā itare sabbe akusalā upamābhūtā. Vihiṃsā hi upameyyaṃ. Sabbe kusalāti etthāpi eseva nayo. Eteneva upāyenāti yathā vihiṃsānaṃ upameyyatā, tadavasesānaṃ kusalākusalānaṃ upamābhāvo vutto, iminā nayena akusalaṃ pāṇātipātādiakusalena itarena, kusalañca pāṇātipātāpaṭiviratiādikusalena itarena upametabbaṃ.

87.Parinibbāpaneti kilesapariḷāhavūpasamane. Parito limpanaṭṭhena palipaṃ vuccati mahākaddamaṃ, taṃ pana ekantato gambhīrampi hotīti ‘‘gambhīrakaddamenimuggo’’ti vuttaṃ. Palipaṃ viya palipanti pañca kāmaguṇā vuccanti, tasmā evaṃ idāni vuccamānena upamopameyyasaṃsandananayena ettha imasmiṃ ṭhāne atthayojanā veditabbā. Na hi taṃ kāraṇanti ettha kāraṇaṃ nāma hatthassa vā pādassa vā apalipannabhāvo, so pana natthi. Esa nayo upameyyepi.

Tattha siyā kassaci parivitakko ‘‘bhagavato desanānubhāvena bhikkhuādayo kathentī’’ti. ‘‘Bhagavāyeva hi tattha uddharatī’’ti vatvā upamāya tadatthaṃ vibhāvetuṃ ‘‘rañño’’tiādi vuttaṃ. Puthujjanā tāvatiṭṭhantu, sāvakasikhāppattavisesānampi ariyānaṃ desanā satthuyeva desanāti dassetuṃ ‘‘kiñcāpī’’tiādimāha. Tathā hi tehi desitasuttāni buddhavacanameva, tesaṃ desanāya laddhavisesāpi ariyā buddhaputtāyevāti.

Anibbisatāyāti anibbisevanatāya. Asikkhitavinayatāyāti pañcannaṃ vinayānaṃ sādaraṃ asikkhitabhāvena. Te pana vinayā tissannaṃ sikkhānaṃ sikkhāpanena hotīti āha ‘‘tisso sikkhā sikkhāpessatī’’ti. Kiṃ pana tanti? ‘‘Ṭhānametaṃ vijjatī’’ti ettha vuttaṃ kiṃ pana ṭhānanti āha ‘‘apalipapalipannatta’’ntiādi. Yasmā pāḷiyaṃ ‘‘so vata cundā’’tiādinā sāmaññatthaṃ upamābhāvena gahetvā visesattho upameyyabhāvena vutto, tasmā tamatthaṃ ‘‘evamattho veditabbo’’tiādinā sādhāraṇato vatvā puna asādhāraṇato vivaranto ‘‘kiṃ vuttaṃ hotī’’tiādimāha. Parassa vihiṃsācetanaṃ nibbāpessatīti idaṃ yo avihiṃsāsaṅkhātaṃ sammāpaṭipattiṃ disvā diṭṭhānugatiṃ āpajjanto dhammadesanāya paro avihiṃsako hoti, tādisaṃ sandhāya vuttaṃ. Ādesanañhi tassa vacananti. Tenāha ‘‘ayaṃ yā esā vihiṃsakassā’’ti. Pubbe vihiṃsakassa micchāpaṭipajjantassa. Vihiṃsāpahānāya maggaṃ bhāvayatotiādinā attano eva avihiṃsāya vihiṃsāparinibbānāya saṃvattanamāha. Tenāha ‘‘parinibbuto viyā’’tiādi. Sabbapadesūti ‘‘pāṇātipātissā’’tiādinā āgatesu tecattālīsāya padesu.

88.Evanti desitākāraparāmasanaṃ. Tassāti sallekhassa. ‘‘Atthi khvesa brāhmaṇa, pariyāyo’’tiādīsu (a. ni. 8.11; pārā. 3-10) viya pariyāya-saddo kāraṇatthoti āha ‘‘sallekhakāraṇa’’nti. Tesaṃ vasenāti sallekhānaṃ vasena. Mettāya upasaṃharaṇavasena hitaṃ esantena. Karuṇāya vasena anukampamānena. Pariggahetvāti parito gahetvā, paritvāti attho. Pariccāti parito itvā, samantato pharitvā icceva attho. Mā pamajjitthāti ‘‘jhāyathā’’ti vuttasamathavipassanānaṃ aññāṇena, aññena vā kenaci pamādakāraṇena mā pamādaṃ āpajjittha. Niyyānikasāsane hi akattabbakaraṇampi pamādoti. Vipattikāleti sattaasappāyādivipattiyuttakāle. Yathāvuttā pañca pariyāyā aññepi sabbe sāsanaguṇā idheva saṅgahaṃ gacchantīti āha ‘‘jhāyatha, mā pamādatthāti tumhākaṃ anusāsanī’’ti.

Sallekhasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Sammādiṭṭhisuttavaṇṇanā

89.Kathetukamyatāpucchāevāti avadhāraṇena itarā catasso pucchā nivatteti itarāsaṃ asambhavato, tattha yathāpucchitassa atthassa vissajjanato ca ‘‘ayaṃ sammādiṭṭhī’’ti yāthāvato ajānantāpi puthujjanā bāhirakatāpasādayo attano samānasīle ṭhitaṃ sammādiṭṭhīti vadanti. Anussavādivasenāpīti anussavākāraparivitakkadiṭṭhinijjhānakkhantivasenapi. Yathāsamaṅgitākārassa atthassa evametanti nijjhānakkhamāpanato ekantato yāthāvaggāho hotīti āha ‘‘attapaccakkhenapī’’ti, yāthāvato lakkhaṇassa paṭividdhattā attano paccakkhabhāvenāti attho. Bahunnaṃ vacanaṃ upādāyāti iminā sāsane loke ca niruḷhatāya ayaṃ āmeḍitapayogoti sāsanassa niruḷhatāya ca sampasādaṃ upādāyapi tadubhayiko āmeḍitapayogo daṭṭhabbo. Atthanti vacanatthaṃ. Lakkhaṇanti sabhāvaṃ. Upādāyāti gahetvā. Sobhanāyāti sundarāya. Pasatthāyāti pasaṃsāya. Tesu purimena dhammānaṃ yathāsabhāvāvabodhasaṅkhātaṃ sammādiṭṭhisabhāvaṃ dasseti. Tena hi sā sabbadhamme abhibhavitvā sobhati. Dutiyena sampayuttadhammesu pariṇāyikabhāvaṃ. Tena hi sā sampayuttadhamme ñāṇamaye viya taṃsamaṅginañca puggalaṃ ñāṇapiṇḍaṃ viya karoti, tassa ‘‘paṇḍito nipuṇo cheko viññū vibhāvī’’tiādinā disāsu pasaṃsā pattharati.

Kammassakatāñāṇanti kammaṃ sako etassāti kammassako, tassa bhāvo kammassakatā, tattha ñāṇaṃ ‘‘idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no saka’’nti evaṃ jānanañāṇaṃ. Saccānulomikañāṇanti ariyasaccānaṃ paṭivedhassa anulomato saccānulomikaṃ ñāṇaṃ, vipassanāñāṇaṃ. No saccānulomikāyāti bāhirako saccānulomikāya sammādiṭṭhiyā no sammādiṭṭhi sabbena sabbaṃ tassa abhāvato. Tattha kāraṇamāha ‘‘attadiṭṭhiparāmāsakattā’’ti. Kammassa katādiṭṭhi pana bāhirakassa attadiṭṭhiṃ anurujjhantī pavattati ‘‘atthi dinna’’ntiādinayappavattito. Sāsaniko dvīhipīti sāsaniko puthujjano kammassakatāñāṇādīhi dvīhipi sammādiṭṭhi. Okkantasammattaniyāmattā ‘‘sekkho niyatāyā’’ti vuttaṃ. Asekkhāya sammādiṭṭhiyā sammādiṭṭhīti ānetvā sambandhitabbaṃ. Tīsupi puggalesu sekkho idha sammādiṭṭhīti adhippetoti dassento ‘‘niyatāya niyyānikāyā’’tiādimāha.

Idāni yathāvuttamatthaṃ pāḷiyā vibhāvetuṃ ‘‘tenevāhā’’tiādi vuttaṃ. Antadvayanti ‘‘sassataṃ, ucchedaṃ, kāmasukhaṃ, attakilamatha’’nti etaṃ antadvayaṃ. Līnuddhaccapatiṭṭhānāyūhanantadvayassa anupagamanaṃ atthasiddhameva. Ujubhāvenāti ujusabhāvena maggena, majjhimāya paṭipattiyāti attho. Dhamme pasādaggahaṇena satthari saṅghe ca pasādopi gahitoyeva hotīti ‘‘dhamme’’icceva vutto tadavinābhāvato. Yasmā esa niyatāya sammādiṭṭhiyā samannāgato sammādiṭṭhīti adhippeto, tañca vaṭṭato niyyānaṃ vivaṭṭādhigamena hotīti āha ‘‘āgato imaṃ saddhamma’’nti. Nibbānañhi santo sadā vijjamāno dhammoti katvā saddhammoti imaṃ phalehi asādhāraṇena pariyāyena vattabbataṃ labhati. Tayidamassa āgamaṃ sacchikiriyābhisamayo, so ca pahānābhisamayādīhi saheva idha ijjhatīti dassento ‘‘sabbadiṭṭhigahanānī’’tiādimāha. Tattha sabbadiṭṭhigahanāni vinibbeṭhento sabbakilese pajahantoti padadvayena pana pahānābhisamayamāha, jātisaṃsārā nikkhamantoti iminā pariññābhisamayaṃ. Samatikkamattho hi pariññattho. Paṭipattiṃ pariniṭṭhapentoti iminā bhāvanābhisamayanti daṭṭhabbaṃ.

Kālaparicchedavacananti paricchijjatīti paricchedo, kālo eva paricchedo kālaparicchedo, yo so akusalapajānanādinā paricchinno maggavuṭṭhānakālo maggakkhaṇo, tassa vacananti attho. Tenāha ‘‘yasmiṃ kāle’’ti. Akusalañcāti ca-saddo samuccayattho. Tena vakkhamānaṃ akusalamūlādiṃ samuccinoti. Dasākusalakammapathanti kutoyaṃ viseso, yāvatā aniddhāritavisesaṃ akusalaṃ gahitanti? Na sāmaññajotanāya visese avaṭṭhānato. Kiṃ vā imāya yutticintāya, yasmā paṭhamavārena uddesavasena desitassa atthassa vitthāradesanā dutiyavāro. Tenevāha ‘‘katamaṃ panāvuso’’tiādi. Yasmā lokuttarā sammādiṭṭhi idha adhippetā, tasmā nirodhārammaṇāya pajānanāya maggapaññāya kiccavasena sammohato ‘‘idaṃ dukkha’’nti dasaakusalakammapathaṃ paṭivijjhanto ‘‘akusalaṃ pajānātī’’ti vuccatīti attho. Tassāti akusalakammapathasaṅkhātassa dukkhassa. Teneva pakārenāti ‘‘nirodhārammaṇāya pajānanāya kiccavasenā’’ti vuttappakārena.

Kusalanti etthāyaṃ vacanattho – kucchite pāpadhamme salayati calayati kampetīti kusalaṃ, kucchitena vā ākārena sayantīti kusā, pāpakā dhammā. Te kuse lunāti chindatīti kusalaṃ. Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena lātabbaṃ gahetabbaṃ pavattetabbanti kusalaṃ. Yathā vā kuso ubhayabhāgagataṃ hatthapadesaṃ lunāti, evamidaṃ uppannānuppannavasena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunāti chindati, tasmā kuso viya lunātīti kusalaṃ. Kucchitānaṃ vā sāvajjadhammānaṃ salanato saṃvaraṇato kusalaṃ. Kusaladhammavasena hi akusalā manacchaṭṭhesu dvāresu appavattiyā saṃvutā honti. Kucchite vā pāpadhamme salayati gameti apanetīti kusalaṃ. Kucchitānaṃ vā pāṇātipātādīnaṃ sānato nisānato tejanato kusā, dosalobhādayo. Sādīnavavasena cetanāya tikkhabhāvappattiyā pāṇātipātādīnaṃ mahāsāvajjatā. Te kuse lunāti chindatīti kusalaṃ. Kucchitānaṃ vā sānato antakaraṇato vināsanato kusāni, puññakiriyavasena pavattāni saddhādīni indriyāni. Tehi lātabbaṃ pavattetabbanti kusalaṃ. ‘‘Ku’’iti vā bhūmi vuccati, adhiṭṭhānabhāvena taṃsadisassa attano nissayabhūtassa rūpārūpapabandhassa sampati āyatiñca anudahena vināsanato kuṃ sasantīti kusā, rāgādayo. Te viya attano nissayassa lavanato chindanato kusalaṃ. Payogasampāditā hi kusaladhammā accantameva rūpārūpadhamme appavattikaraṇena samucchindanti. Kusalassa mūlanti kusalamūlaṃ, suppatiṭṭhitabhāvasādhanena kusalassa patiṭṭhā nidānanti attho. Akusalamūlanti etthāpi eseva nayo.

Akusalanti pana na kusalaṃ akusalaṃ, kusaladhammānaṃ paṭipakkhavasena akusalanti padassa attho veditabbo. Evañhi ārogyānavajjasukhavipākakosallasambhūtaṭṭhena kusalaṃ vuccatīti. Yathā yaṃ dhammajātaṃ na arogaṃ na avajjaṃ na sukhavipākaṃ na ca kosallasambhūtaṃ, taṃ akusalanti ayamattho dassito hoti. Evaṃ yaṃ na kucchitānaṃ salanasabhāvaṃ, na kusena, kusehi vā pavattetabbaṃ, na ca kuso viya lavanakaṃ, taṃ akusalaṃ nāmāti ayampi attho dassitoti veditabbo. Vatthupajānanāti dukkhādivatthuno pajānanā paṭivedho. Tathā bujjhanakapuggalānaṃ ajjhāsayavasena desanā pavattāti āha ‘‘akusalādipajānanenāpī’’ti. Teneva ca saṃkhittena desanā pavattā. Bhāvanāmanasikāro pana ‘‘sabbaṃ bhikkhave abhiññeyya’’nti (saṃ. ni. 4.46; paṭi. ma. 1.3) vacanato anavasesato rūpārūpadhammānaṃ pariggahavaseneva pavattati. Tenāha ‘‘desanāyevā’’tiādi. Tattha manasikārapaṭivedhoti pubbabhāge pavattavipassanāmanasikāro ariyamaggapaṭivedho ca. Kassaci akopanato vitthāravaseneva vuttaṃ vipassanaṃ anuyuñjantā maggaṃ paṭivijjhantāpi vitthāranayeneva paṭivijjhantīti attho visuddhikkamassa abhāvato.

Bhikkhūti mahāvihāre dhammasaṅgītivasena pañcanikāyamaṇḍale nisinnabhikkhū. Theroti tattha saṅghattheroti vadanti. Vatthasuttavaṇṇanāyaṃ vuttanayena pana mahāsaṅgharakkhitattherassa antevāsikabhikkhū sandhāya ‘‘āhaṃsū’’ti vuttaṃ. Theroti pana mahāsaṅgharakkhitatthero. So hi imasmiṃ majjhimanikāye taṃ taṃ vinicchayaṃ kathesi. Rāsitoti piṇḍato, ekajjhanti attho.

Akusalakammapathavaṇṇanā

Akosallappavattiyāti kosallapaṭipakkhato akosallaṃ vuccati aññāṇaṃ, tato pavattanato, akosallasambhūtattāti attho. Ñāṇapaṭipakkho aññāṇaṃ mittapaṭipakkho amitto viya kusalapaṭipakkho akusalaṃ kusalena pahātabbattā, na pana kusalānaṃ pahāyatattā. Kusalameva hi payogasampāditaṃ akusalaṃ pajahati. Saha avajjehi lobhādīhi vattatīti sāvajjaṃ. Dukkho aniṭṭho catukkhandha-saṅkhāto vipāko etassāti dukkhavipākaṃ. Tattha sāvajjavacanena akusalānaṃ pavattidukkhataṃ dasseti, dukkhavipākavacanena vipākadukkhataṃ. Purimañhi pavattisambhavavasena akusalassa lakkhaṇavacanaṃ, pacchimaṃ tālantare vipākuppādanasamatthatāvasena. Tathā purimena akusalassa avisuddhasabhāvataṃ dasseti, pacchimena avisuddhavipākataṃ. Purimena akusalaṃ kusalasabhāvato nivatteti, pacchimena abyākatasabhāvato savipākattadīpakattā pacchimassa. Purimena vā avajjavantatādassanato kiccaṭṭhena rasena anatthajananarasataṃ dasseti, pacchimena sampattiatthena aniṭṭhavipākarasataṃ. Purimena ca upaṭṭhānākāraṭṭhena paccupaṭṭhānena saṃkilesapaccupaṭṭhānataṃ, pacchimena phalaṭṭhena dukkhavipākapaccupaṭṭhānataṃ. Purimena ca ayonisomanasikāraṃ akusalassa padaṭṭhānaṃ pakāseti. Tato hi taṃ sāvajjaṃ jātaṃ, pacchimena akusalassa aññesaṃ padaṭṭhānabhāvaṃ vibhāveti. Tañhi dukkhavipākassa kāraṇanti. Saṃkiliṭṭhanti saṃkilesehi samannāgataṃ, dasahi kilesavatthūhi vibādhitaṃ, upatāpitaṃ vā tehi vidūsitaṃ malīnakatañcāti attho. Idañcassa dukkhavipākatañcāti atthe idañca dukkhavipākataṃ apaccakkhatāya asaddahantānaṃ paccakkhato ādīnavadassanena saṃvejanatthaṃ vuttaṃ. Sādhāraṇā sabbassapi akusalassa.

Saraseneva (dha. sa. mūlaṭī. 1) patanasabhāvassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkammavā satthādīhi abhibhavitvā pātanaṃ atipāto. Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato. Ekassa hi payogassa sahasā nipphādanavasena sakiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya vasena payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbākārā uppajjatīti vatthussa mahantabhāvo. Iti ubhayampetaṃ cetanāya balavabhāveneva hotīti. Yathāvuttapaccayapariyāyepi taṃtaṃpaccayehi cetanāya balavatāya eva mahāsāvajjabhāvo veditabbo. Payogavatthuādipaccayānañhi amahattepi hantabbassa guṇavantatāya mahāsāvajjatā, tabbipariyāyena appasāvajjatā ca vatthussa mahattāmahattesu viya daṭṭhabbā. Kilesānaṃ upakkamānaṃ dvinnañca mudutāya tibbatāya ca appasāvajjatā mahāsāvajjatāpi yojetabbā. Pāṇo pāṇasaññitā vadhakacittañca pubbabhāgiyāpi honti, upakkamo vadhakacetanāsamuṭṭhāpito. Pañca sambhārā hi pāṇātipātacetanāti sā pañcasambhāravinimuttā daṭṭhabbā. Ayañca vicāro adinnādānādīsupi yathārahaṃ vattabbo. Vijjhanapaharaṇādivasena sahatthenanibbatto sāhatthiko, āṇāpanavasena pavatto āṇattiko, ususattiyantapāsāṇādinissajjanavasena pavatto nissaggiyo, aduhalasajjanādivasena pavatto thāvaro, āthabbaṇikādīnaṃ viya mantaparijappanavasena pavatto vijjāmayo, kammavipākajiddhimayo iddhimayo dāṭhākoṭanādīni viya.

Yadi ‘‘mama ida’’nti parena pariggahitaṃ adinnaṃ, uttānaseyyakadārakasantake kathaṃ tassa pariggahasaññāya eva abhāvatoti āha ‘‘yattha paro’’tiādi. Paro nāma viññū vā aviññū vā atthi tassa vatthussa sāmiko. Aviññūpi hi viññukāle yathākāmaṃ karonto adaṇḍārahoti. Mantaparijappanena parasantakaharaṇaṃ vijjāmayo, vinā mantena parasantakassa kāyavacīpayogehi parikaḍḍhanaṃ tādiseniddhivasena iddhimayo payogoti adinnādāne cha payogāsāhatthikādayo vuttā. Yathānurūpanti ettha sāhatthiko tāva pañcannampi avahārānaṃ vasena pavattati, tathā āṇattiyo nissaggiyo ca. Thāvaro theyyāvahārapasayhāvahārapaṭicchannāvahāravasena. Tathā sesāpīti daṭṭhabbaṃ.

Methunasamācāresūti sadārāsantosa-paradāragamanavasena duvidhesu methunasamācāresu. Ayamevahi bhedo idhādhippeto. Gottarakkhitā sagottehi rakkhitā. Dhammarakkhitā sahadhammikehi rakkhitā. Sārakkhā sasāmikā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Bhariyabhāvatthaṃ dhanena kītā dhanakkītā. Chandena vasantī chandavāsinī. Bhogatthaṃ vasantī bhogavāsinī. Paṭatthaṃ vasantī paṭavāsinī. Udakapattaṃ āmasitvā gahitā odapattakinī. Cumbaṭakaṃ apanetvā gahitā obhaṭacumbaṭā. Karamarānītā dhajāhatā. Taṅkhaṇikā muhuttikā. Abhibhavitvā vītikkame micchācāro mahāsāvajjo, na tathā dvinnaṃ samānachandatāya. Abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassāti vadanti. Sevanācitte sati payogābhāvo appamāṇaṃ yebhuyyena itthiyā sevanāpayogassa abhāvato. Tathā sati puretaraṃ sevanācittassa upaṭṭhānepi tassā micchācāro na siyā, tathā purisassapi sevanāpayogābhāveti, tasmā attano ruciyā pavattitassa vasena tayo, balakkārena pavattitassa vasena tayoti sabbepi aggahitaggahaṇena cattāro sambhārāti vuttanti veditabbaṃ.

Atthabhañjakoti kammapathavasena vuttaṃ. Kammapathakathā hesāti. Assāti visaṃvādakassa. Musā vadati etenāti cetanā musāvādo, imasmiṃ pakkhe atathākārena vatthuno viññāpanapayogo musā, taṃsamuṭṭhāpikā cetanāmusāvādoti vuttattā tato aññathā vattuṃ ‘‘aparo nayo’’tiādi vuttaṃ. Attano santakaṃ adātukāmatāyātiādi musāvādasāmaññena vuttaṃ. Hasādhippāyenapi visaṃvādanapurakkhārassa musāvādo. Parassāti visaṃvādanavasena viññāpetabbassa. Soti musāvādapayogo.

Suññabhāvanti pītivirahitatāya rittabhāvaṃ. Pharusasaddatāya neva kaṇṇasukhā. Atthavipannatāya na hadayasukhā. Saṃkiliṭṭhacittassāti dosena, lobhena vā dūsitacittassa.

Ekantapharusā cetanāti etena duṭṭhacittataṃyeva vibhāveti, duṭṭhacittatā cassa amaraṇādhippāyavasena daṭṭhabbā. Sati hi maraṇādhippāye atthasiddhi, tadabhāve pāṇātipātabyāpādā siyunti. Yaṃ paṭicca pharusavācā payujjati, tassa sammukhāva sīsaṃ eti. Parammukhāpi sīsaṃ eti evāti apare. Tatthāyaṃ adhippāyo yutto siyā – sammukhā payoge agāravādīnaṃ balavabhāvato siyā cetanā balavatī, parassa ca tadatthaviññāpanaṃ, na tathā asammukhāti. Yathā ca akkosite mate āḷahane katā khamāpanā upavādantarāyaṃ nivatteti, evaṃ parammukhā payuttā pharusavācā hotiyevāti sakkā viññātuṃ. Tassāti ekantapharusacetanāya eva pharusavācābhāvassa āvibhāvatthaṃ. Mammacchedako savanapharusatāyāti adhippāyo. Cittasaṇhātāya pharusavācā na hoti kammapathā’ppattattā, kammabhāvaṃ pana na sakkā vāretuṃ. Evaṃ anvayavasena cetanāpharusatāya pharusavācaṃ sādhetvā idāni tameva byatirekavasena sādhetuṃ ‘‘vacanasaṇhatāyā’’tiādi vuttaṃ. Esāti pharusavācā. Kammapathabhāvaṃ appattā appasāvajjā, itarā mahāsāvajjā. Tathā kilesānaṃ mudutibbatābhedehi sabbaṃ purimasadisaṃ.

Āsevanaṃ bahulīkaraṇaṃ. Yaṃ uddissa pavattito, tena aggahite appasāvajjo, gahite mahāsāvajjo kammapathappattito. Yo koci pana samphappalāpo dvīhi sambhārehi sijjhati. Kilesānaṃ mudutibbatāvasenapi appasāvajjamahāsāvajjatā veditabbā.

Attano pariṇāmanaṃ cittenevāti veditabbaṃ. Hitasukhaṃ byāpādayatīti yo taṃ uppādeti, tassa hitasukhaṃ vināseti. Aho vatāti iminā accantavināsacintanaṃ dīpeti. Evaṃ hissa dāruṇapavattiyā kammapathappatti. Yathābhuccagahaṇābhāvenāti yāthāvaggāhassa abhāvena aniccādisabhāvassa niccādito gahaṇena. Micchā passatīti vitathaṃ passati. Samphappalāpo viyāti iminā āsevanassa mandatāya appasāvajjataṃ, mahantatāya mahāsāvajjataṃ dasseti. Gahitākāraviparītatāti micchādiṭṭhiyā gahitākārassa viparītabhāvo. Vatthunoti tassā ayathābhūtasabhāvamāha. Tathābhāvenāti gahitākāreneva tassa diṭṭhigatikassa, tassa vā vatthuno upaṭṭhānaṃ evametaṃ, na ito aññathāti.

Dhammatoti sabhāvato. Koṭṭhāsatoti phassapañcamakādīsu cittaṅgakoṭṭhāsesu yaṃ koṭṭhāsā honti, tatoti attho. Cetanādhammāti cetanāsabhāvā.

Paṭipāṭiyā sattāti ettha nanu cetanā abhidhamme kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetukattā. Na hi tattha cetanāya akammapathattā kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā pana kammapatho hoti, tadā kammapatharāsisaṅgaho na nivārito. Etthāha – yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnaṃ kammapathabhāvaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsimhi avacanaṃ āpajjatīti? Nāpajjati kammapathatātaṃsabhāgatāhi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyā? Saccametaṃ, sā pana pāṇātipātādikāti pākaṭo, tassā kammapathabhāvoti na vuttā siyā. Cetanāya hi – ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi (a. ni. 6.63; kathā. 539), tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma’’ntiādivacanato (kathā. 539) kammabhāvo pākaṭo, kammaṃyeva ca sugatiduggatīnaṃ tattha uppajjanakasukhadukkhānañca pathabhāvena pavattaṃ kammapathoti vuccatīti pākaṭo tassā kammapathabhāvo, abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo cetanājanitapiṭṭhivaṭṭakabhāvena sugatiduggatitaduppajjanakasukhadukkhānaṃ pathabhāvo cāti na tathā pākaṭo kammapathabhāvoti teyeva tena sabhāvena dassetuṃ abhidhamme cetanā kammapatharāsibhāvena na vuttā , atathājātiyakattā vā cetanā tehi saddhiṃ na vuttāti daṭṭhabbaṃ. Mūlaṃ patvāti mūladesanaṃ patvā, mūlasabhāvesu dhammesu vuccamānesūti attho.

Adinnādānaṃ sattārammaṇanti idaṃ ‘‘pañca sikkhāpadā parittārammaṇā eva vā’’ti imāya pañhapucchakapāḷiyā virujjhati. Yañhi pāṇātipātādidussīlyassa ārammaṇaṃ, tadeva taṃ veramaṇiyā ārammaṇaṃ. Vītikkamitabbavatthuto eva hi viratīti. Sattārammaṇanti vā sattasaṅkhātaṃ saṅkhārārammaṇameva upādāya vuttanti nāyaṃ virodho. Tathā hi vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 714) ‘‘yāni sikkhāpadāni ettha sattārammaṇānīti vuttāni, tāni yasmā sattoti saṅkhyaṃ gataṃ saṅkhārameva ārammaṇaṃ karontī’’ti. Visabhāgavatthuno ‘‘itthī, puriso’’ti gahetabbato sattārammaṇoti eke. ‘‘Eko diṭṭho, dve sutā’’tiādinā samphappalapane diṭṭhasutamutaviññātavasena. Tathā abhijjhāti ettha tathā-saddo ‘‘diṭṭhasutamutaviññātavasenā’’ti idampi upasaṃharati, na sattasaṅkhārārammaṇataṃ eva dassanādivasena abhijjhāyanato. ‘‘Natthi sattā opapātikā’’ti pavattamānāpi micchādiṭṭhi tebhūmakadhammavisayāvāti adhippāyenassā saṅkhārārammaṇatā vuttā. Kathaṃ pana micchādiṭṭhiyā sabbe tebhūmakadhammā ārammaṇaṃ hontīti? Sādhāraṇato. ‘‘Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’’ti hi pavattamānāya atthato rūpārupāvacaradhammāpi gahitā eva hontīti.

Sukhabahulatāya rājāno hasamānāpi ‘‘coraṃ ghātethā’’ti vadanti, hāso pana tesaṃ aññavisayoti āha ‘‘sanniṭṭhāpaka…pe… hotī’’ti.

Kesañcīti sahajātānaṃ adinnādānādīnaṃ. Sampayuttapabhāvakaṭṭhenāti sampayutto hutvā uppādakaṭṭhena. Kesañcīti asahajātānaṃ. Upanissayapaccayaṭṭhenāti etena mūlaṭṭhena lobhassa upakārataṃ nivatteti. Suppatiṭṭhitabhāvasādhanaṭṭho hi mūlaṭṭho, so ca hetupaccayatāavinābhāvī, tena cettha mūlamiva mūlanti gahetabbaṃ, nippariyāyato pana pubbe ‘‘kesañcī’’ti vuttānaṃ sahajātānaṃ mūlabhāvo veditabbo. Ratto khotiādinā suttapadenapi pāṇātipātādīnaṃ akusalānaṃ lobhassa mūlakāraṇataṃ vibhāveti, na mūlaṭṭhenupakāratthaṃ avisesato tesaṃ hetupaccayattābhāvato.

Akusalakammapathavaṇṇanā niṭṭhitā.

Kusalakammapathavaṇṇanā

Veranti pāṇātipātādipāpadhammaṃ. So hi verahetutāya ‘‘vera’’nti vuccati, taṃ maṇati ‘‘mayi idha ṭhitāya kathamāgacchasī’’ti tajjentī viya nivāretīti veramaṇī. Tenāha ‘‘pajahatī’’ti. ‘‘Viramaṇī’’ti vattabbe niruttinayena eva-kāraṃ katvā evaṃ vuttaṃ. Vibhaṅge (vibha. 703, 704) eva niddisanavasena evaṃ vuttā. Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati, samādānavasena uppannā virati samādānavirati, samādānavasena uppannā virati samādānavirati, kilesānaṃ samucchindanavasena pavattāvirati samucchedavirati.

Jīvamānasasassa maṃsarudhirasammissatāya allasasamaṃsaṃ. Muñci sabbattha samakaruṇatāya. Saccaṃ vatvā ‘‘etena saccavajjena mayhaṃ mātu rogo sammatū’’ti adhiṭṭhāsi.

