Nội Dung Chính

11. Sotāpattisaṃyuttaṃ

open all | close all

1. Veḷudvāravaggo

1. Cakkavattirājasuttaṃ

997. Sāvatthinidānaṃ . Tatra kho bhagavā…pe… etadavoca – ‘‘kiñcāpi, bhikkhave, rājā cakkavattī [cakkavatti (syā. kaṃ. pī. ka.)] catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandane vane accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, so catūhi dhammehi asamannāgato, atha kho so aparimuttova [aparimutto ca (syā. kaṃ. ka.)] nirayā aparimutto tiracchānayoniyā aparimutto pettivisayā aparimutto apāyaduggativinipātā. Kiñcāpi, bhikkhave, ariyasāvako piṇḍiyālopena yāpeti, nantakāni ca dhāreti, so catūhi dhammehi samannāgato, atha kho so parimutto [parimutto ca (syā. kaṃ. ka.)] nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā’’.

‘‘Katamehi catūhi? Idha , bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti . Dhamme aveccappasādena samannāgato hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Saṅghe aveccappasādena samannāgato hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ – cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi dhammehi samannāgato hoti. Yo ca, bhikkhave, catunnaṃ dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho catunnaṃ dīpānaṃ paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nāgghati soḷasi’’nti. Paṭhamaṃ.

2. Brahmacariyogadhasuttaṃ

998. ‘‘Catūhi, bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

‘‘Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo’’ti.

Idamavoca bhagavā. Idaṃ vatvāna [vatvā (sī. pī.) evamīdisesu ṭhānesu] sugato athāparaṃ etadavoca satthā –

‘‘Yesaṃ saddhā ca sīlañca, pasādo dhammadassanaṃ;

Te ve kālena paccenti, brahmacariyogadhaṃ sukha’’nti. dutiyaṃ;

3. Dīghāvuupāsakasuttaṃ

999. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena dīghāvu upāsako ābādhiko hoti dukkhito bāḷhagilāno. Atha kho dīghāvu upāsako pitaraṃ jotikaṃ gahapatiṃ āmantesi – ‘‘ehi tvaṃ, gahapati, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda – ‘dīghāvu, bhante , upāsako ābādhiko hoti dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī’ti. Evañca vadehi – ‘sādhu kira, bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’’ti. ‘‘Evaṃ, tātā’’ti kho jotiko gahapati dīghāvussa upāsakassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jotiko gahapati bhagavantaṃ etadavoca – ‘‘dīghāvu, bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno . So bhagavato pāde sirasā vandati. Evañca vadeti – ‘sādhu kira, bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā nivāsetvā pattacīvaramādāya yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā dīghāvuṃ upāsakaṃ etadavoca – ‘‘kacci te, dīghāvu, khamanīyaṃ, kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo’’ti? ‘‘Na me, bhante, khamanīyaṃ, na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo’’ti. ‘‘Tasmātiha te, dīghāvu, evaṃ sikkhitabbaṃ – ‘buddhe aveccappasādena samannāgato bhavissāmi – itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato bhavissāmi akhaṇḍehi…pe… samādhisaṃvattanikehi’. Evañhi te, dīghāvu, sikkhitabba’’nti.

‘‘Yānimāni, bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā mayi, ahañca tesu dhammesu sandissāmi. Ahañhi, bhante, buddhe aveccappasādena samannāgato – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato akhaṇḍehi…pe… samādhisaṃvattanikehī’’ti . ‘‘Tasmātiha tvaṃ, dīghāvu, imesu catūsu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye dhamme uttari bhāveyyāsi. Idha tvaṃ, dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññīti. Evañhi te, dīghāvu, sikkhitabba’’nti.

‘‘Yeme, bhante, bhagavatā cha vijjābhāgiyā dhammā desitā, saṃvijjante te dhammā mayi, ahañca tesu dhammesu sandissāmi. Ahañhi, bhante, sabbasaṅkhāresu aniccānupassī viharāmi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññī. Api ca me, bhante, evaṃ hoti – ‘mā hevāyaṃ jotiko gahapati mamaccayena vighātaṃ āpajjī’’’ti [āpajjati (ka.)]. ‘‘Mā tvaṃ, tāta dīghāvu, evaṃ manasākāsi. Iṅgha tvaṃ, tāta dīghāvu, yadeva te bhagavā āha, tadeva tvaṃ sādhukaṃ manasi karohī’’ti.

Atha kho bhagavā dīghāvuṃ upāsakaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkāmi. Atha kho dīghāvu upāsako acirapakkantassa bhagavato kālamakāsi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘yo so, bhante, dīghāvu nāma upāsako bhagavatā saṃkhittena ovādena ovadito so kālaṅkato. Tassa kā gati, ko abhisamparāyo’’ti? ‘‘Paṇḍito, bhikkhave, dīghāvu upāsako, paccapādi [ahosi saccavādī (syā. kaṃ. pī. ka.)] dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ [na ca dhammādhikaraṇaṃ (syā. kaṃ. pī. ka.)] vihesesi [viheṭhesi (itipi aññattha)]. Dīghāvu, bhikkhave, upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’’ti. Tatiyaṃ.

4. Paṭhamasāriputtasuttaṃ

1000. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṃ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito…pe… ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca – ‘‘katinaṃ nu kho, āvuso sāriputta, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti ? ‘‘Catunnaṃ kho, āvuso, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’.

‘‘Katamesaṃ catunnaṃ? Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imesaṃ kho, āvuso, catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti. Catutthaṃ.

5. Dutiyasāriputtasuttaṃ

1001. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca – ‘‘‘sotāpattiyaṅgaṃ, sotāpattiyaṅga’nti hidaṃ, sāriputta, vuccati. Katamaṃ nu kho sāriputta, sotāpattiyaṅga’’nti? ‘‘Sappurisasaṃsevo hi, bhante, sotāpattiyaṅgaṃ, saddhammassavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro sotāpattiyaṅgaṃ, dhammānudhammappaṭipatti sotāpattiyaṅga’’nti. ‘‘Sādhu sādhu, sāriputta! Sappurisasaṃsevo hi, sāriputta, sotāpattiyaṅgaṃ, saddhammassavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro sotāpattiyaṅgaṃ, dhammānudhammappaṭipatti sotāpattiyaṅgaṃ’’.

‘‘‘Soto, soto’ti hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, soto’’ti? ‘‘Ayameva hi, bhante, ariyo aṭṭhaṅgiko maggo soto, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhī’’ti. ‘‘Sādhu sādhu, sāriputta! Ayameva hi, sāriputta, ariyo aṭṭhaṅgiko maggo soto, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi’’.

‘‘‘Sotāpanno , sotāpanno’ti hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sotāpanno’’ti ? ‘‘Yo hi, bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto’’ti. ‘‘Sādhu sādhu, sāriputta! Yo hi, sāriputta, iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto’’ti. Pañcamaṃ.

6. Thapatisuttaṃ

1002. Sāvatthinidānaṃ. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti – ‘‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’ti. Tena kho pana samayena isidattapurāṇā thapatayo sādhuke paṭivasanti kenacideva karaṇīyena. Assosuṃ kho isidattapurāṇā thapatayo – ‘‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – ‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’’ti.

Atha kho isidattapurāṇā thapatayo magge purisaṃ ṭhapesuṃ – ‘‘yadā tvaṃ, ambho purisa, passeyyāsi bhagavantaṃ āgacchantaṃ arahantaṃ sammāsambuddhaṃ, atha amhākaṃ āroceyyāsī’’ti. Dvīhatīhaṃ ṭhito kho so puriso addasa bhagavantaṃ dūratova āgacchantaṃ. Disvāna yena isidattapurāṇā thapatayo tenupasaṅkami; upasaṅkamitvā isidattapurāṇe thapatayo etadavoca – ‘‘ayaṃ so, bhante, bhagavā āgacchati arahaṃ sammāsambuddho. Yassa dāni kālaṃ maññathā’’ti.

Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavantaṃ piṭṭhito piṭṭhito anubandhiṃsu. Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Isidattapurāṇā thapatayo bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te isidattapurāṇā thapatayo bhagavantaṃ etadavocuṃ –

‘‘Yadā mayaṃ, bhante, bhagavantaṃ suṇāma – ‘sāvatthiyā kosalesu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ – ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘sāvatthiyā kosalesu cārikaṃ pakkanto’ti , hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ – ‘dūre no bhagavā’’’ti.

‘‘Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘kosalehi mallesu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ – ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante , bhagavantaṃ suṇāma – ‘kosalehi mallesu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ – ‘dūre no bhagavā’’’ti.

‘‘Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘mallehi vajjīsu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ – ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘mallehi vajjīsu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ – ‘dūre no bhagavā’’’ti.

‘‘Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘vajjīhi kāsīsu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ – ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante bhagavantaṃ suṇāma – ‘vajjīhi kāsīsu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ – ‘dūre no bhagavā’’’ti.

‘‘Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘kāsīhi māgadhe cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ – ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘kāsīhi māgadhe cārikaṃ pakkanto’ti, hoti anappakā no tasmiṃ samaye anattamanatā hoti anappakaṃ domanassaṃ – ‘dūre no bhagavā’’’ti.

‘‘Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘māgadhehi kāsīsu cārikaṃ pakkamissatī’ti , hoti no tasmiṃ samaye attamanatā hoti somanassaṃ – ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘māgadhehi kāsīsu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ – ‘āsanne no bhagavā’’’ti.

‘‘Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘kāsīhi vajjīsu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ – ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘kāsīhi vajjīsu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ – ‘āsanne no bhagavā’’’ti.

