7. Tissametteyyasuttaniddesavaṇṇanā

49. Sattame tissametteyyasutte methunamanuyuttassāti methunadhammaṃ samāyuttassa. Itīti evamāha. Āyasmāti piyavacanametaṃ. Tissoti nāmaṃ tassa therassa. Sopi hi tissoti nāmena. Metteyyoti gottaṃ, gottavaseneva esa pākaṭo ahosi. Tasmā aṭṭhuppattiyaṃ (su. ni. aṭṭha. 2.821) vuttaṃ – ‘‘tissametteyyā nāma dve sahāyā’’ti. Vighātanti upaghātaṃ. Brūhīti ācikkha. Mārisāti piyavacanametaṃ, niddukkhāti vuttaṃ hoti. Sutvāna tava sāsananti tava vacanaṃ sutvā. Viveke sikkhissāmaseti sahāyaṃ ārabbha dhammadesanaṃ yācanto bhaṇati, so pana sikkhitasikkhoyeva.

Methunadhammo nāmāti idaṃ niddisitabbassa methunadhammassa upadesapadaṃ. Asaddhammoti asataṃ nīcajanānaṃ dhammo. Gāmadhammoti gāmavāsīnaṃ sevanadhammo. Vasaladhammoti vasalānaṃ dhammo, kilesavassanato vā sayameva vasalo dhammoti vasaladhammo. Duṭṭhulloti duṭṭho ca kilesehi duṭṭhattā, thūlo ca anipuṇabhāvatoti duṭṭhullo. Yasmā ca tassa dhammassa parivārabhūtaṃ dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullaṃ, tasmāpi duṭṭhullo so methunadhammo. Odakantikoti udakaṃ assa ante suddhatthaṃ ādiyatīti udakanto, udakantoyeva odakantiko. Raho paṭicchanne okāse kattabbatāya rahasso. Vinaye pana ‘‘duṭṭhullaṃ odakantikaṃ rahassa’’nti (pārā. 39) pāṭho. Tattha tīsu padesu yo soti padaṃ parivattetvā yaṃ tanti katvā yojetabbaṃ ‘‘yaṃ taṃ duṭṭhullaṃ, so methunadhammo, yaṃ taṃ odakantikaṃ so methunadhammo, yaṃ taṃ rahassaṃ , so methunadhammo’’ti. Idha pana ‘‘yo so asaddhammo, so methunadhammo…pe… yo so rahasso, so methunadhammo’’ti evaṃ yojanā veditabbā. Dvayena dvayena samāpajjitabbato dvayaṃdvayasamāpatti. Tattha yojanā – yā sā dvayaṃdvayasamāpatti, so methunadhammo nāmāti. Kiṃkāraṇā vuccati methunadhammoti kena kāraṇena kena pariyāyena methunadhammoti kathīyati. Taṃ kāraṇaṃ dassento ‘‘ubhinnaṃ rattāna’’ntiādimāha. Tattha ubhinnaṃ rattānanti dvinnaṃ itthipurisānaṃ rāgena rañjitānaṃ. Sārattānanti visesena suṭṭhu rañjitānaṃ. Avassutānanti kilesena tintānaṃ. Pariyuṭṭhitānanti kusalācāraṃ pariyādiyitvā madditvā ṭhitānaṃ ‘‘magge corā pariyuṭṭhitā’’tiādīsu viya. Pariyādinnacittānanti kusalacittaṃ pariyādiyitvā khepetvā ṭhitacittānaṃ. Ubhinnaṃ sadisānanti dvinnaṃ kilesena sadisānaṃ. Dhammoti sabhāvo. Taṃ kāraṇāti tena kāraṇena. Taṃ upamāya sādhento ‘‘ubho kalahakārakā’’tiādimāha. Tattha ubho kalahakārakāti pubbabhāge kalahakārakā dve. Methunakāti vuccantīti sadisāti vuccanti. Bhaṇḍanakārakāti tattha tattha gantvā bhaṇḍanaṃ karontā. Bhassakārakāti vācākalahaṃ karontā. Vivādakārakāti nānāvacanaṃ karontā. Adhikaraṇakārakāti vinicchayapāpuṇanavisesakāraṇaṃ karontā. Vādinoti vādapaṭivādino. Sallāpakāti vācaṃ kathentā evamevanti upamāsaṃsandanaṃ.

Yuttassāti saññuttassa. Payuttassāti ādarena yuttassa. Āyuttassāti visesena yuttassa. Samāyuttassāti ekato yuttassa. Taccaritassāti taṃcaritaṃ karontassa. Tabbahulassāti taṃbahulaṃ karontassa. Taggarukassāti taṃgaruṃ karontassa. Tanninnassāti tasmiṃ natacittassa. Tappoṇassāti tasmiṃ natakāyassa. Tappabbhārassāti tasmiṃ abhimukhakāyassa. Tadadhimuttassāti tasmiṃ adhiharitassa. Tadadhipateyyassāti taṃ adhipatiṃ jeṭṭhakaṃ katvā pavattassa.

Vighātanti niddesassa uddesavacanaṃ. Vighātanti pīḷanaṃ. Upaghātanti samīpaṃ katvā pīḷanaṃ. Pīḷananti ghaṭṭanaṃ. Ghaṭṭananti pīḷanaṃ. Sabbaṃ aññamaññavevacanaṃ. Upaddavanti hiṃsanaṃ. Upasagganti tattha tattha upagantvā pīḷanākāraṃ. Brūhīti kathehi. Ācikkhāti vissajjehi. Desehīti dassehi. Paññapehīti ñāpehi. Paṭṭhapehīti ṭhapehi. Vivarāti pākaṭaṃ karohi. Vibhajāti bhājehi. Uttānīkarohīti tīraṃ pāpehi. Pakāsehīti pākaṭaṃ karohi.

Tuyhaṃ vacananti tava vācaṃ. Byappathanti vacanaṃ. Desananti ācikkhanaṃ. Anusāsananti ovādaṃ. Anusiṭṭhanti anusāsanaṃ. Sutvāti sotena sutvā. Suṇitvāti tasseva vevacanaṃ. Uggahetvāti sammā gahetvā. Upadhārayitvāti anāsetvā. Upalakkhayitvāti sallakkhetvā.

