9. Māgaṇḍiyasuttaniddesavaṇṇanā

70. Navame māgaṇḍiyasuttaniddese paṭhamagāthāya tāva ajapālanigrodhamūle nānārūpāni nimminitvā abhikāmaṃ āgataṃ māradhītaraṃ disvāna taṇhaṃ aratiṃ ragañca chandamattampi methunasmiṃ nāhosi, kimevidaṃ imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ disvā bhavissati, sabbathā pādāpi naṃ samphusituṃ na icche, kutonena saṃvasitunti.

Muttapuṇṇanti āhārautuvasena vatthipuṭantaraṃ pūretvā ṭhitamuttena pūritaṃ. Karīsapuṇṇanti pakkāsayasaṅkhāte heṭṭhānābhipiṭṭhikaṇṭakamūlānaṃ antare ubbedhena aṭṭhaṅgulamatte antāvasāne ṭhitavaccena puṇṇaṃ. Semhapuṇṇanti udarapaṭale ṭhitaekapattappamāṇena semhena pūritaṃ. Ruhirapuṇṇanti yakanassa heṭṭhābhāgaṃ pūretvā hadayavakkapapphāsānaṃ upari thokaṃ thokaṃ paggharantena vakkahadayayakanapapphāse temayamānena ṭhitena ekapattassa pūraṇamattena sannicitalohitasaṅkhātena ca kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā dhamanījālānusārena sabbaṃ upādiṇṇakasarīraṃ pharitvā ṭhitasaṃsaraṇalohitasaṅkhātena ca duvidhena ruhirena puṇṇaṃ.

Aṭṭhisaṅghātanti sakalasarīre heṭṭhā aṭṭhīnaṃ upariṭṭhitāni sādhikāni tīṇi aṭṭhisatāni, tehi aṭṭhīhi ghaṭitaṃ. Nhārusambandhanti sakalasarīre aṭṭhīni ābandhitvā ṭhitāni nava nhārusatāni, tehi nhārūhi sambandhaṃ ābandhaṃ. Rudhiramaṃsāvalepananti saṃsaraṇalohitena ca sādhikāni tīṇi aṭṭhisatāni anulimpetvā ṭhitena navamaṃsapesisatena ca anulittaṃ sarīraṃ. Cammavinaddhanti sakalasarīraṃ pariyonandhitvā pākaṭakilomakassa upari chaviyā heṭṭhā ṭhitaṃ cammaṃ, tena cammena vinaddhaṃ pariyonaddhaṃ. ‘‘Cammāvanaddha’’ntipi pāḷi. Chaviyā paṭicchannanti atisukhumachaviyā paṭicchannaṃ chādetvā ṭhitaṃ. Chiddāvachiddanti anekachiddaṃ. Uggharantanti akkhimukhādīhi uggharantaṃ. Paggharantanti adhobhāgena paggharantaṃ. Kimisaṅghanisevitanti sūcimukhādīhi nānāpāṇakulasamūhehi āsevitaṃ. Nānākalimalaparipūranti anekavidhehi asucikoṭṭhāsehi pūritaṃ.

71. Tato māgaṇḍiyo ‘‘pabbajitā nāma mānusake kāme pahāya dibbakāmatthāya pabbajanti, ayañca dibbepi kāme na icchati, idampi itthiratanaṃ, kā nu assa diṭṭhī’’ti pucchituṃ dutiyaṃ gāthamāha. Tattha etādisaṃ ce ratananti dibbitthiratanaṃ sandhāya bhaṇati. Nārinti attano dhītaraṃ sandhāya. Diṭṭhigataṃ sīlavataṃ nu jīvitanti diṭṭhiñca sīlañca vatañca jīvitañca. Bhavūpapattiñca vadesi kīdisanti attano bhavūpapattiṃ vā tuvaṃ kīdisaṃ vadesi.

72. Ito parā dve gāthā vissajjanapucchānayena pavattattā pākaṭasambandhāyeva. Tāsu paṭhamagāthāya saṅkhepattho – tassa mayhaṃ māgaṇḍiya dvāsaṭṭhidiṭṭhigatadhammesu nicchinitvā ‘‘idameva saccaṃ, moghamañña’’nti (ma. ni. 3.27, 301) evaṃ idaṃ vadāmīti samuggahītaṃ na hoti natthi na vijjati, kiṃ kāraṇā? Ahañhi passanto diṭṭhīsu ādīnavaṃ kañci diṭṭhiṃ aggahetvā saccāni pavicinanto ajjhattaṃ rāgādīnaṃ santibhāvena ajjhattasantisaṅkhātaṃ nibbānameva addasanti.