‘‘Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘vajjīhi mallesu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ – ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘vajjīhi mallesu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ – ‘āsanne no bhagavā’’’ti.

‘‘Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘mallehi kosale cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ – ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘mallehi kosale cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ – ‘āsanne no bhagavā’’’ti.

‘‘Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘kosalehi sāvatthiṃ cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ – ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma – ‘sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’ti, hoti anappakā no tasmiṃ samaye attamanatā hoti anappakaṃ somanassaṃ – ‘āsanne no bhagavā’’’ti.

‘‘Tasmātiha, thapatayo, sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Alañca pana vo, thapatayo, appamādāyā’’ti. ‘‘Atthi kho no, bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cā’’ti. ‘‘Katamo pana vo, thapatayo, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cā’’ti?

‘‘Idha mayaṃ, bhante, yadā rājā pasenadi kosalo uyyānabhūmiṃ niyyātukāmo hoti, ye te rañño pasenadissa kosalassa nāgā opavayhā te kappetvā, yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā ekaṃ purato ekaṃ pacchato nisīdāpema. Tāsaṃ kho pana, bhante, bhaginīnaṃ evarūpo gandho hoti, seyyathāpi nāma gandhakaraṇḍakassa tāvadeva vivariyamānassa, yathā taṃ rājakaññānaṃ gandhena vibhūsitānaṃ. Tāsaṃ kho pana, bhante, bhaginīnaṃ evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā, yathā taṃ rājakaññānaṃ sukhedhitānaṃ. Tasmiṃ kho pana, bhante, samaye nāgopi rakkhitabbo hoti, tāpi bhaginiyo rakkhitabbā honti, attāpi rakkhitabbo hoti. Na kho pana mayaṃ, bhante, abhijānāma tāsu bhaginīsu pāpakaṃ cittaṃ uppādetā. Ayaṃ kho no, bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cā’’ti.

‘‘Tasmātiha, thapatayo, sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Alañca pana vo, thapatayo, appamādāya. Catūhi kho, thapatayo, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

‘‘Katamehi catūhi? Idha, thapatayo, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… vigatamalamaccherena cetasā ajjhāgāraṃ vasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Imehi kho, thapatayo, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

‘‘Tumhe kho, thapatayo, buddhe aveccappasādena samannāgatā – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehi. Taṃ kiṃ maññatha, thapatayo, katividhā te kosalesu manussā ye tumhākaṃ samasamā, yadidaṃ – dānasaṃvibhāge’’ti? ‘‘Lābhā no, bhante, suladdhaṃ no, bhante! Yesaṃ no bhagavā evaṃ pajānātī’’ti. Chaṭṭhaṃ.

7. Veḷudvāreyyasuttaṃ

1003. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena veḷudvāraṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho te veḷudvāreyyakā brāhmaṇagahapatikā – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ veḷudvāraṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā [bhagavāti (sī. syā. kaṃ. pī.)]. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti’. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti.

Atha kho te veḷudvāreyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te veḷudvāreyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ – ‘‘mayaṃ, bho gotama, evaṃkāmā evaṃchandā evaṃadhippāyā – puttasambādhasayanaṃ ajjhāvaseyyāma, kāsikacandanaṃ paccanubhaveyyāma, mālāgandhavilepanaṃ dhāreyyāma, jātarūparajataṃ sādiyeyyāma, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma. Tesaṃ no bhavaṃ gotamo amhākaṃ evaṃkāmānaṃ evaṃchandānaṃ evaṃadhippāyānaṃ tathā dhammaṃ desetu yathā mayaṃ puttasambādhasayanaṃ ajjhāvaseyyāma…pe… sugatiṃ saggaṃ lokaṃ upapajjeyyāmā’’ti.

‘‘Attūpanāyikaṃ vo, gahapatayo, dhammapariyāyaṃ desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho te veḷudvāreyyakā brāhmaṇagahapatikā bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katamo ca, gahapatayo, attupanāyiko dhammapariyāyo? Idha, gahapatayo, ariyasāvako iti paṭisañcikkhati – ‘ahaṃ khosmi jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. Yo kho maṃ jīvitukāmaṃ amaritukāmaṃ sukhakāmaṃ dukkhappaṭikūlaṃ jīvitā voropeyya, na metaṃ assa piyaṃ manāpaṃ. Ahañceva kho pana paraṃ jīvitukāmaṃ amaritukāmaṃ sukhakāmaṃ dukkhappaṭikūlaṃ jīvitā voropeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyya’nti! So iti paṭisaṅkhāya attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.

‘‘Puna caparaṃ, gahapatayo, ariyasāvako iti paṭisañcikkhati – ‘yo kho me adinnaṃ theyyasaṅkhātaṃ ādiyeyya, na metaṃ assa piyaṃ manāpaṃ. Ahañceva kho pana parassa adinnaṃ theyyasaṅkhātaṃ ādiyeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyya’nti ! So iti paṭisaṅkhāya attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.

‘‘Puna caparaṃ, gahapatayo, ariyasāvako iti paṭisañcikkhati – ‘yo kho me dāresu cārittaṃ āpajjeyya, na metaṃ assa piyaṃ manāpaṃ. Ahañceva kho pana parassa dāresu cārittaṃ āpajjeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyya’nti! So iti paṭisaṅkhāya attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.

‘‘Puna caparaṃ, gahapatayo, ariyasāvako iti paṭisañcikkhati – ‘yo kho me musāvādena atthaṃ bhañjeyya, na metaṃ assa piyaṃ manāpaṃ. Ahañceva kho pana parassa musāvādena atthaṃ bhañjeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyya’nti! So iti paṭisaṅkhāya attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.

‘‘Puna caparaṃ, gahapatayo, ariyasāvako iti paṭisañcikkhati – yo kho maṃ pisuṇāya vācāya mitte bhindeyya [mittehi bhedeyya (syā. kaṃ. pī. ka.)], na metaṃ assa piyaṃ manāpaṃ. Ahañceva kho pana paraṃ pisuṇāya vācāya mitte bhindeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ…pe… evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.

‘‘Puna caparaṃ, gahapatayo, ariyasāvako iti paṭisañcikkhati – yo kho maṃ pharusāya vācāya samudācareyya, na metaṃ assa piyaṃ manāpaṃ. Ahañceva kho pana paraṃ pharusāya vācāya samudācareyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo…pe… evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.

‘‘Puna caparaṃ, gahapatayo, ariyasāvako iti paṭisañcikkhati – ‘yo kho maṃ samphabhāsena samphappalāpabhāsena samudācareyya, na metaṃ assa piyaṃ manāpaṃ. Ahañceva kho pana paraṃ samphabhāsena samphappalāpabhāsena samudācareyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyya’nti! So iti paṭisaṅkhāya attanā ca samphappalāpā paṭivirato hoti , parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.

‘‘So buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti; dhamme …pe… saṅghe aveccappasādena samannāgato hoti suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Yato kho, gahapatayo, ariyasāvako imehi sattahi saddhammehi [dhammehi (sī.)] samannāgato hoti imehi catūhi ākaṅkhiyehi ṭhānehi, so ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni [khīṇatiracchānayoniyo (sī. syā. kaṃ. pī.), khīṇatiracchānayoniko (ka.)] khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti.

Evaṃ vutte veḷudvāreyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ – ‘‘abhikkantaṃ, bho gotama…pe… ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete [pāṇupetaṃ (ka.)] saraṇaṃ gate’’ti. Sattamaṃ.

8. Paṭhamagiñjakāvasathasuttaṃ

1004. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Sāḷho nāma, bhante, bhikkhu kālaṅkato; tassa kā gati ko abhisamparāyo? Nandā nāma, bhante, bhikkhunī kālaṅkatā; tassā kā gati ko abhisamparāyo? Sudatto nāma, bhante, upāsako kālaṅkato; tassa kā gati ko abhisamparāyo? Sujātā nāma, bhante, upāsikā kālaṅkatā; tassā kā gati, ko abhisamparāyo’’ti?

‘‘Sāḷho , ānanda, bhikkhu kālaṅkato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Nandā, ānanda, bhikkhunī kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto, ānanda, upāsako kālaṅkato tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī; sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Sujātā, ānanda, upāsikā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

‘‘Anacchariyaṃ kho panetaṃ, ānanda, yaṃ manussabhūto kālaṃ kareyya; tasmiṃ tasmiṃ ce maṃ kālaṅkate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesā pesā, ānanda, assa tathāgatassa. Tasmātihānanda , dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’.

‘‘Katamo ca so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’?

‘‘Idha, ānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti. Aṭṭhamaṃ.

(Tīṇipi suttantāni ekanidānāni).

9. Dutiyagiñjakāvasathasuttaṃ

1005. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘asoko nāma, bhante, bhikkhu kālaṅkato; tassa kā gati, ko abhisamparāyo? Asokā nāma, bhante, bhikkhunī kālaṅkatā…pe… asoko nāma, bhante, upāsako kālaṅkato…pe… asokā nāma, bhante, upāsikā kālaṅkatā; tassā kā gati, ko abhisamparāyo’’ti?

‘‘Asoko, ānanda, bhikkhu kālaṅkato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi…pe… (purimaveyyākaraṇena ekanidānaṃ).

‘‘Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti. Navamaṃ.

10. Tatiyagiñjakāvasathasuttaṃ

1006. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘kakkaṭo nāma, bhante, ñātike upāsako kālaṅkato; tassa kā gati, ko abhisamparāyo? Kaḷibho nāma, bhante, ñātike upāsako…pe… nikato nāma, bhante, ñātike upāsako…pe… kaṭissaho nāma, bhante, ñātike upāsako…pe… tuṭṭho nāma, bhante, ñātike upāsako…pe… santuṭṭho nāma, bhante, ñātike upāsako…pe… bhaddo nāma, bhante, ñātike upāsako…pe… subhaddo nāma, bhante, ñātike upāsako kālaṅkato; tassa kā gati ko abhisamparāyo’’ti?

