10. Dutiyapamādādivaggo

10. Dutiyapamādādivaggo 98. ‘‘Ajjhattikaṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pamādo. Pamādo, bhikkhave,

ĐỌC BÀI VIẾT

9. Pamādādivaggo

9. Pamādādivaggo 81. ‘‘Appamattikā esā, bhikkhave, vuddhi yadidaṃ yasovuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘paññāvuddhiyā vaddhissāmā’ti.

ĐỌC BÀI VIẾT

6. Accharāsaṅghātavaggo

6. Accharāsaṅghātavaggo 51. ‘‘Pabhassaramidaṃ , bhikkhave, cittaṃ. Tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ. Taṃ assutavā puthujjano yathābhūtaṃ nappajānāti. Tasmā ‘assutavato puthujjanassa cittabhāvanā

ĐỌC BÀI VIẾT

3. Akammaniyavaggo

3. Akammaniyavaggo 21. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ akammaniyaṃ hoti yathayidaṃ, bhikkhave, cittaṃ [yathayidaṃ cittaṃ (sī. pī.) evamuparipi]. Cittaṃ,

ĐỌC BÀI VIẾT

2. Nīvaraṇappahānavaggo

2. Nīvaraṇappahānavaggo 11. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ,

ĐỌC BÀI VIẾT

12. Saccasaṃyuttaṃ

12. Saccasaṃyuttaṃ 1. Samādhivaggo 1. Samādhisuttaṃ 1071. Sāvatthinidānaṃ . ‘‘Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Idaṃ

ĐỌC BÀI VIẾT

11. Sotāpattisaṃyuttaṃ

11. Sotāpattisaṃyuttaṃ 1. Veḷudvāravaggo 1. Cakkavattirājasuttaṃ 997. Sāvatthinidānaṃ . Tatra kho bhagavā…pe… etadavoca – ‘‘kiñcāpi, bhikkhave, rājā cakkavattī [cakkavatti (syā. kaṃ. pī.

ĐỌC BÀI VIẾT

9. Jhānasaṃyuttaṃ

9. Jhānasaṃyuttaṃ 1. Gaṅgāpeyyālavaggo 1-12. Jhānādisuttadvādasakaṃ 923-934. Sāvatthinidānaṃ ‘‘cattāro me, bhikkhave, jhānā. Katame cattāro? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app