3. Duṭṭhaṭṭhakasuttaniddesavaṇṇanā

15. Duṭṭhaṭṭhake paṭhamagāthāyaṃ tāva tattha vadantīti bhagavantaṃ bhikkhusaṅghañca upavadanti. Duṭṭhamanāpi eke, athopi ve saccamanāti ekacce duṭṭhacittā, ekacce tathasaññinopi hutvā titthiyā tuṭṭhacittā, ye tesaṃ sutvā saddahiṃsu, te saccamanāti adhippāyo. Vādañca jātanti etaṃ akkosavādaṃ uppannaṃ. Muni no upetīti akārakatāya ca akuppanatāya ca buddhamuni na upeti. Tasmā munī natthi khilo kuhiñcīti tena kāraṇena ayaṃ muni, rāgādikhilehi natthi khilo kuhiñcīti veditabbo.

Duṭṭhamanāti uppannehi dosehi dūsitacittā. Viruddhamanāti tehi kilesehi kusalassa dvāraṃ adatvā āvaritacittā. Paṭiviruddhamanāti upasaggavasena padaṃ vaḍḍhitaṃ. Āhatamanāti paṭighena āhataṃ cittaṃ etesanti āhatamanā. Paccāhatamanāti upasaggavaseneva. Āghātitamanāti vihiṃsāvasena āghātitaṃ manaṃ etesanti āghātitamanā. Paccāghātitamanāti upasaggavaseneva. Atha vā ‘‘kodhavasena duṭṭhamanā, upanāhavasena paduṭṭhamanā, makkhavasena viruddhamanā, paḷāsavasena paṭiviruddhamanā, dosavasena āhatapaccāhatamanā, byāpādavasena āghātitapaccāghātitamanā. Paccayānaṃ alābhena duṭṭhamanā paduṭṭhamanā, ayasena viruddhamanā paṭiviruddhamanā, garahena āhatapaccāhatamanā, dukkhavedanāsamaṅgībhāvena āghātitapaccāghātitamanā’’ti evamādinā nayena eke vaṇṇayanti. Upavadantīti garahaṃ uppādenti. Abhūtenāti asaṃvijjamānena.

Saddahantāti pasādavasena saddhaṃ uppādentā. Okappentāti guṇavasena otaritvā avakappayantā. Adhimuccantāti sampasādanavasena sanniṭṭhānaṃ katvā tesaṃ kathaṃ adhivāsentā. Saccamanāti tacchamanā. Saccasaññinoti tacchasaññino. Tathamanāti aviparītamanā. Bhūtamanāti bhūtatthamanā. Yāthāvamanāti niccalamanā. Aviparītamanāti nicchayamanā. Tattha ‘‘saccamanā saccasaññino’’ti saccavādiguṇaṃ, ‘‘tathamanā tathasaññino’’ti saccasaddhāguṇaṃ, ‘‘bhūtamanā bhūtasaññino’’ti ṭhitaguṇaṃ, ‘‘yāthāvamanā yāthāvasaññino’’ti paccayikaguṇaṃ, ‘‘aviparītamanā aviparītasaññino’’ti avisaṃvādaguṇaṃ kathitanti ñātabbaṃ.

Paratoghosoti aññesaṃ santikā uppannasaddo. Akkosoti jātiādīsu dasasu akkosesu aññataro. Yo vādaṃ upetīti yo puggalo upavādaṃ upagacchati. Kārako vāti katadoso vā. Kārakatāyāti dosassa katabhāvena vuccamānoti kathiyamāno. Upavadiyamānoti dosaṃ upavajjamāno. Kuppatīti kopaṃ karoti.

Khīlajātatāpinatthīti cittabandhabhāvacittakacavarabhāvasaṅkhātaṃ paṭighakhilaṃ jātaṃ assāti khilajāto, tassa bhāvo khilajātatā, tāpi natthi na santi. Pañcapi cetokhilāti kāme avītarāgo, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi, devaññataro vā’’ti (ma. ni. 1.186) evarūpā pañcapi cittassa bandhabhāvakacavarabhāvasaṅkhātā cetokhilā natthi.

16. Imañca gāthaṃ vatvā bhagavā ānandattheraṃ pucchi – ‘‘evaṃ khuṃsetvā vambhetvā vuccamānā bhikkhū, ānanda, kiṃ vadantī’’ti, ‘‘na kiñci bhagavā’’ti. ‘‘Na, ānanda, ‘ahaṃ sīlavā’ti sabbattha tuṇhī bhavitabbaṃ. Loke hi nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍita’’nti (saṃ. ni. 2.241) vatvā ‘‘bhikkhū, ānanda, te manusse evaṃ paṭicodentū’’ti dhammadesanatthāya ‘‘abhūtavādī nirayaṃ upetī’’ti (dha. pa. 306; udā. 38; itivu. 48; su. ni. 666) imaṃ gāthaṃ abhāsi. Thero taṃ uggahetvā bhikkhū āha – ‘‘manussā tumhehi imāya gāthāya paṭicodetabbā’’ti. Bhikkhū tathā akaṃsu. Paṇḍitamanussā tuṇhī ahesuṃ. Rājāpi rājapurise sabbattha pesetvā yesaṃ dhuttānaṃ lañjaṃ datvā titthiyā taṃ mārāpesuṃ, te gahetvā niggayha taṃ pavattiṃ ñatvā titthiye paribhāsi. Manussāpi titthiye disvā leḍḍunā hananti, paṃsunā okiranti ‘‘bhagavato ayasaṃ uppādesu’’nti. Ānandatthero taṃ disvā bhagavato ārocesi, bhagavā therassa imaṃ gāthamabhāsi ‘‘sakañhi diṭṭhiṃ…pe… vadeyyā’’ti.

Tassa attho – yāyaṃ diṭṭhi titthiyajanassa ‘‘sundariṃ māretvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsetvā etenupāyena laddhaṃ sakkāraṃ sādiyissāmā’’ti so taṃ diṭṭhiṃ kathaṃ atikkameyya? Atha kho so ayaso tameva titthiyajanaṃ paccāgato taṃ diṭṭhiṃ accetuṃ asakkontaṃ. Yo vā sassatādivādī, sopi sakaṃ diṭṭhiṃ kathamaccayeyya, tena diṭṭhichandena anunīto tāya ca diṭṭhiruciyā niviṭṭho, api ca kho pana sayaṃ samattāni pakubbamāno attanāva paripuṇṇāni tāni diṭṭhigatāni karonto yathā jāneyya, tatheva vadeyyāti.

