Ganthārambhakathā

Ganthārambhakathā 1. Vanditvā vandaneyyānaṃ, uttamaṃ ratanattayaṃ; Pavakkhāmi samāsena, paramatthavinicchayaṃ. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

Paṭhamo Paricchedo

Paṭhamo paricchedo 1. Cittavibhāgo 1. Sarūpasaṅgahakathā 2. Cittaṃ cetasikaṃ rūpaṃ, nibbānanti niruttaro; Catudhā desayī dhamme, catusaccappakāsano. 3. Cittamekūnanavutividhaṃ tattha vibhāvaye;

ĐỌC BÀI VIẾT

Dutiyo Paricchedo

Dutiyo paricchedo 2. Pakiṇṇakakathā 46. Kusalānekavīseva , dvādasākusalāni ca; Chattiṃsati vipākāni, kriyācittāni vīsati. 47. Kāmesu catupaññāsa, rūpesu dasa pañca ca;

ĐỌC BÀI VIẾT

Tatiyo Paricchedo

Tatiyo paricchedo 3. Vīthisaṅgahakathā 85. Cakkhusotaghānajivhā-kāyāyatana pañcadhā; Pasādā hadayañceti, cha vatthūni viniddise. 86. Cakkhusotaghānajivhā-kāyadvārā ca pañcadhā; Manodvāraṃ bhavaṅganti, cha dvārā

ĐỌC BÀI VIẾT

Catuttho Paricchedo

Catuttho paricchedo 4. Vīthiparikammakathā 126. Paṭhamāvajjanaṃ pañca-dasannaṃ parato bhave; Dutiyāvajjanaṃ hoti, ekavīsatito paraṃ. 127. Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ; Sukhasantīraṇaṃ hoti,

ĐỌC BÀI VIẾT

Pañcamo Paricchedo

Pañcamo paricchedo 5. Bhūmipuggalakathā 180. Ito paraṃ pavakkhāmi, bhūmipuggalabhedato; Cittānaṃ pana sabbesaṃ, kamato saṅgahaṃ kathaṃ. 181. Nirayañca tiracchānayoni petāsurā tathā;

ĐỌC BÀI VIẾT

Chaṭṭho Paricchedo

Chaṭṭho paricchedo 6. Bhūmipuggalacittappavattikathā 232. Kāmasugatiyaṃ honti, mahāpākā yathārahaṃ; Mahaggatavipākā ca, yathāsandhivavatthitā. 233. Voṭṭhabbakāmapuññāni, viyuttāni ca diṭṭhiyā; Uddhaccasahitañceti, honti sabbattha

ĐỌC BÀI VIẾT

Sattamo Paricchedo

Sattamo paricchedo 7. Bhūmipuggalasambhavakathā 270. Dvihetukāhetukānaṃ , na sampajjati appanā; Arahattañca natthīti, nattheva javanakriyā. 271. Ñāṇapākā na vattanti, jaḷattā mūlasandhiyā;

ĐỌC BÀI VIẾT

Aṭṭhamo Paricchedo

Aṭṭhamo paricchedo 2. Cetasikavibhāgo 8. Cetasikasampayogakathā 286. Iti cittavidhiṃ ñatvā, dvepaññāsa vibhāvinā; Ñeyyā cetasi sambhūtā, dhammā cetasikā kathaṃ. 287. Phasso

ĐỌC BÀI VIẾT

Navamo Paricchedo

Navamo paricchedo 9. Cetasikasaṅgahakathā 315. Satta sādhāraṇā ceva, cha dhammā ca pakiṇṇakā; Saddhādi pañcavīseti, aṭṭhatiṃsa samissitā. 316. Kāmāvacarapuññesu, labbhanti paṭhamadvaye;

ĐỌC BÀI VIẾT

Dasamo Paricchedo

Dasamo paricchedo 10. Pabhedakathā 352. Ekuppādā nirodhā ca, ekālambaṇavatthukā; Sahagatā sahajātā, saṃsaṭṭhā sahavuttino. 353. Tepaññāsa paniccete, sampayuttā yathārahaṃ; Cittacetasikā dhammā,

ĐỌC BÀI VIẾT

Ekādasamo Paricchedo

Ekādasamo paricchedo 11. Rāsisarūpakathā 384. Sabbaṃ sabhāvasāmañña-visesena yathārahaṃ; Gatarāsivasenātha, aṭṭhārasavidhaṃ kathaṃ. 385. Phassapañcakarāsī ca, jhānindriyamathāpare; Maggabalahetukamma-pathalokiyarāsayo. 386. Niravajjā cha passaddhi-ādikā

ĐỌC BÀI VIẾT

Dvādasamo Paricchedo

Dvādasamo paricchedo 12. Rāsivinicchayakathā 416. Tattha viññāṇakāyā cha, satta viññāṇadhātuyo; Phassā cakkhādisamphassā, chabbidhā sattadhāpi ca. 417. Cakkhusamphassajādīhi , bhedehi pana

ĐỌC BÀI VIẾT

Terasamo Paricchedo

  Terasamo paricchedo 13. Rāsiyogakathā 441. Iti rāsivīthiṃ ñatvā, labbhamānavasā budho; Tesamevātha yogampi, cittuppādesu dīpaye. 442. Kāmāvacarakusalassa, paṭhamadvayamānase; Sabbepi rāsayo

ĐỌC BÀI VIẾT

Cuddasamo Paricchedo

Cuddasamo paricchedo 14. Rāsisambhavakathā 490. Naveva yevāpanakā, aṭṭhārasa ca rāsayo; Navabhiṃsatisambhinnā, dasa dve savibhattikā. 491. Ekadvayaticatuchasattaṭṭhānānavajjake; Sattavīsati satteko, dvayameko punekako.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app