50.Mussate vāpi sāsananti pariyattipaṭipattito duvidhampi sāsanaṃ nassati. Vāpīti padapūraṇamattaṃ. Etaṃ tasmiṃ anariyanti tasmiṃ puggale etaṃ anariyaṃ, yadidaṃ micchāpaṭipadā. Gāravādhivacananti guṇavisiṭṭhasabbasattuttamagarugāravādhivacanaṃ. Tenāhu porāṇā –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti. (visuddhi. 1.142);

Catubbidhaṃ vā nāmaṃ āvatthikaṃ, liṅgikaṃ, nemittikaṃ, adhiccasamuppannanti. Adhiccasamuppannaṃ nāma lokiyavohārena ‘‘yadicchaka’’nti vuttaṃ hoti. Tattha vaccho, dammo, balībaddhoti evamādi āvatthikaṃ, daṇḍī, chattī, sikhī, karīti evamādi liṅgikaṃ, tevijjo, chaḷabhiññoti evamādi nemittikaṃ, sirivaḍḍhako, dhanavaḍḍhakoti evamādi vacanatthaṃ anapekkhitvā pavattaṃ adhiccasamuppannaṃ. Idaṃ pana bhagavāti nāmaṃ nemittikaṃ, na mahāmāyāya, na suddhodanamahārājena, na asītiyā ñātisahassehi kataṃ, na sakkasantusitādīhi devatāvisesehi kataṃ. Vakkhati ca ‘‘bhagavāti netaṃ nāmaṃ mātarā kataṃ…pe… paṭilābhā sacchikā paññatti yadidaṃ bhagavā’’ti (mahāni. 84).

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. (visuddhi. 1.144);

Tattha –

‘‘Vaṇṇāgamo vaṇṇavipariyāyo, dve cāpare vaṇṇavikāranāsā;

Dhātūnamatthātisayena yogo, taduccate pañcavidhaṃ nirutti’’nti. –

Evaṃ vuttaniruttilakkhaṇaṃ gahetvā padasiddhi veditabbā. Tattha ‘‘nakkhattarājāriva tārakāna’’nti ettha rakārāgamo viya avijjamānassa akkharassa āgamo vaṇṇāgamo nāma. ‘‘Hiṃsanā, hiṃso’’ti vattabbe ‘‘sīho’’ti viya vijjamānakkharānaṃ heṭṭhupariyavasena parivattanaṃ vaṇṇavipariyāyo nāma. ‘‘Nave channake dānaṃ diyyatī’’ti ettha akārassa ekārāpajjanatā viya aññakkharassa aññakkharāpajjanatā vaṇṇavikāro nāma. ‘‘Jīvanassa mūto jīvanamūto’’ti vattabbe ‘‘jīmūto’’ti vakāranakārānaṃ vināso viya vijjamānakkharavināso vaṇṇavināso nāma. ‘‘Pharusāhi vācāhi pakrubbamāno āsajja maṃ tvaṃ vadasi kumārā’’ti ettha pakrubbamānoti padassa abhibhavamānoti atthapaṭipādanaṃ viya tattha tattha yathāyogaṃ visesatthayogo dhātūnaṃ atthātisayena yogo nāma.

Evaṃ niruttilakkhaṇaṃ gahetvā saddanayena vā pisodarādinissito patiṭṭhānīti pisodarādipakkhepalakkhaṇaṃ gahetvā yasmā lokiyalokuttarasukhābhinibbattakaṃ dānasīlādipārappattaṃ bhāgyamassa atthi, tasmā ‘‘bhāgyavā’’ti vattabbe ‘‘bhagavā’’ti vuccatīti ñātabbaṃ.

Yasmā pana lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapaḷāsaissā- macchariyamāyāsāṭheyyathambhasārambhamānātimānamadapamādataṇhāavijjātividhākusalamūladuccarita- saṃkilesamalavisamasaññāvitakkapapañcacatubbidhavipariyesaāsavaganthaoghayogaagati- taṇhuppādupādānapañcacetokhīlavinibandhanīvaraṇābhinandanachavivādamūlataṇhākāyasattānusaya- aṭṭhamicchattanavataṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritappabhesabbadaratha- pariḷāhakilesasatasahassāni, saṅkhepato vā pañca kilesakhandhaabhisaṅkhāradevaputtamaccumāre abhañji, tasmā bhaggattā etesaṃ parissayānaṃ ‘‘bhaggavā’’ti vattabbe ‘‘bhagavā’’ti vuccati. Āha cettha –

‘‘Bhaggarāgo bhaggadoso, bhaggamoho anāsavo;

Bhaggāssa pāpakā dhammā, bhagavā tena vuccatī’’ti. (pārā. aṭṭha. 1.96; visuddhi. 1.144);

Bhāgyavantatāya cassa satapuññajalakkhaṇavarassa rūpakāyasampatti dīpitā hoti. Bhaggadosatāya dhammakāyasampatti. Tathā lokiyasarikkhakānaṃ bahumatabhāvo , gahaṭṭhapabbajitehi abhigamanīyatā, abhigatānañca nesaṃ kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā, lokiyalokuttarasukhehi ca saññojanasamatthatā dīpitā hoti.

Yasmā ca loke issariyadhammayasasirikāmapayattesu chasu dhammesu bhagasaddo pavattati, paramañcassa sakacitte issariyaṃ, aṇimālaṅghimādikaṃ vā lokiyasammataṃ sabbākāraparipūraṃ atthi, tathā lokuttaro dhammo, lokattayabyāpako yathābhuccaguṇādhigato ativiya parisuddho yaso, rūpakāyadassanabyāvaṭajananayanappasādajananasamatthā sabbākāraparipūrā sabbaṅgapaccaṅgasirī, yaṃ yaṃ etena icchitaṃ patthitaṃ attahitaṃ parahitaṃ vā, tassa tassa tatheva abhinipphannattā icchiticchitatthanipphattisaññito kāmo, sabbalokagarubhāvappattihetubhūto sammāvāyāmasaṅkhāto payatto ca atthi, tasmā imehi bhagehi yuttattāpi bhagā assa santīti iminā atthena ‘‘bhagavā’’ti vuccati.