Avaṇṇaṃpakāsayitvāti aguṇaṃ pākaṭaṃ katvā. Sakkāranti catunnaṃ paccayānaṃ sakkaccakaraṇaṃ. Sammānanti cittena bahumānanaṃ. Paccāharissāmāti etaṃ lābhādiṃ nibbattessāma. Evaṃdiṭṭhikāti evaṃladdhikā. Yathā taṃ ‘‘lābhādiṃ nibbattessāmā’’ti evaṃ ayaṃ laddhi tesaṃ atthi, tathā ‘‘atthi me vuttappakāro dhammo’’ti etesaṃ khamati ceva ruccati ca, evaṃsabhāvameva vā tesaṃ cittaṃ ‘‘atthi me citta’’nti. Tadā tesaṃ diṭṭhi vā, diṭṭhiyā saha khanti vā, diṭṭhikhantīhi saddhiṃ ruci vā, diṭṭhikhantirucīhi saddhiṃ laddhi vā, diṭṭhikhantiruciladdhīhi saddhiṃ ajjhāsayo vā, diṭṭhikhantiruciladdhiajjhāsayehi saddhiṃ adhippāyo vā hotīti dassento ‘‘evaṃdiṭṭhikā…pe… evaṃadhippāyā’’ti āha. Sakaṃ diṭṭhinti attano dassanaṃ. Sakaṃ khantinti attano sahanaṃ. Sakaṃ rucinti attano ruciṃ. Sakaṃ laddhinti attano laddhiṃ. Sakaṃ ajjhāsayanti attano ajjhāsayaṃ. Sakaṃ adhippāyanti attano bhāvaṃ. Atikkamitunti samatikkamituṃ. Atha kho sveva ayasoti so eva ayaso ekaṃsena. Te paccāgatoti tesaṃ patiāgato. Teti sāmiatthe upayogavacanaṃ.

Atha vāti atthantaradassanaṃ. Sassatoti nicco dhuvo. Lokoti attabhāvo. Idameva saccaṃ, moghamaññanti idaṃ eva tacchaṃ tathaṃ, aññaṃ tucchaṃ. Samattāti sampuṇṇā. Samādinnāti sammā ādinnā. Gahitāti upagantvā gahitā.

Parāmaṭṭhāti sabbākārena parāmasitvā gahitā. Abhiniviṭṭhāti visesena laddhappatiṭṭhā. Asassatoti vuttavipariyāyena veditabbo.

Antavāti saanto. Anantavāti vuddhianantavā. Taṃ jīvanti so jīvo, liṅgavipallāso kato. Jīvoti ca attāyeva. Tathāgatoti satto, ‘‘araha’’nti eke. Paraṃ maraṇāti maraṇato uddhaṃ, paraloketi attho. Na hoti tathāgato paraṃ maraṇāti maraṇato uddhaṃ na hoti. Hoti ca na ca hoti tathāgato paraṃ maraṇāti maraṇato uddhaṃ hoti ca na hoti ca. Neva hoti na na hoti tathāgato paraṃ maraṇāti ucchedavasena neva hoti, takkikavasena na na hoti.

Sakāyadiṭṭhiyātiādayo karaṇavacanaṃ. Allīnoti ekībhūto.

Sayaṃ samattaṃ karotīti attanā ūnabhāvaṃ mocetvā sammā attaṃ samattaṃ karoti. Paripuṇṇanti atirekadosaṃ mocetvā sampuṇṇaṃ. Anomanti hīnadosaṃ mocetvā alāmakaṃ. Agganti ādiṃ. Seṭṭhanti padhānaṃ niddosaṃ. Visesanti jeṭṭhakaṃ . Pāmokkhanti adhikaṃ. Uttamanti visesaṃ na heṭṭhimaṃ. Pavaraṃ karotīti atirekena uttamaṃ karoti. Atha vā ‘‘āsayadosamocanena aggaṃ, saṃkilesadosamocanena seṭṭhaṃ, upakkilesadosamocanena visesaṃ, pamattadosamocanena pāmokkhaṃ, majjhimadosamocanena uttamaṃ, uttamamajjhimadosamocanena pavaraṃ karotī’’ti evameke vaṇṇayanti. Ayaṃ satthā sabbaññūti ayaṃ amhākaṃ satthā sabbajānanavasena sabbaññū. Ayaṃ dhammo svākkhātoti ayaṃ amhākaṃ dhammo suṭṭhu akkhāto. Ayaṃ gaṇo suppaṭipannoti ayaṃ amhākaṃ gaṇo suṭṭhu paṭipanno. Ayaṃ diṭṭhi bhaddikāti ayaṃ amhākaṃ laddhi sundarā. Ayaṃ paṭipadā supaññattāti ayaṃ amhākaṃ pubbabhāgā attanta pādipaṭipadā suṭṭhu paññattā. Ayaṃ maggo niyyānikoti ayaṃ amhākaṃ niyyāmokkantiko maggo niyyānikoti sayaṃ samattaṃ karoti.

Katheyya ‘‘sassato loko’’ti. Bhaṇeyya ‘‘idameva saccaṃ moghamañña’’nti. Dīpeyya ‘‘antavā loko’’ti. Vohareyya nānāvidhena gaṇhāpeyya ‘‘hoti ca na ca hotī’’ti.

17. Atha rājā sattāhaccayena taṃ kuṇapaṃ chaḍḍāpetvā sāyanhasamayaṃ vihāraṃ gantvā bhagavantaṃ abhivādetvā āha – ‘‘nanu, bhante, īdise ayase uppanne mayhampi ārocetabbaṃ siyā’’ti? Evaṃ vutte bhagavā ‘‘na, mahārāja, ‘ahaṃ sīlavā guṇasampanno’ti paresaṃ ārocetuṃ ariyānaṃ paṭirūpa’’nti vatvā tassā aṭṭhuppattiyā ‘‘yo attano sīlavatānīti avasesagāthāyo abhāsi.

Tattha sīlavatānīti pātimokkhādīni sīlāni, āraññikādīni dhutaṅgavatāni ca. Anānupuṭṭhoti apucchito. Pāvāti vadati. Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāvāti yo evaṃ attānaṃ sayameva vadati, tassa taṃ vādaṃ ‘‘anariyadhammo eso’’ti kusalā evaṃ kathenti.

