10. Purābhedasuttaniddesavaṇṇanā

83. Dasame purābhedasuttaniddese kathaṃdassīti imassa suttassa ito paresañca pañcannaṃ kalahavivādacūḷabyūhamahābyūhatuvaṭakaattadaṇḍasuttānaṃ sammāparibbājanīyasuttavaṇṇanāyaṃ (su. ni. aṭṭha. 2.362 ādayo) vuttanayeneva sāmaññato uppatti veditabbā. Visesato pana yatheva tasmiṃ mahāsamaye rāgacaritadevatānaṃ sappāyavasena dhammaṃ desetuṃ nimmitabuddhena attānaṃ pucchāpetvā sammāparibbājanīyasuttanta- (su. ni. 361 ādayo) mabhāsi, evaṃ tasmiṃyeva mahāsamaye ‘‘kiṃ nu kho purā sarīrabhedā kattabba’’nti uppannacittānaṃ devatānaṃ cittaṃ ñatvā tāsaṃ anuggahatthaṃ aḍḍhateḷasabhikkhusataparivāraṃ nimmitabuddhaṃ ākāsena ānetvā tena attānaṃ pucchāpetvā imaṃ suttamabhāsi.

Kathaṃ? Buddhā nāma mahantā ete sattavisesā, yaṃ sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā na kiñci katthaci nīlādivasena vibhattarūpārammaṇesu vibhattarūpārammaṇaṃ vā, bherisaddādivasena vibhattasaddārammaṇādīsu saddādiārammaṇaṃ vā atthi, yaṃ etesaṃ ñāṇamukhe āpāthaṃ nāgacchati. Yathāha – ‘‘yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi tamahaṃ abbhaññāsi’’nti (a. ni. 4.24). Evaṃ sabbattha appaṭihatañāṇo bhagavā sabbāpi tā devatā bhabbābhabbavasena dve koṭṭhāse akāsi. ‘‘Kammāvaraṇena vā samannāgatā’’tiādinā (pu. pa. 12) hi nayena vuttā sattā abhabbā nāma. Te ekavihāre vasantepi buddhā na olokenti. Viparītā pana bhabbā nāma. Te dūre vasantepi gantvā saṅgaṇhanti. Tasmiṃ devatāsannipāte ye abhabbā, te pahāya bhabbe pariggahesi. Pariggahetvā ‘‘ettakā ettha rāgacaritā, ettakā dosādicaritā’’ti cariyavasena cha koṭṭhāse akāsi. Atha nesaṃ sappāyadhammadesanaṃ upadhārento ‘‘rāgacaritānaṃ devānaṃ sammāparibbājanīyasuttaṃ (su. ni. 361 ādayo) kathessāmi, dosacaritānaṃ kalahavivādasuttaṃ (su. ni. 868 ādayo), mohacaritānaṃ mahābyūhasuttaṃ (su. ni. 901 ādayo), vitakkacaritānaṃ cūḷabyūhasuttaṃ (su. ni. 884 ādayo), saddhācaritānaṃ tuvaṭakasuttaṃ (su. ni. 921 ādayo), buddhicaritānaṃ purābhedasuttaṃ (su. ni. 854 ādayo) kathessāmī’’ti desanaṃ vavatthāpetvā puna taṃ parisaṃ manasākāsi ‘‘attajjhāsayena nu kho jāneyya, parajjhāsayena, aṭṭhuppattikena, pucchāvasenā’’ti. Tato ‘‘pucchāvasena jāneyyā’’ti ñatvā ‘‘atthi nu kho koci devatānaṃ ajjhāsayaṃ gahetvā cariyavasena pañhaṃ pucchituṃ samattho’’ti ‘‘tesu pañcasatesu bhikkhūsu ekopi na sakkotī’’ti addasa. Tato asītimahāsāvake, dve aggasāvake ca samannāharitvā ‘‘tepi na sakkontī’’ti disvā cintesi – ‘‘sace paccekabuddho bhaveyya, sakkuṇeyya nu kho’’ti. ‘‘Sopi na sakkuṇeyyo’’ti ñatvā ‘‘sakkasuyāmādīsu koci sakkuṇeyyā’’ti samannāhari. Sace hi tesu koci sakkuṇeyya, taṃ pucchāpetvā attanā vissajjeyya. Na pana tesupi koci sakkoti. Athassa etadahosi – ‘‘mādiso buddhoyeva sakkuṇeyya, atthi pana katthaci añño buddho’’ti anantāsu lokadhātūsu anantañāṇaṃ pattharitvā lokaṃ olokento na aññaṃ buddhaṃ addasa. Anacchariyañcetaṃ, idāni attanā samaṃ na passeyya, yo jātadivasepi brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.7) vuttanayena attanā samaṃ apassanto ‘‘aggohamasmi lokassā’’ti (dī. ni. 2.31) appaṭivattiyaṃ sīhanādaṃ nadi. Evaṃ aññaṃ attanā samaṃ apassitvā cintesi ‘‘sace ahaṃ pucchitvā ahameva vissajjeyyaṃ, evaṃ tā devatā na sakkhissanti paṭivijjhituṃ. Aññasmiṃ pana buddheyeva pucchante mayi ca vissajjante accherakaṃ bhavissati, sakkhissanti ca devatā paṭivijjhituṃ, tasmā nimmitabuddhaṃ māpessāmī’’ti abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya ‘‘pattacīvaraggahaṇaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritañca mama sadisaṃyeva hotū’’ti kāmāvacaracittehi parikammaṃ katvā ‘‘pācīnayugandharaparikkhepato ullaṅghayamānaṃ candamaṇḍalaṃ bhinditvā nikkhamanto viya āgacchatū’’ti rūpāvacaracittena adhiṭṭhāsi. Devasaṅgho taṃ disvā ‘‘aññopi nu kho bho, cando uggato’’ti āha. Atha candaṃ ohāya āsannatare jāte ‘‘na cando, sūriyo uggato’’ti. Puna āsannatare jāte ‘‘na sūriyo, devavimānaṃ eta’’nti. Puna āsannatare jāte ‘‘na devavimānaṃ, devaputto eso’’ti. Puna āsannatare jāte ‘‘na devaputto, mahābrahmā eso’’ti. Puna āsannatare jāte ‘‘na mahābrahmā, aparopi bho buddho āgato’’ti āha.

Tattha puthujjanadevatā cintayiṃsu – ‘‘ekabuddhassa tāva ayaṃ devatāsannipāto. Dvinnaṃ kīvamahanto bhavissatī’’ti. Ariyadevatā cintayiṃsu – ‘‘ekissā lokadhātuyā dve buddhā nāma natthi, addhā bhagavā attanā sadisaṃ aññaṃ ekaṃ buddhaṃ nimminī’’ti. Athassa devasaṅghassa passantasseva nimmitabuddho āgantvā dasabalaṃ avanditvāva sammukhaṭṭhāne samasamaṃ katvā māpite āsane nisīdi. Bhagavato bāttiṃsamahāpurisalakkhaṇāni, nimmitassāpi, bhagavato sarīrā chabbaṇṇarasmiyo nikkhamanti, nimmitassāpi, bhagavato sarīrarasmiyo nimmitasarīre paṭihaññanti, nimmitassa rasmiyo bhagavato kāye paṭihaññanti. Tā dvinnampi buddhānaṃ sarīrato uggamma bhavaggaṃ āhacca tato tato paṭinivattitvā devatānaṃ matthakamatthakapariyantena otaritvā cakkavāḷamukhavaṭṭiyaṃ patiṭṭhahiṃsu. Sakalacakkavāḷagabbhaṃ suvaṇṇamayavaṅkagopānasivinaddhamiva cetiyagharaṃ virocittha. Dasasahassacakkavāḷadevatā ekacakkavāḷe rāsibhūtā dvinnaṃ buddhānaṃ rasmiabbhantaraṃ pavisitvā aṭṭhaṃsu. Nimmito nisīdantoyeva ‘‘kathaṃdassī kathaṃsīlo, upasantoti vuccatī’’tiādinā nayena adhipaññādikaṃ pucchanto gāthamāha.

Tattha pucchāya tāva so nimmito kathaṃdassīti adhipaññaṃ, kathaṃsīloti adhisīlaṃ, upasantoti adhicittaṃ pucchati. Sesaṃ pākaṭameva.

Nimmitabuddhādivibhāvanatthaṃ peṭake –

‘‘Upeti dhammaṃ paripucchamāno, kusalaṃ atthupasañhitaṃ;

Na jīvati na nibbuto na mato, taṃ puggalaṃ katamaṃ vadanti buddhā. (pari. 479);

‘‘Saṃsārakhīṇo na ca vantarāgo, na cāpi sekkho na ca diṭṭhadhammo;

Akhīṇāsavo antimadehadhārī, taṃ puggalaṃ katamaṃ vadanti buddhā.

‘‘Na dukkhasaccena samaṅgibhūto, na maggasaccena kuto nirodho;

Samudayasaccato suvidūravidūro, taṃ puggalaṃ katamaṃ vadanti buddhā.

‘‘Ahetuko nopi ca rūpanissito, apaccayo nopi ca so asaṅkhato;

Asaṅkhatārammaṇo nopi ca rūpī, taṃ puggalaṃ katamaṃ vadanti buddhā’’ti. –

Vuttaṃ.

Tattha paṭhamagāthā nimmitabuddhaṃ sandhāya, dutiyagāthā pacchimabhavikabodhisattaṃ sandhāya, tatiyagāthā arahattaphalaṭṭhaṃ sandhāya, catutthagāthā arūpe nibbānapaccavekkhaṇamanodvārapurecārikacittasamaṅgiṃ sandhāya vuttāti ñātabbā. Kīdisena dassanenāti kīdisavasena dassanena. Kiṃsaṇṭhitenāti kiṃsarikkhena. Kiṃpakārenāti kiṃvidhena. Kiṃpaṭibhāgenāti kiṃākārena.