‘‘Kakkaṭo , ānanda, upāsako kālaṅkato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kaḷibho, ānanda …pe… nikato, ānanda…pe… kaṭissaho, ānanda …pe… tuṭṭho, ānanda…pe… santuṭṭho, ānanda…pe… bhaddo, ānanda…pe… subhaddo, ānanda, upāsako kālaṅkato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. (Sabbe ekagatikā kātabbā).

‘‘Paropaññāsa, ānanda, ñātike upāsakā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikanavuti, ānanda, ñātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino; sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Chātirekāni kho, ānanda, pañcasatāni ñātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

‘‘Anacchariyaṃ kho panetaṃ, ānanda, yaṃ manussabhūto kālaṃ kareyya; tasmiṃ tasmiṃ ce maṃ kālaṅkate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesā pesā, ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’.

‘‘Katamo ca so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’.

‘‘Idhānanda , ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti. Dasamaṃ.

Veḷudvāravaggo paṭhamo.

Tassuddānaṃ –

Rājā ogadhadīghāvu, sāriputtāpare duve;

Thapatī veḷudvāreyyā, giñjakāvasathe tayoti.

2. Rājakārāmavaggo

1. Sahassabhikkhunisaṅghasuttaṃ

1007. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati rājakārāme. Atha kho sahassabhikkhunisaṅgho [sahasso bhikkhunisaṃgho (sī.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca –

‘‘Catūhi kho, bhikkhuniyo, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha, bhikkhuniyo, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo’’ti. Paṭhamaṃ.

2. Brāhmaṇasuttaṃ

1008. Sāvatthinidānaṃ . ‘‘Brāhmaṇā, bhikkhave, udayagāminiṃ nāma paṭipadaṃ paññapenti. Te sāvakaṃ evaṃ samādapenti – ‘ehi tvaṃ, ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi. So tvaṃ mā sobbhaṃ parivajjehi, mā papātaṃ, mā khāṇuṃ, mā kaṇḍakaṭhānaṃ [kaṇḍakaṃ ṭhānaṃ (pī. ka.)], mā candaniyaṃ, mā oḷigallaṃ. Yattha [yattheva (syā. kaṃ.), yāni vā (sī.)] papateyyāsi tattheva maraṇaṃ āgameyyāsi. Evaṃ tvaṃ, ambho purisa, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasī’’’ti.

‘‘Taṃ kho panetaṃ, bhikkhave, brāhmaṇānaṃ bālagamanametaṃ [bālānaṃ gamanametaṃ (sī.)] mūḷhagamanametaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Ahañca kho, bhikkhave, ariyassa vinaye udayagāminiṃ paṭipadaṃ paññapemi; yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

‘‘Katamā ca sā, bhikkhave, udayagāminī paṭipadā; yā ekantanibbidāya…pe… nibbānāya saṃvattati? Idha , bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā arahaṃ sammāsambuddho…pe… satthā devamanussānaṃ buddho bhagavāti; dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ayaṃ kho sā, bhikkhave, udayagāminī paṭipadā ekantanibbidāya…pe… nibbānāya saṃvattatī’’ti. Dutiyaṃ.

3. Ānandattherasuttaṃ

1009. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca sāriputto sāvatthiyaṃ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ ānandaṃ etadavoca – ‘‘katinaṃ kho, āvuso ānanda , dhammānaṃ pahānā, katinaṃ dhammānaṃ samannāgamanahetu, evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti? ‘‘Catunnaṃ kho, āvuso, dhammānaṃ pahānā, catunnaṃ dhammānaṃ samannāgamanahetu, evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti.

‘‘Katamesaṃ catunnaṃ? Yathārūpena kho, āvuso, buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa buddhe appasādo na hoti. Yathārūpena ca kho, āvuso, buddhe aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tathārūpassa buddhe aveccappasādo hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’’ti.

‘‘Yathārūpena ca kho, āvuso, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa dhamme appasādo na hoti. Yathārūpena ca kho, āvuso, dhamme aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tathārūpassa dhamme aveccappasādo hoti – svākkhāto bhagavatā dhammo…pe… viññūhīti.

‘‘Yathārūpena ca kho, āvuso, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa saṅghe appasādo na hoti. Yathārūpena ca kho, āvuso, saṅghe aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tathārūpassa saṅghe aveccappasādo hoti – suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti.

‘‘Yathārūpena ca kho, āvuso, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa dussīlyaṃ na hoti. Yathārūpehi ca kho, āvuso, ariyakantehi sīlehi samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tathārūpāni ariyakantāni sīlāni honti akhaṇḍāni…pe… samādhisaṃvattanikāni. Imesaṃ kho, āvuso, catunnaṃ dhammānaṃ pahānā imesaṃ catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti. Tatiyaṃ.

4. Duggatibhayasuttaṃ

1010. ‘‘Catūhi, bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ samatikkanto hoti. Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ samatikkanto hotī’’ti. Catutthaṃ.

5. Duggativinipātabhayasuttaṃ

1011. ‘‘Catūhi, bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggativinipātabhayaṃ samatikkanto hoti. Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggativinipātabhayaṃ samatikkanto hotī’’ti. Pañcamaṃ.

6. Paṭhamamittāmaccasuttaṃ

1012. ‘‘Ye te, bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ – mittā vā amaccā vā ñātī vā sālohitā vā – te, bhikkhave, catūsu sotāpattiyaṅgesu samādapetabbā , nivesetabbā, patiṭṭhāpetabbā. Katamesu catūsu? Buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantesu sīlesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā akhaṇḍesu…pe… samādhisaṃvattanikesu. Ye te, bhikkhave, anukampeyyātha , ye ca sotabbaṃ maññeyyuṃ – mittā vā amaccā vā ñātī vā sālohitā vā – te, bhikkhave, imesu catūsu sotāpattiyaṅgesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā’’ti. Chaṭṭhaṃ.

7. Dutiyamittāmaccasuttaṃ

1013. ‘‘Ye te, bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ – mittā vā amaccā vā ñātī vā sālohitā vā – te, bhikkhave, catūsu sotāpattiyaṅgesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā. Katamesu catūsu? Buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’’ti.

‘‘Siyā, bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ – pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā – na tveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ – so vata buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatī’’ti – netaṃ ṭhānaṃ vijjati. ‘‘Dhamme…pe… saṅghe…pe… ariyakantesu sīlesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā akhaṇḍesu…pe… samādhisaṃvattanikesu. Siyā, bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ – pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā – na tveva ariyakantehi sīlehi samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ – so vata ariyakantehi sīlehi samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatīti – netaṃ ṭhānaṃ vijjati. Ye te, bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ – mittā vā amaccā vā ñātī vā sālohitā vā – te, bhikkhave , imesu catūsu sotāpattiyaṅgesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā’’ti. Sattamaṃ.

8. Paṭhamadevacārikasuttaṃ

1014. Sāvatthinidānaṃ. Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, āvuso, buddhe aveccappasādena samannāgamanaṃ hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, āvuso, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, āvuso, dhamme…pe… saṅghe…pe… sādhu kho, āvuso, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, āvuso, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti. Aṭṭhamaṃ.

9. Dutiyadevacārikasuttaṃ

1015. Sāvatthinidānaṃ . Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, āvuso, buddhe aveccappasādena samannāgamanaṃ hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, āvuso, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho, āvuso, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, āvuso, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho, mārisa moggallāna, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti. Navamaṃ.

10. Tatiyadevacārikasuttaṃ

1016. Atha kho bhagavā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo bhagavā etadavoca –

‘‘Sādhu kho, āvuso, buddhe aveccappasādena samannāgamanaṃ hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, āvuso, evamidhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho, āvuso , dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, āvuso, evamidhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti.

‘‘Sādhu kho, mārisa, buddhe aveccappasādena samannāgamanaṃ hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho, mārisa, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti. Dasamaṃ.

Rājakārāmavaggo dutiyo.

Tassuddānaṃ –

Sahassabrāhmaṇānanda , duggati apare duve;

Mittāmaccā duve vuttā, tayo ca devacārikāti.

3. Saraṇānivaggo

1. Paṭhamamahānāmasuttaṃ

1017. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘idaṃ, bhante, kapilavatthu iddhañceva phītañca bāhujaññaṃ ākiṇṇamanussaṃ sambādhabyūhaṃ. So khvāhaṃ, bhante, bhagavantaṃ vā payirupāsitvā manobhāvanīye vā bhikkhū sāyanhasamayaṃ kapilavatthuṃ pavisanto; bhantenapi [vibbhantenapi (sī.), bhamantenapi (ka.)] hatthinā samāgacchāmi ; bhantenapi assena samāgacchāmi; bhantenapi rathena samāgacchāmi; bhantenapi sakaṭena samāgacchāmi; bhantenapi purisena samāgacchāmi. Tassa mayhaṃ, bhante, tasmiṃ samaye mussateva [musateva (?)] bhagavantaṃ ārabbha sati, mussati [musati (?)] dhammaṃ ārabbha sati, mussati saṅghaṃ ārabbha sati. Tassa mayhaṃ, bhante, evaṃ hoti – ‘imamhi cāhaṃ samaye kālaṃ kareyyaṃ, kā mayhaṃ gati, ko abhisamparāyo’’’ti?