Yasmā pana kusalādīhi bhedehi sabbadhamme, khandhāyatanadhātusaccaindriyapaṭiccasamuppādādīhi vā kusalādidhamme, pīḷanasaṅkhatasantāpavipariṇāmaṭṭhena vā dukkhamariyasaccaṃ, āyūhananidānasaṃyogapalibodhaṭṭhena samudayaṃ, nissaraṇavivekāsaṅkhataamataṭṭhena nirodhaṃ, niyyānikahetudassanādhipateyyaṭṭhena maggaṃ vibhattavā, vibhajitvā vivaritvā desitavāti vuttaṃ hoti, tasmā ‘‘vibhattavā’’ti vattabbe ‘‘bhagavā’’ti vuccati.

Yasmā ca esa dibbabrahmaariyavihāre kāyacittaupadhiviveke suññatappaṇihitānimittavimokkhe aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsi, tasmā ‘‘bhattavā’’ti vattabbe ‘‘bhagavā’’ti vuccati.

Yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanaṃ anena vantaṃ, tasmā ‘‘bhavesu vantagamano’’ti vattabbe bhavasaddato bhakāraṃ gamanasaddato gakāraṃ vantasaddato vakārañca dīghaṃ katvā ādāya ‘‘bhagavā’’ti vuccati, yathā loke ‘‘mehanassa khassa mālā’’ti vattabbe ‘‘mekhalā’’ti vuccati.

Puna aparampi pariyāyaṃ niddisanto ‘‘api ca bhaggarāgoti bhagavā’’tiādimāha. Tattha bhaggo rāgo assāti bhaggarāgo. Bhaggadosādīsupi eseva nayo. Kaṇḍakoti vinivijjhanaṭṭhena kilesā eva. Bhajīti uddesavasena vibhāgaṃ katvā bhājesi. Vibhajīti niddesavasena vividhā bhājesi. Pavibhajīti paṭiniddesavasena pakārena vibhaji. Ugghaṭitaññūnaṃ vasena bhaji. Vipañcitaññūnaṃ vasena vibhaji. Neyyānaṃ vasena pavibhaji.

Dhammaratananti –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33) –

Evaṃ vaṇṇitaṃ dhammaratanaṃ tividhena bhājesi. Bhavānaṃantakaroti kāmabhavādīnaṃ navannaṃ bhavānaṃ paricchedaṃ pariyantaṃ parivaṭumaṃ kārako. Bhāvitakāyoti vaḍḍhitakāyo. Tathā itaresupi. Bhajīti sevi. Araññavanapatthānīti gāmassa vā nagarassa vā indakhīlato bahi araññaṃ. Vanapatthāni manussūpacārātikkantāni vanasaṇḍāni. Pantānīti yattha manussā na kasanti na vapanti dūrāni senāsanāni. Keci pana ‘‘vanapattānīti yasmā yattha byagghādayo atthi, taṃ vanaṃ te pālayanti rakkhanti, tasmā tehi rakkhitattā vanapattānī’’ti vadanti. Senāsanānīti seti ceva āsati ca etthāti senāsanāni. Appasaddānīti vacanasaddena appasaddāni. Appanigghosānīti gāmanagaranigghosasaddena appanigghosāni. Vijanavātānīti antosañcaraṇajanassa sarīravātena virahitāni. ‘‘Vijanavādānī’’tipi pāṭho, ‘‘antojanavādena virahitānī’’ti attho. ‘‘Vijanapātānī’’tipi pāṭho, ‘‘janasañcāravirahitānī’’ti attho. Manussarāhasseyyakānīti manussānaṃ rahassakaraṇaṭṭhānāni. Paṭisallānasāruppānīti vivekānurūpāni. Bhāgī vāti ‘‘bhāgo cīvarādikoṭṭhāso assa atthī’’ti bhāgī. ‘‘Paṭilābhavasena attharasādibhāgo assa atthī’’ti bhāgī. Attharasassāti hetuphalasampattisaṅkhātassa attharasassa. Dhammarasassāti hetusampattisaṅkhātassa dhammarasassa. Vuttañhetaṃ ‘‘hetuphale ñāṇaṃ atthapaṭisambhidā, hetumhi ñāṇaṃ dhammapaṭisambhidā’’ti (vibha. 720). Vimuttirasassāti phalasampattisaṅkhātassa vimuttirasassa. Vuttampi cetaṃ ‘‘kiccasampattiatthena, raso nāma pavuccatī’’ti (paṭi. ma. aṭṭha. 1.1.2 mātikāvaṇṇanā; visuddhi. 1.8).

Catunnaṃjhānānanti paṭhamajjhānādīnaṃ catunnaṃ jhānānaṃ. Catunnaṃ appamaññānanti mettādīnaṃ pharaṇappamāṇavirahitānaṃ catunnaṃ brahmavihārānaṃ. Catunnaṃ arūpasamāpattīnanti ākāsānañcāyatanādīnaṃ catunnaṃ arūpajjhānānaṃ. Aṭṭhannaṃ vimokkhānanti ‘‘rūpī rūpāni passatī’’tiādinā (dha. sa. 248) nayena vuttānaṃ ārammaṇavimuttānaṃ aṭṭhannaṃ vimokkhānaṃ. Abhibhāyatanānanti ettha abhibhūtāni āyatanāni etesaṃ jhānānanti abhibhāyatanāni, jhānāni. Āyatanānīti adhiṭṭhānaṭṭhena āyatanasaṅkhātāni kasiṇārammaṇāni. Ñāṇuttariko hi puggalo visadañāṇoti kiṃ ettha ārammaṇe samāpajjitabbaṃ, na mayi cittekaggatākaraṇe bhāro atthīti tāni ārammaṇāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ nibbattetīti attho. Evaṃ uppāditāni jhānāni abhibhāyatanānīti vuccanti, tesaṃ aṭṭhannaṃ abhibhāyatanānaṃ. Navannaṃ anupubbavihārasamāpattīnanti pubbaṃ pubbaṃ anu anupubbaṃ, anupubbaṃ viharitabbato samāpajjitabbato anupubbavihārasamāpatti, anupaṭipāṭiyā samāpajjitabbāti attho, tāsaṃ navannaṃ anupubbavihārasamāpattīnaṃ. Dasannaṃ saññābhāvanānanti girimānandasutte (a. ni. 10.60) āgatānaṃ aniccasaññādīnaṃ dasannaṃ saññābhāvanānaṃ. Dasannaṃ kasiṇasamāpattīnanti sakalaṭṭhena kasiṇasaṅkhātānaṃ pathavīkasiṇajjhānādīnaṃ dasannaṃ jhānānaṃ. Ānāpānassatisamādhissāti ānāpānassatisampayuttasamādhissa . Asubhasamāpattiyāti asubhajjhānasamāpattiyā. Dasannaṃ tathāgatabalānanti dasabalabalānaṃ dasannaṃ. Catunnaṃ vesārajjānanti visāradabhāvānaṃ catunnaṃ vesārajjānaṃ. Catunnaṃ paṭisambhidānanti paṭisambhidāñāṇānaṃ catunnaṃ. Channaṃ abhiññāṇānanti iddhividhādīnaṃ channaṃ abhiññāṇānaṃ. Channaṃ buddhadhammānanti ‘‘sabbaṃ kāyakammaṃ ñāṇānuparivattī’’tiādinā (cūḷani. mogharājamāṇavapucchāniddesa 85; netti. 15) nayena upari āgatānaṃ channaṃ buddhadhammānaṃ.

