1. Sandhikaṇḍa

Namo tassa bhagavato arahato sammāsambuddhassa Padarūpasiddhi Ganthārambha [Ka] Visuddhasaddhammasahassadīdhitiṃ , Subuddhasambodhiyugandharoditaṃ; Tibuddhakhettekadivākaraṃ jinaṃ, Sadhammasaṅghaṃ sirasā’bhivandiya. [Kha] Kaccāyanañcācariyaṃ namitvā, Nissāya kaccāyanavaṇṇanādiṃ; Bālappabodhatthamujuṃ

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Atha nāmikavibhatyāvatāro vuccate. Atthābhimukhaṃ namanato, attani catthassa nāmanato nāmaṃ, dabbābhidhānaṃ. Taṃ pana duvidhaṃ anvattharuḷhīvasena, tividhaṃ pumitthinapuṃsakaliṅgavasena. Yathā – rukkho, mālā, dhanaṃ.

ĐỌC BÀI VIẾT

3. Kārakakaṇḍa

3. Kārakakaṇḍa Atha vibhattīnamatthabhedā vuccante. Tattha ekampi atthaṃ kammādivasena, ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā. Tattha kasmiṃ atthe paṭhamā? 283.Liṅgatthe

ĐỌC BÀI VIẾT

4. Samāsakaṇḍa

4. Samāsakaṇḍa Atha nāmameva aññamaññasambandhīnaṃ samāsoti nāmanissitattā, sayañca nāmikattā nāmānantaraṃ samāso vuccate. So ca saññāvasena chabbidho abyayībhāvo kammadhārayo digu tappuriso bahubbīhi dvando cāti.

ĐỌC BÀI VIẾT

5. Taddhitakaṇḍa

5. Taddhitakaṇḍa Apaccataddhita Atha nāmato eva vibhatyantā apaccādiatthavisese taddhituppattīti nāmato paraṃ taddhitavidhānamārabhīyate. Tattha tasmā tividhaliṅgato paraṃ hutvā hitā sahitāti taddhitā, ṇādipaccayānametaṃ adhivacanaṃ,

ĐỌC BÀI VIẾT

6. Ākhyātakaṇḍa

6. Ākhyātakaṇḍa Bhūvādigaṇa Vibhattividhāna Atha ākhyātavibhattiyo kriyāvācīhi dhātūhi parā vuccante. Tattha kriyaṃ ācikkhatīti ākhyātaṃ, kriyāpadaṃ. Vuttañhi ‘‘kālakārakapurisaparidīpakaṃ kriyālakkhaṇamākhyātika’’nti. Tattha kāloti atītādayo, kārakamiti kammakattubhāvā, purisāti paṭhamamajjhimuttamā, kriyāti gamanapacanādiko

ĐỌC BÀI VIẾT

7. Kibbidhānakaṇḍa

7. Kibbidhānakaṇḍa Tekālika Kiccappaccayantanaya Atha dhātūhiyeva bhāvakammakattukaraṇādisādhanasahitaṃ kibbidhānamārabhīyate. Tattha kiccakitakavasena duvidhā hi paccayā, tesu kiccasaññāya paṭhamaṃ vuttattā, kiccānamappakattā ca kiccappaccayā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app