Ādīnavanti upaddavaṃ. Sadukkhanti kāyikadukkhena sadukkhaṃ. Savighātanti cetasikadukkhena sahitaṃ. Saupāyāsanti upāyāsasahitaṃ. Sapariḷāhanti sadarathaṃ. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na vaṭṭe virāgatthāya. Na nirodhāyāti na vaṭṭassa nirodhatthāya. Na upasamāyāti na vaṭṭassa upasamatthāya. Na abhiññāyāti na vaṭṭassa abhijānanatthāya. Na sambodhāyāti na kilesaniddāvigamena vaṭṭato sambujjhanatthāya . Na nibbānāyāti na amatanibbānatthāya. Ettha pana ‘‘nibbidāyā’’ti vipassanā. ‘‘Virāgāyā’’ti maggo. ‘‘Nirodhāya upasamāyā’’ti nibbānaṃ. ‘‘Abhiññāya sambodhāyā’’ti maggo. ‘‘Nibbānāyā’’ti nibbānameva. Evaṃ ekasmiṃ ṭhāne vipassanā, tīsu maggo, tīsu nibbānaṃ vuttanti evaṃ vavatthānakathā veditabbā. Pariyāyena pana sabbānipetāni maggavevacanānipi nibbānavevacanānipi hontiyeva.

Ajjhattaṃ rāgassa santinti ajjhattarāgassa santabhāvena nibbutabhāvena ajjhattasantisaṅkhātaṃ nibbānaṃ olokesiṃ. Dosassa santintiādīsupi eseva nayo. Pacinanti niddesassa uddesapadaṃ. Vicinantoti saccāni vaḍḍhento vibhāvento. Pavicinantoti tāneva paccekaṃ vibhāvento . Keci ‘‘gavesanto’’ti vaṇṇayanti. Adassanti olokesiṃ. Adakkhinti vinivijjhiṃ. Aphassinti paññāya phusiṃ. Paṭivijjhinti ñāṇena paccakkhaṃ akāsiṃ.

73. Dutiyagāthāya saṅkhepattho – yānimāni diṭṭhigatāni tehi tehi sattehi vinicchinitvā gahitattā ‘‘vinicchayā’’ti ca attano paccayehi abhisaṅkhatabhāvādinā nayena ‘‘pakappitānī’’ti ca vuccanti, te ve munī diṭṭhigatadhamme aggahetvā ajjhattasantīti yametamatthaṃ brūsi, ācikkha me, kathaṃ nu dhīrehi paveditaṃ taṃ kathaṃ pakāsitaṃ dhīrehīti vadati.

Imissā gāthāya niddeso uttānattho ṭhapetvā paramatthapadaṃ. Tattha yaṃ paramatthanti yaṃ uttamaṃ nibbānaṃ.

74. Athassa bhagavā yathā yena upāyena taṃ padaṃ dhīrehi pakāsitaṃ, taṃ upāyaṃ sapaṭipakkhaṃ dassento ‘‘na diṭṭhiyā’’ti gāthamāha. Tattha na diṭṭhiyātiādīhi diṭṭhisutiaṭṭhasamāpattiñāṇabāhirasīlabbatāni paṭikkhipati. ‘‘Suddhimāhā’’ti ettha vuttaṃ āha-saddaṃ sabbattha nakārena saddhiṃ yojetvā purimapadattayaṃ netvā ‘‘diṭṭhiyā suddhiṃ nāha na kathemī’’ti evamattho veditabbo. Yathā cettha, evaṃ uttarapadesupi. Tattha ca adiṭṭhiyā nāhāti dasavatthukaṃ sammādiṭṭhiṃ vinā na kathemi. Tathā assutiyāti navaṅgaṃ savanaṃ vinā. Añāṇāti kammassakatasaccānulomikañāṇaṃ vinā. Asīlatāti pātimokkhasaṃvaraṃ vinā. Abbatāti dhutaṅgavataṃ vinā. Nopi tenāti tesu ekamekena diṭṭhiādimattenāpi na kathemīti evamattho veditabbo. Ete ca nissajja anuggahāyāti ete ca purimadiṭṭhiādibhede kaṇhapakkhike dhamme samugghātakaraṇena nissajja, pacchime adiṭṭhiādibhede sukkapakkhikepi atammayatāpajjanena anuggahāya. Santo anissāya bhavaṃ na jappeti imāya paṭipattiyā rāgādivūpasamena santo cakkhādīsu kañci dhammaṃ anissāya ekampi bhavaṃ na jappe, apihetuṃ apatthetuṃ samattho siyā, ayamassa ajjhattasantīti adhippāyo.