‘‘Mā bhāyi, mahānāma, mā bhāyi, mahānāma! Apāpakaṃ te maraṇaṃ bhavissati apāpikā kālaṃkiriyā [kālakiriyā (sī. syā. kaṃ.)]. Yassa kassaci, mahānāma, dīgharattaṃ saddhāparibhāvitaṃ cittaṃ sīlaparibhāvitaṃ cittaṃ sutaparibhāvitaṃ cittaṃ cāgaparibhāvitaṃ cittaṃ paññāparibhāvitaṃ cittaṃ, tassa yo hi khvāyaṃ kāyo rūpī cātumahābhūtiko [cātummahābhūtiko (sī. syā. kaṃ.)] mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Taṃ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā [sigālā (sī. syā. kaṃ. pī.)] vā khādanti vividhā vā pāṇakajātā khādanti; yañca khvassa cittaṃ dīgharattaṃ saddhāparibhāvitaṃ…pe… paññāparibhāvitaṃ taṃ uddhagāmi hoti visesagāmi.

‘‘Seyyathāpi, mahānāma, puriso sappikumbhaṃ vā telakumbhaṃ vā gambhīraṃ udakarahadaṃ ogāhitvā bhindeyya. Tatra yā assa sakkharā vā kaṭhalā [kathalā (pī. ka.)] vā sā adhogāmī assa, yañca khvassa tatra sappi vā telaṃ vā taṃ uddhagāmi assa visesagāmi. Evameva kho, mahānāma, yassa kassaci dīgharattaṃ saddhāparibhāvitaṃ cittaṃ…pe… paññāparibhāvitaṃ cittaṃ tassa yo hi khvāyaṃ kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo taṃ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti; yañca khvassa cittaṃ dīgharattaṃ saddhāparibhāvitaṃ…pe… paññāparibhāvitaṃ taṃ uddhagāmi hoti visesagāmi. Tuyhaṃ kho pana, mahānāma, dīgharattaṃ saddhāparibhāvitaṃ cittaṃ…pe… paññāparibhāvitaṃ cittaṃ . Mā bhāyi, mahānāma , mā bhāyi, mahānāma! Apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālaṃkiriyā’’ti. Paṭhamaṃ.

2. Dutiyamahānāmasuttaṃ

1018. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘idaṃ, bhante, kapilavatthu iddhañceva phītañca bāhujaññaṃ ākiṇṇamanussaṃ sambādhabyūhaṃ. So khvāhaṃ, bhante, bhagavantaṃ vā payirupāsitvā manobhāvanīye vā bhikkhū sāyanhasamayaṃ kapilavatthuṃ pavisanto; bhantenapi hatthinā samāgacchāmi; bhantenapi assena samāgacchāmi; bhantenapi rathena samāgacchāmi; bhante, napi sakaṭena samāgacchāmi; bhante, napi purisena samāgacchāmi. Tassa mayhaṃ, bhante, tasmiṃ samaye mussateva bhagavantaṃ ārabbha sati, mussati dhammaṃ ārabbha sati, mussati saṅghaṃ ārabbha sati. Tassa mayhaṃ, bhante, evaṃ hoti – ‘imamhi cāhaṃ samaye kālaṃ kareyyaṃ, kā mayhaṃ gati, ko abhisamparāyo’’’ti?

‘‘Mā bhāyi, mahānāma, mā bhāyi, mahānāma! Apāpakaṃ te maraṇaṃ bhavissati apāpikā kālaṃkiriyā. Catūhi kho, mahānāma, dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Katamehi catūhi? Idha, mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi.

‘‘Seyyathāpi , mahānāma, rukkho pācīnaninno pācīnapoṇo pācīnapabbhāro, so mūlacchinno katamena papateyyā’’ti? ‘‘Yena, bhante, ninno yena poṇo yena pabbhāro’’ti. ‘‘Evameva kho, mahānāma, imehi catūhi dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ti. Dutiyaṃ.

3. Godhasakkasuttaṃ

1019. Kapilavatthunidānaṃ . Atha kho mahānāmo sakko yena godhā sakko tenupasaṅkami; upasaṅkamitvā godhaṃ sakkaṃ etadavoca – ‘‘katihi [katīhi (pī. ka.) rūpasiddhi oloketabbā] tvaṃ, godhe, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇa’’nti?

‘‘Tīhi khvāhaṃ, mahānāma, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi tīhi? Idha, mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe aveccappasādena samannāgato hoti – suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti. Imehi khvāhaṃ, mahānāma, tīhi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ.

‘‘Tvaṃ pana, mahānāma, katihi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇa’’nti? ‘‘Catūhi khvāhaṃ, godhe, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi catūhi? Idha, godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi khvāhaṃ, godhe, catūhi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇa’’nti.

‘‘Āgamehi tvaṃ, mahānāma, āgamehi tvaṃ, mahānāma! Bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vā’’ti. ‘‘Āyāma, godhe, yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato etamatthaṃ ārocessāmā’’ti. Atha kho mahānāmo sakko godhā ca sakko yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca –

‘‘Idhāhaṃ , bhante, yena godhā sakko tenupasaṅkamiṃ; upasaṅkamitvā godhaṃ sakkaṃ etadavocaṃ – ‘katihi tvaṃ, godhe, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ’? Evaṃ vutte, bhante, godhā sakko maṃ etadavoca –

‘‘Tīhi khvāhaṃ, mahānāma, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi tīhi? Idha, mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe aveccappasādena samannāgato hoti – suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti. Imehi khvāhaṃ, mahānāma, tīhi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Tvaṃ pana, mahānāma, katamehi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇa’’nti?

‘‘Evaṃ vuttāhaṃ, bhante, godhaṃ sakkaṃ etadavocaṃ – ‘catūhi khvāhaṃ, godhe, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi catūhi? Idha, godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi khvāhaṃ, godhe, catūhi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇa’’’nti.

‘‘Evaṃ vutte, bhante, godhā sakko maṃ etadavoca – ‘āgamehi tvaṃ, mahānāma, āgamehi tvaṃ, mahānāma! Bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vā’’’ti. ‘‘Idha , bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho ca. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretu. Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho ca. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretu. Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho ca upāsakā ca. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretu. Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho upāsakā upāsikāyo ca. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretu. Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho upāsakā upāsikāyo sadevako ca loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretū’’ti. ‘‘Evaṃvādī tvaṃ, godhe, mahānāmaṃ sakkaṃ kiṃ vadesī’’ti? ‘‘Evaṃvādāhaṃ, bhante, mahānāmaṃ sakkaṃ na kiñci vadāmi, aññatra kalyāṇā aññatra kusalā’’ti. Tatiyaṃ.

4. Paṭhamasaraṇānisakkasuttaṃ

1020. Kapilavatthunidānaṃ . Tena kho pana samayena saraṇāni [sarakāni (sī. syā. kaṃ. pī.)] sakko kālaṅkato hoti. So bhagavatā byākato – ‘‘sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’’ti. Tatra sudaṃ sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ettha dāni ko na sotāpanno bhavissati! Yatra hi nāma saraṇāni sakko kālaṅkato; so bhagavatā byākato – ‘sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti. Saraṇāni sakko sikkhādubbalyamāpādi, majjapānaṃ apāyī’’ti.

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘idha, bhante, saraṇāni sakko kālaṅkato. So bhagavatā byākato – ‘sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti. Tatra sudaṃ, bhante, sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti – ‘‘acchariyaṃ vata bho, abbhutaṃ vata bho! Ettha dāni ko na sotapanno bhavissati! Yatra hi nāma saraṇāni sakko kālaṅkato; so bhagavatā byākato – ‘sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti. Saraṇāni sakko sikkhādubbalyamāpādi, majjapānaṃ apāyī’’ti.

‘‘Yo so, mahānāma, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya! Yañhi taṃ, mahānāma, sammā vadamāno vadeyya – ‘dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato’ti, saraṇāni sakkaṃ sammā vadamāno vadeyya. Saraṇāni , mahānāma, sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato. So kathaṃ vinipātaṃ gaccheyya!

‘‘Idha, mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… hāsapañño javanapañño vimuttiyā ca samannāgato. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

‘‘Idha pana, mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… hāsapañño javanapañño na ca vimuttiyā samannāgato. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā [asmā (syā. kaṃ. pī. ka.)] lokā. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

‘‘Idha pana, mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti . Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

‘‘Idha pana, mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti; dhamme…pe… saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇoti . Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

‘‘Idha pana, mahānāma, ekacco puggalo na heva kho buddhe aveccappasādena samannāgato hoti… na dhamme…pe… na saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato. Api cassa ime dhammā honti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ.

‘‘Idha pana, mahānāma, ekacco puggalo na heva kho buddhe aveccappasādena samannāgato hoti… na dhamme…pe… na saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaṃ…pe… paññindriyaṃ. Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ. Ime cepi, mahānāma, mahāsālā subhāsitaṃ dubbhāsitaṃ ājāneyyuṃ, ime cāhaṃ [imevāhaṃ (syā. kaṃ.), imesāhaṃ (ka.)] mahāsāle byākareyyaṃ – ‘sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti; kimaṅgaṃ [kimaṅga (sī. syā. kaṃ. pī.)] pana saraṇāniṃ sakkaṃ. Saraṇāni, mahānāma, sakko maraṇakāle sikkhaṃ samādiyī’’ti. Catutthaṃ.