Mahāsappoti ajagaro. Muñcitvā agamāsi sīlatejena.

Kosallaṃ vuccati ñāṇaṃ, kosallena, kosallato vā pavattiyā upagamanato. Kucchitasayanatoti kucchitenākārena sayanato anusayanato, pavattanato vā. ‘‘Veramaṇikusalā’’ti vattabbāpi pucchānurūpaṃ vissajjananti ‘‘kusalā’’ti na vuttā, ‘‘kusala’’ntveva vuttā.

Kāmañcettha pāḷiyaṃ viratiyova āgatā, sikkhāpadavibhaṅge (vibha. 704) pana cetanāpi āharitvā dīpitāti tadubhayampi gaṇhanto ‘‘cetanāpi vaṭṭanti viratiyopī’’ti āha.

Anabhijjhā hi mūlaṃ patvā kammapathakoṭṭhāsaṃ patvā anabhijjhāti vuttadhammo mūlato alobho kusalamūlaṃ hotīti evamattho daṭṭhabbo. Sesapadadvayepi eseva nayo.

Dussīlyārammaṇā tadārammaṇā jīvitindriyādiārammaṇā kathaṃ dussīlyāni pajahantīti taṃ dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ.

Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritato virati atthi anabhijjhādīheva tappahānasiddhito. Tesu alobhotiādīsu yaṃ vattabbaṃ, taṃ akusalamūlesu vuttanayeneva veditabbaṃ.

Appanāvāranti nigamanavāraṃ. Ekena nayenāti vedanādivasena arūpamukheneva anekavidhesu vipassanākammaṭṭhānesu ekena kammaṭṭhānanayena. ‘‘Ṭhapetvā abhijjhaṃ nava akusalakammapathā’’ti vattabbaṃ. Dasāti vā idaṃ ‘‘kusalakammapathā’’ti iminā sambandhitabbaṃ ‘‘akusalakammapathā ca dasa kusalakammapathā cā’’ti. ‘‘Ṭhapetvā abhijjha’’nti hi imināva akusalakammapathānaṃ navabhāvo vutto hoti. Atha vā dasāti idaṃ ubhayathāpi sambandhitabbaṃ. Abhijjhā hi pahātabbāpi sati pariññeyyataṃ nātivattatīti. Tathā hi vuttaṃ ‘‘rūpataṇhā piyarūpaṃ sātarūpa’’ntiādi, tasmā sā tāya pariññeyyatāya dukkhasaccepi saṅgahaṃ labhateva, pahātabbaṃ pana upādāya ‘‘ṭhapetvā abhijjha’’nti vuttaṃ. Tenevāha ‘‘pariyāyena pana sabbepi kammapathā dukkhasacca’’nti. Abhijjhālobhānaṃ pavattiākārasiddhabhedaṃ upādāya ‘‘ime dve dhammā’’ti vuttaṃ. Suttantanayena taṇhā ‘‘samudayasacca’’nti vuttāti āha ‘‘nippariyāyena samudayasacca’’nti. Appavattīti appavattinimittamāha yathā ‘‘rāgakkhayo dosakkhayo’’ti (saṃ. ni. 4.314). Sappaccayatāya saṅkhatasabhāve dukkhasacce gahite appaccayatāya asaṅkhataṃ nirodhasaccaṃ paṭipakkhato āvattati, ekantasāvajje ācayagāmilakkhaṇe samudayasacce gahite sāvajjā vigamanaṃ apacayagāmilakkhaṇaṃ maggasaccaṃpaṭipakkhato āvattatīti dve āvattahāravasena veditabbānīti vuttaṃ. Tenevāha nettiyaṃ (netti. 4.niddesavāra) –

‘‘Ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhānaṃ;

Āvattati paṭipakkhe, āvatto nāma so hāro’’ti.

Sabbākārenāti kāmarāgarūparāgādisabbappakārehi, sabbato vā apāyagamanīyādiākārato, tattha kiñcipi anavasesetvā vā. Sabbākārenevāti sabbākārato. Nīharitvāti apanetvā, samucchinditvāicceva attho. Kañci dhammaṃ anavakārīkaritvāti rūpavedanādīsu kañci ekadhammampi avinibbhogaṃ katvā, ekekato aggahetvā samūhatova gahetvāti attho. Asmīti ahamasmīti mānaggāhavasena. So pana yasmā pañcakkhandhe niravasesato gaṇhāti, tasmā vuttaṃ ‘‘samūhaggahaṇākārenā’’ti. Yasmā cettha aggamaggacittaṃ vuccati, tasmā āha ‘‘diṭṭhisadisaṃ mānānusaya’’nti. ‘‘Yaṃ rūpaṃ taṃ aha’’ntiādinā yathā diṭṭhi rūpādiṃ ‘‘ahamasmī’’ti gaṇhantī pavattati, evaṃ mānopi ‘‘seyyohamasmī’’tiādināti āha ‘‘mānānusayo asmīti pavattattā diṭṭhisadiso’’ti. Paricchedakaroti osānaparicchedakaro ito paraṃ dukkhassābhāvakaraṇato. Kammapathadesanāyāti kammapathamukhena pavattacatusaccadesanāya. Manasikārappaṭivedhavasenāti vipassanāmanasikāramaggappaṭivedhavasena.

Kusalakammapathavāravaṇṇanā niṭṭhitā.

Āhāravāravaṇṇanā

90.Āharatīti (saṃ. ni. ṭī. 2.2.11) āneti, uppādeti upatthambheti cāti attho. Nibbattāti pasutā. Tato paṭṭhāya hi loke jātavohāro. Paṭisandhiggahaṇato pana paṭṭhāya yāva mātukucchito nikkhamanaṃ, tāva sambhavesino. Esa tāva gabbhaseyyakesu bhūtasambhavesivibhāgo, itaresu pana paṭhamacittādivasena vutto. Sambhava-saddo cettha gabbhaseyyakānaṃ vasena pasūtipariyāyo, itaresaṃ vasena uppattipariyāyo. Paṭhamacittapaṭhamairiyāpathakkhaṇesu hi te sambhavaṃ uppattiṃ esanti upagacchanti nāma, na tāva bhūtā uppattiyā na suppatiṭṭhitattā. Bhūtāyeva sabbaso bhavesanāya samucchinnattā. Na puna bhavissantīti avadhāraṇena nivattitamatthaṃ dasseti, ‘‘yo ca kālaghaso bhūto’’tiādīsu (jā. 1.2.190) bhūta-saddassa khīṇāsavavācitā daṭṭhabbā. Vā-saddo cettha sampiṇḍanattho ‘‘agginā vā udakena vā’’tiādīsu (udā. 76) viya.

Yathāsakaṃ paccayabhāvena attabhāvassa paṭṭhapanamevetthaāhārehi kātabbaanuggahoti adhippāyenāha ‘‘vacanabhedo…pe… ekoyevā’’ti. Sattassa uppannadhammānanti sattassasantāne uppannadhammānaṃ. Yathā ‘‘vassasataṃ tiṭṭhatī’’ti vutte anuppabandhavasena pavattatīti vuttaṃ hoti, evaṃ ṭhitiyāti anuppabandhavasena pavattiyāti attho, sā pana avicchedoti āha ‘‘avicchedāyā’’ti. Anuppabandhadhammuppattiyā sattasantāno anuggahito nāma hotīti āha ‘‘anuppannānaṃ uppādāyā’’ti. Etānīti ṭhitianuggahapadāni. Ubhayattha daṭṭhabbāni, na yathāsaṅkhyaṃ.

Vatthugatā ojā vatthu viya tena saddhiṃ āharitabbataṃ gacchatīti vuttaṃ ‘‘ajjhoharitabbato āhāro’’ti. Nibbattitaojaṃ pana sandhāya ‘‘kabaḷīkārāhāro ojaṭṭhamakarūpāni āharatī’’ti vakkhati. Oḷārikatā appojatāya, na vatthuno thūlatāya, kathinatāya vā, tasmā yasmiṃ vatthusmiṃ parittā ojā hoti, taṃ oḷārikaṃ. Sappādayo dukkhuppādakatāya oḷārikāveditabbā. Visāṇādīnaṃ tivassachaḍḍitānaṃ pūtibhūttatā mudukatāti vadanti, taracchakheḷatemikatāya pana tathābhūtānaṃ tesaṃ mudukatā. Dhammasabhāvo hesa. Sasānaṃāhāro sukhumo taruṇatiṇasassakhādanato. Sakuṇānaṃ āhāro sukhumo tiṇabījādikhādanato. Paccantavāsīnaṃ sukhumo, tesañhi sākapaṇṇasukkhakurapadumapattampi āhāroti. Tesaṃ paranimmitavasavattīnaṃ. Sukhumotvevāti na kiñci upādāya, atha kho sukhumo icceva niṭṭhaṃ patto tato paraṃ sukhumassa abhāvato.

Vatthuvasena panettha āhārassa oḷārikasukhumatā vuttā, sā cassa appojamahojatāhi veditabbāti dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Parissamanti khudāvasena uppannaṃ sarīrakhedaṃ. Vinodetīti vatthu tassa vinodanamattaṃ karoti. Na pana sakkoti pāletunti sarīraṃ yāpetuṃ nappahoti nissārattā. Na sakkoti parissamaṃ vinodetuṃ āmāsayassa apūraṇato.

Chabbidhopīti iminā kassacipi phassassa anavasesitabbatamāha. Āhārassadesanākkamenevettha phassādīnaṃ dutiyāditā, na aññena kāraṇenāti āha ‘‘desanānayo evā’’tiādi. Manaso sañcetanā, na sattassāti dassanatthaṃ manogahaṇaṃ yathā ‘‘cittassa ṭhiti (dha. sa. 11), cetovimutti cā’’ti (ma. ni. 1.69) āha ‘‘manosañcetanāti cetanā evā’’ti. Cittanti yaṃ kiñci cittaṃ, na vipākaviññāṇameva.

Pubbe ‘‘āhāranti paccaya’’nti vuttattā ‘‘yadi paccayaṭṭho āhāraṭṭho’’tiādinā codeti. Atha kasmā imeyeva cattāro vuttāti atha kasmā cattārova vuttā, ime eva ca vuttāti yojanā. Visesapaccayattāti etena yathā aññe paccayadhammā attano paccayuppannassa paccayāva honti, ime pana tathā ca honti aññathā cāti samānepi paccayatte atirekapaccayā honti, tasmā āhārāti vuttāti imamatthaṃ dasseti. Idāni taṃ atirekapaccayataṃ dassetuṃ ‘‘visesapaccayo hī’’tiādi āraddhaṃ. Visesapaccayo rūpakāyassa kabaḷīkāro āhāro upatthambhakabhāvato. Tenāha aṭṭhakathāyaṃ (visuddhi. 2.708; paṭṭhā. aṭṭha. paccayuddesavaṇṇanā) ‘‘rūpārūpānaṃ upatthambhakattena upakārakā cattāro āhārā āhārapaccayo’’ti. Upatthambhakattañhi satipi janakatte arūpīnaṃ āhārānaṃ āhārajarūpasamuṭṭhāpakarūpāhārassa ca hoti, asati pana upatthambhakatte āhārānaṃ janakattaṃ natthīti upatthambhakattaṃ padhānaṃ. Janayamānopi hi āhāro avicchedavasena upatthambhayamāno eva janetīti upattambhakabhāvo eva āhārabhāvo. Vedanāya phasso visesapaccayo. ‘‘Phassapaccayā vedanā’’ti hi vuttaṃ. ‘‘Saṅkhārapaccayā viññāṇa’’nti (udā. 1; ma. ni. 3.126) vacanato viññāṇassamanosañcetanā. ‘‘Cetanā tividhaṃ bhavaṃ janetī’’ti hi vuttaṃ. ‘‘Viññāṇapaccayā nāmarūpa’’nti pana vacanato nāmarūpassa viññāṇaṃ visesapaccayā. Na hi okkantiviññāṇābhāve nāmarūpassa attasambhavo. Yathāha ‘‘viññāṇañca hi, ānanda, mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathā’’tiādi (dī. ni. 2.115). Vuttamevatthaṃ suttena sādhetuṃ ‘‘yathāhā’’tiādi vuttaṃ.

Evaṃ yadipi paccayaṭṭho āhāraṭṭho, visesapaccayatāya pana ime eva āhārāti vuttāti taṃ nesaṃ visesapaccayataṃ avibhāgato dassetvā idāni vibhāgato dassetuṃ ‘‘ko panetthā’’tiādi āraddhaṃ. Mukhe ṭhapitamattoyeva asaṅkhādito, tattakenapi abbhantarassa āhārassa paccayo hoti eva. Tenāha ‘‘aṭṭha rūpāni samuṭṭhāpetī’’ti. Sukhavedanāya hito sukhavedaniyo. Sabbathāpīti cakkhusamphassādivasena. Yattakā phassassa pakārabhedā, tesaṃ vasena sabbappakāropi phassāhāro. Yathārahaṃ tisso vedanā āharati, anāhārako natthi.

Sabbathāpīti idhāpi phassāhāre vuttanayānusārena attho veditabbo. Tisantativasenāti kāyadasakaṃ bhāvadasakaṃ vatthudasakanti tividhasantativasena. Sahajātādipaccayanayenāti sahajātādipaccayavidhinā. Paṭisandhiviññāṇañhi attanā sahajātanāmassa sahajātaaññamaññanissayavipākindriyasampayuttaatthiavigatapaccayehi paccayo hontoyeva āhārapaccayatāya taṃ āhāretī vuttaṃ, sahajātarūpesu pana vatthuno sampayuttapaccayaṃ ṭhapetvā vippayuttapaccayena, sesarūpassa aññamaññapaccayañca ṭhapetvā vuttanayenevayojanā kātabbā. Tānīti napuṃsakaniddeso anapuṃsakānampi napuṃsakehi saha vacanato.

Sāsavākusalākusalacetanāva vuttā. Visesapaccayabhāvadassanaṃ hetanti. Tenāha ‘‘avisesena panā’’tiādi. Paṭisandhiviññāṇameva vuttanti etthāpi eseva nayo. Yathā tassa tassa phalassa visesato paccayatāya etesaṃ āhāraṭṭho, evaṃ avisesatopīti dassantena ‘‘avisesena panā’’tiādi vuttaṃ. Tattha taṃsampayuttataṃsamuṭṭhānadhammānanti tehi phassādīhi sampayuttadhammānañceva taṃsamuṭṭhānarūpadhammānañca. Tattha sampayuttaggahaṇaṃ yathārahato daṭṭhabbaṃ, samuṭṭhānaggahaṇaṃ pana avisesato.

Upatthambhento āhārakiccaṃ sādhetīti upatthambhentoyeva rūpaṃ samuṭṭhāpeti, ojaṭṭhamakarūpasamuṭṭhāpaneneva panassa upatthambhanakiccasiddhi. Phusantoyevāti phusanakiccaṃ karonto eva. Āyūhamānāvāti cetayamānā eva abhisandahantī eva. Vijānantamevāti upapattiparikappanavasena vijānantameva āhārakiccaṃ sādhetīti yojanā. Sesapadadvayepi eseva nayo. Āhārakiccasādhanañca tesaṃ vedanādiuppattihetutāya attabhāvassa pavattanameva.

Kāyaṭṭhapanenāti kasmā vuttaṃ? Nanu kammajādirūpaṃ kammādināva pavattatīti codanaṃ sandhāyāha ‘‘kammajanitopī’’tiādi. Upādinnarūpasantatiyā upatthambhaneneva utucittajarūpasantatīnampi upatthambhanasiddhi hotīti ‘‘dvinnaṃ rūpasantatīna’’nti vuttaṃ. Upatthambhanameva sandhāya ‘‘anupālako hutvā’’ti ca vuttaṃ. Rūpakāyassa ṭhitihetutā hi yāpanā anupālanā.

Sukhādivatthubhūtanti sukhādīnaṃ pavattiṭṭhānabhūtaṃ. Ārammaṇampi hi vasati ettha ārammaṇakaraṇavasena tadārammaṇā dhammāti vatthūti vuccati. Phusantoyevāti idaṃ phassassa phusanasabhāvattā vuttaṃ. Na hi dhammānaṃ sabhāvena vinā pavatti atthi. Vedanāpavattiyā vinā sattānaṃ sandhāvanatā natthīti āha ‘‘sukhādi…pe… hotī’’ti, na cettha saññībhavakathāyaṃ asaññībhavo dassetabbo, tassāpi vā kāraṇabhūtavedanāpavattivaseneva ṭhitiyā hetuno abyāpitā. Tathā hi ‘‘manosañcetanā…pe… bhavamūlanipphādanato sattānaṃ ṭhitiyā hotī’’ti vuttā, tato eva ‘‘viññāṇaṃ vijānantamevāti upapattiparikappanavasena vijānantamevā’’ti vuttovāyamatthoti.

Cattāribhayāni daṭṭhabbāni ādīnavavibhāvanato. Nikantīti nikāmanā. Rasataṇhaṃ sandhāya vadati. Sā hi kabaḷīkāre āhāre balavatī. Teneva tattha avadhāraṇaṃ kataṃ. Bhāyati etasmāti bhayaṃ, nikantiyevabhayaṃ mahānatthahetuto. Upagamanaṃ visayindriyaviññāṇesu visayaviññāṇesu eva ca saṅgativasena pavatti, taṃ vedanādiuppattihetutāya ‘‘bhaya’’nti vuttaṃ. Avadhāraṇe payojanaṃ vuttanayameva. Sesadvayepi esevanayo. Āyūhanaṃ abhisandahanaṃ, saṃvidhānantipi vadanti. Taṃ bhavūpapattihetutāya ‘‘bhaya’’nti vuttaṃ. Abhinipāto tattha tattha bhave paṭisandhiggahaṇavasena nibbatti. So bhavūpapattihetukānaṃ sabbesaṃ anatthānaṃ mūlakāraṇattā ‘‘bhaya’’nti vutto. Idāni nikantiādīnaṃ sappaṭibhayataṃ vitthārato dassetuṃ ‘‘kiṃkāraṇā’’tiādi āraddhaṃ. Tattha nikantiṃ katvāti ālayaṃ janetvā, taṇhaṃ uppādetvāti attho.

Phassa upagacchantāti cakkhusamphassādibhedaṃ phassaṃ pavattentā. Phassassādinoti kāyasamphassavasena phoṭṭabbasaṅkhātassa phassassa assādanasīlā. Kāyasamphassavasena hi sattānaṃ phoṭṭhabbataṇhā pavattatīti dassetuṃ phassāhārādīnavadassane phoṭṭhabbārammaṇaṃ uddhaṭaṃ ‘‘paresaṃ rakkhitagopitesū’’tiādinā. Phassassādinoti vā phassāhārassādinoti attho. Sati hi phassāhāre sattānaṃ phassārammaṇe assādo, nāsatīti. Tenāha ‘‘phassassādamūlaka’’ntiādi.

Jātinimittassa bhayassa abhinipātasabhāvena gahitattā ‘‘tammūlaka’’nti vuttaṃ, kammāyūhananimittanti attho.

Abhinipatatīti abhinibbattati. Paṭhamābhinibbatti hi sattānaṃ tattha tattha aṅgārakāsusadise bhave abhinipātasadisīti. Tammūlakattāti nāmarūpanibbattimūlakattā.

Tatrāti tāsu upamāsu. Bhūtamatthaṃ katvāti na parikappitamatthaṃ, atha kho bhūtaṃ bhūtapubbaṃ atthaṃ katvā. Pātheyyahatthesu gacchantesu pātheyyaṃ, gacchantaṃ viya hotīti vuttaṃ ‘‘gantvā pātheyyaṃ niṭṭhāsī’’ti. Gantvāti vāgamanahetūti attho. Khuppipāsāturatāya ghanacchāyaṃ rukkhaṃ upagantuṃ asamatthā viraḷhacchāyāyaṃ nisīdiṃsu. Na dāni sakkā taṃ mayā kātuṃ atidubbalabhāvato. Parikkhalitagatitaruṇadārako khuppipāsābhibhūto ca, tasmā gacchantoyeva mato.

Sajātimaṃsatāyāti (saṃ. ni. ṭī. 2.2.63) samānajātimaṃsatāya, manussamaṃsatāyāti attho. Yaṃ manussamaṃsaṃ, tañhi loke jigucchanīyattā paṭikulaṃ. Tathā hi taṃ viññūhi vajjitaṃ, manussamaṃsesupi ñātimaṃsaṃ ayuttaparibhogatāya paṭikūlaṃ, tatthāpi puttamaṃsaṃ, tatthāpi piyaputtamaṃsaṃ, tatthāpi taruṇamaṃsaṃ, tatthāpi āmakamaṃsaṃ, tatthāpi agorasābhisaṅkhataṃ, tatthāpi aloṇaṃ, tatthāpi adhūpitanti evaṃ heṭṭhimato uttaruttarassa paṭikūlatarabhāvakāraṇatā daṭṭhabbā. Puttamaṃsasadisanti paṭikūlatāupaṭṭhāpanena puttamaṃsasadisaṃ katvā passati. Tattha nikantiṃ pariyādiyatīti ariyamaggena āhāre sāpekkhaṃ khepeti.

Sā gāvīti ‘‘seyyathāpi bhikkhave gāvī’’ti (saṃ. ni. 2.63) evaṃ sutte vuttagāvī. Uddāletvāti uppāṭetvā. Nissāya tiṭṭhatīti paṭiccapaccayaṃ katvā pavattati. Dukkhadukkhatādivasena tiṇṇampi vedayitānaṃ dukkhabhāvaṃ sandhāyāha ‘‘vedayitadukkhassā’’ti.

Sādhusammatāpi gati vipariṇāmasaṅkhāradukkhatāvasena kilesadukkhavasena ca mahāpariḷāhāyevāti vuttaṃ ‘‘mahāpariḷāhaṭṭhena tayo bhavā’’ti. Yathā upakaḍḍhakā dve purisā, evaṃ kusalākusalavasena dve manosañcetanā. Yathā manosañcetanā na pavattati, tathā paṭipajjanto tattha nikantiṃ pariyādiyatīti veditabbo.

Sattisatena hatā eva upamā sattisatahatūpamā, tassaṃ sattisatahatūpamāyaṃ. Taṃ sattisataṃ. Assa purisassa. Patitokāseti purimasattīhi patitappadese. Dukkhassa pamāṇaṃ natthi anekassa aparāparaṃ uppajjanato. Khandhajanananti khandhānaṃ aparāparuppādo, paṭhamābhinibbatti pana paṭisandhi eva. Āgucārī puriso viya paṭisandhiviññāṇaṃ nānappakāradukkhuppādasannissayato, tehi ca dukkhehi upagantabbato. Sampayuttadhammānaṃ pamukhabhāvena pavattiyā ‘‘viññāṇassa dukkhuppādoti vuttā. Tathā hi vuttaṃ ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1, 2) yathā viññāṇaṃ āyatiṃ paṭisandhivasena na pavattati, evaṃ karaṇaṃ tattha nikantipariyādānaṃ daṭṭhabbaṃ.

Pariññātaṃvatthūti dukkhasaccamāha. Pañcakāmaguṇiko rāgoti pañcakāmaguṇārammaṇo rāgo. Pariññāto hotīti paricchijja jānanena samatikkanto hoti. Rasataṇhāya hi sammadeva vigatāya rūpataṇhādayopi vigatāyeva honti. Tathā ca sati kāmarāgasaṃyojanaṃ samucchinnameva hoti, evaṃ karaṇaṃ tattha nikantipariyādānaṃ daṭṭhabbaṃ. Pariññābhisamaye hi siddhe pahānābhisamayo siddho evāti. Pahīne ca kāmarāgasaṃyojane orambhāgiyasaṃyojanānaṃ lesopi nāvasissatīti dassento āha ‘‘natthi taṃ saṃyojana’’ntiādi. Tena kabaḷīkārāhārapariññā anāgāmitaṃ pāpetīti dasseti. Sesāhārapariññā pana arahattaniṭṭhā evāti dassento ‘‘phasse bhikkhave’’tiādimāha. Tattha tisso taṇhāti kāmataṇhā rūpataṇhā arūpataṇhāti imā tisso taṇhā.

‘‘Purimataṇhāsamudayā’’ti saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘katha’’ntiādi āraddhaṃ. Tattha taṇhāpaccayanibbattāti taṇhāpaccayā nibbattā. Paṭisandhikkhaṇe purimataṇhāsamudayā āhārānaṃ samudayadassaneneva pavattikkhaṇepi upādinnakaāhārasamudayo dassito hotīti taṃ anāmasitvā anupādinnakānaṃ taṇhāsamudayaṃ dassetuṃ ‘‘yasmā panā’’tiādi vuttaṃ. Idhāti imasmiṃ sutte missitvā kathitā avisesitattā. Sahajātataṇhāpaccayanibbattoti ettha sahajātaggahaṇaṃ asahajātataṇhāpaccayanibbattopi anupādinnakaāhāro labbhatīti dassanatthaṃ. So pana asahajātataṇhāpaccayanibbattatāsāmaññenapi yathāvuttaupādinnakāhārena saṃsayaṃ janeyyāti na uddhaṭo, na ca etaṃ kāraṇaṃ ‘‘rāgaṃ upanissāya domanassaṃ uppajjatī’’ti vacanato, taṇhopanissayapaṭighacittasamuṭṭhānāya ca ojāya vasena anupādinnakaāhārassa labbhanato. Kathaṃ pana taṇhā ojāya upanissayapaccayo; na hi paṭṭhāne katthaci rūpassa upanissayapaccayo vutto atthīti. Nāyaṃ virodho ‘‘yasmiṃ sati yaṃ hoti, so tassa upanissayo’’ti suttantanayassa adhippetattā yathāvuttatthasambhavato. Tenevāha ‘‘imissā…pe… taṇhāya nirodhenā’’ti.

Kāraṇe sabbaso niruddhe phalampi sabbaso nirujjhatīti āha ‘‘āhāranirodho paññāyatī’’ti. Āhārānaṃ dukkhasaccekadesattā āhāraggahaṇaṃ dukkhasaccaggahaṇameva hotīti āha ‘‘idha cattāripi saccāni sarūpeneva vuttānī’’ti. Saccadesanā dukkhādīnaṃ yāvadeva pariññeyyādibhāvasandassanatthā, tasmā jarāmaraṇādīsu pariññeyyādibhāvo asammohato sallakkhetabboti dassento ‘‘sabbattha asammuyhantena saccāni uddharitabbānī’’ti āha.

Āhāravāravaṇṇanā niṭṭhitā.

Saccavāravaṇṇanā

91.Yena yena pariyāyena byākarotīti yena yena dukkhādijarāmaraṇādipariyāyena ariyasaccāni saṅkhepato ca vitthārato ca katheti. Dukkhanti dukkhasaccaṃ dukkhaṃ, na dukkhamattaṃ.

Saccavāravaṇṇanā niṭṭhitā.

Jarāmaraṇavāravaṇṇanā

92.Tesaṃtesanti byāpanicchāvasenāyaṃ niddeso kato, tasmā yathā ‘‘gāmo gāmo ramaṇīyo’’ti vutte ramaṇīyatāya tādisā sabbepi gāmā saṅgahaṃ gacchanti, evaṃ ‘‘tesaṃ tesaṃ sattānaṃ jātī’’ti vutte jātisaṅkhātavikāravasena sabbepi sattā saṅgahaṃ gacchanti. Tenāha ‘‘saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso’’ti.

Gatijātivasenāti (saṃ. ni. ṭī. 2.1.2) pañcagativasena, tatthāpi ekekāya gatiyā khattiyādibhummadevādihatthiādijātivasena ca. Nikiyyanti sattā ettha, etena vāti nikāyo, gottacaraṇādivibhāgo. Jarāya sabhāvo nāma vayohāni, tasmā jarāti vayohānisaṅkhātassa sabhāvassa niddeso, pākaṭajarāvasena niddeso khaṇḍiccādivasena gahaṇato. Jīraṇameva jīraṇatā, jīrantassa vā ākāro tā-saddena vutto. Tenāha ‘‘ayaṃ ākāraniddeso’’ti. Dantādīnaṃ vasena khaṇḍaṃ jātaṃ etassāti khaṇḍito, puggalo. Tassa bhāvo khaṇḍiccaṃ. Palitaṃ etassa atthīti palito, tassa bhāvo pāliccaṃ. Vali taco etassāti valittaco, tassa bhāvo valittacatā. Ime khaṇḍiccādayo jarā. Vikārānaṃ dassanavasenāti vipattidassanavasena. Vātassāti mahato vātakkhandhassa. Khaṇḍiccādivasena gatamaggo pākaṭo, tasmā khaṇḍiccādiggahaṇaṃ jarāya kiccaniddesoti vuttanti dasseti. Na ca khaṇḍiccādīneva jarāti kalalakālato pabhuti purimarūpānaṃ jarāpattakkhaṇe uppajjamānāni pacchimarūpāni paripakkarūpānurūpāni pariṇatapariṇatāni uppajjantīti anukkamena supariṇatarūpānaṃ paripākakāle uppajjamānāni khaṇḍiccādisabhāvāni uppajjanti, tāni udakādimaggesu tiṇarukkhasaṃbhaggatādayo viya paripākagatamaggasaṅkhātesu paripakkarūpesu uppannāni ‘‘jarāya gato maggo’’icceva vuttāni, na jarāti.

Pakatiyāti phalavipaccanapakatiyā, jarāya vā pāpuṇitabbaṃ phalamevapakati, tāya jarā dīpitā. Suppasannānīti suṭṭhu pasannāni. Tameva suppasannataṃ kiccato dassetuṃ ‘‘sukhumampī’’tiādi vuttaṃ. Tikkhavisadatā hi tesaṃ indriyānaṃ suppasannatā. Āluḷitānīti ākulāni. Avisadānīti abyattāni.

Kāmaṃ rūpadhammesupi khaṇikajarā durupalakkhitā paṭicchannāva, sā pana yasmā santānavasena pavattiyā paribyattāva hotīti ‘‘pākaṭajarā’’icceva vuttā. Avīci nirantarā jarā avīcijarā sati santāne sattānaṃ anuppabandhato. Tato aññesūti mandadasakādīsu pubbadasakādiparicchedato aññesu yathāvuttesu. Antarantarāti tesu eva vuttappakāresu purimadasakādito pacchimadasakādīnaṃ antarantarā. Vaṇṇavisesādīnanti vaṇṇavisesasaṇṭhānavisesasamphassavisesādīnaṃ.