Yaṃ pucchāmīti yaṃ puggalaṃ pucchāmi, taṃ mayhaṃ viyākarohi. Yācāmīti āyācāmi. Ajjhesāmīti āṇāpemi. Pasādemīti tava santāne somanassaṃ uppādemi. Brūhīti niddesassa uddesapadaṃ. Ācikkhāti desetabbānaṃ ‘‘imāni nāmānī’’ti nāmavasena kathehi. Desehīti dassehi . Paññapehīti jānāpehi. Ñāṇamukhavasena hi appanaṃ ṭhapento ‘‘paññapehī’’ti vuccati. Paṭṭhapehīti paññāpehi, pavattāpehīti attho. Ñāṇamukhe ṭhapehīti vā. Vivarāti vivaṭaṃ karohi, vivaritvā dassehīti attho. Vibhajāti vibhāgakiriyāya vibhāvento dassehīti attho. Uttānīkarohīti pākaṭabhāvaṃ karohi.

Atha vā ācikkhāti desanādīnaṃ channaṃ padānaṃ mūlapadaṃ. Desanādīni cha padāni etassa atthassa vivaraṇatthaṃ vuttāni. Tattha desehīti ugghaṭitaññūnaṃ vasena saṅkhepato paṭhamaṃ uddesavasena desehi. Ugghaṭitaññū hi saṅkhepena vuttaṃ paṭhamaṃ vuttañca paṭivijjhanti. Paññapehīti vipañcitaññūnaṃ vasena tesaṃ cittatosanena buddhinisānena ca paṭhamaṃ saṃkhittassa vitthārato niddesavaseneva paññapehi. Paṭṭhapehīti tesaṃyeva niddiṭṭhassa niddesassa paṭiniddesavasena vitthāritavasena ṭhapeti paṭṭhapehi. Vivarāti niddiṭṭhassapi punappunaṃ vacanena vivarāhi. Vibhajāti punappunaṃ vuttassāpi vibhāgakaraṇena vibhajāhi. Uttānīkarohīti vivaṭassa vitthārataravacanena vibhattassa ca nidassanavacanena uttāniṃ karohi. Ayaṃ desanā neyyānampi paṭivedhāya hotīti.

84. Vissajjane pana bhagavā sarūpena adhipaññādīni avissajjetvāva adhipaññādippabhāvena yesaṃ kilesānaṃ upasamā ‘‘upasanto’’ti vuccati, nānādevatānaṃ āsayānulomena tesaṃ upasamameva dīpento ‘‘vītataṇho’’tiādikā gāthāyo abhāsi. Tattha ādito aṭṭhannaṃ gāthānaṃ ‘‘taṃ brūmi upasanto’’ti imāya gāthāya sambandho veditabbo, tato parāsaṃ ‘‘sa ve santoti vuccatī’’ti iminā sabbapacchimena padena.

Anupadavaṇṇanānayo – vītataṇho purābhedāti yo sarīrabhedā pubbameva pahīnataṇho. Pubbamantamanissitoti atītaddhādibhedaṃ pubbaantaṃ anissito. Vemajjhe nupasaṅkheyyoti paccuppannepi addhani ‘‘ratto’’tiādinā nayena na upasaṅkhātabbo . Tassa natthi purakkhatanti tassa arahato dvinnaṃ purekkhārānaṃ abhāvā anāgate addhani purakkhatamapi natthi, taṃ brūmi upasantoti evamettha yojanā veditabbā. Esa nayo sabbattha.

Purā kāyassa bhedāti karajakāyassa bhedato pubbeyeva. Attabhāvassāti sakalattabhāvassa. Kaḷevarassa nikkhepāti kaḷevarassa nikkhepato sarīrassa ṭhapanato. Jīvitindriyassa upacchedāti duvidhassa jīvitindriyassa upacchedato pubbameva.

Pubbanto vuccati atīto addhāti pubbasaṅkhāto anto koṭṭhāso ‘‘atīto addhāti, atikkanto kālo’’ti kathīyati. Atītaṃ addhānaṃ ārabbhāti atītakālaṃ paṭicca taṇhā pahīnā.

Aparampi bhaddekarattapariyāyaṃ (ma. ni. 3.272 ādayo) dassento ‘‘atha vā’’tiādimāha. Tattha evaṃrūpo ahosinti kāḷopi samāno indanīlamaṇivaṇṇo ahosinti evaṃ manuññarūpavaseneva evaṃrūpo ahosiṃ. Kusalasukhasomanassavedanāvaseneva evaṃvedano. Taṃ sampayuttānaṃyeva saññādīnaṃ vasena evaṃsañño. Evaṃsaṅkhāro. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samannānetīti tesu rūpādīsu taṇhaṃ vā taṇhāsampayuttadiṭṭhiṃ vā nānupavattayati. Aparena pariyāyena mahākaccānabhaddekarattapariyāyaṃ dassento ‘‘atha vā iti me cakkhu ahosī’’tiādimāha. Tattha cakkhūti cakkhupasādo. Rūpāti catusamuṭṭhānikarūpā. Iminā nayena sesāyatanānipi veditabbāni. Viññāṇanti nissayaviññāṇaṃ. Na tadabhinandatīti taṃ cakkhuñceva rūpañca taṇhādiṭṭhivasena nābhinandati. Iti me mano ahosi iti dhammāti ettha pana manoti bhavaṅgacittaṃ. Dhammāti tebhūmakadhammārammaṇaṃ. Hasitalapitakīḷitānīti dantavidaṃsakahasitañca vācālapitañca kāyakīḷādikīḷitañcāti hasitalapitakīḷitāni. Na tadassādetīti tāni hasitādīni nābhinandati. Na taṃ nikāmetīti kantaṃ na karoti. Na ca tena vittiṃ āpajjatīti tena ca tuṭṭhiṃ na pāpuṇāti.

Taṃ taṃ paccayaṃ paṭicca uppannoti paccuppanno. Rattoti nupasaṅkheyyoti rāgena rattoti gaṇanaṃ na upanetabbo. Uparipi eseva nayo. Evarūpo siyantiādīsu paṇītamanuññarūpādivaseneva taṇhādiṭṭhipavattanasaṅkhātā nandī samannānayanā veditabbā. Na paṇidahatīti patthanāvasena na ṭhapeti. Appaṇidhānapaccayāti na patthanāṭhapanakāraṇena.

85.Asantāsīti tena tena alābhato asantasanto. Avikatthīti sīlādīhi avikatthanasīlo. Akukkucoti hatthakukkuccādivirahito. Mantabhāṇīti mantāya pariggahetvā vācaṃ bhāsitā. Anuddhatoti uddhaccavirahito. Sa ve vācāyatoti so vācāya yato saṃyato catudosavirahitaṃ vācaṃ bhāsitā hoti.

Akkodhanoti yañhi kho vuttanti ‘‘na kodhano akodhano kodhavirahito’’ti yaṃ kathitaṃ, taṃ paṭhamaṃ tāva kodhaṃ kathetukāmo ‘‘apica kodho tāva vattabbo’’ti āha. Kodho tāva vattabboti paṭhamaṃ kodho kathetabbo. Dasahākārehi kodho jāyatīti dasahi kāraṇehi kodho uppajjati. Anatthaṃ me acarīti avaḍḍhiṃ me akāsi, iminā upāyena sabbapadesu attho veditabbo. Aṭṭhāne vā pana kodho jāyatīti akāraṇe kodho uppajjati. Ekacco hi ‘‘devo ativassatī’’ti kuppati, ‘‘na vassatī’’ti kuppati, ‘‘sūriyo tappatī’’ti kuppati, ‘‘na tappatī’’ti kuppati, vāte vāyantepi kuppati, avāyantepi kuppati, sammajjituṃ asakkonto bodhipaṇṇānaṃ kuppati, cīvaraṃ pārupituṃ asakkonto vātassa kuppati, upakkhalitvā khāṇukassa kuppati. Idaṃ sandhāya vuttaṃ – ‘‘aṭṭhāne vā pana kodho jāyatī’’ti. Tattha heṭṭhā navasu ṭhānesu satte ārabbha uppannattā kammapathabhedo hoti.

Aṭṭhānaghāto pana saṅkhāresu uppanno kammapathabhedaṃ na karoti. Cittaṃ āghātento uppannoti cittassa āghāto. Tato balavataro paṭighāto. Paṭihaññanavasena paṭighaṃ. Paṭivirujjhatīti paṭivirodho. Kuppanavasena kopo. Pakopo sampakopoti upasaggavasena padaṃ vaḍḍhitaṃ. Dussanavasena doso. Padoso sampadosoti upasaggavasena padaṃ vaḍḍhitaṃ. Cittassabyāpattīti cittassa vipannatā viparivattanākāro. Manaṃ padūsayamāno uppajjatīti manopadoso. Kujjhanavasena kodho. Kujjhanākāro kujjhanā. Kujjhitassa bhāvo kujjhitattaṃ. Dussatīti doso. Dussanāti dussanākāro. Dussitattanti dussitabhāvo. Pakatibhāvavijahanaṭṭhena byāpajjanaṃ byāpatti. Byāpajjanāti byāpajjanākāro. Virujjhatīti virodho. Punappunaṃ virujjhatīti paṭivirodho. Viruddhākārapaṭiviruddhākāravasena vā idaṃ vuttaṃ. Caṇḍiko vuccati caṇḍo, thaddhapuggalo, tassa bhāvo caṇḍikkaṃ. Na etena suropitaṃ vacanaṃ hoti, duruttaṃ aparipuṇṇameva hotīti asuropo. Kuddhakāle hi paripuṇṇavacanaṃ nāma natthi, sacepi kassaci hoti, taṃ appamāṇaṃ. Apare pana ‘‘assujananaṭṭhena assuropanato assuropo’’ti vadanti, taṃ akāraṇaṃ somanassassāpi assujananato. Heṭṭhāvuttaattamanatāpaṭipakkhato na attamanatāti anattamanatā. Sā pana yasmā cittasseva, na sattassa, tasmā ‘‘cittassā’’ti vuttaṃ.

