13. Mahābyūhasuttaniddesavaṇṇanā

130. Terasame mahābyūhasuttaniddese ye kecime diṭṭhiparibbasānāti idampi ‘‘kiṃ nu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva labhanti, udāhu pasaṃsampī’’ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ āvikātuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha anvānayantīti anu ānayanti punappunaṃ āharanti.

Nindameva anventīti garahameva upagacchanti.

131. Idāni yasmā te ‘‘idameva sacca’’nti vadantāpi diṭṭhigatikavādino kadāci katthaci pasaṃsampi labhanti, yaṃ etaṃ pasaṃsāsaṅkhātaṃ vādaphalaṃ, taṃ appaṃ, rāgādīnaṃ samāya samatthaṃ na hoti, ko pana vādo dutiye nindāphale, tasmā etamatthaṃ dassento imaṃ tāva vissajjanagāthaṃ āha ‘‘appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmī’’ti. Tattha duve vivādassa phalānīti nindā ca pasaṃsā ca jayaparājayādīni vā taṃsabhāgāni. Etampi disvāti ‘‘nindā aniṭṭhā eva, pasaṃsā nālaṃ samāyā’’ti etampi vivādaphale ādīnavaṃ disvā. Khemābhipassaṃ avivādabhūminti avivādabhūmiṃ nibbānaṃ khemanti passamāno.

Appakanti mandaṃ. Parittakanti thokaṃ. Omakanti heṭṭhimakaṃ. Lāmakanti pāpakaṃ. Samāyāti rāgādīnaṃ samanatthāya. Upasamāyāti uparūpari samanatthāya. Vūpasamāyāti sannisīdāpanatthāya. Nibbānāyāti amatamahānibbānatthāya. Paṭinissaggāyāti maggena kilesānaṃ nissajjanatthāya. Paṭipassaddhiyāti phalena paṭipassaddhānaṃ anuppajjanatthāya nālaṃ.

132. Evañhi avivādamāno – yā kācimāti gāthā. Tattha sammutiyoti diṭṭhiyo. Puthujjāti puthujjanasambhavā. Soupayaṃ kimeyyāti so upagantabbaṭṭhena upayaṃ rūpādīsu ekampi dhammaṃ kiṃ upeyya, kena vā kāraṇena upeyya. Diṭṭhe sute khantimakubbamānoti diṭṭhasutasuddhīsu pemaṃ akaronto.

Puthujjanehi janitāti puthujjanehi uppāditā. Sammutiyoti diṭṭhiyo. Puthu nānājanehi janitā vāti anekavidhehi diṭṭhigatikehi uppāditā vā. Netīti na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti nivattati. Nābhinivisatīti pavisitvā nappatiṭṭhati.

133. Ito bāhirā pana – sīluttamāti gāthā tassattho – sīlaṃyeva ‘‘uttama’’nti maññamānā sīluttamāti eke bhonto saṃyamamattena suddhiṃ vadanti, hatthivatādiñca vataṃ samādāya upaṭṭhitāse. Idheva diṭṭhiyaṃ assa satthuno suddhiṃ bhavūpanītā bhavajjhositā samānā vadanti, api ca te kusalāvadānā ‘‘kusalā maya’’nti evaṃvādā.

134. Evaṃ sīluttamesu ca tesu tathā paṭipanno yo koci – sace cutoti gāthā. Tassattho – sace tato sīlavatato paravicchindanena vā anabhisambhuṇanto vā cuto hoti, so taṃ sīlabbatakammaṃ puññābhisaṅkhārādikammaṃ vā virādhayitvā vedhatī. Na kevalañca vedhati , api ca kho taṃ sīlabbatasuddhiṃ pajappatī ca vippalapati ca patthayatī ca. Kimiva? Satthāva hīno pavasaṃ gharamhā, gharamhā pavasanto satthato hīno yathā taṃ gharaṃ vā satthaṃ vā patthayatīti.