Atthi sīlañceva vatañcāti sīlanaṭṭhena sīlañceva atthi, samādānaṭṭhena vatañca atthi, vataṃ na sīlanti vuttatthena vataṃ atthi, taṃ na sīlaṃ. Katamanti kathetukamyatāpucchā. Idha bhikkhu sīlavātiādayo vuttanayā eva. Saṃvaraṭṭhenāti saṃvaraṇaṭṭhena, vītikkamadvāraṃ pidahanaṭṭhena. Samādānaṭṭhenāti taṃ taṃ sikkhāpadaṃ sammā ādānaṭṭhena. Āraññikaṅganti araññe nivāso sīlaṃ assāti āraññiko, tassa aṅgaṃ āraññikaṅgaṃ. Piṇḍapātikaṅganti bhikkhāsaṅkhātānaṃ paraāmisapiṇḍānaṃ pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti vuttaṃ hoti. Taṃ piṇḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko, piṇḍāya vā patituṃ vatametassāti piṇḍapātī. Patitunti carituṃ. Piṇḍapātī eva piṇḍapātiko, tassa aṅgaṃ piṇḍapātikaṅgaṃ. Aṅganti kāraṇaṃ vuccati. Tasmā yena samādānena so piṇḍapātiko hoti, tassetaṃ adhivacananti veditabbaṃ. Eteneva nayena rathikāsusānasaṅkārakūṭādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu paṃsukūlamivāti paṃsukūlaṃ. Atha vā paṃsu viya kucchitabhāvaṃ ulatīti paṃsukūlaṃ, kucchitabhāvaṃ gacchatīti vuttaṃ hoti. Evaṃ laddhanibbacanassa paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ, paṃsukūlaṃ sīlamassāti paṃsukūliko, paṃsukūlikassa aṅgaṃ paṃsukūlikaṅgaṃ. Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātaṃ ticīvaraṃ sīlamassāti tecīvariko, tecīvarikassa aṅgaṃ tecīvarikaṅgaṃ. Sapadānacārikaṅganti dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, anavakhaṇḍananti attho. Saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ, anugharanti vuttaṃ hoti. Sapadānaṃ carituṃ idamassa sīlanti sapadānacārī, sapadānacārīyeva sapadānacāriko, tassa aṅgaṃ sapadānacārikaṅgaṃ. Khalupacchābhattikaṅganti khalūti paṭisedhanatthe nipāto. Pavāritena satā pacchā laddhaṃ bhattaṃ pacchābhattaṃ nāma, tassa pacchābhattassa bhojanaṃ pacchābhattabhojanaṃ, tasmiṃ pacchābhattabhojane pacchābhattasaññaṃ katvā pacchābhattaṃ sīlamassāti pacchābhattiko, na pacchābhattiko khalupacchābhattiko, samādānavasena paṭikkhittātirittabhojanassetaṃ nāmaṃ, tassa aṅgaṃ khalupacchābhattikaṅgaṃ . Nesajjikaṅganti sayanaṃ paṭikkhipitvā nisajjāya viharituṃ sīlamassāti nesajjiko, tassa aṅgaṃ nesajjikaṅgaṃ. Yathāsanthatikaṅganti yadeva santhataṃ yathāsanthataṃ, ‘‘idaṃ tuyhaṃ pāpuṇātī’’ti evaṃ paṭhamaṃ uddiṭṭhasenāsanassetaṃ adhivacanaṃ. Tasmiṃ yathāsanthate viharituṃ sīlamassāti yathāsanthatiko, tassa aṅgaṃ yathāsanthatikaṅgaṃ. Sabbāneva panetāni tena tena samādānena dhutakilesattā dhutassa bhikkhuno aṅgāni, kilesadhunanato vā dhutanti laddhavohāraṃ ñāṇaṃ aṅgaṃ etesanti dhutaṅgāni. Atha vā dhutāni ca tāni paṭipakkhānaṃ dhunanato aṅgāni ca paṭipattiyātipi dhutaṅgāni. Evaṃ tāvettha atthato viññātabbo vinicchayo. Sabbāneva cetāni samādānacetanālakkhaṇāni. Vuttampi cetaṃ –

‘‘Yo samādiyati, so puggalo. Yena samādiyati, cittacetasikā ete dhammā. Yā samādānacetanā, taṃ dhutaṅgaṃ. Yaṃ paṭikkhipati, taṃ vatthu’’nti (visuddhi. 1.23).

Sabbāneva ca loluppaviddhaṃsanarasāni, nilloluppabhāvapaccupaṭṭhānāni, appicchatādiariyadhammapadaṭṭhānāni. Evamettha lakkhaṇādīhi vinicchayo veditabbo.

Vīriyasamādānampīti vīriyaggahaṇampi. Kāmanti ekaṃsatthe nipāto. Taco ca nhāru cāti chavi ca nhāruvalliyo ca. Aṭṭhi cāti sabbā aṭṭhiyo ca. Avasissatūti tiṭṭhatu. Upasussatu maṃsalohitanti sabbaṃ maṃsañca lohitañca sukkhatu. ‘‘Taco’’ti ekaṃ aṅgaṃ, ‘‘nhārū’’ti ekaṃ, ‘‘aṭṭhī’’ti ekaṃ, ‘‘upasussatu maṃsalohita’’nti ekaṃ aṅgaṃ. Yaṃ tanti upari vattabbapadena sambandho. Purisathāmenāti purisassa kāyikena balena, balenāti ñāṇabalena. Vīriyenāti cetasikañāṇavīriyatejena. Parakkamenāti paraṃ paraṃ ṭhānaṃ akkamanena ussāhappattavīriyena. Pattabbanti yaṃ taṃ pāpuṇitabbaṃ. Na taṃ apāpuṇitvāti taṃ pattabbaṃ appatvā. Vīriyassa saṇṭhānaṃ bhavissatīti vuttappakārassa vīriyassa sithilattaṃ osīdanaṃ na bhavissati. ‘‘Paṭṭhāna’’ntipi pāṭho, ayamevattho. Cittaṃ paggaṇhātīti cittaṃ ussāhaṃ gaṇhāpeti. Padahatīti patiṭṭhāpeti.

Nāsissanti na khādissāmi na bhuñjissāmi. Na pivissāmīti yāgupānādīni na pivissāmi. Vihārato na nikkhameti senāsanato bahi na nikkhameyyaṃ. Napi passaṃ nipātessanti passaṃ mañce vā pīṭhe vā bhūmiyaṃ vā kaṭasantharake vā pātanaṃ ṭhapanaṃ na karissāmi. Taṇhāsalle anūhateti taṇhāsaṅkhāte kaṇḍe anuddhaṭe, avigateti attho.

Imaṃ pallaṅkanti samantato ābhujitaṃ ūrubaddhāsanaṃ. Na bhindissāmīti na vijahissāmi. Yāva me na anupādāyāti catūhi upādānehi gahaṇaṃ aggahetvā. Āsavehīti kāmāsavādīhi catūhi āsavehi. Vimuccissatīti samucchedavimuttiyā na muccissati. Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmīti ādiṃ katvā yāva rukkhamūlā nikkhamissāmīti okāsavasena vuttā. Imasmiññeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmīti ādiṃ katvā yāva gimheti kālavasena vuttā. Purime vayokhandhetiādayo vayavasena vuttā. Tattha āsanā na vuṭṭhahissāmīti nisinnāsanā na uṭṭhahissāmi. Aḍḍhayogāti nikuṇḍagehā. Pāsādāti dīghapāsādā. Hammiyāti muṇḍacchadanagehā. Guhāyāti paṃsuguhāya. Leṇāti mariyādachinnacchiddā pabbataleṇā. Kuṭiyāti ullittādikuṭiyā. Kūṭāgārāti kaṇṇikaṃ āropetvā katagehato. Aṭṭāti dvāraṭṭālakā. Māḷāti vaṭṭagehā. Uddaṇḍo nāma eko patissayaviseso. ‘‘Tichadanageho’’tipi eke. Upaṭṭhānasālāti sannipātasālā bhojanasālā vā. Maṇḍapādayo pākaṭāyeva. Ariyadhammanti anavajjadhammaṃ, ariyānaṃ vā buddhapaccekabuddhabuddhasāvakānaṃ dhammaṃ. Āharissāmīti mama cittasamīpaṃ ānayissāmi sīlena. Samāharissāmīti visesena ānayissāmi samādhinā. Adhigacchissāmīti paṭilābhavasena gamissāmi tadaṅgena. Phassayissāmīti phusissāmi maggena. Sacchikarissāmīti paccakkhaṃ karissāmi phalena. Atha vā sotāpattimaggena āharissāmi. Sakadāgāmimaggena samāharissāmi, anāgāmimaggena adhigacchissāmi, arahattamaggena phassayissāmi, paccavekkhaṇena sacchikarissāmi. Dvīsupi nayesu phassayissāmīti nāmakāyena nibbānaṃ phusissāmīti attho.