Adhimattaparittatā veditabbāti adhimattabhāvo parittabhāvo ca, balavabhāvo mandabhāvoti attho. Kañci kāleti ekadā. ‘‘Kañci kāla’’ntipi pāṭho. Cittāvilakaraṇamatto hotīti cittassa āvilakaraṇappamāṇo, cittakiliṭṭhakaraṇappamāṇoti attho. ‘‘Cittālasakaraṇamatto’’tipi pāṭho, taṃ na sundaraṃ. Tassa cittakilamathakaraṇamattoti attho. Na ca tāva mukhakulānavikulāno hotīti mukhassa saṅkocanavisaṅkocano na ca tāva hoti. Na ca tāva hanusañcopano hotīti dvinnaṃ hanūnaṃ aparāparaṃ calano na ca tāva hoti. Na ca tāva pharusavācaṃ nicchāraṇo hotīti paresaṃ mammacchedakaṃ pharusavācaṃ mukhato nīharaṇena bahi nikkhamano na ca tāva hoti. Na ca tāva disāvidisānuvilokano hotīti parassa abbhukkiraṇatthaṃ daṇḍādiatthāya disañca anudisañca punappunaṃ vilokano na ca tāva hoti.

Na ca tāva daṇḍasatthaparāmasano hotīti āghātanatthaṃ daṇḍañca ekatodhārādisatthañca ādiyano na ca tāva hoti. Na ca tāva daṇḍasatthaabbhukkiraṇo hotīti vuttappakāraṃ daṇḍasatthaṃ ukkhipitvā paharaṇo na ca tāva hoti. Na ca tāvadaṇḍasatthaabhinipātano hotīti etaṃ duvidhaṃ parassa paharaṇatthaṃ na ca tāva khipano hoti. Na ca tāva chinnavicchinnakaraṇo hotīti daṇḍasatthādikhipanena parasarīraṃ dvidhākaraṇo ca vividhākārena vaṇakaraṇo ca na tāva hoti. ‘‘Chiddavicchiddakaraṇo’’tipi pāṭho. Na ca tāva sambhañjanapalibhañjano hotīti sarīraṃ bhañjitvā cuṇṇavicuṇṇakaraṇo na ca tāva hoti. Na ca tāva aṅgamaṅgaapakaḍḍhano hotīti aṅgapaccaṅgaṃ sampaggahetvā apanetvā kaḍḍhano na ca tāva hoti. Na ca tāva jīvitā voropano hotīti jīvitindriyato voropano na ca tāva hoti. Na ca tāva sabbacāgapariccāgāya saṇṭhito hotīti sabbaṃ parassa jīvitaṃ nāsetvā attano jīvitanāsanatthāya saṇṭhito na ca tāva hoti. Idaṃ vuttaṃ hoti – yadā aññaṃ jīvitā voropetvā attānaṃ jīvitā voropanatthāya ṭhito, tadā sabbacāgapariccāgā nāma hoti. Vuttañhetaṃ bhagavatā –

‘‘Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;

Kodhassa visamūlassa, madhuraggassa brāhmaṇa;

Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī’’ti. (saṃ. ni. 1.187, 267);

Yatoti yadā. Parapuggalaṃ ghāṭetvāti parapuggalaṃ nāsetvā. Attānaṃ ghāṭetīti attānaṃ māreti. Paramussadagatoti atibalavabhāvaṃ gato. Paramavepullappattoti ativipulabhāvaṃ patto. Kodhassa pahīnattāti anāgāmimaggena vuttappakārassa kodhassa pahīnabhāvena. Kodhavatthussa pariññātattāti kodhassa patiṭṭhābhūtassa kāraṇabhūtassa piyāpiyaaṭṭhānasaṅkhātassa vatthussa ñātatīraṇapariññāhi byāpetvā ñātabhāvena. Kodhahetussa upacchinnattāti kodhassa janakahetuno domanassasahagatacittuppādassa ucchinnabhāvena.

Tāsīti bhāyanasīlo hoti. Uttāsīti atibhāyanasīlo. Parittāsīti samantato bhāyanasīlo. Bhāyatīti bhayaṃ uppajjati. Santāsaṃ āpajjatīti virūpabhāvaṃ pāpuṇāti. Katthīhotīti attano vaṇṇabhaṇanasīlo hoti. Vikatthīti vividhā nānappakārato vaṇṇabhaṇanasīlo. Jātiyā vāti khattiyabhāvādijātisampattiyā vā. Gottena vāti gotamagottādinā ukkaṭṭhagottena vā. Kolaputtiyena vāti mahākulabhāvena vā. Vaṇṇapokkharatāya vāti vaṇṇasampannasarīratāya vā. Sarīrañhi ‘‘pokkhara’’nti vuccati, tassa vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanena vātiādīni uttānatthāneva.

Kukkuccanti niddesassa uddesapadaṃ. Tattha kukkuccanti kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ, dāsabyaṃ viya daṭṭhabbaṃ. Hatthakukkuccampīti hatthehi kucchitaṃ kataṃ kukataṃ, tassa bhāvo hatthakukkuccaṃ. Pādakukkuccādīsupi eseva nayo.

Akappiyekappiyasaññitāti acchamaṃsaṃ sūkaramaṃsanti khādati, dīpimaṃsaṃ migamaṃsanti khādati, akappiyabhojanaṃ kappiyabhojananti bhuñjati, vikāle kālasaññitāya bhuñjati, akappiyapānakaṃ kappiyapānakanti pivati. Ayaṃ akappiye kappiyasaññitā. Kappiye akappiyasaññitāti sūkaramaṃsaṃ acchamaṃsanti khādati, migamaṃsaṃ dīpimaṃsanti khādati, kappiyabhojanaṃ akappiyabhojananti bhuñjati, kāle vikālasaññitāya bhuñjati, kappiyapānakaṃ akappiyapānakanti pivati. Ayaṃ kappiye akappiyasaññitā. Avajje vajjasaññitāti niddose dosasaññitā. Vajje avajjasaññitāti sadose niddosasaññitā. Kukkuccāyanāti kukkuccāyanākāro. Kukkuccāyitattanti kukkuccāyitabhāvo. Cetaso vippaṭisāroti cittassa virūpo paṭisaraṇabhāvo. Manovilekhoti cittassa vilekho.

Katattā ca akatattā cāti kāyaduccaritādīnaṃ katabhāvena ca kāyasucaritādīnaṃ akatabhāvena ca. Kataṃ me kāyaduccaritanti mayā kāyena kilesapūtikattā duṭṭhu caritaṃ kāyena kataṃ. Akataṃ me kāyasucaritanti mayā kāyena suṭṭhu caritaṃ na kataṃ. Vacīduccaritavacīsucaritādīsupi eseva nayo nirodhapariyosānesu .

Cittassāti na sattassa na posassa. Uddhaccanti uddhatākāro. Avūpasamoti na vūpasamo. Ceto vikkhipatīti cetaso vikkhepo, bhantattaṃ cittassāti cittassa bhantabhāvo bhantayānabhantagoṇādīnaṃ viya. Iminā ekārammaṇasmiṃyeva vipphandanaṃ kathitaṃ. Uddhaccañhi ekārammaṇe vipphandati, vicikicchā nānārammaṇeti. Idaṃ vuccati uddhaccanti ayaṃ uddhatabhāvo kathīyati.

Musāvādaṃ pahāyāti ettha musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo.

Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo, taṃ musāvādaṃ. Pahāyāti imaṃ musāvādacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā . Paṭiviratoti pahīnakālato paṭṭhāya tato dussīlyato orato viratova. Natthi tassa vītikkamissāmīti cakkhusotaviññeyyā dhammā, pageva kāyaviññeyyāti iminā nayena aññesupi evarūpesu padesu attho veditabbo.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭiyati, tasmā so na saccasandho, ayaṃ pana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahatiyevāti saccasandho.

Thetoti thiro, thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti, eko pāsāṇalekhā viya, indakhīlā viya ca thirakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti, ayaṃ vuccati theto.

Paccayikoti pattiyāyitabbako, saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘mā tassa vacanaṃ saddahathā’’ti vattabbataṃ āpajjati. Eko paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida’’nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko.

Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Pisuṇaṃ vācaṃ pahāyātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Yā tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmameva labhati, sā eva ca idha adhippetā.

Imesaṃbhedāyāti yesaṃ ito vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā ‘‘tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta’’ntiādīni vatvā sandhānaṃ kattā anukattā.

Anuppadātāti sandhānānuppadātā. Dve jane samagge disvā ‘‘tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta’’ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo, yattha samaggā natthi, tattha vasitumpi na icchatīti attho. ‘‘Samaggarāmo’’tipi pāḷi, ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusā vācā, nelāti elaṃ vuccati doso, nassā elanti nelā, niddosāti attho ‘‘nelaṅgo setapacchādo’’ti ettha (udā. 65; peṭako. 25) vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati apaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī, pure saṃvaḍḍhanārī viya sukumārātipi porī, purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī.