Paravicchindanāya vāti parena vāriyamāno vā. Anabhisambhuṇanto vāti taṃ paṭipattiṃ asampādento vā.

Aññāya aparaddhoti nibbānena parihīno maggato vā. Taṃ vā satthaṃ anubandhatīti taṃ vā satthaṃ sabbattha pacchato gacchati.

135. Evaṃ pana sīluttamānaṃ pavedhanakāraṇaṃ ariyasāvako sīlabbataṃ vāpi pahāya sabbanti gāthā. Tattha sāvajjānavajjanti sabbākusalaṃ lokiyakusalañca. Etaṃ suddhiṃ asuddhintiapatthayānoti pañcakāmaguṇādibhedaṃ suddhiṃ akusalādibhedaṃ asuddhiñca apatthayamāno. Virato careti suddhiyā asuddhiyā ca virato careyya. Santi manuggahāyāti diṭṭhiṃ aggahetvā.

Kaṇhaṃkaṇhavipākanti akusalakammaṃ akusalavipākadāyakaṃ. Sukkaṃ sukkavipākanti lokiyakusalaṃ attanā sadisaṃ sukkavipākadāyakaṃ.

Niyāmāvakkantinti maggapavisanaṃ. Sekkhāti satta sekkhā. Aggadhammanti uttamadhammaṃ, arahattaphalaṃ.

136. Evaṃ ito bāhirake sīluttame saṃyamena visuddhivāde tesañca vipākaṃ sīlabbatapahāyino arahato ca paṭipattiṃ dassetvā idāni aññathāpi suddhivāde bāhirake dassento ‘‘tamūpanissāyā’’ti gāthamāha. Tassattho – santaññepi samaṇabrāhmaṇā, te jigucchitaṃ amarantapaṃ vā diṭṭhasuddhiādīsu vā aññataraññataraṃ upanissāyaakiriyadiṭṭhiyā vā uddhaṃsarā hutvā bhavābhavesu avītataṇhā suddhi’manutthunanti vadanti kathentīti.

Tapojigucchavādāti kāyapīḷanāditapena pāpahirīyanavādā. Tapojigucchasārāti teneva tapena hirīyanasāravanto. Uddhaṃsarāvādāti saṃsārena suddhiṃ kathayantā.

137. Evaṃ tesaṃ avītataṇhānaṃ suddhiṃ anutthunantānaṃ yopi suddhippattameva attānaṃ maññeyya, tassāpi avītataṇhattā bhavābhavesu taṃ taṃ vatthuṃ patthayamānassa hi jappitāni punappunaṃ hontiyevāti adhippāyo. Taṇhā hi āsevitā taṇhaṃ vaḍḍhayateva, na kevalañca jappitāni, pavedhitaṃ vāpi pakappitesu, taṇhādiṭṭhīhi cassa pakappitesu vatthūsu pavedhitampi hotīti vuttaṃ hoti. Bhavābhavesu pana vītataṇhattā āyatiṃ cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃ va jappeti ayametissā gāthāya sambandho.

Āgamananti puna āgamanaṃ. Gamananti ito aññattha gamanaṃ . Gamanāgamananti ito gantvā puna nivattanaṃ. Kālanti maraṇaṃ. Gatīti gamanavasena gatiyā gantabbaṃ.

138.Yamāhu dhammanti pucchāgāthā.

139. Idāni yasmā ekopi ettha vādo sacco natthi, kevalaṃ diṭṭhimattakena hi te vadanti, tasmā tamatthaṃ dassento ‘‘sakaṃ hī’’ti imaṃ tāva vissajjanagāthamāha. Tattha sammutinti diṭṭhiṃ. Anomanti anūnaṃ.

140. Evametesu sakaṃ dhammaṃ paripuṇṇaṃ brūvantesu aññassa dhammaṃ pana hīnanti vadantesu yassa kassaci – parassa ce vambhayitena hīnoti gāthā. Tassattho – yadi parassa ninditakāraṇā hīno bhaveyya, na koci dhammesu visesi aggo bhaveyya. Kiṃkāraṇā? Puthū hi aññassa vadanti dhammaṃ nihīnato sabbeva te samhi daḷhaṃ vadānāsakadhamme daḷhavādā eva.