Apuṭṭhoti mūlapadaṃ, tassa apucchitoti attho. Apucchitoti ajānāpito. Ayācitoti anāyācito. Anajjhesitoti anāṇāpito , ‘‘na icchito’’ti eke. Apasāditoti na pasādāpito. Pāvadatīti kathayati. Ahamasmīti ahaṃ asmi bhavāmi. Jātiyā vāti khattiyabrāhmaṇajātiyā vā. Gottena vāti gotamādigottena vā. Kolaputtiyena vāti kulaputtabhāvena vā. Vaṇṇapokkharatāya vāti sarīrasundaratāya vā. Dhanena vāti dhanasampattiyā vā. Ajjhenena vāti ajjhāyakaraṇena vā. Kammāyatanena vāti kammameva kammāyatanaṃ, tena kammāyatanena, kasigorakkhakammādinā vā. Sippāyatanena vāti dhanusippādinā vā. Vijjāṭṭhānena vāti aṭṭhārasavijjāṭṭhānena vā. Sutena vāti bahussutaguṇena vā. Paṭibhānena vāti kāraṇākāraṇapaṭibhānasaṅkhātañāṇena vā. Aññataraññatarena vā vatthunāti jātiādīnaṃ ekekena vatthunā vā.

Uccā kulāti khattiyabrāhmaṇakulā, etena jātigottamahattaṃ dīpeti. Mahābhogakulāti gahapatimahāsālakulā, etena aḍḍhamahattaṃ dīpeti. Uḷārabhogakulāti avasesavessādikulā, etena pahūtajātarūparajatādiṃ dīpeti. Caṇḍālāpi hi uḷārabhogā honti. Ñātoti pākaṭo. Yassassīti parivārasampanno. Suttantikoti suttante niyutto. Vinayadharoti vinayapiṭakadharo. Dhammakathikoti ābhidhammiko. Āraññikotiādayo dhutaṅgapubbaṅgamapaṭipattidassanatthaṃ vuttā. Paṭhamassa jhānassa lābhītiādayo rūpārūpaaṭṭhasamāpattiyo dassetvā paṭivedhadassanavasena vuttā. Pāvadatīti mūlapadaṃ. Kathetīti ‘‘piṭakācariyosmī’’ti kathayati. Bhaṇatīti ‘‘dhutaṅgikomhī’’ti pākaṭaṃ karoti. Dīpayatīti ‘‘rūpajjhānaṃ lābhīmhī’’ti paridīpayati. Voharatīti ‘‘arūpajjhānaṃ lābhīmhī’’ti vākyabhedaṃ karoti.

Khandhakusalāti pañcasu khandhesu salakkhaṇasāmaññalakkhaṇesu chekā, ñātatīraṇapahānavasena kusalāti attho. Dhātuāyatanapaṭiccasamuppādādīsupi eseva nayo. Nibbānakusalāti nibbāne chekā. Anariyānanti na ariyānaṃ. Eso dhammoti eso sabhāvo. Bālānanti apaṇḍitānaṃ. Asappurisānanti na sobhanapurisānaṃ. Attāti attānaṃ.

18.Santoti rāgādikilesūpasamena santo. Tathā abhinibbutatto. Iti’hanti sīlesu akatthamānoti ‘‘ahamasmi sīlasampanno’’tiādinā nayena iti sīlesu akatthamāno, sīlanimittaṃ attupanāyikaṃ vācaṃ abhāsamānoti vuttaṃ hoti. Tamariyadhammaṃ kusalā vadantīti tassa taṃ akatthanaṃ ‘‘ariyadhammo eso’’ti buddhādayo khandhādikusalā vadanti. Yassussadā natthi kuhiñci loketi yassa khīṇāsavassa rāgādayo sattussadā kuhiñci loke natthi. Tassa taṃ akatthanaṃ ‘‘ariyadhammo eso’’ti evaṃ kusalā vadantīti sambandho.

Santoti mūlapadaṃ. Rāgassa samitattāti rañjanalakkhaṇassa rāgassa samitabhāvena. Dosādīsupi eseva nayo. Vijjhātattāti sabbapariḷāhānaṃ jhāpitattā. Nibbutattāti sabbasantāpānaṃ nibbāpitabhāvena. Vigatattāti sabbākusalābhisaṅkhārānaṃ vigatabhāvena dūrabhāvena. Paṭipassaddhattāti sabbākārena abhabbuppattikabhāvena. Sattannaṃdhammānaṃ bhinnattā bhikkhūti upari vattabbānaṃ sattadhammānaṃ bhinditvā ṭhitabhāvena bhikkhu. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsoti ime tayo kilesā sotāpattimaggena bhinnā, rāgo dosoti ime dve kilesā oḷārikā sakadāgāmimaggena bhinnā, te eva aṇusahagatā anāgāmimaggena bhinnā, moho mānoti ime dve kilesā arahattamaggena bhinnā. Avasese kilese dassetuṃ ‘‘bhinnāssa honti pāpakā akusalā dhammā’’ti āha. Saṃkilesikāti kilesapaccayā. Ponobhavikāti punabbhavadāyikā. Sadarāti kilesadarathā ettha santīti sadarā. ‘‘Saddarā’’tipi pāṭho, sahadarathāti attho. Dukkhavipākāti phalakāle dukkhadāyikā. Āyatiṃ jātijarāmaraṇiyāti anāgate jātijarāmaraṇassa paccayā.

Pajjenakatena attanāti gāthāya ayaṃ piṇḍattho – yo attanā bhāvitena maggena parinibbānaṃ gato, kilesaparinibbānaṃ patto, parinibbānagatattā eva ca vitiṇṇakaṅkho, vipattisampattihānivuddhiucchedasassataapuññapuññappabhedaṃ bhavañca vibhavañca vippahāya maggavāsaṃ vusitavā khīṇapunabbhavoti etesaṃ thutivacanānaṃ araho so bhikkhūti.

Itihantiidahantīti duvidho pāṭho. Itīti padasandhiādayo sandhāya ‘‘idaha’’nti pāṭhaṃ na rocenti. Tattha itīti yaṃ vuttaṃ. Padasandhīti padānaṃ sandhi padasandhi, padaghaṭananti attho. Padasaṃsaggoti padānaṃ ekībhāvo. Padapāripūrīti padānaṃ paripūraṇaṃ dvinnaṃ padānaṃ ekībhāvo. Akkharasamavāyoti ekībhūtopi aparipuṇṇopi hoti, ayaṃ na evaṃ. Akkharānaṃ samavāyo sannipāto hotīti dassanatthaṃ ‘‘akkharasamavāyo’’ti āha. Byañjanasiliṭṭhatāti byañjanasamuccayo padamīti vuttānaṃ byañjanānaṃ atthabyañjanānaṃ atthabyattikāraṇānaṃ vā madhurabhāvattā pāṭhassa mudubhāvo. Padānupubbatāmetanti padānaṃ anupubbabhāvo padānupubbatā, padapaṭipāṭibhāvoti attho. Metanti etaṃ. Katamanti ce? Itīti idaṃ. Metanti ettha ma-kāro padasandhivasena vutto. Katthī hotīti ‘‘ahamasmi sīlasampanno’’ti attānaṃ ukkaṃsetvā kathanasīlo hoti. Katthatīti vuttanayena kathayati. Vikatthatīti vividhā kathayati. Katthanāti kathanā. Āratoti dūrato rato. Viratoti ṭhānasaṅkantivasena vigatabhāvena rato. Paṭiviratoti tato nivattitvā sabbākārena viyutto hutvā rato. Tattha pisācaṃ viya disvā palāto ārato. Hatthimhi maddante viya paridhāvitvā gato virato. Yodhasampahāraṃ viya pothetvā maddetvā gato paṭivirato.