Nidhānaṃ vuccati ṭhapanokāso, nidhānamassa atthīti nidhānavatī, hadaye nidhātabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca ‘‘ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī’’ti na akālena bhāsati, yuttakālaṃ pana apekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena sahitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti. Catuddosāpagataṃ vācaṃ bhāsatīti musāvādādīhi catūhi dosehi apagataṃ vācaṃ bhāsati. Dvattiṃsāya tiracchānakathāyāti dvattiṃsāya saggamokkhānaṃ tiracchānabhūtāya kathāya.

Dasakathāvatthūnīti appicchatādīni dasa vivaṭṭanissitāya kathāya vatthubhūtāni kāraṇāni. Appicchakathanti ettha appicchoti icchāvirahito aniccho nittaṇho. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi khīṇāsavassa aṇumattāpi icchā nāma atthi.

Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo – tattha sakalābhe atittassa paralābhapatthanā atricchatā nāma, tāya samannāgatassa ekabhājane pakkapūvepi attano patte patite na supakko viya khuddako viya ca khāyati, sveva pana parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sā ‘‘idhekacco asaddho samāno saddhoti maṃ jano jānātū’’tiādinā (vibha. 851) nayena atreva āgatāyeva. Tāya ca samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma, sāpi ‘‘idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū’’ti (vibha. 851) iminā nayena āgatāyeva. Tāya samannāgato puggalo dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭena paccaye detu, tayopete atappayā’’ti. (ma. ni. aṭṭha. 1.252; a. ni. aṭṭha. 1.1.63; udā. aṭṭha. 31);

Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno ‘‘saddhoti maṃ jano jānātū’’ti na icchati. Sīlavā… pavivitto… bahussuto… āraddhavīriyo… samādhisampanno… paññavā… khīṇāsavo samāno ‘‘khīṇāsavoti maṃ jano jānātū’’ti na icchati seyyathāpi majjhantikatthero. Evaṃ appiccho ca pana bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti, yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti.

Aparopi catubbidho appiccho paccayaappiccho dhutaṅgaappiccho pariyattiappiccho adhigamaappicchoti . Tattha catūsu paccayesu appiccho paccayaappiccho. So dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.

Dhutaṅgasamādānassa attani atthibhāvaṃ na jānāpetukāmo dhutaṅgaappiccho nāma. Yo pana bahussutabhāvaṃ na jānāpetukāmo, ayaṃ pariyattiappiccho nāma. Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamaappiccho nāma. Khīṇāsavo pana atricchataṃ pāpicchataṃ mahicchataṃ pahāya sabbaso icchāpaṭipakkhabhūtāya alobhasaṅkhātāya parisuddhāya appicchatāya samannāgatattā appiccho nāma. ‘‘Āvuso, atricchatā pāpicchatā mahicchatāti, ime dhammā pahātabbāti, tesu ādīnavaṃ dassetvā evarūpaṃ appicchataṃ samādāya vattitabba’’nti vadanto appicchakathaṃ katheti nāma.

Santuṭṭhīkathantiādīsu visesatthameva dīpayissāma, yojanā pana vuttanayeneva veditabbā. Santuṭṭhīkathanti itarītarapaccayasantosaṃ nissitaṃ kathaṃ. So panesa santoso dvādasavidho hoti. Seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsupi.

Tassāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana yo pakatidubbalo vā hoti, ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti. So pattuṇṇacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ, bahūni vā pana cīvarāni labhitvā ‘‘idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhīnaṃ hotū’’ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na domanassaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.

Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.

Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane catumadhuraṃ ṭhapetvā ekasmiṃ muttaharītakaṃ ‘‘gaṇha, bhante, yadicchasī’’ti vuccamāno ‘‘sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇita’’nti catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Imesaṃ pana paccekapaccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo. Arahā ekekasmiṃ paccaye imehi tīhipi santuṭṭhova.

Pavivekakathanti pavivekanissitaṃ kathaṃ. Tayo hi vivekā kāyaviveko cittaviveko upadhivivekoti. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma.

Vuttampi hetaṃ – ‘‘kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 57).

Asaṃsaggakathanti ettha pana savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañcavidho saṃsaggo. Tesu idha bhikkhu suṇāti ‘‘amukasmiṃ gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti, so taṃ sutvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattati. Evaṃ parehi kathiyamānarūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma.

‘‘Idha bhikkhu na heva kho suṇāti, api ca kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattati. Evaṃ visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma.

Aññamaññaṃ allāpasallāpavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ bhikkhuniyā vā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. Hatthaggāhādivasena uppannarāgo pana kāyasaṃsaggo nāma. Arahā imehi pañcahi saṃsaggehi catūhipi parisāhi saddhiṃ asaṃsaṭṭho, gāhamuttako ceva saṃsaggamuttako ca. Asaṃsaggassa vaṇṇaṃ bhaṇanto asaṃsaggakathaṃ katheti nāma.

Vīriyārambhakathanti ettha yo paggahitavīriyo paripuṇṇakāyikacetasikavīriyo hoti, gamane uppannaṃ kilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannaṃ kilesaṃ nisajjaṃ, nisajjāya uppannaṃ kilesaṃ sayanaṃ pāpuṇituṃ na deti, daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya amittaṃ gīvāya akkamanto viya ca vicarati, tādisassa āraddhavīriyassa vaṇṇaṃ bhaṇanto vīriyārambhakathaṃ katheti nāma.

Sīlakathantiādīsu sīlanti catupārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha samāpattiyo. Paññāti lokiyalokuttarañāṇaṃ. Vimuttīti arahattaphalavimutti. Vimuttiñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Sīlādīnaṃ guṇaṃ pakāsento sīlādikathaṃ katheti nāma.

Satipaṭṭhānakathantiādīni saṅgajālamaticca so munītipariyosānāni pubbe vuttānusārena veditabbāni.

86.Nirāsattīti nittaṇho. Vivekadassī phassesūti paccuppannesu cakkhusamphassādīsu attādibhāvavivekaṃ passati. Diṭṭhīsu ca na nīyatīti dvāsaṭṭhiyā diṭṭhīsu kāyaci diṭṭhiyā na nīyati.

Vipariṇataṃvā vatthuṃ na socatīti pakatibhāvaṃ jahitvā naṭṭhe kismiñci vatthusmiṃ na sokaṃ āpajjati. Vipariṇatasmiṃ vāti vinassamāne vatthumhi.

Cakkhusamphassoti cakkhuṃ vatthuṃ katvā cakkhuviññāṇasahajāto phasso cakkhusamphasso. Sesesupi eseva nayo. Ettha ca purimā cakkhupasādādivatthukāva, manosamphasso hadayavatthukopi avatthukopi sabbo catubhūmako phasso. Adhivacanasamphassoti pariyāyena etassa nāmaṃ hotiyeva . Tayo hi arūpino khandhā sayaṃ piṭṭhivaṭṭakā hutvā attano sahajātasamphassassa adhivacanasamphassoti nāmaṃ karonti. Paṭighasamphassoti nippariyāyena pana paṭighasamphasso nāma pañcadvārikaphasso. Adhivacanasamphasso nāma manodvārikaphasso. Sukhavedanīyo phassoti sukhavedanāya hito uppādako phasso. Itaradvayepi eseva nayo. Kusalo phassoti ekavīsatikusalacittasahajāto phasso. Akusaloti dvādasaakusalasahajāto phasso. Abyākatoti chappaññāsaabyākatasahajāto phasso. Kāmāvacaroti catupaññāsakāmāvacarasahajāto phasso. Rūpāvacaroti kusalādipañcadasarūpāvacarasampayutto . Arūpāvacaroti kusalābyākatavasena dvādasaarūpāvacarasampayutto.

Suññatoti anattānupassanāvasena vipassantassa uppanno maggo suññato, tena sahajāto phasso suññato phasso. Itaradvayepi eseva nayo. Animittoti ettha aniccānupassanāvasena vipassantassa uppanno maggo animitto. Appaṇihitoti dukkhānupassanāvasena vipassantassa uppanno maggo appaṇihito. Lokiyoti loko vuccati lujjanapalujjanaṭṭhena vaṭṭo, tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo, tebhūmako dhammo. Lokuttaroti lokato uttaro uttiṇṇoti lokuttaro, loke apariyāpannabhāvenapi lokuttaro. Attena vāti attabhāvena vā. Attaniyena vāti attāyattena vā.

87.Patilīnoti rāgādīnaṃ pahīnattā tato apagato. Akuhakoti avimhāpako tīhi kuhanavatthūhi. Apihālūti apihanasīlo, patthanātaṇhāya rahitoti vuttaṃ hoti. Amaccharīti pañcamaccheravirahito. Appagabbhoti kāyapāgabbhiyādivirahito. Ajegucchoti sampannasīlāditāya ajegucchanīyo asecanako manāpo. Pesuṇeyye ca no yutoti dvīhi ākārehi upasaṃharitabbe pisuṇakamme ayutto.

Rāgassa pahīnattāti arahattamaggena rāgakilesassa pahīnabhāvena. Asmimāno pahīno hotīti asmīti unnatimāno samucchedavasena pahīno hoti.

Tīṇi kuhanavatthūnīti tīṇi vimhāpanakāraṇāni. Paccayapaṭisevanasaṅkhātaṃ kuhanavatthūtiādīsu cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhipanena te ca gahapatike attani suppatiṭṭhitapasāde ñatvā puna tesaṃ ‘‘aho ayyo appiccho, na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakampi kiñci paṭiggaṇheyyā’’ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ tadanuggahakāmataṃyeva avikatvā paṭiggahaṇena ca tato pabhuti api sakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Pāpicchasseva pana sato sambhāvanādhippāyena katena iriyāpathena vimhāpanaṃ iriyāpathasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhanavatthūti veditabbaṃ.