Vambhayitakāraṇāti dhaṃsitakāraṇā. Garahitakāraṇāti lāmakakatakāraṇā. Upavaditakāraṇāti akkositakāraṇā. Sakāyananti sakamaggaṃ.

141. Kiñca bhiyyo – saddhammapūjāti gāthā. Tassattho – te ca titthiyā yathā pasaṃsanti sakāyanāni, saddhammapūjāpi nesaṃ tatheva vattati. Te hi ativiya satthārādīni sattaronti. Tattha yadi te pamāṇā siyuṃ, evaṃ sante sabbeva vādā tathiyā bhaveyyuṃ. Kiṃkāraṇā ? Suddhī hi nesaṃ paccattameva. Na sā aññattha sijjhati, nāpi paramatthato. Attani diṭṭhigāhamattameva hi taṃ tesaṃ parapaccayaneyyabuddhīnaṃ. Paccattamevāti pāṭekkameva.

142. Yo pana viparītato bāhitapāpattā brāhmaṇo, tassa na brāhmaṇassa paraneyyamatthīti gāthā. Tassattho – brāhmaṇassa hi ‘‘sabbe saṅkhārā aniccā’’tiādinā nayena sudiṭṭhattā parena netabbaṃ ñāṇaṃ natthi. Diṭṭhidhammesu ‘‘idameva sacca’’nti nicchinitvā sumaggahītampi natthi. Taṃkāraṇā so diṭṭhikalahāni atikkanto, na hi so seṭṭhato passati dhammamaññaṃ aññatra satipaṭṭhānādīhi.

Na paraneyyoti parena netabbo jānāpetabbo na hoti. Na parapattiyo na parapaccayoti paresaṃ paccetabbo na hoti. Na parapaṭibaddhagūti paresaṃ paṭibaddhagamano na hoti.

143.Jānāmīti gāthāya sambandho attho ca – evaṃ tāva paramatthabrāhmaṇo na hi seṭṭhato passati dhammamaññaṃ, aññe pana titthiyā paracittañāṇādīhi jānantāpi passantāpi ‘‘jānāmi passāmi tatheva eta’’nti evaṃ vadantāpi ca diṭṭhiyā suddhiṃ paccenti. Kasmā? Yasmā tesu ekopi adakkhi ce addasa cepi tena paracittañāṇādinā yathābhūtamatthaṃ, kiñhi tumassa tena tassa tena dassanena kiṃ kataṃ, kiṃ dukkhapariññā sādhitā, udāhu samudayappahānādīnaṃ aññataraṃ, yato sabbathāpi atikkamitvā ariyamaggaṃ te titthiyā aññeneva vadanti suddhiṃ, atikkamitvā vā te titthiye buddhādayo aññeneva vadanti suddhinti.

144.Passaṃ naroti gāthāya sambandho attho ca – kiñca bhiyyo? Yvāyaṃ paracittañāṇādīhi addakkhi, so passaṃ naro dakkhati nāmarūpaṃ, na tato paraṃ, disvāna vā ñassati tānimeva nāmarūpāni niccato sukhato vā, na aññathā; so evaṃ passanto kāmaṃ bahuṃ passatu appakaṃ vā nāmarūpaṃ niccato sukhato ca athassa evarūpena dassanena na hi tena suddhiṃ kusalā vadanti.

