2. Guhaṭṭhakasuttaniddesavaṇṇanā

7. Dutiye – sattoti laggo. Guhāyanti kāye. Kāyo hi rāgādīnaṃ vāḷānaṃ vasanokāsato ‘‘guhā’’ti vuccati. Bahunābhichannoti bahunā rāgādikilesajātena abhicchanno. Etena ajjhattabandhanaṃ vuttaṃ. Tiṭṭhanti rāgādivasena tiṭṭhanto. Mohanasmiṃ pagāḷhoti mohanaṃ vuccati kāmaguṇo. Ettha hi devamanussā muyhanti tesu ajjhogāḷhā hutvā; etena bāhirabandhanaṃ vuttaṃ. Dūre vivekā hi tathāvidho soti so tathārūpo naro tividhāpi kāyavivekādivivekā dūre , anāsanne. Kiṃkāraṇā? Kāmā hi loke na hi suppahāyāti yasmā loke kāmā suppahāyā na honti, tasmāti vuttaṃ hoti.

Sattoti hi kho vuttanti ‘‘satto, naro, mānavo’’ti evamādinā nayena kathitoyeva. Guhā tāva vattabbāti guhā tāva kathetabbā. Kāyoti vātiādīsu ayaṃ tāva padayojanā – kāyo iti vā guhā iti vā…pe… kumbho iti vāti. Tattha kāyoti ‘‘kucchitānaṃ āyoti kāyo’’tiādinā heṭṭhā satipaṭṭhānakathāyaṃ vuttoyeva. Rāgādivāḷānaṃ vasanokāsaṭṭhena guhā, ‘‘paṭicchādanaṭṭhenā’’tipi eke. ‘‘Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsaya’’ntiādīsu (dha. pa. 37) viya. Rāgādīhi jhāpanaṭṭhena deho ‘‘te hitvā mānusaṃ deha’’ntiādīsu (dī. ni. 2.332 thokaṃ visadisaṃ) viya. Pamattakaraṇaṭṭhena sandeho ‘‘bhijjati pūtisandeho, maraṇantañhi jīvita’’ntiādīsu (dha. pa. 148) viya. Saṃsāre sañcaraṇaṭṭhena nāvā ‘‘siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessatī’’tiādīsu (dha. pa. 369) viya. Iriyāpathassa atthibhāvaṭṭhena ratho ‘‘ratho sīlaparikkhāro, jhānakkho cakkavīriyo’’tiādīsu (saṃ. ni. 5.4) viya. Accuggataṭṭhena dhajo ‘‘dhajo rathassa paññāṇa’’ntiādīsu (jā. 2.22.1841) viya.

Kimikulānaṃ āvāsabhāvena vammiko ‘‘vammikoti kho, bhikkhu, imassetaṃ cātumahābhūtikassa kāyassa adhivacana’’ntiādīsu (ma. ni. 1.251) viya. Yatheva hi bāhirako vammiko, vamati vantako vantussayo vantasinehasambaddhoti catūhi kāraṇehi ‘‘vammiko’’ti vuccati. So hi ahinakulaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakehi ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakirīyati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sineho nikkhamati, evaṃ vantasinehena sambaddhoti vammiko. Evamayaṃ kāyopi ‘‘akkhimhā aggigūthako’’tiādinā nayena nānappakāraṃ asucikalimalaṃ vamatīti vammiko. Buddhapaccekabuddhakhīṇāsavā imasmiṃ attabhāve nikantipariyādānena attabhāvaṃ chaḍḍetvā gatāti ariyehi vantakotipi vammiko. Yehi cāyaṃ tīhi aṭṭhisatehi ussito nahārusambaddho maṃsāvalepano allacammapariyonaddho chavirañjito satte vañceti, taṃ sabbaṃ ariyehi vantamevāti vantussayotipi vammiko. ‘‘Taṇhā janeti purisaṃ, cittamassa vidhāvatī’’ti (saṃ. ni. 1.55-57) evaṃ taṇhāya janitattā ariyehi vanteneva taṇhāsinehena sambaddho ayanti vantasinehena sambaddhotipi vammiko. Yathā ca vammikassa anto nānappakārā pāṇakā tattheva jāyanti, uccārapassāvaṃ karonti, gilānā sayanti, matā nipatanti. Iti so tesaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Evaṃ khattiyamahāsālādīnampi kāyo ‘‘ayaṃ gopitarakkhito maṇḍitapasādito mahānubhāvānaṃ kāyo’’ti acintetvā chavinissitā pāṇā cammanissitā pāṇā maṃsanissitā pāṇā nahārunissitā pāṇā aṭṭhinissitā pāṇā aṭṭhimiñjanissitā pāṇāti evaṃ kulagaṇanāya asītimattāni kimikulasahassāni antokāyasmiṃyeva jāyanti, uccārapassāvaṃ karonti, gelaññena āturitāni sayanti, matāmatā nipatanti. Iti ayampi tesaṃ pāṇānaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hotīti ‘‘vammiko’’ti saṅkhaṃ gato.

Manāpāmanāpapatanaṭṭhena nagaraṃ ‘‘sakkāyanagara’’ntiādīsu viya. Rogādīnaṃ nīḷabhāvena kulāvakabhāvena nīḷaṃ ‘‘roganīḷaṃ pabhaṅgura’’ntiādīsu (dha. pa. 148) viya. Paṭisandhiyā nivāsagehaṭṭhena kuṭi ‘‘pañcadvārāyaṃ kuṭikāyaṃ pasakkiyā’’tiādīsu (theragā. 125) viya. Pūtibhāvena gaṇḍo ‘‘rogoti bhikkhave, gaṇḍoti bhikkhave, salloti bhikkhave, kāyassetaṃ adhivacana’’ntiādīsu (a. ni. 9.15) viya. Bhijjanaṭṭhena kumbho ‘‘kumbhūpamaṃ kāyamimaṃ viditvā’’tiādīsu (dha. pa. 40) viya. Kāyassetaṃ adhivacananti etaṃ vuttappakāraṃ catumahābhūtamayassa kucchitadhammānaṃ āyassa adhivacanaṃ, kathananti attho. Guhāyanti sarīrasmiṃ . Sattoti allīno. Visattoti vaṇṇarāgādivasena vividho allīno. Saṇṭhānarāgavasena āsatto. Tattheva ‘‘subhaṃ sukha’’nti gahaṇavasena laggo. Attaggahaṇavasena laggito. Palibuddhoti phassarāgavasena amuñcitvā ṭhito. Bhittikhileti bhittiyaṃ ākoṭitakhāṇuke. Nāgadanteti tatheva hatthidantasadise vaṅkadaṇḍake. Sattanti bhittikhile laggaṃ. Visattanti nāgadante laggaṃ. Āsattanti cīvaravaṃse laggaṃ. Lagganti cīvararajjuyā laggaṃ. Laggitanti pīṭhapāde laggaṃ. Palibuddhanti mañcapāde lagganti evamādinā nayena yojetabbaṃ.

Lagganādhivacananti visesena allīyanakathanaṃ. Channoti vuttappakārehi kilesehi chādito. Punappunaṃ uppattivasena uparūpari channoti ucchanno. Āvutoti āvarito. Nivutoti vārito. Ophutoti avattharitvā chādito. Pihitoti bhājanena ukkhalimukhaṃ viya paliguṇṭhito. Paṭicchannoti āvaṭo. Paṭikujjitoti adhomukhaṃ ṭhapito. Tattha tiṇapaṇṇādīhi chāditaṃ viya channo. Ucchanno nadiṃ āvaraṇasetu viya. Āvuto janasañcaraṇamaggāvaraṇaṃ viya.

Vinibaddho mānavasenāti nānāvidhena mānātimānavasena nānāvidhe ārammaṇe baddho hutvā tiṭṭhati. Parāmaṭṭho diṭṭhivasenāti dvāsaṭṭhidiṭṭhīnaṃ vasena parāmaṭṭho āmasitvā gahito. Vikkhepagato uddhaccavasenāti ārammaṇe asantiṭṭhanavasena cittavikkhepaṃ patto upagato. Aniṭṭhaṅgato vicikicchāvasenāti ratanattayādīsu kaṅkhāsaṅkhātāya vicikicchāya vasena sanniṭṭhānaṃ appatto. Thāmagato anusayavasenāti dunnīharaṇaappahīnānusayavasena thirabhāvaṃ patto upagato hutvā tiṭṭhati.

Rūpūpayanti taṇhādiṭṭhūpayavasena rūpaṃ upagantvā ārammaṇaṃ katvā. Viññāṇaṃ tiṭṭhamānaṃ tiṭṭhatīti tasmiṃ ārammaṇe rūpārammaṇaṃ viññāṇaṃ tiṭṭhantaṃ tiṭṭhati. Rūpārammaṇaṃrūpapatiṭṭhanti rūpameva ārammaṇaṃ ālambitvā rūpameva patiṭṭhaṃ katvā. Nandūpasecananti sappītikataṇhodakena āsittaṃ viññāṇaṃ. Vuddhinti vuddhibhāvaṃ. Virūḷhinti javanavasena uparito virūḷhibhāvaṃ. Vepullanti tadārammaṇavasena vepullaṃ.

Atthirāgotiādīni lobhasseva nāmāni. So hi rañjanavasena rāgo, nandanavasena nandī, taṇhāyanavasena taṇhāti vuccati. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva virūḷhañca. Yatthāti tebhūmakavaṭṭe bhummaṃ. Sabbattha vā purimapade etaṃ bhummaṃ. Atthi tattha saṅkhārānaṃ vuddhīti idaṃ imasmiṃ vipākavaṭṭe ṭhitassa āyatiṃ vaṭṭahetuke saṅkhāre sandhāya vuttaṃ. Yattha atthi āyatiṃ punabbhavābhinibbattīti yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi. Tattha purimasuttaṃ rūpādiārammaṇalagganavasena vuttaṃ, dutiyasuttaṃ tadevārammaṇaṃ abhinandanavasena vuttaṃ, tatiyaṃ viññāṇapatiṭṭhānavasena vuttaṃ, catutthaṃ catubbidhaāhāravasena, kusalākusalaviññāṇapatiṭṭhānavasena vuttanti ñātabbaṃ.

Yebhuyyenāti pāyena. Muyhantīti mohaṃ āpajjanti. Sammuyhantīti visesena muyhanti. Sampamuyhantīti sabbākārena muyhanti. Atha vā rūpārammaṇaṃ paṭicca muyhanti, saddārammaṇaṃ paṭicca sammuyhanti, mutārammaṇaṃ paṭicca sampamuyhanti. Avijjāya andhīkatāti aṭṭhasu ṭhānesu aññāṇāya avijjāya andhīkatā. ‘‘Gatā’’ti vā pāṭho, andhabhāvaṃ upagatāti attho. Pagāḷhoti paviṭṭho. Ogāḷhoti heṭṭhābhāgaṃ paviṭṭho. Ajjhogāḷhoti adhiogāhitvā avattharitvā visesena paviṭṭho nimuggoti adhomukhaṃ hutvā paviṭṭho. Atha vā dassanasaṃsaggena ogāḷho. Savanasaṃsaggena ajjhogāḷho. Vacanasaṃsaggena nimuggo. Sappurisasaṃsaggavirahito vā ogāḷho. Saddhammasevanavirahito vā ajjhogāḷho. Dhammānudhammapaṭipattivirahito vā nimuggo.

Vivekāti vivitti, viviccanaṃ vā viveko. Tayoti gaṇanaparicchedo. Kāyavivekoti kāyena vivitti, vinā apasakkanaṃ. Cittavivekādīsupi eseva nayo. Idha bhikkhūti imasmiṃ sāsane. Saṃsāre bhayaṃ ikkhanato bhikkhu. Vivittanti suññaṃ, appasaddaṃ appanigghosanti attho. Etadeva hi sandhāya vibhaṅge ‘‘vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivitta’’nti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametamadhivacanaṃ. Tenāha –

‘‘Senāsananti mañcopi senāsanaṃ, pīṭhampi… bhisipi… bibbohanampi… vihāropi… aḍḍhayogopi… pāsādopi… aṭṭopi… māḷopi… leṇampi… guhāpi… rukkhamūlampi… veḷugumbopi… yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana’’nti (vibha. 527).

Api ca vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti idaṃ vihārasenāsanaṃ nāma. Mañco pīṭhaṃ bhisi bibbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamanti, idaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti. Taṃ sabbampi senāsanaggahaṇena gahitameva.

Idha panassa sakuṇasadisassa cātuddisassa bhikkhuno anucchavikasenāsanaṃ dassento ‘‘araññaṃ rukkhamūla’’ntiādimāha. Tattha araññanti ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) idaṃ bhikkhunīnaṃ vasena āgataṃ. ‘‘Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese (visuddhi. 1.31) vuttaṃ. Rukkhamūlanti yaṃkiñci santacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatapadesaṃ. Yaṃ ‘‘nadītumba’’ntipi ‘‘nadīkuñja’’ntipi vadanti. Tattha hi rajatapaṭṭasadisā vālukā hoti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālukaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antaraṃ, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge (visuddhi. 1.34) vuttaṃ.

Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ yattha na kasanti na vapanti. Tenevāha ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādi (vibha. 531). Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Sabbametaṃ sandhāya vuttaṃ ‘‘kāyena vivitto viharatī’’tiādi. Eko caṅkamaṃ adhiṭṭhāti pavattayatīti vuttaṃ hoti. Iriyatīti iriyāpathaṃ vattayati. Vattatīti iriyāpathavuttiṃ uppādeti. Pāletīti iriyāpathaṃ rakkhati. Yapetīti yapayati. Yāpetīti yāpayati.

Paṭhamaṃjhānaṃ samāpannassāti kusalajjhānasamaṅgissa. Nīvaraṇehi cittaṃ vivittanti upacārena nīvaraṇehi vivittampi samānaṃ antoappanāyaṃ suṭṭhu vivittaṃ nāma hotīti dassetuṃ ‘‘paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hotī’’ti vuttaṃ. Eseva nayo vitakkavicārapītisukhadukkhehi dutiyatatiyacatutthajjhānāni samāpannānanti. Rūpasaññāyāti kusalavipākakiriyavasena pañcadasannaṃ rūpāvacarajjhānānaṃ saññāya. Paṭighasaññāyāti cakkhurūpādisaṅghaṭṭanena uppannāya kusalākusalavipākavasena dvipañcaviññāṇasaṅkhātāya paṭighasaññāya ca. Nānattasaññāyāti nānārammaṇe pavattāya catucattālīsakāmāvacarasaññāya ca cittaṃ vivittaṃ hoti suññaṃ hoti.

Ākāsānañcāyatanaṃ samāpannassāti ettha nāssa antoti anantaṃ, ākāsaṃ anantaṃ ākāsānantaṃ, ākāsānantameva ākāsānañcaṃ, taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ, kasiṇugghāṭimākāsārammaṇajhānassetaṃ adhivacanaṃ. Taṃ ākāsānañcāyatanaṃ samāpannassa kusalakiriyajhānaṃ samāpannassa. Rūpasaññāyāti saññāsīsena rūpāvacarajjhānato ceva tadārammaṇato ca. Rūpāvacarajjhānampi hi ‘‘rūpa’’nti vuccati ‘‘rūpī rūpāni passatī’’tiādīsu (paṭi. ma. 1.209), tassa ārammaṇampi ‘‘bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī’’tiādīsupi (paṭi. ma. 1.209). Tasmā idha rūpe saññā rūpasaññāti evaṃ saññāsīsena rūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpe saññā assāti rūpasaññaṃ, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Etāya kusalavipākakiriyāvasena pañcadasavidhāya jhānasaṅkhātāya rūpasaññāya. Etāya ca pathavīkasiṇādivasena aṭṭhavidhāya ārammaṇasaṅkhātāya rūpasaññāya.

Paṭighasaññāyāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena samuppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha – ‘‘tattha katamā paṭighasaññā? Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo’’ti (vibha. 603). Tā kusalavipākā pañca akusalavipākā pañcāti etāya paṭighasaññāya.

Nānattasaññāyāti nānatte gocare pavattāya saññāya, nānattāya vā saññāya. Yathāha – ‘‘tattha katamā nānattasaññā? Asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo’’ti (vibha. 604) evaṃ vibhaṅge vibhajitvā vuttā. Tā idha adhippetā. Asamāpannassa manodhātumanoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti. Yasmā cesā aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā , ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā ‘‘nānattasaññā’’ti vuttā, tāya nānattasaññāya.

Cittaṃ vivittaṃ hotīti ākāsānañcāyatanaṃ samāpannassa rūpasaññāpaṭighasaññānānattasaññāsaṅkhātāhi saññāhi jhānacittaṃ vivittaṃ hoti vinā hoti apasakkanaṃ hoti. Viññāṇañcāyatananti etadeva viññāṇaṃ adhiṭṭhānaṭṭhena āyatanamassāti viññāṇañcāyatanaṃ, ākāse pavattaviññāṇārammaṇassa jhānassetaṃ adhivacanaṃ. Taṃ jhānaṃ samāpannassa vuttappakārāya ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti.

Ākiñcaññāyatananti ettha pana nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena āyatanamassāti ākiñcaññāyatanaṃ, ākāse pavattitaviññāṇāpagamārammaṇajhānassetaṃ adhivacanaṃ. Taṃ ākiñcaññāyatanaṃ samāpannassa tāya viññāṇañcāyatanasaññāya cittaṃ vivittaṃ.

Nevasaññānāsaññāyatananti ettha pana yāya saññāya bhāvato taṃ ‘‘nevasaññānāsaññāyatana’’nti vuccati, yathāpaṭipannassa sā saññā hoti, taṃ tāva dassetuṃ vibhaṅge (vibha. 620) ‘‘nevasaññīnāsaññī’’ti uddharitvā taññeva ‘‘ākiñcaññāyatanaṃ santato manasi karoti, saṅkhārāvasesasamāpattiṃ bhāveti, tena vuccati nevasaññīnāsaññī’’ti vuttaṃ. Tattha santato manasi karotīti ‘‘santovatāyaṃ samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā vasatī’’ti evaṃ santārammaṇatāya naṃ ‘‘santā’’ti manasi karoti. Taṃ nevasaññānāsaññāyatanaṃ appetvā nisinnassa tāya ākiñcaññāyatanasaññāya jhānacittaṃ suññaṃ hoti.

Sotāpannassāti sotāpattiphalaṃ pattassa. Sakkāyadiṭṭhiyāti vīsativatthukāya sakkāyadiṭṭhiyā. Vicikicchāyāti aṭṭhasu ṭhānesu kaṅkhāya. Sīlabbataparāmāsāti ‘‘sīlena suddhi, vatena suddhī’’ti parāmasitvā uppajjanakadiṭṭhi. Diṭṭhānusayāti appahīnaṭṭhena santāne anusayakā diṭṭhānusayā. Tathā vicikicchānusayā. Tadekaṭṭhehi cāti tehi sakkāyadiṭṭhiādīhi ekato ṭhitehi ca. Upatāpenti vibādhenti cāti kilesā, tehi sakkāyadiṭṭhiyādikilesehi cittaṃ vivittaṃ suññaṃ hoti. Ettha ‘‘tadekaṭṭha’’nti duvidhaṃ ekaṭṭhaṃ pahānekaṭṭhaṃ sahajekaṭṭhañca. Apāyagamanīyā hi kilesā yāva sotāpattimaggena na pahīyanti, tāva diṭṭhivicikicchāhi saha ekasmiṃ puggale ṭhitāti pahānekaṭṭhā. Dasasu hi kilesesu idha diṭṭhivicikicchā eva āgatā. Anusayesu diṭṭhānusayavicikicchānusayā āgatā. Sesā pana apāyagamanīyo lobho doso moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti aṭṭha kilesā diṭṭhivicikicchāhi saha pahānekaṭṭhā hutvā dvīhi anusayehi saddhiṃ sotāpattimaggena pahīyanti. Rāgadosamohapamukhesu vā diyaḍḍhesu kilesasahassesu sotāpattimaggena diṭṭhiyā pahīyamānāya diṭṭhiyā saha vicikicchā pahīnā, diṭṭhānusayavicikicchānusayehi saha apāyagamanīyā sabbakilesā pahānekaṭṭhavasena pahīyanti. Sahajekaṭṭhā pana diṭṭhiyā saha vicikicchāya ca saha ekekasmiṃ citte ṭhitā avasesakilesā.

Sotāpattimaggena hi cattāri diṭṭhisahagatāni vicikicchāsahagatañcāti pañca cittāni pahīyanti. Tattha dvīsu diṭṭhisampayuttaasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, dvīsu diṭṭhisampayuttasasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, vicikicchāsahagatacitte pahīyamāne tena sahajāto moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Tehi duvidhekaṭṭhehi kilesehi cittaṃ vivittaṃ hotīti maggacittaṃ viviccati, phalacittaṃ vivittaṃ viyuttaṃ apasakkitaṃ suññaṃ hotīti attho.

Sakadāgāmissa oḷārikā kāmarāgasaññojanāti oḷārikabhūtā kāyadvāre vītikkamassa paccayabhāvena thūlabhūtā methunarāgasaṅkhātā saññojanā. So hi kāmabhave saññojetīti ‘‘saññojana’’nti vuccati. Paṭighasaññojanāti byāpādasaññojanā. So hi ārammaṇe paṭihaññatīti ‘‘paṭigha’’nti vuccati. Te eva thāmagataṭṭhena santāne anusentīti anusayā. Aṇusahagatāti sukhumabhūtā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayāti appahīnaṭṭhena santāne anusayanavasena sukhumabhūtā kāmarāgapaṭighānusayā. Tadekaṭṭhehi cāti vuttatthehi duvidhekaṭṭhehi kilesehi cittaṃ vivittaṃ suññaṃ hoti.

Arahatoti kilesārīnaṃ hatattā ‘‘arahā’’ti laddhanāmassa. Rūparāgāti rūpabhave chandarāgā . Arūparāgāti arūpabhave chandarāgā. Mānāti arahattamaggavajjhā mānā eva. Tathā uddhaccaavijjāmānānusayādayo arahattamaggavajjhā. Etesu uṇṇatilakkhaṇo māno. Avūpasamalakkhaṇaṃ uddhaccaṃ. Andhabhāvalakkhaṇā avijjā. Rūparāgaarūparāgavasena pavattā bhavarāgānusayā. Tadekaṭṭhehi cāti tehi ekato ṭhitehi ca kilesehi. Bahiddhā ca sabbanimittehīti ajjhattacittasantāne akusalakkhandhe upādāya ‘‘bahiddhā’’ti saṅkhaṃ gatehi ajjhattaṃ muñcitvā bahiddhā pavattehi sabbasaṅkhāranimittehi maggacittaṃ viviccati vinā hoti apasakkati, phalacittaṃ vivittaṃ viyuttaṃ apasakkitaṃ hoti.

Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā anusayānaṃ abhāvo veditabbo. Kilesapaṭipāṭiyā hi kāmarāgānusayapaṭighānusayānaṃ tatiyamaggena abhāvo hoti, mānānusayassa catutthamaggena, diṭṭhānusayavicikicchānusayānaṃ paṭhamamaggena, bhavarāgānusayāvijjānusayānaṃ catutthamaggeneva. Maggapaṭipāṭiyā pana paṭhamamaggena diṭṭhānusayavicikicchānusayānaṃ abhāvo hoti, dutiyamaggena kāmarāgānusayapaṭighānusayānaṃ tanubhāvo, tatiyamaggena sabbaso abhāvo, catutthamaggena mānānusayabhavarāgānusayāvijjānusayānaṃ abhāvo hoti. Cittavivekoti mahaggatalokuttaracittānaṃ kilesehi suññabhāvo, tucchabhāvoti attho.

Upadhivivekoti kilesakkhandhaabhisaṅkhārasaṅkhātānaṃ upadhīnaṃ suññabhāvo. Upadhiṃ tāva dassetuṃ ‘‘upadhi vuccanti kilesā cā’’tiādimāha. Rāgādayo yassa uppajjanti, taṃ upatāpenti vibādhentīti kilesā ca. Upādānagocarā rūpādayo pañcakkhandhā ca. Upādānasambhūtā puññāpuññaāneñjābhisaṅkhārā ca. Amatanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ, kilesavisapaṭipakkhattā agadantipi amataṃ. Saṃsārayonigatiupapattiviññāṇaṭṭhitisattāvāsesu saṃsibbati vinatīti taṇhā ‘‘vāna’’nti vuccati, taṃ tattha natthīti nibbānaṃ. Vivekaṭṭhakāyānanti gaṇasaṅgaṇikāya apagatasarīrānaṃ. Nekkhammābhiratānanti nekkhamme kāmādito nikkhante paṭhamajjhānādike abhiratānaṃ tanninnānaṃ. Paramavodānappattānanti uttamaparisuddhabhāvaphalaṃ pāpuṇitvā ṭhitānaṃ. ‘‘Upakkilesābhāvena parisuddhacittānaṃ, kilesehi muttabhāvena paramavodānappattānaṃ. Vikkhambhanappahānena parisuddhacittānaṃ, samucchedappahānena paramavodānappattāna’’nti evameke vaṇṇayanti. Nirūpadhīnanti vigatūpadhīnaṃ. Visaṅkhāragatānanti saṅkhārārammaṇaṃ cajitvā vigatasaṅkhāraṃ nibbānaṃ ārammaṇavasena upagatānaṃ. Visaṅkhāragataṃ cittanti etthapi hi nibbānameva ‘‘visaṅkhāra’’nti vuttaṃ.

Vidūreti vividhe dūre. Suvidūreti suṭṭhu vidūre. Na santiketi na samīpe. Na sāmantāti na ekapasse. Anāsanneti anaccantasamīpe. Vivekaṭṭheti atidūre, vigateti attho. Tādisoti taṃsadiso. Tassaṇṭhitoti tena ākārena ṭhito. Tappakāroti tena pakārena ṭhito. Tappaṭibhāgoti taṃkoṭṭhāsiko. Atha vā ‘‘attabhāvaguhāya laggabhāvena tādiso. Kilesehi channabhāvena tassaṇṭhito. Mohanasmiṃ pagāḷhabhāvena tappakāro. Tīhi vivekehi dūrabhāvena tappaṭibhāgoti evameke vaṇṇayanti.

Duppahāyāti sukhena pahātabbā na honti. Duccajjāti sukhena jahituṃ na sakkā. Duppariccajjāti sabbākārena jahituṃ na sakkā. Dunnimmadayāti nimmadaṃ amadaṃ kātuṃ na sakkā. Dubbiniveṭhayāti viniveṭhanaṃ mocanaṃ kātuṃ na sakkā. Duttarāti uttaritvā atikkantuṃ na sakkā. Duppatarāti visesetvā tarituṃ na sakkā. Dussamatikkamāti dukkhena atikkamitabbā. Dubbinivattāti nivattetuṃ dukkhā. Atha vā ‘‘pakativasena duppariccajjā. Goṇapatāsaṃ viya dunnimmadayā. Nāgapāsaṃ viya dubbiniveṭhayā. Gimhasamaye marukantāraṃ viya duttarā duppatarā. Byagghapariggahitā aṭavī viya dussamatikkamā. Samuddavīci viya dubbinivattāti evameke vaṇṇayanti.

8. Evaṃ paṭhamagāthāya ‘‘dūre vivekā hi tathāvidho’’ti sādhetvā puna tathāvidhānaṃ sattānaṃ dhammataṃ āvi karonto ‘‘icchānidānā’’tiādigāthamāha. Tattha icchānidānāti taṇhāhetukā. Bhavasātabaddhāti sukhavedanādimhi bhavasātena baddhā. Te duppamuñcāti te bhavasātavatthubhūtā dhammā. Te vā tattha baddhā icchānidānā sattā duppamocayā. Na hi aññamokkhāti aññe ca mocetuṃ na sakkonti. Kāraṇavacanaṃ vā etaṃ. Te sattā duppamuñcā. Kasmā? Yasmā aññena mocetabbā na honti. Yadi sattā muñceyyuṃ, sakena thāmena muñceyyunti ayamassa attho. Pacchā pure vāpi apekkhamānāti anāgate atīte vā kāme apekkhamānā. Ime va kāme purime va jappanti ime vā paccuppanne kāme purime vā duvidhepi atītānāgate balavataṇhāya patthayamānā. Imesañca dvinnaṃ padānaṃ ‘‘te duppamuñcā na hi aññamokkhā’’ti imināva saha sambandho veditabbo. Itarathā apekkhamānā jappaṃ kiṃ karonti, kiṃ vā katāti na paññāyeyyuṃ.

Bhavasātabaddhāti bhave sātaṃ bhavasātaṃ, tena bhavasātena sukhassādena baddhā hutvā ṭhitā. Taṃ bhājetvā dassetuṃ ‘‘ekaṃ bhavasātaṃ – sukhā vedanā’’tiādimāha. Yobbanabhāvo yobbaññaṃ. Arogabhāvo ārogyaṃ. Jīvitindriyassa pavattabhāvo jīvitaṃ. Lābhoti catunnaṃ paccayānaṃ lābho. Yasoti parivāro. Pasaṃsāti kitti. Sukhanti kāyikacetasikaṃ sukhaṃ. Manāpikā rūpāti manavaḍḍhanakā rūpā. Sesesupi eseva nayo.

Cakkhusampadāti cakkhussa sampadā. ‘‘Mayhaṃ cakkhu sampannaṃ maṇivimāne ugghāṭitasīhapañjaraṃ viya khāyatī’’ti uppannaṃ sukhassādaṃ sandhāya ‘‘cakkhusampadā’’ti vuttaṃ. Sotasampadādīsupi eseva nayo. Sukhāya vedanāya sātabaddhā…pe… vibaddhāti vividhākārena baddhā. Ābaddhāti visesena ādito baddhā. Laggāti ārammaṇena saddhiṃ appitā. Laggitāti nāgadante phāṇitavārako viya laggitā. Yamettha ca avuttaṃ, taṃ satto visattotiādimhi vuttanayena gahetabbaṃ.

Na hi aññamokkhāti na parehi mokkhā. Te vā bhavasātavatthū duppamuñcāti bhave sukhassādavatthubhūtā dhammā te muñcituṃ dukkhā. Sattā vā etto dummocayāti sattā eva vā etasmā bhavasātavatthuto mocetuṃ dukkhā.

Duruddharāti uddharituṃ dukkhā. Dussamuddharāti samantato chinnataṭe narakāvāṭe patito viya uddhaṃ katvā uddharituṃ dukkhā. Dubbuṭṭhāpayāti uṭṭhāpetuṃ dukkhā. Dussamuṭṭhāpayāti sukhumaattabhāvaṃ pathaviyaṃ patiṭṭhāpanaṃ viya ussāpetuṃ ativiya dukkhā.

Te attanā palipapalipannāti gambhīrakaddame yāva sīsato nimuggā na sakkonti. Paraṃ palipapalipannaṃ uddharitunti aparaṃ tatheva nimuggaṃ hatthe vā sīse vā gahetvā uddharitvā thale patiṭṭhāpetuṃ na sakkonti. So vata cundāti soti vattabbākārapuggalaniddeso. Tassa ‘‘yo’’ti imaṃ uddesavacanaṃ āharitvā yo attanā palipapalipanno, so vata , cunda, paraṃ palipapalipannaṃ uddharissatīti. Evaṃ sesapadesu sambandho veditabbo. Palipapalipannoti gambhīrakaddame nimuggo vuccati. Yathā, cunda, koci puriso yāva sīsato gambhīrakaddame nimuggo, parampi tatheva nimuggaṃ hatthe vā sīse vā gahetvā uddharissatīti netaṃ ṭhānaṃ vijjati. Na hi taṃ kāraṇamatthi, yena so taṃ uddharitvā thale patiṭṭhāpeyyāti. Adanto avinīto aparinibbutoti ettha pana anibbisevanatāya adanto. Asikkhitavinayatāya avinīto. Anibbutakilesatāya aparinibbutoti veditabbo. So tādiso paraṃ damessati nibbisevanaṃ karissati, vinessati tisso sikkhā sikkhāpessati. Parinibbāpessati tassa kilese nibbāpessati.

Natthaññokocīti añño koci puggalo mocetuṃ samattho natthi. Sakena thāmenāti attano ñāṇathāmena. Balenāti ñāṇabalena. Vīriyenāti ñāṇasampayuttacetasikavīriyena. Purisaparakkamenāti paraṃ paraṃ ṭhānaṃ akkamanena mahantavīriyena.

Nāhaṃ sahissāmīti ahaṃ na sahissāmi na sakkomi, na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamocetuṃ. Kathaṃkathinti sakaṅkhaṃ. Dhotakāti ālapanaṃ. Taresīti tareyyāsi.

‘‘Attanā hi kataṃ pāpaṃ, attanā saṃkilissati;

Attanā akataṃ pāpaṃ, attanāva visujjhati;

Suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye’’ti. (dha. pa. 165; kathā. 743) –

Etthāyamattho – yena attanā akusalaṃ kammaṃ kataṃ hoti, so catūsu apāyesu dukkhaṃ anubhavanto attanāva saṃkilissati. Yena pana attanā akataṃ pāpaṃ, so sugatiñceva agatiñca gacchanto attanāva visujjhati. Kusalakammasaṅkhātā suddhi akusalakammasaṅkhātā ca asuddhi paccattaṃ kārakasattānaṃ attaniyeva vipaccati. Añño puggalo aññaṃ puggalaṃ na visodhaye neva visodheti, na kilesetīti vuttaṃ hoti.

Tiṭṭhateva nibbānanti amatamahānibbānaṃ tiṭṭhatiyeva. Nibbānagāmimaggoti pubbabhāgavipassanāto paṭṭhāya ariyamaggo. Tiṭṭhāmahaṃ samādapetāti ahaṃ gaṇhāpetā patiṭṭhāpetā tiṭṭhāmi. Evaṃovadiyamānā evaṃ anusāsiyamānāti mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā. Ettha uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne vatthusmiṃ anusāsanto ‘‘ayasopi te bhavissatī’’tiādivasena anāgataṃ dassento anusāsati nāma. Sammukhā vadantopi ovadati nāma, parammukhā dūtasāsanaṃ vā pesento anusāsati nāma. Sakiṃ vadantopi ovadati nāma, punappunaṃ vadanto anusāsati nāma. Ovadanto eva vā anusāsati nāma. Appekacceti api ekacce, eketi attho. Accantaniṭṭhaṃ nibbānaṃ ārādhentīti khayavayasaṅkhātaṃ antaṃ atītanti accantaṃ, accantañca taṃ sabbasaṅkhārānaṃ appavattiṭṭhānattā niṭṭhañcāti accantaniṭṭhaṃ, ekantaniṭṭhaṃ, satataniṭṭhanti attho. Taṃ accantanibbānaṃ ārādhenti sampādenti. Nārādhentīti na sampādenti, na paṭilabhantīti attho. Ettha kyāhanti etesu kiṃ ahaṃ, kiṃ karomīti attho. Maggakkhāyīti paṭipadāmaggakkhāyī . Ācikkhati katheti. Attanā paṭipajjamānā muñceyyunti paṭipajjantā mayaṃ muñceyyuṃ.

Atītaṃ upādāyāti atītaṃ paṭicca. Kathaṃ pure apekkhaṃ karotīti kena pakārena ikkhaṃ olokanaṃ karoti. Evaṃrūpo ahosinti dīgharassaaṇukathūlādivasena evaṃjātiko evarūpo abhaviṃ. Tattha nandiṃ samannānetīti tasmiṃ rūpārammaṇe taṇhaṃ sammā ānayati upaneti. Vedanādīsupi eseva nayo.

‘‘Iti me cakkhū’’tiādayo vatthuārammaṇavasena taṇhuppattiṃ dassento āha. Iti rūpātīti evaṃ rūpā iti. Tattha chandarāgapaṭibaddhanti tesu cakkhurūpesu dubbalasaṅkhāto chando ca balavasaṅkhāto rāgo ca, tena chandarāgena paṭibaddhaṃ allīnaṃ. Viññāṇanti javanacittaṃ. Chandarāgapaṭibaddhattā viññāṇassāti tassa javanaviññāṇassa chandarāgena baddhabhāvā. Tadabhinandatīti taṃ ārammaṇaṃ taṇhāvasena abhinandati.

Yānissatānīti yāni assa tāni. Pubbeti atīte. Saddhinti ekato. Hasitalapitakīḷitānīti dantavidaṃsādihasitāni ca, vacībhedaṃ katvā lapitāni ca, kāyakhiḍḍādikīḷitāni ca. Tadassādetīti taṃ assādayati assādaṃ vindati sādiyati. Taṃ nikāmetīti taṃ nikāmayati paccāsīsati. Vittiṃ āpajjatīti tuṭṭhiṃ pāpuṇāti.

Siyanti bhaveyyaṃ. Appaṭiladdhassa paṭilābhāyāti appattassa pāpuṇanatthāya. Cittaṃ paṇidahatīti cittaṃ ṭhapeti. Cetaso paṇidhānapaccayāti cittassa ṭhapanakāraṇā.

Sīlena vāti pañcasīlādisīlena vā. Vatena vāti dhutaṅgasamādānena vā. Tapena vāti vīriyasamādānena vā. Brahmacariyena vāti methunaviratiyā vā. Devo vāti mahānubhāvo devarājā vā. Devaññataro vāti tesaṃ aññataro vā.

Jappantāti guṇavasena kathentā. Pajappantāti pakārena kathentā. Abhijappantāti visesena kathentā, upasaggavasena vā vaḍḍhitaṃ.

9. Evaṃ paṭhamagāthāya ‘‘dūre vivekā hi tathāvidho’’ti sādhetvā dutiyagāthāya ca tathāvidhānaṃ dhammataṃ āvi katvā idāni tesaṃ pāpakaraṇaṃ āvi karonto ‘‘kāmesu giddhā’’ti gāthamāha.

Tassattho – te sattā kāmesu paribhogataṇhāya giddhā, pariyesanādimanuyuttattā pasutā, sammohamāpannattā pamūḷhā, avagamanatāya macchariyatāya buddhādīnaṃ vacanaṃ anādiyatāya ca avadāniyā, kāyavisamādimhi visame niviṭṭhā, antakāle maraṇadukkhūpanītā, ‘‘kiṃsu bhavissāma ito cutāse’’ti paridevayantīti.

Giddhāti kāmarāgena giddhā. Gadhitāti saṅkapparāgena paccāsīsamānā hutvā gadhitā. Mucchitāti kāmataṇhāya mucchāparetā. Ajjhosannāti kāmanandiyā adhiosannā ajjhotthaṭā. Laggāti kāmasinehena allīnā. Laggitāti kāmapariḷāhena ekībhūtā. Palibuddhāti kāmasaññāya āvaṭṭitā. Atha vā ‘‘diṭṭhidassane giddhā. Abhiṇhadassane gadhitā. Saṃsaggakiriyasmiṃ mucchitā. Vissāsakiriyasmiṃ ajjhosannā. Sinehavaḷañjasmiṃ laggā. Dvayaṃdvayasamāpattimhi laggitā. Aparāparaṃ amuñcamānā hutvā palibuddhā’’ti evameke vaṇṇayanti.

Esantīti paccāsīsanti. Gavesantīti maggayanti. Pariyesantīti sabbākārena icchanti patthenti. Atha vā diṭṭhārammaṇe subhāsubhaṃ atthi, natthīti esanti. Subhāsubhārammaṇe paccakkhaṃ katvā vaḷañjanatthāya piyaṃ karontā gavesanti. Cittavasena esanti. Payogavasena gavesanti. Karaṇavasena pariyesanti. Te duvidhe kāme paṭicca otaritvā carantīti taccaritā. Te ca kāme bahulaṃ yebhuyyena vaḍḍhenti pavattayantīti tabbahulā. Te ca kāme garuṃ katvā rahantīti taggarukā. Tesu kāmesu ninnā namitā hutvā vasantīti tanninnā. Tesu kāmesu sanninnā hutvā vasantīti tappoṇā. Tesu kāmesu avalambitā hutvā tesuyeva namitā vasantīti tappabbhārā. Tesu kāmesu avattharitvā mucchāparetappasaṅgā hutvā vadantīti tadadhimuttā. Te ca kāme adhipatiṃ jeṭṭhakaṃ katvā vasantīti tadadhipateyyā. Atha vā ‘‘ārammaṇassa iṭṭhabhāvena taccaritā. Ārammaṇassa kantabhāvena tabbahulā. Ārammaṇassa manāpabhāvena taggarukā. Ārammaṇassa piyabhāvena tanninnā. Ārammaṇassa kāmupasaṃhitabhāvena tappoṇā. Ārammaṇassa rajanīyabhāvena tappabbhārā. Ārammaṇassa mucchanīyabhāvena tadadhimuttā. Ārammaṇassa bandhanīyabhāvena tadadhipateyyā’’ti evameke vaṇṇayanti.

Rūpepariyesantītiādīsu pariyesantīti aladdhassa lābhāya esanavasena. Paṭilabhantīti hatthagatavasena. Paribhuñjantīti vaḷañjanavasena vuttanti ñātabbaṃ. Kalahaṃ vivādaṃ karotīti kalahakārako. Tasmiṃ niyuttoti kalahapasuto. Kammakārakādīsupi eseva nayo. Gocare carantoti vesiyādigocare, satipaṭṭhānādigocare vā caramāno. Tesu niyutto gocarapasuto. Ārammaṇūpanijjhānavasena jhānaṃ assa atthīti jhāyī. Tasmiṃ niyutto jhānapasuto.

Avagacchantīti apāyaṃ gacchanti. Maccharinoti sakasampattiṃ niguhantā. Vacananti kathanaṃ. Byapathanti vākyapathaṃ. Desananti vissajjanaovādaṃ. Anusiṭṭhinti anusāsaniṃ. Nādiyantīti na gaṇhanti na garuṃ karonti. ‘‘Na paṭissantī’’ti vā pāṭho, soyeva attho. Vatthuto macchariyadassanatthaṃ ‘‘pañca macchariyāni āvāsamacchariya’’ntiādi vuttaṃ. Tattha āvāse macchariyaṃ āvāsamacchariyaṃ. Sesapadesupi eseva nayo.

Āvāso nāma sakalārāmopi pariveṇampi ekovarakopi rattiṭṭhānādīnipi. Tesu vasantā sukhaṃ vasanti, paccaye labhanti. Eko bhikkhu vattasampannasseva pesalassa bhikkhuno tattha āgamanaṃ na icchati, āgatopi ‘‘khippaṃ gacchatū’’ti cintesi, idaṃ āvāsamacchariyaṃ nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato āvāsamacchariyaṃ nāma na hoti.

Kulanti upaṭṭhākakulampi ñātikulampi. Tattha aññassa upasaṅkamanaṃ anicchato kulamacchariyaṃ hoti. Pāpapuggalassa pana upasaṅkamanaṃ anicchatopi macchariyaṃ nāma na hoti. So hi tesaṃ pasādabhedāya paṭipajjati. Pasādaṃ rakkhituṃ samatthasseva pana bhikkhuno tattha upasaṅkamanaṃ anicchato macchariyaṃ nāma hoti.

Lābhoti catupaccayalābhova. Taṃ aññasmiṃ sīlavanteyeva labhante ‘‘mā labhatū’’ti cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti, aparibhogadupparibhogādivasena vināseti, pūtibhāvaṃ gacchantampi aññassa na deti, taṃ disvā ‘‘sace imaṃ esa na labheyya, añño sīlavā labheyya, paribhogaṃ gaccheyyā’’ti cintentassa macchariyaṃ nāma natthi.

Vaṇṇo nāma sarīravaṇṇopi guṇavaṇṇopi. Tattha sarīravaṇṇe maccharī ‘‘paro pāsādiko rūpavā’’ti vutte taṃ na kathetukāmo hoti. Guṇavaṇṇamaccharī parassa sīlena dhutaṅgena paṭipadāya ācārena vaṇṇaṃ na kathetukāmo hoti.

Dhammoti pariyattidhammo ca paṭivedhadhammo ca. Tattha ariyasāvakā paṭivedhadhammaṃ na maccharāyanti, attanā paṭividdhadhamme sadevakassa lokassa paṭivedhaṃ icchanti. Taṃ pana paṭivedhaṃ ‘‘pare jānantū’’ti icchanti, tantidhammeyeva pana dhammamacchariyaṃ nāma hoti. Tena samannāgato puggalo yaṃ guḷhaṃ ganthaṃ vā kathāmaggaṃ vā jānāti, taṃ aññe na jānāpetukāmo hoti. Yo pana puggalaṃ upaparikkhitvā dhammānuggahena dhammaṃ vā upaparikkhitvā puggalānuggahena na deti, ayaṃ dhammamaccharī nāma na hoti. Tattha ekacco puggalo lolo hoti, kālena samaṇo hoti , kālena brāhmaṇo, kālena nigaṇṭho. Yo hi bhikkhu ‘‘ayaṃ puggalo paveṇiāgataṃ tantiṃ saṇhaṃ sukhumaṃ dhammantaraṃ bhinditvā āluḷessatī’’ti na deti, ayaṃ puggalaṃ upaparikkhitvā dhammānuggahena na deti nāma. Yo pana ‘‘ayaṃ dhammo saṇho sukhumo, sacāyaṃ puggalo gaṇhissati, aññaṃ byākaritvā attānaṃ āvi katvā nassissatī’’ti na deti, ayaṃ dhammaṃ upaparikkhitvā puggalānuggahena na deti nāma. Yo pana ‘‘sacāyaṃ imaṃ dhammaṃ gaṇhissati, amhākaṃ samayaṃ bhindituṃ samattho bhavissatī’’ti na deti, ayaṃ dhammamaccharī nāma hoti.