Katamaṃ paccayapaṭisevanasaṅkhātanti ettha paccayapaṭisevananti evaṃ saṅkhātaṃ paccayapaṭisevanasaṅkhātaṃ. Nimantentīti idha gahapatikā ‘‘bhikkhaṃ gaṇhathā’’ti bhikkhū nimantenti. Ayameva vā pāṭho. ‘‘Nimantetī’’ti vā ‘‘vadantī’’ti vā keci paṭhanti. Tādise nimantāpenti. Nimantentīti pāṭhassa sambhavo daṭṭhabbo. Cīvaraṃ paccakkhātīti cīvaraṃ paṭikkhipati. Etaṃ sāruppaṃ, yaṃ samaṇoti yaṃ cīvaradhāraṇaṃ samaṇo karoti, etaṃ sāruppaṃ anucchavikaṃ. Pāpaṇikā vā nantakānīti āpaṇadvāre patikāni antavirahitāni pilotikāni. Uccinitvāti saṃkaḍḍhitvā. Uñchācariyāyāti bhikkhācaraṇena. Piṇḍiyālopenāti piṇḍaṃ katvā laddhaālopena. Pūtimuttena vāti gomuttena vā. Osadhaṃ kareyyāti bhesajjakiccaṃ kareyya. Tadupādāyāti tato paṭṭhāya. Dhutavādoti dhutaguṇavādī. Bhiyyo bhiyyo nimantentīti uparūpari nimantenti. Sammukhībhāvāti sammukhībhāvena, vijjamānatāyāti attho. Pasavatīti paṭilabhati. Saddhāya sammukhībhāvena sakkā kātunti ‘‘saddhāya sammukhībhāvā’’tiādimāha. Deyyadhammā sulabhā dakkhiṇeyyā ca, saddhā pana dullabhā. Puthujjanassa hi saddhā athāvarā, padavāre padavāre nānā hoti. Tenevassa mahāmoggallānasadisopi aggasāvako pāṭibhogo bhavituṃ asakkonto āha ‘‘dvinnaṃ kho nesaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca, saddhāya pana tvaṃ pāṭibhogo’’ti.

Evaṃ tumhe puññena paribāhirā bhavissathāti ettha puññenāti nissakkatthe karaṇavacanaṃ. Puññato parihīnā parammukhā bhavissatha. Bhākuṭikāti mukhānaṃ padhānapurimaṭṭhitabhāvadassanena bhākuṭikaraṇaṃ, mukhasaṅkocoti vuttaṃ hoti. Bhākuṭikaraṇaṃ sīlamassāti bhākuṭiko, bhākuṭikassa bhāvo bhākuṭiyaṃ. Kuhanāti vimhāpanā. Kuhassa āyanā kuhāyanā. Kuhitassa bhāvo kuhitattaṃ.

Pāpicchoti asantaguṇadīpanakāmo. Icchāpakatoti icchāya apakato, upaddutoti attho. Sambhāvanādhippāyoti bahumānajjhāsayo. Gamanaṃ saṇṭhapetīti abhikkamādigamanaṃ abhisaṅkharoti, pāsādikabhāvaṃ karotīti vuttaṃ hoti. Itaresupi eseva nayo. Paṇidhāya gacchatīti patthanaṃ ṭhapetvā gacchati. Sesesupi eseva nayo. Samāhito viya gacchatīti upacārappatto viya gacchati. Sesesupi eseva nayo.

Āpāthakajjhāyīva hotīti sammukhā āgatānaṃ manussānaṃ jhānaṃ samāpajjanto viya santabhāvaṃ dasseti. Iriyāpathassāti catuiriyāpathassa. Āṭhapanāti ādiṭṭhapanā, ādarena vā ṭhapanā. Ṭhapanāti ṭhapanākāro. Saṇṭhapanāti abhisaṅkharaṇaṃ, pāsādikabhāvakaraṇanti vuttaṃ hoti. Ariyadhammasannissitanti lokuttaradhammapaṭibaddhaṃ. Kuñcikanti avāpuraṇaṃ. Mittāti sinehavanto. Sandiṭṭhāti diṭṭhamattā. Sambhattāti daḷhamittā. Uddaṇḍeti eko patissayaviseso.

Korajikakorajikoti saṅkocasaṅkocako, atisaṅkocakoti vuttaṃ hoti. ‘‘Koracakakoracako’’ti vā pāṭho. Bhākuṭikabhākuṭikoti ativiya mukhasaṅkocanasīlo. Kuhakakuhakoti ativiya vimhāpako. Lapakalapakoti ativiya sallāpako. Mukhasambhāvikoti attano mukhavasena aññehi saha sambhāviko, appitacittoti eke. Santānanti kilesasantatāya santānaṃ. Samāpattīnanti samāpajjitabbānaṃ. Gambhīranti ninnapatiṭṭhānaṃ. Gūḷhanti dassetuṃ dukkhaṃ. Nipuṇanti sukhumaṃ. Paṭicchannanti padatthena duppaṭivijjhādhippāyaṃ. Lokuttaranti dhammadīpakaṃ. Suññatāpaṭisaññuttanti nibbānapaṭisaññuttaṃ. Atha vā lokuttarasuññatāpaṭisaññuttanti lokuttaradhammabhūtanibbānapaṭisaññuttaṃ.

Kāyikaṃ pāgabbhiyanti kāye bhavaṃ kāyikaṃ. Vācasikacetasikesupi eseva nayo. Acittīkārakatoti bahumānakiriyarahito. Anupāhanānaṃ caṅkamantānanti upāhanavirahitānaṃ caṅkamantānaṃ samīpe, anādare vā sāmivacanaṃ. Saupāhanoti upāhanārūḷho hutvā caṅkamati. Nīce caṅkame caṅkamantānanti akataparicchedāya bhūmiyā caṅkamante paricchedaṃ katvā vālukaṃ ākiritvā ālambanaṃ yojetvā katacaṅkame nīcepi caṅkame caṅkamante. Ucce caṅkame caṅkamatīti iṭṭhakacayanasampanne vedikāparikkhitte ucce caṅkame caṅkamati. Sace pākāraparikkhitto hoti dvārakoṭṭhakayutto, pabbatantaravanantarabhūmantarassa vā suppaṭicchanno, tādise caṅkame caṅkamituṃ vaṭṭati, appaṭicchannepi upacāraṃ muñcitvā vaṭṭati. Ghaṭṭayantopi tiṭṭhatīti atisamīpe tiṭṭhati. Puratopitiṭṭhatīti puratthimatopi tiṭṭhati. Ṭhitakopi bhaṇatīti khāṇuko viya anonamitvā bhaṇati. Bāhāvikkhepakoti bāhuṃ khipitvā khipitvā bhaṇati.

Anupakhajjāti sabbesaṃ nisinnaṭṭhānaṃ pavisitvā. Navepi bhikkhū āsanena paṭibāhatīti attano pattāsane anisīditvā pure vā pacchā vā pavisanto āsanena paṭibāhati nāma.

Anāpucchampi kaṭṭhaṃ pakkhipatīti anāpucchitvā anapaloketvā aggimhi dāruṃ khipati. Dvāraṃ pidahatīti jantāghare pidahati.

Otaratīti udakatitthaṃ pavisati. Nhāyatīti sarīraṃ sineheti. Uttaratīti udakatitthato tīraṃ uggacchati.

Vokkammāpīti atikkamitvāpi. Ovarakānīti gabbhe patiṭṭhitasayanagharāni.

Gūḷhānīti paṭicchannāni. Paṭicchannānīti aññehi paṭicchāditāni.

Anajjhiṭṭho vāti therehi ‘‘dhammaṃ bhaṇāhī’’ti anāṇatto anāyācito ca.

Pāpadhammoti lāmakadhammo. Asucisaṅkasarasamācāroti aññehi ‘‘ayaṃ dussīlo’’ti saṅkāya saritabbo ācāro saṃyogo etassāti asucisaṅkasarasamācāro. Saṅkassarasamācāroti sakāraṃ saṃyogaṃ katvāpi paṭhanti. Paṭicchannakammantoti paṭicchāditakāyavacīkammanto. Assamaṇoti na samaṇo. Samaṇapaṭiññoti ‘‘ahaṃ samaṇo’’ti paṭijānanto. Abrahmacārīti seṭṭhacariyā virahito. Brahmacāripaṭiññoti vuttapaṭipakkho. Antopūtīti abbhantare kusaladhammavirahitattā antopūtibhāvamāpanno. Avassutoti rāgena tinto. Kasambujātoti saṅkārasabhāvo. Ācāragocarasampannoti ettha bhikkhu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato appiccho santuṭṭho āraddhavīriyo ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācāro. Evaṃ tāva ācāro veditabbo.

Gocaro pana tividho upanissayagocaro ārakkhagocaro upanibandhagocaroti. Tattha katamo upanissayagocaro? Dasakathāvatthuguṇasamannāgato kalyāṇamitto, yaṃ nissāya assutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti; yassa vā pana anusikkhamāno saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati. Ayaṃ vuccati upanissayagocaro.

Katamo ārakkhagocaro? Idha bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī susaṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ ullokento, na adho olokento, na disāvidisaṃ pekkhamāno gacchati. Ayaṃ vuccati ārakkhagocaro.

Katamo upanibandhagocaro? Cattāro satipaṭṭhānā yattha cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā – ‘‘ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372), ayaṃ vuccati upanibandhagocaroti. Iti iminā ca ācārena iminā ca gocarena upeto…pe… samannāgato. Tenapi vuccati ācāragocarasampannoti.