Khīṇāsavassāti khīṇakilesāsavassa. Kammussadoti puññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhārasaṅkhātānaṃ kammānaṃ ussado ussannatā. Yassimeti yassa khīṇāsavassa ime ussadā.

19. Evaṃ khīṇāsavapaṭipattiṃ dassetvā idāni diṭṭhigatikānaṃ titthiyānaṃ paṭipattiñca dassento āha ‘‘pakappitā saṅkhatā’’ti. Tattha pakappitāti parikappitā. Saṅkhatāti paccayābhisaṅkhatā. Yassāti yassa kassaci diṭṭhigatikassa. Dhammāti diṭṭhiyo. Purakkhatāti purato katā. Santīti saṃvijjanti. Avīvadātāti avodātā. Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasantinti yassete diṭṭhidhammā ‘purakkhatā avodātā santi, so evaṃvidho yasmā attani tassā diṭṭhiyā diṭṭhadhammikañca sakkārādiṃ, samparāyikañca gativisesādiṃ ānisaṃsaṃ sampassati, tasmā tañca ānisaṃsaṃ, tañca kuppatāya ca paṭiccasamuppannatāya ca sammutisantitāya ca kuppapaṭiccasantisaṅkhātaṃ diṭṭhiṃ nissito ca hoti. So taṃ nissitattā attānaṃ vā ukkaṃseyya, pare vā vambheyya abhūtehipi guṇadosehi.

Saṅkhatāti mūlapadaṃ. Saṅkhatāti paccayehi samāgantvā katā. Upasaggavasena padaṃ vaḍḍhitaṃ. Abhisaṅkhatāti paccayehi abhikatā. Saṇṭhapitāti paccayavaseneva sammā ṭhapitā. Aniccāti hutvā abhāvena. Paṭiccasamuppannāti vatthārammaṇaṃ paṭicca uppannā. Khayadhammāti kamena khayasabhāvā. Vayadhammāti pavattivasena parihāyanasabhāvā. Virāgadhammāti anivattī hutvā vigacchanasabhāvā. Nirodhadhammāti nirujjhanasabhāvā, anuppattidhammā hutvā nirujjhanasabhāvāti attho. Diṭṭhigatikassāti dvāsaṭṭhidiṭṭhiyo gahetvā ṭhitapuggalassa.

Purekkhārāti pure katā. Taṇhādhajoti ussāpitaṭṭhena taṇhādhajo, taṇhāpaṭākā assa atthīti taṇhādhajo. Purecārikaṭṭhena taṇhā eva ketu assāti taṇhāketu. Taṇhādhipateyyoti chandādhipativasena, taṇhā adhipatito āgatāti vā taṇhādhipateyyo, taṇhādhipati vā etassa atthīti taṇhādhipateyyo. Diṭṭhidhajādīsupi eseva nayo. Avodātāti aparisuddhā. Saṃkiliṭṭhāti sayaṃ kiliṭṭhā. Saṃkilesikāti tapanīyā.

Dve ānisaṃse passatīti dve guṇe dakkhati. Diṭṭhadhammikañca ānisaṃsanti imasmiṃyeva attabhāve paccakkhadhammānisaṃsañca. Samparāyikanti paraloke pattabbaṃ ānisaṃsañca. Yaṃdiṭṭhiko satthā hotīti satthā yathāladdhiko bhavati. Taṃdiṭṭhikā sāvakā hontīti tassa vacanaṃ suṇantā sāvakāpi tathāladdhikā honti. Sakkarontīti sakkārappattaṃ karonti. Garuṃ karontīti garukārappattaṃ karonti. Mānentīti manasā piyāyanti. Pūjentīti catupaccayābhihārapūjāya pūjenti. Apacitiṃ karontīti apacitippattaṃ karonti. Tattha yassa cattāro paccaye sakkaritvā suabhisaṅkhate paṇīte katvā denti, so sakkato. Yasmiṃ garubhāvaṃ paṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti, so mānito. Yassa sabbampetaṃ karonti, so pūjito. Yassa abhivādanapaccupaṭṭhānaañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Keci ‘‘sakkaronti kāyena, garuṃ karonti vācāya, mānenti cittena, pūjenti lābhenā’’ti vaṇṇayanti. Alaṃ nāgattāya vāti nāgabhāvāya nāgarājabhāvāya vā alaṃ pariyattaṃ. Supaṇṇattāya vāti supaṇṇarājabhāvāya. Yakkhattāya vāti yakkhasenāpatibhāvāya. Asurattāyavāti asurabhāvāya. Gandhabbattāya vāti gandhabbadevaghaṭe nibbattabhāvāya. Mahārājattāya vāti catunnaṃ mahārājānaṃ aññatarabhāvāya. Indattāya vāti sakkabhāvāya. Brahmattāya vāti brahmakāyikādīnaṃ aññatarabhāvāya. Devattāya vāti sammutidevādīnaṃ aññatarabhāvāya. Suddhiyāti parisuddhabhāvāya alaṃ pariyattaṃ. Visuddhiyāti sabbamalarahitaaccantaparisuddhabhāvāya. Parisuddhiyāti sabbākārena parisuddhabhāvāya.

Tattha tiracchānayoniyaṃ adhipaccattaṃ suddhiyā. Devaloke adhipaccattaṃ visuddhiyā. Brahmaloke adhipaccattaṃ parisuddhiyā. Caturāsītikappasahassāni atikkamitvā muccanatthaṃ muttiyā. Antarāyābhāvena muccanatthaṃ vimuttiyā. Sabbākārena muttiyā parimuttiyā. Sujjhantīti tasmiṃ samaye pabbajitabhāvena suddhiṃ pāpuṇanti. Visujjhantīti pabbajjaṃ gahetvā paṭipattiyā yuttabhāvena vividhena sujjhanti. Parisujjhantīti nipphattiṃ pāpetvā sabbākārena sujjhanti. Muccanti tesaṃ samayantaradhammena. Vimuccanti etassa satthuno ovādena. Parimuccanti etassa satthuno anusāsanena. Sujjhissāmītiādayo anāgatavasena vuttā. Āyatiṃ phalapāṭikaṅkhīti anāgate vipākaphalamākaṅkhamāno. Idaṃ diṭṭhigatikānaṃ icchāmattaṃ. Diṭṭhigatañhi ijjhamānaṃ nirayaṃ vā tiracchānayoniṃ vā nipphādeti.

Accantasantīti atiantanissaraṇasanti. Tadaṅgasantīti paṭhamajjhānādiguṇaṅgena nīvaraṇādiaguṇaṅgaṃ sametīti jhānaṃ tadaṅgasanti. Sammutisantīti samāhāravasena diṭṭhisanti. Tā vibhāgato dassetuṃ ‘‘katamā accantasantī’’tiādimāha. Amataṃnibbānanti evamādayo heṭṭhā vuttatthāyeva. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇā santā hontīti evamādayo anto appanāyaṃ atisayavasena vuttā. Api ca sammutisanti imasmiṃ atthe adhippetā, santīti itare dve santiyo paṭikkhipitvā sammutisantimeva dīpeti. Kuppasantinti vipākajanakavasena parivattanavasena calasantiṃ . Pakuppasantinti visesena calasantiṃ. Eritasantinti kampanasantiṃ. Sameritasantinti visesena kampitasantiṃ. Calitasantinti tasseva vevacanaṃ. Ghaṭṭitasantinti pīḷitasantiṃ. Santiṃ nissitoti diṭṭhisaṅkhātaṃ santiṃ nissito. Assitoti āsito visesena nissito. Allīnoti ekībhūto.