Savanampi icchitabbanti suttādivasena suṇanampi ākaṅkhitabbaṃ. Sambhārā ime dhammāti sammādiṭṭhiādikā ime dhammā upakāraṭṭhena sambhārā honti . Kaṇhapakkhikānanti akusalapakkhe bhavānaṃ. Samugghātato pahānaṃ icchitabbanti sammā hananato samucchedato pahānaṃ ākaṅkhitabbaṃ. Tedhātukesu kusalesu dhammesūti kāmarūpārūpasaṅkhātesu tebhūmakesu kosallasambhūtesu. Atammayatāti nittaṇhabhāvo.

75. Evaṃ vutte vacanatthaṃ asallakkhento māgaṇḍiyo ‘‘no ce kirā’’ti gāthamāha. Tattha diṭṭhādīni vuttanayāneva. Kaṇhapakkhikāniyeva pana sandhāya ubhayatrāpi āha. Āha-saddaṃ pana ‘‘no ce’’ti saddena yojetvā no ce kira āha no ce kira kathesīti evaṃ attho daṭṭhabbo. Momūhanti atimūḷhaṃ, mohanaṃ vā. Paccentīti jānanti. Imissāpi gāthāya niddeso uttāno.

76. Athassa bhagavā taṃ diṭṭhiṃ nissāya pucchaṃ paṭikkhipanto ‘‘diṭṭhiñca nissāyā’’ti gāthamāha. Tassattho – tvaṃ māgaṇḍiya diṭṭhiṃ nissāya punappunaṃ pucchamāno yāni te diṭṭhigatāni samuggahitāni, tesveva samuggahītesu pamohaṃ āgato tvaṃ ito ca mayā vuttaajjhattasantito paṭipattito dhammadesanato vā aṇumpi yuttasaññaṃ na passasi, tena kāraṇena tvaṃ imaṃ dhammaṃ momūhato passasīti.

Lagganaṃ nissāya laggananti diṭṭhilagganaṃ allīyitvā diṭṭhilagganaṃ. Bandhananti diṭṭhibandhanaṃ. Palibodhanti diṭṭhipalibodhaṃ.

Andhakāraṃ pakkhandosīti bahalandhakāraṃ paviṭṭhosi. Yuttasaññanti samaṇadhamme yuttasaññaṃ. Pattasaññanti samaṇadhamme paṭiladdhasaññaṃ. Lagganasaññanti sañjānitasaññaṃ. Kāraṇasaññanti hetusaññaṃ. Ṭhānasaññanti kāraṇasaññaṃ. Na paṭilabhasīti na vindasi. Kuto ñāṇanti maggañāṇaṃ pana kena kāraṇena labhissasi. Aniccaṃ vāti hutvā abhāvaṭṭhena pañcakkhandhā aniccaṃ. Aniccasaññānulomaṃ vāti ‘‘pañcakkhandhā aniccā’’ti uppannā saññā aniccasaññā, tāya saññāya anulomaṃ appaṭikkūlaṃ aniccasaññānulomaṃ. Kiṃ taṃ? Vipassanāñāṇaṃ. Dvinnaṃ vipassanāñāṇānaṃ dukkhānattasaññānulomānampi eseva nayo.

77. Evaṃ samuggahitesu pamohena māgaṇḍiyassa vivādāpattiṃ dassetvā idāni tesu aññesu ca dhammesu vigatappamohassa attano nibbivādataṃ dassento ‘‘samo visesī’’ti gāthamāha. Tassattho – yo evaṃ tidhā mānena vā diṭṭhiyā vā puggalena vā maññati, so tena mānena tāya vā diṭṭhiyā tena vā puggalena vivadeyya. Yo pana amhādiso imāsu tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti, na ca hīnoti pāṭhaseso. Imissāpi gāthāya niddeso uttānova.

78. Kiñca bhiyyo – ‘‘saccanti so’’ti gāthā. Tassattho – so evarūpo pahīnamānadiṭṭhiko ‘‘mādiso ‘bāhitapāpattā’dinā nayena brāhmaṇo, idameva sacca’’nti kiṃ vadeyya kiṃ vatthuṃ bhaṇeyya, kena vā kāraṇena bhaṇeyya, ‘‘mayhaṃ saccaṃ, tuyhaṃ musā’’ti vā kena mānena diṭṭhiyā puggalena vā vivadeyya. Yasmiṃ mādise khīṇāsave ‘‘sadisohamasmī’’ti pavattiyā samaṃ vā, itaradvayabhāvena pavattiyā visamaṃ vā maññitaṃ natthi, samānādīsu kena vādaṃ paṭisaṃyujeyya paṭipphareyyāti. Imissāpi gāthāya niddeso uttāno.