Aṇumattesu vajjesu bhayadassāvīti aṇuppamāṇesu asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbaṃ sammā ādāya sikkhati. Ettha ca ‘‘pātimokkhasaṃvarasaṃvuto’’ti ettāvatā ca puggalādhiṭṭhānāya desanāya pātimokkhasaṃvarasīlaṃ dassitaṃ. ‘‘Ācāragocarasampanno’’tiādi pana sabbaṃ yathāpaṭipannassa taṃ sīlaṃ sampajjati, taṃ paṭipattiṃ dassetuṃ vuttanti veditabbaṃ.

88.Sātiyesu anassāvīti sātavatthūsu kāmaguṇesu taṇhāsanthavavirahito. Saṇhoti saṇhehi kāyakammādīhi samannāgato. Paṭibhānavāti pariyattiparipucchādhigamapaṭibhānehi samannāgato. Na saddhoti sāmaṃ adhigatadhammaṃ na kassaci saddahati. Na virajjatīti khayā rāgassa virattattā idāni na virajjati.

Yesaṃ esāti yesaṃ puggalānaṃ sātavatthūsu kāmaguṇesu icchā taṇhā. Appahīnāti santhavasampayuttā taṇhā arahattamaggena appahīnā. Tesaṃ cakkhuto rūpataṇhā savatīti etesaṃ cakkhudvārato pavattajavanavīthisampayuttā rūpārammaṇā taṇhā uppajjati. Āsavatīti okāsato yāva bhavaggā dhammato yāva gotrabhū savati. Sandatīti nadīsotaṃ viya adhomukhaṃ sandati. Pavattatīti punappunaṃ uppattivasena pavattati. Sesadvāresupi eseva nayo. Sukkapakkhe vuttavipariyāyena taṇhā arahattamaggena suppahīnā. Tesaṃ cakkhuto rūpataṇhā na savati.

Saṇhenakāyakammena samannāgatoti apharusena mudunā kāyakammena samaṅgībhūto ekībhūto. Vacīkammādīsupi eseva nayo. Saṇhehi satipaṭṭhānehītiādīsu satipaṭṭhānādayo lokiyalokuttaramissakā. Pariyāpuṇanaatthādiparipucchālokiyalokuttaradhammādhigamavasena sallakkhaṇavibhāvanavavatthānakaraṇasamatthā tisso paṭibhānappabhedasaṅkhātā paññā yassa atthi, so paṭibhānavā. Tassa pariyattiṃ nissāya paṭibhāyatīti tassa puggalassa pariyāpuṇanaṃ allīyitvā ñāṇaṃ jāyati ñāṇaṃ abhimukhaṃ hoti. Cattāro satipaṭṭhānāti sattatiṃsa bodhipakkhiyadhammā lokiyalokuttaramissakavasena vuttā. Maggaphalāni nibbattitalokuttaravasena. Catasso paṭisambhidāyo cha ca abhiññāyo vimokkhantikavasena vuttāti ñātabbā.

Tattha catasso paṭisambhidāyoti cattāro ñāṇappabhedāti attho. Iddhividhādiāsavakkhayapariyosānāni adhikāni cha ñāṇāni. Tassāti parassa, attho paṭibhāyatīti sambandho. Atthoti saṅkhepato hetuphalaṃ. Tañhi yasmā hetuanusārena arīyati adhigamīyati pāpuṇīyati, tasmā atthoti vuccati. Pabhedato pana yaṃkiñci paccayuppannaṃ nibbānaṃ bhāsitattho vipāko kiriyāti ime pañca dhammā atthoti veditabbā, taṃ atthaṃ paccavekkhantassa so attho pabhedato ñāto pākaṭo hoti. Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti ime pañca dhammā dhammoti veditabbā, taṃ dhammaṃ paccavekkhantassa so dhammo pabhedato ñāto pākaṭo hoti, tasmiṃ atthe ca dhamme ca yā sabhāvanirutti abyabhicārī vohāro, tassa abhilāpe bhāsane udīraṇe taṃ lapitaṃ bhāsitaṃ udīritaṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa sā nirutti ñātā pākaṭā hoti.

Ettha atthe ñāte attho paṭibhāyatīti idāni tassa saddaṃ āharitvā vuttappabhede atthe pākaṭībhūte vuttappabhedo attho tassa puggalassa paṭibhāyati ñāṇābhimukho hoti. Dhamme ñātedhammo paṭibhāyatīti vuttappabhede dhamme pākaṭībhūte vuttappabhedo dhammo paṭibhāyati. Niruttiyā ñātāya nirutti paṭibhāyatīti vuttappabhedāya niruttiyā pākaṭāya vuttappabhedā nirutti paṭibhāyati. Imesu tīsu ñāṇesu ñāṇanti atthadhammaniruttīsu imesu tīsu sabbatthakañāṇamārammaṇaṃ katvā paccavekkhantassa tesu tīsu ñāṇesu pabhedagataṃ ñāṇaṃ, yathāvuttesu vā tesu tīsu ñāṇesu gocarakiccādivasena vitthāragataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Imāya paṭibhānapaṭisambhidāyāti imāya vuttappakārāya yathāvuttavitthārapaññāya upeto hoti. So vuccati paṭibhānavāti nigamento āha. Yassa pariyatti natthīti pariyatti nāma buddhavacanaṃ. Tañhi uggaṇhantassa paṭisambhidā visadā honti. Yassa puggalassa evarūpā pariyatti natthi. Paripucchā natthīti paripucchā nāma pāḷiaṭṭhakathādīsu gaṇṭhipadaatthapadavinicchayakathā. Uggahitapāḷiādīsu hi atthaṃ kathentassa paṭisambhidā visadā honti. Adhigamo natthīti adhigamo nāma arahattappatti. Arahattañhi pattassa paṭisambhidā visadā honti. Yassa vuttappakārā tividhā sampatti natthi. Kiṃ tassa paṭibhāyissatīti kena kāraṇena tassa puggalassa pabhedagataṃ ñāṇaṃ upaṭṭhahissati.

Sāmanti sayameva. Sayaṃ abhiññātanti sayameva tena ñāṇena avagamitaṃ. Attapaccakkhaṃ dhammanti attanā paṭivijjhitaṃ paccavekkhitaṃ dhammaṃ. Na kassaci saddahatīti attapaccakkhatāya paresaṃ na saddahati, saddhāya na gacchati. Avijjāpaccayā saṅkhārātiādikaṃ dvādasapadikapaccayākāradassanavasena vuttaṃ. Avijjānirodhātiādayo saṃsāranivattiṃ sandhāya vuttā. Idaṃ dukkhantiādi saccadassanavasena. Ime āsavātiādayo aparena pariyāyena kilesavasena paccayadassanavasena. Ime dhammā abhiññeyyātiādayo abhiññeyyapariññeyyapahātabbabhāvetabbasacchikātabbadhammānaṃ dassanavasena. Channaṃ phassāyatanānantiādayo phassāyatanānaṃ uppattiñca atthaṅgamañca assādañca upaddavañca nissaraṇañca dassanavasena. Pañcannaṃ upādānakkhandhānaṃ pañcavīsatividhena udayañca vayañca, tesu chandarāgavasena assādañca, tesaṃ vipariṇāmaṃ ādīnavañca, nissaraṇasaṅkhātaṃ nibbānañca. Catunnaṃ mahābhūtānaṃ avijjādisamudayañca, avijjādinirodhe atthaṅgamañca evamādidassanavasena vuttā. Ete dhammā tattha tattha vuttanayena veditabbā.

Amatogadhanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ. Kilesavisapaṭipakkhattā agadantipi amataṃ. Tasmiṃ ninnatāya amatogadhaṃ. Amataparāyananti vuttappakāraṃ amataṃ paraṃ ayanaṃ gati patiṭṭhā assāti amataparāyanaṃ. Amatapariyosānanti taṃ amataṃ saṃsārassa niṭṭhābhūtattā pariyosānamassāti amatapariyosānaṃ.

89.Lābhakamyā na sikkhatīti lābhapatthanāya suttantādīni na sikkhati. Aviruddho ca taṇhāya, rasesu nānugijjhatīti virodhābhāvena ca aviruddho hutvā taṇhāya mūlarasādīsu gedhaṃ nāpajjati.

Kena nu khoti lābhapatthanāya kāraṇacintena pihassa pariyesane nipāto. Lābhābhinibbattiyāti catunnaṃ paccayānaṃ visesena uppattiyā. Lābhaṃ paripācentoti paccaye paripācayanto.

Attadamatthāyāti vipassanāsampayuttāya paññāya attano damanatthāya. Attasamatthāyāti samādhisampayuttāya paññāya attano samādhānatthāya. Attaparinibbāpanatthāyāti duvidhenāpi ñāṇena attano anupādāparinibbānatthāya. Vuttañhetaṃ ‘‘anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatī’’ti (ma. ni. 1.259). Appicchaññeva nissāyāti ettha paccayaappiccho adhigamaappiccho pariyattiappiccho dhutaṅgaappicchoti cattāro appicchā, tesaṃ nānatthaṃ heṭṭhā vitthāritaṃ eva, taṃ appicchaṃ allīyitvā. Santuṭṭhiññevāti catūsu paccayesu ca tividhaṃ santosaṃ allīyitvā, etesaṃ vibhāgo heṭṭhā vitthāritoyeva. Sallekhaññevāti kilesalekhanaṃ. Idamatthitaññevāti imehi kusaladhammehi atthi idamatthi, tassa bhāvo idamatthitā, taṃ idamatthitaṃyeva nissāya allīyitvā.