20. Evaṃ nissite tāva ‘‘diṭṭhīnivesā…pe… ādiyatī ca dhamma’’nti tattha diṭṭhīnivesāti idaṃsaccābhinivesasaṅkhātāni diṭṭhinivesanāni. Na hi svātivattāti sukhena ativattitabbā na honti. Dhammesu niccheyya samuggahītanti dvāsaṭṭhidiṭṭhigatesu taṃ taṃ samuggahitaṃ abhiniviṭṭhadhammaṃ nicchinitvā pavattā diṭṭhinivesā na hi svātivattāti vuttaṃ hoti. Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammanti yasmā na hi svātivattā, tasmā naro tesuyeva diṭṭhinivesanesu ajasīlagosīlakukkurasīlapañcātapamaruppapātaukkuṭikappadhānakaṇṭakāpassayādibhedaṃ satthāraṃ dhammakkhānaṃ gaṇādibhedañca taṃ taṃ dhammaṃ nirassati ca ādiyati ca jahati ca gaṇhāti ca vanamakkaṭo viya taṃ taṃ sākhanti vuttaṃ hoti.

Evaṃ nirassanto ca ādiyanto ca anavaṭṭhitacittattā asantehipi guṇadosehi attano vā parassa vā yasāyasaṃ uppādeyya. Durativattāti atikkamituṃ dukkhā. Duttarāti duuttarā. Duppatarā dussamatikkamā dubbinivattāti upasaggena vaḍḍhitā.

Nicchinitvāti sassatavasena nicchayaṃ katvā. Vinicchinitvāti attavasena nānāvidhena vinicchayaṃ katvā. Vicinitvāti pariyesitvā. Pavicinitvāti attaniyavasena sabbākārena pariyesitvā. ‘‘Nicinitvā viccinitvā’’tipi pāṭho. Odhiggāhoti avadhiyitvā gāho. Bilaggāhoti koṭṭhāsavasena gāho ‘‘bilaso vibhajitvā’’tiādīsu (dī. ni. 2.378; ma. ni. 1.111) viya. Varaggāhoti uttamagāho. Koṭṭhāsaggāhoti avayavavasena gāho. Uccayaggāhoti rāsivasena gāho. Samuccayaggāhoti koṭṭhāsavasena rāsivasena ca gāho. Idaṃ saccanti idameva sabhāvaṃ. Tacchanti tathabhāvaṃ aviparītasabhāvaṃ. Tathanti vipariṇāmarahitaṃ. Bhūtanti vijjamānaṃ. Yāthāvanti yathāsabhāvaṃ. Aviparītanti na viparītaṃ.

Nirassatīti niassati vikkhipati. Paravicchindanāya vāti parehi vissajjāpanena. Anabhisambhuṇanto vāti asampāpuṇanto vā asakkonto vā vissajjeti. Paro vicchindetīti añño viyogaṃ karoti. Natthetthāti natthi ettha. Sīlaṃ anabhisambhuṇantoti sīlaṃ asampādento. Sīlaṃ nirassatīti sīlaṃ vissajjeti. Ito paresupi eseva nayo.

21. Yo panāyaṃ sabbadiṭṭhigatādidosadhunanāya paññāya samannāgatattā dhono, tassa dhonassa hi…pe… anūpayo so. Kiṃ vuttaṃ hoti? Dhonadhammasamannāgamā dhonassa dhutasabbapāpassa arahato katthaci loke tesu tesu bhavesu saṃkappanā diṭṭhi natthi. So tassā diṭṭhiyā abhāvā, yāya ca attanā kataṃ pāpakammaṃ paṭicchādentā titthiyā māyāya vā mānena vā evaṃ agatiṃ gacchanti, tampi māyañca mānañca pahāya dhono rāgādīnaṃ dosānaṃ kenagaccheyya, diṭṭhadhamme samparāye vā nirayādīsu gativisesesu kena saṅkhaṃ gaccheyya, anūpayo so, so hi taṇhādiṭṭhiupayānaṃ dvinnaṃ abhāvena anūpayoti.

Kiṃ kāraṇāti kena kāraṇena. Dhonā vuccati paññāti dhonā iti kiṃkāraṇā paññā kathīyati. Tāya paññāya kāyaduccaritanti tāya vuttappakārāya paññāya kāyato pavattaṃ duṭṭhu kilesapūtikattā vā caritanti kāyaduccaritaṃ. Dhūtañca dhotañcāti kampitañca dhovitañca. Sandhotañcāti sammā dhovitañca. Niddhotañcāti visesena suṭṭhu niddhotañca. Rāgo dhuto cātiādayo catunnaṃ maggānaṃ vasena yojetabbā.

Sammādiṭṭhiyā micchādiṭṭhi dhutā cāti maggasampayuttāya sammādiṭṭhiyā micchādiṭṭhi kampitā calitā dhovitā. Sammāsaṅkappādīsupi eseva nayo. Vuttañhetaṃ ‘‘sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi nijjiṇṇā hotī’’ti suttaṃ (a. ni. 10.106; dī. ni. 3.360) vitthāretabbaṃ. Sammāñāṇenāti maggasampayuttañāṇena, paccavekkhaṇañāṇena vā. Micchāñāṇanti viparītañāṇaṃ ayāthāvañāṇaṃ, pāpakiriyāsu upacintāvasena pāpaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhaṇākārena ca uppanno moho. Sammāvimuttiyā micchāvimuttīti samucchedavimuttiyā viparītā ayāthāvavimuttiyeva cetovimuttisaññitā.

Arahā imehi dhoneyyehi dhammehīti rāgādīhi kilesehi dūre ṭhito arahā imehi vuttappakārehi kilesadhovanehi dhammehi upeto hoti. Dhonoti dhono puggalo, teneva ‘‘so dhutarāgo’’tiādayo āha.

Māyā vuccati vañcanikācariyāti vañcanakiriyaṃ vañcanakaraṇaṃ assā atthīti vañcanikācariyā. Tassa paṭicchādanahetūti tesaṃ duccaritānaṃ appakāsanakāraṇā. Pāpikaṃ icchaṃ paṇidahatīti lāmakaṃ patthanaṃ patiṭṭhāpeti. ‘‘Mā maṃ jaññā’’ti icchatīti ‘‘mayhaṃ kataṃ pāpaṃ pare mā jāniṃsū’’ti paccāsīsati. Saṅkappetīti vitakkaṃ uppādeti. Vācaṃ bhāsatīti jānaṃyeva paṇṇattiṃ vītikkamanto bhikkhu bhāriyaṃ karoti. ‘‘Amhākaṃ vītikkamaṭṭhānaṃ nāma natthī’’ti upasanto viya bhāsati. Kāyena parakkamatīti ‘‘mayā kataṃ idaṃ pāpakammaṃ mā keci jāniṃsū’’ti kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanamāyā assāti māyāvī, māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato aticca assarati etāya sattoti accasarā. Kāyavācākiriyāhi aññathā dassanato vañcetīti vañcanā. Etāya sattā nikarontīti nikati, micchā karontīti attho. ‘‘Nāhaṃ evaṃ karomī’’ti pāpānaṃ vikkhipanato nikiraṇā. ‘‘Nāhaṃ evaṃ karomī’’ti parivajjanato pariharaṇā. Kāyādīhi saṃharaṇato gūhanā. Samabhāgena gūhanā parigūhanā. Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ chādetīti chādanā. Sabbato bhāgena chādanā paricchādanā. Na uttāniṃ katvā dassetīti anuttānikammaṃ. Na pākaṭaṃ katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā vocchādanā. Katapaṭicchādanavasena punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti ayaṃ katapaṭicchādanalakkhaṇā māyā nāma vuccati, yāya samannāgato puggalo bhasmapaṭicchanno viya aṅgāro, udakapaṭicchanno viya khāṇu, pilotikapaliveṭhitaṃ viya ca satthaṃ hoti.