Imesu pañcasu macchariyesu āvāsamacchariyena tāva yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānamānanādīni karonte disvā ‘‘bhinnaṃ vatidaṃ kulaṃ mamā’’ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogaṃ viya paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamaccharena pana pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe ‘‘kiṃ vaṇṇo eso’’ti taṃ taṃ dosaṃ vadanto pariyattidhammañca kassaci kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti.

Api ca āvāsamacchariyena lohagehe paccati, kulamacchariyena appalābho hoti, lābhamacchariyena gūthaniraye nibbattati, vaṇṇamacchariyena bhave bhave nibbattassa vaṇṇo nāma na hoti, dhammamacchariyena kukkuḷaniraye nibbattatīti.

Maccharāyanavasena macchariyaṃ. Maccharāyanākāro maccharāyanā. Maccharena ayitassa maccherasamaṅgino bhāvo maccharāyitattaṃ. ‘‘Mayhameva hontu, mā aññassā’’ti sabbāpi attano sampattiyo byāpetuṃ na icchatīti viviccho, vivicchassa bhāvo vevicchaṃ, mudumacchariyassetaṃ nāmaṃ. Kadariyo vuccati anādaro, tassa bhāvo kadariyaṃ, thaddhamacchariyassetaṃ nāmaṃ. Tena hi samannāgato puggalo parampi paresaṃ dadamānaṃ nivāreti. Vuttampi cetaṃ –

‘‘Kadariyo pāpasaṅkappo, micchādiṭṭhianādaro;

Dadamānaṃ nivāreti, yācamānāna bhojana’’nti. (saṃ. ni. 1.132);

Yācake disvā kaṭukabhāvena cittaṃ añcati saṅkocetīti kaṭukañcuko, tassa bhāvo kaṭukañcukatā. Aparo nayo – kaṭukañcukatā vuccati kaṭacchuggāho. Samatittikapuṇṇāya hi ukkhaliyā bhattaṃ gaṇhanto sabbatobhāgena saṅkuṭitena aggakaṭacchunā gaṇhāti pūretvā gahetuṃ na sakkoti, evaṃ maccharipuggalassa cittaṃ saṅkucati, tasmiṃ saṅkucite kāyopi tatheva saṅkucati paṭikuṭati paṭinivaṭṭati na sampasārīyatīti maccheraṃ ‘‘kaṭukañcukatā’’ti vuttaṃ.

Aggahitattaṃ cittassāti paresaṃ upakārakaraṇe dānādinā ākārena yathā na sampasārīyati, evaṃ āvaritvā gahitabhāvo cittassa. Yasmā pana maccharipuggalo attano santakaṃ paresaṃ adātukāmo hoti, parasantakaṃ gaṇhitukāmo. Tasmā ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññassā’’ti pavattivasenassa attasampattinigūhanalakkhaṇatā parasampattiggahaṇalakkhaṇatā ca veditabbā.

Khandhamacchariyampi macchariyanti attano pañcakkhandhasaṅkhātaṃ upapattibhavaṃ aññehi asādhāraṇaṃ ‘‘acchariyaṃ mayhameva hotu, mā aññassā’’ti pavattaṃ macchariyaṃ khandhamacchariyaṃ nāma. Dhātuāyatanamacchariyesupi eseva nayo. Gāhoti gāhanicchayavasena gahaṇaṃ. Avadaññutāyāti sabbaññubuddhānampi kathitaṃ ajānanabhāvena. Yācakānaṃ adadamāno hi tehi kathitaṃ na jānāti nāma. Janā pamattāti sativippavāsā janā. Vacananti saṅkhepavacanaṃ. Byappathanti vitthāravacanaṃ. Desananti upamaṃ dassetvā atthasandassanavacanaṃ. Anusiṭṭhinti punappunaṃ saṃlakkhāpanavacanaṃ. Atha vā dassetvā kathanaṃ vacanaṃ nāma. Gaṇhāpetvā kathanaṃ byappathaṃ nāma. Tosetvā kathanaṃ desanaṃ nāma. Padassetvā kathanaṃ anusiṭṭhi nāma. Atha vā paritāpadukkhaṃ nāsetvā kathanaṃ vacanaṃ nāma. Pariḷāhadukkhaṃ nāsetvā kathanaṃ byappathaṃ nāma. Apāyadukkhaṃ nāsetvā kathanaṃ desanaṃ nāma. Bhavadukkhaṃ nāsetvā kathanaṃ anusiṭṭhi nāma. Atha vā dukkhasaccapariññāpaṭivedhayuttaṃ vacanaṃ. Samudayasaccapahānapaṭivedhayuttaṃ byappathaṃ. Nirodhasaccasacchikiriyapaṭivedhayuttaṃ desanaṃ. Maggasaccabhāvanāpaṭivedhayuttaṃ anusiṭṭhīti evamādinā nayena eke vaṇṇayanti.

Nasussusantīti na suṇanti. Na sotaṃ odahantīti savanatthaṃ kaṇṇasotaṃ na ṭhapenti. Na aññā cittaṃ upaṭṭhapentīti jānanatthaṃ cittaṃ na patiṭṭhapenti. Anassavāti ovādaṃ asuṇamānā. Avacanakarāti suṇamānāpi vacanaṃ na karontīti avacanakarā. Paṭilomavuttinoti paṭāṇī hutvā pavattanakā . Aññeneva mukhaṃ karontīti karontāpi mukhaṃ na dentīti attho.

Visameti kāyasucaritādisammatassa samassa paṭipakkhattā visamaṃ, tasmiṃ visame. Niviṭṭhāti paviṭṭhā dunnīharā. Kāyakammeti kāyato pavatte, kāyena vā pavatte kāyakamme. Vacīkammādīsupi eseva nayo.

Tattha kāyakammavacīkammamanokammāni duccaritavasena vibhattāni, pāṇātipātādayo dasaakusalakammapathavasena vibhattāti ñātabbaṃ. Ayaṃ tāvettha sādhāraṇapadavaṇṇanā, asādhāraṇesu pana pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpitā kāyavacīdvārānaṃ aññataradvārapavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya, payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Tassa pañca sambhārā honti – pāṇo pāṇasaññitā vadhakacittaṃ upakkamo tena maraṇanti. Chappayogā – sāhatthiko āṇattiko nissaggiyo thāvaro vijjāmayo iddhimayoti. Imasmiṃ panatthe vitthāriyamāne atipapañco hoti, tasmā naṃ na vitthārayissāma. Aññañca evarūpaṃ , atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 2.172) oloketvā gahetabbaṃ.

Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake vatthusmiṃ appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya, vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ parapariggahitasaññitā theyyacittaṃ upakkamo tena haraṇanti. Chappayogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro pasayhāvahāro paṭicchannāvahāro parikappāvahāro kusāvahāroti imesaṃ pañcannaṃ avahārānaṃ vasena pavattanti. Ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ vutto.

Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammasevanādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭakā dāsī ca bhariyā kammakārī ca bhariyā dhajāhaṭā muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvīnnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma.

So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu tasmiṃ sevanacittaṃ sevanapayogo maggena maggapaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya ‘‘natthī’’tiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.

Tassa cattāro sambhārā honti – atathaṃ vatthu visaṃvādanacittaṃ tajjo vāyāmo parassa tadatthavijānananti. Eko payogo sāhatthikova. So ca kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikā cetanākkhaṇeyeva musāvādakammunā bajjhati.

Pisuṇavācātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusavācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtāpi cetanā pisuṇavācādināmameva labhati, sā eva idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti , tassa appaguṇāya appasāvajjā, mahāguṇatāya mahāsāvajjā.

Tassā cattāro sambhārā honti – bhinditabbo paro ‘‘iti ime nānā bhavissanti vinā bhavissantī’’ti bhedapurekkhāratā vā, ‘‘iti ahaṃ piyo bhavissāmi vissāsiko’’ti viyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti ‘‘corā vo khaṇḍākhaṇḍikaṃ karontū’’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti ‘‘kiṃ ime ahirikā anottappino caranti, niddhamatha ne’’ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusavācā hoti, cittapharusatāya panesā pharusavācāva, sā yaṃ sandhāya pavattitā. Tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro kupitacittaṃ akkosananti.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā honti – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā tathārūpīkathākathanañcāti.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā ‘‘aho vata idaṃ mamāssā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā honti – parabhaṇḍaṃ attano pariṇāmanañcāti. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatidaṃ mamāssā’’ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo, so paravināsāya manopadosalakkhaṇo. Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā honti – parasatto ca tassa ca vināsacintāti. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatāyaṃ ucchijjeyya vinasseyyā’’ti tassa vināsaṃ na cintesi.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca.

Saññī, asaññī, nevasaññīnāsaññī bhavissāmāti rūpādivasena kaṅkhanti. Bhavissāma nu kho mayantiādinā attānaṃ kaṅkhanti. Tattha bhavissāma nu kho. Na nu kho bhavissāmāti tassa sassatākārañca ucchedākārañca nissāya anāgate attānaṃ vijjamānatañca avijjamānatañca kaṅkhanti. Kiṃ nu kho bhavissāmāti jātiliṅgupapattiyo nissāya ‘‘khattiyā nu kho bhavissāma, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññatarā’’ti kaṅkhanti. Kathaṃ nu kho bhavissāmāti saṇṭhānākāraṃ nissāya ‘‘dīghā nu kho bhavissāma, rassaodātakaṇhapamāṇikaappamāṇikādīnaṃ aññatarā’’ti kaṅkhanti. Keci pana ‘‘issaranimmānādīni nissāya ‘kena nu kho kāraṇena bhavissāmā’ti hetuto kaṅkhantī’’ti vadanti. Kiṃ hutvā kiṃ bhavissāma nu kho mayanti jātiādīni nissāya ‘‘khattiyā hutvā nu kho brāhmaṇā bhavissāma…pe… devā hutvā manussā’’ti attano paramparaṃ kaṅkhanti. Sabbattheva pana addhānanti kālādhivacanametaṃ.

10. Yasmā etadeva tasmā hi sikkhetha…pe… āhu dhīrāti. Tattha sikkhethāti tisso sikkhā āvajjeyya. Idhevāti imasmiṃyeva sāsane. Tattha sikkhitabbāti sikkhā. Tissoti gaṇanaparicchedo. Adhisīlasikkhāti adhikaṃ uttamaṃ sīlanti adhisīlaṃ, adhisīlañca taṃ sikkhitabbaṭṭhena sikkhā cāti adhisīlasikkhā. Esa nayo adhicittaadhipaññāsikkhāsu.

Katamaṃ panettha sīlaṃ, katamaṃ adhisīlaṃ, katamaṃ cittaṃ, katamaṃ adhicittaṃ, katamā paññā, katamā adhipaññāti? Vuccate – pañcaṅgadasaṅgasīlaṃ tāva sīlameva . Tañhi buddhe uppannepi anuppannepi loke pavattati . Uppanne buddhe tasmiṃ sīle buddhāpi sāvakāpi mahājanaṃ samādapenti, anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā ca cakkavattī ca mahārājāno mahābodhisattā ca samādapenti, sāmampi paṇḍitā samaṇabrāhmaṇā samādiyanti. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhonti.

Pātimokkhasaṃvarasīlaṃ pana ‘‘adhisīla’’nti vuccati. Tañhi sūriyo viya pajjotānaṃ sineru viya pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca, buddhuppādeyeva ca pavattati, na vinā buddhuppādā. Na hi taṃ paññattiṃ uddharitvā añño satto ṭhapetuṃ sakkoti. Buddhāyeva pana sabbaso kāyavacīdvāraajjhācārasotaṃ chinditvā tassa tassa vītikkamassa anucchavikaṃ taṃ sīlasaṃvaraṃ paññapenti. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ.

Kāmāvacarāni pana aṭṭha kusalacittāni lokiyaaṭṭhasamāpatticittāni ca ekajjhaṃ katvā cittamevāti veditabbāni. Buddhuppādānuppāde cassa pavatti, samādapanaṃ samādānañca sīle vuttanayeneva veditabbaṃ.

Vipassanāpādakaṃ aṭṭhasamāpatticittaṃ pana ‘‘adhicitta’’nti vuccati. Tañhi adhisīlaṃ viya sīlānaṃ, sabbalokiyacittānaṃ adhikañceva uttamañca, buddhuppādeyeva ca hoti, na vinā buddhuppādā. Tatopi ca maggaphalacittameva adhicittaṃ.

‘‘Atthi dinnaṃ atthi yiṭṭha’’ntiādinayappavattaṃ (ma. ni. 2.94) pana kammassakatāñāṇaṃ paññā. Sā hi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tassā paññāya buddhāpi sāvakāpi mahājanaṃ samādapenti, anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā ca cakkavattī ca mahārājāno mahābodhisattā ca samādapenti, sāmampi paṇḍitā sattā samādiyanti. Tathā hi aṅkuro dasavassasahassāni mahādānaṃ adāsi. Velāmo vessantaro aññe ca bahū paṇḍitamanussā mahādānāni adaṃsu. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhaviṃsu.

Tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇaṃ ‘‘adhipaññā’’ti vuccati. Sā hi adhisīlaadhicittāni viya sīlacittānaṃ, sabbalokiyapaññānaṃ adhikā ceva uttamā ca, na ca vinā buddhuppādā loke pavattati. Tatopi ca maggaphalapaññāva adhipaññā.

Idāni ekekaṃ dassento ‘‘katamā adhisīlasikkhā – idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharatī’’tiādimāha. Idhāti vacanaṃ pubbabhāgakaraṇīyasampadāya sampannassa sabbapakārasīlaparipūrakassa puggalassa sannissayabhūtasāsanaparidīpanaṃ, aññasāsanassa ca tathābhāvapaṭisedhanaṃ. Vuttañhetaṃ – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139-140). Bhikkhūti tassa sīlassa paripūrakassa puggalassa paridīpanaṃ. Pātimokkhasaṃvarasaṃvutoti idamassa pātimokkhasaṃvare patiṭṭhitabhāvaparidīpanaṃ. Viharatīti idamassa tadanurūpavihārasamaṅgībhāvaparidīpanaṃ. Ācāragocarasampannoti idamassa pātimokkhasaṃvarassa upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti idamassa pātimokkhato acavanadhammatāparidīpanaṃ. Samādāyāti idamassa sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti idamassa sikkhāya samaṅgībhāvaparidīpanaṃ. Sikkhāpadesūti idamassa sikkhitabbadhammaparidīpanaṃ.

Tattha bhikkhūti saṃsāre bhayaṃ ikkhatīti bhikkhu. Sīlamassa atthīti sīlavāti ettha sīlanti sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ vā, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā, kusalānaṃ dhammānaṃ patiṭṭhāvasena ādhārabhāvoti attho. Etadeva hi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana ‘‘adhisevanaṭṭhena ācāraṭṭhena sīlanaṭṭhena siraṭṭhena sītalaṭṭhena sivaṭṭhena sīla’’nti vaṇṇayanti.

Sīlanaṃ lakkhaṇaṃ tassa, bhinnassāpi anekadhā;

Sanidassanattaṃ rūpassa, yathā bhinnassanekadhā.

Yathā hi nīlapītādibhedenanekadhā bhinnassāpi rūpāyatanassa sanidassanattaṃ lakkhaṇaṃ nīlādibhedena bhinnassāpi sanidassanabhāvānatikkamanato. Tathā sīlassa cetanādibhedena anekadhā bhinnassāpi yadetaṃ kāyakammādīnaṃ samādhānavasena, kusalānañca dhammānaṃ patiṭṭhāvasena vuttaṃ sīlanaṃ, tadeva lakkhaṇaṃ cetanādibhedena bhinnassāpi samādhānapatiṭṭhābhāvānatikkamanato. Evaṃ lakkhaṇassa panassa –

Dussīlyaviddhaṃsanatā, anavajjaguṇo tathā;

Kiccasampattiatthena, raso nāma pavuccati.

Tasmā idaṃ sīlaṃ nāma kiccaṭṭhena rasena dussīlyaviddhaṃsanarasaṃ, sampattiatthena rasena anavajjarasanti veditabbaṃ.

Soceyyapaccupaṭṭhānaṃ, tayidaṃ tassa viññubhi;

Ottappañca hirī ceva, padaṭṭhānanti vaṇṇitaṃ.

Tañhidaṃ sīlaṃ ‘‘kāyasoceyyaṃ vacīsoceyyaṃ manosoceyya’’nti evaṃ vuttasoceyyapaccupaṭṭhānaṃ, soceyyabhāvena paccupaṭṭhāti gahaṇabhāvaṃ gacchati. Hirottappañca pana tassa viññūhi padaṭṭhānanti vaṇṇitaṃ, āsannakāraṇanti attho. Hirottappe hi sati sīlaṃ uppajjati ceva tiṭṭhati ca, asati neva uppajjati ceva na tiṭṭhati cāti evaṃvidhena sīlena sīlavā hoti. Etaṃ sīlaṃ nāma pāṇātipātādīhi vā viramantassa, vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā veditabbā. Vuttañhetaṃ paṭisambhidāyaṃ ‘‘kiṃ sīlanti? Cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla’’nti (paṭi. ma. 1.39).

Tattha cetanā sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattapaṭipattiṃ vā pūrentassa cetanā. Cetasikaṃ sīlaṃ nāma pāṇātipātādīhi viramantassa virati. Api ca cetanā sīlaṃ nāma pāṇātipātādīni pajahantassa sattakammapathacetanā. Cetasikaṃ sīlaṃ nāma ‘‘abhijjhaṃ pahāya vigatābhijjhena cetasā viharatī’’tiādinā (dī. ni. 1.217) nayena saṃyuttamahāvagge vuttā anabhijjhābyāpādasammādiṭṭhidhammā. Saṃvaro sīlanti ettha pañcavidhena saṃvaro veditabbo – pātimokkhasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaro. Tassa nānākaraṇaṃ upari āvi bhavissati. Avītikkamo sīlanti samādinnasīlassa kāyikavācasiko avītikkamo. Ettha ca saṃvarasīlaṃ, avītikkamasīlanti idameva nippariyāyato sīlaṃ. Cetanāsīlaṃ, cetasikaṃ sīlanti pariyāyato sīlanti veditabbaṃ.

Pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehi, tasmā ‘‘pātimokkha’’nti vuttaṃ. Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarasīlena samannāgato. Ācāragocarasampannoti ācārena ceva gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhati sikkhāpadesūti taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Api ca samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā cetasikaṃ vā, taṃ sabbaṃ samādāya sikkhati.

Khuddako sīlakkhandhoti saṅghādisesādisāvaseso sīlakkhandho. Mahantoti pārājikādiniravaseso. Yasmā pana pātimokkhasīlena bhikkhu sāsane patiṭṭhāti nāma , tasmā taṃ ‘‘patiṭṭhā’’ti vuttaṃ. Patiṭṭhahati vā ettha bhikkhu, kusalā dhammā eva vā ettha patiṭṭhahantīti patiṭṭhā. Ayamattho ‘‘sīle patiṭṭhāya naro sapañño’’ti (saṃ. ni. 1.23, 192) ca, ‘‘patiṭṭhānalakkhaṇaṃ, mahārāja, sīlaṃ sabbesaṃ kusalānaṃ dhammāna’’nti (mi. pa. 2.1.9) ca , ‘‘sīle patiṭṭhito kho, mahārāja…pe… sabbe kusalā dhammā na parihāyantī’’ti (mi. pa. 2.1.9) ca ādisuttavasena veditabbo.

Tadetaṃ pubbuppattiatthena ādi. Vuttampi cetaṃ ‘‘tasmātiha tvaṃ uttiya ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.382). Yathā hi nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodheti, tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvāva nagaraṃ māpeti. Evameva yogāvacaro ādito sīlaṃ visodheti, tato aparabhāge samādhivipassanāmaggaphalanibbānāni sacchikaroti. Yathā vā pana rajako paṭhamaṃ tīhi khārehi vatthaṃ dhovitvā parisuddhe vatthe yadicchakaṃ raṅgajātaṃ upaneti, yathā vā pana cheko cittakāro rūpaṃ likhitukāmo āditova bhittiparikammaṃ karoti, tato aparabhāge rūpaṃ samuṭṭhāpeti. Evameva yogāvacaro āditova sīlaṃ visodhetvā aparabhāge samathavipassanādayo dhamme sacchikaroti. Tasmā sīlaṃ ‘‘ādī’’ti vuttaṃ.

Tadetaṃ caraṇasarikkhatāya caraṇaṃ. Caraṇāti hi pādā vuccanti. Yathā hi chinnacaraṇassa purisassa disaṃ gamanābhisaṅkhāro na jāyati, paripuṇṇapādasseva jāyati, evameva yassa sīlaṃ bhinnaṃ hoti khaṇḍaṃ aparipuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ na sampajjati. Yassa pana taṃ abhinnaṃ hoti akhaṇḍaṃ paripuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ sampajjati. Tasmā sīlaṃ ‘‘caraṇa’’nti vuttaṃ.

Tadetaṃ saṃyamanavasena saṃyamo. Saṃvaraṇavasena saṃvaroti ubhayenāpi sīlasaṃyamo ceva sīlasaṃvaro ca kathito. Vacanattho panettha saṃyameti vītikkamavipphandanaṃ , puggalaṃ vā saṃyameti vītikkamavasena tassa vipphandituṃ na detīti saṃyamo. Vītikkamassa pavesanadvāraṃ saṃvarati pidahatīti saṃvaro.

Mokkhanti uttamaṃ mukhabhūtaṃ vā. Yathā hi sattānaṃ catubbidho āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi catubhūmakakusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena ‘‘mokkha’’nti. Pamukhe sādhūti pāmokkhaṃ, pubbaṅgamaṃ seṭṭhaṃ padhānanti attho. Kusalānaṃ dhammānaṃ samāpattiyāti catubhūmakakusalānaṃ paṭilābhatthāya pāmokkhaṃ pubbaṅgamaṃ seṭṭhaṃ padhānanti veditabbaṃ.

Viviccevakāmehīti kāmehi vivicca vinā hutvā apakkamitvā. Yo panāyamettha evakāro, so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā tasmiṃ paṭhamaṃ jhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? ‘‘Vivicceva kāmehī’’ti evañhi niyame kariyamāne idaṃ paññāyati, nūnimassa jhānassa kāmā paṭipakkhabhūtā, yesu sati idaṃ na pavattati andhakāre sati padīpobhāso viya, tesaṃ pariccāgeneva cassa adhigamo hoti orimatīrapariccāgena pārimatīrasseva. Tasmā niyamaṃ karotīti.

Tattha siyā ‘‘kasmā panesa pubbapadeyeva vutto na uttarapade, kiṃ akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyā’’ti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Taṃnissaraṇato hi pubbapade eva esa vutto. Kāmadhātusamatikkamanato hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha – ‘‘kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma’’nti (itivu. 72). Uttarapadepi pana yathā ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (ma. ni. 1.139) ettha evakāro ānetvā vuccati, evaṃ vattabbo. Na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ upasampajja viharituṃ. Tasmā vivicceva kāmehi vivicceva akusalehi dhammehīti evaṃ padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi viviccāti iminā sādhāraṇavacanena tadaṅgavivekādayo kāyavivekādayo ca sabbepi vivekā saṅgahaṃ gacchanti, tathāpi pubbabhāge kāyavivekacittavivekavikkhambhanavivekā daṭṭhabbā. Lokuttaramaggakkhaṇe kāyavivekacittavivekasamucchedavivekanissaraṇavivekā.