Tattha cīvarādayo bhāgyasampattivasena vuttā. Attharasatiko paṭivedhavasena vutto. Adhisīlatiko paṭipattivasena. Jhānattiko rūpārūpajjhānavasena. Vimokkhattiko samāpattivasena. Saññācatukko upacārappanāvasena. Satipaṭṭhānādayo sattatiṃsabodhipakkhiyadhammavasena. Tathāgatabalānantiādayo āveṇikadhammavasena vuttāti veditabbā.

Ito paraṃ bhagavāti netaṃ nāmantiādi ‘‘atthamanugatā ayaṃ paññattī’’ti ñāpanatthaṃ vuttaṃ. Tattha samaṇā pabbajjupagatā. Brāhmaṇā bhovādino samitapāpabāhitapāpā vā. Devatā sakkādayo brahmāno ca. Vimokkhantikanti vimokkho arahattamaggo, vimokkhassa anto arahattaphalaṃ, tasmiṃ vimokkhante bhavaṃ vimokkhantikaṃ nāmaṃ. Sabbaññubhāvo hi arahattamaggena sijjhati, arahattaphalādhigamena siddho hoti. Tasmā sabbaññubhāvo vimokkhante bhavo hoti. Taṃ nemittikampi nāmaṃ vimokkhante bhavaṃ nāma hoti. Tena vuttaṃ – ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantāna’’nti. Bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhāti mahābodhirukkhamūle yathāvuttakkhaṇe sabbaññutaññāṇassa paṭilābhena saha. Sacchikā paññattīti arahattaphalasacchikiriyāya sabbadhammasacchikiriyāya vā jātā paññatti. Yadidaṃ bhagavāti yā ayaṃ bhagavāti paññatti.

Dvīhi kāraṇehīti dvīhi koṭṭhāsehi. Pariyattisāsananti tepiṭakaṃ buddhavacanaṃ. Paṭipattīti paṭipajjati etāyāti paṭipatti. Yaṃ tassa pariyāpuṭanti tena puggalena yaṃ pariyāpuṭaṃ sajjhāyitaṃ karaṇatthe sāmivacanaṃ. ‘‘Pariyāpuṭṭa’’ntipi pāṭho. Suttanti ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasutta- (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) ratanasutta- (khu. pā. 6.1 ādayo) tuvaṭakasuttāni (su. ni. 921 ādayo), aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Geyyanti sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi sagāthāvaggo. Veyyākaraṇanti sakalaṃ abhidhammapiṭakaṃ niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ , taṃ ‘‘veyyākaraṇa’’nti veditabbaṃ. Gāthāti dhammapadaṃ, theragāthā, therīgāthā, suttanipāte nosuttanāmikā suddhikagāthā ca ‘‘gāthā’’ti veditabbā. Udānanti somanassañāṇamayikagāthāpaṭisaṃyuttā dveasīti suttantā ‘‘udāna’’nti veditabbaṃ. Itivuttakanti ‘‘vuttañhetaṃ bhagavatā’’tiādinayappavattā (itivu. 1 ādayo) dasuttarasatasuttantā ‘‘itivuttaka’’nti veditabbaṃ. Jātakanti apaṇṇakajātakādīni (jā. 1.1.1) paṇṇāsādhikāni pañcajātakasatāni ‘‘jātaka’’nti veditabbaṃ. Abbhutadhammanti ‘‘cattārome , bhikkhave, acchariyā abbhutadhammā ānande’’tiādinayappavattā (dī. ni. 2.209; a. ni. 4.129) sabbepi acchariyaabbhutadhammapaṭisaṃyuttā suttantā ‘‘abbhutadhamma’’nti veditabbaṃ. Vedallanti cūḷavedalla- (ma. ni. 1.460 ādayo) mahāvedalla- (ma. ni. 1.449 ādayo) sammādiṭṭhi- (ma. ni. 1.89 ādayo) sakkapañha- (dī. ni. 2.344 ādayo) saṅkhārabhājaniyamahāpuṇṇamasuttādayo (ma. ni. 3.85 ādayo) sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā ‘‘vedalla’’nti veditabbaṃ. Idaṃ pariyattisāsananti idaṃ vuttappakāraṃ tepiṭakaṃ buddhavacanaṃ pariyāpuṇitabbaṭṭhena pariyatti, anusāsanaṭṭhena sāsananti katvā pariyattisāsanaṃ. Tampi mussatīti tampi pariyattisāsanaṃ nassati. Sammussatīti ādito nassati. Paribāhiro hotīti parammukho hoti.

Katamaṃ paṭipattisāsananti lokuttaradhammato pubbabhāgo tadatthaṃ paṭipajjīyatīti paṭipatti. Sāsīyanti ettha veneyyāti sāsanaṃ. Sammāpaṭipadātiādayo vuttanayā eva.

Pāṇampi hanatīti jīvitindriyampi ghāteti. Adinnampi ādiyatīti parapariggahitampi vatthuṃ gaṇhāti. Sandhimpi chindatīti gharasandhimpi chindati. Nillopampi haratīti gāme paharitvā mahāvilopampi karoti. Ekāgārikampikarotīti paṇṇāsamattehipi saṭṭhimattehipi parivāretvā jīvaggāhaṃ gahetvāpi dhanaṃ āharāpeti. Paripanthepi tiṭṭhatīti panthadūhanakammaṃ karoti. Paradārampi gacchatīti paradāresu cārittaṃ āpajjati. Musāpi bhaṇatīti atthabhañjanakaṃ musāpi vadati. Anariyadhammoti anariyasabhāvo.