Ekavidhenamānoti ekaparicchedena ekakoṭṭhāsena māno. Yā cittassa unnatīti yā cittassa abbhussāpanā, ayaṃ mānoti attho. Ettha puggalaṃ anāmasitvā nibbattitamānova vutto.

Attukkaṃsanamānoti attānaṃ upari ṭhapanamāno. Paravambhanamānoti pare lāmakakaraṇamāno. Ime dve mānā yebhuyyena tathā pavattākāravasena vuttā.

‘‘Seyyohamasmī’’ti mānoti jātiādīni nissāya ‘‘ahamasmi seyyo’’ti uppanno māno. Sadisamānādīsupi eseva nayo. Evamimepi tayo mānā puggalavisesaṃ anissāya tathā pavattākāravasena vuttā. Tesu ekeko tiṇṇampi seyyasadisahīnānaṃ uppajjati. Tattha ‘‘seyyohamasmī’’ti māno seyyasseva yāthāvamāno, sesānaṃ ayāthāvamāno. ‘‘Sadisohamasmī’’ti māno sadisasseva yāthāvamāno, sesānaṃ ayāthāvamāno. ‘‘Hīnohamasmī’’ti māno hīnasseva yāthāvamāno, sesānaṃ ayāthāvamāno.

Catubbidhena māno lokadhammavasena vutto. Pañcavidhena māno pañcakāmaguṇavasena vutto. Chabbidhena māno cakkhādisampattivasena vutto. Tattha mānaṃ janetīti mānaṃ uppādeti.

Sattavidhena mānaniddese mānoti unnamo. Atimānoti ‘‘jātiādīhi mayā sadiso natthī’’ti atikkamitvā maññanavasena uppanno māno. Mānātimānoti ‘‘ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro’’ti uppanno māno. Ayaṃ bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti dassetuṃ ‘‘mānātimāno’’ti āha. Omānoti hīnamāno. Yo ‘‘hīnohamasmī’’ti māno nāma vutto, ayaṃ omāno nāma. Api cettha ‘‘tvaṃ jātimā, kākajāti viya te jāti. Tvaṃ gottavā, caṇḍālagottaṃ viya te gottaṃ. Tuyhaṃ saro atthi, kākasaro viya te saro’’ti evaṃ attānaṃ heṭṭhā katvā pavattanavasena ayaṃ ‘‘omāno’’ti veditabbo.

Adhimānoti cattāri saccāni appatvā pattasaññissa, catūhi maggehi kattabbe kicce akateyeva katasaññissa, catusaccadhamme anadhigate adhigatasaññissa , arahatte asacchikate sacchikatasaññissa uppanno adhigatamāno adhimāno nāma. Ayaṃ pana kassa uppajjati, kassa na uppajjatīti? Ariyasāvakassa tāva na uppajjati. So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho, tasmā sotāpannādīnaṃ ‘‘ahaṃ sakadāgāmī’’tiādivasena māno na uppajjati, dussīlassa ca na uppajjati. So hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa na uppajjati , parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati, uppanne ca suddhasamathalābhī suddhavipassanālābhī vā antarā ṭhapeti. So hi dasapi vassāni vīsampi vassāni tiṃsampi vassāni asītipi vassāni kilesasamudācāraṃ apassanto ‘‘ahaṃ sotāpanno’’ti vā ‘‘sakadāgāmī’’ti vā ‘‘anāgāmī’’ti vā maññati, samathavipassanālābhī pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhipi vassāni asītipi vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittācāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva ‘‘arahā aha’’nti maññati.

Asmimānoti rūpe asmītiādinā nayena pañcasu khandhesu ‘‘ahaṃ rūpādayo’’ti uppanno māno. Micchāmānoti pāpakehi kammāyatanasippāyatanavijjāṭṭhānasutapaṭibhānasīlabbatehi, pāpikāya ca diṭṭhiyā uppanno māno. Tattha pāpakaṃ kammāyatanaṃ nāma kevaṭṭamacchabandhanesādānaṃ kammaṃ. Pāpakaṃ sippāyatanaṃ nāma macchajālakhipakumīnakaraṇesu ceva pāsaoḍḍanasūlāropanādīsu ca chekatā. Pāpakaṃ vijjāṭṭhānaṃ nāma yā kāci parūpaghātavijjā. Pāpakaṃ sutaṃ nāma bhāratayuddhasītāharaṇādipaṭisaṃyuttaṃ. Pāpakaṃ paṭibhānaṃ nāma dubbhāsitayuttaṃ kappanāṭakavilappanādipaṭibhānaṃ . Pāpakaṃ sīlaṃ nāma ajasīlaṃ gosīlaṃ. Vatampi ajavatagovatameva. Pāpikā diṭṭhi pana dvāsaṭṭhiyā diṭṭhigatesu yākāci diṭṭhi. Aṭṭhavidhamāno uttānatthoyeva.

Navavidhena mānaniddese seyyassa ‘‘seyyohamasmī’’tiādayo nava mānā puggalaṃ nissāya vuttā. Ettha pana seyyassa ‘‘seyyohamasmī’’ti māno rājānañceva pabbajitānañca uppajjati. Rājā hi ‘‘raṭṭhena vā dhanavāhanehi vā ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti. Pabbajitopi ‘‘sīladhutaṅgādīhi ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti.

Seyyassa ‘‘sadisohamasmī’’ti mānopi etesaṃyeva uppajjati. Rājā hi ‘‘raṭṭhena vā dhanavāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇa’’nti etaṃ mānaṃ karoti. Pabbajitopi ‘‘sīladhutaṅgādīhi aññena bhikkhunā mayhaṃ kiṃ nānākaraṇa’’nti etaṃ mānaṃ karoti.

Seyyassa ‘‘hīnohamasmī’’ti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanavāhanādīni vā nātisampannāni honti, so ‘‘mayhaṃ rājāti vohārasukhamattakameva, kiṃ rājā nāma aha’’nti etaṃ mānaṃ karoti. Pabbajitopi appalābhasakkāro ‘‘ahaṃ dhammakathiko, bahussuto, mahātheroti kathāmattameva, kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me lābhasakkāro natthī’’ti etaṃ mānaṃ karoti.

Sadisassa ‘‘seyyohamasmī’’ti mānādayo amaccādīnaṃ uppajjanti. Amacco vā hi raṭṭhiyo vā ‘‘bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthī’’ti vā, ‘‘mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇa’’nti vā, ‘‘amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāha’’nti vā ete māne karoti.