5. Dutiyasaraṇānisakkasuttaṃ

1021. Kapilavatthunidānaṃ . Tena kho pana samayena saraṇāni sakko kālaṅkato hoti. So bhagavatā byākato – ‘‘sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’’ti. Tatra sudaṃ sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ettha dāni ko na sotāpanno bhavissati! Yatra hi nāma saraṇāni sakko kālaṅkato. So bhagavatā byākato – ‘sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti. Saraṇāni sakko sikkhāya aparipūrakārī ahosī’’ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca –

‘‘Idha, bhante, saraṇāni sakko kālaṅkato. So bhagavatā byākato – ‘sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti. Tatra sudaṃ, bhante, sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ettha dāni ko na sotāpanno bhavissati! Yatra hi nāma saraṇāni sakko kālaṅkato. So bhagavatā byākato – sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. Saraṇāni sakko sikkhāya aparipūrakārī ahosī’’’ti.

‘‘Yo so, mahānāma, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya! Yañhi taṃ, mahānāma, sammā vadamāno vadeyya – ‘dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato’, saraṇāniṃ sakkaṃ sammā vadamāno vadeyya. Saraṇāni, mahānāma, sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya!

‘‘Idha, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… hāsapañño javanapañño vimuttiyā ca samannāgato . So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahānāma , puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

‘‘Idha pana, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… hāsapañño javanapañño na ca vimuttiyā samannāgato. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṃsoto hoti akaniṭṭhagāmī. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

‘‘Idha pana, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho, mahānāma , puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

‘‘Idha pana, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

‘‘Idha pana, mahānāma, ekacco puggalo na heva kho buddhe ekantagato hoti abhippasanno…pe… na dhamme…pe… na saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato; api cassa ime dhammā honti – saddhindriyaṃ …pe… paññindriyaṃ. Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ.

‘‘Idha pana, mahānāma, ekacco puggalo na heva kho buddhe ekantagato hoti abhippasanno… na dhamme…pe… na saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato; api cassa ime dhammā honti – saddhindriyaṃ…pe… paññindriyaṃ. Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ.

‘‘Seyyathāpi, mahānāma, dukkhettaṃ dubbhūmaṃ avihatakhāṇukaṃ, bījāni cassu khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni [asukhāpassayitāni (ka.)], devo ca na sammā [devo pana sammā (syā. kaṃ.), devo na sammā (ka.) dī. ni. 2.438] dhāraṃ anuppaveccheyya. Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Evameva kho, mahānāma, idha dhammo durakkhāto [dvākkhāto (pī. ka.)] hoti duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito – idamahaṃ dukkhettasmiṃ vadāmi. Tasmiñca dhamme sāvako viharati dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī – idamahaṃ dubbījasmiṃ vadāmi’’.

‘‘Seyyathāpi, mahānāma, sukhettaṃ subhūmaṃ suvihatakhāṇukaṃ, bījāni cassu akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni; devo ca [devo cassa (syā. kaṃ. ka.)] sammā dhāraṃ anuppaveccheyya. Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu’’nti? ‘‘Evaṃ, bhante’’. ‘‘Evameva kho, mahānāma, idha dhammo svākkhāto hoti suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito – idamahaṃ sukhettasmiṃ vadāmi. Tasmiñca dhamme sāvako viharati dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī – idamahaṃ subījasmiṃ vadāmi. Kimaṅgaṃ pana saraṇāniṃ sakkaṃ! Saraṇāni, mahānāma, sakko maraṇakāle sikkhāya paripūrakārī ahosī’’ti. Pañcamaṃ.

6. Paṭhamaanāthapiṇḍikasuttaṃ

1022. Sāvatthinidānaṃ . Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ, ambho purisa, yenāyasmā sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vanda – ‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī’ti. Evañca vadehi – ‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’’ti.

‘‘Evaṃ , bhante’’ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandati. Evañca vadati – ‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’’ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ etadavoca – ‘‘kacci te, gahapati, khamanīyaṃ kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo’’ti? ‘‘Na me, bhante, khamanīyaṃ, na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo’’ti.

‘‘Yathārūpena kho, gahapati, buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te buddhe appasādo natthi. Atthi ca kho te, gahapati, buddhe aveccappasādo – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Tañca pana te buddhe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpena kho, gahapati, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te dhamme appasādo natthi. Atthi ca kho te, gahapati, dhamme aveccappasādo – svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhīti. Tañca pana te dhamme aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpena kho, gahapati, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te saṅghe appasādo natthi. Atthi ca kho te, gahapati, saṅghe aveccappasādo – suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti. Tañca pana te saṅghe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpena kho, gahapati, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te dussīlyaṃ natthi. Atthi ca kho te, gahapati, ariyakantāni sīlāni…pe… samādhisaṃvattanikāni. Tāni ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpāya kho, gahapati, micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchādiṭṭhi natthi. Atthi ca kho te, gahapati, sammādiṭṭhi. Tañca pana te sammādiṭṭhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpena kho, gahapati, micchāsaṅkappena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati , tathārūpo te micchāsaṅkappo natthi. Atthi ca kho te, gahapati, sammāsaṅkappo. Tañca pana te sammāsaṅkappaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpāya kho, gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvācā natthi. Atthi ca kho te, gahapati, sammāvācā. Tañca pana te sammāvācaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpena kho, gahapati, micchākammantena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchākammanto natthi. Atthi ca kho te, gahapati, sammākammanto. Tañca pana te sammākammantaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpena kho, gahapati, micchāājīvena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāājīvo natthi. Atthi ca kho te, gahapati, sammāājīvo. Tañca pana te sammāājīvaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpena kho, gahapati, micchāvāyāmena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāvāyāmo natthi. Atthi ca kho te, gahapati, sammāvāyāmo. Tañca pana te sammāvāyāmaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpāya kho, gahapati, micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāsati natthi. Atthi ca kho te, gahapati, sammāsati. Tañca pana te sammāsatiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpena kho, gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati , tathārūpo te micchāsamādhi natthi. Atthi ca kho te, gahapati, sammāsamādhi. Tañca pana te sammāsamādhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpena kho, gahapati, micchāñāṇena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te micchāñāṇaṃ natthi. Atthi ca kho te, gahapati, sammāñāṇaṃ. Tañca pana te sammāñāṇaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

‘‘Yathārūpāya kho, gahapati, micchāvimuttiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvimutti natthi. Atthi ca kho te, gahapati, sammāvimutti. Tañca pana te sammāvimuttiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyā’’ti.

Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭippassambhiṃsu. Atha kho anāthapiṇḍiko gahapati āyasmantañca sāriputtaṃ āyasmantañca ānandaṃ sakeneva thālipākena parivisi. Atha kho anāthapiṇḍiko gahapati āyasmantaṃ sāriputtaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcāsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ āyasmā sāriputto imāhi gāthāhi anumodi –

‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Adaliddoti [adaḷiddoti (sī. syā. kaṃ.)] taṃ āhu, amoghaṃ tassa jīvitaṃ.

‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhānasāsana’’nti.

Atha kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – ‘‘handa! Kuto nu tvaṃ, ānanda, āgacchasi divādivassā’’ti? ‘‘Āyasmatā, bhante, sāriputtena anāthapiṇḍiko gahapati iminā ca iminā ca ovādena ovadito’’ti. ‘‘Paṇḍito, ānanda, sāriputto; mahāpañño, ānanda, sāriputto, yatra hi nāma cattāri sotāpattiyaṅgāni dasahākārehi vibhajissatī’’ti. Chaṭṭhaṃ.

7. Dutiyaanāthapiṇḍikasuttaṃ

1023. Sāvatthinidānaṃ. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda – ‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato ānandassa pāde sirasā vandatī’ti. Evañca vadehi – ‘sādhu kira, bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’’ti.

‘‘Evaṃ, bhante’’ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca – ‘‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato ānandassa pāde sirasā vandati. Evañca vadati – ‘sādhu kira, bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’’ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca – ‘‘kacci te, gahapati, khamanīyaṃ, kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo’’ti? ‘‘Na me, bhante, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo’’ti.

‘‘Catūhi kho, gahapati, dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ. Katamehi catūhi? Idha, gahapati, assutavā puthujjano buddhe appasādena samannāgato hoti. Tañca panassa buddhe appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.

‘‘Puna caparaṃ, gahapati, assutavā puthujjano dhamme appasādena samannāgato hoti. Tañca panassa dhamme appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.

‘‘Puna caparaṃ, gahapati, assutavā puthujjano saṅghe appasādena samannāgato hoti. Tañca panassa saṅghe appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.

‘‘Puna caparaṃ, gahapati, assutavā puthujjano dussīlyena samannāgato hoti. Tañca panassa dussīlyaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ. Imehi kho, gahapati, catūhi dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.

‘‘Catūhi kho, gahapati, dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ. Katamehi catūhi? Idha, gahapati, sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Tañca panassa buddhe aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ.

‘‘Puna caparaṃ, gahapati, sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti – svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhīti. Tañca panassa dhamme aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ.

‘‘Puna caparaṃ, gahapati, sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti – suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti. Tañca panassa saṅghe aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ.

‘‘Puna caparaṃ, gahapati, sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Tāni ca panassa ariyakantāni sīlāni attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ. Imehi kho, gahapati, catūhi dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhaya’’nti.

‘‘Nāhaṃ, bhante ānanda, bhāyāmi. Kyāhaṃ bhāyissāmi! Ahañhi, bhante, buddhe aveccappasādena samannāgato homi – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe aveccappasādena samannāgato homi – suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti. Yāni cimāni, bhante, bhagavatā gihisāmīcikāni sikkhāpadāni desitāni, nāhaṃ tesaṃ kiñci attani khaṇḍaṃ samanupassāmī’’ti . ‘‘Lābhā te, gahapati, suladdhaṃ te, gahapati! Sotāpattiphalaṃ tayā, gahapati, byākata’’nti. Sattamaṃ.

8. Paṭhamabhayaverūpasantasuttaṃ

1024. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca – ‘‘yato kho, gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni ca honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni [khīṇatiracchānayoniyo (sabbattha)] khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’.