Rasoti niddesassa uddesapadaṃ. Mūlarasoti yaṃkiñci mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Ambilanti takkambilādi. Madhuranti ekantato gosappiādi. Madhu pana kasāvayuttaṃ ciranikkhittaṃ kasāvaṃ hoti, phāṇitaṃ khāriyuttaṃ ciranikkhittaṃ khāriyaṃ hoti. Sappi pana ciranikkhittaṃ vaṇṇagandhe jahantampi rasaṃ na jahatīti tadeva ekantamadhuraṃ. Tittakanti nimbapaṇṇādi. Kaṭukanti siṅgiveramaricādi. Loṇikanti sāmuddikaloṇādi. Khārikanti vātiṅgaṇakaḷīrādi. Lambikanti badarāmalakakapiṭṭhasālavādi. Kasāvanti harītakādi. Ime sabbepi rasā vatthuvasena vuttā. Taṃtaṃvatthuko panettha raso ca ambilādīni nāmehi vuttoti veditabbo. Sādūti iṭṭharaso. Asādūti aniṭṭharaso. Iminā padadvayena sabbopi raso pariyādinno. Sītanti sītaraso. Uṇhanti uṇharaso. Evamayaṃ mūlarasādinā bhedena bhinnopi raso lakkhaṇādīhi abhinnoyeva. Sabbopi hesa jivhāpaṭihananalakkhaṇo, jivhāviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Te jivhaggena rasaggānīti ete samaṇabrāhmaṇā pasādajivhaggena uttamarasāni. Pariyesantāti gavesamānā. Āhiṇḍantīti tattha tattha vicaranti. Te ambilaṃ labhitvā anambilaṃ pariyesantīti takkādiambilaṃ laddhā anambilaṃ gavesanti. Evaṃ sabbaṃ parivattetvā parivattetvā yojitaṃ.

Paṭisaṅkhā yoniso āhāraṃ āhāretīti paṭisaṅkhānapaññāya jānitvā upāyena āhāraṃ āhāreti. Idāni upāyaṃ dassetuṃ ‘‘neva davāyā’’tiādi vuttaṃ.

Tattha neva davāyāti davatthāya na āhāreti. Tattha naṭalaṅghakādayo davatthāya āhārenti nāma. Yañhi bhojanaṃ bhuttassa naccagītakabbasilokasaṅkhāto davo atirekatarena paṭibhāti, taṃ bhojanaṃ adhammena visamena pariyesitvā te āhārenti. Ayaṃ pana bhikkhu na evamāhāreti.

Namadāyāti mānamadapurisamadānaṃ vaḍḍhanatthāya na āhāreti. Tattha rājarājamahāmattā madatthāya āhārenti nāma. Te hi attano mānamadapurisamadānaṃ vaḍḍhanatthāya piṇḍarasabhojanādīni paṇītabhojanāni bhuñjanti. Ayaṃ pana bhikkhu evaṃ nāhāreti.

Namaṇḍanāyāti sarīramaṇḍanatthāya na āhāreti. Tattha rūpūpajīviniyo mātugāmā antepurikādayo ca sappiphāṇitādīni pivanti, siniddhamudumaddavabhojanaṃ āhārenti. Evaṃ no aṅgalaṭṭhi susaṇṭhitā bhavissati, sarīre chavivaṇṇo pasanno bhavissatīti. Ayaṃ pana bhikkhu evaṃ na āhāreti.

Na vibhūsanāyāti sarīre maṃsavibhūsanatthāya na āhāreti. Tattha nibbuddhamallamuṭṭhikamallaceṭakādayo susiniddhehi macchamaṃsādīhi sarīraṃ pīṇenti ‘‘evaṃ no maṃsaṃ ussadaṃ bhavissati pahārasahanatthāyā’’ti. Ayaṃ pana bhikkhu evaṃ sarīre maṃsavibhūsanatthāya na āhāreti.

Yāvadevāti āhārāharaṇapayojanassa paricchedaniyamadassanaṃ. Imassa kāyassa ṭhitiyāti imassa catumahābhūtikassa karajakāyassa ṭhapanatthāya āhāreti, idamassa āhārāharaṇe payojananti attho. Yāpanāyāti jīvitindriyayāpanatthāya āhāreti. Vihiṃsūparatiyāti vihiṃsā nāma abhuttapaccayā uppajjanakakhuddā, tassā uparatiyā vūpasamanatthāya āhāreti. Brahmacariyānuggahāyāti brahmacariyaṃ nāma tisso sikkhā sakalasāsanaṃ, tassa anuggaṇhatthāya āhāreti.

Itīti upāyanidassanaṃ, iminā upāyenāti attho. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇavedanaṃ nāma abhuttapaccayā uppajjanakavedanā, taṃ paṭihanissāmīti āhāreti. Navañca vedanaṃ na uppādessāmīti navavedanā nāma atibhuttapaccayena uppajjanakavedanā, na taṃ uppādessāmīti āhāreti. Atha vā navavedanā nāma bhuttapaccayā na uppajjanakavedanā, tassā anuppannāya anuppajjanatthameva āhāreti.

Yātrā ca me bhavissatīti yāpanā ca me bhavissati. Anavajjatā cāti ettha atthi sāvajjaṃ, atthi anavajjaṃ. Tattha adhammikapariyesanā adhammikapaṭiggahaṇaṃ adhammena paribhogoti idaṃ sāvajjaṃ nāma. Dhammena pana pariyesitvā dhammena paṭiggahetvā paccavekkhitvā paribhuñjanaṃ anavajjaṃ nāma. Ekacco anavajjeyeva sāvajjaṃ karoti, ‘‘laddhaṃ me’’ti katvā pamāṇātikkantaṃ bhuñjati, taṃ jīrāpetuṃ asakkonto uddhaṃvirecanaadhovirecanādīhi kilamati, sakalavihāre bhikkhū tassa sarīrapaṭijagganabhesajjapariyesanādīsu ussukkaṃ āpajjanti, ‘‘kiṃ ida’’nti vutte ‘‘asukassa nāma udaraṃ uddhumāta’’ntiādiṃ vadanti. ‘‘Esa niccakālampi evaṃ pakatikoyeva, attano kucchippamāṇaṃ nāma na jānātī’’ti nindanti garahanti. Ayaṃ anavajjeyeva sāvajjaṃ karoti nāma. Evaṃ akatvā ‘‘anavajjatā ca me bhavissatī’’ti āhāreti.

Phāsuvihāro cāti etthāpi atthi phāsuvihāro, atthi na phāsuvihāro. Tattha āharahatthako alaṃsāṭako tatravaṭṭako kākamāsako bhuttavamitakoti imesaṃ pañcannaṃ brāhmaṇānaṃ bhojanaṃ na phāsuvihāro nāma. Etesu hi āharahatthako nāma bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto ‘‘āhara hattha’’nti vadati. Alaṃsāṭako nāma accuddhumātakucchitāya uṭṭhitopi sāṭakaṃ nivāsetuṃ na sakkoti. Tatravaṭṭako nāma uṭṭhātuṃ asakkonto tatreva parivaṭṭati. Kākamāsako nāma yathā kākehi āmasituṃ sakkoti, evaṃ yāva mukhadvārā āhāreti. Bhuttavamitako nāma mukhena sandhāretuṃ asakkonto tattheva vamati. Evaṃ akatvā ‘‘phāsuvihāro ca me bhavissatī’’ti āhāreti. Phāsuvihāro nāma catūhi pañcahi ālopeti ūnūdaratā. Ettakañhi bhuñjitvā pānīyaṃ pivato cattāro iriyāpathā sukhena pavattanti. Tasmā dhammasenāpati evamāha –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983; mi. pa. 6.5.10);

Imasmiṃ pana ṭhāne aṅgāni samodhānetabbāni. Neva davāyāti hi ekaṃ aṅgaṃ, na madāyāti ekaṃ, na maṇḍanāyāti ekaṃ, na vibhūsanāyāti ekaṃ, yāvadeva imassa kāyassa ṭhitiyā yāpanāyāti ekaṃ, vihiṃsūparatiyā brahmacariyānuggahāyāti ekaṃ, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmīti ekaṃ, yātrā ca me bhavissatīti ekaṃ aṅgaṃ, anavajjatā ca phāsuvihāro cāti ayamettha bhojanānisaṃso.

Mahāsivatthero panāha – ‘‘heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭhaṅgāni samodhānetabbānī’’ti. Tattha yāvadeva imassa kāyassa ṭhitiyāti ekaṃ aṅgaṃ, yāpanāyāti ekaṃ, vihiṃsūparatiyāti ekaṃ, brahmacariyānuggahāyāti ekaṃ, iti purāṇañca vedanaṃ paṭihaṅkhāmīti ekaṃ, navañca vedanaṃ na uppādessāmīti ekaṃ, yātrā ca me bhavissatīti ekaṃ, anavajjatā cāti ekaṃ, phāsuvihāro pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti.

90.Upekkhakoti chaḷaṅgupekkhāya samannāgato. Satoti kāyānupassanādisatiyutto.

Upekkhakoti chaḷaṅgupekkhāya samannāgatoti ettha chaḷaṅgupekkhādhammo nāma koti? Ñāṇādayo. ‘‘Ñāṇa’’nti vutte kiriyato cattāri ñāṇasampayuttāni labbhanti, ‘‘satatavihāro’’ti vutte aṭṭha mahācittāni labbhanti, ‘‘rajjanadussanaṃ natthī’’ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati. Cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu – cakkhu rūpaṃ na passati acittakattā, cittampi na passati acakkhukattā. Dvārārammaṇasaṅghaṭṭanena pana pasādavatthukena cittena passati. Īdisesu pana ṭhānesu ‘‘dhanunā vijjhatī’’tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamevettha attho.