Hīnassa ‘‘seyyohamasmī’’ti mānādayo dāsādīnaṃ uppajjanti. Dāso hi ‘‘mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇīāgatattā seyyo’’ti vā, ‘‘paveṇīāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ ki mayhaṃ nānākaraṇa’’nti vā, ‘‘kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi , kiṃ dāso nāma aha’’nti vā ete māne karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva.

Ettha ca seyyassa ‘‘seyyohamasmī’’ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tathā sadisassa ‘‘sadisohamasmī’’ti, hīnassa ‘‘hīnohamasmī’’ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhā.

Ettha ca seyyassa ‘‘seyyohamasmī’’ti māno uttamassa uttamaṭṭhena ‘‘ahaṃ seyyo’’ti evaṃ uppannamāno, seyyassa ‘‘sadisohamasmī’’ti māno uttamassa samaṭṭhena ‘‘ahaṃ sadiso’’ti evaṃ uppannamāno. Seyyassa ‘‘hīnohamasmī’’ti māno uttamassa lāmakaṭṭhena ‘‘ahaṃ hīno’’ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno hīnamānoti ime tayo mānā seyyassa uppajjanti. Sadisassāpi ahaṃ seyyo, sadiso, hīnoti tayo mānā uppajjanti. Hīnassāpi ahaṃ hīno, sadiso, seyyoti tayo mānā uppajjanti.

Dasavidhamānaniddese idhekacco mānaṃ janetīti ekacco puggalo mānaṃ janayati. Jātiyā vāti khattiyabhāvādijātisampattiyā vā. Gottena vāti gotamagottādinā ukkaṭṭhagottena vā. Kolaputtiyena vāti mahākulabhāvena vā. Vaṇṇapokkharatāya vāti vaṇṇasampannasarīratāya vā. Sarīrañhi ‘‘pokkhara’’nti vuccati, tassa vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanena vāti dhanasampannabhāvena vā, mayhaṃ nidhānagatassa dhanassa pamāṇaṃ natthīti attho. Ajjhenena vāti ajjhāyanavasena vā. Kammāyatanena vāti ‘‘avasesā sattā chinnapakkhakākasadisā, ahaṃ pana mahiddhiko mahānubhāvo’’ti vā, ‘‘ahaṃ yaṃ yaṃ kammaṃ karomi, taṃ taṃ samijjhatī’’ti vā evamādinayappavattena kammāyatanena vā. Sippāyatanena vāti ‘‘avasesā sattā nisippā, ahaṃ sippavā’’ti evamādinayappavattena sippāyatanena vā. Vijjāṭṭhānena vāti idaṃ heṭṭhā vuttanayameva. Sutena vāti ‘‘avasesā sattā appassutā, ahaṃ pana bahussuto’’ti evamādisutena vā. Paṭibhānena vāti ‘‘avasesā sattā appaṭibhānā, mayhaṃ pana paṭibhānappamāṇaṃ natthī’’ti evamādipaṭibhānena vā. Aññataraññatarena vā vatthunāti avuttena aññena vatthunā vā. Yo evarūpo mānoti mānakaraṇavasena māno. Maññanā maññitattanti ākārabhāvaniddeso. Ussitaṭṭhena unnati. Yassuppajjati, taṃ puggalaṃ unnāmeti ukkhipitvā ṭhapetīti unnāmo. Samussitaṭṭhena dhajo. Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho. Ketu vuccati bahūsu dhajesu accuggatadhajo . Mānopi punappunaṃ uppajjamāno aparāpare upādāya accuggataṭṭhena ketu viyāti ketu, taṃ ketuṃ icchatīti ketukamyaṃ, tassa bhāvo ketukamyatā. Sā pana cittassa, na attano. Tena vuttaṃ ‘‘ketukamyatā cittassā’’ti. Mānasampayuttañhi cittaṃ ketuṃ icchati, tassa bhāvo, ketusaṅkhāto mānoti. Dhono māyañca mānañca pahāya pajahitvā yo so dhono arahā heṭṭhā vuttanayena vinodanabyantikaraṇādivasena kilese pajahitvā ṭhito, so tena rāgādinā kilesena gaccheyya.

Nerayikoti vāti niraye nibbattakasattoti vā. Tiracchānayonikādīsupi eseva nayo. So hetu natthīti yena janakahetunā gatiyādīsu nibbatteyya, so hetu natthi. Paccayoti tasseva vevacanaṃ. Kāraṇanti ṭhānaṃ. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti vuccati. Tasmā yena hetunā yena paccayena gatiyādīsu nibbatteyya, taṃ kāraṇaṃ natthi.

22. Yo pana nesaṃ dvinnaṃ upayānaṃ bhāvena upayo hoti, so upayo hi…pe… diṭṭhimidheva sabbanti. Tattha upayoti taṇhādiṭṭhinissito. Dhammesu upeti vādanti ‘‘ratto’’ti vā ‘‘duṭṭho’’ti vā evaṃ tesu tesu dhammesu upeti vādaṃ. Anūpayaṃ kena kathaṃ vadeyyāti taṇhādiṭṭhippahānena pana anūpayaṃ khīṇāsavaṃ kena rāgena vā dosena vā kathaṃ ‘‘ratto’’ti vā ‘‘duṭṭho’’ti vā vadeyya. Evaṃ anupavajjo ca so kiṃ titthiyā viya katapaṭicchādako bhavissatīti adhippāyo. Attā nirattā na hi tassa atthīti tassa hi attadiṭṭhi vā ucchedadiṭṭhi vā natthi, gahaṇamuñcanaṃ vāpi attanirattasaññitaṃ natthi. Kiṃ kāraṇā natthīti ce? Adhosi so diṭṭhimidheva sabbanti. Yasmā so idheva attabhāve ñāṇambunā sabbadiṭṭhigataṃ adhosi pajahi vinodesīti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā rājā attamano bhagavantaṃ abhivādetvā pakkāmīti.

Rattoti vāti rāgena rattoti vā. Duṭṭhoti vātiādīsupi eseva nayo. Te abhisaṅkhārā appahīnāti ye puññāpuññaāneñjābhisaṅkhārā, te appahīnā. Abhisaṅkhārānaṃ appahīnattāti tesaṃ vuttappakārānaṃ kammābhisaṅkhārānaṃ na pahīnabhāvena. Gatiyā vādaṃ upetīti pañcannaṃ gatīnaṃ aññatarāya kathanaṃ upagacchati. Tenevāha – ‘‘nerayikoti vā…pe… vādaṃ upeti upagacchatī’’ti. Vadeyyāti katheyya. Gahitaṃ natthīti gahetabbaṃ natthi. Muñcitabbaṃ natthīti muñcitvā ṭhitattā mocetabbaṃ natthi.

Yassatthigahitanti yassa puggalassa ‘‘ahaṃ mamā’’ti gahitaṃ atthi. Tassatthi muñcitabbanti tassa puggalassa mocetabbaṃ atthi. Upari padāni parivattetvā yojetabbāni. Gahaṇaṃ muñcanā samatikkantoti gahaṇamocanā arahā atikkanto. Buddhiparihānivītivattoti vaḍḍhiñca parihāniñca atikkamitvā pavatto. So vuṭṭhavāsotiādiṃ katvā ñāṇagginā daḍḍhānīti pariyosānaṃ heṭṭhā vuttanayameva. Adhosīti kantesi. Dhuni sandhuni niddhunīti upasaggena padaṃ vaḍḍhitaṃ.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Duṭṭhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app