Kāmehīti iminā pana padena ye ca idha ‘‘katame vatthukāmā manāpikā rūpā’’tiādinā nayena vatthukāmā vuttā, ye ca idheva vibhaṅge ‘‘chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo’’ti evaṃ kilesakāmā vuttā, te sabbepi saṅgahitā icceva daṭṭhabbā. Evañhi sati vivicceva kāmehīti vatthukāmehipi viviccevāti attho yujjati. Tena kāyaviveko vutto hoti.

Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi vā viviccāti attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi vivekavacanato eva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato nekkhammasukhapariggaho vibhāvito hoti . Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca etesaṃ paṭhamena saṃkilesavatthuppahānaṃ, dutiyena saṃkilesappahānaṃ. Paṭhamena lolabhāvassa hetupariccāgo, dutiyena bālabhāvassa. Paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibhāvitaṃ hotīti ñātabbaṃ . Esa tāva nayo ‘‘kāmehī’’ti ettha vuttakāmesu vatthukāmapakkhe .

Kilesakāmapakkhe pana chandoti ca rāgoti ca evamādīhi anekabhedo kāmacchandova ‘‘kāmo’’ti adhippeto. So ca akusalapariyāpannopi samāno ‘‘tattha katamo kāmacchando, kāmo’’tiādinā nayena vibhaṅge jhānapaṭipakkhato visuṃ vutto. Kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade. Anekabhedato cassa kāmatoti avatvā kāmehīti vuttaṃ. Aññesampi ca dhammānaṃ akusalabhāve vijjamāne ‘‘tattha katame akusalā dhammā, kāmacchando’’tiādinā nayena vibhaṅge (vibha. 564) uparijhānaṅgānaṃ paccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttāni. Nīvaraṇāni hi jhānaṅgapaccanīkāni tesaṃ jhānaṅgāneva paṭipakkhāni, viddhaṃsakāni vighātakānīti vuttaṃ hoti. Tathā hi ‘‘samādhi kāmacchandassa paṭipakkho, pīti byāpādassa, vitakko thinamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāyā’’ti peṭake vuttaṃ.

Evamettha vivicceva kāmehīti iminā kāmacchandassa vikkhambhanaviveko vutto hoti, vivicca akusalehi dhammehīti iminā pañcannampi nīvaraṇānaṃ. Aggahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ. Tathā paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena kāmoghakāmayogakāmāsavakāmupādānaabhijjhākāyaganthakāmarāgasaṃyojanānaṃ, dutiyena avasesaoghayogāsavaupādānaganthasaṃyojanānaṃ. Paṭhamena ca taṇhāya taṃsampayuttakānañca, dutiyena avijjāya taṃsampayuttakānañca. Api ca paṭhamena lobhasampayuttaaṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo.

Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ ‘‘savitakkaṃ savicāra’’ntiādi vuttaṃ. Tattha ārammaṇe cittassa abhiniropanalakkhaṇo vitakko, ārammaṇānumajjanalakkhaṇo vicāro. Santepi ca nesaṃ katthaci aviyoge oḷārikaṭṭhena pubbaṅgamaṭṭhena ca ghaṇḍābhighāto viya cetaso paṭhamābhinipāto vitakko, sukhumaṭṭhena anumajjanasabhāvena ca ghaṇḍānuravo viya anupabandho vicāro. Vipphāravā cettha vitakko paṭhamuppattikāle paripphandanabhūto cittassa, ākāse uppatitukāmassa pakkhino pakkhavikkhepo viya, padumābhimukhapāto viya ca gandhānubandhacetaso bhamarassa. Santavutti vicāro nātiparipphandanabhāvo cittassa, ākāse uppatitassa pakkhino pakkhappasāraṇaṃ viya, paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa padumassa uparibhāge.

Dukanipātaṭṭhakathāyaṃ pana ‘‘ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko, vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro’’ti vuttaṃ. Taṃ anuppabandhena pavattiyaṃ yujjati. So pana nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Api ca malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelavālaṇḍupakena parimajjantassa daḷhaggahaṇahattho viya vitakko. Parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa uppīḷanahattho viya vitakko. Ito cito ca sañcaraṇahattho viya vicāro. Tathā maṇḍalaṃ karontassa majjhe sannirumbhitvā ṭhitakaṇṭako viya abhiniropano vitakko. Bahi paribbhamanakaṇṭako viya anumajjamāno vicāro. Iti iminā ca vitakkena iminā ca vicārena saha vattati rukkho viya pupphena ca phalena cāti idaṃ jhānaṃ ‘‘savitakkaṃ savicāra’’nti vuccati.

Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti ettha piṇayatīti pīti, sā sampiyāyanalakkhaṇā. Sā panesā khuddikāpīti , khaṇikāpīti, okkantikāpīti, ubbegāpīti, pharaṇāpītīti pañcavidhā hoti.

Tattha khuddikāpīti sarīre lomahaṃsamattameva kātuṃ sakkoti. Khaṇikāpīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikāpīti samuddatīraṃ vīci viya, kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegāpīti balavatī hoti, kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇapattā.

Pharaṇāpīti atibalavatī hoti. Tāya hi uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya mahatā udakoghena pakkhandapabbatakucchi viya ca anuparipphuṭaṃ hoti. Sā panesā pañcavidhā pīti gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ passaddhiṃ paripūreti kāyapassaddhiñca cittapassaddhiñca, passaddhi gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhampi sukhaṃ paripūreti kāyikaṃ cetasikañca, sukhaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ tividhaṃ samādhiṃ paripūreti khaṇikasamādhiṃ upacārasamādhiṃ appanāsamādhiñcāti. Tāsu yā appanāsamādhissa mūlaṃ hutvā vaḍḍhamānā samādhisampayogaṅgatā pharaṇāpīti, ayaṃ imasmiṃ atthe adhippetā pītīti.

Itaraṃ pana sukhayatīti sukhaṃ, yassa uppajjati, taṃ sukhitaṃ karotīti attho. Sukhanaṃ vā sukhaṃ, suṭṭhu vā khādati khaṇati ca kāyacittābādhanti sukhaṃ, somanassavedanāyetaṃ nāmaṃ. Taṃ sātalakkhaṇaṃ. Santepi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti, tattha sukhaṃ, yattha sukhaṃ, tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantodakadassanasavanesu viya pīti, vanacchāyappavesanaudakaparibhogesu viya sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ. Iti ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ ‘‘pītisukha’’nti vuccati.

Atha vā pīti ca sukhañca pītisukhaṃ dhammavinayādayo viya. Vivekajaṃ pītisukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti evampi vivekajaṃpītisukhaṃ. Yatheva hi jhānaṃ, evaṃ pītisukhampettha vivekajameva hoti, tañcassa atthi, tasmā alopasamāsaṃ katvā ekapadeneva ‘‘vivekajaṃpītisukha’’ntipi vattuṃ yujjati.

Paṭhamanti gaṇanānupubbatā paṭhamaṃ, idaṃ paṭhamaṃ uppannantipi paṭhamaṃ. Jhānanti duvidhaṃ jhānaṃ ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānañcāti. Tattha aṭṭha samāpattiyo pathavīkasiṇādiārammaṇaṃ upanijjhāyantīti ārammaṇūpanijjhānanti saṅkhyaṃ gatā. Vipassanāmaggaphalāni pana lakkhaṇūpanijjhānaṃ nāma. Tattha vipassanā aniccādilakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ. Vipassanāya katakiccassa maggena ijjhanato maggo lakkhaṇūpanijjhānaṃ, phalaṃ pana nirodhasaccaṃ tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Tesu idha pubbabhāge ārammaṇūpanijjhānaṃ, lokuttaramaggakkhaṇe lakkhaṇūpanijjhānaṃ adhippetaṃ. Tasmā ārammaṇūpanijjhānato ca lakkhaṇūpanijjhānato ca paccanīkajhāpanato ca jhānanti veditabbaṃ.

Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā, nipphādetvāti vuttaṃ hoti. Viharatīti tadanurūpena iriyāpathavihārena iriyati, vuttappakārajhānasamaṅgī hutvā attabhāvassa iriyanaṃ vuttiṃ abhinipphādeti.

Taṃ panetaṃ paṭhamajjhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ, dasalakkhaṇasampannaṃ. Tattha kāmacchando byāpādo thinamiddhaṃ uddhaccakukkuccaṃ vicikicchāti imesaṃ pañcannaṃ nīvaraṇānaṃ pahānavasena pañcaṅgavippahīnatā veditabbā. Na hi etesu appahīnesu jhānaṃ uppajjati. Tenassetāni pahānaṅgānīti vuccanti. Kiñcāpi hi jhānakkhaṇe aññepi akusalā dhammā pahīyanti, tathāpi etāneva visesena jhānantarāyakarāni. Kāmacchandena hi nānāvisayappalobhitaṃ cittaṃ na ekattārammaṇe samādhiyati, kāmacchandābhibhūtaṃ vā, taṃ na kāmadhātuppahānāya paṭipadaṃ paṭipajjati. Byāpādena vā ārammaṇe paṭihaññamānaṃ na nirantaraṃ pavattati. Thinamiddhābhibhūtaṃ akammaññaṃ hoti. Uddhaccakukkuccaparetaṃ avūpasantameva hutvā paribbhamati. Vicikicchāya upahataṃ jhānādhigamasādhikaṃ paṭipadaṃ nārohati. Iti visesena jhānantarāyakarattā etāneva pahānaṅgānīti vuttāni.

Yasmā pana vitakko ārammaṇe cittaṃ abhiniropeti, vicāro anupabandhati, tehi avikkhepāya sampāditapayogassa cetaso payogasampattisambhavā pīti pīṇanaṃ sukhañca upabrūhanaṃ karoti. Athassa sesasampayuttadhammā etehi abhiniropanānubandhanapīṇanupabrūhanehi anuggahitā ekaggatā ekattārammaṇe samaṃ sammā ca ādhiyati. Tasmā vitakko vicāro pīti sukhaṃ cittekaggatāti imesaṃ pañcannaṃ uppattivasena pañcaṅgasamannāgatatā veditabbā. Uppannesu hi etesu pañcasu jhānaṃ uppannaṃ nāma hoti. Tenassa etāni pañcaṅgasamannāgatānīti vuccanti. Tasmā na etehi samannāgataṃ aññadeva jhānaṃ nāma atthīti gahetabbaṃ. Yathā pana aṅgamattavaseneva caturaṅginī senā, pañcaṅgikaṃ tūriyaṃ, aṭṭhaṅgiko ca maggoti vuccati, evamidampi aṅgamattavaseneva pañcaṅgikanti vā pañcaṅgasamannāgatanti vā vuccatīti veditabbaṃ.

Etāni ca pañcaṅgāni kiñcāpi upacārakkhaṇepi atthi, atha kho upacāre pakaticittato balavatarāni. Idha pana upacāratopi balavatarāni rūpāvacaralakkhaṇappattāni nipphannāni. Ettha hi vitakko suvisadena ākārena ārammaṇe cittaṃ abhiniropayamāno uppajjati. Vicāro ativiya ārammaṇaṃ anumajjamāno. Pītisukhaṃ sabbāvantampi kāyaṃ pharamānaṃ . Tenevāha – ‘‘nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hotī’’ti (dī. ni. 1.226). Cittekaggatāpi heṭṭhimamhi samuggapaṭale uparimaṃ samuggapaṭalaṃ viya ārammaṇesu phusitā hutvā uppajjati, ayametesaṃ itarehi viseso. Tattha cittekaggatā kiñcāpi ‘‘savitakkaṃ savicāra’’nti imasmiṃ pāṭhe na niddiṭṭhā, tathāpi vibhaṅge (vibha. 565) ‘‘jhānanti vitakko vicāro pīti sukhaṃ cittekaggatā’’ti evaṃ vuttattā aṅgameva. Yena hi adhippāyena bhagavatā uddeso kato, soyeva tena vibhaṅge pakāsitoti.

Tividhakalyāṇaṃ

Tividhakalyāṇaṃ dasalakkhaṇasampannanti ettha pana ādimajjhapariyosānavasenatividhakalyāṇatā. Tesaṃyeva ca ādimajjhapariyosānānaṃ lakkhaṇavasena dasalakkhaṇasampannatā veditabbā. Tatrāyaṃ pāḷi –

‘‘Paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ, paṭhamassa jhānassa paṭipadāvisuddhi ādi. Ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni – yo tassa paripantho, tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati. Yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati. Paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti tilakkhaṇasampannañcā’ti.

‘‘Paṭhamassa jhānassa upekkhānubrūhanā majjhe. Majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni – visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati. Paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti tilakkhaṇasampannañcā’ti.

‘‘Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarāsaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati ‘paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti catulakkhaṇasampannañcā’’’ti (paṭi. ma. 1.158).

‘‘Tatra paṭipadāvisuddhi nāma sasambhāriko upacāro. Upekkhānubrūhanā nāma appanā. Sampahaṃsanā nāma paccavekkhaṇā’’ti evameke vaṇṇayanti. Yasmā pana ‘‘ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hoti upekkhānubrūhitañca ñāṇena ca sampahaṃsita’’nti pāḷiyaṃ vuttaṃ, tasmā antoappanāyameva āgamanavasena paṭipadāvisuddhi, tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā, dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā ca veditabbā.

Kathaṃ ? Yasmiñhi vāre appanā uppajjati, tasmiṃ yo nīvaraṇasaṅkhāto kilesagaṇo tassa jhānassa paripantho, tato cittaṃ visujjhati. Visuddhattā āvaraṇavirahitaṃ hutvā majjhimaṃ samathanimittaṃ paṭipajjati. Majjhimasamathanimittaṃ nāma samappavatto appanāsamādhiyeva. Tadanantaraṃ pana purimacittaṃ ekasantatipariṇāmanayena tathattaṃ upagacchamānaṃ majjhimaṃ samathanimittaṃ paṭipajjati nāma, evaṃ paṭipannattā tathattupagamanena tattha pakkhandati nāma. Evaṃ tāva purimacitte vijjamānākāranipphādikā paṭhamassa jhānassa uppādakkhaṇeyeva āgamanavasena paṭipadāvisuddhi veditabbā.

Evaṃ visuddhassa pana tassa puna visodhetabbābhāvato visodhane byāpāraṃ akaronto visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathapaṭipannassa puna samādhāne byāpāraṃ akaronto samathapaṭipannaṃ ajjhupekkhati nāma. Samathapaṭipannabhāvato eva cassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma. Evaṃ tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā veditabbā.

Ye panete evaṃ upekkhānubrūhite tattha jātā samādhipaññāsaṅkhātā yuganaddhadhammā aññamaññaṃ anativattamānā hutvā pavattā, yāni ca saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni, yañcesa tadupagaṃ tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhayati, yā cassa tasmiṃ khaṇe pavattā āsevanā, sabbepi te ākārā yasmā ñāṇena saṃkilesavodānesu taṃ taṃ ādīnavañca ānisaṃsañca disvā tathā tathā sampahaṃsitattā visodhitattā pariyodāpitattā nipphannāva, tasmā ‘‘dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā veditabbā’’ti vuttaṃ.

Vitakkavicārānaṃ vūpasamāti vitakkassa ca vicārassa cāti imesaṃ dvinnaṃ vūpasamā samatikkamā, dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo, aññe idha. Oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dassanatthaṃ ‘‘vitakkavicārānaṃ vūpasamā’’ti evaṃ vuttanti veditabbaṃ. Ajjhattanti idha niyakajjhattaṃ adhippetaṃ, vibhaṅge pana ‘‘ajjhattaṃ paccatta’’nti (vibha. 573) ettakameva vuttaṃ. Yasmā niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ, attano santāne nibbattanti ayamettha attho.

Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ, nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ca ceto sampasādayati, tasmāpi ‘‘sampasādana’’nti vuttaṃ. Imasmiñca atthavikappe sampasādanaṃ cetasoti evaṃ padasambandho veditabbo. Purimasmiṃ pana atthavikappe cetasoti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ.

Tatrāyaṃ atthayojanā – eko udetīti ekodi, vitakkavicārehi anajjhārūḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahito vā eko asahāyo hutvātipi vattuṃ vaṭṭati. Atha vā sampayuttadhamme udāyatīti udi, uṭṭhāpetīti attho. Seṭṭhaṭṭhena eko ca so udi cāti ekodi, samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhetīti idaṃ dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa, na jīvassa. Tasmā etaṃ ‘‘cetaso ekodibhāva’’nti vuttaṃ.

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva ‘‘sampasādanaṃ cetaso ekodibhāva’’nti vuttanti? Vuccate – aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya sampasādananti na vuttaṃ. Na suppasannattāyeva cettha samādhipi na suṭṭhu pākaṭo, tasmā ekodibhāvantipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva ca samādhipi pākaṭo. Tasmā idameva evaṃ vuttanti veditabbaṃ.

Avitakkaṃ avicāranti bhāvanāya pahīnattā etasmiṃ, etassa vā vitakko natthīti avitakkaṃ. Imināva nayena avicāraṃ. Etthāha ‘‘nanu ca ‘vitakkavicārānaṃ vūpasamā’ti imināpi ayamattho siddho. Atha kasmā puna vuttaṃ ‘avitakkaṃ avicāra’’’nti? Vuccate – evametaṃ, siddhovāyamattho. Na panetaṃ tadatthadīpakaṃ, nanu avocumha ‘‘oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotīti dassanatthaṃ ‘vitakkavicārānaṃ vūpasamā’ti evaṃ vutta’’nti.

Api ca vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālussiyassa. Vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nīvaraṇappahānā, na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaṃ avicāraṃ, na tatiyacatutthajjhānāni viya cakkhuviññāṇādīni viya ca abhāvāti, evaṃ avitakkaavicārabhāvassa hetuparidīpakañca, na vitakkavicārābhāvamattaparidīpakaṃ. Vitakkavicārābhāvamattaparidīpakameva pana ‘‘avitakkaṃ avicāra’’nti idaṃ vacanaṃ. Tasmā purimaṃ vatvāpi puna vattabbamevāti.

Samādhijanti paṭhamajjhānasamādhito sampayuttasamādhito vā jātanti attho. Tattha kiñcāpi paṭhamampi sampayuttasamādhito jātaṃ, atha kho ayameva samādhi ‘‘samādhī’’ti vattabbataṃ arahati, vitakkavicārakkhobhavirahena ativiya acalattā suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva ‘‘samādhija’’nti vuttaṃ. Pītisukhanti idaṃ vuttanayameva.

Dutiyanti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ uppannantipi dutiyaṃ.

Pītiyā ca virāgāti virāgo nāma vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā . Ubhinnaṃ pana antarā ca-saddo sampiṇḍanattho, so vūpasamaṃ vā sampiṇḍeti vitakkavicāravūpasamaṃ vā. Tattha yadā vūpasamameva sampiṇḍeti, tadā pītiyā virāgā ca, kiñca bhiyyo vūpasamā cāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo jigucchanattho hoti, tasmā pītiyā jigucchanā ca samatikkamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicāravūpasamaṃ sampiṇḍeti, tadā pītiyā ca virāgā, kiñca bhiyyo vitakkavicārānañca vūpasamāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo samatikkamanattho hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo.

Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañcetaṃ vuttaṃ. ‘‘Vitakkavicārānaṃ vūpasamā’’ti hi vutte idaṃ paññāyati ‘‘nūna vitakkavicāravūpasamo maggo imassa jhānassā’’ti. Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānā’’ti (ma. ni. 2.132-133) evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti, tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyamattho vutto ‘‘pītiyā ca samatikkamā vitakkavicārānañca vūpasamā’’ti.

Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā, samaṃ passati, apakkhapatitā hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī ‘‘upekkhako’’ti vuccati.

Upekkhā pana dasavidhā hoti – chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā vīriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhāti.

Tattha yā ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno’’ti (ma. ni. 6.1) evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma.

Yā pana ‘‘upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (dī. ni. 1.556; ma. ni. 1.77) evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.

Yā pana ‘‘upekkhāsambojjhaṅgaṃ bhāveti vivekanissita’’nti (ma. ni. 2.247) evamāgatā sahajātānaṃ dhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.

Yā pana ‘‘kālena kālaṃ upekkhānimittaṃ manasi karotī’’ti (a. ni. 3.103) evamāgatā anaccāraddhanātisithilavīriyasaṅkhātā upekkhā, ayaṃ vīriyupekkhā nāma.

Yā pana ‘‘kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjantī’’ti (paṭi. ma. 1.57) evamāgatā nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.

Yā pana ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagata’’nti (dha. sa. 150) evamāgatā adukkhamasukhasaṅkhātā upekkhā, ayaṃ vedanupekkhā nāma.

Yā pana ‘‘yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī’’ti (ma. ni. 3.71-72; a. ni. 7.55) evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.

Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma.

Yā pana ‘‘upekkhako ca viharatī’’ti evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ jhānupekkhā nāma.

Yā pana ‘‘upekkhāsatipārisuddhiṃ catutthaṃ jhāna’’nti (dha. sa. 165; dī. ni. 1.232) evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ pārisuddhupekkhā nāma.

Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekā, tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo . Ekassāpi sato sattassa kumārayuvatherasenāpatirājādivasena bhedo viya, tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā.

Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi. Paññā eva hi esā, kiccavasena dvidhā bhinnā, yathā hi purisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā ‘‘sappo nu kho no’’ti avalokentassa sovatthikattayaṃ disvā nibbematikassa ‘‘sappo na sappo’’ti vicinane majjhattatā uppajjati, evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā ‘‘kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyya’’nti muñcanākārameva pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanaggahaṇesu majjhattatāsaṅkhātena kiccena dvidhā bhinnāti. Vīriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāyevāti. Āha cettha –

‘‘Majjhattabrahmabojjhaṅgachaḷaṅgajhānasuddhiyo;

Vipassanā ca saṅkhāravedanāvīriyaṃ iti.

‘‘Vitthārato dasopekkhā-chamajjhattādito tato;

Duve paññā tato dvīhi, catassova bhavantimā’’ti.

Iti imāsu upekkhāsu jhānupekkhā idha adhippetā. Sā majjhattalakkhaṇā, anābhogarasā , abyāpārapaccupaṭṭhānā, pītivirāgapadaṭṭhānāti. Etthāha – ‘‘nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi atthi. Tasmā tatrāpi ‘upekkhako ca viharatī’ti evamayaṃ vattabbā siyā, sā kasmā na vuttā’’ti? Aparibyattakiccato. Aparibyattañhi tassā tattha kiccaṃ, vitakkādīhi abhibhūtattā. Idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.