51.Eko pubbe caritvānāti pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā pubbe loke viharitvā. Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjananti taṃ vibbhantakaṃ puggalaṃ yathā hatthiyānādiyānaṃ adantaṃ visamampi ārohati, ārohanakampi bhañjati, papātepi papatati, evaṃ kāyaduccaritādivisamārohanena nirayādīsu, atthabhañjanena jātipapātādīsu papatanena ca yānaṃ bhantaṃva hīnaṃ puthujjanañca āhūti.

Pabbajjāsaṅkhātena vāti pabbajjākoṭṭhāsena vā ‘‘pabbajito samaṇo’’ti gaṇanāropanena vā. Gaṇāvavassaggaṭṭhena vāti gaṇasaṅgaṇikārāmataṃ vissajjetvā vassaggaṭṭhena vā.

Ekopaṭikkamatīti ekakova gāmato nivattati. Yo nisevatīti niddesassa uddesapadaṃ. Aparena samayenāti aññasmiṃ kāle aparabhāge. Buddhanti sabbaññubuddhaṃ. Dhammanti svākkhātatādiguṇayuttaṃ dhammaṃ. Saṅghanti suppaṭipannatādiguṇayuttaṃ saṅghaṃ. Sikkhanti adhisīlādisikkhitabbaṃ sikkhaṃ. Paccakkhāyāti buddhādiṃ paṭikkhipitvā. Hīnāyāti hīnatthāya gihibhāvāya. Āvattitvāti nivattitvā. Sevati ekavāraṃ sevati. Nisevati anekavidhena sevati. Saṃsevati allīyitvā sevati. Paṭisevati punappunaṃ sevati.

Bhantanti vibbhantaṃ. Adantanti dantabhāvaṃ anupanītaṃ. Akāritanti susikkhitakiriyaṃ asikkhāpitaṃ. Avinītanti na vinītaṃ ācārasampattiyā asikkhitaṃ. Uppathaṃ gaṇhātīti vuttappakāraṃ yānaṃ adantātiyuttaṃ bhantaṃ visamamaggaṃ upeti. Visamaṃ khāṇumpi pāsāṇampi abhiruhatīti visamaṃ hutvā ṭhitaṃ kharakhāṇumpi tathā pabbatapāsāṇampi ārohati. Yānampi ārohanakampi bhañjatīti vayhādiyānaṃ ārohantassa pājentassa hatthapādādimpi bhindati. Papātepi papatatīti ekatocchinnapabbhārapapātepi pāteti. So vibbhantakoti so paṭikkantako. Bhantayānapaṭibhāgoti anavaṭṭhitayānasadiso. Uppathaṃ gaṇhātīti kusalakammapathato paṭikkamitvā apāyapathabhūtaṃ uppathaṃ micchāmaggaṃ upeti. Visamaṃ kāyakammaṃ abhiruhatīti samassa paṭipakkhaṃ kāyaduccaritasaṅkhātaṃ visamaṃ kāyakammaṃ ārohati. Sesesupi eseva nayo. Niraye attānaṃ bhañjatīti nirassādasaṅkhāte niraye attabhāvaṃ cuṇṇavicuṇṇaṃ karoti. Manussaloke attānaṃ bhañjatīti vividhakammakāraṇavasena bhañjati. Devaloke attānaṃ bhañjatīti piyavippayogādidukkhavasena. Jātipapātampi papatatīti jātipapātepi pāteti. Jarāpapātādīsupi eseva nayo. Manussaloketi idha adhippetalokameva dasseti.

Puthujjanāti niddesassa uddesapadaṃ. Tattha puthujjanāti –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano. Taṃ vibhāgato dassetuṃ ‘‘puthu kilese janentī’’tiādimāha. Tattha bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhīnaṃ avihatattā vā tā janenti, tāhi janitāti vā puthujjanā. Avihatamevatthaṃ janasaddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū nānājanā satthupaṭiññā etesanti puthujjanāti vacanattho. Puthu sabbagatīhi avuṭṭhitāti ettha janetabbā janayanti etthāti janā, gatiyo. Puthū janā etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva vā janasaddo daṭṭhabbo. Nānāsantāpehi santapantīti rāgaggiādayo santāpā. Te eva vā sabbepi vā kilesā pariḷāhā. Puthupañcasu kāmaguṇesūti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti puthujjanā. Puthu jātā rattāti evaṃ rāgādiattho eva vā janasaddo daṭṭhabbo. Palibuddhāti sambaddhā. Āvutāti āvaritā. Nivutāti vāritā. Ovutāti uparito pihitā. Pihitāti heṭṭhābhāgena pihitā. Paṭicchannāti apākaṭā. Paṭikujjitāti adhomukhagatā.

Atha vā puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano.

Evaṃ ye te –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. –

Dveva puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

52.Yaso kitti cāti lābhasakkāro pasaṃsā ca. Pubbeti pabbajitabhāve. Hāyate vāpi tassa sāti tassa vibbhantakassa sato so ca yaso sā ca kitti hāyati. Etampi disvāti etampi pubbe yasakittīnaṃ lābhaṃ pacchā ca hāniṃ disvā. Sikkhetha methunaṃ vippahātaveti tisso sikkhāyo sikkhetha. Kiṃ kāraṇā? Methunaṃ vippahātave, methunappahānatthāyāti vuttaṃ hoti.

Kittivaṇṇagatoti bhagavā kittivaṇṇo, kittisaddañceva guṇañca ukkhipitvā vadanto hotīti attho. Cittaṃ nānānayena kathanaṃ assa atthīti cittakathī. Kalyāṇapaṭibhānoti sundarapañño.

Hāyatīti niddesassa uddesapadaṃ. Parihāyatīti samantato hāyati. Paridhaṃsatīti adhopathaviṃ patati. Paripatatīti samantato apagacchati. Antaradhāyatīti adassanaṃ yāti. Vippalujjatīti ucchijjati.

Khuddako sīlakkhandhoti thullaccayādi. Mahanto sīlakkhandhoti pārājikasaṃṅghādiseso.

Methunadhammassa pahānāyāti tadaṅgādipahānena pajahanatthāya. Vūpasamāyāti malānaṃ vūpasamanatthāya. Paṭinissaggāyāti pakkhandanapariccāgapaṭinissaggatthāya. Paṭipassaddhiyāti paṭipassaddhisaṅkhātassa phalassa atthāya.