Vacanakavasenāti ka-kārena hi padaṃ vaḍḍhetvā vuttaṃ, tasmā cavanaṃ cutīti vuttaṃ hoti. Taṃ pana ekacatupañcavokārabhavesu cutiyā avisesato gahaṇanti āha ‘‘ekacatupañcakkhandhānaṃ sāmaññavacana’’nti. Cavanakavasenāti vā cavanakassa puggalassa vasenāti attho. Cavanameva cavanatāti āha ‘‘bhāvavacanenā’’ti. Lakkhaṇanidassananti vayasaṅkhātassa lakkhaṇassa nidassanaṃ. Cavantassa vā ākāro tā-saddena vutto ‘‘cavanatā’’ti. Bhijjanaṃ bhedoti vuttaṃ ‘‘cutikkhandhānaṃ bhaṅguppattiparidīpana’’nti. Yathā bhinnassa ghaṭassa kenaci pariyāyena ghanaghaṭabhāvena ṭhānaṃ natthi, evaṃ bhinnānaṃ khandhānanti cavanaṃ antarahitaṃ nāmāti āha ‘‘antaradhānanti…pe… paridīpana’’nti. Yo maccūti vuccati bhedo, yañca maraṇaṃ pāṇacāgo, tadubhayaṃ ekajjhaṃ katvā vuttaṃ ‘‘maccu maraṇa’’nti evaṃ vā ettha attho daṭṭhabbo. Kālassa antakassa kiriyāti yā loke vuccati, sā cuti, maraṇanti attho. Cavanakālo eva vā anatikkamanīyattā visesena kāloti vuttoti tassa kiriyā atthato cutikkhandhānaṃ bhedappattiyeva. ‘‘Cuti cavanatā’’tiādinā pubbe vohāramissakena niddiṭṭhaṃ.

Idāni nibbattitaparamatthanayeneva niddesoti dassetuṃ ‘‘paramatthena dīpetu’’nti vuttaṃ. ‘‘Cavanakavasenā’’tiādinā hi puggalavasena ca vohārādhiṭṭhānā saṃvaṇṇanā katā. Na kiñci kaḷevaraṃ nikkhipaki opapātikānaṃ cutikkhandhānaṃ antaradhānamevahoti, tato paraṃ utusamuṭṭhānarūpasantati na pavattati. ‘‘Jātisamudayā’’tiādīsu yaṃ vattabbaṃ, taṃ ‘‘taṇhāsamudayā’’tiādīsu vuttanayaneva sakkā viññātunti na vuttaṃ.

Jarāmaraṇavāravaṇṇanā niṭṭhitā.

Jātivāravaṇṇanā

93.Jāyanaṭṭhenātiādi āyatanavasena yonivasena ca dvīhi dvīhi padehi sabbasatte pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. Sammohavinodaniyaṃ (vibha. aṭṭha. 191) pana ‘‘jāyamānakavasena jāti, sañjāyanavasena sañjātī’’ti vuttattā tattha ekekeneva padena sabbasatte pariyādiyitvā jātiṃ dassetīti daṭṭhabbaṃ. Sampuṇṇā jāti sañjātīti katvā ‘‘sā paripuṇṇāyatanavasena yuttā’’ti vuttaṃ. Eteneva kevalaṃ jātisaddena vuttāya jātiyā aparipuṇṇāyatanatā daṭṭhabbā. Abhibyattā nibbatti abhinibbatti, pākaṭā nibbattīti attho. ‘‘Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattī’’ti sattavasena pavattattā vohāradesanā.

Tatratatrāti ettha catuvokārabhave dvinnaṃ, ekavokārabhave dvinnaṃ, sesarūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyavasena sattannaṃ navannaṃ dasannaṃ, puna dasannaṃ, ekādasannañca āyatanānaṃ vasena saṅgaho veditabbo. Yadipi cutikkhandhā anantarānaṃ paṭisandhikadhammānaṃ anantarādinā paccayā honti, ye pana samudayā ajanakā, te ettha upapattibhavoti adhippetā. Janako eva bhavoti adhippetoti dassento ‘‘jātiyā paccayabhūto kammabhavo veditabbo’’ti āha.

Jātivāravaṇṇanā niṭṭhitā.

Bhavavāravaṇṇanā

94. Bhāvanabhavanaṭṭhena bhavo duvidho. Tattha kammabhavo ‘‘bhavati etasmā upapattibhavo’’ti bhāvanaṭṭhena bhavo. Aṭṭhakathāyaṃ pana upapattibhavaṃ ‘‘bhavatīti bhavo’’ti vatvā tassa kāraṇattā kammaṃ phalūpacārena bhavoti ayamattho vutto, ubhayatthāpi upapattibhavahetubhāvanettha kammassa kammabhavapariyāyoti dassitaṃ hoti. Sabbathāpīti bhāvanabhavanakusalākusalaupapattisampattibhavahīnapaṇītādinā sabbappakārenapi. Kāmabhavoti vuttaṃ kāmataṇhāhetukato kāmataṇhāya ārammaṇabhāvato ca. Rūpabhavūpagakammaṃ rūpabhavo, tathā arūpabhavūpagakammaṃ arūpabhavo, taṃtaṃnibbattakkhandhā rūpārūpupattibhavā, rūpārūpabhavabhāvo pana tesaṃ ‘‘kāmabhavo’’ti ettha vuttanayeneva veditabbo.

Bhavavāravaṇṇanā niṭṭhitā.

Upādānavāravaṇṇanā

95.Upādānanti catubbidhampi upādānaṃ. Yathā hi kāmassādavasena, bhavassādavasena vā taṃtaṃsugatibhavūpagaṃ kammaṃ karontassa kāmupādānaṃ, evaṃ ucchedādimicchābhinivesavasenāti cattāripi upādānāni yathārahaṃ tassa tassa kusalakammabhavassa upanissayavaseneva paccayā honti, akusalakammabhavassa asahajātassa anantarassa upanissayavasenapi ārammaṇavasenapi . Sahajātassa kāmupādānaṃ sahajāta-aññamañña-nissaya-sampayutta-atthi-avigata-hetu-vasena sattadhā, sesaupādānāni tattha hetupaccayabhāvaṃ pahāya maggapaccayaṃ pakkhipitvā sattadhāva paccayā honti. Anantarassa pana anantarasamanantaraanantarūpanissayanatthivigatāsevanavasena paccayā honti. Tassidampi sahajātādīti ādi-saddena saṅgahitanti daṭṭhabbaṃ. Vatthukāmaṃ upādiyati cittaṃ, puggalo vā etenāti attho. Tanti vatthukāmaṃ. Kāmetīti kāmo ca so upādiyatīti upādānañcāti yojanā. Vuttanayenāti abhidhamme vuttanayena.

Sassato attāti idaṃ purimadiṭṭhiṃ upādiyamānaṃ uttaradiṭṭhiṃ nidassetuṃ vuttaṃ. Yathā esā diṭṭhi daḷhīkaraṇavasena purimaṃ purimaṃ uttarā uttarā upādiyati, evaṃ ‘‘natthi dinna’’ntiādikāpīti. Attaggahaṇaṃ pana attavādupādānanti nayidaṃ diṭṭhupādānadassananti daṭṭhabbaṃ. Loko cāti attaggahaṇavinimuttagahaṇaṃ diṭṭhupādānabhūtaṃ idha purimadiṭṭhiuttaradiṭṭhivacanehi vuttanti veditabbaṃ. Sabbadiṭṭhigatassa ‘‘diṭṭhupādāna’’nti etaṃ adhivacanaṃ ‘‘sabbāpi diṭṭhi diṭṭhupādāna’’nti vacanato.

Sīlabbataṃ upādiyantīti sīlabbataṃ ‘‘suddhimaggo’’ti upādiyanti. Etena micchābhinivesena. Sayaṃ vā taṃ micchābhinivesasahagataṃ. Sīlabbatasahacaraṇato sīlabbatañca taṃ daḷhaggāhabhāvato upādānañcāti sīlabbatupādānaṃ. Evaṃ suddhīti abhinivesatoti evaṃ gosīlagovatādicaraṇena saṃsārasuddhīti abhinivesabhāvato. Etena taṃ sahacaraṇato abhinivesassa taṃsaddārahataṃ dasseti.

Vadantīti ‘‘atthi me attā’’tiādinā voharanti. Etena diṭṭhigatena. Attavādamattamevāti attāti vācāmattameva. Etena vācāvatthumattametaṃ, yadidaṃ bāhirakaparikappito attāti dasseti.

Taṇhākāmupādānassāti ettha ‘‘tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ. Idaṃ vuccati kāmupādāna’’nti vacanato taṇhādaḷhattaṃ kāmupādānaṃ. Taṇhādaḷhattanti ca purimataṇhāupanissayapaccayato daḷhabhūtā uttarataṇhā eva. Keci panāhu –

‘‘Appattavisayapatthanā taṇhā andhakāre corassahatthappasāraṇaṃ viya, sampattavisayaggahaṇaṃ upādānaṃ tasseva bhaṇḍaggahaṇaṃ viyā’’ti. Appicchasantuṭṭhipaṭipakkhā ete dhammā pariyesanārakkhadukkhamūlāni, tasmā vuttalakkhaṇā taṇhā vuttalakkhaṇasseva upādānassa anānantarassa upanissayavasena paccayo, ārammaṇādivasenapi paccayo hotiyeva, anantarādīnaṃ pana anantarādivasena paccayo. Sabbassapi hi lobhassa taṇhāpariyāyopi kāmupādānapariyāyopi labbhatevāti. Avasesānanti diṭṭhupādānādīnaṃ. Sahajātādivasenāti sahajātānaṃ sahajātādivasena, asahajātānaṃ anantaraupanissayādivasenāti sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ.

Upādānavāravaṇṇanā niṭṭhitā.

Taṇhāvāravaṇṇanā

96. ‘‘Cakkhusamphasso’’tiādi phassassa mātito nāmaṃ viya puttassa vatthuto tassa nissayabhāvena uppattihetuttā, ārammaṇaṃ pana kevalaṃ uppattihetūti vuttaṃ ‘‘seṭṭhi…pe… nāma’’nti. Kāmarāgabhāvenāti vatthukāmassa rajjanavasena. Rūpaṃ assādentīti rupārammaṇaṃ taṇhābhinandanāvasena abhiramamānā eva assādentī. Niccantiādinā diṭṭhābhinandanāmukhena rūpaṃ abhiramantī. Pecca na bhavissatīti bhijjitvā na hoti puna anuppajjanato. Tathā saddakaṇhādayopīti yathā rūpataṇhā kāmarāgabhāvena sassatarāgavasena ucchedarāgavasenāti ca pavattiyā tisso taṇhā, tathā saddataṇhā gandharasaphoṭṭhabbadhammataṇhāpi. Taṇhāvicaritānīti taṇhāsamudācārā, samudācāravasena pavattataṇhāti attho.

Ajjhattikassupādāyāti (vibha. aṭṭha. 973; saṃ. ni. ṭī. 2.2.2) ajjhattikaṃ khandhapañcakaṃ upādāya. Upayogatthe hi idaṃ sāmivacanaṃ. Asmīti hotīti yadetaṃ ajjhattaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samūhagāhato asmīti evaṃ hoti, tasmiṃ satīti attho. Itthasmīti hotīti khattiyādīsu ‘‘idaṃpakāro aha’’nti evaṃ taṇhāmānadiṭṭhivasena hotīti idamettha anupanidhāya gahaṇaṃ. Evamādināti ādi-saddena ‘‘evaṃsmīti, aññathāsmīti, bhavissanti, itthaṃ bhavissanti, evaṃ bhavissanti, aññathā bhavissanti, asasmīti, satasmīti, siyanti, itthaṃ siyanti, evaṃ siyanti, aññathā siyanti, apāhaṃ siyanti, apāhaṃ itthaṃ siyanti, apāhaṃ evaṃ siyanti, apāhaṃ aññathā siya’’nti (vibha. 973) imesaṃ taṇhāvicaritānaṃ gahaṇaṃ. Tattha evaṃsmīti idaṃ samato upanidhāya gahaṇaṃ, yathā ayaṃ khattiyo, yathā ayaṃ brāhmaṇo, evaṃ ahampīti attho. Aññathāsmīti idaṃ asamaṇo upanidhāya gahaṇaṃ, yathā ayaṃ khattiyo, yathā ayaṃ brāhmaṇo, tato aññathā ahaṃ hīno vā adhiko vāti attho. Iti imāni pubbe vuttāni dveti etāni paccuppannavasena cattāri taṇhāvicaritāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni. Tesaṃ purimacatukke vuttanayeneva attho veditabbo. Asasmīti asatīti asaṃ. Niccassetaṃ adhivacanaṃ, tasmā sassato asmīti attho. Satasmīti sīdatīti sataṃ. Aniccassetaṃ adhivacanaṃ, tasmā asassato asmīti attho. Iti imāni dve sassatucchedavasena vuttāni. Ito parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni, tāni purimacatukke vuttanayena atthato veditabbāni. Apāhaṃ siyantiādīni cattāri ‘‘api nāmāhaṃ bhaveyya’’nti evaṃ patthanākappanavasena vuttāni, tāni purimacatukke vuttanayeneva veditabbāni.

Ettha ca sassatucchedavasena vuttā dve diṭṭhisīsā nāma, asmi, bhavissaṃ, siyaṃ, apāhaṃ siyanti ete pana cattāro suddhasīsā eva, ‘‘itthasmī’’tiādayo tayo tayoti dvādasa sīsamūlakā nāma. Evametāni dve diṭṭhisīsā, cattāro suddhasīsā, dvādasa sīsamūlakāti ajjhattikassupādāya aṭṭhārassa taṇhāvicaritāni veditabbāni.

Bāhirassupādāyāti bāhiraṃ khandhapañcakaṃ upādāya. Idampi hi upayogatthe sāmivacanaṃ. Imināti iminā rupena vā…pe… viññāṇena vāti evaṃ rūpādīsu ekameva ‘‘aha’’nti, itaraṃ kiñcanapalibodhabhāvena gahetvā taṇhādivasena ‘‘asmī’’ti abhinivisati, ‘‘iminā’’ti ayamettha viseso. Asmīti iminā khaggena vā chattena vā abhisekena vā ‘‘khattiyohamasmī’’ti abhinivisati. Bāhirarūpādinissitānīti bāhirāni parasantatipariyāpannāni rūpavedanādīni nissitāni. Aṭṭhārasāti iminā ‘‘asmī’’tiādinayappavattāni aṭṭhārasa, tāni pubbe vuttanayeneva veditabbāni. ‘‘Iminā’’ti hi ayamevettha viseso, tasmā ‘‘dve diṭṭhisīsā’’tiādinā vuttanayeneva niddhāretvā veditabbā. Ubhayaṃ pana ekajjhaṃ katvā āha ‘‘chattiṃsā’’ti.

Niddesatthenāti ‘‘chayime āvuso taṇhākāyā’’tiādiniddesapāḷiyā atthavacanena. Niddesavitthārāti tassa ca niddesassa aṭṭhasatataṇhāvicaritavasena vitthārena. Vitthārassa ca puna saṅgahatoti dvīhi ākārehi vitthāritassa aṭṭhārasataṇhāvicaritapabhedassa chaḷeva tissoyevāti ca puna saṅgahaṇato ca.

Vipākavedanā adhippetā visesato attānaṃ assādetabbato. Tameva hissā assādetabbataṃ pakāsetuṃ ‘‘katha’’ntiādi vuttaṃ. Assādanenāti abhiratiyā. Mamāyantāti dhanāyantā. Cittakārādīnanti ādi-saddena iṭṭhavaṇṇārammaṇadāyakānaṃ saṅgaho. Sippasandassanakādīnanti ādi-saddena vejjādīnaṃ saṅgaho. Vejjā hi rasāyatanojāvasena tadupatthambhitavasena ca dhammārammaṇassa dāyakā. Svāyaṃ ādi-saddo ‘‘vīṇāvādakādī’’tiādinā paccekañca yojetabbo, puttaṃ mamāyantāti puttaṃ sampiyāyantā. Putto viya cettha vedanā daṭṭhabbā, sappāyasappikhīrādīni viya vedanāya paccayabhūtāni iṭṭharūpādiārammaṇāni, dhāti viya rūpādichaḷārammaṇadāyakā cittakārādayo daṭṭhabbā.

Taṇhāvāravaṇṇanā niṭṭhitā.

Vedanāvāravaṇṇanā

97. Cakkhusamphassajā eva vedanā atītādibhedabhinnā rāsivasena ekajjhaṃ gahetvā eko vedanākāyo yathā vedanākkhandho, evaṃ sotasamphassajādikāti pāḷiyaṃ ‘‘chayime āvuso vedanākāyā’’ti vuttanti āha ‘‘vedanākāyāti vedanāsamūhā’’ti. Cakkhusamphassato jātā cakkhusamphassajā vedanā. Sā pana upādinnāpi anupādinnāpi, tadubhayassapi saṅgaṇhantena atthavaṇṇanāya katattā āha ‘‘ayaṃ tāvettha sabbasaṅgāhikakathā’’ti. Idāni ‘‘vipākavidhi aya’’nti upādinnayeva gaṇhanto ‘‘vipākavasenā’’tiādimāha. Manodvāre manoviññāṇadhātusampayuttāti tadārammaṇamanoviññāṇadhātusampayuttā.

Avasesānanti sampaṭicchanādivedanānaṃ. Upanissayādīti ādi-saddena anantarādīnaṃ saṅgaho daṭṭhabbo. Anantarānañhi anantarādivasena, itaresaṃ upanissayavasena phasso paccayo hoti, manodvāre pana tadārammaṇavedanānaṃ manosamphasso upanissayavasena paccayo. Advārikānanti dvārarahitānaṃ. Na hi paṭisandhiādivedanānaṃ kiñci dvāraṃ atthi. Sahajātamanosamphassasamudayāti etenassa tāsaṃ sahajātakoṭiyā paccayabhāvamāha.

Vedanāvāravaṇṇanā niṭṭhitā.

Phassavāravaṇṇanā

98. Cakkhuṃ nissāya uppanno samphasso cakkhusamphasso. Pañcavatthukāti cakkhādipañcavatthukā cakkhādipañcavatthusannissayā. ‘‘Upādinnakakathā esā’’ti bāvīsatiggahaṇaṃ, pavattikathābhāvato lokiyaggahaṇaṃ. Vipākamanasampayuttaphassāti vipākamanoviññāṇasampayuttā phassā. Paccayuppannena viya paccayenapi upādinnakeneva bhavitabbanti ‘‘channaṃ cakkhādīnaṃ āyatanāna’’nti vuttaṃ.

Phassavāravaṇṇanā niṭṭhitā.

Saḷāyatanavāravaṇṇanā

99. Nidassanamattañcetaṃ, tasmā yathā ettha arūpalokāpekkhāya chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti ekaseso icchitabbo, evaṃ yesaṃ paccayuppanno upādinno, paccayo pana anupādinnotipi icchitabbo. Tesaṃ matena bāhirāyatanavasenapi ekaseso veditabbo ‘‘chaṭṭhāyatanañca saḷāyatanañca saḷāyatanañca saḷāyatana’’nti. Visuddhimaggopi imassa āgamassa atthasaṃvaṇṇanāti āha ‘‘visuddhimagge…pe… vuttanayamevā’’ti. Esa nayo aññatthāpi visuddhimaggaggahaṇe.

Saḷāyatanavāravaṇṇanā niṭṭhitā.

Nāmarūpavāravaṇṇanā

100.Namanalakkhaṇanti ārammaṇābhimukhaṃ namanasabhāvaṃ tena vinā apavattanato. Ruppanaṃ sītādivirodhipaccayasannipāte visadisuppatti. Ime pana tayotiādinā sabbacittuppādasādhāraṇavaseneva taṃsaṅkhārakkhandhaggahaṇaṃ, tasmā ye yattha asādhāraṇā, tepi atthato gahitāyevāti dasseti.

Upādiyitvāti paccaye katvā. Paccayakaraṇameva hi paccayuppannassa paccayabhūtadhammānaṃ upādiyanaṃ. Samūhasambandhe sāmivacanaṃ etanti ‘‘samūhatthe etaṃ sāmivacana’’nti vuttaṃ tena vinā sambandhassa abhāvato. Tenāti tasmā. Taṃ sabbampīti taṃ bhūtupādāyapabhedaṃ sabbampi sattavīsatividhaṃ. Yassa nāmassāti catuvokārabhave nāmassa. Viññāṇampi tappariyāpannameva veditabbaṃ. Rūpassāti ekavokārabhave rūpassa. Viññāṇaṃ pana pañcavokārabhave saṅkhāraviññāṇameva. Yassa pañcavokārabhave nāmarūpassa. Tassa vasenāti sahajātassa sahajātādivasena, anantarassa anantarādivasena, itarassa upanissayādivasena tassa nāmassa yathārahaṃ tassa tassa viññāṇassa paccayabhāvo veditabbo.

Nāmarūpavāravaṇṇanā niṭṭhitā.

Viññāṇavāravaṇṇanā

101.Tebhūmakavipākaggahaṇe kāraṇaṃ heṭṭhā vuttameva. Saṅkhāro yassa viññāṇassāti ettha aṭṭhavidhopi kāmāvacarapuññābhisaṅkhāro soḷasavidhassa kāmāvacaravipākaviññāṇassa, pañcavidhopi rūpāvacarapuññābhisaṅkhāro pañcavidhassa rūpāvacaravipākaviññāṇassa, dvādasavidhopi apuññābhisaṅkhāro sattavidhassa akusalavipākaviññāṇassa, catubbidhopi āneñjābhisaṅkāro catubbidhassa arūpāvacaravipākaviññāṇassa yathārahaṃ paṭisandhipavattīsu kammapaccayena ceva upanissayapaccayena ca paccayo hoti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 2.620) vuttanayena veditabbo.

Viññāṇavāravaṇṇanā niṭṭhitā.

Saṅkhāravāravaṇṇanā

102.Abhisaṅkharaṇalakkhaṇoti abhisañcetayitasabhāvo, āyūhanalakkhaṇoti attho. Copanavasenāti kāyaviññattisaṅkhātacopanavasena. Tena pañcadvārikacetanā paṭikkhipati. Vacanabhedavasenāti vācānicchāraṇavasena. Vacīviññattisamuṭṭhāpanavasenāti attho. Yathāvuttā vīsati, nava mahaggatakusalacetanā cāti ekūnatiṃsa manosañcetanā. ‘‘Kusalānaṃ upanissayavasenā’’ti vuttaṃ, ekaccānaṃ ārammaṇavasenapīti vattabbaṃ. Sahajātādivasenāti sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatahetuvasena, anantarānaṃ anantarasamanantaraanantarūpanissayanatthivigatāsevanasena paccayo. Api-saddena upanissayaṃ saṅgaṇhāti.

Saṅkhāravāravaṇṇanā niṭṭhitā.

Avijjāvāravaṇṇanā

103.‘‘Dukkhasacceaññāṇa’’nti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘tatthā’’tiādi āraddhaṃ. Tanti aññāṇaṃ. Satipi pahātabbatte pariññeyyattavasena antogadhaṃ. Dukkhasaccañcassāti vatthusaṅkhātaṃ sampayuttakhandhasaṅkhātañca dukkhasaccaṃ assa aññāṇassa. Taṃ hissa nissayapaccayo hoti. Tassāti dukkhasaccassa. Yāthāvalakkhaṇapaṭivedhanivāraṇenāti saṅkhataaviparītasabhāvapaṭivijjhanassa nivāraṇena. Etenassa pariññābhisamayasaṅkhātassa ariyamaggapaṭivedhassa vibandhakabhāvamāha. Ñāṇappavattiyāti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkha’’nti anubujjhanākārāya pubbabhāgañāṇappavattiyā. Etthāti dukkhasacce. Appadānenāti avissajjanena. Etenassā anubodhañāṇassapi vibandhakatamāha.

Tīhi kāraṇehi veditabbaṃ antogadhābhāvato. Idha sampayuttakhandhavaseneva vatthuto samudaye aññāṇaṃ daṭṭhabbaṃ. Ekenevāti itaraṃ kāraṇattayaṃ paṭikkhipati. Yadipi aññāṇaṃ nirodhamagge ārammaṇaṃ na karoti, kuto tadantogadhatabbatthutā, te pana jānitukāmassa tappaṭicchādanavasena anirodhamaggesu nirodhamaggaggāhahetutāvasena ca pavattamānaṃ ‘‘nirodhe paṭipadāyañca aññāṇa’’nti vuccati. Tenāha ‘‘paṭicchādanato’’tiādi. Tassattho vuttoyeva. Gambhīrattāti sabhāveneva gambhīrattā. Agādhaapatiṭṭhābhāvena taṃvisayassa ñāṇassa uppādetuṃ asakkuṇeyyattā duddasaṃ. Purimaṃpana saccadvayaṃ. Vañcanīyaṭṭhenāti vañcakabhāvena ayāthāvabhāvena upaṭṭhānato duddasattā gambhīraṃ, na sabhāvato, tasmā taṃvisayaṃ aññāṇaṃ uppajjati. Tatthāti tasmiṃ purimasaccadvaye aniccādisabhāvalakkhaṇassa duddasattā eva niccādivipallāsavasena pavattati aññāṇanti ānetvā sambandhitabbaṃ.

Idāni niddesavibhāgenapi avijjāya saccesu pavattivibhāgaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha dukkheti ettakena bhummaniddesena. Saṅgahatoti pariññeyyatāya dukkhena saṅgahetabbato. Tena niddhāraṇatthaṃ dasseti. Dukkhasmiñhi avijjā niddhārīyati, na aññasmiṃ. Vatthutoti ādhāratthaṃ. Dukkhasannissayā hi avijjā. Ārammaṇatoti visayatthaṃ taṃ ārabbha pavattanato. Kiccatoti byāpanatthaṃ chādanavasena taṃ byāpetvā pavattanato. Iminā nayena sesesupi attho veditabbo. Avisesatoti visesābhāvato, vuttanayena dukkhādīsu pavattiākāravisesaṃ aggahetvāti attho. Sabhāvatoti sarasalakkhaṇato. Catunnampi saccānaṃ ajānanasabhāvā hi avijjā. Kāmarāgabhavarāgā kāmāsavabhavāsavāti āha ‘‘sahajātādivasenā’’ti. Nanu avijjā eva avijjāsavo, so kathaṃ avijjāya paccayoti āha ‘‘pubbuppannā’’tiādi.

Avijjāvāravaṇṇanā niṭṭhitā.

Āsavavāravaṇṇanā

104.Āsavavāre āsava-saddattho āsavavicāro ca heṭṭhā vuttoyeva. Kasmā panāyaṃ vāro vutto, nanu avijjādikāva paṭiccasamuppādadesanāti codanaṃ sandhāya ‘‘ayaṃ vāro’’tiādi āraddhaṃ. Paṭiccasamuppādapadesūti paṭiccasamuppādakoṭṭhāsesu. Dvādasakoṭṭhāsā hi satthu paṭiccasamuppādadesanā. Tassāpi paccayadassanavasenāti nāyaṃ kāpilānaṃ mūlapakati viya appaccayā, atha kho sappaccayāti avijjāyapi paccayadassanavasena. Āsavasamudayenāti atītabhave āsavānaṃ samudayena etarahi avijjāya samudayo, etarahi avijjāya samudayena anāgate āsavasamudayoti evaṃ āsavāvijjānaṃ paccayapaccayuppannakabhāvena aparāparaṃ pavattamānaṃ ādikoṭiabhāveneva tannimittassa saṃsārassa ādikoṭiabhāvato anamataggatāsiddhi veditabbā.

Dvattiṃsaṭhānānīti dvattiṃsa saccappaṭivedhakāraṇāni, dvattiṃsa vā catusaccakammaṭṭhānāni. Imamhā sammādiṭṭhisuttāti yāya ariyasāvako sammādiṭṭhi nāma hoti, sā ariyā sammādiṭṭhi ettha vuttāti sammādiṭṭhisuttaṃ, ito sammādiṭṭhisuttato.

Catusaccapariyāyehīti catusaccādhigamakāraṇehi. Arahattapariyāyehīti ‘‘so sabbaso rāgānusayaṃ pahāyā’’tiādinā arahattādhigamakāraṇehi. Tenāha ‘‘catusaṭṭhiyā kāraṇehī’’ti.

Āsavavāravaṇṇanā niṭṭhitā.

Sammādiṭṭhisuttavaṇṇanāya līnatthappakāsanā samattā.

10. Satipaṭṭhānasuttavaṇṇanā

105.Jānapadinoti (dī. ni. ṭī. 2.95) janapadavanto, janapadassa vā issarā rājakumārā. Gottavasena kurū nāma. Tesaṃ nivāso yadi eko janapado, kathaṃ bahuvacananti āha ‘‘ruḷhīsaddenā’’ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni (pāṇini 1.251) icchanti, ayamettha ruḷhī yathā aññatthāpi ‘‘aṅgesu viharati, mallesu viharatī’’ti ca. Tabbisesane pana janapada-sadde jāti-sadde ekavacanameva. Aṭṭhakathācariyā panāti pana-saddo visesatthajotano. Tena puthuatthavisayatāya evaṃ taṃ bahuvacananti ‘‘bahuke panā’’tiādinā vakkhamānaṃ visesaṃ dīpeti. Sutvāti mandhātumahārājassa ānubhāvadassanānusārena paramparāgataṃ kathaṃ sutvā. Anusaṃyāyantenāti anuvicarantena. Etesaṃ ṭhānanti candimasūriyamukhena cātumahārājikabhavanamāha. Tenāha ‘‘tattha agamāsī’’tiādi. Soti mandhātumahārājā. Tanti cātumahārājikarajjaṃ. Gahetvāti sampaṭicchitvā. Puna pucchi pariṇāyakaratanaṃ. Dovārikabhūmiyaṃ tiṭṭhanti sudhammāya devasabhāya devapurassa ca catūsu dvāresu ārakkhāya adhikatattā. Dibbarukkhasahassapaṭimaṇḍitanti idaṃ ‘‘cittalatāvana’’ntiādīsupi yojetabbaṃ.

Pathaviyaṃ patiṭṭhāsīti bhassitvā pathaviyā āsanne ṭhāne aṭṭhāsi, ṭhatvā ca nacirasseva antaradhāyi tenattabhāvena rañño cakkavattissariyassa abhāvato. ‘‘Cirataraṃ kālaṃ ṭhatvā’’ti apare. Devabhāvo pāturahosi devaloke pavattivipākadāyino aparāpariyāyavedanīyassa kammassa katokāsattā. Avayave siddho viseso samudāyassa visesako hotīti ekampi raṭṭhaṃ bahuvacanena voharīyati.

Da-kārena atthaṃ vaṇṇayanti niruttinayena. Kammāsoti kammāsapādo vuccati uttarapadalopena yathā ‘‘rūpabhavo rūpa’’nti. Kathaṃ pana so kammāsapādoti āha ‘‘tassa kirā’’tiādi. Damitoti ettha kīdisaṃ damanaṃ adhippetanti āha ‘‘porisādabhāvato paṭisedhito’’ti. Ime pana therāti majjhimabhāṇake vadati, te pana cūḷakammāsadammaṃ sandhāya tathā vadanti. Yakkhiniputto hi kammāsapādo alīnasattukumārakāle bodhisattena tattha damito, sutasomakāle pana bārāṇasirājā porisādabhāvapaṭisedhanena yattha damito, taṃ mahākammāsadammaṃ nāma. Puttoti vatvā atrajoti vacanaṃ orasaputtabhāvadassanatthaṃ.