Satoca sampajānoti ettha saratīti sato. Sampajānātīti sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati, asammussanarasā ārakkhapaccupaṭṭhānā. Asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ, pavicayapaccupaṭṭhānaṃ.

Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa hi asampajānassa upacāramattampi na sampajjati, pageva appanā. Oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhā hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa khuradhārāyaṃ viya satisampajaññakiccapariggahitā eva cittassa gati icchitabbāti idheva vuttaṃ. Kiñca bhiyyo – yathā dhenupago vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītampi satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva siyā, sukhe vāpi sattā sārajjanti. Idañca atimadhurasukhaṃ, tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idamidheva vuttanti veditabbaṃ.

Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ. Yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭo, yassa phuṭattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento ‘‘sukhañca kāyena paṭisaṃvedetī’’ti āha.

Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgīpuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, pasaṃsantīti adhippāyo. Kinti? Upekkhako satimā sukhavihārīti. Taṃ tatiyajjhānaṃ upasampajja viharatīti evamettha yojanā veditabbā.

Kasmā pana taṃ te evaṃ pasaṃsantīti? Pasaṃsārahato. Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhīyati. Yathā ca pīti na uppajjati, evaṃ upaṭṭhitasatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva ca asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsāhetubhūte guṇe pakāsento ‘‘upekkhako satimā sukhavihārī’’ti evaṃ pasaṃsantīti veditabbaṃ. Tatiyanti gaṇanānupubbatā tatiyaṃ, idaṃ tatiyaṃ uppannantipi tatiyaṃ.

Sukhassa ca pahānā dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa ca cetasikadukkhassa cāti imesampi dvinnaṃ pubbeva atthaṅgamā, pahānā icceva vuttaṃ hoti.

Kadā pana nesaṃ pahānaṃ hoti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Somanassañhi catutthajjhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyajjhānānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ, indriyavibhaṅge pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahānaṃ veditabbaṃ.

Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti, atha kasmā ‘‘kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ… sukhindriyaṃ… somanassindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī’’ti (saṃ. ni. 5.510) evaṃ jhānesveva nirodho vuttoti. Atisayanirodhattā. Atisayanirodho hi nesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana upacārakkhaṇe nātisayanirodho.

Tathā hi nānāvajjane paṭhamajjhānūpacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti, paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ, paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānūpacāre pahīnassāpi domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve. Appahīnāyeva ca dutiyajjhānūpacāre vitakkavicārāti tatthassa siyā uppatti, na tveva dutiyajjhāne, pahīnappaccayattā. Tathā tatiyajjhānūpacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭakāyassa siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā catutthajjhānūpacāre pahīnassāpi somanassindriyassa āsannattā, appanāpattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmā eva ca ‘‘etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’ti tattha tattha aparisesaggahaṇaṃ katanti.

Etthāha – ‘‘athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā idha kasmā samāhaṭā’’ti? Sukhaggahaṇatthaṃ. Yā hi ayaṃ adukkhamasukhanti ettha adukkhamasukhā vedanā vuttā, sā sukhumā dubbiññeyyā, na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa sukhagahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ ‘‘ayaṃ so gaṇhatha na’’nti tampi gāhāpeti, evameva bhagavā sukhaggahaṇatthaṃ sabbā etā samāharīti. Evañhi samāhaṭā etā dassetvā ‘‘yaṃ neva sukhaṃ, na dukkhaṃ, na somanassaṃ, na domanassaṃ, ayaṃ adukkhamasukhā vedanā’’ti sakkā hoti esā gāhayituṃ.

Api ca adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Dukkhappahānādayo hi tassā paccayā. Yathāha – ‘‘cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā. Idhāvuso, bhikkhu sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati. Ime kho, āvuso, cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā’’ti (ma. ni. 1.458). Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ ‘‘tattha pahīnā’’ti vuttā, evaṃ vaṇṇabhaṇanatthampetassa jhānassetā idha vuttātipi veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa, domanassaṃ dosassa. Sukhādighātena ca te sappaccayā rāgadosā hatāti atidūre hontīti.

Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha sukhadukkhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā nāma adukkhamasukhā, upekkhātipi vuccati. Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā.

Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiñhi jhāne suparisuddhā sati, yā ca tassā satiyā pārisuddhi, sā upekkhāya katā, na aññena. Tasmā etaṃ ‘‘upekkhāsatipārisuddhi’’nti vuccati. Yāya ca upekkhāya ettha sati pārisuddhi hoti, sā atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, api ca kho sabbepi sampayuttadhammā, satisīsena pana desanā vuttā.

Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana divā sūriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā, evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā apaṭilābhā vijjamānāpi paṭhamajjhānādibhedesu aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi ‘‘upekkhāsatipārisuddhi’’nti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā, tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā. Tasmā idameva ‘‘upekkhāsatipārisuddhi’’nti vuttanti veditabbaṃ. Catutthanti gaṇanānupubbatā catutthaṃ. Idaṃ catutthaṃ uppannantipi catutthaṃ.

Paññavā hotīti paññā assa atthīti paññavā. Udayatthagāminiyāti udayagāminiyā ceva atthagāminiyā ca. Samannāgatoti paripuṇṇo. Ariyāyāti niddosāya. Nibbedhikāyāti nibbedhapakkhikāya. Dukkhakkhayagāminiyāti nibbānagāminiyā. So idaṃ dukkhanti evamādīsu ‘‘ettakaṃ dukkhaṃ na ito bhiyyo’’ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti. Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti. Tassa ca sampāpakaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti paṭivijjhatīti evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ‘‘ime āsavā’’tiādimāha. Te vuttanayeneva veditabbā. Evaṃ tisso sikkhāyo dassetvā idāni tāsaṃ pāripūrikkamaṃ dassetuṃ ‘‘imā tisso sikkhāyo āvajjanto sikkheyyā’’tiādimāha. Tassattho – paccekaṃ paripūretuṃ āvajjantopi sikkheyya, āvajjitvāpi ‘‘ayaṃ nāma sikkhā’’ti jānantopi sikkheyya, jānitvā punappunaṃ passantopi sikkheyya, passitvā yathādiṭṭhaṃ paccavekkhantopi sikkheyya, paccavekkhitvā tattheva cittaṃ acalaṃ katvā patiṭṭhapentopi sikkheyya, taṃtaṃsikkhāsampayuttasaddhāvīriyasatisamādhipaññāhi sakasakakiccaṃ karontopi sikkheyya, abhiññeyyābhijānanakālepi taṃ taṃ kiccaṃ karontopi tisso sikkhāyo sikkheyya, adhisīlaṃ ācareyya, adhicittaṃ sammā careyya, adhipaññaṃ samādāya vatteyya.

Idhāti mūlapadaṃ. Imissā diṭṭhiyātiādīhi dasahi padehi sikkhattayasaṅkhātaṃ sabbaññubuddhasāsanameva kathitaṃ. Tañhi buddhena bhagavatā diṭṭhattā diṭṭhīti vuccati. Tasseva khamanavasena khanti, ruccanavasena ruci, gahaṇavasena ādāyo, sabhāvaṭṭhena dhammo, sikkhitabbaṭṭhena vinayo, tadubhayenapi dhammavinayo, pavuttavasena pāvacanaṃ, seṭṭhacariyaṭṭhena brahmacariyaṃ, anusiṭṭhidānavasena satthusāsananti vuccati. Tasmā ‘‘imissā diṭṭhiyā’’tiādīsu imissā buddhadiṭṭhiyā imissā buddhakhantiyā imissā buddharuciyā imasmiṃ buddhaādāye imasmiṃ buddhadhamme imasmiṃ buddhavinaye.

‘‘Ye kho tvaṃ, gotami, dhamme jāneyyāsi ‘ime dhammā sarāgāya saṃvattanti, no virāgāya, saññogāya saṃvattanti, no visaññogāya, ācayāya saṃvattanti, no apacayāya, mahicchatāya saṃvattanti, no appicchatāya, asantuṭṭhiyā saṃvattanti, no santuṭṭhiyā, saṅgaṇikāya saṃvattanti , no pavivekāya, kosajjāya saṃvattanti, no vīriyārambhāya, dubbharatāya saṃvattanti, no subharatāyā’ti. Ekaṃsena, gotami, dhāreyyāsi ‘neso dhammo, neso vinayo, netaṃ satthusāsana’nti.

‘‘Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi ‘ime dhammā virāgāya saṃvattanti, no sarāgāya…pe… subharatāya saṃvattanti, no dubbharatāyā’ti. Ekaṃsena, gotami, dhāreyyāsi ‘eso dhammo, eso vinayo, etaṃ satthusāsana’’’nti (a. ni. 8.53; cūḷava. 406) –

Evaṃ vutte imasmiṃ buddhadhammavinaye imasmiṃ buddhapāvacane imasmiṃ buddhabrahmacariye imasmiṃ buddhasāsaneti evamattho veditabbo.

Api cetaṃ sikkhattayasaṅkhātaṃ sakalaṃ sāsanaṃ bhagavatā diṭṭhattā sammādiṭṭhipaccayattā sammādiṭṭhipubbaṅgamattā ca diṭṭhi. Bhagavato khamanavasena khanti. Ruccanavasena ruci. Gahaṇavasena ādāyo. Attano kārakaṃ apāyesu apatamānaṃ katvā dhāretīti dhammo. Sova saṃkilesapakkhaṃ vinetīti vinayo. Dhammo ca so vinayo cāti dhammavinayo. Kusaladhammehi vā akusaladhammānaṃ esa vinayoti dhammavinayo. Teneva vuttaṃ –

‘‘Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi ‘ime dhammā virāgāya saṃvattanti, no sarāgāya…pe… ekaṃsena gotami dhāreyyāsi ‘eso dhammo, eso vinayo, etaṃ satthusāsana’’’nti (a. ni. 8.53; cūḷava. 406).

Dhammena vā vinayo, na daṇḍādīhīti dhammavinayo. Vuttampi cetaṃ –

‘‘Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

Adaṇḍena asatthena, nāgo danto mahesinā’’ti. (cūḷava. 342; ma. ni. 2.352);

Tathā –

‘‘Dhammena nīyamānānaṃ, kā usūyā vijānata’’nti. (mahāva. 63);

Dhammāya vā vinayo dhammavinayo. Anavajjadhammatthañhesa vinayo, na bhavabhogāmisatthaṃ. Tenāha bhagavā ‘‘nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanattha’’nti (a. ni. 4.25) vitthāro. Puṇṇattheropi āha ‘‘anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti (ma. ni. 1.259). Visiṭṭhaṃ vā nayatīti vinayo. Dhammato vinayo dhammavinayo. Saṃsāradhammato hi sokādidhammato vā esa visiṭṭhaṃ nibbānaṃ nayati. Dhammassa vā vinayo, na titthakarānanti dhammavinayo. Dhammabhūto hi bhagavā, tasseva vinayo.

Yasmā vā dhammā eva abhiññeyyā pariññeyyā pahātabbā bhāvetabbā sacchikātabbā ca, tasmā esa dhammesu vinayo, na sattesu na jīvesu cāti dhammavinayo. Sātthasabyañjanatādīhi aññesaṃ vacanato padhānaṃ vacananti pavacanaṃ, pavacanameva pāvacanaṃ. Sabbacariyāhi visiṭṭhacariyabhāvena brahmacariyaṃ. Devamanussānaṃ satthubhūtassa bhagavato sāsananti satthusāsanaṃ. Satthubhūtaṃ vā sāsanantipi satthusāsanaṃ. ‘‘So vo mamaccayena satthāti (dī. ni. 2.216) hi dhammavinayova satthā’’ti vuttoti evametesaṃ padānaṃ attho veditabbo.

Yasmā pana imasmiṃyeva sāsane sabbappakārajjhānanibbattako bhikkhu dissati, na aññatra, tasmā tattha tattha ‘‘imissā’’ti ca ‘‘imasmi’’nti ca ayaṃ niyamo katoti veditabbo.

Jīvanti tena taṃsampayuttakā dhammāti jīvitaṃ. Anupālanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Jīvitameva indriyaṃ jīvitindriyaṃ. Taṃ pavattasantatādhipateyyaṃ hoti. Lakkhaṇādīhi pana attanā avinibhuttānaṃ dhammānaṃ anupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Santepi ca anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ te dhamme anupāleti, udakaṃ viya uppalādīni. Yathāsakaṃ paccayehi uppannepi ca dhamme pāleti, dhāti viya kumāraṃ, sayaṃpavattitadhammasambandheneva ca pavattati, niyāmako viya nāvaṃ. Na bhaṅgato uddhaṃ pavattayati, attano ca pavattayitabbānañca abhāvā. Na bhaṅgakkhaṇe ṭhapeti, sayaṃ bhijjamānattā, khīyamāno viya vaṭṭisineho padīpasikhaṃ, na ca anupālanapavattanaṭṭhapanānubhāvavirahitaṃ , yathāvuttakkhaṇe tassa tassa sādhanatoti daṭṭhabbaṃ. Ṭhitiparittatāya vāti ṭhitikkhaṇassa mandatāya thokatāya. Appakanti mandaṃ lāmakaṃ. Sarasaparittatāya vāti attano paccayabhūtānaṃ kiccānaṃ sampattīnaṃ vā appatāya dubbalatāya.

Tesaṃ dvinnaṃ kāraṇaṃ vibhāgato dassetuṃ ‘‘kathaṃ ṭhitiparittatāyā’’tiādimāha. Tattha ‘‘atīte cittakkhaṇe jīvitthāti evamādi pañcavokārabhave pavattiyaṃ cittassa nirujjhanakāle sabbasmiṃ rūpārūpadhamme anirujjhantepi rūpato arūpassa paṭṭhānabhāvena arūpajīvitaṃ sandhāya, cuticittena vā saddhiṃ sabbesaṃ rūpārūpānaṃ nirujjhanabhāvena pañcavokārabhave cuticittaṃ sandhāya, catuvokārabhave rūpassa abhāvena catuvokārabhavaṃ sandhāya kathita’’nti veditabbaṃ. Atīte cittakkhaṇeti atītacittassa bhaṅgakkhaṇasamaṅgīkāle taṃsamaṅgīpuggalo ‘‘jīvittha’’ iti vattuṃ labbhati. Na jīvatīti ‘‘jīvatī’’tipi vattuṃ na labbhati. Na jīvissatīti ‘‘jīvissatī’’tipi vattuṃ na labbhati. Anāgate cittakkhaṇe jīvissatīti anāgatacittassa anuppajjanakkhaṇasamaṅgīkāle ‘‘jīvissatī’’ti vattuṃ labbhati. Na jīvatīti ‘‘jīvatī’’ti vattuṃ na labbhati. Na jīvitthāti ‘‘jīvittha’’itipi vattuṃ na labbhati. Paccuppanne cittakkhaṇeti paccuppannacittakkhaṇasamaṅgīkāle. Jīvatīti ‘‘idāni jīvatī’’ti vattuṃ labbhati. Na jīvitthāti ‘‘jīvittha’’iti vattuṃ na labbhati. Na jīvissatīti ‘‘jīvissatī’’tipi vattuṃ na labbhati.

Jīvitaṃattabhāvo ca sukhadukkhā cāti ayaṃ gāthā pañcavokārabhavaṃ amuñcitvā labbhamānāya dukkhāya vedanāya gahitattā pañcavokārabhavameva sandhāya vuttāti veditabbā. Kathaṃ? Jīvitanti jīvitasīsena saṅkhārakkhandho. Attabhāvoti rūpakkhandho. ‘‘Upekkhā pana santattā, sukhamicceva bhāsitā’’ti (vibha. aṭṭha. 232) vuttattā upekkhāvedanā antokaritvā sukhadukkhā cāti vedanākkhandho, cittaṃ iti viññāṇakkhandho vutto. Imesaṃ catunnaṃ khandhānaṃ kathitattāyeva khandhalakkhaṇena ekalakkhaṇabhāvena lakkhaṇākāravasena saññākkhandhopi kathitoti veditabbo. Evaṃ vuttesu pañcasu khandhesu arūpadhammaṃ muñcitvā kammasamuṭṭhānādirūpassa appavattanabhāvena ekacittasamāyuttāti arūpapadhānabhāvo kathito hoti. Kathaṃ? Asaññasatte rūpampi idhupacitakammabalaṃ amuñcitvāva pavattati, nirodhasamāpannānaṃ rūpampi paṭhamasamāpannasamāpattibalaṃ amuñcitvāva pavattati. Evaṃ attano appavattiṭṭhānepi rūpapavattiṃ attano santakameva katvā pavattanasabhāvassa arūpadhammassa attano pavattiṭṭhāne rūpapavattiyā padhānakāraṇabhāvena ekacittasamāyuttāti cittapadhānabhāvo kathitoti veditabbo.

Evaṃ pañcavokārabhave pavattiyaṃ rūpapavattiyā padhānabhūtacittanirodhena rūpe dharamāneyeva pavattānaṃ nirodho nāma hotīti arūpadhammavasena eva ‘‘lahuso vattate khaṇo’’ti vuttaṃ. Atha vā pañcavokārabhave cuticittaṃ sandhāya kathitāti veditabbā. Evaṃ kathiyamāne sukhadukkhā cāti kāyikacetasikasukhavedanā ca kāyikacetasikadukkhavedanā ca cuticittakkhaṇe ahontīpi ekasantativasena cuticittena saddhiṃ nirujjhatīti kathitā. Catuvokārabhavaṃ vā sandhāya kathitātipi veditabbā. Kathaṃ ? Aññasmiṃ ṭhāne attabhāvoti saññākkhandhassa vuttabhāvena attabhāvoti saññākkhandhova gahito. Brahmaloke kāyikasukhadukkhadomanassaṃ ahontampi sukhadukkhā cāti vedanāsāmaññato labbhamāno vedanākkhandho gahitoti veditabbaṃ. Sesaṃ vuttasadisameva. Imesu ca tīsu vikappesu kevalāti dhuvasukhasubhaattā natthi, kevalaṃ tehi avomissā. Lahuso vattati khaṇoti vuttanayena ekacittakkhaṇikatāya lahuko atiparitto jīvitādīnaṃ khaṇo vattati.

Ekato dvinnaṃ cittānaṃ appavattiṃ dassento ‘‘cullāsītisahassānī’’ti gāthamāha. Cullāsītisahassāni, kappā tiṭṭhanti ye marūti ye devagaṇā caturāsīti kappasahassāni āyuṃ gahetvā nevasaññānāsaññāyatane tiṭṭhanti. ‘‘Ye narā’’tipi pāḷi. Na tveva tepi jīvanti, dvīhi cittasamohitāti tepi devā dvīhi cittehi samohitā ekato hutvā yuganaddhena cittena na tu eva jīvanti, ekenekena cittena jīvantīti attho.

Idāni maraṇakālaṃ dassento ‘‘ye niruddhā’’ti gāthamāha. Tattha ye niruddhāti ye khandhā niruddhā atthaṅgatā. Marantassāti matassa. Tiṭṭhamānassa vāti dharamānassa vā. Sabbepi sadisā khandhāti cutito uddhaṃ niruddhakkhandhā vā pavatte niruddhakkhandhā vā puna ghaṭetuṃ asakkuṇeyyaṭṭhena sabbepi khandhā sadisā. Gatā appaṭisandhikāti niruddhakkhandhānaṃ puna āgantvā paṭisandhānābhāvena gatā appaṭisandhikāti vuccanti.

Idāni tīsu kālesu niruddhakkhandhānaṃ nānattaṃ natthīti dassetuṃ ‘‘anantarā’’ti gāthamāha. Tattha anantarā ca ye bhaggā, ye ca bhaggā anāgatāti ye khandhā anantarātītā hutvā bhinnā niruddhā, ye ca anāgatā khandhā bhijjissanti. Tadantareti tesaṃ antare niruddhānaṃ paccuppannakhandhānaṃ. Vesamaṃ natthi lakkhaṇeti visamassa bhāvo vesamaṃ, taṃ vesamaṃ natthi, tehi nānattaṃ natthīti attho. Lakkhīyatīti lakkhaṇaṃ, tasmiṃ lakkhaṇe.

Idāni anāgatakkhandhānaṃ vattamānakkhandhehi asammissabhāvaṃ kathento ‘‘anibbattena na jāto’’ti gāthamāha. Anibbattena na jātoti ajātena apātubhūtena anāgatakkhandhena na jāto na nibbatto. Etena anāgatakkhandhassa vattamānakkhandhena asammissabhāvaṃ kathesi. Paccuppannena jīvatīti khaṇapaccuppannena vattamānakkhandhena jīvati. Etena ekakkhaṇe dvīhi cittehi na jīvatīti kathitaṃ. Cittabhaggā matoti dvīhi cittehi ekakkhaṇe ajīvanabhāvena cittabhaṅgena mato. ‘‘Uparito cittabhaṅgā’’tipi pāḷi, taṃ ujukameva. Paññatti paramatthiyāti ‘‘rūpaṃ jīrati maccānaṃ, nāmagottaṃ na jīratī’’ti (saṃ. ni. 1.76) vacanakkamena paṇṇattimattaṃ na jīraṇasabhāvena paramā ṭhiti etissāti paramatthiyā, sabhāvaṭṭhitikāti attho. ‘‘Datto mato, mitto mato’’ti paṇṇattimattameva hi tiṭṭhati. Atha vā paramatthiyāti paramatthikā. Paramo attho etissāti paramatthikā. Ajaṭākāsoti paññattiyā natthidhammaṃ paṭicca kathanaṃ viya matoti paññatti natthidhammaṃ paṭicca na kathiyati, jīvitindriyabhaṅgasaṅkhātaṃ dhammaṃ paṭicca kathiyati.

Anidhānagatābhaggāti ye khandhā bhinnā, te nidhānaṃ nihitaṃ nicayaṃ na gacchantīti anidhānagatā. Puñjo natthi anāgateti anāgatepi nesaṃ puñjabhāvo rāsibhāvo natthi. Nibbattāyeva tiṭṭhantīti paccuppannavasena uppannā ṭhitikkhaṇe vayadhammāva hutvā tiṭṭhanti. Kimiva? Āragge sāsapūpamāti sūcimukhe sāsapo viya.

Idāni khandhānaṃ dassanabhāvaṃ dassento ‘‘nibbattāna’’nti gāthamāha. Tattha nibbattānaṃ dhammānanti paccuppannānaṃ khandhānaṃ. Bhaṅgo nesaṃ purakkhatoti etesaṃ bhedo purato katvā ṭhapito. Palokadhammāti nassanasabhāvā. Purāṇehi adhissitāti pure uppannehi khandhehi na missitā na saṃsaggā.

Idāni khandhānaṃ adassanabhāvaṃ dassento ‘‘adassanato āyantī’’ti gāthamāha. Tattha adassanato āyantīti adissamānāyeva āgacchanti uppajjanti. Bhaṅgā gacchantidassananti bhedā bhaṅgato uddhaṃ adassanabhāvaṃ gacchanti. Vijjuppādova ākāseti vivaṭākāse vijjulatāniccharaṇaṃ viya. Uppajjanti vayanti cāti pubbantato uddhaṃ uppajjanti ca bhijjanti ca, nassantīti attho. ‘‘Udeti āpūrati veti cando’’ti (jā. 1.5.3) evamādīsu viya.

