(15) 5. Ābhāvaggo

(15) 5. Ābhāvaggo 1-6. Ābhāsuttādivaṇṇanā 141-146. Pañcamassa paṭhamādīni uttānatthāneva. Ābhāsuttādivaṇṇanā niṭṭhitā. 7-10. Dutiyakālasuttādivaṇṇanā 147-150. Sattame paramatthato avijjamānasabhāvassa kālassa bhāvanādiyogo na

ĐỌC BÀI VIẾT

(16) 1. Indriyavaggo

(16) 1. Indriyavaggo 1-5. Indriyasuttādivaṇṇanā 151-155. Catutthassa paṭhamādīni uttānāneva. Indriyasuttādivaṇṇanā niṭṭhitā. 6-8. Kappasuttādivaṇṇanā 156-158. Chaṭṭhe saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ

ĐỌC BÀI VIẾT

(17) 2. Paṭipadāvaggo

(17) 2. Paṭipadāvaggo 1. Saṃkhittasuttavaṇṇanā 161. Dutiyassa paṭhame dukkhāpaṭipadā dandhābhiññātiādīsu pāḷiyā āgatanayena attho veditabbo. Tathā hi – ‘‘Tattha katamā dukkhapaṭipadā

ĐỌC BÀI VIẾT

(18) 3. Sañcetaniyavaggo

(18) 3. Sañcetaniyavaggo 1. Cetanāsuttavaṇṇanā 171. Tatiyassa paṭhame kāyasañcetanāhetūti kāyakammanimittaṃ, kāyikassa kammassa kaṭattā upacitattāti attho. Esa nayo sesasañcetanādvayepi. Uddhaccasahagatacetanā pavattivipākaṃ

ĐỌC BÀI VIẾT

(19) 4. Brāhmaṇavaggo

(19) 4. Brāhmaṇavaggo 1-3. Yodhājīvasuttādivaṇṇanā 181-183. Catutthassa paṭhamādīni uttānatthāneva. 4. Abhayasuttavaṇṇanā 184. Catutthe socatīti citte uppannabalavasokena socati, cittasantāpena anto nijjhāyatīti

ĐỌC BÀI VIẾT

(20) 5. Mahāvaggo

(20) 5. Mahāvaggo 1. Sotānugatasuttavaṇṇanā 191. Pañcamassa paṭhame sotānugatānanti pasādasotaṃ anugantvā gatānaṃ, paguṇānaṃ vācuggatānanti attho. Evaṃbhūtā ca pasādasotaṃ odahitvā ñāṇasotena

ĐỌC BÀI VIẾT

(21) 1. Sappurisavaggo

(21) 1. Sappurisavaggo 1-10. Sikkhāpadasuttādivaṇṇanā 201-210. Pañcamassa paṭhame asappurisoti lāmakapuriso. Pāṇaṃ atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā caratīti kāmesumicchācārī.

ĐỌC BÀI VIẾT

(23) 3. Duccaritavaggavaṇṇanā

(23) 3. Duccaritavaggavaṇṇanā 221-231. Tatiyassa paṭhamādīni uttānatthāneva. Cintākavītiādīsu vatthuanusandhiubhayameva cirena cintetvā karaṇavasena cintākavi veditabbo. Kiñci sutvā sutena assutaṃ anusandhetvā karaṇavasena

ĐỌC BÀI VIẾT

(24) 4. Kammavaggo

(24) 4. Kammavaggo 1. Saṃkhittasuttavaṇṇanā 232. Catutthassa paṭhame kāḷakanti malīnaṃ, cittassa appabhassarabhāvakaranti attho. Taṃ panettha kammapathappattameva adhippetanti āha ‘‘dasaakusalakammapatha’’nti. Kaṇhābhijātihetuto

ĐỌC BÀI VIẾT

(25) 5. Āpattibhayavaggo

(25) 5. Āpattibhayavaggo 1. Saṅghabhedakasuttavaṇṇanā 243. Pañcamassa paṭhame vivādādhikaraṇādīsūti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesu catūsu. Tattha dhammoti vā adhammoti vā

ĐỌC BÀI VIẾT

(26) 6. Abhiññāvaggo

(26) 6. Abhiññāvaggo 1-3. Abhiññāsuttādivaṇṇanā 254-256. Chaṭṭhassa paṭhame paccanīkasamanato samatho, samādhīti āha ‘‘cittekaggatā’’ti. Aniccādinā vividhenākārena dassanato vipassanā, saṅkhārapariggāhakañāṇaṃ. Tenāha ‘‘saṅkhārapariggahavipassanāñāṇa’’nti.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app