Yehi āvasitapadeso kururaṭṭhanti nāmaṃ labhi, te uttarakuruto āgatā manussā tattha rakkhitaniyāmeneva pañca sīlāni rakkhiṃsu, tesaṃ diṭṭhānugatiyā pacchimā janatāti, so desadhammavasena avicchedato vattamāno kuruvattadhammoti paññāyittha, ayañca attho kurudhammajātakena (jā. 1.3.76-78) dīpetabbo. So aparabhāge yattha paṭhamaṃ saṃkiliṭṭho jāto, taṃ dassetuṃ ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Yattha bhagavato vasanokāso koci vihāro na hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati, yathā taṃsakkesu viharati devadahaṃ nāma sakkānaṃ nigamoti imamatthaṃ dassento ‘‘avasanokāsato’’tiādimāha.

Uddesavārakathāvaṇṇanā

106.Kasmā bhagavā imaṃ suttamabhāsīti asādhāraṇasamuṭṭhānaṃ pucchati, sādhāraṇaṃ pana pākaṭanti anāmaṭṭhaṃ, tena suttanikkhepo pucchitoti katvā itaro ‘‘kururaṭṭhavāsīna’’ntiādinā aparajjhāsayoyaṃ suttanikkhepoti dasseti. Etena bāhirasamuṭṭhānaṃ vibhāvitanti daṭṭhabbaṃ. Ajjhattikaṃ pana asādhāraṇañca mūlapariyāyasuttādiṭīkāyaṃ vuttanayeneva veditabbaṃ. Kururaṭṭhaṃ kira (dī. ni. ṭī. 2.373) tadā tannivāsīnaṃ sattānaṃ yebhuyyena yonisomanasikāravantatāya pubbe ca katapuññatābalena utuādisampannameva ahosi. Tena vuttaṃ ‘‘utupaccayādisampannattā’’ti. Ādi-saddena bhojanādisampattiṃ saṅgaṇhāti. Keci pana ‘‘pubbe kuruvattadhammānuṭṭhānavāsanāya uttarakuru viya yebhuyyena utuādisampannameva hontaṃ bhagavato kāle sātisayaṃ utusappāyādiyuttaṃ taṃ raṭṭhaṃ ahosī’’ti vadanti. Cittasarīrakallatāyāti cittassa sarīrassa ca arogatāya. Anuggahitapaññābalāti laddhupakārañāṇānubhāvā, anu anu vā āciṇṇapaññātejā. Ekavīsatiyā ṭhānesūti kāyānupassanāvasena cuddasasuṭhānesu, vedanānupassanāvasena ekasmiṃ ṭhāne, tathā cittānupassanāvasena, dhammānupassanāvasena pañcasu ṭhānesūti evaṃ ekavīsatiyā ṭhānesu. Kammaṭṭhānaṃ arahatte pakkhipitvāti catusaccakammaṭṭhānaṃ yathā arahattaṃ pāpeti, evaṃ desanāvasena arahatte pakkhipitvā. Suvaṇṇacaṅkoṭakasuvaṇṇamañjūsāsu pakkhittāni sumanacampakādinānāpupphāni maṇiputtādisattaratanāni ca yathā bhājanasampattiyā savisesaṃ sobhanti, kiccakarāni ca honti manuññābhāvato, evaṃ sīladassanādisampattiyā bhājanavisesabhūtāya kururaṭṭhavāsiparisāya desitā ca bhagavato ayaṃ desanā bhiyyosomattāya sobhati, kiccakārī ca hotīti imamatthaṃ dasseti ‘‘yathā hi puriso’’tiādinā. Etthāti kururaṭṭhe.

Pakatiyāti sarasato, imissā satipaṭṭhānasuttadesanāya pubbepīti adhippāyo. Anuyuttā viharanti satthu desanānusāratoti adhippāyo. Vissaṭṭhaattabhāvanāti aniccādivasena kismiñci yonisomanasikāre cittaṃ aniyojetvā rūpādiārammaṇe abhirativasena vissaṭṭhacittena bhavituṃ na vaṭṭati, pamādavihāraṃ pahāya appamattena bhavitabbanti adhippāyo.

Ekāyanoti ettha ayana-saddo maggapariyāyo. Na kevalamayanameva, atha kho aññepi bahū maggapariyāyāti paduddhāraṃ karonto ‘‘maggassa hī’’tiādi vatvā yadi maggapariyāyo ayana-saddo, kasmā puna maggoti vuttanti codanaṃ sandhāyāha ‘‘tasmā’’tiādi. Tattha ekamaggoti eko eva maggo. Na hi nibbānagāmī maggo añño atthīti. Nanu satipaṭṭhānaṃ idha ‘‘maggo’’ti adhippetaṃ, tadaññe ca bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā. Uddese pana satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. Na dvedhāpathabhūtoti iminā imassa maggassa anekamaggatābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Ekenāti asahāyena. Asahāyatā ca duvidhā attadutiyatābhāvena vā, yā ‘‘vūpakaṭṭhakāyatā’’ti vuccati, taṇhādutiyatābhāvena vā, yā ‘‘pavivittacittatā’’ti vuccati. Tenāha ‘‘vūpakaṭṭhena pavivittacittenā’’ti. Seṭṭhopi loke ‘‘eko’’ti vuccati ‘‘yāva pare ekato karosī’’tiādīsūti āha ‘‘ekassāti seṭṭhassā’’ti. Yadi saṃsārato nissaraṇaṭṭho ayanaṭṭho aññesampi upanissayasampannānaṃ sādhāraṇo kathaṃ bhagavatoti āha ‘‘kiñcāpī’’tiādi. Imasmiṃ khoti ettha kho-saddo avadhāraṇe, tasmā imasmiṃ yevāti attho. Desanābhedoyeva heso, yadidaṃ maggoti vā ayanoti vā. Tenāha ‘‘attho paneko’’ti.

Nānāmukhabhāvanānayappavattoti kāyānupassanādimukhena tatthāpi ānāpānādimukhena bhāvanānayena pavatto. Ekāyananti ekagāminaṃ, nibbānagāminanti attho. Nibbānañhi adutiyattā seṭṭhattā ca ‘‘eka’’nti vuccati. Yathāha ‘‘ekañhi saccaṃ na dutīyamatthī’’ti (su. ni. 890) ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34; itivu. 90) ca. Khayo eva antoti khayanto , jātiyā khayantaṃ diṭṭhavāti jātikhayantadassī. Avibhāgena sabbepi satte hitena anukampatīti hitānukampī. Atariṃsūti tariṃsu. Pubbeti purimakā buddhā, pubbe vā atītakāle.

Tanti taṃ tesaṃ vacanaṃ, taṃ vā kiriyāvuttivācakattaṃ na yujjati. Na hi saṅkheyyappadhānatāya sattavācino eka-saddassa kiriyāvuttivācakatā atthi. ‘‘Sakimpi uddhaṃ gaccheyyā’’tiādīsu (a. ni. 7.72) viya ‘‘sakiṃ ayano’’ti iminā byañjanena bhavitabbaṃ. Evaṃ atthaṃ yojetvāti evaṃ padatthaṃ yojetvā. Ubhayathāpīti purimanayena pacchimanayena ca. Na yujjati idhādhippetamaggassa anekavāraṃ pavattisabbhāvato. Tenāha ‘‘kasmā’’tiādi. Anekavārampi ayatīti purimanayassa, anekañcassa ayanaṃ hotīti pacchimanayassa ca paṭikkhepo.

Imasmiṃ padeti ‘‘ekāyano ayaṃ bhikkhave maggo’’ti imasmiṃ vākye, imasmiṃ vā ‘‘pubbabhāgamaggo lokuttaramaggo’’ti saṃsayaṭṭhāne. Missakamaggoti lokiyena missako lokuttaramaggo. Visuddhiādīnaṃ nippariyāyahetuṃ saṅgaṇhanto ācariyatthero ‘‘missakamaggo’’ti āha, itaro pariyāyahetu idhādhippetoti ‘‘pubbabhāgamaggo’’ti.

Saddaṃ sutvāvāti ‘‘kālo, bhante, dhammassavanāyā’’ti kālārocanasaddaṃ sutvā. Evaṃ ukkhipitvāti. Evaṃ ‘‘madhuraṃ imaṃ kuhiṃ chaḍḍemā’’ti achaḍḍentā ucchubhāraṃ viya paggahetvā na vicaranti. Āluḷetīti viluḷito ākulo hotīti attho. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggoti. Ettāvatā idhādhippetatthe siddhe tasseva alaṅkāratthaṃ so pana yassa pubbabhāgamaggo, taṃ dassetuṃ ‘‘maggānaṭṭhaṅgiko’’tiādikā gāthāpi paṭisambhidāmaggatova ānetvā ṭhapitā.

Nibbānagamanaṭṭhenāti nibbānaṃ gacchati adhigacchati etenāti nibbānagamanaṃ, so eva aviparītasabhāvatāya attho, tena nibbānagamanaṭṭhena, nibbānādhigamupāyatāyāti attho. Magganīyaṭṭhenāti gavesitabbatāya, ‘‘gamanīyaṭṭhenā’’ti vā pāṭho, upagantabbattāti attho. Rāgādīhīti. Iminā rāgadosamohānaṃyeva gahaṇaṃ ‘‘rāgo malaṃ, doso malaṃ, moho mala’’nti (vibha. 924) vacanato. ‘‘Abhijjhāvisamalobhādīhī’’ti pana iminā sabbesampi upakkilesānaṃ saṅgaṇhanatthaṃ te visuṃ uddhaṭā. Sattānaṃ visuddhiyāti vuttassa atthassa ekantikataṃ dassento ‘‘tathā hī’’tiādimāha. Kāmaṃ ‘‘visuddhiyā’’ti sāmaññajotanā, cittavisuddhi eva panettha adhippetāti dassetuṃ ‘‘rūpamalavasena panā’’tiādi vuttaṃ. Na kevalaṃ aṭṭhakathāvacanameva, atha kho idamettha āhaccabhāsitanti dassento ‘‘tathā hī’’tiādimāha.

Sā panāyaṃ cittavisuddhi sijjhamānā yasmā sokādīnaṃ anuppādāya saṃvattati, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamāyā’’tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antonijjhānaṃ soko. Ñātibyasanādinimittameva sokādhikatāya ‘‘kahaṃ, ekaputtaka, kahaṃ, ekaputtakā’’ti paridevavasena lapanaṃ paridevo, āyatiṃ anuppajjanaṃ idha samatikkamoti āha ‘‘pahānāyā’’ti. Taṃ panassa samatikkamāvahataṃ nidassanavasena dassento ‘‘ayaṃ hī’’tiādimāha.

Tattha yaṃ pubbe taṃ visodhehīti atītesu khandhesu taṇhāsaṃkilesavisodhanaṃ vuttaṃ. Pacchāti parato. Teti tuyhaṃ. Māhūti mā ahu. Kiñcananti rāgādikiñcanaṃ. Etena anāgatesu khandhesu saṃkilesavisodhanaṃ vuttaṃ. Majjheti tadubhayavemajjhe. No ce gahessasīti na upādiyissasi ce. Etena paccuppanne khandhapabandhe upādānappavatti vuttā. Upasanto carissasīti evaṃ addhattayagatasaṃkilesavisodhane sati nibbutasabbapariḷāhatāya upasanto hutvā viharissasīti arahattanikūṭena gāthaṃ niṭṭhapesi. Tenāha ‘‘imaṃ gātha’’ntiādi.

Puttāti orasā, aññepi vā ye keci. Pitāti janako. Bandhavāti ñātakā. Ayañhettha attho – puttā vā pitā vā bandhavā vā antakena maccunā adhipannassa abhibhūtassa maraṇato tāṇāya na honti, tasmā natthi ñātīsu tāṇatāti. Na hi ñātīnaṃ vasena maraṇato ārakkhā atthi, tasmā paṭācāre ‘‘ubho puttā kālakatā’’tiādinā (apa. therī 2.2.498) mā niratthakaṃ paridevi, dhammaṃyeva pana yāthāvato passāti adhippāyo.

Sotāpattiphale patiṭṭhitāti yathānulomaṃ pavattitāya sāmukkaṃsikāya dhammadesanāya pariyosāne sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi. Kathaṃ panāyaṃ satipaṭṭhānamaggavasena sotāpattiphale patiṭṭhāsīti āha ‘‘yasmā panā’’tiādi. Na hi catusaccakammaṭṭhānakathāya vinā sāvakānaṃ ariyamaggādhigamo atthi. ‘‘Imaṃ gāthaṃ sutvā’’ti pana idaṃ sokavinodanavasena pavattitāya gāthāya paṭhamaṃ sutattā vuttaṃ. Esa nayo itaragāthāyapi. Bhāvanāti paññābhāvanā. Sā hi idhādhippetā. Tasmāti yasmā rūpādīnaṃ aniccādito anupassanāpi satipaṭṭhānabhāvanā, tasmā. Tepīti santatimahāmattapaṭācārā.

Pañcasate coreti satasatacoraparivāre pañca core paṭipāṭiyā pesesi. Te araññaṃ pavisitvā theraṃ pariyesantā anukkamena therassa samīpe samāgacchiṃsu. Tenāha ‘‘te gantvā theraṃ parivāretvā nisīdiṃsū’’ti. Vedanaṃ vikkhambhetvā pītipāmojjaṃ uppajjīti sambandho. Therassa hi sīlaṃ paccavekkhato suparisuddhaṃ sīlaṃ nissāya uḷāraṃ pītipāmojjaṃ uppajjamānaṃ ūruṭṭhibhedajanitaṃ dukkhavedanaṃ vikkhambhesi. Pādānīti pāde. Saññapessāmīti saññattiṃ karissāmi. Aḍḍiyāmīti jigucchāmi. Harāyāmīti lajjāmi. Vipassisanti sammasiṃ.

Pacalāyantānanti pacalāyanaṃ niddaṃ upagatānaṃ. Vatasampannoti dhutacaraṇasampanno. Pamādanti pacalāyanaṃ sandhāyāha. Oruddhamānasoti uparuddhaadhicitto. Pañjarasminti sarīre. Sarīrañhi nhārusambandhaaṭṭhisaṅghātatāya idha ‘‘pañjara’’nti vuttaṃ.

Pītavaṇṇāya paṭākāya pariharaṇato mallayuddhacittakatāya ca pītamallo. Tīsu rajjesūti paṇḍucoḷagoḷarajjesu. Mallā sīhaḷadīpe sakkārasammānaṃ labhantīti tambapaṇṇidīpaṃ āgamma. Taṃyeva aṅkusaṃ katvāti ‘‘rūpādayo ‘mamā’ti na gahetabbā’’ti na tumhākavaggena (saṃ. ni. 3.33-34) pakāsitamatthaṃ attano cittamattahatthino aṅkusaṃ katvā. Jaṇṇukehi caṅkamati ‘‘nisinne niddāya avasaro hotī’’ti. Byākaritvāti attano vīriyārambhassa saphalatāpavedanamukhena sabrahmacārīnaṃ ussāhaṃ janento aññaṃ byākaritvā. Bhāsitanti vacanaṃ. Kassa pana tanti āha ‘‘buddhaseṭṭhassa,sabbalokaggavādino’’ti. Na tumhākantiādi tassa pavattiākāradassanaṃ. Tayidaṃ me saṅkhārānaṃ accantavūpasamakāraṇanti dassento ‘‘aniccā vatā’’ti gāthaṃ āhari. Tena idānāhaṃ saṅkhārānaṃ khaṇe khaṇe bhaṅgasaṅkhātassa rogassa abhāvena arogo parinibbutoti dasseti.

Assāti sakkassa. Upapattīti devūpapatti. Punapākatikāva ahosi sakkabhāveneva upapannattā. Subrahmāti evaṃ nāmo. Accharānaṃ nirayūpapattiṃ disvā tato pabhuti satataṃ pavattamānaṃ attano cittutrāsaṃ sandhāyāha ‘‘niccaṃ utrastamidaṃ citta’’ntiādi. Tattha utrastanti santastaṃ bhītaṃ. Ubbigganti saṃviggaṃ. Utrastanti vā saṃviggaṃ. Ubbigganti bhayavasena saha kāyena sañcalitaṃ. Anuppannesūti anāgatesu. Kicchesūti dukkhesu. Nimittatthe bhummavacanaṃ, bhāvīdukkhapavattinimittanti attho. Uppatitesūti uppannesu kicchesūti yojanā, tadā attano parivārassa uppannadukkhanimittanti adhippāyo.

Bojjhāti bodhito, ariyamaggatoti attho. Aññatrāti ca padaṃ apekkhitvā nissakkavacanaṃ, tasmā bodhiṃ ṭhapetvāti attho. Esa nayo sesesupi. Tapasāti tapokammato. Tena maggādhigamassa upāyabhūtaṃ dhutaṅgasevanādisallekhapaṭipadaṃ dasseti. Indriyasaṃvarāti manacchaṭṭhānaṃ indriyānaṃ saṃvaraṇato. Etena satisaṃvarasīsena sabbampi saṃvarasīlaṃ, lakkhaṇahāranayena vā sabbampi catupārisuddhisīlaṃ dasseti. Sabbanissaggāti sabbupadhinissajjanato sabbakilesappahānato. Kilesesu hi nissaṭṭhesu kammavaṭṭaṃ vipākavaṭṭañca nissaṭṭhameva hotīti. Sotthinti khemaṃ anupaddavataṃ.

Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, ariyamaggoti āha ‘‘ñāyo vuccati ariyo aṭṭhaṅgiko maggo’’ti . Taṇhāvānavirahitattāti taṇhāsaṅkhātavānavivittattā. Taṇhā hi khandhehi khandhaṃ, kammunā vā phalaṃ, sattehi vā dukkhaṃ vinati saṃsibbatīti vānanti vuccati. Tayidaṃ natthi ettha vānaṃ, na vā etasmiṃ adhigate puggalassa vānanti nibbānaṃ, asaṅkhatā dhātu. Parapaccayena vinā paccakkhakaraṇaṃ sacchikiriyāti āha ‘‘attapaccakkhatāyā’’ti.

Nanu ‘‘visuddhiyā’’ti cittavisuddhiyā adhippetattā visuddhiggahaṇenevettha sokasamatikkamādayopi gahitā eva honti, te puna kasmā gahitāti anuyogaṃ sandhāya ‘‘tattha kiñcāpī’’tiādi vuttaṃ. Sāsanayuttikovideti saccapaṭiccasamuppādādilakkhaṇāyaṃ dhammanītiyaṃ cheke. Taṃ taṃ atthaṃ ñāpetīti ye ye bodhaneyyapuggalā saṅkhepavitthārādivasena yathā yathā bodhetabbā, attano desanāvilāsena bhagavā te te tathā tathā bodhento taṃ tamatthaṃ ñāpeti. Taṃ taṃ pākaṭaṃ katvā dassentoti atthāpattiṃ agaṇento taṃ taṃ atthaṃ pākaṭaṃ katvā dassento. Na hi sammāsambuddhā atthāpattiñāpakādisādhanīyavacanāti. Saṃvattatīti jāyati, hotīti attho. Yasmā anatikkantasokaparidevassa na kadāci cittavisuddhi atthi sokaparidevasamatikkamamukheneva cittavisuddhiyā ijjhanato, tasmā āha ‘‘sokaparidevānaṃ samatikkamena hotī’’ti. Yasmā pana domanassapaccayehi dukkhadhammehi puṭṭhaṃ puthujjanaṃ sokādayo abhibhavanti, pariññātesu ca tesu te na honti, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamenā’’ti. Ñāyassāti aggamaggassa tatiyamaggassa ca. Tadadhigamena hi yathākkamaṃ dukkhadomanassānaṃ atthaṅgamo. Sacchikiriyābhisamayasahabhāvīpi itarābhisamayo tadavinābhāvato sacchikiriyābhisamayahetuko viya vutto ‘‘ñāyassādhigamo nibbānassa sacchikiriyāyā’’ti. Phalañāṇena vā paccakkhakaraṇaṃ sandhāya vuttaṃ ‘‘nibbānassa sacchikiriyāyā’’ti. Sampadānavacanañcetaṃ daṭṭhabbaṃ.

Vaṇṇabhaṇananti pasaṃsāvacanaṃ. Tayidaṃ na idheva, atha kho aññatthāpi satthā akāsiyevāti dassento ‘‘yatheva hī’’tiādimāha. Tatthaādimhi kalyāṇaṃ, ādi vā kalyāṇaṃ etassāti ādikalyāṇaṃ. Sesapadadvayepi eseva nayo. Atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Sīlādipañcadhammakkhandhapāripūrito upanetabbassa abhāvā ca kevalaparipuṇṇaṃ. Nirupakkilesato apanetabbassa abhāvā ca parisuddhaṃ. Seṭṭhacariyabhāvato sāsana brahmacariyaṃ maggabrahmacariyañca vo pakāsessāmīti ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.147) vuttanayena veditabbo. Ariyavaṃsāti ariyānaṃ buddhādīnaṃ vaṃsā paveṇiyo. Aggaññāti ‘‘aggā’’ti jānitabbā sabbavaṃsehi seṭṭhabhāvato. Rattaññāti ‘‘cirarattā’’ti jānitabbā. Vaṃsaññāti ‘‘buddhādīnaṃ vaṃsā’’ti jānitabbā. Porāṇāti purātanā anadhunātanattā. Asaṃkiṇṇāti avikiṇṇā anapanītā. Asaṃkiṇṇapubbāti ‘‘kiṃ imehī’’ti ariyehi na apanītapubbā. Na saṃkīyantīti idānipi tehi na apanīyanti. Na saṃkīyissantīti anāgatepi tehi na apanīyissanti. Appaṭikuṭṭhā…pe… viññūhīti ye loke viññū samaṇabrāhmaṇā, tehi apaccakkhatā aninditā, agarahitāti attho. Visuddhiyātiādīhīti visuddhiādidīpanehi. Padehīti vākyehi, visuddhiatthatādibhedabhinnehi vā dhammakoṭṭhāsehi.

Upaddaveti anatthe. Visuddhinti visujjhanaṃ saṃkilesappahānaṃ. Vācuggatakaraṇaṃ uggaho. Pariyāpuṇanaṃ paricayo. Atthassa hadaye ṭhapanaṃ dhāraṇaṃ. Parivattanaṃ vācanaṃ. Gandhārakoti gandhāradese uppanno. Pahontīti sakkonti aniyyānamaggāti micchāmaggā, micchattaniyatāniyatamaggāpi vā. Suvaṇṇanti kūṭasuvaṇṇampi vuccati. Paṇīti kācamaṇipi. Muttāti veḷujāpi. Pavāḷanti pallavopi vuccatīti rattajambunadādipadehi te visesitā.

Na tato heṭṭhāti (saṃ. ni. ṭī. 2.5.367; dī. ni. ṭī. 2.373) idhādhippetakāyādīnaṃ vedanādisabhāvattābhāvā, kāyavedanācittavimuttassa tebhūmakadhammassa visuṃ vipallāsavatthantarabhāvena gahitattā ca heṭṭhāgahaṇesu vipallāsavatthūnaṃ aniṭṭhānaṃ sandhāya vuttaṃ, pañcamassa pana vipallāsavatthuno abhāvā ‘‘na uddha’’nti āha. Ārammaṇavibhāgena hettha satipaṭṭhānavibhāgoti. Tayo satipaṭṭhānāti satipaṭṭhānasaddassa atthuddhāradassanaṃ, na idha pāḷiyaṃ vuttassa satipaṭṭhānasaddassa atthadassananti. Ādīsu hi satigocaroti ettha ādi-saddena ‘‘phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo’’ti satipaṭṭhānāti vuttānaṃ satigocarānaṃ pakāsake suttapadese saṅgaṇhāti. Evaṃ paṭisambhidāpāḷiyampi (paṭi. ma. 3.34) avasesapāḷippadesadassanattho ādi-saddo daṭṭhabbo. Satiyā paṭṭhānanti satiyā patiṭṭhātabbaṭṭhānaṃ. Dānādīni satiyā karontassa rūpādīni kasiṇādīni ca satiyā ṭhānaṃ hontīti taṃnivāraṇatthamāha ‘‘padhānaṃ ṭhāna’’nti. Pa-saddo hi idha ‘‘paṇītā dhammā’’tiādīsu (dha. sa. 14 tikamātikā) viya padhānatthadīpakoti adhippāyo.

Ariyoti ariyaṃ sabbasattaseṭṭhaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutte (ma. ni. 3.311). Suttekadesena hi suttaṃ dasseti. Tattha hi –

‘‘Tayo satipaṭṭhānā yadariyo…pe… marahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya ‘‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ, yadariyo…pe… arahati.

Puna caparaṃ, bhikkhave, satthā…pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… vattanti. Ekacce sāvakā sussūsanti…pe… na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ceva attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatañca attamanatañca tadubhayaṃ abhinivajjetvā upekkhato viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ satipaṭṭhānaṃ…pe… arahati.

Puna caparaṃ…pe… sukhāyāti. Tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno . Idaṃ vuccati, bhikkhave, tatiyaṃ satipaṭṭhānaṃ…pe… arahatī’’ti (ma. ni. 3.311) –

Evaṃ paṭighānunayehi anavassutatā, niccaṃ upaṭṭhitassatitāya tadubhayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Buddhānaṃyeva hi niccaṃ upaṭṭhitassatitā hoti āveṇikadhammabhāvato, na paccekabuddhādīnaṃ. Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha ‘‘pavattayitabbatoti attho’’ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhapetabbaṃ satipaṭṭhānaṃ. Ana-saddo hi bahulavacanena kammatthopi hotīti.

Tathāssa kattuatthopi labbhatīti ‘‘patiṭṭhātīti paṭṭhāna’’nti vuttaṃ. Tattha pa-saddo bhūsatthavisiṭṭhaṃ pakkhandhanaṃ dīpetīti ‘‘okkantitvā pakkhanditvā pavattatīti attho’’ti āha. Puna bhāvatthaṃ sati-saddaṃ paṭṭhāna-saddañca vaṇṇento ‘‘atha vā’’tiādimāha. Tena purimavikappe sati-saddo paṭṭhāna-saddo ca katthuatthoti viññāyati. Saraṇaṭṭhenāti cirakatassa cirabhāsitassa ca anussaraṇaṭṭhena. Idanti yaṃ ‘‘satiyeva satipaṭṭhāna’’nti vuttaṃ, idaṃ idha imasmiṃ suttapadese adhippetaṃ.

Yadi evanti yadi sati eva satipaṭṭhānaṃ, sati nāma eko dhammo, evaṃ sante kasmā ‘‘satipaṭṭhānā’’ti bahuvacananti āha ‘‘satibahuttā’’tiādi. Yadi bahukā etā satiyo, atha kasmā ‘‘maggo’’ti ekavacananti yojanā. Maggaṭṭhenāti niyyānaṭṭhena. Niyyāniko hi maggadhammo, teneva niyyānikabhāvena ekattupagato ekantato nibbānaṃ gacchati, atthikehi ca tadatthaṃ maggīyatīti attanāva pubbe vuttaṃ paccāharati ‘‘vuttañceta’’nti. Tattha catassopi cetāti kāyānupassanādivasena catubbidhāpi ca etā satiyo. Aparabhāgeti ariyamaggakkhaṇe. Kiccaṃ sādhayamānāti pubbabhāge kāyādīsu ārammaṇesu subhasaññādividhamanena visuṃ visuṃ pavattitvā maggakkhaṇe sakiṃyeva tattha catubbidhassapi vipallāsassa samucchedavasena pahānakiccaṃ sādhayamānā ārammaṇakaraṇavasena nibbānaṃ gacchanti. Catubbidhakiccasādhaneneva hettha bahuvacananiddeso. Evañca satīti maggaṭṭhena ekattaṃ upādāya ‘‘maggo’’ti ekavacanena ārammaṇabhedena catubbidhataṃ upādāya ‘‘cattāro’’ti ca vattabbatāya sativijjamānattā. Vacanānusandhinā ‘‘ekāyano aya’’ntiādikā desanā sānusandhikāva, na ananusandhikāti adhippāyo. Vuttamevatthaṃ nidassanena paṭipādetuṃ ‘‘mārasenappamaddana’’nti suttapadaṃ (saṃ. ni. 5.224) ānetvā ‘‘yathā’’tiādinā nidassanaṃ saṃsandeti. Tasmātiādi nigamanaṃ.

Visesato kāyo ca vedanā ca assādassakāraṇanti tappahānatthaṃ tesu taṇhāvatthūsu oḷārikasukhumesu asubhadukkhabhāvadassanāni mandatikkhapaññehi taṇhācaritehi sukarānīti tāni tesaṃ ‘‘visuddhimaggo’’ti vuttāni tathā ‘‘niccaṃ attā’’ti abhinivesavatthutāya diṭṭhiyā visesakāraṇesu cittadhammesu aniccānattatādassanāni sarāgādivasena saññāphassādivasena nīvaraṇādivasena ca nātippabhedaatippabhedagatesu tesu tappahānatthaṃ mandatikkhapaññānaṃ diṭṭhicaritānaṃ sukarānīti tesaṃ tāni ‘‘visuddhimaggo’’ti vuttāni. Ettha ca yathā cittadhammānampi taṇhāya vatthubhāvo sambhavati, tathā kāyavedanānampi diṭṭhiyāti satipi nesaṃ catunnampi taṇhādiṭṭhiyā vatthubhāve yo yassa sātisayapaccayo, taṃdassanatthaṃ visesaggahaṇaṃ katanti daṭṭhabbaṃ. Tikkhapaññasamathayāniko oḷārikārammaṇaṃ pariggaṇhanto tattha aṭṭhatvā jhānaṃ samāpajjitvā vuṭṭhāya vedanaṃ pariggaṇhātīti vuttaṃ. ‘‘Oḷārikārammaṇe asaṇṭhahanato’’ti. Vipassanāyānikassa pana sukhume citte dhammesu ca cittaṃ pakkhandatīti cittadhammānupassanānaṃ mandatikkhapaññāvipassanāyānikānaṃ visuddhimaggatā vuttā.

Tesaṃ tatthāti ettha tattha-saddassa ‘‘pahānattha’’nti etena yojanā. Parato tesaṃ tatthāti etthāpi esevanayo. Pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmoghassa vatthu, bhavesu sukhaggahaṇavasena bhavassādo hoti bhavoghassa vedanā vatthu, santatighanagahaṇavasena visesato citte attābhiniveso hotīti diṭṭhoghassa cittaṃ vatthu, dhammesu vinibbhogassa dukkarattā dhammānaṃ dhammamattatāya duppaṭivijjhattā sammoho hotīti avijjoghassa dhammā vatthu, tasmā tesaṃ pahānatthaṃ cattārova vuttā.

Yadaggena ca kāyo kāmoghassa vatthu, tadaggena abhijjhākāyaganthassa vatthu, dukkhāya vedanāya paṭighānusayo anusetīti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu, citte niccaggahaṇavasena sassatassa attano sīlena suddhītiādi parāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ vatthu, nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā vatthu, sukhavedanāssādavasena paralokanirapekkho ‘‘natthi dinna’’ntiādikaṃ parāmāsaṃ uppādetīti diṭṭhupādānassa vedanā vatthu santatighanagahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ vatthu, dhammasabhāvānavabodhena bhayaṃ hotīti bhayāgatiyā dhammā vatthu. Ye panettha avuttā, tesaṃ vuttanayena vatthubhāvo yojetabbo. Tathā hi oghesu vuttanayā eva yogāsavesupi yojanā atthato abhinnattā. Tathā paṭhamoghatatiyacatutthaganthayojanāya vuttanayā eva kāyacittadhammānaṃ itarūpādānavatthutā yojanā, tathā kāmoghabyāpādakāyaganthayojanāya vuttanayā eva kāyavedanānaṃ chandadosāgati vatthutā yojanā vā.