Evaṃ ṭhitiparittataṃ dassetvā idāni sarasaparittataṃ dassento ‘‘kathaṃ sarasaparittatāyā’’tiādimāha. Tattha assāsūpanibandhaṃ jīvitanti abbhantarapavisananāsikavātapaṭibaddhaṃ jīvitindriyaṃ. Passāsoti bahinikkhamananāsikavāto. Assāsapassāsoti tadubhayaṃ. Mahābhūtūpanibandhanti catusamuṭṭhānikānaṃ pathavīāpatejavāyānaṃ mahābhūtānaṃ paṭibaddhaṃ jīvitaṃ. Kabaḷīkārāhārūpanibandhanti asitapītādikabaḷīkāraāhārena upanibandhaṃ. Usmūpanibandhanti kammajatejodhātūpanibandhaṃ. Viññāṇūpanibandhanti bhavaṅgaviññāṇūpanibandhaṃ. Yaṃ sandhāya vuttaṃ ‘‘āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantima’’nti (saṃ. ni. 3.95).

Idāni nesaṃ dubbalakāraṇaṃ dassento ‘‘mūlampi imesaṃ dubbala’’ntiādimāha. Tattha mūlampīti patiṭṭhaṭṭhena mūlabhūtampi. Assāsapassāsānañhi karajakāyo mūlaṃ. Mahābhūtādīnaṃ avijjākammataṇhāhārā. Imesanti vuttappakārānaṃ assāsādīnaṃ jīvitindriyapavattikāraṇavasena vuttānaṃ. Etesu hi ekekasmiṃ asati jīvitindriyaṃ na tiṭṭhati. Dubbalanti appathāmaṃ. Pubbahetūpīti atītajātiyaṃ imassa vipākavaṭṭassa hetubhūtā kāraṇasaṅkhātā avijjāsaṅkhārataṇhupādānabhavāpi. Imesaṃ dubbalā ye paccayā tepi dubbalāti ye ārammaṇādisādhāraṇapaccayā. Pabhāvikāti padhānaṃ hutvā uppādikā bhavataṇhā. Sahabhūmīti sahabhavikāpi rūpārūpadhammā. Sampayogāpīti ekato yuttāpi arūpadhammā. Sahajāpīti saddhiṃ ekacitte uppannāpi. Yāpi payojikāti cutipaṭisandhivasena yojetuṃ niyuttāti payojikā, vaṭṭamūlakā taṇhā. Vuttañhetaṃ ‘‘taṇhādutiyo puriso’’ti (itivu. 15, 105). Niccadubbalāti nirantarena dubbalā. Anavaṭṭhitāti na avaṭṭhitā, otaritvā na ṭhitā. Paripātayanti imeti ime aññamaññaṃ pātayanti khepayanti. Aññamaññassāti añño aññassa, eko ekassāti attho. Hi-iti kāraṇatthe nipāto. Natthi tāyitāti tāyano rakkhako natthi. Na cāpi ṭhapenti aññamaññanti aññe aññaṃ ṭhapetuṃ na sakkonti. Yopinibbattako so na vijjatīti yopi imesaṃ uppādako dhammo, so idāni natthi.

Na ca kenaci koci hāyatīti koci ekopi kassaci vasena na parihāyati. Gandhabbā ca ime hi sabbasoti sabbe hi ime khandhā sabbākārena bhaṅgaṃ pāpuṇituṃ yuttā. Purimehi pabhāvitā imeti pubbahetupaccayehi ime vattamānakā uppādikā. Yepi pabhāvikāti yepi ime vattamānakā uppādakā pubbahetupaccayā. Te pure matāti te vuttappakārapaccayā vattamānaṃ apāpuṇitvā paṭhamameva maraṇaṃ pattā. Purimāpi ca pacchimāpi cāti purimā pubbahetupaccayāpi ca pacchimā vattamāne paccayasamuppannā ca. Aññamaññaṃ na kadāci maddasaṃsūti aññamaññaṃ kismiñci kāle na diṭṭhapubbā. Ma-kāro padasandhivasena vutto.

Cātumahārājikānaṃ devānanti dhataraṭṭhavirūḷhakavirūpakkhakuverasaṅkhātā catumahārājā issarā etesanti cātumahārājikā. Rūpādīhi dibbanti kīḷantīti devā. Te sinerupabbatassa vemajjhe honti. Tesu atthi pabbataṭṭhakāpi, atthi ākāsaṭṭhakāpi. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā manopadosikā sītavalāhakā uṇhavalāhakā candimā devaputto sūriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhā eva tesaṃ cātumahārājikānaṃ jīvitaṃ. Upādāyāti paṭicca. Parittakanti vuddhipaṭisedho. Thokanti mandakālaṃ, dīghadivasapaṭisedho. Khaṇikanti mandakālaṃ, kālantarapaṭisedho. Lahukanti sallahukaṃ, alasapaṭisedho. Itaranti sīghabalavapaṭisedho . Anaddhanīyanti kālavasena na addhānakkhamaṃ. Naciraṭṭhitikanti divasena ciraṃ na tiṭṭhatīti naciraṭṭhitikaṃ, divasapaṭisedho.

Tāvatiṃsānanti tettiṃsajanā tattha upapannāti tāvatiṃsā. Api ca tāvatiṃsāti tesaṃ devānaṃ nāmamevātipi vuttaṃ. Tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā. Tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Dibbasukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena nimmitukāmakāle yathārucite bhoge nimminitvā ramantīti nimmānaratī. Cittācāraṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī. Brahmakāye brahmaghaṭāya niyuttāti brahmakāyikā. Sabbepi pañcavokārabrahmāno gahitā.

Gamaniyoti gandhabbo. Samparāyoti paraloko. Yo bhikkhave ciraṃ jīvati, so vassasatanti yo ciraṃ tiṭṭhamāno, so vassasatamattaṃ tiṭṭhati. Appaṃ vā bhiyyoti vassasatato upari tiṭṭhamāno dve vassasatāni tiṭṭhamāno nāma natthi. Hīḷeyya nanti naṃ jīvitaṃ avaññātaṃ kareyya, lāmakato cinteyya. ‘‘Hīḷeyyāna’’nti ca paṭhanti. Accayantīti atikkamanti. Ahorattāti rattindivaparicchedā. Uparujjhatīti jīvitindriyaṃ nirujjhati, abhāvaṃ upagacchati. Āyu khiyyati maccānanti sattānaṃ āyusaṅkhāro khayaṃ yāti. Kunnadīnaṃva odakanti yathā udakacchinnāya kunnadiyā udakaṃ, evaṃ maccānaṃ āyu khiyyati. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittakkhaṇikamattoyeva. Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemipadesena pavattati, tiṭṭhamānampi ekeneva tiṭṭhati, evameva ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ tasmiṃ citte niruddhamatte satto niruddhoti vuccati.

Dhīrāti dhīrā iti. Puna dhīrāti paṇḍitā. Dhitimāti dhiti assa atthīti dhitimā. Dhitisampannāti paṇḍiccena samannāgatā. Dhīkatapāpāti garahitapāpā. Taṃyeva pariyāyaṃ dassetuṃ ‘‘dhī vuccati paññā’’tiādimāha. Tattha pajānātīti paññā. Kiṃ pajānāti? ‘‘Idaṃ dukkha’’ntiādinā nayena ariyasaccāni. Aṭṭhakathāyaṃ pana ‘‘paññāpanavasena paññā’’ti vuttā. Kinti paññāpeti? ‘‘Aniccaṃ dukkhaṃ anattā’’ti paññāpeti. Sāva avijjāya abhibhavanato adhipatiyaṭṭhena indriyaṃ, dassanalakkhaṇe vā indaṭṭhaṃ kāretītipi indriyaṃ, paññāva indriyaṃ paññindriyaṃ. Sā panesā obhāsanalakkhaṇā, pajānanalakkhaṇā ca; yathā hi catubhittike gehe rattibhāge dīpe jalite andhakāraṃ nirujjhati, āloko pātubhavati, evameva obhāsanalakkhaṇā paññā. Paññobhāsasamo obhāso nāma natthi. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā hoti. Tenāha thero –

‘‘Yathā, mahārāja, puriso andhakāre gehe telappadīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ viddhaṃseti, obhāsaṃ janeti, ālokaṃ vidaṃseti, pākaṭāni ca rūpāni karoti; evameva kho, mahārāja, paññā uppajjamānā avijjandhakāraṃ viddhaṃseti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, pākaṭāni ariyasaccāni karoti. Evaṃ kho, mahārāja, obhāsanalakkhaṇā paññā’’ti (mi. pa. 2.1.15).

Yathā pana cheko bhisakko āturānaṃ sappāyāsappāyāni bhojanādīni jānāti, evaṃ paññā uppajjamānā kusalākusale sevitabbāsevitabbe hīnappaṇītakaṇhasukkasappaṭibhāgaappaṭibhāge dhamme pajānāti. Vuttampi cetaṃ dhammasenāpatinā ‘‘pajānāti pajānātīti kho, āvuso, tasmā paññavāti vuccati. Kiñca pajānāti? Idaṃ dukkhanti pajānātī’’ti (ma. ni. 1.449) vitthāretabbaṃ. Evamassā pajānanalakkhaṇatā veditabbā.

Aparo nayo – yathāsabhāvapaṭivedhalakkhaṇā paññā, akkhalitapaṭivedhalakkhaṇā vā, kusalissāsakhittausupaṭivedho viya. Visayobhāsarasā, padīpo viya. Asammohapaccupaṭṭhānā, araññagatasudesako viya.

Khandhadhīrāti pañcasu khandhesuñāṇaṃ pavattentīti khandhadhīrā. Aṭṭhārasasu dhātūsu ñāṇaṃ pavattentīti dhātudhīrā. Sesesupi iminā nayena attho netabbo. Te dhīrā evamāhaṃsūti ete paṇḍitā evaṃ kathayiṃsu. Kathentīti ‘‘appakaṃ parittaka’’nti kathayanti. Bhaṇantīti ‘‘thokaṃ khaṇika’’nti bhāsanti. Dīpayantīti ‘‘lahukaṃ ittara’’nti patiṭṭhapenti. Voharantīti ‘‘anaddhanikaṃ naciraṭṭhitika’’nti nānāvidhena byavaharanti.

11. Idāni ye tathā na karonti, tesaṃ byasanuppattiṃ dassento ‘‘passāmī’’ti gāthamāha. Tattha passāmīti maṃsacakkhuādīhi pekkhāmi. Loketi apāyādimhi. Pariphandamānanti ito cito ca phandamānaṃ. Pajaṃ imanti imaṃ sattakāyaṃ. Taṇhāgatanti taṇhāya gataṃ abhibhūtaṃ nipātitanti adhippāyo. Bhavesūti kāmabhavādīsu. Hīnā narāti hīnakammantā narā. Maccumukhe lapantīti antakāle sampatte maraṇamukhe paridevanti. Avītataṇhāseti avigatataṇhā. Bhavāti kāmabhavādikā. Bhavesūti kāmabhavādikesu. Atha vā bhavābhavesūti bhavabhavesu, punappunabhavesūti vuttaṃ hoti.

Passāmīti maṃsacakkhunāpi passāmīti duvidhaṃ maṃsacakkhu – sasambhāracakkhu pasādacakkhūti. Tattha yoyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena upari bhamukaṭṭhikena ubhato akkhikūṭehi bahiddhā akkhilomehi paricchinno akkhikūpakamajjhā nikkhantena nhārusuttakena matthaluṅge ābaddho setakaṇhamaṇḍalavicitto maṃsapiṇḍo, idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Idamadhippetaṃ. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattipadese diṭṭhamaṇḍale sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya sattakkhipaṭalāni byāpetvā pamāṇato ūkāsiramattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Taṃ cakkhatīti cakkhu, tena maṃsacakkhunā passāmi. Dibbacakkhunāti ‘‘addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.284) evaṃvidhena dibbacakkhunā. Paññācakkhunāti ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (ma. ni. 2.395; mahāva. 16) evaṃ āgatena paññācakkhunā. Buddhacakkhunāti ‘‘addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento’’ti (ma. ni. 1.283) evamāgatena buddhacakkhunā. Samantacakkhunāti ‘‘samantacakkhu vuccati sabbaññutaññāṇa’’nti (cūḷani. dhotakamāṇavapucchāiddesa 32; mogharājamāṇavapucchāniddesa 85) evamāgatena samantacakkhunā. Passāmīti maṃsacakkhunā hatthatale ṭhapitāmalakaṃ viya rūpagataṃ maṃsacakkhunā. Dakkhāmīti sañjānāmi dibbena cakkhunā cutūpapātaṃ. Olokemīti avalokemi paññācakkhunā catusaccaṃ. Nijjhāyāmīti cintemi buddhacakkhunā saddhāpañcamakāni indriyāni. Upaparikkhāmīti samantato ikkhāmi pariyesāmi samantacakkhunā pañca neyyapathe.

Taṇhāphandanāya phandamānanti taṇhācalanāya calamānaṃ. Ito paraṃ diṭṭhiphandanādidiṭṭhibyasanena dukkhena phandamānapariyosānaṃ vuttanayattā uttānameva. Samphandamānanti punappunaṃ phandamānaṃ. Vipphandamānanti nānāvidhena calamānaṃ. Vedhamānanti kampamānaṃ. Pavedhamānanti padhānena kampamānaṃ. Sampavedhamānanti punappunaṃ kampamānaṃ. Upasaggena vā padaṃ vaḍḍhitaṃ.

Taṇhānugatanti taṇhāya anupaviṭṭhaṃ. Taṇhāyānusaṭanti taṇhāya anupatthaṭaṃ. Taṇhāyāsannanti taṇhāya nimuggaṃ. Taṇhāya pātitanti taṇhāya khittaṃ. ‘‘Paripātita’’nti vā pāṭho. Abhibhūtanti taṇhāya madditaṃ ajjhotthaṭaṃ. Pariyādinnacittanti khepetvā gahitacittaṃ. Atha vā oghena gataṃ viya taṇhāgataṃ. Upādiṇṇakarūpapaccayehi patitvā gataṃ viya taṇhānugataṃ. Udakapiṭṭhiṃ chādetvā patthaṭanīlikā udakapiṭṭhi viya taṇhānusaṭaṃ. Vaccakūpe nimuggaṃ viya taṇhāyāsannaṃ. Rukkhaggato patitvā narake patitaṃ viya taṇhāpātitaṃ. Upādiṇṇakarūpaṃ saṃyogaṃ viya taṇhāya abhibhūtaṃ. Upādiṇṇakarūpapariggāhakassa uppannavipassanaṃ viya taṇhāya pariyādinnacittaṃ. Atha vā kāmacchandena taṇhāgataṃ. Kāmapipāsāya taṇhānugataṃ. Kāmāsavena taṇhānusaṭaṃ. Kāmapariḷāhena taṇhāyāsannaṃ. Kāmajjhosānena taṇhāya pātitaṃ. Kāmoghena taṇhāya abhibhūtaṃ. Kāmupādānena taṇhāya pariyādinnacittanti evameke vaṇṇayanti. Kāmabhaveti kāmāvacare. Rūpabhaveti rūpāvacare. Arūpabhaveti arūpāvacare. Tesaṃ nānattaṃ heṭṭhā pakāsitaṃyeva.

Bhavābhavesūti bhavābhaveti bhavoti kāmadhātu. Abhavoti rūpārūpadhātu. Atha vā bhavoti kāmadhātu rūpadhātu. Abhavoti arūpadhātu. Tesu bhavābhavesu. Kammabhaveti kammavaṭṭe. Punabbhaveti ponobhavike vipākavaṭṭe. Kāmabhaveti kāmadhātuyā. Kammabhaveti kammavaṭṭe. Tattha kammabhavo bhāvayatīti bhavo. Kāmabhave punabbhaveti kāmadhātuyā upapattibhave vipākavaṭṭe. Vipākabhavo bhavatīti bhavo. Rūpabhavādīsupi eseva nayo. Ettha ca ‘‘kāmabhave rūpabhave arūpabhave’’ti okāsabhavaṃ sandhāya vuttaṃ. Tīsupi ‘‘kammabhave’’ti kammabhavaṃ , tathā ‘‘punabbhave’’ti upapattibhavaṃ sandhāya vuttaṃ. Punappunabbhaveti aparāparaṃ uppattiyaṃ. Gatiyāti pañcagatiyā aññatarāya. Attabhāvābhinibbattiyāti attabhāvānaṃ abhinibbattiyā. Avītataṇhāti mūlapadaṃ. Avigatataṇhāti khaṇikasamādhi viya khaṇikappahānābhāvena na vigatā taṇhā etesanti avigatataṇhā. Acattataṇhāti tadaṅgappahānābhāvena apariccattataṇhā. Avantataṇhāti vikkhambhanappahānābhāvena na vantataṇhāti avantataṇhā. Amuttataṇhāti accantasamucchedappahānābhāvena na muttataṇhā. Appahīnataṇhāti paṭippassaddhippahānābhāvena na pahīnataṇhā. Appaṭinissaṭṭhataṇhāti nissaraṇappahānābhāvena bhave patiṭṭhitaṃ anusayakilesaṃ appaṭinissajjitvā ṭhitattā appaṭinissaṭṭhataṇhā.

12. Idāni yasmā avigatataṇhā evaṃ phandanti ca lapanti ca, tasmā taṇhāvinaye samādapento ‘‘mamāyite’’ti gāthamāha. Tattha mamāyiteti taṇhādiṭṭhimamattehi ‘‘mama’’nti pariggahite vatthusmiṃ. Passathāti sotāre ālapanto āha. Etampīti etampi ādīnavaṃ. Sesaṃ pākaṭameva.

Dve mamattāti dve ālayā. Yāvatāti paricchedaniyamatthe nipāto. Taṇhāsaṅkhātenāti taṇhākoṭṭhāsena, saṅkhā saṅkhātanti atthato ekaṃ ‘‘saññānidānā hi papañcasaṅkhā’’tiādīsu (su. ni. 880) viya. Sīmakatanti aparicchedadosavirahitaṃ mariyādakataṃ ‘‘tiyojanaparamaṃ sīmaṃ sammannitu’’nti ādīsu (mahāva. 140) viya. Odhikatanti vacanaparicchedadosavirahitaṃ paricchedakataṃ sīmantarikarukkho viya. Pariyantakatanti paricchedakataṃ. Sīmantarikarukkho pana dvinnaṃ sādhāraṇaṃ, ayaṃ pana ekābaddhatālapanti viya katanti pariyantakataṃ. Pariggahitanti kālantarepi parāyattaṃ muñcitvā sabbākārena gahitaṃ. Mamāyitanti ālayakataṃ vassūpagataṃ senāsanaṃ viya. Idaṃ mamanti samīpe ṭhitaṃ. Etaṃ mamanti dūre ṭhitaṃ. Ettakanti parikkhāraniyamanaṃ ‘‘ettakampi nappaṭibhāseyyā’’ti viya. Ettāvatāti paricchedatthepi nipātaniyamanaṃ ‘‘ettāvatā kho mahānāmā’’ti viya. Kevalampi mahāpathavinti sakalampi mahāpathaviṃ.

Aṭṭhasataṃ taṇhāvicaritanti aṭṭhuttarasataṃ taṇhāgamanavitthāraṃ. Aṭṭhuttarasataṃ kathaṃ hotīti ce? Rūpataṇhā…pe… dhammataṇhāti evaṃ cakkhudvārādīsu javanavīthiyā pavattā taṇhā ‘‘seṭṭhiputto, brāhmaṇaputto’’ti evamādīsu pitito laddhanāmā viya pitusadisārammaṇe bhūtā. Ettha ca rūpārammaṇā rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā. Sassatadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ niccaṃ dhuvaṃ sassata’’nti evaṃ assādentī pavattamānā bhavataṇhā. Ucchedadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ ucchijjati vinassati pacchedaṃ bhavissatī’’ti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasataṃ. Ajjhattikassa upādāya ‘‘asmī’’ti hoti, ‘‘itthasmī’’ti hotīti vā evamādīni ajjhattikarūpādinissitāni aṭṭhārasa, bāhirassupādāya iminā ‘‘asmī’’ti hoti, iminā ‘‘itthasmī’’ti hotīti bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasatataṇhāvicaritāni honti.

Vīsativatthukāsakkāyadiṭṭhīti rūpādīnaṃ pañcannaṃ khandhānaṃ ekekampi ‘‘rūpaṃ attato samanupassatī’’tiādinā (paṭi. ma. 1.130-131) nayena catudhā gāhavasena pavattāni vatthūni katvā uppannā vijjamānaṭṭhena sati khandhapañcakasaṅkhāte kāye diṭṭhīti sakkāyadiṭṭhi. Dasavatthukā micchādiṭṭhīti ‘‘natthi dinnaṃ, natthi yiṭṭha’’ntiādinayappavattā micchādiṭṭhi, ayāthāvadiṭṭhi virajjhitvā gahaṇato vā vitathā diṭṭhi micchādiṭṭhi, anatthāvahattā paṇḍitehi kucchitā diṭṭhītipi micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānamadassanakāmatādipadaṭṭhānā, paramavajjāti daṭṭhabbā. Dasavatthukā antaggāhikā diṭṭhīti sassato loko, asassato loko, antavā loko’’ti ādinayappavattā ekekaṃ koṭṭhāsaṃ patiṭṭhaṃ katvā gahaṇavasena evaṃ pavattā diṭṭhi dasavatthukā antaggāhikā diṭṭhi. Yā evarūpā diṭṭhīti yā evaṃjātikā diṭṭhi. Diṭṭhigatanti diṭṭhīsu gataṃ. Idaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattāti diṭṭhigataṃ, diṭṭhiyeva duratikkamanaṭṭhena gahanaṃ diṭṭhigahanaṃ tiṇagahanavanagahanapabbatagahanāni viya. Sāsaṅkasappaṭibhayaṭṭhena diṭṭhikantāraṃ corakantāravāḷakantāranirudakakantāradubbhikkhakantārā viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena ca diṭṭhivisūkāyikaṃ. Micchādassanañhi uppajjamānaṃ sammādassanaṃ vinivijjhati ceva vilometi ca. Kadāci sassatassa, kadāci ucchedassa gahaṇato diṭṭhiyā virūpaṃ phanditanti diṭṭhivipphanditaṃ. Diṭṭhigatiko hi ekasmiṃ patiṭṭhātuṃ na sakkoti. Kadāci sassataṃ anussarati, kadāci ucchedaṃ. Diṭṭhiyeva bandhanaṭṭhena saṃyojananti diṭṭhisaṃyojanaṃ. Susumārādayo viya purisaṃ ārammaṇaṃ daḷhaṃ gaṇhātīti gāho. Patiṭṭhahanato patiṭṭhāho. Ayañhi balavapavattibhāvena patiṭṭhahitvā gaṇhāti. Niccādivasena abhinivisatīti abhiniveso. Dhammasabhāvaṃ atikkamitvā niccādivasena parato āmasatīti parāmāso. Anatthāvahattā kucchito maggo, kucchitānaṃ vā apāyānaṃ maggoti kummaggo. Ayāthāvapathato micchāpatho. Yathā hi disāmūḷhena ‘‘ayaṃ asukagāmassa nāma patho’’ti gahitopi taṃ gāmaṃ na sampāpeti, evaṃ diṭṭhigatikena ‘‘sugatipatho’’ti gahitāpi diṭṭhi sugatiṃ na pāpetīti ayāthāvapathato micchāpatho. Micchāsabhāvato micchattaṃ. Tattheva paribbhamanato taranti ettha bālāti titthaṃ, titthañca taṃ anatthānañca āyatananti titthāyatanaṃ, titthiyānaṃ vā sañjātidesaṭṭhena nivāsaṭṭhānaṭṭhena ca āyatanantipi titthāyatanaṃ. Vipariyesabhūto gāho, vipariyesato vā gāhoti vipariyesaggāho. Asabhāvagāhoti viparītaggāho. ‘‘Anicce nicca’’nti ādinayappavattavasena parivattetvā gāho vipallāsaggāho. Anupāyagāho micchāgāho. Ayāthāvakasmiṃ vatthusmiṃ na sabhāvasmiṃ vatthusmiṃ tathaṃ yāthāvakaṃ sabhāvanti gāho ‘‘ayāthāvakasmiṃ yāthāvaka’’nti gāho. Yāvatāti yattakā. Dvāsaṭṭhidiṭṭhigatānīti brahmajāle (dī. ni. 1.29 ādayo) āgatāni dvāsaṭṭhidiṭṭhigatāni.