53. Yo hi methunaṃ na vippajahati saṅkappehi…pe… tathāvidho. Tattha paretoti samannāgato. Paresaṃ nigghosanti upajjhāyādīnaṃ nindāvacanaṃ. Maṅku hotīti dummano hoti.

Kāmasaṅkappenāti kāmapaṭisaṃyuttena vitakkena. Upariṭṭhepi eseva nayo. Phuṭṭhoti vitakkehi phusito. Paretoti aparihīno. Samohitoti sammā ohito anto paviṭṭho. Kapaṇo viyāti duggatamanusso viya. Mando viyāti aññāṇī viya. Momūho viyāti sammohabhūto viya. Jhāyatīti cinteti. Pajjhāyatīti bhusaṃ cinteti. Nijjhāyatīti anekavidhena cinteti. Apajjhāyatīti tato apagantvā cinteti. Ulūkoti ulūkasakuṇo. Rukkhasākhāyanti rukkhe uṭṭhitasākhāya, viṭape vā. Mūsikaṃ magayamānoti mūsikaṃ gavesamāno, ‘‘maggayamāno’’tipi paṭhanti. Kotthūti siṅgālo. Biḷāroti babbu. Sandhisamalasaṅkaṭireti dvinnaṃ gharānaṃ antare ca udakaniddhamanacikkhallakacavaranikkhipanaṭṭhāne ca thaṇḍile ca. Vahacchinnoti piṭṭhigīvamaṃsacchinno. Ito parā gāthā pākaṭasambandhā eva.

54. Tāsu satthānīti kāyaduccaritādīni. Tāni hi attano paresañca chedanaṭṭhena ‘‘satthānī’’ti vuccanti. Tesu vāyaṃ visesena tāva ādito musāvacanasatthāneva karoti, ‘‘iminā kāraṇenāhaṃ vibbhanto’’ti bhaṇanto. Tenevāha – ‘‘esa khvassa mahāgedhomosavajjaṃ pagāhatī’’ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti mahābandhanaṃ. Katamoti ce? Yadidaṃ mosavajjaṃ pagāhati, svāyaṃ musāvādajjhogāho ‘‘mahāgedho’’ti veditabbo.

Tīṇi satthānīti tayo chedakā. Kāyaduccaritaṃ kāyasatthaṃ. Vacīsatthādīsupi eseva nayo. Taṃ vibhāgato dassetuṃ ‘‘tividhaṃ kāyaduccaritaṃ kāyasattha’’nti āha. Sampajānamusā bhāsatīti jānanto tucchaṃ vācaṃ bhāsati. Abhirato ahaṃ bhante ahosiṃ pabbajjāyāti sāsane pabbajjāya anabhirativirahito ahaṃ āsiṃ. Mātā me posetabbāti mātā mayā posetabbā. Tenamhi vibbhantoti bhaṇatīti tena kāraṇena paṭikkanto asmītipi katheti. Pitā me posetabbotiādīsupi eseva nayo.

Eso tassa mahāgedhoti tassa puggalassa eso mahābandho. Mahāvananti mahantaṃ duṭṭhavanaṃ. Gahananti duratikkamaṃ. Kantāroti corakantārādisadiso. Visamoti kaṇṭakavisamo. Kuṭiloti vaṅkakaṭakasadiso. Paṅkoti pallalasadiso. Palipoti kaddamasadiso. Palibodhoti mahādukkho. Mahābandhananti mahantaṃ dumocayabandhanaṃ. Yadidaṃ sampajānamusāvādoti yo ayaṃ sampajānamusāvādo.

Sabhaggato vāti sabhāyaṃ ṭhito vā. Parisaggato vāti gāmaparisāyaṃ ṭhito vā. Ñātimajjhagato vāti dāyādānaṃ majjhe ṭhito vā. Pūgamajjhagato vāti senīnaṃ majjhe ṭhito vā. Rājakulamajjhagato vāti rājakulassa majjhe mahāvinicchaye ṭhito vā. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ, antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi lābhassa hetūti attho. Sampajānamusā bhāsatīti jānantoyeva musāvādaṃ karoti.

Puna aññaṃ pariyāyaṃ dassento ‘‘api ca tīhākārehi musāvādo hoti, pubbevassa hotī’’tiādimāha. Tattha tīhākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi kāraṇehi. Pubbevassahotīti pubbabhāgeyeva assa puggalassa evaṃ hoti ‘‘musā bhaṇissa’’nti. Bhaṇantassa hotīti bhaṇamānassa hoti. Bhaṇitassa hotīti bhaṇite assa hoti. Yaṃ vattabbaṃ tasmiṃ vutte hotīti attho. Atha vā bhaṇitassāti vuttavato niṭṭhitavacanassa hotīti. Yo evaṃ pubbabhāgepi jānāti, bhaṇantopi jānāti, pacchāpi jānāti ‘‘musā mayā bhaṇita’’nti, so evaṃ vadanto musāvādakammunā bajjhatīti ayamettha attho dassito. Kiñcāpi dassito, atha kho ayamettha viseso – pucchā tāva hoti, ‘‘musā bhaṇissa’’nti pubbabhāgo atthi, ‘‘musā mayā bhaṇita’’nti pacchābhāgo natthi. Vuttamattameva hi koci pamussati kiṃ tassa musāvādo hoti, na hotīti? Sā evaṃ aṭṭhakathāsu vissajjitā – pubbabhāge ‘‘musā bhaṇissa’’nti ca, bhaṇantassa ‘‘musā bhaṇāmī’’ti ca jānato pacchābhāge ‘‘musā mayā bhaṇita’’nti na sakkā na bhavituṃ, sacepi na hoti, musāvādoyeva. Purimameva hi aṅgadvayaṃ pamāṇaṃ. Yassāpi pubbabhāge ‘‘musā bhaṇissa’’nti ābhogo natthi, bhaṇanto pana ‘‘musā bhaṇāmī’’ti jānāti. Bhaṇitepi ‘‘musā mayā bhaṇita’’nti jānāti. So musāvādena na kāretabbo. Pubbabhāgo hi pamāṇataro. Tasmiṃ asati davā bhaṇitaṃ vā, ravā bhaṇitaṃ vā hotīti.