‘‘Āhārasamudayā kāyasamudayo, phassasamudayā vedanāsamudayo, (saṃ. ni. 5.408) saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti (ma. ni. 3.126; udā. 1; vibha. 225) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkārāhāraphassamanosañcetanāviññāṇāhārā kāyādiparijānanena pariññātā hontīti āha ‘‘catubbidhāhārapariññattha’’nti pakaraṇanayoti nettipakaraṇavasena suttantasaṃvaṇṇanānayo.

Saraṇavasenāti kāyādīnaṃ kusalādidhammānañca upadhāraṇavasena. Saranti gacchanti nibbānaṃ etāyāti satīti imasmiṃ atthe ekatte ekasabhāve nibbāne samosaraṇaṃ samāgamo ekattasamosaraṇaṃ. Etadeva hi dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Ekanibbānapavesahetubhūtā vā samānatā eko satipaṭṭhānassa bhāvo ekattaṃ, tattha samosaraṇaṃ taṃsabhāgatā ekattasamosaraṇaṃ. Ekanibbānapavesahetubhāvaṃ pana dassetuṃ ‘‘yathā hī’’tiādimāha. Etasmiṃ atthe saraṇekattasamosaraṇāni saheva satipaṭṭhānekabhāvassa kāraṇatthena vuttānīti daṭṭhabbāni, purimasmiṃ visuṃ. Saraṇavasenāti vā ‘‘gamanavasenā’’ti atthe sati tadeva gamanaṃ samosaraṇanti, samosaraṇe vā satisaddatthavasena avuccamāne dhāraṇatāva satīti satisaddatthantarābhāvā purimaṃ satibhāvassa kāraṇaṃ, pacchimaṃ ekabhāvassāti nibbānasamosaraṇepi sahitāneva tāni satipaṭṭhānekabhāvassa kāraṇāni vuttāni honti. Cuddasavidhena,navavidhena, soḷasavidhena, pañcavidhenāti idaṃ upari pāḷiyaṃ (ma. ni. 1.107) āgatānaṃ ānāpānapabbādīnaṃ vasena vuttaṃ, tesaṃ pana antarabhedavasena tadanugatabhedavasena ca bhāvanāya anekavidhatā labbhatiyeva. Catūsu disāsu uṭṭhānakabhaṇḍasadisatā kāyānupassanāditaṃtaṃsatipaṭṭhānabhāvanānubhāvassa daṭṭhabbā.

‘‘Gocare, bhikkhave, caratha sake pettike visaye’’tiādivacanato (dī. ni. 3.80; saṃ. ni. 5.372) bhikkhugocarā ete dhammā, yadidaṃ kāyānupassanādayo. Tattha yasmā kāyānupassanādipaṭipattiyā bhikkhu hoti, tasmā ‘‘kāyānupassī viharatī’’tiādinā bhikkhuṃ dasseti, bhikkhumhi taṃ niyamatoti āha ‘‘paṭipattiyā bhikkhubhāvadassanato’’ti. Satthu cariyānuvidhāyakattā sakalasāsanasampaṭiggāhakattā ca sabbappakārāya anusāsaniyā bhājanabhāvo.

Samaṃ careyyāti kāyādivisamacariyaṃ pahāya kāyādīhi samaṃ careyya. Rāgādivūpasamena santo. Indriyadamena danto. Catumagganiyāmena niyato. Seṭṭhacaritāya brahmacārī. Kāyadaṇḍādioropanena nidhāya daṇḍaṃ. Ariyabhāve ṭhito so evarūpo bāhitapāpasamitapāpabhinnakilesatāhi brāhmaṇo samaṇo bhikkhūti veditabbo.

‘‘Ayañceva kāyo bahiddho ca nāmarūpa’’ntiādīsu (dī. ni. ṭī. 2.373) khandhapañcakaṃ, ‘‘sukhañca kāyena paṭisaṃvedetī’’tiādīsu (ma. ni. 1.271, 287; pārā. 11) nāmakāyo kāyoti vuccatīti tato visesanatthaṃ ‘‘kāyeti rūpakāye’’ti āha.

Asammissatoti ‘‘vedanādayopi ettha sitā ettha paṭibaddhā’’ti kāye vedanādianupassanāpasaṅgepi āpanne tato asammissatoti attho. Samūhavisayatāya cassa kāya-saddassa samudāyupādānatāya ca asubhākārassa ‘‘kāye’’ti ekavacanaṃ, tathā ārammaṇādivibhāgena anekabhedabhinnampi cittaṃ cittabhāvasāmaññena ekajjhaṃ gahetvā ‘‘citte’’ti ekavacanaṃ, vedanā pana sukhādibhedabhinnā visuṃ visuṃ anupassitabbāti dassentena ‘‘vedanāsū’’ti bahuvacanena vuttā, tatheva ca niddeso pavattito, dhammā ca paropaṇṇāsabhedā anupassitabbākārena ca anekabhedā evāti tepi bahuvacanavaseneva vuttā. Avayavīgāha-samaññātidhāvana-sārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhujjanto ‘‘tathā na kāye’’tiādimāha. Pāsādādinagarāvayavasamūhe avayavīvādinopi avayavīgāhaṃ na karonti, nagaraṃ nāma koci attho atthīti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ. Aṅgapaccaṅgasamūho, kesalomādisamūho bhūtupādāyasamūho ca yathāvuttasamūhe tabbinimutto kāyopi nāma koci natthi, pageva itthiādayoti āha ‘‘kāyo vā…pe… dissatī’’ti. Koci dhammoti iminā sattajīvādiṃ paṭikkhipati, avayavī pana kāyapaṭikkhepeneva paṭikkhittoti. Yadi evaṃ kathaṃ kāyādisaññābhidhānānītiāha ‘‘yathāvutta…pe… karontī’’ti.

Yaṃ passati itthiṃ purisaṃ vā. Nanu cakkhunā itthipurisadassanaṃ natthīti? Saccametaṃ, ‘‘itthiṃ passāmi, purisaṃ passāmī’’ti pana pavattasaññāya vasena ‘‘yaṃ passatī’’ti vuttaṃ. Micchādassanena vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ, taṃ rūpāyatanaṃ na hotīti attho viparītaggāhavasena micchāparikappitarūpattā. Atha vā taṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti acakkhuviññāṇaviññeyyattā, diṭṭhaṃ vā taṃ na hoti. Yaṃ diṭṭhaṃ taṃ na passatīti yaṃ rūpāyatanaṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho. Apassaṃ bajjhateti imaṃ attabhāvaṃ yathābhūtaṃ paññācakkhunā apassanto ‘‘etaṃ mama, esohamasmi, eso me atto’’ti kilesabandhanena bajjhati.

Naaññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti attho. Kiṃ vuttaṃ hotītiādinā tamevatthaṃ pākaṭaṃ karoti. Pathavīkāyanti kesādikoṭṭhāsapathaviṃ dhammasamūhattā ‘‘kāyo’’ti vadati, lakkhaṇapathavimeva vā anekappabhedaṃ sakalasarīragataṃ pubbāpariyabhāvena ca pavattamānaṃ samūhavasena gahetvā ‘‘kāyo’’ti vadati. Āpokāyantiādīsupi eseva nayo.

Evaṃ gahetabbassāti ‘‘ahaṃ mama’’nti evaṃ attattaniyabhāvena andhabālehi gahetabbassa. Idāni sattannaṃ anupassanākārānampi vasena kāyānupassanaṃ dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tattha aniccato anupassatīti catusamuṭṭhānikakāyaṃ ‘‘anicca’’nti anupassati, evaṃ passanto evaṃ cassa aniccākārampi anupassatīti vuccati. Tathābhūtassa cassa niccaggāhassa lesopi na hotīti vuttaṃ ‘‘no niccato’’ti tathāhesa ‘‘niccasaññaṃ pajahatī’’ti (paṭi. ma. 3.35) vutto. Ettha ca ‘‘aniccato eva anupassatī’’ti eva-kāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ ‘‘no niccato’’ti vuttaṃ. Na cettha dukkhato anupassanādinivattanamāsaṅkitabbaṃ paṭiyogīnivattanaparattā eva-kārassa, uparidesanāruḷhattā ca tāsaṃ.

Dukkhato anupassatītiādīsupi eseva nayo. Ayaṃ pana viseso – aniccassa dukkhattā tameva kāyaṃ dukkhato anupassati, dukkhassa anattattā anattato anupassati. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, taṃ anabhinanditabbaṃ, na tattha rajjitabbaṃ, tasmā vuttaṃ ‘‘nibbindati no nandati,virajjati no rajjatī’’ti. So evaṃ arajjanto rāgaṃ nirodheti no samudeti, samudayaṃ na karotīti attho. Evaṃ paṭipanno ca paṭinissajjati no ādiyati. Ayañhi aniccādianupassanā tadaṅgavasena saddhiṃ kāyatannissayakhandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ‘‘pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cā’’ti vuccati, tasmā tāya samannāgato bhikkhu vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati , tathābhūto ca nibbattanavasena kilese na ādiyati, nāpi adosadassitāvasena saṅkhatārammaṇaṃ. Tena vuttaṃ ‘‘paṭinissajjati no ādiyatī’’ti. Idānissa tāhi anupassanāhi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ ‘‘so taṃ aniccato anupassanto niccasaññaṃ pajahatī’’ti. Tattha niccasaññanti ‘‘saṅkhārā niccā’’ti evaṃ pavattaviparītasaññaṃ. Diṭṭhicittavipallāsapahānamukheneva saññāvipallāsappahānanti saññāgahaṇaṃ, saññāsīsena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Nandinti sappītikataṇhaṃ. Sesaṃ vuttanayemeva.

Viharatīti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha ‘‘iriyatī’’ti iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato ‘‘tīsu bhavesū’’ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātāpa-saddo pana vīriyeyeva niruḷhoti vuttaṃ ‘‘vīriyassetaṃ nāma’’nti. Atha vā paṭipakkhapahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā. Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā, samantato, sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sayaṃ pajānantoti attho. Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha ‘‘na hī’’tiādi. Sabbatthikanti sabbattha bhavaṃ sabbattha līne uddhate ca citte icchitabbattā, sabbe vā līne uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Satiyā laddhūpakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu kāyānupassī viharati. Antosaṅkhepo anto olīyano, kosajjanti attho. Upāyapariggaheti ettha sīlavisodhanādi gaṇanādi uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassati yathāvuttaupāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ ‘‘muṭṭhassati…pe… asamatthohotī’’ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu apariccāgāpariggahesu ca asamatthabhāvena assa yogino.

Yasmā satiyevettha satipaṭṭhānaṃ vuttā, tasmāssa sampayuttā dhammā vīriyādayo aṅganti āha ‘‘sampayogaṅgañcassa dassetvā’’ti. Aṅga-saddo cettha kāraṇapariyāyo daṭṭhabbo, satiggahaṇeneva cettha samādhissati gahaṇaṃ daṭṭhabbaṃ tassā samādhikkhandhe saṅgahitattā. Yasmā vā satisīsenāyaṃ desanā. Na hi kevalāya satiyā kilesappahānaṃ hoti, nibbānādhigamo vā, na ca kevalā sati pavattati, tasmāssa jhānadesanāyaṃ savitakkādivacanassa viya sampayogaṅgadassanatāti aṅga-saddassa avayavapariyāyatā daṭṭhabbā. Pahānaṅganti ‘‘vivicceva kāmehī’’tiādīsu (dī. ni. 1.226; ma. ni. 1.271, 287; saṃ. ni. 2.152; a. ni. 4.123; pārā. 11) viya pahātabbaṅgaṃ dassetuṃ. Yasmā ettha lokiyamaggo adhippeto, na lokuttaramaggo, tasmā pubbabhāgiyameva vinayaṃ dassento ‘‘tadaṅgavinayena vā vikkhambhanavinayena vā’’ti āha. Tesaṃ dhammānanti vedanādidhammānaṃ. Tesañhi tattha anadhippetattā ‘‘atthuddhāranayenetaṃ vutta’’nti vuttaṃ.

Avisesena dvīhipi nīvaraṇappahānaṃ vuttanti katvā puna ekekena vuttaṃ pahānavisesaṃ dassetuṃ ‘‘visesenā’’ti āha. Atha vā ‘‘vineyya nīvaraṇānī’’ti avatvā abhijjhādomanassavacanassa payojanaṃ dassento ‘‘visesenā’’tiādimāha. Kāyānupassanābhāvanāya hi ujuvipaccanīkānaṃ anurodhādīnaṃ pahānaṃ dassanaṃ etassa payojananti. Kāyasampattimūlakassāti rūpa-bala-yobbanārogyādi-sarīrasampadā-nimittassa. Vuttavipariyāyato kāyavipattimūlako virodho veditabbo. Kāyabhāvanāyāti kāyānupassanābhāvanāya. Sā hi idha ‘‘kāyabhāvanā’’ti adhippetā. Tenāti anurodhādippahānavacanena. Yogānubhāvo hītiādi vuttassevatthassa pākaṭakaraṇaṃ.

Satisampajaññenāti atisampajaññaggahaṇena. Sabbatthikakammaṭṭhānanti buddhānussati mettā maraṇassati asubhabhāvanā ca. Idañhi catukkaṃ yoginā parihariyamānaṃ ‘‘sabbatthikakammaṭṭhāna’’nti vuccati atisampajaññabalena avicchinnassa tassa pariharitabbattā, satiyā vā samatho vutto tassā samāddhikkhandhena saṅgahitattā.

Tenāti saddatthaṃ anādiyitvā bhāvatthasseva vibhajanavasena pavattena vibhaṅgapāṭhena saha. Aṭṭhakathānayoti saddatthassapi vivaraṇavasena yathārahaṃ vutto atthasaṃvaṇṇanānayo. Yathā saṃsandatīti yathā atthato adhippāyato ca avilomento aññadatthu saṃsandati sameti, evaṃ veditabbo.

Vedanādīnaṃpuna vacaneti ettha nissayapaccayabhāvavasena cittadhammānaṃ vedanāsannissitattā pañcavokārabhave arūpadhammānaṃ rūpapaṭibaddhavuttito ca vedanāya kāyādianupassanāpasaṅgepi āpanne tadasammissato vavatthānadassanatthaṃ ghanavinibbhogādidassanatthañca dutiyavedanāgahaṇaṃ. Tena na vedanāyaṃ kāyānupassī, cittadhammānupassī vā, atha kho vedanānupassīyevāti vedanāsaṅkhāte vatthusmiṃ vedanānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā ‘‘yasmiṃ samaye sukhā vedanā, na tasmiṃ samaye dukkhā adukkhamasukhā vā vedanā. Yasmiṃ vā pana samaye dukkhā adukkhamasukhā vā vedanā, na tasmiṃ samaye itarā vedanā’’ti vedanābhāvasāmaññe aṭṭhatvā taṃ taṃ vedanaṃ vinibbhujitvā dassanena ghanavinibbhogo dhuvabhāvaviveko dassito hoti. Tena tāsaṃ khaṇamattāvaṭṭhānadassanena aniccatāya tato eva dukkhatāya anattatāya ca dassanaṃ vibhāvitaṃ hoti. Ghanavinibbhogādīti ādi-saddena ayampi attho veditabbo. Ayañhi vedanāyaṃ vedanānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti – yathā nāma bālo amaṇisabhāvepi udakabubbuḷake maṇiākārānupassī hoti, na evamayaṃ ṭhitiramaṇīyepi vedayite, pageva itarasmiṃ manuññākārānupassī, atha kho khaṇabhaṅguratāya avasavattitāya kilesāsucipaggharaṇatāya ca aniccaanattaasubhākārānupassī, vipariṇāmadukkhatāya saṅkhāradukkhatāya ca visesato dukkhānupassīyevāti vuttaṃ hoti. Evaṃ cittadhammesupi yathārahaṃ puna vacane payojanaṃ vattabbaṃ. ‘‘Kevalaṃ panidhā’’tiādinā idha ‘ettakaṃ veditabba’’nti veditabbaparicchedaṃ dasseti. Esa nayoti iminā yathā cittaṃ dhammā ca anupassitabbā, tathā tāni anupassanto ‘‘citte cittānupassī, dhammesu dhammānupassī’’ti veditabboti imamatthaṃ atidisati.

Yosukhaṃ dukkhato addāti yo bhikkhu sukhavedanaṃ vipariṇāmadukkhatāya ‘‘dukkha’’nti paññācakkhunā addakkhi. Dukkhamaddakkhi sallatoti dukkhavedanaṃ pīḷājananato antotudanato dunnīharaṇato ca sallanti addakkhi passi. Adukkhamasukhanti upekkhāvedanaṃ. Santanti sukhadukkhāni viya anoḷārikatāya paccayavasena vūpasantasabhāvatāya ca santaṃ. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikatoniccapaṭikkhepato ca ‘‘anicca’’nti yo addakkhi. Sa ve sammaddaso bhikkhu ekaṃsena paribyattaṃ vā vedanāya sammā passanakoti attho.

Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Sabbaṃ taṃ dukkhasminti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannaṃ vadāmi saṅkhāradukkhatānativattanato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmaññāṇasukhatāya vipariṇāmaṭhitiaññāṇadukkhatāya ca vuttattā tissopi sukhato, tissopi ca dukkhato anupassitabbāti attho. Rūpādi-ārammaṇachandādi-adhipati-ñāṇādi-sahajāta- kāmāvacarādi-bhūminānattabhedānaṃ kusalākusala-taṃvipākakiriyā-nānattādibhedānañca, ādi-saddena saṅkhārikāsaṅkhārikasa-vatthukāvatthukādi-nānattabhedānañca vasenāti yojetabbaṃ. Suññatadhammassāti ‘‘dhammā hontī’’tiādinā (dha. sa. 121) suññatavāre āgatasuññatasabhāvassa vasena. ‘‘Kāmañcetthā’’tiādinā pubbe pahīnattā puna pahānaṃ na vattabbanti codanaṃ dasseti, maggacittakkhaṇe vā ekattha pahīnaṃ sabbattha pahīnameva hotīti visuṃ visuṃ na vattabbanti. Tattha purimāya codanāya nānāpuggalaparihāro, pacchimāya nānācittakkhaṇikaparihāro. Lokiyabhāvanāya hi kāye pahīnaṃ na vedanādīsu pahīnaṃ hoti yadipi na pavatteyya, na paṭipakkhabhāvanāya tattha sā abhijjhādomanassassa appavatti hotīti puna tappahānaṃ vattabbamevāti. Ekattha pahīnaṃ sesesupi pahīnaṃ hotīti maggasatipaṭṭhānabhāvanaṃ, lokiyabhāvanāya vā sabbattha appavattimattaṃ sandhāya vuttaṃ. ‘‘Pañcapi khandhā loko’’ti hi vibhaṅge (vibha. 362, 364, 366, 373) catūsupi ṭhānesu vuttanti.

Uddesavāravaṇṇanāya līnatthappakāsanā samattā.

Kāyānupassanāvaṇṇanā

Ānāpānapabbavaṇṇanā

107. Bāhirakesupi ito ekadesassa sambhavato sabbappakāraggahaṇaṃ kataṃ ‘‘sabbappakārakāyānupassanānibbattakassā’’ti. Tena ye ime ānāpānapabbādivasena āgatā cuddasappakārā, tadantogadhā ca ajjhattādianupassanā pakārā, tathā kāyagatāsatisutte (ma. ni. 3.154) vuttā kesādivaṇṇasaṇṭhānakasiṇārammaṇacatukkajjhānappakārā, lokiyādippakārā ca, te sabbepi anavasesato saṅgaṇhāti. Ime ca pakārā imasmiṃyeva sāsane, na ito bahiddhāti vuttaṃ ‘‘sabbappakāra…pe… paṭisedhano cā’’ti. Tattha tathābhāvapaṭisedhanoti sabbappakārakāyānupassanānibbattakassa puggalassa aññasāsanassa nissayabhāvapaṭisedhano. Etena ‘‘idha, bhikkhave’’ti ettha idha-saddo antogadhaevasaddatthoti dasseti . Santi hi ekapadānipi sāvadhāraṇāni yathā ‘‘vāyubhakkho’’ti (dī. ni. ṭī. 2.374). Tenāha ‘‘idheva samaṇo’’tiādi. Paripuṇṇasamaṇakaraṇadhammo hi so, yo sabbappakārakāyānupassanānibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakārā vādā titthāyatanāni.

Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ ‘‘imassa hī’’tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Dohanakāle yathā thanehi anavasesato khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Rūpasaddādike paṭicca uppajjanakaassādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajjāto pubbe, anādimati vā saṃsāre paricitārammaṇaṃ.

Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānassa sallakkhaṇavasena pavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.

Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ, ekaccānaṃ paccekabuddhānaṃ, buddhasāvakānañca visesādhigamassa, aññena kammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa ca padaṭṭhānabhūtaṃ. Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadisanato. Bhikkhu dīpisadiso araññe ekākī viharitvā paṭipakkhanimmathanena icchitatthasādhanato. Phalamuttamanti sāmaññaphalaṃ sandhāyāha. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.

Assāsapassāsānaṃ vasena sikkhatoti assāsapassāsānaṃ dīgharassatāpajānana-sabbakāyapaṭisaṃvedana-oḷārikoḷārikapaṭippassambhanavasena bhāvanānuyogaṃ sikkhato, tathābhūto vā hutvā tisso sikkhā pavattayato. Assāsapassāsanimitteti assāsapassāsasannissayena upaṭṭhitapaṭibhāganimitte. Assāsapassāse pariggaṇhāti rūpamukhena vipassanaṃ abhinivisanto, yo ‘‘assāsapassāsakammiko’’ti vutto. Jhānaṅgāni pariggaṇhāti arūpamukhena vipassanaṃ abhinivisanto. Vatthu nāma karajakāyo cittacetasikānaṃ pavattiṭṭhānabhāvato. Añño satto vā puggalo vā natthīti visuddhadiṭṭhi ‘‘tayidaṃ dhammamattaṃ na ahetukaṃ, nāpi issarādivisamahetukaṃ, atha kho avijjādīhi eva sahetuka’’nti addhattayepi kaṅkhāvitaraṇena vitiṇṇakaṅkho ‘‘yaṃ kiñci rūpa’’ntiādinā (ma. ni. 1.361; ma. ni. 2.113; ma. ni. 3.86; a. ni. 4.181; paṭi. ma. 1.48) kalāpasammasanavasena tilakkhaṇaṃ āropetvā udayabbayānupassanādivasena vipassanaṃ vaḍḍhento anukkamena maggapaṭipāṭiyā.

Parassa vā assāsapassāsakāyeti idaṃ sammasanacāravasenāyaṃ pāḷi pavattāti katvā vuttaṃ, samathavasena pana parassa assāsapassāsakāye appanānimittuppatti eva natthīti. Idaṃ ubhayaṃ na labbhatīti ‘‘ajjhattaṃ, bahiddhā’’ti ca vuttaṃ idaṃ dhammadvayaghaṭitaṃ ekato ārammaṇabhāvena na labbhati.

Samudeti etasmāti samudayo, so eva kāraṇaṭṭhena dhammoti samudayadhammo, assāsapassāsānaṃ pavattihetukarajakāyādi. Tassa anupassanasīlo samudayadhammānupassī. Taṃ pana samudayadhammaṃ upamāmukhena dassento ‘‘yathā nāmā’’tiādimāha. Tattha bhastanti ruttiṃ. Gaggaranāḷinti ukkāpanāḷiṃ. Teti karajakāyādike. Yathā assāsapassāsakāyo karajakāyādisambandhī phalabhāvena, evaṃ tepi assāsapassāsakāyasambandhino hetubhāvenāti ‘‘samudayadhammā kāyasmi’’nti vattabbataṃ labhantīti vuttaṃ ‘‘samudaya…pe… vuccatī’’ti. Pakativācī vā dhamma-saddo ‘‘jātidhammāna’’ntiādīsu (ma. ni. 1.131; ma. ni. 3.373; paṭi. ma. 1.33) viyāti kāyassa paccayasamavāye uppajjanapakatikānupassī ‘‘samudayadhammānupassī’’ti vutto. Tenāha – ‘‘karajakāyañcā’’tiādi. Evañca katvā kāyasminti bhummavacanañca samatthitaṃ hoti. Vayadhammānupassīti ettha ahetukattepi vināsassa yesaṃ hetudhammānaṃ abhāve yaṃ na hoti, tadabhāvo tassa abhāvassa hotu viya voharīyatīti upacārato karajakāyādiabhāvo assāsapassāsakāyassa vayakāraṇaṃ vutto. Tenāha ‘‘yathā bhastāyā’’tiādi. Ayaṃ tāvettha paṭhamavikappavasena atthavibhāvanā. Dutiyavikappavasena pana upacārena vināyeva attho veditabbo. Ajjhattabahiddhānupassanā viya bhinnavatthuvisayatāya samudayavayadhammānupassanāpi ekakāle na labbhatīti āha ‘‘kālena samudayaṃ kālena vayaṃ anupassanto’’ti.

Atthi kāyoti eva-saddo luttaniddiṭṭhoti ‘‘kāyova atthī’’ti vatvā avadhāraṇena nivatthitaṃ dassento ‘‘na satto’’tiādimāha. Tassattho – yo rūpādīsu sattavisattatāya paresañca sajjāpanaṭṭhena, satvaguṇayogato vā ‘‘satto’’ti parehi parikappito. Tassa sattanikāyassa pūraṇato ca cavanupapajjanadhammatāya galanato ca ‘‘puggalo’’ti. Thīyati saṃhaññati ettha gabbhoti ‘‘itthī’’ti. Puri pure bhāge seti pavattatīti ‘‘puriso’’ti. Āhito ahaṃmāno etthāti ‘‘attā’’ti, attano santakabhāvena ‘‘attaniya’’nti. Paro na hotīti katvā ‘‘aha’’nti, mama santakanti katvā ‘‘mama’’nti. Vuttappakāravinimutto aññoti katvā ‘‘kocī’’ti, tassa santakabhāvena ‘‘kassacī’’ti parikappetabbo koci natthi, kevalaṃ kāyo eva atthīti attattaniyasuññatameva kāyassa vibhāveti. Evanti ‘‘kāyova atthī’’tiādinā vuttappakārena. Ñāṇapamāṇatthāyāti kāyānupassanāñāṇaparaṃ pamāṇaṃ pāpanatthāya. Satipamāṇatthāyāti kāyapariggāhikasatipavattaṃ satiparaṃ pamāṇaṃ pāpanatthāya. Imassa hi vuttanayena ‘‘atthi kāyo’’ti aparāparuppattivasena paccupaṭṭhitā sati bhiyyoso mattāya tattha ñāṇassa satiyā ca paribrūhanāya hoti. Tenāha ‘‘satisampajaññānaṃ vaḍḍhatthāyā’’ti.

Imissā bhāvanāya taṇhādiṭṭhigāhānaṃ ujupaṭipakkhattā vuttaṃ ‘‘taṇhā…pe… viharatī’’ti. Tathābhūto ca loke kiñci ‘‘aha’’nti vā ‘‘mama’’nti vā gahetabbaṃ na passati, kuto gaṇheyya. Tenāha ‘‘na ca kiñcī’’tiādi. Evampīti ettha pi-saddo heṭṭhā niddiṭṭhassa tādisassa atthassa abhāvato avuttasamuccayatthoti dassento ‘‘upari atthaṃ upādāyā’’ti āha. ‘‘Eva’’nti pana niddiṭṭhākārassa paccāmasanaṃ nigamanavasena katanti āha ‘‘iminā pana…pe… dassetī’’ti. Pubbabhāgasatipaṭṭhānassa idhādhippetattā vuttaṃ ‘‘sati dukkhasacca’’nti. Sā pana sati yasmiṃ attabhāve, tassa samuṭṭhāpikā taṇhā tassāpi samuṭṭhāpikā eva nāma hoti tadabhāve abhāvatoti āha ‘‘tassā samuṭṭhāpikā purimataṇhā’’ti. Appavattīti appavattinimittaṃ, na pavattati etthāti vā appavatti. Catusaccavasenāti catusaccakammaṭṭhānavasena. Ussakkitvāti visuddhiparamparāya āruhitvā, bhāvanaṃ upari netvāti attho. Niyyānamukhanti vaṭṭadukkhato nissaraṇūpāyo.

Ānāpānapabbavaṇṇanā niṭṭhitā.

Iriyāpathapabbavaṇṇanā

108.Iriyāpathavasenāti iriyanaṃ iriyā, kiriyā, idha pana kāyikapayogo veditabbo. Iriyānaṃ patho pavattimaggoti iriyāpatho, gamanādisarīrāvatthā. Gacchanto vā hi satto kāyena kattabbakiriyaṃ kareyya ṭhito vā nisinno vā nipanno vāti. Tesaṃ vasena, iriyāpathavibhāgenāti attho. Puna caparanti puna ca aparaṃ, yathāvuttaānāpānakammaṭṭhānato bhiyyopi aññaṃ kāyānupassanākammaṭṭhānaṃ kathemi, suṇāthāti vā adhippāyo. Gacchanto vātiādi gamanādimattajānanassa gamanādigatavisesajānanassa ca sādhāraṇavacanaṃ. Tattha gamanādimattajānanaṃ idha nādhippetaṃ, gamanādigatavisesajānanaṃ pana adhippetanti taṃ vibhajitvā dassetuṃ ‘‘tattha kāma’’ntiādi vuttaṃ. Sattūpaladdhinti satto atthīti upaladdhiṃ sattaggāhaṃ na jahati na pariccajati ‘‘ahaṃ gacchāmi, mama gamana’’nti gāhasabbhāvato. Tato eva attasaññaṃ ‘‘atthi attā kārako vedako’’ti evaṃ pavattaṃ viparītasaññaṃ na ugghāṭeti nāpaneti apaṭipakkhabhāvato, ananabrūhanato vā. Evaṃ bhūtassa cassa kuto kammaṭṭhānādibhāvoti āha ‘‘kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hotī’’ti. Imassa panātiādisukkapakkhassa vuttavipariyāyena attho veditabbo. Tameva hi atthaṃ vivarituṃ ‘‘idaṃ hī’’tiādi vuttaṃ. Tattha ko gacchatīti gamanakiriyāya kattupucchā, sā kattubhāvavisiṭṭhaattapaṭikkhepatthā dhammamattasseva gamanasiddhidassanato. Kassa gamananti akattutāvisiṭṭhaattaggāhapaṭikkhepatthā. Kiṃkāraṇāti pana paṭikkhittakattukāya gamanakiriyāya aviparītakāraṇapucchā ‘‘gamananti attā manasā saṃyujjati, mano indriyehi, indriyāni attehī’’ti evamādigamanakāraṇapaṭikkhepanato. Tenāha ‘‘tatthā’’tiādi.