Acchedasaṃkinopi phandantīti acchinditvā pasayha balakkārena gaṇhissantīti uppannasaṃkinopi calanti. Acchindantepīti vuttanayena acchijjantepi. Acchinnepīti vuttanayena acchinditvā gahitepi. Vipariṇāmasaṃkinopīti parivattetvā aññathābhāvena āsaṃkinopi . Vipariṇāmantepīti viparivattanakālepi. Vipariṇatepīti viparivattitepi. Phandantīti calanti. Samphandantīti sabbākārena calanti. Vipphandantīti vividhākārena phandanti. Vedhantīti bhayaṃ disvā kampanti. Pavedhantīti chambhitattā bhayena visesena kampanti. Sampavedhantīti lomahaṃsanabhayena sabbākārena kampanti. Phandamāneti upayogabahuvacanaṃ. Appodaketi mandodake. Parittodaketi luḷitodake. Udakapariyādāneti khīṇodake. Balākāhi vāti vuttāvasesāhi pakkhijātīhi. Paripātiyamānāti vihiṃsiyamānā ghaṭṭiyamānā. Ukkhipiyamānāti kaddamantarato nīhariyamānā giliyamānā vā. Khajjamānāti khādiyamānā. Phandanti kākehi. Samphandanti kulalehi. Vipphandanti balākāhi. Vedhanti tuṇḍena gahitakāle maraṇavasena. Pavedhanti vijjhanakāle. Sampavedhanti maraṇasamīpe.

Passitvāti aguṇaṃ passitvā. Tulayitvāti guṇāguṇaṃ tulayitvā. Tīrayitvāti guṇāguṇaṃ vitthāretvā. Vibhāvayitvāti vatthuhānabhāgiṃ muñcitvā vajjetvā. Vibhūtaṃ katvāti nipphattiṃ pāpetvā āveṇikaṃ katvā. Atha vā saṃkiṇṇadosaṃ mocetvā vatthuvibhāgakaraṇena passitvā. Aparicchedadosaṃ mocetvā pamāṇakaraṇavasena tulayitvā. Vatthudosaṃ mocetvā vibhāgakaraṇavasena tīrayitvā. Sammohadosaṃ mocayitvā aggavibhāgakaraṇavasena vibhāvayitvā. Ghanadosaṃ mocetvā pakativibhāgakaraṇena vibhūtaṃ katvā. Pahāyāti pajahitvā. Paṭinissajjitvāti nissajjitvā. Amamāyantoti taṇhādiṭṭhīhi ālayaṃ akaronto. Agaṇhantoti diṭṭhiyā pubbabhāge paññāya taṃ na gaṇhanto. Aparāmasantoti vitakkena ūhanaṃ akaronto. Anabhinivesantoti niyāmokkantidiṭṭhivasena nappavisanto.

Akubbamānoti pariggāhataṇhāvasena akaronto. Ajanayamānoti ponobhavikataṇhāvasena ajanayamāno. Asañjanayamānoti visesena asañjanayamāno. Anibbattayamānoti patthanātaṇhāvasena na nibbattayamāno. Anabhinibbattayamānoti sabbākārena na abhinibbattayamāno. Upasaggavasena vā etāni padāni vaḍḍhitāni. Evamettha paṭhamagāthāya assādaṃ.

13. Tato parāhi catūhi gāthāhi ādīnavañca dassetvā idāni saupāyaṃ nissaraṇaṃ nissaraṇānisaṃsañca dassetuṃ, sabbāhi vā etāhi kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca dassetvā idāni nekkhamme ānisaṃsaṃ dassetuṃ ‘‘ubhosu antesū’’ti gāthādvayamāha. Tattha ubhosu antesūti phassaphassasamudayādīsu dvīsu, dvīsu paricchedesu. Vineyya chandanti chandarāgaṃ vinetvā. Phassaṃ pariññāyāti cakkhusamphassādiphassaṃ, phassānusārena vā taṃsampayutte sabbepi arūpadhamme, tesaṃ vatthudvārārammaṇavasena rūpadhamme cāti sakalampi nāmarūpaṃ tīhi pariññāhi parijānitvā. Anānugiddhoti rūpādīsu sabbadhammesu agiddho. Yadattagarahī tadakubbamānoti yaṃ attanā garahati, taṃ akurumāno. Na limpatī diṭṭhasutesu dhīroti so evarūpo dhitisampanno dhīro diṭṭhesu ca sutesu ca dhammesu dvinnaṃ lepānaṃ ekenāpi lepena na limpati, ākāsamiva nirupalitto accantavodānappatto hoti.

Phasso eko antoti phasso ekaparicchedo. Phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno. Ayañhi arūpadhammopi samāno ārammaṇe phusanākāreneva pavattatīti phusanalakkhaṇo. Ekadeseneva anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ cittaṃ ārammaṇañca saṅghaṭṭetīti saṅghaṭṭanaraso, vatthārammaṇasaṅghaṭṭanato vā uppannattā sampattiatthenapi rasena ‘‘saṅghaṭṭanaraso’’ti veditabbo. Vuttañhetaṃ aṭṭhakathāyaṃ –

‘‘Catubhūmakaphasso no phusanalakkhaṇo nāma natthi, saṅghaṭṭanaraso pana pañcadvārikova hoti. Pañcadvārikassa hi phusanalakkhaṇotipi saṅghaṭṭanarasotipi nāmaṃ. Manodvārikassa phusanalakkhaṇotveva nāmaṃ, na saṅghaṭṭanaraso’’ti (dha. sa. aṭṭha. 1, kāmāvacarakusala, dhammuddesakathā).

Idañca vatvā idaṃ suttaṃ (mi. pa. 2.3.8) ābhataṃ –

‘‘Yathā, mahārāja, dve meṇḍā yujjheyyuṃ, yathā eko meṇḍo, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo meṇḍo, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca phasso saṅghaṭṭanaraso ca. Yathā, mahārāja, dve sammā vajjeyyuṃ, dve pāṇī vajjeyyuṃ. Yathā eko pāṇi, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo pāṇi, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca phasso saṅghaṭṭanaraso cā’’ti vitthāro.

Yathā vā ‘‘cakkhunā rūpaṃ disvā’’tiādīsu (dha. sa. 1352, 1354) cakkhuviññāṇādīni cakkhuādināmena vuttāni, evamidhāpi tāni cakkhuādināmeneva vuttānīti veditabbāni. Tasmā ‘‘evaṃ cakkhu daṭṭhabba’’ntiādīsu evaṃ cakkhuviññāṇaṃ daṭṭhabbanti iminā nayena attho veditabbo. Evaṃ sante cittārammaṇasaṅghaṭṭanato imasmimpi sutte kiccaṭṭheneva rasena ‘‘saṅghaṭṭanaraso’’ti siddho hoti. Tiṇṇaṃ sannipātasaṅkhātassa pana attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno. Ayañhi tattha tattha ‘‘tiṇṇaṃ saṅgati phasso’’ti evaṃ kāraṇasseva vasena paveditoti. Imassa ca suttapadassa tiṇṇaṃ saṅgatiyā phassoti ayamattho, na saṅgatimattameva phasso.

Evaṃ paveditattā pana tenevākārena paccupaṭṭhātīti ‘‘sannipātapaccupaṭṭhāno’’ti vutto. Phalaṭṭhena pana paccupaṭṭhānenesa vedanāpaccupaṭṭhāno nāma hoti. Vedanaṃ hesa paccupaṭṭhāpeti, uppādetīti attho. Uppādayamāno ca yathā bahiddhā uṇhapaccayāpi samānā lākhāsaṅkhātadhātunissitā usmā attano nissaye mudubhāvakārī hoti, na attano paccayabhūtepi bahiddhā vītaccitaṅgārasaṅkhāte uṇhabhāve. Evaṃ vatthārammaṇasaṅkhātaaññapaccayopi samāno cittanissitattā attano nissayabhūte citte eva esa vedanuppādako hoti, na attano paccayabhūtepi vatthumhi ārammaṇevāti veditabbo. Tajjena samannāhārena pana indriyena ca parikkhate visaye anantarāyena uppajjanato esa ‘‘āpāthagatavisayapadaṭṭhāno’’ti vuccati.

Phasso yato samudeti uppajjati, so ‘‘phassasamudayo’’ti vuccati. Vuttañhetaṃ – ‘‘saḷāyatanapaccayā phasso’’ti (mahāva. 1; vibha. 225). Atītaduko kālavasena vutto. Vedanāduko ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (vibha. aṭṭha. 232) vuttattā upekkhāvedanaṃ sukhameva katvā sukhadukkhavasena, nāmarūpaduko rūpārūpavasena, āyatanaduko saṃsārapavattivasena, sakkāyaduko pañcakkhandhavasena vuttoti veditabbo. Tattha sukhayatīti sukhā. Vedayatīti vedanā. Dukkhayatīti dukkhā. Namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Cakkhāyatanādīni cha ajjhattikāni. Rūpāyatanādīni cha bāhirāni. Rūpakkhandhādayo pañcakkhandhā vijjamānaṭṭhena sakkāyo. Avijjākammataṇhāāhāraphassanāmarūpā sakkāyasamudayo.

Cakkhusamphassoti cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Cakkhuto pavatto samphasso cakkhusamphasso. So pana attanā sampayuttāya vedanāya sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti. Suṇātīti sotaṃ. Taṃ sasambhārasotabilassa anto tanutambalomācite aṅguliveṭhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Sotato pavatto samphasso sotasamphasso. Ghānasamphassādīsupi eseva nayo. Ghāyatīti ghānaṃ . Taṃ sasambhārabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Jīvitamavhāyatīti jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. Yāvatā imasmiṃ kāye upādiṇṇapavatti nāma atthi, tattha yebhuyyena kāyappasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Munātīti mano, vijānātīti attho. Manoti sahāvajjanabhavaṅgaṃ; manato pavatto samphasso manosamphasso.

Chabbidhampi phassaṃ duvidhameva hotīti dassetuṃ ‘‘adhivacanasamphasso paṭighasamphasso’’ti āha . Manodvāriko adhivacanasamphasso. Pañcadvāriko vatthārammaṇādipaṭighena uppajjanato paṭighasamphasso.

Sukhavedanāya ārammaṇe sukhavedanīyo. Dukkhavedanāya ārammaṇe dukkhavedanīyo. Adukkhamasukhavedanāya ārammaṇe adukkhamasukhavedanīyo. Tattha sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khanati, khādati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ, yassuppajjati, taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ, ma-kāro padasandhivasena vutto.

Kusalotiādayo jātivasena vuttā. Tattha kusaloti ekavīsatikusalacittasampayutto. Akusaloti dvādasākusalacittasampayutto. Abyākatoti avasesavipākakiriyābyākatacittasampayutto.

Puna bhavappabhedavasena niddisanto ‘‘kāmāvacaro’’tiādimāha. Catupaññāsakāmāvacaracittasampayutto kāmāvacaro. Kāmaṃ pahāya rūpe avacaratīti rūpāvacaro, kusalābyākatavasena pañcadasarūpāvacaracittasampayutto. Kāmañca rūpañca pahāya arūpe avacaratīti arūpāvacaro, kusalābyākatavasena dvādasārūpāvacaracittasampayutto.

Idāni abhinivesavasena dassento ‘‘suññato’’tiādimāha. Tattha suññatoti rāgadosamohehi suññattā suññato. Rāgadosamohanimittehi animittattā animitto. Rāgadosamohapaṇidhīnaṃ abhāvato appaṇihitoti vuccati.

Idāni vaṭṭapariyāpannaapariyāpannavasena dassento ‘‘lokiyo’’tiādimāha. Loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ , tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo. Uttiṇṇoti uttaro, loke apariyāpannabhāvena lokato uttaroti lokuttaro. Phusanāti phusanākāro. Samphusanā samphusitattanti upasaggena padaṃ vaḍḍhitaṃ.

Evaṃ ñātaṃ katvāti evaṃ pākaṭaṃ katvā jānanto tīreti tīrayati, upari vattabbākārena cinteti. Aniccantikatāya ādiantavantatāya ca aniccato tīreti. Uppādavayapaṭipīḷanatāya dukkhavatthutāya ca dukkhato. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogitāya kilesāsucipaggharatāya uppādajarābhaṅgehi uddhumātaparipakkapabhinnatāya ca gaṇḍato. Pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya ca sallato. Vigarahaṇīyatāya avaḍḍhiāvahanatāya aghavatthutāya ca aghato. Aseribhāvajanakatāya ābādhapadaṭṭhānatāya ca ābādhato. Avasatāya avidheyyatāya ca parato. Byādhijarāmaraṇehi lujjanapalujjanatāya palokato. Anekabyasanāvahanatāya ītito. Aviditānaṃyeva vipulānaṃ anatthānaṃ āvahanato sabbūpaddavavatthutāya ca upaddavato. Sabbabhayānaṃ ākaratāya ca dukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhūtatāya ca bhayato. Anekehi anatthehi anubaddhatāya dosūpasaṭṭhatāya, upasaggo viya anadhivāsanārahatāya ca upasaggato. Byādhijarāmaraṇehi ceva lābhādīhi ca lokadhammehi pacalitatāya calato. Upakkamena ceva sarasena ca pabhaṅgupagamanasīlatāya pabhaṅguto. Sabbāvatthāvinipātitāya, thirabhāvassa ca abhāvatāya adhuvato. Atāyanatāya ceva alabbhaneyyakhematāya ca atāṇato. Allīyituṃ anarahatāya, allīnānampi ca leṇakiccākāritāya aleṇato. Nissitānaṃ bhayasārakattābhāvena asaraṇato. Yathāparikappitehi dhuvasubhasukhattabhāvehi rittatāya rittato. Rittatāyeva tucchato, appakattā vā. Appakampi hi loke ‘‘tuccha’’nti vuccati. Sāminivāsivedaka kārakādhiṭṭhāyakavirahitatāya suññato.

Sayañca asāmikabhāvāditāya anattato. Pavattidukkhatāya, dukkhassa ca ādīnavatāya ādīnavato. Atha vā ādīnaṃ vāti gacchati pavattatīti ādīnavo, kapaṇamanussassetaṃ adhivacanaṃ. Khandhāpi ca kapaṇāyevāti ādīnavasadisatāya ādīnavato. Jarāya ceva maraṇena cāti dvedhā pariṇāmapakatitāya vipariṇāmadhammato. Dubbalatāya, pheggu viya sukhabhañjanīyatāya ca asārakato. Aghahetutāya aghamūlato. Mittamukhasapatto viya vissāsaghātitāya vadhakato. Vigatabhavatāya vibhavasambhūtatāya ca vibhavato. Āsavapadaṭṭhānatāya sāsavato. Hetupaccayehi abhisaṅkhatatāya saṅkhatato. Maccumārakilesamārānaṃ āmisabhūtatāya mārāmisato. Jātijarābyādhimaraṇapakatitāya jātijarābyādhimaraṇadhammato. Sokaparidevaupāyāsahetutāya sokaparidevaupāyāsadhammato. Taṇhādiṭṭhiduccaritasaṃkilesānaṃ visayadhammatāya saṃkilesadhammato. Avijjākammataṇhāsaḷāyatanavasena uppattito samudayato. Tesaṃ abhāvena atthaṅgamato. Phasse chandarāgavasena madhurassādena assādato. Phassassa vipariṇāmena ādīnavato. Ubhinnaṃ nissaraṇena nissaraṇato tīretīti sabbesu ca imesu ‘‘tīretī’’ti pāṭhaseso daṭṭhabbo.

Pajahatīti sakasantānato nīharati. Vinodetīti tudati. Byantiṃ karotīti vigatantaṃ karoti. Anabhāvaṃ gametīti anu anu abhāvaṃ gameti. Ariyamaggasatthena ucchinnaṃ taṇhāavijjāmayaṃ mūlametesanti ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa tālassa uppatti paññāyati, evaṃ ariyamaggasatthena samūle rūpādirase uddharitvā tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te ‘‘tālāvatthukatā’’ti vuccanti. Yassesoti yassa puggalassa eso gedho. Samucchinnoti ucchinno. Vūpasantoti phalena vūpasanto. Paṭipassaddhoti paṭipassaddhippahānena paṭipassambhito. Upasaggena vā padaṃ vaḍḍhitaṃ. Abhabbuppattikoti puna uppajjituṃ abhabbo. Ñāṇagginā daḍḍhoti maggañāṇagginā jhāpito. Atha vā visanikkhittaṃ bhājanena saha chaḍḍitaṃ viya vatthunā saha pahīno. Mūlacchinnavisavalli viya samūlacchinnoti samucchinno. Uddhane udakaṃ siñcitvā nibbāpitaaṅgāraṃ viya vūpasanto. Nibbāpitaaṅgāre patitaudakaphusitaṃ viya paṭipassaddho. Aṅkuruppattiyā hetucchinnabījaṃ viya abhabbuppattiko. Asanipātavisarukkho viya ñāṇagginā daḍḍhoti evameke vaṇṇayanti.

Vītagedhoti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vigatagedhoti idaṃ ārammaṇe sālayabhāvapariccajanavasena. Cattagedhoti idaṃ puna anādiyanabhāvadassanavasena. Muttagedhoti idaṃ santatito vinimocanavasena. Pahīnagedhoti idaṃ muttassāpi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhagedhoti idaṃ ādinnapubbassa nissaggadassanavasena vuttaṃ. Vītarāgo vigatarāgo cattarāgoti vuttanayena yojetabbaṃ. Tattha gijjhanavasena gedho. Rañjanavasena rāgo. Nicchātoti nittaṇho. ‘‘Nicchado’’tipi pāṭho, taṇhāchadanavirahitoti attho. Nibbutoti nibbutasabhāvo. Sītibhūtoti sītasabhāvo. Sukhapaṭisaṃvedīti kāyikacetasikasukhaṃ anubhavanasabhāvo. Brahmabhūtenāti uttamasabhāvena. Attanāti cittena.

Katattā cāti pāpakammānaṃ katabhāvena ca. Akatattā cāti kusalānaṃ akatabhāvena ca. Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucaritantiādayo dvāravasena avirativirativasena kammapathavasena ca vuttā. Sīlesumhi na paripūrakārītiādayo catupārisuddhisīlavasena. Jāgariyamananuyuttoti pañcajāgaraṇavasena. Satisampajaññenāti sātthakādisampajaññavasena . Cattāro satipaṭṭhānātiādayo bodhipakkhiyadhammā lokiyalokuttaravasena. Dukkhaṃ me apariññātantiādayo cattāro ariyasaccavasena vuttāti veditabbaṃ. Te atthato tattha tattha vuttanayattā pākaṭāyeva.

Dhīropaṇḍitoti satta padā vuttatthāyeva. Api ca dukkhe akampiyaṭṭhena dhīro. Sukhe anuppilavaṭṭhena paṇḍito. Diṭṭhadhammikasamparāyikatthe kataparicayaṭṭhena paññavā. Attatthaparatthe niccalaṭṭhena buddhimā. Gambhīrauttānatthe apaccosakkanaṭṭhena ñāṇī. Guḷhapaṭicchannatthe obhāsanaṭṭhena vibhāvī. Nikkilesabyavadānaṭṭhena tulāsadisoti medhāvīNa limpatīti sajātiyā na limpati ākāse lekhā viya. Na palimpatīti visesena na limpati. Na upalimpatīti saññogo hutvāpi na limpati hatthatale lekhā viya. Alittoti saññogo hutvāpi na kilissati kāsikavatthe ṭhapitamaṇiratanaṃ viya. Apalittoti visesena na kilissati maṇiratane paliveṭhitakāsikavatthaṃ viya. Anupalittoti upagantvāpi na allīyati pokkharapatte udakabindu viya. Nikkhantoti bahi nikkhanto bandhanāgārato palāto viya. Nissaṭoti pāpapahīno amittassa paṭicchāpitakiliṭṭhavatthu viya. Vippamuttoti suṭṭhu mutto gayhūpage vatthumhi ratiṃ nāsetvā puna nāgamanaṃ viya. Visaññuttoti kilesehi ekato na yutto byādhinā muttagilāno viya. Vimariyādikatena cetasāti vigatamariyādakatena cittena, sabbabhavena sabbārammaṇena sabbakilesehi muttacittenāti attho.

14.Saññaṃ pariññāti gāthāya pana ayaṃ saṅkhepattho – na kevalañca phassameva, api ca kho pana kāmasaññādibhedaṃ saññaṃ, saññānusārena vā pubbe vuttanayeneva nāmarūpaṃ tīhi pariññāhi parijānitvā imāya paṭipadāya catubbidhampi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhipariggahesu taṇhādiṭṭhikilesappahānena anupalitto khīṇāsavamuni rāgādisallānaṃ abbūḷhattā abbūḷhasallo, sativepullappattiyā appamatto caraṃ, pubbabhāge vā appamatto caranto tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsīsati lokamimaṃ parañca, aññadatthu carimacittanirodhā nirupādānova jātavedo parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi, dhammanettiṭhapanameva karonto; na tu imāya desanāya maggaṃ vā phalaṃ vā uppādesi, khīṇāsavassa desitattāti.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā paccābhiññāṇarasā. Catubhūmikasaññā hi nosañjānanalakkhaṇā nāma natthi, sabbā sañjānanalakkhaṇāva. Yā panettha abhiññāṇena sañjānāti, sā paccābhiññāṇarasā nāma hoti. Tassā vaḍḍhakissa dārumhi abhiññāṇaṃ katvā puna tena abhiññāṇena taṃ paccābhijānanakāle, purisassa kāḷatilakādiabhiññāṇaṃ sallakkhetvā puna tena abhiññāṇena ‘‘asuko nāma eso’’ti tassa paccābhijānanakāle, rañño piḷandhanagopakabhaṇḍāgārikassa tasmiṃ tasmiṃ piḷandhane nāmapaṇṇakaṃ bandhitvā ‘‘asukaṃ piḷandhanaṃ nāma āharā’’ti vutte dīpaṃ jāletvā sāragabbhaṃ pavisitvā paṇṇaṃ vācetvā tassa tasseva piḷandhanassa āharaṇakāle ca pavatti veditabbā.