‘‘Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, gahapati, pāṇātipātī pāṇātipātappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Yaṃ, gahapati, adinnādāyī…pe… yaṃ, gahapati, kāmesumicchācārī…pe… yaṃ, gahapati, musāvādī…pe… yaṃ, gahapati, surāmerayamajjappamādaṭṭhāyī surāmerayamajjappamādaṭṭhānappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati. Surāmerayamajjappamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Imāni pañca bhayāni verāni vūpasantāni honti.

‘‘Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

‘‘Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti – iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati; yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho…pe… phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.

‘‘Yato kho, gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho . So ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti. Aṭṭhamaṃ.

9. Dutiyabhayaverūpasantasuttaṃ

1025. Sāvatthinidānaṃ…pe… ‘‘yato kho, bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho; so ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti. Navamaṃ.

10. Nandakalicchavisuttaṃ

1026. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho nandako licchavimahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandakaṃ licchavimahāmattaṃ bhagavā etadavoca –

‘‘Catūhi kho, nandaka, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha, nandaka, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, nandaka, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

‘‘Imehi ca pana, nandaka, catūhi dhammehi samannāgato ariyasāvako āyunā saṃyutto hoti dibbenapi mānusenapi; vaṇṇena saṃyutto hoti dibbenapi mānusenapi; sukhena saṃyutto hoti dibbenapi mānusenapi; yasena saṃyutto hoti dibbenapi mānusenapi; ādhipateyyena saṃyutto hoti dibbenapi mānusenapi. Taṃ kho panāhaṃ, nandaka , nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva mayā sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadevāhaṃ vadāmī’’ti.

Evaṃ vutte aññataro puriso nandakaṃ licchavimahāmattaṃ etadavoca – ‘‘nahānakālo, bhante’’ti. ‘‘Alaṃ dāni, bhaṇe, etena bāhirena nahānena. Alamidaṃ ajjhattaṃ nahānaṃ bhavissati, yadidaṃ – bhagavati pasādo’’ti. Dasamaṃ.

Saraṇānivaggo tatiyo.

Tassuddānaṃ –

Mahānāmena dve vuttā, godhā ca saraṇā duve;

Duve anāthapiṇḍikā, duve verabhayena ca;

Licchavī dasamo vutto, vaggo tena pavuccatīti.

4. Puññābhisandavaggo

1. Paṭhamapuññābhisandasuttaṃ

1027. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti – svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhīti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti – suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā’’ti. Paṭhamaṃ.

2. Dutiyapuññābhisandasuttaṃ

1028. ‘‘Cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe… saṅghe…pe….

‘‘Puna caparaṃ, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā’’ti. Dutiyaṃ.

3. Tatiyapuññābhisandasuttaṃ

1029. ‘‘Cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe… saṅghe…pe….

‘‘Puna caparaṃ, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā’’ti. Tatiyaṃ.

4. Paṭhamadevapadasuttaṃ

1030. Sāvatthinidānaṃ . Cattārimāni, bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

Katamāni cattāri? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Idaṃ paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe… saṅghe…pe….

‘‘Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho, bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyā’’ti. Catutthaṃ.

5. Dutiyadevapadasuttaṃ

1031. ‘‘Cattārimāni, bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

‘‘Katamāni cattāri? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. So iti paṭisañcikkhati – ‘kiṃ nu kho devānaṃ devapada’nti? So evaṃ pajānāti – ‘abyābajjhaparame khvāhaṃ etarahi deve suṇāmi. Na ca kho panāhaṃ kiñci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī’’’ti. Idaṃ paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe… saṅghe…pe….

‘‘Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. So iti paṭisañcikkhati – ‘kiṃ nu kho devānaṃ devapada’nti ? So evaṃ pajānāti – ‘abyābajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kiñci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī’ti. Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho, bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyā’’ti. Pañcamaṃ.

6. Devasabhāgasuttaṃ

1032. ‘‘Catūhi, bhikkhave, dhammehi samannāgataṃ attamanā devā sabhāgataṃ kathenti. Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Yā tā devatā buddhe aveccappasādena samannāgatā ito cutā tatrūpapannā tāsaṃ evaṃ hoti – ‘yathārūpena kho mayaṃ buddhe aveccappasādena samannāgatā tato cutā idhūpapannā, ariyasāvakopi tathārūpena buddhe aveccappasādena samannāgato ehīti devānaṃ santike’’’ti.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Yā tā devatā ariyakantehi sīlehi samannāgatā ito cutā tatrūpapannā tāsaṃ evaṃ hoti – ‘yathārūpehi kho mayaṃ ariyakantehi sīlehi samannāgatā tato cutā idhūpapannā, ariyasāvakopi tathārūpehi ariyakantehi sīlehi samannāgato ehīti devānaṃ santike’ti. Imehi kho, bhikkhave, catūhi dhammehi samannāgataṃ attamanā devā sabhāgataṃ kathentī’’ti. Chaṭṭhaṃ.

7. Mahānāmasuttaṃ

1033. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca –

‘‘Kittāvatā nu kho, bhante, upāsako hotī’’ti? ‘‘Yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti – ettāvatā kho, mahānāma, upāsako hotī’’ti.

‘‘Kittāvatā pana, bhante, upāsako sīlasampanno hotī’’ti? ‘‘Yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjappamādaṭṭhānā paṭivirato hoti, – ettāvatā kho, mahānāma, upāsako sīlasampanno hotī’’ti.

‘‘Kittāvatā pana, bhante, upāsako saddhāsampanno hotī’’ti? ‘‘Idha, mahānāma, upāsako saddho hoti, saddahati tathāgatassa bodhiṃ – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Ettāvatā kho, mahānāma, upāsako saddhāsampanno hotī’’ti.

‘‘Kittāvatā pana, bhante, upāsako cāgasampanno hotī’’ti? ‘‘Idha, mahānāma, upāsako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato – ettāvatā kho, mahānāma, upāsako cāgasampanno hotī’’ti.

‘‘Kittāvatā pana, bhante, upāsako paññāsampanno hotī’’ti? ‘‘Idha, mahānāma, upāsako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā – ettāvatā kho, mahānāma, upāsako paññāsampanno hotī’’ti. Sattamaṃ.

8. Vassasuttaṃ

1034. ‘‘Seyyathāpi , bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṃ [mahāsamuddasāgaraṃ (sabbattha) saṃ. ni. 4.70] paripūrenti; evameva kho, bhikkhave, ariyasāvakassa yo ca buddhe aveccappasādo, yo ca dhamme aveccappasādo, yo ca saṅghe aveccappasādo, yāni ca ariyakantāni sīlāni – ime dhammā sandamānā pāraṃ gantvā āsavānaṃ khayāya saṃvattantī’’ti. Aṭṭhamaṃ.

9. Kāḷigodhasuttaṃ

1035. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kāḷigodhāya sākiyāniyā nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho kāḷigodhā sākiyānī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kāḷigodhaṃ sākiyāniṃ bhagavā etadavoca –

‘‘Catūhi kho, godhe, dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇā. Katamehi catūhi? Idha, godhe, ariyasāvikā buddhe aveccappasādena samannāgatā hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgā payatapāṇinī [payatapāṇī (sabbattha) 3.30 moggallānasuttaṃ oloketabbaṃ] vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho, godhe, catūhi dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇā’’ti.

‘‘Yānimāni, bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā mayi, ahañca tesu dhammesu sandissāmi. Ahañhi, bhante, buddhe aveccappasādena samannāgatā – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehī’’ti. ‘‘Lābhā te, godhe, suladdhaṃ te, godhe! Sotāpattiphalaṃ tayā, godhe, byākata’’nti. Navamaṃ.

10. Nandiyasakkasuttaṃ

1036. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca – ‘‘yasseva nu kho, bhante, ariyasāvakassa cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ natthi sveva nu kho, bhante, ariyasāvako pamādavihārī’’ti.

‘‘‘Yassa kho, nandiya, cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ natthi tamahaṃ bāhiro puthujjanapakkhe ṭhito’ti vadāmi. Api ca, nandiya, yathā ariyasāvako pamādavihārī ceva hoti, appamādavihārī ca taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ , bhante’’ti kho nandiyo sakko bhagavato paccassosi. Bhagavā etadavoca –

‘‘Kathañca, nandiya, ariyasāvako pamādavihārī hoti? Idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. So tena buddhe aveccappasādena santuṭṭho na uttari vāyamati divā pavivekāya, rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmojjaṃ na hoti. Pāmojje asati, pīti na hoti. Pītiyā asati, passaddhi na hoti. Passaddhiyā asati, dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārī tveva saṅkhyaṃ gacchati.

‘‘Puna caparaṃ, nandiya, ariyasāvako dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. So tehi ariyakantehi sīlehi santuṭṭho na uttari vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmojjaṃ na hoti. Pāmojje asati, pīti na hoti. Pītiyā asati, passaddhi na hoti. Passaddhiyā asati, dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati . Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārī tveva saṅkhyaṃ gacchati. Evaṃ kho, nandiya, ariyasāvako pamādavihārī hoti.

‘‘Kathañca, nandiya, ariyasāvako appamādavihārī hoti? Idha, nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. So tena buddhe aveccappasādena asantuṭṭho uttari vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ appamattassa viharato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihārī tveva saṅkhyaṃ gacchati .