Na koci satto vā puggalo vā gacchati dhammamattasseva gamanasiddhito tabbinimuttassa ca kassaci abhāvato. Idāni dhammamattasseva gamanasiddhiṃ dassetuṃ ‘‘cittakiriyavāyodhātuvipphārenā’’tiādi vuttaṃ. Tattha cittakiriyā ca sā vāyodhātuyā vipphāro vipphandanañcāti cittakiriyavāyodhātuvipphāro, tena. Ettha ca cittakiriyaggahaṇena anindriyabaddhavāyodhātuvipphāraṃ nivatteti, vāyodhātuvipphāraggahaṇena cetanāvacīviññattibhedaṃ cittakiriyaṃ nivatteti, ubhayena pana kāyaviññattiṃ vibhāveti. ‘‘Gacchatī’’ti vatvā yathā pavattamāne kāye ‘‘gacchatī’’ti vohāro hoti, taṃ dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Tanti gantukāmatāvasena pavattacittaṃ. Vāyaṃ janetīti vāyodhātuadhikaṃ rūpakalāpaṃ janeti, adhikatā cettha sāmatthiyato, na pamāṇato. Gamanacittasamuṭṭhitaṃ sahajātarūpakāyassa thambhanasandhāraṇacalanānaṃ paccayabhūtena ākāravisesena pavattamānaṃ vāyodhātuṃ sandhāyāha ‘‘vāyo viññattiṃ janetī’’ti. Adhippāyasahabhāvī hi vikāro viññatti, yathāvuttaadhikabhāveneva ca vāyogahaṇaṃ, na vāyodhātuyā eva janakabhāvato, aññathā viññattiyā upādāyarūpabhāvo durupapādo siyā. Purato abhinīhāro puratobhāgena kāyassa pavattanaṃ, yo ‘‘abhikkamo’’ti vuccati.

‘‘Esevanayo’’ti atidesavasena saṅkhepato vatvā tamevatthaṃ vivarituṃ ‘‘tatrāpi hī’’tiādi vuttaṃ. Koṭito paṭṭhāyāti heṭṭhimakoṭito paṭṭhāya. Ussitabhāvoti ubbiddhabhāvo.

Evaṃpajānatoti evaṃ cittakiriyavāyodhātuvipphāreneva gamanādibhāvo hotīti pajānato tassa evaṃ pajānanāya nicchayagamanatthaṃ ‘‘evaṃ hotī’’ti vicāraṇā vuccati loke yathābhūtaṃ ajānantehi micchābhinivesavasena, lokavohāravasena vā. Atthi panāti attano eva vīmaṃsanavasena pucchāvacanaṃ. Natthīti nicchayavasena sattassa paṭikkhepavacanaṃ. Yathā panātiādi tassevatthassa upamāya vibhāvanaṃ.

Nāvā mālutavegenāti yathā acetanā nāvā vātavegena desantaraṃ yāti, yathā ca acetano tejanaṃ kaṇḍo jiyāvegena desantaraṃ yāti, tathā acetano kāyo vātāhato yathāvuttavāyunā nīto desantaraṃ yātīti evaṃ upamāsaṃsandanaṃ veditabbaṃ. Sace pana koci vadeyya ‘‘yathā nāvāya tejanassa ca pellakassa purisassa vasena desantaragamanaṃ, evaṃ kāyassāpī’’ti, hotu, evaṃ icchitovāyamattho. Yathā hi nāvā tejanānaṃ saṃhatalakkhaṇasseva purisassa vasena gamanaṃ, na asaṃhatalakkhaṇassa, evaṃ kāyassāpīti kā no hāni, bhiyyopi dhammamattatāva patiṭṭhaṃ labhati, na purisavādo. Tenāha ‘‘yantaṃ suttavasenā’’tiādi.

Tattha payuttanti heṭṭhā vuttanayena gamanādikiriyāvasena payojitaṃ. Ṭhātīti tiṭṭhati. Etthāti imasmiṃ loke. Vinā hetupaccayeti gantukāmatācitta-taṃsamuṭṭhāna-vāyodhātu-ādihetupaccayehi vinā. Tiṭṭheti tiṭṭheyya. Vajeti vajeyya gaccheyya ko nāmāti sambandho. Paṭikkhepattho cettha kiṃ-saddoti hetupaccayavirahena ṭhānagamanapaṭikkhepamukhena sabbāyapi dhammappavattiyā paccayādhīnavuttitāvibhāvanena attasuññatā viya aniccadukkhatāpi vibhāvitāti daṭṭhabbā.

Paṇihitoti yathā yathā paccayehi pakārato nihito ṭhapito. Sabbasaṅgāhikavacananti sabbesaṃ catunnampi iriyāpathānaṃ saṅgaṇhanavacanaṃ, pubbe visuṃ visuṃ iriyāpathānaṃ vuttattā idaṃ tesaṃ ekajjhaṃ gahetvā vacananti attho. Purimanayo vā iriyāpathappadhāno vuttoti tattha kāyo appadhāno anunipphādīti idha kāyaṃ padhānaṃ appadhānañca iriyāpathaṃ anunipphādaṃ katvā dassetuṃ dutiyanayo vuttoti evampettha dvinnaṃ nayānaṃ viseso veditabbo. Ṭhitoti pavatto.

Iriyāpathapariggaṇhanampi iriyāpathavato kāyasseva pariggaṇhanaṃ tassa avatthāvisesabhāvatoti vuttaṃ ‘‘iriyāpathapariggahaṇena kāye kāyānupassī viharatī’’ti. Tenevettha rūpakkhandhavaseneva samudayādayo uddhaṭā. Esa nayo sesavāresupi. Ādināti ettha ādi-saddena yathā ‘‘taṇhāsamudayā kammasamudayā āhārasamudayā’’ti nibbattilakkhaṇaṃ passantopi rupakkhandhassa udayaṃ passatīti ime cattāro āhārā saṅgayhanti, evaṃ ‘‘avijjānirodhā rūpanirodhā’’tiādayopi pañca ākārā saṅgahitāti daṭṭhabbo. Sesaṃ vuttanayameva.

Iriyāpathapabbavaṇṇanā niṭṭhitā.

Catusampajaññapabbavaṇṇanā

109.Catusampajaññavasenāti (dī. ni. ṭī. 1.284; saṃ. ni. 5.368; dī. ni. abhi. ṭī. 2.214) samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ. Cattāri sampajaññāni samāhaṭāni catusampajaññaṃ, tassa vasena. Abhikkamanaṃ abhikkantanti āha ‘‘abhikkantaṃ vuccati gamana’’nti. Tathā paṭikkamanaṃ paṭikkantanti āha ‘‘paṭikkantaṃ vuccati nivattana’’nti. Nivattananti ca nivattimattaṃ, nivattitvā pana gamanaṃ gamanameva. Abhiharantoti gamanavasena kāyaṃ upanento.

Sammā pajānanaṃ sampajānaṃ, tena attanā kātabbassa karaṇasīlo sampajānakārīti āha ‘‘sampajaññena sabbakiccakārī’’ti. Sampajānasaddassa sampajaññapariyāyatā pubbe vuttāyeva. Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva. Sampajānassa vā kāro etassa atthīti sampajānakārī. Dhammato vaḍḍhisaṅkhātena saha atthena pavattatīti sātthakaṃ, abhikkantādi. Sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano upakārāvahassa hitassa sampajānanaṃ sappāyasampajaññaṃ abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Pariggaṇhitvāti paṭisaṅkhāya.

Tasminti sātthakasampajaññavasena pariggahitaatthe. Attho nāma dhammato vaḍḍhīti yaṃ sātthakanti adhippetaṃ gamanaṃ, taṃ sappāyamevāti siyā kassaci āsaṅkāti tannivattanatthaṃ ‘‘cetiyadassanaṃ tāvā’’tiādi āraddhaṃ. Cittakammarūpakāni viyāti cittakammakatapaṭimāyo viya, yantapayogena vā vicittakammapaṭimāyo viya. Asamapekkhanaṃ gehasitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ ‘‘cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308). Hatthiādisammaddena jīvitantarāyo, visabhāgarūpadassanādinā brahmacariyantarāyo.

Pabbajitadivasato paṭṭhāya bhikkhūnaṃ anuvattanakathā āciṇṇā, ananuvattanakathā pana tassā dutiyā nāma hotīti āha ‘‘dve kathā nāma na kathitapubbā’’ti.

Evanti ‘‘sace panā’’tiādikaṃ sabbampi vuttākāraṃ paccāmasati, na ‘‘purisassa mātugāmāsubha’’ntiādikaṃ vuccamānaṃ. Yogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ kammaṭṭhānanti vuccatīti āha ‘‘kammaṭṭhānasaṅkhātaṃ gocara’’nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahetvā. Haratīti kammaṭṭhānaṃ pavatteti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Napaccāharatīti āhārūpabhogato yāva divāṭṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti.

Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre, dve tīṇi uṇhāsanāni. Tenāha ‘‘usumaṃ gāhāpento’’ti. Kammaṭṭhānasīsenevāti kammaṭṭhānaggeneva, kammaṭṭhānaṃ padhānaṃ katvā evāti attho. Tena ‘‘pattopi acetano’’tiādinā (ma. ni. aṭṭha. 1.109) vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti. ‘‘Paribhogacetiyato sarīracetiyaṃ garutara’’nti katvā ‘‘cetiyaṃ vanditvā’’ti pubbakālakiriyāvasena vuttaṃ. Tathā hi aṭṭhakathāyaṃ (vibha. aṭṭha. 809; ma. ni. aṭṭha. 3.128; a. ni. aṭṭha. 1.1.275) ‘‘cetiyaṃ bādhayamānā bodhisākhā haritabbā’’ti vuttā.

Janasaṅgahatthanti ‘‘mayi akathente etesaṃ ko kathessatī’’ti dhammānuggahena janasaṅgahatthaṃ. Tasmāti. Yasmā ‘‘dhammakathā nāma kathetabbāyevā’’ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā. Anumodanaṃ katvāti etthāpi ‘‘kammaṭṭhānasīsenevā’’ti ānetvā sambandho. Sampattaparicchedenevāti ‘‘paricito aparicito’’tiādivibhāgaṃ akatvā sampattakoṭiyāva. Bhayeti paracakkādibhaye.

Kammajatejoti gahaṇiṃ sandhāyāha. Kammaṭṭhānavīthiṃ nārohati khudāparissamena kilantakāyattā samādhānābhāvato. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Poṅkhānupoṅkhanti kammaṭṭhānupaṭṭhānassa avicchedadassanavacanametaṃ, yathā poṅkhānupoṅkhapavattāya sarapaṭipāṭiyā avicchedo, evametassāpīti.

Nikkhittadhuro bhāvanānuyoge. Vattapaṭipattiyā apūraṇena sabbavatthāni bhinditvā. ‘‘Kāme avītarāgo hoti, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (dī. ni. 3.320; ma. ni. 1.186) evaṃ vutta pañcavidhacetokhilavinibandhacitto. Caritvāti pavattitvā.

Attakāmāti attano hitasukhaṃ icchantā, dhammacchandavantoti attho. Dhammoti hi hitaṃ, tannimittakañca sukhanti. Atha vā viññūnaṃ nibbisesattā attabhāvapariyāpannattā ca attā nāma dhammo, taṃ kāmenti icchantīti attakāmā. Usabhaṃ nāma vīsati yaṭṭhiyo. Tāya saññāyāti tāya pāsāṇasaññāya, ettakaṃ ṭhānaṃ āgatāti jānantāti adhippāyo. Soyeva nayoti ‘‘ayaṃ bhikkhū’’tiādiko yo ṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenapi yonisomanasikāraṃ paribrūheti.

Bahāpadhānaṃ pūjessāmīti amhākaṃ atthāya lokanāthena cha vassāni kataṃ dukkaracariyaṃ evāhaṃ yathāsatti pūjessāmīti. Paṭipattipūjā hi satthupūjā, na āmisapūjā. Ṭhānacaṅkamanamevāti adhiṭṭhātabbairiyāpathavasena vuttaṃ, na bhojanādikālesu avassaṃ kattabbanisajjāya paṭikkhepavasena.

Vīthiṃ otaritvā ito cito ca anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha ‘‘vīthiyo sallakkhetvā’’ti. Yaṃ sandhāya vuccati ‘‘pāsādikena abhikkantenā’’ti, taṃ dassetuṃ ‘‘tattha cā’’tiādi vuttaṃ.

Paccekabodhiṃ sacchikaroti, yadi upanissayasampanno hotīti sambandho. Evaṃ sabbattha ito paresupi. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni satasahassañca tajjaṃ puññañāṇasambharaṇaṃ, sāvakabodhiyaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, mahāsāvakānaṃ kappasatasahassameva, itaresaṃ atītāsu jātīsu vivaṭṭasannissayavasena nibbattitaṃ nibbedhabhāgiyaṃ kusalaṃ. Bāhiyo dārucīriyoti bahi visaye sañjātasaṃvaḍḍhatāya bāhiyo, dārucīrapariharaṇena dārucīriyoti ca samaññāto. So hi āyasmā –

‘‘Tasmā tiha te, bāhiya, evaṃ sikkhitabbaṃ ‘diṭṭhe diṭṭhamattaṃ bhavissati, sute… mute… viññāte viññātamattaṃ bhavissatī’ti. Yato kho te, bāhiya, diṭṭhe diṭṭhamattaṃ bhavissati, sute… mute… viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena. Yato tvaṃ, bāhiya, na tena, tato tvaṃ, bāhiya, na tattha. Yato tvaṃ, bāhiya, na tattha, tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena, esevanto dukkhassā’’ti (udā. 10) – ettakāya desanāya arahattaṃ sacchākāsi.

Tanti asammuyhanaṃ. Evanti idāni vuccamānākārena veditabbaṃ. Attā abhikkamatīti iminā andhaputhujjanassa diṭṭhiggāhavasena abhikkame sammuyhanaṃ dasseti, ahaṃ abhikkamāmīti pana iminā mānaggāhavasena, tadubhayaṃ pana taṇhāya vinā na hotīti taṇhāggāhavasenapi sammuyhanaṃ dassitameva hoti. ‘‘Tathā asammuyhanto’’ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento ‘‘abhikkamāmī’’tiādimāha. Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātūti uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘ekeka…pe… balavatiyo’’ti āha. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti tejodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘tathā atiharaṇavītiharaṇesū’’ti āha. Satipi anugamanānugantabbatāvisese tejodhātu-vāyodhātu-bhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ. Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ, yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso.

Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Garutarasabhāvā hi āpodhātūti vossajjane pathavīdhātuyā tassā anugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha ‘‘vossajjane…pe… balavatiyo’’ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo, patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirumbhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ ‘‘tathā sannikkhepanasannirumbhanesū’’ti. Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddharaṇādīsu chasu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā arūpadhammā ca atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Tattha tatthevāti yattha yattha uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi. Pabbaṃ pabbantiādi uddharaṇādikoṭṭhāse sandhāya vuttaṃ, taṃ sabhāgasantativasena vuttanti veditabbaṃ. Atiittaro hi rūpadhammānampi pavattikkhaṇo gamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhadhuradhārāsamāgamatopi sīghataro. Yathā tilānaṃ bhajjiyamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ ‘‘paṭapaṭāyantā’’ti vuttaṃ. Uppannā hi ekantato bhijjantīti.

Saddhiṃ rūpenāti idaṃ tassa tassa cittassa nirodhena saddhiṃ nirujjhanakarūpadhammānaṃ vasena vuttaṃ, yaṃ tato sattarasamacittassa uppādakkhaṇe uppannaṃ. Aññathā yadi rūpārūpadhammā samānakkhaṇā siyuṃ, ‘‘rūpaṃ garupariṇāmaṃ dandhanirodha’’ntiādivacanehi (vibha. aṭṭha. 26) virodho siyā, tathā ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti evamādipāḷiyā (a. ni. 1.48). Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāvento eva uppajjantīti tesaṃ taṃsabhāvanipphattianantaraṃ nirodho, rūpadhammā pana anārammaṇā pakāsetabbā, evaṃ tesaṃ pakāsetabbabhāvanivatti soḷasahi cittehi hotīti taṅkhaṇāyukatā tesaṃ icchitā, lahuviññāṇavisayasaṅgatimattapaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtapaccayatāya rūpadhammānaṃ dandhaparivattitā, nānādhātuyā yathābhūtañāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tassevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva, tasmā vuttanayenevettha attho veditabbo.

Aññaṃ uppajjate cittaṃ,aññaṃ cittaṃ nirujjhatīti yaṃ purimuppannaṃ cittaṃ, taṃ aññaṃ, taṃ pana nirujjhantaṃ aparassa anantarādipaccayabhāveneva nirujjhatīti tato laddhapaccayaṃ aññaṃ uppajjate cittaṃ. Yadi evaṃ tesaṃ antaro labbheyyāti noti āha ‘‘avīcimanusambandho’’ti, yathā vīci antaro na labbhati, tadevetanti avisesavidu maññanti, evaṃ anu anu sambandho cittasantāno rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattati.

Abhimukhaṃlokitaṃ ālokitanti āha ‘‘puratopekkhana’’nti. Yasmā yaṃdisābhimukho gacchati tiṭṭhati nisīdati vā, tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tasmā tadanugataṃ vidisālokanaṃ vilokitanti āha ‘‘vilokitaṃ nāma anudisāpekkhana’’nti. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokaharaṇādīsu ullokitassa, pacchato āgacchantaparissayassa parivajjanādīsu apalokitassa siyā sambhavoti āha ‘‘iminā vā mukhena sabbānipi tāni gahitānevā’’ti.

Kāyasakkhinti kāyena sacchikatavantaṃ, paccakkhakārinanti attho. So hi āyasmā vipassanākāle eva ‘‘yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggaṇhissāmī’’ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando’’ti (a. ni. 1.235) etadagge ṭhapesi.

Sātthakatā ca sappāyatā ca ālokitavilokitassa veditabbā. Tasmāti ‘‘kammaṭṭhānāvijahanasseva gocarasampajaññabhāvato’’ti vuttamevatthaṃ hetubhāvena paccāmasati. Attano kammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, khandhādikammaṭṭhānā añño upāyo na gavesitabboti adhippāyo. Ālokitādisamaññāpi yasmā dhammamattasseva pavattiviseso, tasmā tassa yāthāvato jānanaṃ asammohasampajaññanti dassetuṃ ‘‘abbhantare’’tiādi vuttaṃ.

‘‘Paṭhamajavanepi…pe… na hotī’’ti idaṃ pañcadvāraviññāṇavīthiyaṃ ‘‘itthī puriso’’ti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobho, aniṭṭhe ca paṭigho uppajjati, manodvāre pana ‘‘itthī puriso’’ti rajjanādi hoti, tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi, evaṃ manodvārajavanassa mūlavasena mūlapariññā vuttā. Āgantukatāvakālikatā pana pañcadvārajavanasseva apubbabhāvavasena ittarabhāvavasena ca vuttā. Heṭṭhupariyavasena bhijjitvā patitesūti heṭṭhimassa uparimassa ca aparāparaṃ bhaṅgappattimāha. Tanti javanaṃ. Tassa na yuttanti sambandho. Āgantuko abbhāgato. Udayabbayaparicchinno tāvatako kālo etesanti tāvakālikāni.

Etaṃ asammohasampajaññaṃ. Tatthāti pañcakkhandhavasena ālokanavilokane paññāyamāne tabbinimutto ko eko āloketi, ko viloketi. Upanissayapaccayoti idaṃ suttantanayena pariyāyato vuttaṃ. Sahajātapaccayoti nidassanamattametaṃ aññamañña-sampayutta-atthiavigatādipaccayānampi labbhanato.

Maṇisappo nāma ekā sappajātīti vadanti. Laḷananti kampananti vadanti, līḷākaraṇaṃ vā laḷanaṃ.

Uṇhapakatiko pariḷāhabahulo. Sīlassa vidūsanena ahitāvahattā micchājīvavasena uppannaṃ asappāyaṃ. Cīvarampi acetanantiādinā cīvarassa viya ‘‘kāyopi acetano’’ti kāyassa attasuññatāvibhāvanena ‘‘abbhantare’’tiādinā vuttamevatthaṃ vibhāvento itarītarasantosassa kāraṇaṃ dasseti. Tenāha ‘‘tasmā’’tiādi. Catupañcagaṇṭhikāhatoti āhatacatupañcagaṇṭhiko, catupañcagaṇṭhikāhi vā hatasobho.

Aṭṭhavidhopi atthoti aṭṭhavidhopi payojanaviseso. Pathavīsandhārakajalassa taṃsandhārakavāyunā viya paribhuttassa āhārassa vāyodhātunāva āsaye avaṭṭhānanti āha ‘‘vāyodhātuvaseneva tiṭṭhatī’’ti. Atiharatīti yāva mukhā abhiharati. Vītiharatīti tato yāva kucchi, tāva harati. Atiharatīti vā mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati. Parivattetīti aparāparaṃ cāreti. Ettha ca āhārassa dhāraṇaparivattanasaṃcuṇṇanavisosanāni pathavīdhātusahitā eva vāyodhātu karoti, na kevalāti tāni pathavīdhātuyāpi kiccabhāvena vuttāni. Allattañca anupāletīti vāyuādīhi atisosanaṃ yathā na hoti, tathā anupāleti allaādīhi atisosanaṃ yathā na hoti, tathā anupāleti allabhāvaṃ. Tejodhātūti gahaṇīsaṅkhātā tejodhātu. Sā hi anto paviṭṭhaṃ āhāraṃ paripāceti. Añjaso hotīti āhārassa pavesanādīnaṃ maggo hoti. Ābhujatīti pariyesanajjhoharaṇajiṇṇājiṇṇatādiṃ āvajjeti, vijānātīti attho. Taṃtaṃvijānananipphādakoyeva hi payogo ‘‘sammāpayogo’’ti vutto. Yena hi payogena pariyesanādi nipphajjati, so tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Atha vā sammāpayogaṃ sammāpaṭipattiṃ anvāya āgamma ābhujati samannāharati. Ābhogapubbako hi sabbopi viññāṇabyāpāroti tathā vuttaṃ.

Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato. Paribhogatoti āhārassa paribhuñjanato. Āsayatoti pittādiāsayato. Āsayati ettha ekajjhaṃ pavattamānopi kammabalavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko. Mariyādattho hi ayamākāro. Nidheti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo. Tato nidhānato. Aparipakkatoti gahaṇīsaṅkhātena kammajatejena avipakkato. Paripakkatoti yathābhuttassa āhārassa vipakkabhāvato. Phalatoti nipphattito. Nissandatoti ito cito ca vissandanato. Sammakkhanatoti sabbaso makkhanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāya (visuddhi. mahāṭī. 1.294) gahetabbo.

Aññe ca rogā kaṇṇasūlabhagandarādayo. Aṭṭhāneti manussāmanussapariggahite ayutte ṭhāne khettadevāyatanādike. Nissaṭṭhattā neva attano kassaci anissajjitattā jigucchanīyattā ca na parassa. Udakatumbatoti veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaudakaṃ.

Addhānairiyāpathā cirappavattikā dīghakālikā iriyāpathā. Majjhimā bhikkhācaraṇādivasena pavattā. Cuṇṇikairiyāpathā vihāre aññatthāpi ito cito ca parivattanādivasena pavattāti vadanti. ‘‘Gateti gamane’’ti pubbe abhikkamapaṭikkamaggahaṇena gamanenapi purato pacchato ca kāyassa atiharaṇaṃ vuttanti idha gamanameva gahitanti keci.

Yasmā mahāsīvattheravāde anantare anantare iriyāpathe pavattarūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitā, idañcettha sampajaññavipassanācāravasena āgataṃ, tasmā vuttaṃ ‘‘tayidaṃ mahāsīvattherena vuttaṃ asammohadhuraṃ imasmiṃ satipaṭṭhānabhutte adhippeta’’nti. Sāmaññaphale (dī. ni. 1.214; dī. ni. aṭṭha. 1.214; dī. ni. ṭī. 1.214) pana sabbampi catubbidhaṃ sampajaññaṃ labbhati yāvadeva sāmaññaphalavisesadassanaparattā tassā desanāya. Satisampayuttassevāti idaṃ yathā sampajaññakiccassa padhānatā, evaṃ satikiccassāpīti dassanatthaṃ, na satiyā sabbhāvamattadassanatthaṃ. Na hi kadāci satirahitā ñāṇappavatti atthi. Etāni padānīti sampajaññapadāni. Vibhattānevāti visuṃ vibhattāneva. Imināpi sampajaññassa viya satiyāpi padhānataṃyeva vibhāveti.

Aparo nayo – eko bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati, tathā eko tiṭṭhanto nisīdanto sayanto aññaṃ cintento aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati, etthakena pana na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo hi bhikkhu caṅkamanaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti ‘‘pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddā, caṅkamanamajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkame pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ, nisajjāya pavattā sayanaṃ appatvā etthevaniruddhā’’ti, evaṃ pariggaṇhanto pariggaṇhantoyeva cittaṃ bhavaṅgaṃ otāreti, uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhahati, ayaṃ bhikkhu gatādīsu sampajānakārī nāma hoti, evampi sutte kammaṭṭhānaṃ avibhūtaṃ hoti, tasmā yo bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati ‘‘kāyo acetano, mañco acetano, kāyo na jānāti ‘‘ahaṃ mañce sayito’ti, mañco na jānāti ‘‘mayi kāyo sayito’’ti, acetano kāyo acetane mañce sayito’’ti, evaṃ pariggaṇhantoyeva cittaṃ bhavaṅgaṃ otāreti, pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhati, ayaṃ sutte sampajānakārī nāma hotīti.

Kāyādikiriyānibbattanena tammayattā āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, tasmiṃ sati jāgaritaṃ nāma hotīti pariggaṇhanto jāgarite sampajānakārī nāma. Apica rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti. Vimuttāyatanasīsena dhammaṃ desentopi bāttiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitaṃ sappāyakathaṃ kathentopi bhāsite sampajānakārī nāma. Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ manasikāraṃ pavattentopi dutiyaṃ jhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhāravirahato visesato tuṇhībhāvo nāma. Rūpadhammasseva pavattiākāravisesā abhikkamādayoti vuttaṃ ‘‘rūpakkhandhasseva samudayo ca vayo ca nīharitabbo’’ti. Sesaṃ vuttanayameva.

Catusampajaññapabbavaṇṇanā niṭṭhitā.

Paṭikūlamanasikārapabbavaṇṇanā

110.Paṭikūlamanasikāravasenāti (dī. ni. ṭī. 2.377) jigucchanīyatāya. Paṭikūlameva paṭikūlaṃ yo paṭikūlasabhāvo paṭikūlākāro, tassa manasikaraṇavasena. Antarenapi hi bhāvavācinaṃ saddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti. Yasmā visuddhimagge (visuddhi. 1.182-183) vuttaṃ, tasmā tattha taṃsaṃvaṇṇanāyañca vuttanayena veditabbaṃ. Vatthādīhi pasibbakākārena bandhitvā kataṃ āvaṭanaṃ putoḷi. Vibhūtākāroti paṇṇattiṃ samatikkamitvā asubhabhāvassa upaṭṭhitākāro. Iti-saddassa ākāratthataṃ dassento ‘‘eva’’nti vatvā taṃ kāraṇaṃ sarūpato dassento ‘‘kesādipariggahaṇenā’’ti āha.

Paṭikūlamanasikārapabbavaṇṇanā niṭṭhitā.

Dhātumanasikārapabbavaṇṇanā

111.Dhātumanasikāravasenāti pathavīdhātuādikā catasso dhātuyo ārabbha pavattabhāvanāmanasikāravasena, catudhātuvavatthānavasenāti attho. Dhātumanasikāro dhātukammaṭṭhānaṃ catudhātuvavatthānanti hi atthato ekaṃ. Goghātakoti jīvikatthāya gunnaṃ ghātako. Antevāsikoti kammakaraṇavasena tassa samīpavāsī. Ṭhita-saddo ‘‘ṭhito vā’’tiādīsu (dī. ni. 1.263; a. ni. 5.28) ṭhānasaṅkhātairiyāpathasamaṅgitāya, ṭhā-saddassa vā gativinivattiatthatāya aññattha ṭhapetvā gamanaṃ sesairiyāpathasamaṅgitāya bodhako, idha pana yathā tathā rūpakāyassa pavattiākārabodhako adhippetoti āha ‘‘catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhita’’nti. Tattha ākārenāti ṭhānādinā rūpakāyassa pavattiākārena. Ṭhānādayo hi iriyāpathasaṅkhātāya kāyikakiriyāya patho pavattimaggoti ‘‘iriyāpatho’’ti vuccanti. Yathāṭhitanti yathāpavattaṃ. Yathāvuttaṭṭhānamevettha ‘‘paṇidhāna’’nti adhippetanti āha ‘‘yathāṭhitattā ca yathāpaṇihita’’nti. Ṭhitanti vā kāyassa ṭhānasaṅkhātairiyāpathasamāyogaparidīpanaṃ. Paṇihitanti tadaññairiyāpathasamāyogaparidīpanaṃ. Ṭhitanti vā kāyasaṅkhātānaṃ rūpadhammānaṃ tasmiṃ tasmiṃ khaṇe sakiccavasena avaṭṭhānaparidīpanaṃ. Paṇihitanti paccayakiccavasena tehi tehi paccayehi pakārato nihitaṃ paṇihitanti evampettha attho veditabbo. Paccavekkhatīti pati pati avekkhati, ñāṇacakkhunā vinibbhujitvā visuṃ visuṃ passati.

Idāni vuttamevatthaṃ bhāvatthavibhāvanavasena dassetuṃ ‘‘yathā goghātakassā’’tiādi vuttaṃ. Tattha posentassāti maṃsūpacayaparibrūhanāya kuṇḍakabhattakappāsaṭṭhiādīhi saṃvaḍḍhentassa. Vadhitaṃ matanti hiṃsitaṃ hutvā mataṃ. Matanti ca matamattaṃ. Tenevāha ‘‘tāvadevā’’ti. Gāvīti saññā na antaradhāyati yāni aṅgapaccaṅgāni yathāsanniviṭṭhāni upādāya gāvīsamaññā matamattāyapi gāviyā, tesaṃ taṃsannivesassa avinaṭṭhattā. Vilīyanti bhijjanti vibhujjantīti bīlā bhāgā va-kārassa ba-kāraṃ, i-kārassa ī-kāraṃ katvā. Bīlasoti bīlaṃ bīlaṃ katvā. Vibhajitvāti aṭṭhisaṅghāṭato maṃsaṃ vivecetvā, tato vā vivecitamaṃsaṃ bhāgaso katvā. Tenevāha ‘‘maṃsasaññā pavattatī’’ti. Pabbajitassapi apariggahitakammaṭṭhānassa. Ghanavinibbhoganti santatisamūhakiccaghanānaṃ vinibbhujanaṃ vivecanaṃ. Dhātuso paccavekkhatoti ghanavinibbhogakaraṇena dhātuṃ dhātuṃ pathavīādidhātuṃ visuṃ visuṃ katvā paccavekkhantassa. Sattasaññāti attānudiṭṭhivasena pavattā saññāti vadanti, vohāravasena pavattasattasaññāyapi tadā antaradhānaṃ yuttameva yāthāvato ghanavinibbhogassa sampādanato. Evañhi sati yathāvuttaopammatthena upameyyattho aññadatthu saṃsandati sameti. Tenevāha ‘‘dhātuvaseneva cittaṃ santiṭṭhatī’’ti. Dakkhoti cheko taṃtaṃsamaññāya kusalo, yathājāte sūnasmiṃ naṅguṭṭhakhuravisāṇādivante aṭṭhimaṃsādiavayavasamudāye avibhatte gāvīsamaññā, na vibhatte, vibhatte pana aṭṭiṃmaṃsādiavayavasamaññāti jānanako. Catumahāpatho viya catuiriyāpathoti gāviyā ṭhitacatumahāpatho viya kāyassa pavattimaggabhūto catubbidho iriyāpatho. Yasmā visuddhimagge (visuddhi. 1.306) vitthāritā, tasmā tattha taṃsaṃvaṇṇanāyañca (visuddhi. mahāṭī. 1.306) vuttanayeneva veditabbā.