Neva sumano hotīti lobhuppattivasena chandarāguppattivasena somanasso na hoti. Na dummanoti paṭighuppattivasena duṭṭhacitto na hoti. Upekkhakoti upapattito ikkhako hoti, apakkhapatito hutvā iriyāpathaṃ pavatteti. Sato sampajānoti satimā ñāṇasampanno. Manāpaṃ nābhigijjhatīti manavaḍḍhanakaṃ iṭṭhārammaṇaṃ nābhigijjhati na pattheti. Nābhihaṃsatīti na tussati. Na rāgaṃ janetīti tattha tattha rañjanaṃ na uppādeti. Tassaṭhitova kāyo hotīti tassa khīṇāsavassa cakkhādikāyo kampārahitattā ṭhito niccalo hoti. Amanāpanti aniṭṭhārammaṇaṃ . Na maṅku hotīti domanassito na hoti. Appatiṭṭhitacittoti kodhavasena ṭhitamano na hoti. Alīnamanasoti alīnacitto. Abyāpannacetasoti byāpādarahitacitto.

Rajanīye na rajjatīti rajanīyasmiṃ vatthusmiṃ na rāgaṃ uppādeti. Dussanīye na dussatīti dosuppāde vatthusmiṃ na dosaṃ uppādeti. Mohanīye na muyhatīti mohanīyasmiṃ vatthusmiṃ na mohaṃ uppādeti. Kopanīye na kuppatīti kodhanīyasmiṃ vatthusmiṃ na calati. Madanīye na majjatīti madanīyasmiṃ vatthusmiṃ na saṃsīdati. Kilesanīye na kilissatīti upatapanīyasmiṃ vatthusmiṃ na upatappati. Diṭṭhe diṭṭhamattoti rūpārammaṇe cakkhuviññāṇena diṭṭhe diṭṭhamatto. Sute sutamattoti saddāyatane sotaviññāṇena sute sutamatto. Mute mutamattoti ghānajivhākāyaviññāṇena pāpuṇitvā gahite gahitamatto. Viññāte viññātamattoti manoviññāṇena ñāte ñātamatto. Diṭṭhe na limpatīti cakkhuviññāṇena diṭṭhe rūpārammaṇe taṇhādiṭṭhilepena na limpati. Diṭṭhe anūpayoti rūpārammaṇe nittaṇho hoti. Anapāyoti apaduṭṭhacitto.

Saṃvijjatīti labbhati. Passatīti oloketi. Chandarāgoti sineho. Rūpārāmanti rūpaṃ ārāmaṃ assāti rūpārāmaṃ. Rūpe ratanti rūparataṃ. Rūpe santuṭṭhīti rūpasammuditaṃ.

Dantaṃ nayanti samitinti uyyānakīḷāmaṇḍalādīsu mahājanamajjhaṃ gacchantā dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti. Rājāti tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhiruhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na paṭipphandati na vihaññati, evarūpo danto seṭṭhoti attho.

Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadammasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā vā ājānīyā vā sindhavā vā kuñjarā vā varā dantā, na adantā. Yo pana catumaggasaṅkhātena attadantena dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho.

Na hi etehi yānehīti yāni etāni hatthiyānādiyānāni, na hi etehi yānehi koci puggalo supinantenapi agatapubbattā ‘‘agata’’nti saṅkhātaṃ nibbānadisaṃ, taṃ ṭhānaṃ gaccheyya. Yathā pubbabhāge indriyadamena dantena aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti. Tasmā attadamanameva varanti attho.

Vidhāsu na vikampantīti seyyassa seyyohamasmītiādīsu mānavidhāsu na calanti nappavedhanti. Vippamuttā punabbhavāti punabbhavapaṭisandhiyā punappunaṃ uppattito suṭṭhu muttā muñcitvā ṭhitā. Dantabhūmimanuppattāti ekantadamanaṃ arahattaphalabhūmiṃ pāpuṇitvā ṭhitā. Te loke vijitāvinoti te arahanto sattaloke vijitavijayā vijitavanto nāma honti.

Yasmā ca bhāvitindriyo nibbhayo nibbikāro danto hoti, tasmā tamatthaṃ dassento ‘‘yassindriyānī’’ti gāthamāha. Tassattho – yassa cakkhādīni chaḷindriyāni gocarabhāvanāya aniccāditilakkhaṇaṃ āropetvā vāsanābhāvanāya satisampajaññagandhaṃ gāhāpetvā bhāvitāni, tāni ca kho ajjhattagocarabhāvanāya, evaṃ pana bahiddhā ca sabbaloketi yattha yattha indriyānaṃ vekallatā vekallato vā sambhavo, tattha nābhijjhādivasena bhāvitānīti evaṃ nibbijjha ñatvā paṭivijjhitvā imaṃ parañca lokaṃ sakasantatikhandhalokaṃ parasantatikhandhalokañca dantamaraṇaṃ maritukāmo kālaṃ kaṅkhati, jīvitakkhayakālaṃ āgameti patimāneti, na bhāyati maraṇassa. Yathāha –

‘‘Maraṇe me bhayaṃ natthi, nikanti natthī jīvite’’. (theragā. 20);

‘‘Nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;

Kālañca patimānemi, nibbisaṃ bhatako yathā’’ti. (theragā. 606, 654, 1002; mi. pa. 2.2.4 thokaṃ visadisaṃ);

Bhāvitosa dantoti evaṃ bhāvitindriyo so danto.

91.Nissayatāti taṇhādiṭṭhinissayā. Ñatvā dhammanti aniccādīhi ākārehi dhammaṃ jānitvā. Anissitoti evaṃ tehi nissayehi anissito. Tena aññatra dhammañāṇā natthi nissayānaṃ abhāvoti dīpeti. Bhavāya vibhavāya vāti sassatāya ucchedāya vā. Imissā gāthāya niddeso uttāno.

92.Taṃ brūmi upasantoti taṃ evarūpaṃ ekekagāthāya vuttaṃ upasantoti kathemi. Atarī so visattikanti so imaṃ visatādibhāvena visattikāsaṅkhātaṃ mahātaṇhaṃ atari.

Attano diṭṭhiyā rāgo abhijjhākāyaganthoti sayaṃ gahitadiṭṭhiyā rañjanasaṅkhāto rāgo abhijjhākāyagantho. Paravādesu āghāto appaccayoti paresaṃ vādapaṭivādesu kopo ca atuṭṭhākāro ca byāpādo kāyagantho. Attano sīlaṃ vā vataṃ vāti sayaṃ gahitamethunaviratisaṅkhātaṃ sīlaṃ vā govatādivataṃ vā. Sīlabbataṃ vāti tadubhayaṃ vā. Parāmāsoti iminā suddhītiādivasena parato āmasati. Attano diṭṭhi idaṃsaccābhiniveso kāyaganthoti sayaṃ gahitadiṭṭhiṃ ‘‘idameva saccaṃ moghamañña’’nti (udā. 54; ma. ni. 3.27, 301) ayoniso abhiniveso idaṃsaccābhiniveso kāyagantho. Ganthā tassa na vijjantīti tassa khīṇāsavassa dve diṭṭhiganthā sotāpattimaggena na santi. Byāpādo kāyagantho anāgāmimaggena. Abhijjhākāyagantho arahattamaggena.

93. Idāni tameva upasantaṃ pasaṃsanto āha ‘‘na tassa puttā’’ti evamādi. Tattha puttā atrajādayo cattāro. Ettha ca puttapariggahādayo puttādināmena vuttāti veditabbā. Te hissa na vijjanti, tesaṃ vā abhāvena puttādayo na vijjantīti. Attāti ‘‘attā atthī’’ti gahitā sassatadiṭṭhiṃ natthi. Nirattāti ‘‘ucchijjatī’’ti gahitā ucchedadiṭṭhi.

Natthīti gahetabbaṃ natthi. Muñcitabbaṃ natthīti mocetabbaṃ natthi. Yassa natthi gahitanti yassa puggalassa taṇhādiṭṭhivasena gahitaṃ na vijjati. Tassa natthi muñcitabbanti tassa puggalassa muñcitabbaṃ na vijjati. Gāhamuñcanasamatikkantoti gahaṇañca mocanañca vītivatto. Vuddhiparihānivītivattoti vuḍḍhiñca hāniñca atikkanto.

94.Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ rāgādinā vajjena puthujjanā sabbepi devamanussā itova bahiddhā samaṇabrāhmaṇā ca rattoti vā duṭṭhoti vā vadeyyuṃ. Taṃ tassa apurakkhatanti taṃ rāgādivajjaṃ tassa arahato apurakkhataṃ. Tasmā vādesu nejatīti taṃkāraṇā nindāvacanesu na kampati.

Nejatīti niddesassa uddesapadaṃ. Na iñjatīti calanaṃ na karoti. Na calatīti na tattha namati. Na vedhatīti kampetuṃ asakkuṇeyyatāya na phandati. Nappavedhatīti na kampati. Na sampavedhatīti na parivattati.

95.Na ussesu vadateti visiṭṭhesu attānaṃ antokatvā ‘‘ahaṃ visiṭṭho’’ti atimānavasena na vadati. Esa nayo itaresu dvīsu. Kappaṃ neti akappiyoti so evarūpo duvidhampi kappaṃ na eti. Kasmā? Yasmā akappiyo, pahīnakappoti vuttaṃ hoti. Imissāpi gāthāya niddeso uttānova.

96.Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā asatā ca na socati. Dhammesu ca na gacchatīti sabbadhammesu chandādivasena na gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo ‘‘santo’’ti vuccati. Imissāpi gāthāya niddeso uttānova. Arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Purābhedasuttaniddesavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app