Ettha ca taṃñāṇatā ca ñāṇasamodhānañca pariccajitabbaṃ. Taṃñāṇatā pariccajitabbāti yena cittena ‘‘musā bhaṇissa’’nti jānāti, teneva ‘‘musā bhaṇāmī’’ti ca, ‘‘musā mayā bhaṇita’’nti ca jānātīti evaṃ ekacitteneva tīsu khaṇesu jānātīti ayaṃ taṃñāṇatā pariccajitabbā. Na hi sakkā teneva cittena taṃ cittaṃ jānituṃ, yathā na sakkā teneva asinā so asi chinditunti. Purimaṃ purimaṃ pana cittaṃ pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hutvā nirujjhati. Tenetaṃ vuccati –

‘‘Pamāṇaṃ pubbabhāgova, tasmiṃ sati na hessati;

Sesadvayanti nattheta, miti vācā tivaṅgikā’’ti. (pārā. aṭṭha. 2.200);

Ñāṇasamodhānaṃ pariccajitabbanti etāni tīṇi cittāni ekakkhaṇe uppajjantīti na gahetabbāni. Idañhi cittaṃ nāma –

‘‘Aniruddhamhi paṭhame, na uppajjati pacchimaṃ;

Nirantaruppajjanato, ekaṃ viya pakāsatī’’ti. (pārā. aṭṭha. 2.200);

Ito paraṃ pana yvāyaṃ ajānaṃyeva ‘‘jānāmī’’tiādinā nayena sampajānamusā bhaṇati, yasmā so ‘‘idaṃ abhūta’’nti evaṃdiṭṭhiko hoti, tassa hi attheva ayaṃ laddhi. Tathā ‘‘idaṃ abhūta’’nti evamassa khamati ceva ruccati ca. Evamassa saññā, evaṃsabhāvameva cassa cittaṃ ‘‘idaṃ abhūta’’nti. Yadā pana musā vattukāmo hoti, tadā taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā diṭṭhikhantirucīhi saddhiṃ saññaṃ vā diṭṭhikhantirucisaññāhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā paṭicchādetvā abhūtaṃ katvā bhaṇati. Tasmā tesampivasena aṅgabhedaṃ dassetuṃ ‘‘api ca catūhākārehī’’tiādi vuttaṃ.

Ettha ca vinidhāya diṭṭhinti balavadhammavinidhānavasenetaṃ vuttaṃ. Vinidhāya khantintiādīni tato dubbaladubbalānaṃ vinidhānavasena. Vinidhāya saññanti idaṃ panettha sabbadubbaladhammavinidhānavasena. Saññāmattampi nāma avinidhāya sampajānamusā bhāsissatīti netaṃ ṭhānaṃ vijjati.

55.Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca dukkhamanubhonto bhogapariyesanārakkhaṇāni ca karonto momūho viya parikilissati.

Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārentīti na rājāno karonti, rājādhīnapurisā nānāvidhāni kammakāraṇāni karonti. Kasāhipitāḷentīti kasādaṇḍakehipi vitajjenti. Vettehīti vettalatāhi. Addhadaṇḍakehīti muggarehi, pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ. Taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuṭṭhitvā upari uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena veṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khananti, lohitaṃ paggharitvā mukhaṃ pūreti.

Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake pātenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammavaṭṭe akkamitvā akkamitvā patati. Cirakavāsikanti cirakavāsikakammakāraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cirakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca ubhosu jaṇṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti, so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. ‘‘Eṇeyyako jotipariggaho yathā’’ti āgataṭṭhānepi idameva vuttaṃ. Taṃ sandhito sandhito sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kammakāraṇā nāma natthi.

Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsenti, cammamaṃsanhārūni paggharitvā pasavanti, aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchiddena ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āviñchanti. Palālapīṭhakanti chekā kāraṇikā chavicammaṃ acchinditvā nisadapotakāhi aṭṭhīni chinditvā kesesu gahetvā ukkhipanti, maṃsarāsiyeva hoti. Atha naṃ keseheva pariyonandhitvā gaṇhanti, palālapīṭhaṃ viya katvā paliveṭhenti. Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātasunakhehi khādāpenti. Te muhuttena aṭṭhisaṅkhalikameva karonti. Evampi kissatīti evampi vighātaṃ pāpuṇāti. Parikissatīti sabbabhāgena vighātaṃ pāpuṇāti. Parikilissatīti upatāpaṃ pāpuṇāti.

Puna aññaṃ kāraṇaṃ dassento ‘‘atha vā kāmataṇhāya abhibhūto’’tiādimāha. Tattha kāmataṇhāyāti pañcakāmaguṇikalobhena. Abhibhūtoti tena maddito. Pariyādinnacittoti kusalācāraṃ khepetvā gahitacitto. Bhoge pariyesantoti dhanaṃ gavesamāno. Nāvāya mahāsamuddaṃ pakkhandatīti taraṇīsaṅkhātāya nāvāya mahantaṃ loṇasāgaraṃ pavisati. Sītassa purakkhatoti sītaṃ purato katvā. Uṇhassa purakkhatoti uṇhaṃ purato katvā. Ḍaṃsāti piṅgalamakkhikā. Makasāti makasā eva. Pīḷiyamānoti ḍaṃsādisamphassehi vihesiyamāno. Khuppipāsāya miyyamānoti khuddāpipāsāya maramāno. Tigumbaṃ gacchatītiādīni mūlapadaṃ gacchatītipariyosānāni catuvīsati padāni raṭṭhanāmena vuttāni. Marukantāraṃgacchatīti vālukakantāraṃ tārakasaññāya gacchati . Jaṇṇupathanti jāṇūhi gantabbamaggaṃ. Ajapathanti ajehi gantabbamaggaṃ. Meṇḍapathepi eseva nayo.