Dhātumanasikārapabbavaṇṇanā niṭṭhitā.

Navasivathikapabbavaṇṇanā

112. Sivathikāya apaviddhauddhumātakādipaṭisaṃyuttānaṃ odhiso pavattānaṃ kathānaṃ tadabhidheyyānañca uddhumātakādiasubhabhāgānaṃ sivathikapabbānīti saṅgītikārehi gahitasamaññā. Tenāha ‘‘sivathikapabbehi vibhajitu’’nti. Uddhaṃ jīvitapariyādānāti jīvitakkhayato upari maraṇato paraṃ. Samuggatenāti uṭṭhitena. Uddhumātattāti uddhaṃ uddhaṃ dhumātattā sūnattā. Setarattehi viparibhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃvinīlaṃ, vinīlameva vinīlakanti ka-kārena padavaḍḍhanamāha anatthantarato yathā ‘‘pītakaṃ lohitaka’’nti (dha. sa. 616). Paṭikūlakattāti jigucchanīyattā. Kucchitaṃ vinīlaṃ vinīlakanti kucchanattho vā ayaṃ ka-kāroti dassetuṃ vuttaṃ yathā ‘‘pāpako kittisaddo abbhuggacchatī’’ti (dī. ni. 3.316; a. ni. 5.213; mahāva. 285). Paribhinnaṭṭhānehi kākakaṅkādīhi. Vissandamānaṃ pubbanti vissavantaṃ pubbaṃ, tahaṃ tahaṃ paggharantapubbanti attho. Tathābhāvanti vissandamānapubbabhāvaṃ.

So bhikkhūti yo ‘‘passeyya sarīraṃ sivathikāya chaḍḍita’’nti vutto, so bhikkhu. Upasaṃharati sadisataṃ. Ayampi khotiādi upasaṃharaṇākāradassanaṃ . Āyūti rūpajīvitindriyaṃ, arūpajīvitindriyaṃ panettha viññāṇagatikameva. Usmāti kammajatejo. Evaṃpūtikasabhāvoti evaṃ ativiya pūtikasabhāvo, na āyuādīnaṃ avigame viya mattasoti adhippāyo. Ediso bhavissatīti evaṃbhāvīti āha ‘‘evaṃuddhumātādibhedo bhavissatī’’ti.

Luñcitvā luñcitvāti uppāṭetvā uppāṭetvā. Sesāvasesamaṃsalohitayuttanti sabbaso akhāditattā tahaṃ tahaṃ sesena appāvasesena maṃsalohitena yuttaṃ. Aññena hatthaṭṭhikanti avisesena hatthaṭṭhikānaṃ vippakiṇṇatā jotitāti anavasesato tesaṃ vippakiṇṇataṃ dassento ‘‘catusaṭṭhibhedampī’’tiādimāha. Terovassikānīti tirovassaṃ gatāni. Tāni pana saṃvaccharaṃ vītivattāni hontīti āha ‘‘atikkantasaṃvaccharānī’’ti. Purāṇatāya ghanabhāvavigamena vicuṇṇatā idha pūtibhāvoti so yathā hoti, taṃ dassento ‘‘abbhokāse’’tiādimāha. Khajjamānatādivasena dutiyasivathikapabbādīnaṃ vavatthitatthā vuttaṃ ‘‘khajjamānādīnaṃ vasena yojanā kātabbā’’ti.

Navasivathikapabbavaṇṇanā niṭṭhitā.

Imānevadveti avadhāraṇena appanākammaṭṭhānaṃ tattha niyameti aññapabbesu tadabhāvato. Yato hi eva-kāro, tato aññattha niyameti, tena pabbadvayassa vipassanākammaṭṭhānatāpi appaṭisiddhāti daṭṭhabbā aniccādidassanato. Saṅkhāresu ādīnavavibhāvanāni sivathikapabbānīti āha ‘‘sivathikānaṃ ādīnavānupassanāvasena vuttattā’’ti. Iriyāpathapabbādīnaṃ anappanāvahatā pākaṭā evāti ‘‘sesāni dvādasāpī’’ti vuttaṃ. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyamevāti.

Kāyānupassanāvaṇṇanā niṭṭhitā.

Vedanānupassanāvaṇṇanā

113.Sukhaṃ vedananti ettha sukhayatīti sukhā, sampayuttadhamme kāyañca laddhassāde karotīti attho. Suṭṭhu vā khādati, khanati vā kāyikaṃ cetasikañca ābādhanti sukhā. Sukaraṃ okāsadānaṃ etissāti sukhāti apare. Vedayati ārammaṇarasaṃ anubhavatīti vedanā. Vedayamānoti anubhavamāno. Kāmantiādīsu yaṃ vattabbaṃ, taṃ iriyāpathapabbe vuttameva. Sampajānassa vediyanaṃ sampajānavediyanaṃ.

‘‘Vohāramattaṃ hotī’’ti etena ‘‘sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmī’’ti idaṃ vohāramattanti dasseti. Vatthuārammaṇāti rūpādiārammaṇā. Rūpādiārammaṇañhi vedanāya pavattiṭṭhānatāya ‘‘vatthū’’ti adhippetaṃ. Assāti bhaveyya. Dhammavinimuttassa aññassa kattu abhāvato dhammasseva kattubhāvaṃ dassento ‘‘vedanāva vedayatī’’ti āha. Nitthunantoti. Balavato vedanāvegassa nirodhane ādīnavaṃ disvā tassa avasaradānavasena nitthunanto. Vīriyasamataṃ yojetvāti adhivāsanavīriyassa adhimattattā tassa hāpanavasena samādhinā samarasatāpādanena vīriyasamataṃ yojetvā. Saha paṭisambhidāhīti lokuttarapaṭisambhidāhi saha. Lokiyānampi vā sati uppattikāle tattha samatthataṃ sandhāyāha ‘‘saha paṭisambhidāhī’’ti. Samasīsīti vārasamasīsī hutvā, paccavekkhaṇavārassa anantaravāre parinibbāyīti attho.

Yathā ca sukhaṃ, evaṃ dukkhanti yathā ‘‘sukhaṃ vedayatī’’tiādinā sampajānavediyanaṃ sandhāya vuttaṃ, evaṃ dukkhampi. Tattha dukkhayatīti dukkhā, sampayuttadhamme kāyañca pīḷeti vibādhatīti attho. Duṭṭhuṃ vā khādati, khanati vā kāyikaṃ cetasikañca sātanti dukkhā. Dukkaraṃ okāsadānaṃ etissāti dukkhāti apare. Arūpakammaṭṭhānanti arūpapariggahaṃ, arūpadhammamukhena vipassanābhinivesanti attho. Rūpakammaṭṭhānena pana samathābhinivesopi saṅgayhati, vipassanābhiniveso pana idhādhippetoti dassento āha. ‘‘Rūpapariggaho arūpapariggahotipi etadeva vuccatī’’ti. Catudhātuvavatthānaṃ kathesīti etthāpi ‘‘yebhuyyenā’’ti padaṃ ānetvā sambandhitabbaṃ. Tadubhayanti catudhātuvavatthānassa saṅkhepavitthāradvayamāha. Saṅkhepamanasikāravasena mahāsatipaṭṭhāne, vitthāramanasikāravasena rāhulovāda- (ma. ni. 2.115-117) dhātuvibhaṅgādīsu (vibha. 174-175).

Yebhuyyaggahaṇena tadaññadhammavasenapi arūpakammaṭṭhānakathāya atthitā dīpitāti taṃ vibhāgena dassetuṃ ‘‘tividho hī’’tiādi vuttaṃ. Tattha abhinivesoti anuppaveso, ārambhoti attho. Ārambhe eva hi ayaṃ vibhāgo, sammasanaṃ pana anavasesatova dhamme pariggahetvā vattati. Pariggahite rūpakammaṭṭhāneti idaṃ rūpamukhena vipassanābhinivesaṃ sandhāya vuttaṃ, arūpamukhena pana vipassanābhiniveso yebhūyyena samathayānikassa icchitabbo, so ca paṭhamaṃ jhānaṅgāni pariggahetvā tato paraṃ sesadhamme pariggaṇhāti. Paṭhamābhinipātoti sabbe cetasikā cittāyattā cittakiriyabhāvena vuccantīti phasso cittassa paṭhamābhinipāto vutto, uppannaphasso puggalo, cittacetasikarāsi vā ārammaṇena phuṭṭho phassasahajātāya vedanāya taṃsamakālameva vedeti, phasso pana obhāsassa viya padīpo vedanādīnaṃ paccayaviseso hotīti purimakālo viya vuccati, yā tassa ārammaṇābhiniropanalakkhaṇatā vuccati. Phusantoti ārammaṇassa phusanākārena. Ayañhi arūpadhammatā ekadesena anallīyamānopi rūpaṃ viya cakkhu, saddo viya ca sotaṃ cittaṃ ārammaṇañca phusanto viya saṅghaṭṭento viya ca pavattati. Tathāhesa ‘‘saṅghaṭṭanaraso’’ti vuccati.

Ārammaṇaṃ anubhavantīti issaravatāya visavitāya sāmibhāvena ārammaṇarasaṃ anubhavantī. Phassādīnañhi sampayuttadhammānaṃ ārammaṇe ekadeseneva pavatti phusanādimattabhāvato, vedanāya pana iṭṭhākārasambhogādivasena pavattanato ārammaṇe nippadesato pavatti. Phusanādibhāvena hi ārammaṇaggahaṇaṃ ekadesānubhavanaṃ, vedayitābhāvena gahaṇaṃ yathākāmaṃ sabbānubhavanaṃ evasabhāvāneva tāni gahaṇānīti na vedanāya viya phassādīnampi yathāsakaṃ kiccakaraṇena sāmibhāvānubhavanaṃ codetabbaṃ. Vijānantanti paricchindanavasena visesato jānantaṃ. Viññāṇañhi minitabbavatthuṃ nāḷiyā minanto puriso viya ārammaṇaṃ paricchijja vibhāventaṃ pavattati, na saññā viya sañjānanamattaṃ hutvā. Tathā hi anena kadāci lakkhaṇattayavibhāvanāpi hoti. Imesaṃ pana phassādīnaṃ tassa tassa pākaṭabhāvo paccayavisesasiddhassa pubbābhogassa vasena veditabbā.

Evaṃ tassa tasseva pākaṭabhāvepi ‘‘sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46; paṭi. ma. 1.3) ‘‘sabbañca kho, bhikkhave, abhijāna’’nti (saṃ. ni. 4.26) ca evamādivacanato sabbe sammasanupagā dhammā pariggahetabbāti dassento ‘‘tattha yassā’’tiādimāha. Tattha phassapañcamakeyevāti avadhāraṇaṃ tadantogadhattā taggahaṇeneva gahitattā catunnaṃ arūpakkhandhānaṃ. Phassapañcamakaggahaṇañhi tassa sabbacittuppādasādhāraṇabhāvato, tattha ca phassacetanāggahaṇena sabbasaṅkhārakkhandhadhammasaṅgaho cetanāpadhānattā tesaṃ. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge (vibha. 12) ‘‘cakkhusamphassajā cetanā’’tiādinā cetanāva vibhattā, itare pana khandhā sarūpeneva gahitā.

Vatthuṃ nissitāti ettha vatthu-saddo karajakāyavisayoti kathamidaṃ viññāyatīti āha ‘‘yaṃ sandhāya vutta’’ntiādi. Kattha pana vuttaṃ? Sāmaññaphale. Soti karajakāyo. Pañcakkhandhavinimuttaṃ nāmarūpaṃ natthīti idaṃ adhikāravasena vuttaṃ. Aññathā hi khandhavinimuttampi nāmaṃ atthevāti. Avijjādihetukāti avijjātaṇhupādānādihetukā. Vipassanāpaṭipāṭiyā…pe… vicaratīti iminā balavavipassanaṃ vatvā puna tassa ussukkāpanaṃ visesādhigamanañca dassento ‘‘so’’tiādimāha.

Idhāti imissaṃ dutiyasatipaṭṭhānadesanāyaṃ, tassā pana vedanānupassanāvasena kathetabbattā bhagavā vedanāvasena kathesi. Yathāvuttesu ca tīsu kammaṭṭhānābhinivesesu vedanāvasena kammaṭṭhānābhiniveso sukaro vedanānaṃ vibhūtabhāvatoti dassetuṃ ‘‘phassavasena hī’’tiādi vuttaṃ. Na pākaṭaṃ hotīti idaṃ tādise puggale sandhāya vuttaṃ, yesaṃ ādito vedanāva vibhūtatarā hutvā upaṭṭhāti. Evañhi yaṃ vuttaṃ ‘‘phasso pākaṭo hoti, viññāṇaṃ pākaṭaṃ hotī’’ti, taṃ avirodhitaṃ hoti. Vedanānaṃ uppattipākaṭatāyāti ca idaṃ sukhadukkhavedanānaṃ vasena vuttaṃ. Tāsañhi pavatti oḷārikā, na itarāya. Tadubhayaggahaṇamukhena vā gahetabbattā itarāyapi pavatti viññūnaṃ pākaṭā evāti ‘‘vedanāna’’nti avisesaggahaṇaṃ daṭṭhabbaṃ. Yadā sukhaṃ uppajjatītiādi sukhavedanāya pākaṭabhāvavibhāvanaṃ. Neva tasmiṃ samaye dukkhaṃ vedanaṃ vedetīti tasmiṃ sukhavedanāsamaṅgisamaye neva dukkhaṃ vedanaṃ vedeti niruddhattā, anuppannattā ca yathākkamaṃ atītānāgatānaṃ , paccuppannāya pana asambhavo vuttoyeva. Sakiccakkhaṇamattāvaṭṭhānato aniccā. Sameccasambhuyya paccayehi katattā saṅkhatā. Vatthārammaṇādipaccayaṃ paṭicca uppannattā paṭiccasamuppannā. Khayavayapalujjananirujjhanapakatitāya khayadhammā…pe… nirodhadhammāti daṭṭhabbā.

Kilesehi āmasitabbato āmisaṃ nāma pañca kāmaguṇā, ārammaṇakaraṇavasena saha āmisehīti āmisā. Tenāha ‘‘pañcakāmaguṇāmisanissitā’’ti. Ito paranti ‘‘atthi vedanā’’ti evamādipāḷiṃ sandhāyāha ‘‘kāyānupassanāyaṃ vuttanayamevā’’ti.

Vedanānupassanāvaṇṇanā niṭṭhitā.

Cittānupassanāvaṇṇanā

114. Sampayogavasena (dī. ni. ṭī. 2.381) pavattamānena saha rāgenāti sarāgaṃ. Tenāha ‘‘lobhasahagata’’nti. Vītarāganti. Ettha kāmaṃ sarāgapadapaṭiyoginā vītarāgavasena bhavitabbaṃ, sammasanacārassa pana idhādhippetattā tebhūmakasseva gahaṇanti ‘‘lokiyakusalābyākata’’nti vatvā ‘‘idaṃ panā’’tiādinā tameva adhippāyaṃ vivarati. Sesāni dve dosamūlāni, dve mohamūlānīti cattāri akusalacittāni. Tesañhi rāgena sampayogābhāvato nattheva sarāgatā, tannimittakatāya pana siyā taṃsahitatālesoti nattheva vītarāgatāpīti dukavinimuttatā evettha labbhatīti āha ‘‘neva purimapadaṃ, na pacchimapadaṃ bhajantī’’ti. Yadi evaṃ padesikaṃ pajānanaṃ āpajjatīti? Nāpajjati dukantarapariyāpannattā tesaṃ. Akusalamūlesu saha moheneva vattatīti samohanti āha ‘‘vicikicchāsahagatañceva uddhaccasahagatañcā’’ti. Yasmā cettha saheva mohenāti samohanti purimapadāvadhāraṇampi labbhatiyeva, tasmā vuttaṃ ‘‘yasmā panā’’tiādi. Yathā pana atimūḷhatāya pāṭipuggalikanayena savisesaṃ mohavantatāya momūhacittanti vattabbato vicikicchuddhaccasahagatadvayaṃ visesato ‘‘samoha’’nti vuccati, na tathā sesākusalacittānīti ‘‘vaṭṭantiyevā’’ti vuttaṃ. Sampayogavasena thinamiddhena anupatitaṃ anugatanti thinamiddhānupatitaṃ pañcavidhaṃ sasaṅkhārikākusalacittaṃ saṅkuṭitacittaṃ. Saṅkuṭitacittaṃ nāma ārammaṇe saṅkocanavasena pavattanato. Paccayavisesavasena thāmajātena uddhaccena sahagataṃ pavattaṃ saṃsaṭṭhanti uddhaccasahagataṃ, aññathā sabbampi akusalacittaṃ uddhaccasahagatamevāti. Pasaṭacittaṃ nāma sātisayaṃ vikkhepavasena pavattanato.

Kilesavikkhambhanasamatthatāya vipulaphalatāya dīghasantānatāya ca mahantabhāvaṃ gataṃ, mahantehi vā uḷāracchandādīhi gataṃ paṭipannanti mahaggataṃ. Taṃ pana rūpārūpabhūmikaṃ tato mahantassa loke abhāvato. Tenāha ‘‘rūpārūpāvacara’’nti. Tassa cettha paṭiyogī parittamevāti āha ‘‘amahaggatanti kāmāvacara’’nti. Attānaṃ uttarituṃ samatthehi saha uttarehīti sauttaraṃ, tappaṭipakkhena anuttaraṃ, tadubhayaṃ upādāya veditabbanti āha ‘‘sauttaranti kāmāvacara’’ntiādi. Paṭipakkhavikkhambhanasamatthena samādhinā sammadeva āhitaṃ samāhitaṃ. Tenāha ‘‘yassā’’tiādi. Yassāti yassa cittassa. Yathāvuttena samādhinā na samāhitanti asamāhitaṃ. Tenāha ‘‘ubhayasamādhirahita’’nti. Tadaṅgavimuttiyā vimuttaṃ, kāmāvacaraṃ kusalaṃ. Vikkhambhanavimuttiyā vimuttaṃ, mahaggatanti tadubhayaṃ sandhāyāha ‘‘tadaṅgavikkhambhanavimuttīhi vimutta’’nti. Yattha tadubhayavimutti natthi, taṃ ubhayavimuttirahitanti gayhamāne lokuttaracittepi siyā āsaṅkāti tannivattanatthaṃ ‘‘samuccheda…pe… okāsova natthī’’ti āha. Okāsābhāvo ca sammasanacārassa adhippetattā veditabbo. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayamevāti.

Cittānupassanāvaṇṇanā niṭṭhitā.

Dhammānupassanāvaṇṇanā

Nīvaraṇapabbavaṇṇanā

115. Pahātabbādidhammavibhāgadassanavasena pañcadhā dhammānupassanā niddiṭṭhāti ayamattho pāḷito eva viññāyatīti tamatthaṃ ulliṅgento ‘‘pañcavidhenadhammānupassanaṃ kathetu’’nti vuttaṃ. Yadi evaṃ kasmā nīvaraṇādivaseneva niddiṭṭhanti? Veneyyajjhāsayato. Yesañhi veneyyānaṃ pahātabbadhammesu paṭhamaṃ nīvaraṇāni vibhāgena vattabbāni, tesaṃ vasenettha bhagavatā paṭhamaṃ nīvaraṇesu dhammānupassanā kathitā. Tathā hi kāyānupassanāpi samathapubbaṅgamā desitā, tato pariññeyyesu khandhesu āyatanesu, bhāvetabbesu bojjhaṅgesu pariññeyādivibhāgesu saccesu ca uttarā desanā desitā, tasmā cettha samathabhāvanāpi yāvadeva vipassanatthaṃ icchitā, vipassanāpadhānā vipassanābahulā ca satipaṭṭhānadesanāti tassā vipassanābhinivesavibhāgena desitabhāvaṃ vibhāvento ‘‘apicā’’tiādimāha. Tattha khandhāyatanadukkhasaccavasena missakapariggahakathanaṃ daṭṭhabbaṃ. Saññāsaṅkhārakkhandhapariggahampīti pi-saddena sakalapañcupādānakkhandhapariggahaṃ sampiṇḍeti itaresaṃ tadantogadhattā. ‘‘Kaṇhasukkānaṃ yugandhatā natthī’’ti pajānanakāle abhāvā ‘‘abhiṇhasamudācāravasenā’’ti vuttaṃ. Yathāti yenākārena. So pana ‘‘kāmacchandassa uppādo hotī’’ti vuttattā kāmacchandassa kāraṇākārova, atthato kāraṇamevāti āha ‘‘yena kāraṇenā’’ti. Ca-saddo vakkhamānatthasamuccayattho.

Tatthāti ‘‘yathā cā’’tiādinā vuttapade. Subhampīti kāmacchandopi. So hi attano gahaṇākārena ‘‘subha’’nti vuccati, tenākārena pavattanakassa aññassa kāmacchandassa nimittattā ‘‘subhanimitta’’nti ca. Iṭṭhaṃ, iṭṭhākārena vā gayhamānaṃ rūpādi subhārammaṇaṃ. Ākaṅkhitassa hitasukhassa anupāyabhūto manasikāro anupāyamanasikāro. Tanti ayonisomanasikāraṃ. Tatthāti nipphādetabbe ārammaṇabhūte ca duvidhepi subhanimitte. Āhāroti paccayo.

Asubhampīti asubhajjhānampi uttarapadalopena. Taṃ pana dasasu aviññāṇakāsubhesu, kesādīsu ca pavattaṃ daṭṭhabbaṃ. Kesādīsu hi saññā asubhasaññāti girimānandasutte (a. ni. 10.60) vuttāti. Ettha ca catubbidhassa ayonisomanasikārassa yonisomanasikārassa ca gahaṇaṃ niravasesadassanatthaṃ katanti daṭṭhabbaṃ. Tesu pana asubhe ‘‘subha’’nti, ‘‘asubha’’nti ca manasikāro idhādhippeto, tadanukūlattā vā itarepīti.

Ekādasasu (a. ni. ṭī. 1.1.16) asubhesu paṭikūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā paṭipatti asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanaṃ asubhabhāvanānuyogo. Bhojane mattaññuno thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyatīti vadanti. Bhojananissitaṃ pana āhāre paṭikūlasaññaṃ, tabbipariṇāmassa, tadādhārassa, tassa ca udariyabhūtassa asubhatādassanaṃ, kāyassa āhāraṭṭhitikatādassanañca yo sammadeva jānāti, so visesato bhojane mattaññū nāma, tassa ca kāmacchando pahīyateva. Asubhakammikatissatthero dantaṭṭhidassāvī. Abhidhammapariyāyena (dha. sa. 1159, 1503) sabbopi lobho kāmacchandanīvaraṇanti āha ‘‘arahattamaggenā’’ti.

Paṭighampi purimuppannaṃ paṭighanimittaṃ parato uppajjanakapaṭighassa kāraṇanti katvā. Mejjati hitapharaṇavasena siniyhatīti mitto, tasmiṃ mitte bhavā, mittassa vā esāti mettā, tassā mettāya.

Mettāyanassa sattesu hitapharaṇassa uppādanaṃ pavattanaṃ mettānimittassa uggaho. Odhisakaanodhisakadisāpharaṇānanti attaatipiyasahāyamajjhattaverīvasena odhisakatā, sīmāsambhede kate anodhisakatā, ekādidisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchāgāmādivasena vā odhisakadisāpharaṇaṃ, vihārādiuddesarahitaṃ puratthimādidisāvasena anodhisakadisāpharaṇanti evaṃ vā dvidhā uggahaṇaṃ sandhāya ‘‘odhisakaanodhisakadisāpharaṇāna’’nti vuttaṃ. Uggaho ca yāva upacārā daṭṭhabbo, uggahitāya āsevanā bhāvanā. Tattha ‘‘sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannā’’ti etesaṃ vasena pañcavidhā, ekekasmiṃ ‘‘averā hontu, abyāpajjā, anīghā, sukhī attānaṃ pariharantū’’ti catudhā pavattito vīsatividhā anodhisakapharaṇā mettā, ‘‘sabbā itthiyo, purisā, ariyā, anariyā, devā, manussā, vinipātikā’’ti sattodhikaraṇavasena pavattā sattavidhā aṭṭhavīsatividhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā ca, ekekāya vā disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhibhopharaṇā veditabbā.

Yena ayonisomanasikārena aratiādikāni uppajjanti, so aratiādīsu ayonisomanasikāro, tena. Nipphādetabbe hi idaṃ bhummaṃ. Esa nayo ito paresupi. Ukkaṇṭhitā pantasenāsanesu adhikusalesu dhammesu ca uppajjanabhāvariñcanā. Kāyavināmanāti kāyassa virūpenākārena nāmanā.

Kusaladhammasampaṭipattiyā paṭṭhapanasabhāvatāya, tappaṭipakkhānaṃ visosanasabhāvatāya ca ārambhadhātuādito pavattavīriyanti āha ‘‘paṭhamārambhavīriya’’nti. Yasmā paṭhamārambhamattassa kosajjavidhamanaṃ thāmagamanañca natthi, tasmā vuttaṃ ‘‘kosajjato nikkhantatāya tato balavatara’’nti. Yasmā pana aparāparuppattiyā laddhāsevanaṃ uparūparivisesaṃ āvahantaṃ ativiya thāmagatameva hoti, tasmā vuttaṃ ‘‘paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavatara’’nti.

Atibhojane nimittaggāhoti atibhojane thinamiddhassa nimittaggāho, ‘‘ettake bhutte thinamiddhassa kāraṇaṃ hoti, ettake na hotī’’ti thinamiddhassa kāraṇākāraṇaggāho hotīti attho. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ rattiyaṃ manasikarontassapīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti ‘‘avūpasamo nāma avūpasantākāro, uddhaccakukkuccamevetaṃ atthato’’ti vuttaṃ.

Bahussutassa ganthato atthato ca suttādīni vicārentassa atthavedādipaṭilābhasabbhāvato vikkhepo na hoti, yathāvidhipaṭipattiyā yathānurūpapaṭikārappavattiyā ca katākatānusocanañca na hotīti ‘‘bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī’’ti āha. Yadaggena bāhusaccena uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Buddhasevitā ca buddhasīlitaṃ āvahatīti cetaso vūpasamakarattā uddhaccakukkuccapahānakārī vuttā. Buddhattaṃ pana anapekkhitvā vinayadharā kukkuccavinodakā kalyāṇamittā vuttāti daṭṭhabbā. Vikkhepo ca bhikkhuno yebhuyyena kukkuccahetuko hotīti ‘‘kappiyākappiyaparipucchāmahulassā’’tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.

Tiṭṭhati pavattati etthāti ṭhānīyā, vicikicchāya ṭhānīyā vicikicchāṭṭhānīyā, vicikicchāya kāraṇabhūtā dhammā. Tiṭṭhatīti vā ṭhānīyā, vicikicchā ṭhānīyā etissāti vicikicchāṭṭhānīyā, atthato vicikicchā eva. Sā hi purimuppannā parato uppajjanakavicikicchāya sabhāgahetutāya asādhāraṇaṃ.

Kusalākusalāti kosallasambhūtaṭṭhena kusalā, tappaṭipakkhato akusalā. Ye akusalā, te sāvajjā asevitabbā hīnā ca. Ye kusalā, te anavajjā sevitabbā paṇītā ca. Kusalāpi vā hīnehi chandādīhi āraddhā hīnā, paṇītehi paṇītā. Kaṇhāti kāḷakā, cittassa apabhassarabhāvakaraṇā. Sukkāti odātā, cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā, sukkābhijātihetuto sukkā. Te eva sappaṭibhāgā. Kaṇhā hi ujuvipaccanīkatāya sukkehi sappaṭibhāgā, tathā sukkāpi itarehi. Atha vā kaṇhasukkā ca sappaṭibhāgā ca kaṇhasukkasappaṭibhāgā. Sukhā hi vedanā dukkhāyavedanāya sappaṭibhāgā, dukkhā ca vedanā sukhāya vedanāya sappaṭibhāgāti.

Kāmaṃ bāhusaccaparipucchakatāhi aṭṭhavatthukāpi vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā āha ‘‘tīṇi ratanāni ārabbhā’’ti. Ratanattayaguṇāvabodhe hi ‘‘satthari kaṅkhatī’’ti (dha. sa. 1008, 1123, 1167, 1241, 1263, 1270; vibha. 915) ādivicikicchāya asambhavoti. Vinaye pakataññutā ‘‘sikkhāya kaṅkhatī’’ti (dha. sa. 1008, 1123, 1167, 1241, 1263, 1270; vibha. 915) vuttāya vicikicchāya pahānaṃ karotīti āha ‘‘vinaye ciṇṇavasībhāvassapī’’ti. Okappanīyasaddhāsaṅkhātaadhimokkhabahulassāti saddheyyavatthuno anupavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa . Adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ. Saddhāya vā ninnapoṇatā adhimutti adhimokkho.

Subhanimittaasubhanimittādīsūti ‘‘subhanimittādīsu asubhanimittādīsū’’ti ādi-saddo paccekaṃ yojetabbo. Tattha paṭhamena ādi-saddena paṭighanimittādīnaṃ saṅgaho, dutiyena mettācetovimuttiādīnaṃ. Sesamettha yaṃ vattabbaṃ, taṃ vuttanayamevāti.

Nīvaraṇapabbavaṇṇanā niṭṭhitā.

Khandhapabbavaṇṇanā

116. Upādānehi ārammaṇakaraṇādivasena upādātabbā vā khandhā upādānakkhandā. Iti rūpanti ettha iti-saddo idaṃ-saddena samānatthoti adhippāyenāha ‘‘idaṃ rūpa’’nti. Tayidaṃ sarūpato anavasesapariyādānaṃ hotīti āha – ‘‘ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī’’ti. Itīti vā pakāratthe nipāto, tasmā ‘‘iti rūpa’’nti iminā bhūtupādādivasena yattako rūpassa bhedo, tena saddhiṃ rūpaṃ anavasesato pariyādiyitvā dasseti. Sabhāvatoti ruppanasabhāvato cakkhādivaṇṇādisabhāvato ca. Vedanādīsupīti ettha ‘‘ayaṃ vedanā, ettakā vedanā, na ito paraṃ vedanā atthīti sabhāvato vedanaṃ pajānātī’’tiādinā, sabhāvatoti ca anubhavanasabhāvato sātādisabhāvato cāti evamādinā yojetabbaṃ.

Khandhapabbavaṇṇanā niṭṭhitā.