‘‘Puna caparaṃ, nandiya, ariyasāvako dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. So tehi ariyakantehi sīlehi asantuṭṭho uttari vāyamati divā pavivekāya rattiṃ paṭisallānāya . Tassa evaṃ appamattassa viharato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihārī tveva saṅkhyaṃ gacchati. Evaṃ kho, nandiya, ariyasāvako appamādavihārī hotī’’ti. Dasamaṃ.

Puññābhisandavaggo catuttho.

Tassuddānaṃ –

Abhisandā tayo vuttā, duve devapadāni ca;

Sabhāgataṃ mahānāmo, vassaṃ kāḷī ca nandiyāti.

5. Sagāthakapuññābhisandavaggo

1. Paṭhamaabhisandasuttaṃ

1037. ‘‘Cattārome , bhikkhave, puññābhisandā, kusalābhisandā, sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando, kusalābhisando, sukhassāhāro.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe… saṅghe…pe….

‘‘Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ayaṃ catuttho puññābhisando, kusalābhisando, sukhassāhāro. Ime kho, bhikkhave , cattāro puññābhisandā, kusalābhisandā, sukhassāhārā.

‘‘Imehi kho, bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ – ‘ettako puññābhisando, kusalābhisando, sukhassāhāro’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandho tveva saṅkhyaṃ gacchati.

‘‘Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gaṇetuṃ – ‘ettakāni udakāḷhakānī’ti vā ‘ettakāni udakāḷhakasatānī’ti vā ‘ettakāni udakāḷhakasahassānī’ti vā ‘ettakāni udakāḷhakasatasahassānī’ti vāti. Atha kho asaṅkhyeyyo appameyyo mahāudakakkhandho tveva saṅkhyaṃ gacchati. Evameva kho, bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ – ‘ettako puññābhisando, kusalābhisando, sukhassāhāro’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandho tveva saṅkhyaṃ gacchatī’’ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Mahodadhiṃ aparimitaṃ mahāsaraṃ,

Bahubheravaṃ ratanagaṇānamālayaṃ;

Najjo yathā naragaṇasaṅghasevitā,

Puthū savantī upayanti sāgaraṃ.

‘‘Evaṃ naraṃ annapānavatthadadaṃ,

Seyyāni paccattharaṇassa [sajjattharaṇassa (sī. syā. kaṃ. pī.)] dāyakaṃ;

Puññassa dhārā upayanti paṇḍitaṃ,

Najjo yathā vārivahāva sāgara’’nti. paṭhamaṃ;

2. Dutiyaabhisandasuttaṃ

1038. ‘‘Cattārome , bhikkhave, puññābhisandā, kusalābhisandā, sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe… saṅghe…pe….

‘‘Puna caparaṃ, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro . Ime kho, bhikkhave, cattāro puññābhisandā, kusalābhisandā, sukhassāhārā.

‘‘Imehi kho, bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ – ‘ettako puññābhisando, kusalābhisando , sukhassāhāro’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandho tveva saṅkhyaṃ gacchati.

‘‘Seyyathāpi, bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, tattha na sukaraṃ udakassa pamāṇaṃ gaṇetuṃ – ‘ettakāni udakāḷhakānī’ti vā ‘ettakāni udakāḷhakasatānī’ti vā ‘ettakāni udakāḷhakasahassānī’ti vā ‘ettakāni udakāḷhakasatasahassānī’ti vāti. Atha kho asaṅkhyeyyo appameyyo mahāudakakkhandho tveva saṅkhyaṃ gacchati. Evameva kho, bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ – ‘ettako puññābhisando, kusalābhisando, sukhassāhāro’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandho tveva saṅkhyaṃ gacchatī’’ti. Idamavoca bhagavā…pe… satthā –

‘‘Mahodadhiṃ aparimitaṃ mahāsaraṃ,

Bahubheravaṃ ratanagaṇānamālayaṃ;

Najjo yathā naragaṇasaṅghasevitā,

Puthū savantī upayanti sāgaraṃ.

‘‘Evaṃ naraṃ annapānavatthadadaṃ,

Seyyāni paccattharaṇassa dāyakaṃ;

Puññassa dhārā upayanti paṇḍitaṃ,

Najjo yathā vārivahāva sāgara’’nti. dutiyaṃ;

3. Tatiyaabhisandasuttaṃ

1039. ‘‘Cattārome, bhikkhave, puññābhisandā, kusalābhisandā, sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando, kusalābhisando, sukhassāhāro.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe… saṅghe…pe….

‘‘Puna caparaṃ, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā.

‘‘Imehi kho, bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ – ‘ettako puññābhisando, kusalābhisando, sukhassāhāro’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandho tveva saṅkhyaṃ gacchatī’’ti. Idamavoca bhagavā…pe… satthā –

‘‘Yo puññakāmo kusale patiṭṭhito,

Bhāveti maggaṃ amatassa pattiyā;

So dhammasārādhigamo khaye rato,

Na vedhati maccurājāgamanasmi’’nti [maccurājāgamissatīti (sī. pī.), maccujarākampisminti (ka.)]. tatiyaṃ;

4. Paṭhamamahaddhanasuttaṃ

1040. ‘‘Catūhi , bhikkhave, dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo’ti [mahābhogo mahāyasoti (syā. pī. ka.)] vuccati.

‘‘Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti; dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo’ti vuccatī’’ti. Catutthaṃ.

5. Dutiyamahaddhanasuttaṃ

1041. ‘‘Catūhi , bhikkhave, dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo mahāyaso’ti vuccati.

‘‘Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo mahāyaso’ti vuccatī’’ti. Pañcamaṃ.

6. Suddhakasuttaṃ

1042. ‘‘Catūhi , bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

‘‘Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo’’ti. Chaṭṭhaṃ.

7. Nandiyasuttaṃ

1043. Kapilavatthunidānaṃ . Ekamantaṃ nisinnaṃ kho nandiyaṃ sakkaṃ bhagavā etadavoca – ‘‘catūhi kho, nandiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo’’.

‘‘Katamehi catūhi? Idha, nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, nandiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo’’ti. Sattamaṃ.

8. Bhaddiyasuttaṃ

1044. Kapilavatthunidānaṃ. Ekamantaṃ nisinnaṃ kho bhaddiyaṃ sakkaṃ bhagavā etadavoca – ‘‘catūhi kho, bhaddiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

‘‘Katamehi catūhi? Idha, bhaddiya, ariyasāvako buddhe…pe… dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhaddiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo’’ti. Aṭṭhamaṃ.

9. Mahānāmasuttaṃ

1045. Kapilavatthunidānaṃ . Ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca – ‘‘catūhi kho, mahānāma, dhammehi samannāgato ariyasāvako sotāpanno hoti…pe… sambodhiparāyaṇo’’.

‘‘Katamehi catūhi? Idha, mahānāma, ariyasāvako buddhe…pe… dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, mahānāma, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo’’ti. Navamaṃ.

10. Aṅgasuttaṃ

1046. ‘‘Cattārimāni , bhikkhave, sotāpattiyaṅgāni. Katamāni cattāri? Sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti – imāni kho, bhikkhave, cattāri sotāpattiyaṅgānī’’ti. Dasamaṃ.

Sagāthakapuññābhisandavaggo pañcamo.

Tassuddānaṃ –

Abhisandā tayo vuttā, duve mahaddhanena ca;

Suddhaṃ nandiyaṃ bhaddiyaṃ, mahānāmaṅgena te dasāti.

6. Sappaññavaggo

1. Sagāthakasuttaṃ

1047. ‘‘Catūhi , bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

‘‘Katamehi catūhi? Idha , bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo’’ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhānasāsana’’nti. paṭhamaṃ;

2. Vassaṃvutthasuttaṃ

1048. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ vassaṃvuttho kapilavatthuṃ anuppatto hoti kenacideva karaṇīyena. Assosuṃ kho kāpilavatthavā sakyā – ‘‘aññataro kira bhikkhu sāvatthiyaṃ vassaṃvuttho kapilavatthuṃ anuppatto’’ti.

Atha kho kāpilavatthavā sakyā yena so bhikkhu tenupasaṅkamiṃsu; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kāpilavatthavā sakyā taṃ bhikkhuṃ etadavocuṃ – ‘‘kacci, bhante, bhagavā arogo ceva balavā cā’’ti? ‘‘Arogo cāvuso, bhagavā balavā cā’’ti. ‘‘Kacci pana, bhante, sāriputtamoggallānā arogā ceva balavanto cā’’ti? ‘‘Sāriputtamoggallānāpi kho, āvuso, arogā ceva balavanto cā’’ti. ‘‘Kacci pana, bhante, bhikkhusaṅgho arogo ca balavā cā’’ti. ‘‘Bhikkhusaṅghopi kho, āvuso, arogo ca balavā cā’’ti. ‘‘Atthi pana te, bhante, kiñci iminā antaravassena bhagavato sammukhā sutaṃ sammukhā paṭiggahita’’nti? ‘‘Sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ‘appakā te, bhikkhave, bhikkhū ye āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Atha kho eteva bahutarā bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā’’’ti.

‘‘Aparampi kho me, āvuso, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ – ‘appakā te, bhikkhave, bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissantī’’’ti.

‘‘Aparampi kho me, āvuso, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ – ‘appakā te, bhikkhave, bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’’ti. Dutiyaṃ.

3. Dhammadinnasuttaṃ

1049. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dhammadinno upāsako bhagavantaṃ etadavoca – ‘‘ovadatu no, bhante, bhagavā; anusāsatu no, bhante, bhagavā yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Tasmātiha vo, dhammadinnaṃ, evaṃ sikkhitabbaṃ – ‘ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā te kālena kālaṃ upasampajja viharissāmā’ti. Evañhi vo, dhammadinna, sikkhitabba’’nti. ‘‘Na kho netaṃ, bhante, sukaraṃ amhehi puttasambādhasayanaṃ ajjhāvasantehi kāsikacandanaṃ paccanubhontehi mālāgandhavilepanaṃ dhārayantehi jātarūparajataṃ sādiyantehi – ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā te kālena kālaṃ upasampajja viharituṃ. Tesaṃ no, bhante, bhagavā amhākaṃ pañcasu sikkhāpadesu ṭhitānaṃ uttaridhammaṃ desetū’’ti.

