Aparadutiyagāthāsaṅgaṇikaṃ

Aparadutiyagāthāsaṅgaṇikaṃ Kāyikādiāpattivaṇṇanā 474.‘‘Katiāpattiyo’’tiādinā upālittherena vinayassa pāṭavatthaṃ sayameva pucchitvā vissajjanaṃ kataṃ. Bhikkhunīnaṃyeva…pe… aṭṭhavatthukā nāmāti bhikkhunīnaṃ paññattā ekā eva āpatti aṭṭhavatthukā nāmāti

ĐỌC BÀI VIẾT

Sedamocanagāthā

Sedamocanagāthā Avippavāsapañhāvaṇṇanā 479. Sedamocanagāthāsu akappiyasambhogoti anupasampannehi saddhiṃ kātuṃ paṭikkhitto uposathādisaṃvāso eva vutto. Pañhā mesāti ettha ma-kāro padasandhikaro. Esāti ca liṅgavipallāsavasena

ĐỌC BÀI VIẾT

Pañcavaggo

Pañcavaggo Kammavaggavaṇṇanā 483. Kammavagge ṭhapitauposathapavāraṇānaṃ kattikamāse sāmaggiyā katāya sāmaggīpavāraṇaṃ muñcitvā uposathaṃ kātuṃ na vaṭṭatīti āha ‘‘ṭhapetvā kattikamāsa’’nti. Sace pana tesaṃ

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Vinayālaṅkāra-ṭīkā (paṭhamo bhāgo) Ganthārambhakathā Muttahārādinayagāthā Yo loke lokaloko varataraparado rājarājaggajañño; Ākāsākārakāro paramaratirato devadevantavajjo. Saṃsārāsārasāro

ĐỌC BÀI VIẾT

1. Divāseyyavinicchayakathā

1. Divāseyyavinicchayakathā 1. Evaṃ pāḷimuttavinicchayakathānaṃ mātikaṃ ṭhapetvā idāni yathāṭhapitamātikānukkamena niddisanto ‘‘tattha divāseyyāti divānipajjana’’ntiādimāha. Tattha tatthāti tesu mātikāpadesu samabhiniviṭṭhassa ‘‘divāseyyā’’ti padassa

ĐỌC BÀI VIẾT

2. Parikkhāravinicchayakathā

2. Parikkhāravinicchayakathā 6. Evaṃ divāseyyavinicchayaṃ kathetvā idāni parikkhāravinicchayaṃ kathetuṃ ‘‘parikkhāroti samaṇaparikkhāro’’tiādimāha. Tattha divāseyyavinicchayakathāya ādimhi vuttaṃ ‘‘tatthā’’ti padaṃ ānetvā tattha tesu

ĐỌC BÀI VIẾT

3. Bhesajjādikaraṇavinicchayakathā

3. Bhesajjādikaraṇavinicchayakathā 15. Evaṃ parikkhāravinicchayaṃ kathetvā idāni bhesajjakaraṇaparittapaṭisanthārānaṃ vinicchayaṃ kathetuṃ ‘‘bhesajjā’’tiādimāha. Tattha bhisakkassa idaṃ kammaṃ bhesajjaṃ. Kiṃ taṃ? Tikicchanaṃ .

ĐỌC BÀI VIẾT

4. Viññattivinicchayakathā

4. Viññattivinicchayakathā 21. Evaṃ bhesajjādivinicchayaṃ kathetvā idāni viññattivinicchayaṃ kathetuṃ ‘‘viññattīti yācanā’’tiādimāha. Tattha viññāpanā viññatti, ‘‘iminā no attho’’ti viññāpanā, yācanāti vuttaṃ

ĐỌC BÀI VIẾT

5. Kulasaṅgahavinicchayakathā

5. Kulasaṅgahavinicchayakathā 27. Evaṃ viññattivinicchayaṃ kathetvā idāni kulasaṅgahavinicchayaṃ kathetuṃ ‘‘kulasaṅgaho’’tiādimāha. Tattha saṅgaṇhanaṃ saṅgaho, kulānaṃ saṅgaho kulasaṅgaho, paccayadāyakādīnaṃ gihīnaṃ anuggahakaraṇaṃ. Anuggahattho