Āyatanapabbavaṇṇanā

117.Chasu ajjhattikabāhiresūti (dī. ni. ṭī. 2.384) ‘‘chasu ajjhattikesu chasu bāhiresu’’ti ‘‘chasū’’ti padaṃ paccekaṃ yojetabbaṃ. Kasmā panetāni ubhayāni chaḷeva vuttāni? Chaviññāṇakāyuppattidvārārammaṇavavatthānato. Cakkhuviññāṇavīthiyā pariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanameva ca ārammaṇaṃ, tathā itarāni itaresaṃ, chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadeso uppattidvāraṃ, asādhāraṇañca dhammāyatanaṃ ārammaṇaṃ. Cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittatāya raso jīvitaṃ, taṃ jīvitamavhāyatīti jivhā. Kucchitānaṃ sāsavadhammānaṃ āyo uppattidesoti kāyo. Munāti ārammaṇaṃ vijānātīti mano. Rūpayati vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti rūpaṃ. Sappati attano paccayehi harīyati sotaviññeyyabhāvaṃ gamīyatīti saddo. Gandhayati attano vatthuṃ sūcetīti gandho. Rasanti taṃ sattā assādentīti raso. Phusīyatīti phoṭṭhabbaṃ. Attano lakkhaṇaṃ dhārentīti dhammā. Sabbāni pana āyānaṃ tananādiatthena āyatanāni. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 2.510-512) taṃsaṃvaṇṇanāya (visuddhi. mahāṭī. 2.510) ca vuttanayena veditabbo.

Cakkhuñcapajānātīti ettha cakkhu nāma pasādacakkhu, na sasambhāracakkhu, nāpi dibbacakkhuādikanti āha ‘‘cakkhupasāda’’nti. Yaṃ sandhāya vuttaṃ ‘‘yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo’’ti (dha. sa. 596-599). Ca-saddo vakkhamānatthasamuccayattho. Yāthāvasarasalakkhaṇavasenāti aviparītassa attano rasassa ceva lakkhaṇassa ca vasena, rūpesu āviñchanakiccassa ceva rūpābhighātārahabhūtapasādalakkhaṇassa ca vasenāti attho. ‘‘Cakkhuñca paṭicca rūpe cā’’tiādīsu (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43-45; 4.54-55; kathā. 465, 467) samuditāniyeva rūpāyatanāni cakkhuviññāṇuppattihetu, na visuṃ visunti imassa atthassa dassanatthaṃ ‘‘rūpe cā’’ti puthuvacanaggahaṇaṃ, tāya eva ca desanāgatiyā kāmaṃ idhāpi ‘‘rūpe ca pajānātī’’ti vuttaṃ, rūpabhāvasāmaññena pana sabbaṃ ekajjhaṃ gahetvā ‘‘bahiddhā catusamuṭṭhānikarūpañcā’’ti ekavacanavasena attho vutto. Sarasalakkhaṇavasenāti cakkhuviññāṇassa visayabhāvakiccassa ceva cakkhupaṭihananalakkhaṇassa ca vasenāti yojetabbaṃ.

Ubhayaṃ paṭiccāti cakkhuṃ upanissayapaccayavasena paccayabhūtaṃ, rūpe ārammaṇādhipatiārammaṇūpanissayavasena paccayabhūte ca paṭicca. Kāmañcāyaṃ suttantasaṃvaṇṇanā , nippariyāyakathā nāma abhidhammasannissitā evāti abhidhammanayeneva saṃyojanāni dassento ‘‘kāmarāga…pe… avijjāsaṃyojana’’nti āha. Tattha kāmesu rāgo, kāmo ca so rāgo cāti kāmarāgo, so eva bandhanaṭṭhena saṃyojanaṃ. Ayañhi yassa saṃvijjati, taṃ puggalaṃ vaṭṭasmiṃ saṃyojeti bandhati, iti dukkhena sattaṃ, bhavādike vā bhavantarādīhi, kammunā vā vipākaṃ saṃyojeti bandhatīti saṃyojanaṃ. Evaṃ paṭighasaṃyojanādīnampi yathārahaṃ attho vattabbo. Sarasalakkhaṇavasenāti ettha pana sattassa vaṭṭato anissajjanasaṅkhātassa attano kiccassa ceva yathāvuttabandhanasaṅkhātassa lakkhaṇassa ca vasenāti yojetabbaṃ.

Bhavassāda-diṭṭhissāda-nivattanatthaṃ kāmassādaggahaṇaṃ. Assādayatoti abhiramantassa. Abhinandatoti sapppītikataṇhāvasena nandantassa. Padadvayenapi balavato kāmarāgassa paccayabhūtā kāmarāguppatti vuttā. Esa nayo sesesupi. Etaṃ ārammaṇanti etaṃ evaṃsukhumaṃ evaṃdubbibhāgaṃ ārammaṇaṃ. Niccaṃ dhuvanti etaṃ nidassanamattaṃ, ‘‘ucchijjissati vinassissatīti gaṇhato’’ti evamādīnampi saṅgaho icchitabbo. Bhavaṃ patthentassāti ‘‘īdise sampattibhave yasmā amhākaṃ idaṃ iṭṭhārammaṇaṃ sulabhaṃ jātaṃ, tasmā āyatimpi sampattibhavo bhaveyyā’’ti bhavaṃ nikāmentassa. Evarūpaṃ sakkā laddhunti yojanā. Usūyatoti usūyaṃ issaṃ uppādayato. Aññassa maccharāyatoti aññena asādhāraṇabhāvakaraṇena macchariyaṃ karoto. Sabbeheva yathāvuttehi navahi saṃyojanehi.

Tañca kāraṇanti subhanimittapaṭighanimittādivibhāvaṃ iṭṭhāniṭṭhādirūpārammaṇañceva tajjāyonisomanasikārañcāti tassa tassa saṃyojanassa kāraṇaṃ. Avikkhambhitaasamūhatabhūmiladdhuppannataṃ sandhāya ‘‘appahīnaṭṭhena uppannassā’’ti vuttaṃ. Vattamānuppannatā samudācāraggahaṇeneva gahitā. Yena kāraṇenāti yena vipassanāsamathabhāvanāsaṅkhātena kāraṇena. Tañhi tassa tadaṅgavasena ceva vikkhambhanavasena ca pahānakāraṇaṃ. Issāmacchariyānaṃ apāyagamanīyatāya paṭhamamaggavajjhatā vuttā. Yadi evaṃ ‘‘tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti (a. ni. 4.241) suttapadaṃ kathanti? Taṃ suttantapariyāyena vuttaṃ. Yathānulomasāsanañhi suttantadesanā, ayaṃ pana abhidhammanayena saṃvaṇṇanāti nāyaṃ doso. Oḷārikassāti thūlassa, yato abhiṇhasamuppattipariyuṭṭhānatibbatāva hoti. Aṇusahagatassāti vuttappakāraoḷārikābhāvena aṇubhāvaṃ sukhumabhāvaṃ gatassa. Uddhaccasaṃyojanassapettha anuppādo vuttoyeva yathāvuttasaṃyojanehi avinābhāvato. Sotādīnaṃ sabhāvasarasalakkhaṇavasena pajānanā, tappaccayānaṃ saṃyojanānaṃ uppādādipajānanā ca vuttanayeneva veditabbāti dassento ‘‘eseva nayo’’ti atidisati.

Attano vā dhammesūti attano ajjhattikāyatanadhammesu, attano ubhayadhammesu vā. Imasmiṃ pakkhe ajjhattikāyatanapariggahaṇenāti ajjhattikāyatanapariggaṇhanamukhenāti attho, evañca anavasesato saparasantānesu āyatanānaṃ pariggaho siddho hoti. Parassa vā dhammesūti etthāpi eseva nayo. Rūpāyatanassāti aḍḍhekādasapabhedarūpasabhāvassa āyatanassa. Rūpakkhandhe vuttanayena nīharitabbāti ānetvā sambandhitabbaṃ. Sesakhandhesūti vedanāsaññāsaṅkhārakkhandhesu. Vuttanayenāti iminā atidesena rūpakkhandhe āhārasamudayāti, viññāṇakkhandhe nāmarūpasamudayāti, sesakkhandhesu phassasamudayāti imaṃ visesaṃ vibhāveti, itaraṃ pana sabbattha samānanti. Khandhapabbe viya āyatanapabbepi lokuttaranivattanaṃ pāḷiyaṃ gahitaṃ natthīti āha ‘‘lokuttaradhammā na gahetabbā’’ti.

Āyatanapabbavaṇṇanā niṭṭhitā.

Bojjhaṅgapabbavaṇṇanā

118.Bujjhanakasattassāti kilesaniddāya paṭibujjhanakasattassa, ariyasaccānaṃ vā paṭivijjhanakasattassa. Aṅgesūti kāraṇesu, avayavesu vā. Udayabbayañāṇuppādato paṭṭhāya sambodhipaṭipadāyaṃ ṭhito nāma hotīti āha ‘‘āraddhavipassakato paṭṭhāya yogāvacaroti sambodhī’’ti.

‘‘Satisambojjhaṅgaṭṭhānīyā’’ti padassa attho ‘‘vicikicchaṭṭhānīyā’’ti ettha vuttanayena veditabbo. Tanti yonisomanasikāraṃ. Tatthāti satiyaṃ. Nipphādetabbe cetaṃ bhummaṃ.

Sati ca sampajaññañca satisampajaññaṃ (dī. ni. ṭī. 2.385; saṃ. ni. ṭī. 2.5.232; a. ni. ṭī. 1.1.418). Atha vā satipadhānaṃ abhikkantādisātthakabhāvapariggaṇhanañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokāribhāvāvahattā satisambojjhaṅgassa uppādāya hoti. Yathā paccanīkadhammānaṃ pahānaṃ anurūpadhammasevanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavivajjhanā, satokārīpuggalasevanā, tattha ca yuttapayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti ‘‘satisampajañña’’ntiādinā.

Dhammānaṃ, dhammesu vā vicayo dhammavicayo, so eva sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. ‘‘Kusalākusalā dhammā’’tiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha yonisomanasikārabahulīkāroti kusalādīsu taṃtaṃsabhāvarasalakkhaṇādikassa yāthāvato avabujjhanavasena uppanno ñāṇasampayuttacittuppādo. So hi aviparītamanasikāratāya ‘‘yonisomanasikāro’’ti vutto, tadābhogatāya āvajjanāpi taggatikāva, tassa abhiṇhapavattanaṃ bahulīkāro. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti paribrūhanāya.

Paripucchakatāti pariyogāhetvā pucchakabhāvo. Ācariye payirupāsitvā pañcapi nikāye saha aṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānabhūtaṃ, taṃ taṃ ‘‘idaṃ bhante kathaṃ, imassa ko attho’’ti khandhāyatanādiatthaṃ pucchantassa dhammavicayasambojjhaṅgo uppajjati. Tenāha ‘‘khandhadhātu…pe… bahulatā’’ti.

Vatthuvisadakiriyāti ettha cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ, tappaṭibaddhāni cīvarādīni ca idha ‘‘vatthūnī’’ti adhippetāni. Tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ ‘‘ajjhattikabāhirāna’’ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti -saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayo? Antarantarā pavattanakacittuppādavasenevaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍanattho. Tena na kevalaṃ taṃ vatthuyeva, atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā taṃnissitāparisuddhi viya visayassa aparisuddhatāya visayīnaṃ aparisuddhiṃ dasseti.

Samabhāvakaraṇanti kiccato anūnādhikabhāvakaraṇaṃ. Yathāpaccayaṃ saddheyyavatthusmiṃ adhimokkhakiccassa paṭutarabhāvena paññāya avisadatāya vīriyādīnañca sithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha ‘‘itarāni mandānī’’ti. Tatoti tasmā saddhindriyassa balavabhāvato itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahova kiccaṃ paggahakiccaṃ. ‘‘Kātuṃ na sakkotī’’ti ānetvā sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Vikkhepapaṭipakkho, yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu indaṭṭhaṃ kārentānaṃ sahapavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā.

Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ. Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyavatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti ‘‘ayaṃ imesaṃ dhammānaṃ sabhāvo’’ti parijānanavasena paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hoti. Tena vuttaṃ ‘‘taṃ dhammasabhāvapaccavekkhaṇena…pe… hāpetabba’’nti. Tathāamanasikārenāti yenākārena bhāvanamanuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanāya ananuyuñjanatoti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesavasena kiccuttariyato vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito, dutiyavikappe pana yathā manasikaroto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena, vīriyādīnaṃ paṭukiccabhāvāvahena manasikārena saddhindriyaṃ tehi samarasaṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.

Vakkalittheravatthūti so hi āyasmā saddhādhimuttāya katādhikāro satthu rūpakāyadassanapasuto eva hutvā viharanto satthārā ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’tiādinā (saṃ. ni. 3.87) ovaditvā kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi. Atha naṃ satthā yathānisinnova obhāsagissajjanena atthānaṃ dassetvā –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381);

Gāthaṃ vatvā ‘‘ehivakkalī’’ti āha. So tena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi, saddhāya pana balavabhāvato vipassanāvīthiṃ na otarati. Taṃ ñatvā bhagavā tassa indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanayena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ ‘‘vakkalittheravatthu cettha nidassana’’nti.

Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiādibhāvanāya hāyati samādhipakkhiyattā tassā. Tathāhi sā samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ ‘‘passaddhādibhāvanāya hāpetabba’’nti. Soṇattherassa vatthūti sukhumālasoṇattherassa vatthu. So hi āyasmā, satthu, santike kammaṭṭhānaṃ gahetvā sītavane viharanto ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammo kātabbo’’ti ṭhānacaṅkamameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhavīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ nāsakkhi. Satthā tattha gantvā vīṇūpamovādena ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yojetvā bhāvento vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi. Tena vuttaṃ ‘‘soṇattherassa vatthu dassetabba’’nti. Sesesupīti satisamādhipaññindriyesupi.

Samatanti saddhāpaññānaṃ aññamaññaṃ anūnānadhikabhāvaṃ, tathā samādhivīriyānaṃ. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññānātivattanaṃ visesato icchitabbaṃ, yato nesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samarasatāya sati aññamaññūpatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhatīti. Balavasaddhotiādi vuttassevatthassa byatirekamukhena samatthanaṃ. Tassattho – yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhāpasanno hoti,na aveccappasanno. Tathā hi so avatthusmiṃ pasīdati seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto ‘‘deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī’’tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca sukkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati, saññattiṃ na gacchati. Tenāha ‘‘bhesajjasamuṭṭhito viya rogo atekiccho hotī’’ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ samabhāvo atthāvaho, anatthāvaho visamabhāvo, evaṃ samādhivīriyānaṃ aññamaññaṃ avikkhepāvaho samabhāvo, itaro vikkhepāvaho cāti. Kosajjaṃ adhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo . Uddhaccaṃ adhibhavatīti etthāpi eseva nayo. Tadubhayanti saddhāpaññādvayaṃ samādhivīriyadvayañca. Samaṃ kātabbanti samarasaṃ kātabbaṃ.

Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti ‘‘pathavīti manasikāramattena kathaṃ jhānuppattī’’ti acintetvā ‘‘addhā sammāsambuddhena vuttavidhi ijjhissatī’’ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhippadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha ‘‘samatāyapī’’ti, samabhāvenapīti attho. Appanāti lokiyaappanā. Tathā hi ‘‘hotiyevā’’ti sāsaṅkaṃ vadati. Lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha ‘‘samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (a. ni. 4.17; paṭi. ma. 2.5). Yadi visesato saddhāpaññānaṃ samādhivīriyānañca samatā icchitā, kathaṃ satīti āha ‘‘sati pana sabbattha balavatī vaṭṭatī’’ti. Sabbatthāti līnuddhaccapakkhikesu pañcasu indriyesu. Uddhaccapakkhikekadese gaṇhanto ‘‘saddhāvīriyapaññāna’’nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi ‘‘kosajjapakkhikena samādhinā’’icceva vuttaṃ, na ‘‘passaddhisamādhiupekkhāhī’’ti. ti sati. Sabbesu rājakammesu niyutto sabbakammiko. Tenāti tenā sabbattha icchitabbatthena kāraṇena. Āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā, sabbena vā līnuddhaccapakkhiyena bojjhaṅgena atthetabbā sabbatthiyā, sabbatthiyāva sabbatthikā. Cittanti kusalacittaṃ. Tassa hi sati paṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha ‘‘ārakkhapaccupaṭṭhānā’’tiādi.

Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha ‘‘samapaññāsa…pe… puggalasevanā’’ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvaggahaṇanti āha ‘‘gambhīresu khandhādīsu pavattāya gambhīrapaññāyā’’ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha ‘‘gambhīrapaññāya pabhedapaccavekkhaṇā’’ti. Yathā sativepullappatto nāma arahā eva, evaṃ so eva paññāvepullappattopīti āha ‘‘arahattamaggena bhāvanāpāripūrī hotī’’ti. Vīriyādīsupi eseva nayo.

‘‘Tattaṃ ayokhilaṃ hatthe gamentī’’tiādinā (ma. ni. 3.250, 267; a. ni. 3.36) pañcavidhabandhanakammakāraṇaṃ niraye nibbattasattassa yebhuyyena sabbapaṭhamaṃ karontīti devadūtasuttādīsu tassā ādito vuttattā ca āha ‘‘pañcavidhabandhanakammakāraṇato paṭṭhāyā’’ti. Sakaṭavāhanādikāleti ādi-saddena tadaññaṃ manussehi tiracchānehi ca vibādhiyamānakālaṃ saṅgaṇhāti. Ekaṃ buddhantaranti idaṃ aparāparaṃ petesuyeva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ ekaccatiracchānānaṃ viya tathā dīghāyukabhāvato. Tathā hi kāḷo nāgarājā catunnaṃ buddhānaṃ adhigatarūpadassano.

Evaṃ ānisaṃsadassāvinoti vīriyāyatto eva sabbo lokuttaro lokiyo ca visesādhigamoti evaṃ vīriye ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ ariyamaggapaṭipadaṃ. Sā hi bhikkhuno vaṭṭanissaraṇāya gantabbā paṭipajjitabbā paṭipadāti katvā gamanavīthi nāma. Kāyadaḷhībahuloti yathā tathā kāyassa daḷhīkammapasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍassa bhikkhāya paṭipūjanā piṇḍāpacāyanaṃ.

Nīharantoti pattatthavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ paṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvā. Manussasampatti dibbasampatti ante nibbānasampattīti tisso sampattiyo. Dātuṃ sakkhissasīti ‘‘tayi katena dānamayena veyyāvaccamayena ca puññakammena khettavisesabhāvūpagamanena aparāparaṃ devamanussasampattiyo ante nibbānasampattiñca dātuṃ sakkhissasī’’ti thero attānaṃ pucchati. Sitaṃ karontovāti ‘‘akiccheneva mayā vaṭṭadukkhaṃ samatikkanta’’nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.

Vippaṭipannanti jātidhammakuladhammādilaṅghanena asammāpaṭipannaṃ. Evaṃ yathā asammāpaṭipanno putto tāya eva asammāpaṭipattiyā kulasantānato bāhiro hutvā pitu santikā dāyajjassa na bhāgī, evaṃ kusītopi teneva kusītabhāvena asammāpaṭipanno satthu santikā laddhabbaariyadhanadāyajjassa na bhāgī. Āraddhavīriyova labhati sammāpaṭipajjanato. Uppajjati vīriyasambojjhaṅgoti yojanā. Evaṃ sabbattha.

Mahāti sīlādīhi guṇehi mahanto vipulo anaññasādhāraṇo. Taṃ panassa guṇamahattaṃ dasasahassilokadhātukampanena loke pākaṭanti dassento ‘‘satthuno hī’’tiādimāha.

Yasmā satthusāsane pabbajitassa pabbajjupagamena sakyaputtiyabhāvo sampajāyati, tasmā buddhaputtabhāvaṃ dassento ‘‘asambhinnāyā’’tiādimāha.

Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyadaḷhībahulānaṃ yāvadatthaṃ bhuñjitvā seyyasukhādianuyuñjanakānaṃ tiracchānakathikānaṃ puggalānaṃ dūrato vajjanā kusītapuggalaparivajjanā. ‘‘Divasaṃ caṅkamena nisajjāyā’’tiādinā (ma. ni. 1.423; 3.75; saṃ. ni. 4.120; a. ni. 3.16; vibha. 519; mahāni. 161) bhāvanārambhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālena kālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha – ‘‘kucchiṃ pūretvā’’tiādi. Visuddhimagge pana jātimahattapaccavekkhaṇā sabrahmacārimahattapaccavekkhaṇāti idaṃ dvayaṃ na gahitaṃ, thinamiddhavinodanatā sammappadhānapaccavekkhaṇatāti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā hoti lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya eva gahitaṃ, vīriyuppādane yuttappayuttassa thinamiddhavinodanaṃ atthasiddhameva. Tattha thinamiddhavinodana-kusītapuggalaparivajjana-āraddhavīriyapuggalasevana-tadadhimuttatā paṭipakkhavidhamanapaccayūpasaṃhāravasena, apāyapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakā daṭṭhabbā.

Purimuppannā pīti parato uppajjanakapītiyā kāraṇabhāvato ‘‘pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā’’ti vuttā, tassā pana bahuso pavattiyā puthuttaṃ upādāya bahuvacananiddeso, yathā sā uppajjati, evaṃ paṭipatti, tassā uppādakamanasikāro.

Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ ‘‘yāva upacārā’’ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammaguṇe anussarantassapi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti. Evaṃ sesaanussatīsu pasādanīyasuttantapaccavekkhaṇāyañca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Samāpattiyā…pe… samudācarantīti idañca upasamānussatidassanaṃ. Saṅkhārānañhi sappadesavūpasamepi nippadesavūpasame viya tathā paññāya pavattito bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti. Pasādanīyesu ṭhānesu pasādasinehābhāvena thusasamahadayatā lūkhatā, sā tattha ādaragāravākaraṇena viññāyatīti āha ‘‘asakkaccakiriyāya saṃsūcitalūkhabhāve’’ti.

Kāyacittadarathavūpasamalakkhaṇā passaddhi eva passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa.

Paṇītabhojanasevanatāti paṇītasappāyabhojanasevanatā. Utuiriyāpathasukhaggahaṇena sappāyautuiriyāpathaggahaṇaṃ daṭṭhabbaṃ. Tañhi tividhaṃ sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Ahetukaṃ sattesu labbhamānaṃ sukhaṃ dukkhanti ayameko anto, issarādivisamahetukanti pana ayaṃ dutiyo, ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa hoti majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahāya sāraddhakāyataṃ passaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati, eteneva sāraddhakāyapuggalaparivajjanapassaddhakāyapuggalavasenānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.

Yathāsamāhitākārasallakkhaṇavasena gayhamāno purimuppanno samatho eva samathanimittaṃ. Nānārammaṇe paribbhamanena vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso bhantatāpaccupaṭṭhāno ca vutto. Ekaggatābhāvato byaggapaṭipakkhoti abyaggo, samādhi. So eva nimittanti pubbe viya vattabbaṃ. Tenāha ‘‘avikkhepaṭṭhena ca abyagganimitta’’nti.

Vatthuvisadakiriyā indriyasamattapaṭipādanā ca paññāvahā vuttā, samādhānāvahāpi tā honti samādhānāvahabhāveneva paññāvahabhāvatoti vuttaṃ ‘‘vatthuvisada…pe… veditabbā’’ti.

Karaṇabhāvanākosallānaṃ avinābhāvato, rakkhaṇakosallassa ca tammūlakattā ‘‘nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā’’icceva vuttaṃ. Kasiṇanimittassāti ca nidassanamattaṃ daṭṭhabbaṃ. Asubhanimittassādikassapi hi yassa kassaci jhānuppattinimittassa uggahaṇakosallaṃ nimittakusalatā evāti.

Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ pamodavekallañca saṅgaṇhāti. Tassa paggahaṇanti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuddharaṇaṃ. Vuttañhetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya . Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti? Evaṃ sante’’ti (saṃ. ni. 5.234).

Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbaṃ, sā anantaraṃ vibhāvitā eva.

Accāraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ pamoduppilāvanañca saṅgaṇhāti. Tassa niggahaṇanti tassa uddhatacittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni…pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti? Evaṃ bhante’’ti (saṃ. ni. 5.234).

Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā. Tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva, samādhisambojjhaṅgassa vuccamānā, itarassa anantaraṃ vakkhati.

Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhappadhānaṃ, sīlaṃ adosappadhānaṃ, evaṃ bhāvanā amohappadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na janeti, tena taṃ nirassādaṃ hoti, tathā bhāvanāya sammadeva avīthipaṭipattiyā upasamasukhaṃ na vindati, tenāpi cittaṃ nirassādaṃ hoti. Tena vuttaṃ ‘‘paññāpayoga…pe… nirassādaṃ hotī’’ti. Tassa saṃveguppādanaṃ pasāduppādanañca tikicchananti taṃ dassento ‘‘aṭṭha saṃvegavatthūnī’’tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ duggatiyañca hontīti tadaññameva pañcavidhabandhanādi-khuppipāsādi-aññamaññavibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ, tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāni. Ye pana sattā āhārūpajīvino, tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikadukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanatāti ayaṃ sampahaṃsitabbasamaye vuttanayena tena saṃvejanavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena bhāvanācittassa tosanāti attho.

Sammāpaṭipattiṃ āgammāti līnuddhaccavirahena samathavīthipaṭipattiyā ca sammā avisamaṃ sammadeva bhāvanāpaṭipattiṃ āgamma. Alīnantiādīsu kosajjapakkhiyānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhiyānaṃ anadhimattatāya anuddhataṃ, paññāpayogasattiyā upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃ samathavīthipaṭipannañca. Tattha alīnatāya paggahe, anuddhatatāya niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati, alīnānuddhatatāhi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ. Samappavattiyā vā alīnaṃ anuddhataṃ, samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye bhāvanācittassa paggahaniggahasampahaṃsanesu byāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya pekkhanā vuccati.

Paṭipakkhavikkhambhanato vipassanāya adhiṭṭhānabhāvūpagamanato ca upacārajjhānampi samādānakiccanipphattiyā puggalassa samāhitabhāvasādhanamevāti tattha samadhurabhāvenāha ‘‘upacāraṃ vā appanaṃ vā’’ti.

Upekkhāsambojjhaṅgaṭṭhānīyā dhammāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttānusārena veditabbaṃ.

Anurodhavirodhavippahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato, so ca majjhattabhāvo visayavasena duvidhoti āha ‘‘sattamajjhattatā saṅkhāramajjhattatā’’ti. Tadubhaye ca virujjhanaṃ passaddhisambojjhaṅgabhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassentena ‘‘sattamajjhattatā’’tiādi vuttaṃ. Tenevāha ‘‘sattasaṅkhārakelāyanapuggalaparivajjanatā’’ti. Upekkhāya hi visesato rāgo paṭipakkho. Tathā cāha ‘‘upekkhā rāgabahulassa visuddhimaggo’’ti (visuddhi. 1.269).

Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhyāsamānatāya. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ aññañca kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti na addhānakkhamaṃ, na ciraṭṭhāyi ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.

Mamāyatīti mamattaṃ karoti, ‘‘mama’’nti taṇhāya pariggayha tiṭṭhati. Dhanāyantāti dhanaṃ drabyaṃ karontā.

Ayaṃ satipaṭṭhānadesanā pubbabhāgamaggavasena desitāti pubbabhāgiyabojjhaṅge sandhāyāha ‘‘bojjhaṅgapariggāhikā sati dukkhasacca’’nti.

Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

Catusaccapabbavaṇṇanā

119.Yathāsabhāvatoti aviparītasabhāvato bādhanalakkhaṇato, yo yo vā sabhāvo yathāsabhāvo, tato, ruppanādikakkhaḷādisabhāvatoti attho. Janikaṃ samuṭṭhāpikanti pavattalakkhaṇassa dukkhassa janikaṃ nimittalakkhaṇassa samuṭṭhāpikaṃ. Purimataṇhanti dukkhanibbattito puretarasiddhaṃ taṇhaṃ.

Sasantatipariyāpannānaṃ dukkhasamudayānaṃ appavattibhāvena pariggayhamāno nirodhopi sasantatipariyāpanno viya hotīti katvā vuttaṃ ‘‘attano vā cattāri saccānī’’ti. Parassa vāti etthāpi eseva nayo. Tenāha bhagavā – ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi, lokasamudayañca paññapemi, lokanirodhañca paññapemi, lokanirodhagāminipaṭipadañca paññapemī’’ti (saṃ. ni. 1.107). Kathaṃ pana ādikampiko nirodhasaccāni pariggaṇhātīti? Anussavādisiddhamākāraṃ pariggaṇhāti, evañca katvā lokuttarabojjhaṅge uddissapi pariggaho na virujjhati. Yathāsambhavatoti sambhavānurūpaṃ, ṭhapetvā nirodhasaccaṃ sesasaccavasena samudayavayā veditabbāti attho.

Catusaccapabbavaṇṇanā niṭṭhitā.

‘‘Aṭṭhikasaṅkhalikaṃ samaṃsa’’ntiādikā satta sivathikā aṭṭhikakammaṭṭhānatāya itarāsaṃ uddhumātakādīnaṃ sabhāvenevāti navannaṃ sivathikānaṃ appanākammaṭṭhānatā vuttā. Dveyevāti ‘‘ānāpānaṃ, dvattiṃsākāro’’ti imāni dveyeva. Abhinivesoti vipassanābhiniveso, so pana sammasanīyadhamme pariggaho. Iriyāpathā ālokitādayo ca rūpadhammānaṃ avatthāvisesamattatāya na sammasanupagā viññattiādayo viya. Nīvaraṇabojjhaṅgā ādito na pariggahetabbāti vuttaṃ ‘‘iriyāpatha…pe… na jāyatī’’ti. Kesādiapadesena tadupādānadhammā viya iriyāpathādiapadesena tadavatthā rūpadhammā pariggayhanti, nīvaraṇādimukhena ca taṃ sampayuttā taṃnissayadhammāti adhippāyena mahāsīvatthero ‘‘iriyāpathādīsupiabhiniveso jāyatī’’ti āha. Atthi nu kho metiādi pana sabhāvato iriyāpathādīnaṃ ādikammikassa anicchitabhāvadassanaṃ. Apariññāpubbikā hi pariññāti.

137. Kāmaṃ ‘‘idha, bhikkhave, bhikkhū’’tiādinā uddesaniddesesu tattha tattha bhikkhuggahaṇaṃ kataṃ, taṃ paṭipattiyā bhikkhubhāvadassanatthaṃ, desanā pana sabbasādhāraṇāti dassetuṃ ‘‘yo hi koci, bhikkhave’’icceva vuttaṃ, na bhikkhuyevāti dassento ‘‘yo hi koci, bhikkhu vā’’tiādimāha. Dassanamaggena ñātamariyādaṃ anatikkamitvā jānantī sikhāppattā aggamaggapaññā aññā nāma, tassa phalabhāvato aggaphalampīti āha ‘‘aññāti arahatta’’nti. Appatarepi kāle sāsanassa niyyānikabhāvaṃ dassentoti yojanā.

138.Niyyātentoti nigamento.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Satipaṭṭhānasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca mūlapariyāyavaggavaṇṇanā.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Mūlapaṇṇāsa-ṭīkā

(Dutiyo bhāgo)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app