‘‘Tasmātiha vo, dhammadinna, evaṃ sikkhitabbaṃ – ‘buddhe aveccappasādena samannāgatā bhavissāma – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgatā bhavissāma akhaṇḍehi…pe… samādhisaṃvattanikehī’ti. Evañhi vo, dhammadinna, sikkhitabba’’nti.

‘‘Yānimāni, bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā amhesu, mayañca tesu dhammesu sandissāma. Mayañhi bhante, buddhe aveccappasādena samannāgatā – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgatā akhaṇḍehi…pe… samādhisaṃvattanikehī’’ti. ‘‘Lābhā vo , dhammadinna, suladdhaṃ vo, dhammadinna! Sotāpattiphalaṃ tumhehi byākata’’nti. Tatiyaṃ.

4. Gilānasuttaṃ

1050. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti – ‘‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’ti. Assosi kho mahānāmo sakko – ‘‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – ‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’’ti . Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘sutametaṃ, bhante – ‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Na kho netaṃ [na kho te etaṃ (sī. pī.)], bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno ovaditabbo’’ti.

‘‘Sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno catūhi assāsanīyehi dhammehi assāsetabbo – ‘assāsatāyasmā – atthāyasmato buddhe aveccappasādo itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti . Assāsatāyasmā – atthāyasmato dhamme…pe… saṅghe…pe… ariyakantāni sīlāni akhaṇḍāni…pe… samādhisaṃvattanikānī’’’ti.

‘‘Sappaññena , mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno imehi catūhi assāsanīyehi dhammehi assāsetvā evamassa vacanīyo – ‘atthāyasmato mātāpitūsu apekkhā’ti? So ce evaṃ vadeyya – ‘atthi me mātāpitūsu apekkhā’ti, so evamassa vacanīyo – ‘āyasmā kho māriso maraṇadhammo. Sace pāyasmā mātāpitūsu apekkhaṃ karissati, marissateva; no ce pāyasmā mātāpitūsu apekkhaṃ karissati, marissateva. Sādhāyasmā, yā te mātāpitūsu apekkhā taṃ pajahā’’’ti.

‘‘So ce evaṃ vadeyya – ‘yā me mātāpitūsu apekkhā sā pahīnā’ti, so evamassa vacanīyo – ‘atthi panāyasmato puttadāresu apekkhā’ti? So ce evaṃ vadeyya – ‘atthi me puttadāresu apekkhā’ti, so evamassa vacanīyo – ‘āyasmā kho māriso maraṇadhammo. Sace pāyasmā puttadāresu apekkhaṃ karissati, marissateva; no ce pāyasmā puttadāresu apekkhaṃ karissati, marissateva. Sādhāyasmā, yā te puttadāresu apekkhā taṃ pajahā’’’ti.

‘‘So ce evaṃ vadeyya – ‘yā me puttadāresu apekkhā sā pahīnā’ti, so evamassa vacanīyo – ‘atthi panāyasmato mānusakesu pañcasu kāmaguṇesu apekkhā’ti? So ce evaṃ vadeyya – ‘atthi me mānusakesu pañcasu kāmaguṇesu apekkhā’ti, so evamassa vacanīyo – ‘mānusakehi kho, āvuso, kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā, mānusakehi kāmehi cittaṃ vuṭṭhāpetvā cātumahārājikesu [cātummahārājikesu (sī. syā. kaṃ. pī.)] devesu cittaṃ adhimocehī’’’ti.

‘‘So ce evaṃ vadeyya – ‘mānusakehi me kāmehi cittaṃ vuṭṭhitaṃ, cātumahārājikesu devesu cittaṃ adhimocita’nti, so evamassa vacanīyo – ‘cātumahārājikehi kho, āvuso , devehi tāvatiṃsā devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā, cātumahārājikehi devehi cittaṃ vuṭṭhāpetvā tāvatiṃsesu devesu cittaṃ adhimocehī’’’ti.

‘‘So ce evaṃ vadeyya – ‘cātumahārājikehi me devehi cittaṃ vuṭṭhitaṃ, tāvatiṃsesu devesu cittaṃ adhimocita’nti, so evamassa vacanīyo – ‘tāvatiṃsehi kho, āvuso, devehi yāmā devā…pe… tusitā devā…pe… nimmānaratī devā…pe… paranimmitavasavattī devā…pe… paranimmitavasavattīhi kho, āvuso, devehi brahmaloko abhikkantataro ca paṇītataro ca. Sādhāyasmā, paranimmitavasavattīhi devehi cittaṃ vuṭṭhāpetvā brahmaloke cittaṃ adhimocehī’ti. So ce evaṃ vadeyya – ‘paranimmitavasavattīhi me devehi cittaṃ vuṭṭhitaṃ, brahmaloke cittaṃ adhimocita’nti, so evamassa vacanīyo – ‘brahmalokopi kho, āvuso, anicco addhuvo sakkāyapariyāpanno. Sādhāyasmā, brahmalokā cittaṃ vuṭṭhāpetvā sakkāyanirodhe cittaṃ upasaṃharāhī’’’ti.

‘‘So ce evaṃ vadeyya – ‘brahmalokā me cittaṃ vuṭṭhitaṃ, sakkāyanirodhe cittaṃ upasaṃharāmī’ti; evaṃ vimuttacittassa kho, mahānāma, upāsakassa āsavā [vassasata (sī. syā.)] vimuttacittena bhikkhunā na kiñci nānākaraṇaṃ vadāmi, yadidaṃ – vimuttiyā vimutta’’nti. Catutthaṃ.

5. Sotāpattiphalasuttaṃ

1051. ‘‘Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. Katame cattāro? Sappurisasaṃsevo , saddhammassavanaṃ , yonisomanasikāro, dhammānudhammappaṭipatti – ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattantī’’ti. Pañcamaṃ.

6. Sakadāgāmiphalasuttaṃ

1052. ‘‘Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro? …Pe… saṃvattantī’’ti. Chaṭṭhaṃ.

7. Anāgāmiphalasuttaṃ

1053. …Pe… anāgāmiphalasacchikiriyāya…pe… saṃvattantī’’ti. Sattamaṃ.

8. Arahattaphalasuttaṃ

1054. …Pe… arahattaphalasacchikiriyāya…pe… saṃvattantī’’ti. Aṭṭhamaṃ.

9. Paññāpaṭilābhasuttaṃ

1055. …Pe… paññāpaṭilābhāya…pe… saṃvattantī’’ti. Navamaṃ.

10. Paññāvuddhisuttaṃ

1056. …Pe… paññāvuddhiyā …pe… saṃvattantī’’ti. Dasamaṃ.

11. Paññāvepullasuttaṃ

1057. …Pe…. Paññāvepullāya…pe… saṃvattantī’’ti. Ekādasamaṃ.

Sappaññavaggo chaṭṭho.

Tassuddānaṃ –

Sagāthakaṃ vassaṃvutthaṃ, dhammadinnañca gilānaṃ;

Caturo phalā paṭilābho, vuddhi vepullatāya cāti.

7. Mahāpaññavaggo

1. Mahāpaññāsuttaṃ

1058. ‘‘Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā mahāpaññatāya saṃvattanti. Katame cattāro? Sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti – ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā mahāpaññatā saṃvattantī’’ti. Paṭhamaṃ.

2. Puthupaññāsuttaṃ

1059. … Puthupaññatā saṃvattantī’’ti. Dutiyaṃ.

3. Vipulapaññāsuttaṃ

1060. … Vipulapaññatā saṃvattantī’’ti. Tatiyaṃ.

4. Gambhīrapaññāsuttaṃ

1061. … Gambhīrapaññatā saṃvattantī’’ti. Catutthaṃ.

5. Appamattapaññāsuttaṃ

1062. … Appamattapaññatā saṃvattantī’’ti. Pañcamaṃ.

6. Bhūripaññāsuttaṃ

1063. … Bhūripaññatā saṃvattantī’’ti. Chaṭṭhaṃ.

7. Paññābāhullasuttaṃ

1064. … Paññābāhullā saṃvattantī’’ti. Sattamaṃ.

8. Sīghapaññāsuttaṃ

1065. … Sīghapaññatā saṃvattantī’’ti. Aṭṭhamaṃ.

9. Lahupaññāsuttaṃ

1066. … Lahupaññatā saṃvattantī’’ti. Navamaṃ.

10. Hāsapaññāsuttaṃ

1067. … Hāsapaññatā saṃvattantī’’ti. Dasamaṃ.

11. Javanapaññāsuttaṃ

1068. … Javanapaññatā saṃvattantī’’ti. Ekādasamaṃ.

12. Tikkhapaññāsuttaṃ

1069. … Tikkhapaññatā saṃvattantī’’ti. Dvādasamaṃ.

13. Nibbedhikapaññāsuttaṃ

1070. … Nibbedhikapaññatā saṃvattanti. Katame cattāro? Sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti – ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saṃvattantī’’ti. Terasamaṃ.

Mahāpaññavaggo sattamo.

Tassuddānaṃ –

Mahā puthu vipula-gambhīraṃ, appamatta-bhūri-bāhullaṃ;

Sīgha-lahu-hāsa-javana, tikkha-nibbedhikāya cāti.

Sotāpattisaṃyuttaṃ ekādasamaṃ.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app