Aparo nayo – sabbasaṅgāhikavasena hi sañjānanalakkhaṇā saññā, punasañjānanapaccayanimittakaraṇarasā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandho viya, ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisakesu migapotakānaṃ purisāti uppannasaññā viya. Yā panettha ñāṇasampayuttā hoti, sā ñāṇameva anuvattati, sasambhārapathavīādīsu sesadhammā pathavīādīni viyāti veditabbā.

Kāmapaṭisaññuttā saññā kāmasaññā. Byāpādapaṭisaññuttā saññā byāpādasaññā. Vihiṃsāpaṭisaññuttā saññā vihiṃsāsaññā. Tesu dve sattesupi saṅkhāresupi uppajjanti. Kāmasaññā hi piye manāpe satte vā saṅkhāre vā vitakkentassa uppajjati. Byāpādasaññā appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva vināsanā uppajjati. Vihiṃsāsaññā saṅkhāresu na uppajjati. Saṅkhāro hi dukkhāpetabbo nāma natthi. ‘‘Ime sattā haññantu vā, ucchijjantu vā, vinassantu vā, mā vā ahesu’’nti cintanakāle pana sattesu uppajjati. Nekkhammapaṭisaññuttā saññā nekkhammasaññā, sā asubhapubbabhāge kāmāvacarā hoti, asubhajhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttarā. Abyāpādapaṭisaññuttā saññā abyāpādasaññā, sā mettāpubbabhāge kāmāvacarā hoti, mettājhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttarā. Avihiṃsāpaṭisaññuttā saññā avihiṃsāsaññā, sā karuṇāpubbabhāge kāmāvacarā, karuṇājhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttarā. Yadā alobho sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Rūpārammaṇaṃ ārabbha uppannā saññā rūpasaññā. Saddasaññādīsupi eseva nayo. Idaṃ tassāyeva ārammaṇato nāmaṃ. Ārammaṇānaṃ vuttattā cakkhusamphassajādivatthūnipi vuttāneva honti.

Yā evarūpā saññāti aññāpi ‘‘paṭighasamphassajā saññā adhivacanasamphassajā saññā’’ti evamādikā veditabbā. Tattha adhivacanasamphassajā saññātipi pariyāyena chadvārikāyeva . Tayo hi arūpino khandhā sayaṃ piṭṭhivaṭṭakā hutvā attanā sahajātasaññāya ‘‘adhivacanasamphassajā saññā’’ti nāmaṃ karonti, nippariyāyena pana paṭighasamphassajā saññā nāma pañcadvārikā saññā, adhivacanasamphassajā saññā nāma manodvārikā saññā. Etā atirekasaññā pariggahitāti veditabbā.

Saññāti sabhāvanāmaṃ. Sañjānanāti sañjānanākāro. Sañjānitattanti sañjānitabhāvo.

Avijjoghanti pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotītipi avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre yonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā. Paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesu khandhādīsu na javatīti avijjā. Api ca cakkhuviññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ chādanatopi avijjā, taṃ avijjoghaṃ. Kāmoghavasena uttareyya. Bhavoghavasena patareyya. Diṭṭhoghavasena samatikkameyya. Avijjoghavasena vītivatteyya. Atha vā sotāpattimaggena pahānavasena uttareyya. Sakadāgāmimaggena pahānavasena patareyya. Anāgāmimaggena pahānavasena samatikkameyya. Arahattamaggena pahānavasena vītivatteyya. Atha vā ‘‘tareyyādipañcapadaṃ tadaṅgādipañcapahānena yojetabba’’nti keci vadanti.

‘‘Monaṃ vuccati ñāṇa’’nti vatvā taṃ pabhedato dassetuṃ ‘‘yā paññā pajānanā’’tiādimāha. Taṃ vuttanayameva ṭhapetvā ‘‘amoho dhammavicayo’’ti padaṃ. Amoho kusalesu dhammesu abhāvanāya paṭipakkho bhāvanāhetu. Amohena aviparītaṃ gaṇhāti mūḷhassa viparītaggahaṇato. Amohena yāthāvaṃ yāthāvato dhārento yathāsabhāve pavattati. Mūḷho hi ‘‘tacchaṃ atacchaṃ, atacchañca taccha’’nti gaṇhāti; tathā icchitālābhadukkhaṃ na hoti. Amūḷhassa ‘‘taṃ kutettha labbhā’’ti evamādipaccavekkhaṇasambhavato maraṇadukkhaṃ na hoti. Sammohamaraṇañhi dukkhaṃ, na ca taṃ amūḷhassa hoti. Pabbajitānaṃ sukhasaṃvāso hoti, tiracchānayoniyaṃ nibbatti na hoti. Mohena hi niccasammūḷhā tiracchānayoniṃ upapajjanti . Mohapaṭipakkho ca amoho mohavasena amajjhattabhāvassa abhāvakaro. Amohena avihiṃsāsaññā dhātusaññā majjhimāya paṭipattiyā paṭipajjanaṃ, pacchimaganthadvayassa pabhedanañca hoti. Pacchimāni dve satipaṭṭhānāni tasseva ānubhāvena ijjhanti. Amoho dīghāyukatāya paccayo hoti. Amūḷho hi hitāhitaṃ ñatvā ahitaṃ parivajjento hitañca paṭisevamāno dīghāyuko hoti, attasampattiyā aparihīno hoti. Amūḷho hi attano hitameva karonto attānaṃ sampādeti. Ariyavihārassa paccayo hoti, udāsinapakkhesu nibbuto hoti amūḷhassa sabbābhisaṅgatāya abhāvato. Amohena anattadassanaṃ hoti. Asammūḷho hi yāthāvagahaṇakusalo apariṇāyakaṃ khandhapañcakaṃ apariṇāyakato bujjhati. Yathā ca etena anattadassanaṃ, evaṃ attadassanaṃ mohena. Ko hi nāma attasuññataṃ bujjhitvā puna sammohaṃ āpajjeyyāti.

Tena ñāṇena samannāgatoti etena vuttappakārena ñāṇena samaṅgībhūto sekkhādayo muni. Monappattoti paṭiladdhañāṇo munibhāvaṃ patto. Tīṇīti gaṇanaparicchedo. Moneyyānīti munibhāvakarā moneyyakarā paṭipadā dhammā. Kāyamoneyyantiādīsu viññattikāyarūpakāyavasena paññāpetabbaṃ kāyamoneyyaṃ. Viññattivācāsaddavācāvasena paññāpetabbaṃ vacīmoneyyaṃ. Manodvārikacittādivasena paññāpetabbaṃ manomoneyyaṃ. Tividhakāyaduccaritānaṃ pahānanti pāṇātipātādividhānaṃ kāyato pavattānaṃ duṭṭhu caritānaṃ pajahanaṃ. Kāyasucaritanti kāyato pavattaṃ suṭṭhu caritaṃ. Kāyārammaṇe ñāṇanti kāyaṃ ārammaṇaṃ katvā aniccādivasena pavattaṃ kāyārammaṇe ñāṇaṃ. Kāyapariññāti kāyaṃ ñātatīraṇappahānapariññāhi jānanavasena pavattaṃ ñāṇaṃ. Pariññāsahagato maggoti ajjhattikaṃ kāyaṃ sammasitvā uppāditamaggo pariññāsahagato. Kāye chandarāgassa pahānanti kāye taṇhāchandarāgassa pajahanaṃ. Kāyasaṅkhāranirodhoti assāsapassāsānaṃ nirodho āvaraṇo, catutthajjhānasamāpattisamāpajjanaṃ. Vacīsaṅkhāranirodhoti vitakkavicārānaṃ nirodho āvaraṇo, dutiyajjhānasamāpattisamāpajjanaṃ. Cittasaṅkhāranirodhoti saññāvedanānaṃ nirodho āvaraṇo, saññāvedayitanirodhasamāpattisamāpajjanaṃ.

Paṭhamagāthāya kāyamunintiādīsu kāyaduccaritappahānavasena kāyamuni. Vacīduccaritappahānavasena vācāmuni. Manoduccaritappahānavasena manomuni. Sabbākusalappahānavasena anāsavamuni. Moneyyasampannanti jānitabbaṃ jānitvā phale ṭhitattā moneyyasampannaṃ. Āhu sabbappahāyinanti sabbakilese pajahitvā ṭhitattā sabbappahāyinaṃ kathayanti.

Dutiyagāthāya ninhātapāpakanti yo ajjhattabahiddhasaṅkhāte sabbasmimpi āyatane ajjhattabahiddhārammaṇavasena uppattirahāni sabbapāpakāni maggañāṇena ninhāya dhovitvā ṭhitattā ninhātapāpakaṃ āhūti evamattho daṭṭhabbo. Agāramajjhe vasantā agāramunino. Pabbajjupagatā anagāramunino. Tattha sekkhā sekkhamunino. Arahanto asekkhamunino. Paccekabuddhā paccekamunino. Sammāsambuddhā munimunino.

Puna kathetukamyatāpucchāvasena ‘‘katame agāramunino’’ti āha. Agārikāti kasigorakkhādiagārikakamme niyuttā. Diṭṭhapadāti diṭṭhanibbānā . Viññātasāsanāti viññātaṃ sikkhattayasāsanaṃ etesanti viññātasāsanā. Anagārāti kasigorakkhādiagāriyakammaṃ etesaṃ natthīti pabbajitā ‘‘anagārā’’ti vuccanti. Satta sekkhāti sotāpannādayo satta. Tīsu sikkhāsu sikkhantīti sekkhā. Arahanto na sikkhantīti asekkhā. Taṃ taṃ kāraṇaṃ paṭicca ekakāva anācariyakāva catusaccaṃ bujjhitavantoti paccekabuddhā paccekamunino.

Munimunino vuccanti tathāgatāti ettha aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā. Kiṃ vuttaṃ hoti? Yenābhinīhārena purimakā bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā purimakā bhagavanto dānasīlanekkhammapaññāvīriyakhantisaccādhiṭṭhānamettupekkhāsaṅkhātā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgatā, tathā amhākampi bhagavā āgato. Yathā ca purimakā bhagavanto cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā pūretvā āgatā, tathā amhākampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato.

‘‘Yathā ca dīpaṅkarabuddhaādayo, sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato, tathāgato vuccati tena cakkhumā’’ti.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā purimakā bhagavanto gatā. Kathañca te gatā? Te hi sampatijātā samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā. Yathāha –

‘‘Sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati – ‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’’ti (dī. ni. 2.31; ma. ni. 3.207).

Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijāto samehi pādehi patiṭṭhāti, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttaramukhabhāvo panassa sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. ‘‘Suvaṇṇadaṇḍā vītipatanti cāmarā’’ti (su. ni. 693) ettha vuttacāmarukkhepo pana sabbatitthiyanimmadanassa. Setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. Āsabhivācābhāsanaṃ pana appaṭivattiyavaradhammacakkapavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –

‘‘Muhuttajātova gavampatī yathā, samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo, setañca chattaṃ anudhārayuṃ marū.

‘‘Gantvāna so satta padāni gotamo, disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayi, sīho yathā pabbatamuddhaniṭṭhito’’ti. (paṭi. ma. aṭṭha. 1.1.37; itivu. aṭṭha. 38);

Evaṃ tathā gatoti tathāgato.

Atha vā yathā purimakā bhagavanto, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ…pe… paṭhamajjhānena nīvaraṇe…pe… aniccānupassanāya niccasaññaṃ…pe… arahattamaggena sabbakilese pahāya gato, evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahalakkhaṇaṃ, satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa muṭṭhassacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa upasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatalakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaraṇalakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ, khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ, chandassa mūlalakkhaṇaṃ.

Manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā ādhipateyyalakkhaṇaṃ, paññāya tatuttariyalakkhaṇaṃ, vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ, etaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha –

‘‘Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti vitthāro (saṃ. ni. 5.1090).

Tāni ca bhagavā abhisambuddhoti tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hi ettha gatasaddo.

Api ca jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tassāpi tathānaṃ abhisambuddhattā tathāgato. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārena jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttampi cetaṃ bhagavatā –

‘‘Yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi…pe… tamahaṃ abbhaññāsiṃ. Taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24).

Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno catunnaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyampi majjhimabodhiyampi pacchimabodhiyampi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ. Sabbaṃ taṃ atthato byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ anaññathaṃ. Yathāha –

‘‘Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā, tasmā ‘tathāgato’ti vuccatī’’ti (dī. ni. 3.188).

Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Api ca āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassāpi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā , kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. ‘Tasmā tathāgato’ti vuccatī’’ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro rājātirājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha –

‘‘Sadevake , bhikkhave, loke…pe… sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Tatthevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññamayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Api ca tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto patto paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā –

‘‘Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpena mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Yasmā pana sabbabuddhā tathāgataguṇenāpi samasamā, tasmā sabbesaṃ vasena ‘‘tathāgatā’’ti āha.

Arahantoti kilesehi ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā tathāgato arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ.

‘‘So tato ārakā nāma, yassa yenāsamaṅgitā;

Asamaṅgī ca dosehi, nātho tenārahaṃ mato’’.

Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ.

‘‘Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato’’.

Yañcetaṃ avijjābhavataṇhāmayanābhiṃ puññādiabhisaṅkhārānaṃ jarāmaraṇanemiṃ āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇapharasuṃ gahetvā sabbe arā hatāti arahaṃ.

‘‘Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, ‘araha’nti pavuccati’’.

Aggadakkhiṇeyyattā ca cīvarādipaccaye arahati pūjāvisesañca, teneva ca uppanne tathāgate ye keci mahesakkhā devamanussā, na te aññattha pūjaṃ karonti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā ca manussā ca bimbisārakosalarājādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsītivihārasahassāni patiṭṭhāpesi. Ko pana vādo aññesaṃ pūjāvisesānanti paccayādīnaṃ arahattāpi arahaṃ.

‘‘Pūjāvisesaṃ saha paccayehi, yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke, tasmā jino arahati nāmametaṃ’’.

Yathā ca loke ye keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evamesa na kadāci pāpaṃ karotīti pāpakaraṇe rahābhāvatopi arahaṃ.

‘‘Yasmā natthi raho nāma, pāpakammesu tādino;

Rahābhāvena tenesa, arahaṃ iti vissuto’’.

Evaṃ sabbathāpi –

‘‘Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatī’’ti.

Yasmā pana sabbe buddhā arahattaguṇenāpi samasamā, tasmā sabbesampi vasena ‘‘arahanto’’ti āha. Sammāsambuddhāti sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Tathā hesa sabbadhamme sammāsambuddho, abhiññeyye dhamme abhiññeyyato, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato. Tenevāha –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (su. ni. 563; ma. ni. 2.399);

Atha vā cakkhu dukkhasaccaṃ, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārenāpi sabbadhamme sammā sāmañca buddho. Esa nayo sotaghānajivhākāyamanesu. Eteneva ca nayena rūpādīni cha āyatanāni, cakkhuviññāṇādayo cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cakkhusamphassajā vedanādayo cha vedanā, rūpasaññādayo cha saññā, rūpasañcetanādayo cha cetanā, rūpataṇhādayo cha taṇhākāyā, rūpavitakkādayo cha vitakkā, rūpavicārādayo cha vicārā, rūpakkhandhādayo pañcakkhandhā, dasa kasiṇāni, dasa anussatiyo, uddhumātakasaññādivasena dasa saññā, kesādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kāmabhavādayo nava bhavā, paṭhamādīni cattāri jhānāni, mettābhāvanādayo catasso appamaññāyo, catasso arūpasamāpattiyo, paṭilomato jarāmaraṇādīni, anulomato avijjādīni paṭiccasamuppādaṅgāni ca yojetabbāni.

Tatrāyaṃ ekapadayojanā – jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārena sabbadhamme sammā sāmañca buddho anubuddho paṭividdho. Yaṃ vā pana kiñci atthi neyyaṃ nāma, sabbassa sammā sambuddhattā vimokkhantikañāṇavasena sammāsambuddho. Tesaṃ pana vibhāgo upari āvi bhavissati. Yasmā pana sabbabuddhā sammāsambuddhaguṇenāpi samasamā, tasmā sabbesampi vasena ‘‘sammāsambuddhā’’ti āha.

Monenāti kāmañhi moneyyapaṭipadāsaṅkhātena maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya ‘‘na monenā’’ti vuttaṃ. Mūḷharūpoti tuccharūpo. Aviddasūti aviññū. Evarūpo hi tuṇhībhūtopi muni nāma na hoti. Atha vā moneyyamuni nāma na hoti, tucchabhāvo ca pana aññāṇī ca hotīti attho. Yo ca tulaṃva paggayhāti yathā hi tulaṃ gahetvā ṭhito atirekaṃ ce hoti, harati, ūnaṃ ce hoti, pakkhipati; evameva so atirekaṃ haranto viya pāpaṃ harati parivajjeti, ūnake pakkhipanto viya kusalaṃ paripūreti. Evañca pana karonto sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni parivajjeti sa muni nāmāti attho. Tena so munīti kasmā pana so munīti ce? Yaṃ heṭṭhā vuttakāraṇaṃ, tena so munīti attho. Yo munāti ubho loketi yo puggalo imasmiṃ khandhādiloke tulaṃ āropetvā minanto viya ‘‘ime ajjhattikā khandhā, ime bāhirā’’tiādinā nayena ime ubho atthe munāti. Muni tena pavuccatīti tena pana kāraṇena ‘‘munī’’ti vuccatiyevāti attho.

Asatañcāti gāthāya ayaṃ saṅkhepattho – yvāyaṃ akusalakusalappabhedo, asatañca satañca dhammo, taṃ ‘‘ajjhattaṃ bahiddhā’’ti imasmiṃ sabbaloke pavicayañāṇena asatañca satañca ñatvā dhammaṃ. Tassa ñātattā eva, rāgādibhedato sattavidhaṃ saṅgaṃ taṇhādiṭṭhibhedato duvidhaṃ jālañca aticca atikkamitvā ṭhito, so tena monasaṅkhātena pavicayañāṇena samannāgatattā muni. Devamanussehi pūjitoti idaṃ panassa thutivacanaṃ. So hi khīṇāsavamunittā devamanussānaṃ pūjāraho hoti, tasmā evaṃ vuttoti.

Sallanti mūlapadaṃ. Satta sallānīti gaṇanaparicchedo. Rāgasallanti rañjanaṭṭhena rāgo ca pīḷājanakatāya antotudanatāya dunnīharaṇatāya sallañcāti rāgasallaṃ. Dosasallādīsupi eseva nayo. Abbūḷhasalloti mūlapadaṃ. Abbahitasalloti nīhaṭasallo. Uddhatasalloti uddhaṃ haṭasallo uddharitasallo. Samuddhatasalloti upasaggavasena vutto. Uppāṭitasalloti luñcitasallo. Samuppāṭitasalloti upasaggavaseneva.

Sakkaccakārīti dānādīnaṃ kusaladhammānaṃ bhāvanāya puggalassa vā deyyadhammassa vā sakkaccakaraṇavasena sakkaccakārī. Satatabhāvakaraṇena sātaccakārī. Aṭṭhitakaraṇena aṭṭhitakārī. Yathā nāma kakaṇṭako thokaṃ gantvā thokaṃ tiṭṭhati, na nirantaraṃ gacchati; evameva yo puggalo ekadivasaṃ dānaṃ datvā pūjaṃ vā katvā dhammaṃ vā sutvā samaṇadhammaṃ vā katvā puna cirassaṃ karoti, taṃ na nirantaraṃ pavatteti. So ‘‘asātaccakārī, anaṭṭhitakārī’’ti vuccati. Ayaṃ evaṃ na karotīti aṭṭhitakārī. Anolīnavuttikoti nirantarakaraṇasaṅkhātassa vipphārassa bhāvena na līnavuttikoti anolīnavuttiko. Anikkhittacchandoti kusalakaraṇe vīriyacchandassa anikkhittabhāvena anikkhittacchando. Anikkhittadhuroti vīriyadhurassa anoropanena anikkhittadhuro, anosakkitamānasoti attho. Yo tattha chando ca vāyāmo cāti yo tesu kusaladhammesu kattukamyatādhammacchando ca payattasaṅkhāto vāyāmo ca. Ussahanavasena ussāho ca. Adhimattussahanavasena ussoḷhī ca. Vāyāmo ceso pāraṃ gamanaṭṭhena. Ussāho ceso pubbaṅgamanaṭṭhena. Ussoḷhī ceso adhimattaṭṭhena. Appaṭivāni cāti anivattanā ca. Sati ca sampajaññanti saratīti sati. Sampajānātīti sampajaññaṃ, samantato pakārehi jānātīti attho. Sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imassa sampajānassa vasena bhedo veditabbo. Ātappanti kilesatāpanavīriyaṃ. Padhānanti uttamavīriyaṃ. Adhiṭṭhānanti kusalakaraṇe patiṭṭhābhāvo. Anuyogoti anuyuñjanaṃ. Appamādoti nappamajjanaṃ, satiyā avippavāso.

Imaṃ lokaṃ nāsīsatīti mūlapadaṃ. Sakattabhāvanti attano attabhāvaṃ. Parattabhāvanti paraloke attabhāvaṃ. Sakarūpavedanādayo attano pañcakkhandhe, pararūpavedanādayo ca paraloke pañcakkhandhe. Kāmadhātunti kāmabhavaṃ. Rūpadhātunti rūpabhavaṃ. Arūpadhātunti arūpabhavaṃ. Puna rūpārūpavasena dukaṃ dassetuṃ kāmadhātuṃ rūpadhātuṃ ekaṃ katvā, arūpadhātuṃ ekaṃ katvā vuttaṃ. Gatiṃ vāti patiṭṭhānavasena pañcagati vuttā. Upapattiṃ vāti nibbattivasena catuyoni vuttā. Paṭisandhiṃ vāti tiṇṇaṃ bhavānaṃ ghaṭanavasena paṭisandhi vuttā. Bhavaṃ vāti kammabhavavasena. Saṃsāraṃ vāti khandhādīnaṃ abbocchinnavasena. Vaṭṭaṃ vāti tebhūmakavaṭṭaṃ nāsīsatīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Guhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app