145.Nivissavādīti gāthāya sambandho attho ca – tena ca dassanena suddhiyā asatiyāpi yo ‘‘jānāmi passāmi tatheva eta’’nti evaṃ nivissavādī, etaṃ vā dassanaṃ paṭicca diṭṭhiyā suddhiṃ paccento ‘‘idameva sacca’’nti evaṃ nivissavādī, so subbinayo na hoti taṃ tathā pakappitaṃ abhisaṅkhataṃ diṭṭhiṃ purakkharāno. So hi yaṃ satthārādiṃ nissito, tattheva subhaṃ vadāno suddhiṃ vado, ‘‘parisuddhivādo parisuddhidassano vā aha’’nti attānaṃ maññamāno tattha tathaddasā so, tattha sakāya diṭṭhiyā aviparītameva so addasa. Yathā sā diṭṭhi pavattati, tatheva taṃ addasa, na aññathā passituṃ icchatīti adhippāyo.

Nivissavādīti patiṭṭhahitvā kathento. Dubbinayoti vinetuṃ dukkho. Duppaññāpayoti ñāpetuṃ cittena labbhāpetuṃ dukkho. Dunnijjhāpayoti cittena vīmaṃsitvā gahaṇatthaṃ punappunaṃ nijjhāpayituṃ dukkho. Duppekkhāpayoti ikkhāpayituṃ dukkho. Duppasādayoti citte pasādaṃ uppādetuṃ dukkho.

Appassīti ñāṇena paṭivedhaṃ pāpuṇi. Paṭivijjhīti cittena avabodhaṃ pāpuṇi.

146. Evaṃ pakappitaṃ diṭṭhiṃ purakkharānesu titthiyesu – na brāhmaṇo kappamupeti saṅkhāti gāthā. Tattha saṅkhāti saṅkhāya, jānitvāti attho. Napi ñāṇabandhūti samāpattiñāṇādinā akatataṇhādiṭṭhibandhu. Tattha viggaho – nāpi assa ñāṇena kato bandhu atthīti napi ñāṇabandhu. Sammutiyoti diṭṭhisammutiyo. Puthujjāti puthujjanasambhavā. Uggahaṇanti maññeti uggahaṇanti aññe, aññe tā sammutiyo uggaṇhantīti vuttaṃ hoti.

Upekkhatīti upapattito apakkhapatito hutvā passati.

147. Kiñca bhiyyo – vissajja ganthānīti gāthā. Tattha anuggahoti uggahaṇavirahito, sopi nāssa uggahoti anuggaho. Na vā uggaṇhātīti anuggaho.

Ganthe vossajjitvāti abhijjhādike ganthe cajitvā. Vissajjāti puna anādiyanavasena jahitvā. Gadhiteti ghaṭite. Ganthiteti suttena saṅgahite viya ganthite. Bandheti suṭṭhu bandhe. Vibandheti vividhā bandhe. Palibuddheti samantato bandhanena bandhe. Bandhaneti kilesabandhane. Phoṭayitvāti papphoṭetvā. Saccaṃ vissajjaṃ karontīti visaṅkharitvā aparibhogaṃ karonti. Vikopentīti cuṇṇavicuṇṇaṃ karonti.

148. Kiñca bhiyyo – so evarūpo – pubbāsaveti gāthā. Tattha pubbāsaveti atītarūpādīni ārabbha uppajjanadhammakilese . Naveti paccuppannarūpādīni ārabbha uppajjanadhamme. Na chandagūti chandādivasena na gacchati. Anattagarahīti katākatavasena attānaṃ agarahanto.

149. Evaṃ anattagarahī ca – sa sabbadhammesūti gāthā. Tattha sabbadhammesūti dvāsaṭṭhidiṭṭhidhammesu ‘‘yaṃ kiñci diṭṭhaṃ vā’’ti evaṃpabhedesu. Pannabhāroti patitabhāro. Na kappetīti na kappiyo, duvidhampi kappaṃ na karotīti attho. Nūparatoti puthujjanakalyāṇakasekkhā viya uparatisamaṅgīpi no hoti. Na patthiyoti nittaṇho. Taṇhā hi patthayatīti patthiyā, nāssa patthiyāti na patthiyo. Ito parañca heṭṭhā ca tattha tattha vuttanayattā uttānatthameva. Evaṃ arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte (mahāni. 83) vuttasadiso eva abhisamayo ahosīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Mahābyūhasuttaniddesavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app