ĐỌC BÀI VIẾT

6. Macchamaṃsavinicchayakathā

6. Macchamaṃsavinicchayakathā 38. Evaṃ kulasaṅgahavinicchayaṃ kathetvā idāni macchamaṃsavinicchayaṃ kathetuṃ ‘‘macchamaṃsesu panā’’tiādi vuttaṃ. Tattha thale ṭhapitamatte marati, kevaṭṭādīhi vā māriyatīti maccho.

ĐỌC BÀI VIẾT

7. Anāmāsavinicchayakathā

7. Anāmāsavinicchayakathā 40. Evaṃ macchamaṃsavinicchayaṃ kathetvā idāni anāmāsavinicchayaṃ kathetuṃ ‘‘anāmāsa’’ntiādimāha. Tattha āmasiyateti āmāsaṃ, na āmāsaṃ anāmāsaṃ, aparāmasitabbanti attho. Pāripanthikāti vikuppanikā,

ĐỌC BÀI VIẾT

8. Adhiṭṭhānavikappanavinicchayakathā

8. Adhiṭṭhānavikappanavinicchayakathā 44. Evaṃ anāmāsavinicchayakathaṃ kathetvā idāni adhiṭṭhānavikappanavinicchayaṃ kathetuṃ ‘‘adhiṭṭhānavikappanesu panā’’tiādimāha. Tattha adhiṭṭhiyate adhiṭṭhānaṃ, gahaṇaṃ sallakkhaṇanti attho. Vikappiyate vikappanā, saṅkappanaṃ

ĐỌC BÀI VIẾT

9. Cīvaravippavāsavinicchayakathā

9. Cīvaravippavāsavinicchayakathā 51. Evaṃ adhiṭṭhānavikappanavinicchayakathaṃ dassetvā idāni cīvarena vināvāsavinicchayakaraṇaṃ dassetuṃ ‘‘cīvarenavināvāso’’tyādimāha. Tattha cīyatīti cīvaraṃ, cayaṃ sañcayaṃ karīyatīti attho, ariyaddhajo vatthaviseso.

ĐỌC BÀI VIẾT

10. Bhaṇḍapaṭisāmanavinicchayakathā

10. Bhaṇḍapaṭisāmanavinicchayakathā 53. Evaṃ cīvaravippavāsavinicchayaṃ kathetvā idāni bhaṇḍapaṭisāmanavinicchayaṃ kathetuṃ ‘‘bhaṇḍassapaṭisāmana’’ntiādimāha. Tattha bhaḍitabbaṃ bhājetabbanti bhaṇḍaṃ, bhaḍitabbaṃ icchitabbanti vā bhaṇḍaṃ, bhaṇḍanti paribhaṇḍanti

ĐỌC BÀI VIẾT

11. Kayavikkayasamāpattivinicchayakathā

11. Kayavikkayasamāpattivinicchayakathā 57. Evaṃ bhaṇḍapaṭisāmanavinicchayaṃ kathetvā idāni kayavikkayavinicchayaṃ kathento ‘‘kayavikkayasamāpattī’’tiādimāha. Tattha kayanaṃ kayo, parabhaṇḍassa gahaṇaṃ, vikkayanaṃ vikkayo, sakabhaṇḍassa dānaṃ, kayo

ĐỌC BÀI VIẾT

12. Rūpiyādipaṭiggahaṇavinicchayakathā

12. Rūpiyādipaṭiggahaṇavinicchayakathā 59. Evaṃ kayavikkayasamāpattivinicchayaṃ kathetvā idāni rūpiyādipaṭiggahaṇavinicchayaṃ kathento ‘‘rūpiyādipaṭiggaho’’tiādimāha. Tattha saññāṇatthāya kataṃ rūpaṃ ettha atthīti rūpiyaṃ, yaṃ kiñci vohārūpagaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app