Saṅkupathanti khāṇuke koṭṭetvā tehi uggamitabbaṃ khāṇumaggaṃ, taṃ gacchanto pabbatapāde ṭhatvā ayasiṅghāṭakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate laggāpetvā yottenāruyha vajiraggena lohadaṇḍena pabbataṃ vijjhitvā khāṇukaṃ koṭṭetvā tattha ṭhatvā siṅghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ ādāya yottaṃ paharitvā khāṇukaṃ nīharitvā puna abhiruhati. Etenupāyena pabbatamatthakaṃ abhiruyha parato otaranto purimanayeneva paṭhamaṃ pabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake yottaṃ bandhitvā khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā makkaṭakānaṃ suttavissajjanākārena yottaṃ viniveṭhetvā otarati. Tena vuttaṃ – ‘‘khāṇuke koṭṭetvā tehi uggamitabbaṃ khāṇumagga’’nti. Chattapathanti cammachattena vātaṃ gāhāpetvā sakuṇehi viya otaritabbaṃ maggaṃ. Vaṃsapathanti veṇugumbachedanasatthena chinditvā rukkhaṃ pharasunā koṭṭetvā maggaṃ karonto veḷuvane nisseṇiṃ katvā veḷugumbe āruyha veḷuṃ chinditvā aparassa veḷugumbassa upari pātetvā veḷugumbamatthakeneva gantabbaṃ maggaṃ sandhāya ‘‘vaṃsapathaṃ gacchatī’’ti vuttanti veditabbaṃ.

Gavesanto na vindati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedetīti avindanamūlakampi kāyikacetasikaṃ dukkhaṃ paṭilabhati.

Laddhāti labhitvā. Ārakkhamūlakanti rakkhaṇamūlakampi. Kinti me bhogeti kena upāyena mama bhoge. Neva rājāno hareyyuṃ…pe… na appiyā dāyādā hareyyunti. Gopayatoti mañjūsādīhi gopayantassa. Vippalujjantīti vinassanti.

56.Etamādīnavaṃñatvā, muni pubbāpare idhāti etaṃ ‘‘yaso kitti ca yā pubbe, hāyate vāpi tassa sā’’ti ito pabhuti vutte pubbāpare idha imasmiṃ sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni ñatvā.

Daḷhaṃ kareyyāti niddesapadassa uddesapadaṃ. Thiraṃ kareyyāti asithilaṃ kareyya. Daḷhaṃ samādāno assāti thirapaṭiñño bhaveyya. Avaṭṭhitasamādānoti sanniṭṭhānapaṭiñño.

57.Etaṃariyānamuttamanti yadidaṃ vivekacariyā, etaṃ buddhādīnaṃ ariyānaṃ uttamaṃ. Tasmā vivekaṃyeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti tena ca vivekena attānaṃ ‘‘seṭṭho aha’’nti na maññeyya, tena mānathaddho na bhaveyyāti vuttaṃ hoti.

Unnatinti ussāpanaṃ. Unnamanti uggantvā paṭṭhapanaṃ. Mānanti ahaṃkāraṃ. Thāmanti balakkāraṃ. Thambhanti thaddhakaraṇaṃ. Thaddhoti amaddavo. Patthaddhoti visesena amaddavo. Paggahitasiroti uṭṭhitasīso. Sāmantāti na ārakā. Āsanneti na dūre. Avidūreti samīpe. Upakaṭṭheti santike.

58.Rittassāti vivittassa, kāyaduccaritādīhi virahitassa. Oghatiṇṇassa pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa caturoghatiṇṇassa pihayanti iṇāyikā viya āṇaṇyassāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Rittassāti sabbakilesehi tucchassa. Vivittassāti suññassa. Pavivittassāti ekakassa. Idāni yehi ritto hoti, te dassento ‘‘kāyaduccaritena rittassā’’tiādimāha. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti dvidhā rittatā veditabbā. Kilesapaṭipāṭiyā tāva rāgo moho thambho sārambho māno madoti, imehi chahi kilesehi arahattamaggena ritto hoti; doso kodho upanāho pamādoti, imehi catūhi kilesehi anāgāmimaggena ritto hoti; atimāno makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti, imehi sattahi sotāpattimaggena ritto hoti.

Maggapaṭipāṭiyā pana sotāpattimaggena atimāno makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti; imehi sattahi ritto hoti, anāgāmimaggena doso kodho upanāho pamādoti, imehi catūhi ritto hoti; arahattamaggena rāgo moho thambho sārambho māno madoti, imehi chahi ritto hoti. Tīṇi duccaritāni sabbakilesehītiādinā nayena avasesāpi yathāyogaṃ yojetabbā.

Vatthukāmeparijānitvāti tebhūmake vatthukāme ñātatīraṇapariññāhi samāpanavasena jānitvā. Kilesakāme pahāyāti chandādayo kilesakāme pahānapariññāya jahitvā. Byantiṃ karitvāti vigatantaṃ vigatakoṭiṃ karitvā.

Kāmoghaṃtiṇṇassāti anāgāmimaggena avasānasaṅkhātaṃ kāmoghaṃ taritvā ṭhitassa. Bhavoghanti arahattamaggena. Diṭṭhoghanti sotāpattimaggena. Avijjoghanti arahattamaggena. Sabbaṃ saṃsārapathanti sabbakhandhadhātuāyatanapaṭipāṭisaṅkhātaṃ pathaṃ arahattamaggeneva taritvā ṭhitassa. Sotāpattimaggena uttiṇṇassa. Sakadāgāmimaggena nittiṇṇassa. Anāgāmimaggena kāmadhātuṃ atikkantassa. Arahattamaggena sabbabhavaṃ samatikkantassa. Phalasamāpattivasena vītivattassa. Pāraṃgatassātiādīni nibbānavasena vuttāni. Yathā iṇāyikā āṇaṇyanti pavaḍḍhakaiṇaṃ ādāya vicarantā āṇaṇyaṃ. Patthentīti patthanaṃ uppādenti. Ābādhikā ārogyanti pittādirogāturo bhesajjakiriyāya taṃrogavūpasamanatthaṃ ārogyaṃ. Yathā bandhanabaddhāti nakkhattadivase bandhanāgāre baddhapurisā. Yathā dāsā bhujissanti yasmā bhujissā purisā yaṃ icchanti, taṃ karonti, na naṃ koci balakkārena tato nivatteti, tasmā dāsā bhujissabhāvaṃ patthenti. Yathā kantāraddhānapakkhandāti yasmā balavanto purisā hatthabhāraṃ gahetvā sajjāvudhā saparivārā kantāraṃ paṭipajjanti, te corā dūratova disvā palāyanti. Te sotthinā kantāraṃ nittharitvā khemantaṃ patvā haṭṭhatuṭṭhā honti. Tasmā kantārapakkhandā khemantabhūmiṃ patthenti. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsi.

Saddhammapajjotikāya mahāniddesaṭṭhakathāya

Tissametteyyasuttaniddesavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app