79. Nanu ekaṃseneva evarūpo puggalo? ‘‘Okaṃ pahāyā’’ti gāthā. Tattha okaṃ pahāyāti rūpadhātvādiviññāṇassokāsaṃ tatra chandarāgappahānena chaḍḍetvā. Aniketasārīti rūpanimittaniketādīni taṇhāvasena asaranto. Gāme akubbaṃ muni santhavānīti gāme gihisanthavāni akaronto. Kāmehi rittoti kāmesu chandarāgābhāvena sabbakāmehi puthubhūto. Apurakkharānoti āyatiṃ attabhāvaṃ anabhinibbattento. Kathaṃ na viggayha janena kayirāti janena saddhiṃ viggāhikakathaṃ na katheyya.

Hāliddakānīti evaṃnāmako gahapati. Yenāyasmā mahākaccāno tenupasaṅkamīti yenāti bhummatthe karaṇavacanaṃ. Tasmā yattha mahākaccāno, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena mahākaccāno devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena mahākaccāno upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ mahākaccānassa samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Abhivādetvāti pañcapatiṭṭhitena vanditvā. Idāni yenatthena mahākaccānassa upaṭṭhānaṃ āgato, taṃ pucchitukāmo dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhāpetvā ekamantaṃ nisīdi. Ekamantanti bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.7) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, evaṃ nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti nisajjaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca gahapati tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno ca pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ? Atidūraṃ accāsannaṃ uparivātaṃ unnatappadesaṃ atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi. Tena vuttaṃ – ‘‘ekamantaṃ nisīdī’’ti.

Etadavocāti etaṃ avoca. Vuttamidaṃ bhante kaccāna bhagavatā aṭṭhakavaggiye māgaṇḍiyapañheti aṭṭhakavaggiyamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe.

Rūpadhātūti rūpakkhandho adhippeto. Rūpadhāturāgavinibandhanti rūpadhātumhi rāgena vinibaddhaṃ. Viññāṇanti kammaviññāṇaṃ. Okasārīti gehasārī ālayasārī. Kasmā panettha ‘‘viññāṇadhātu kho gahapatī’’ti na vuttanti? Sammohavighātatthaṃ. ‘‘Oko’’ti hi atthato paccayo vuccati, purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi vipākaviññāṇassapi, vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi paccayo hoti, tasmā ‘‘kataraṃ nu kho idha viññāṇa’’nti sammoho bhaveyya. Tassa vighātatthaṃ taṃ aggahetvā asambhinnāva desanā katāti. Apica vipākaārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyoti vuttāti tā dassetumpi idha viññāṇaṃ na gahitaṃ.

Upayupādānāti taṇhūpayadiṭṭhūpayavasena dve upayā, kāmupādānādīni cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa. Sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā gahitaṃ? Kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā pahīyanti, pañcasupi pahīyantiyevāti kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho gahapati anokasārī hotīti evaṃ kammaviññāṇena okaṃ asarantena anokasārī nāma hoti.

Rūpanimittaniketavisāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ, ārammaṇakiriyasaṅkhātena nivāsaṭṭhena niketanti rūpanimittaniketaṃ. Visāro ca vinibandho ca visāravinibandhā. Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto, rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā, tasmā rūpanimittaniketamhi uppannena kilesavisārena ceva kilesavinibandhanena cāti attho. Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsaṭṭhānaṭṭhena niketasārīti vuccati. Pahīnāti te rūpanimittanikete kilesavisāravinibandhā pahīnā.

Kasmā panettha pañcakkhandhā ca ‘‘okā’’ti vuttā, cha ārammaṇāni ‘‘niketa’’nti? Chandarāgassa balavadubbalatāya. Samānepi hi etesaṃ ālayaṭṭhena visayabhāve okoti nippariyāyena suddhaṃ gehameva vuccati, niketanti ‘‘ajja asukaṭṭhāne kīḷissāmā’’ti katasaṅketānaṃ nivāsanaṭṭhānaṃ uyyānādi. Tattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbā.

Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu ‘‘idānāhaṃ manāpaṃ cīvaraṃ manāpaṃ bhojanaṃ labhissāmī’’ti gehassitasukhena sukhito hoti, tehi pattasampattiṃ attanā anubhavamāno viya carati. Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu. Voyogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati.

Kāmesūti vatthukāmesu. Evaṃ kho gahapati kāmehi aritto hotīti evaṃ kilesakāmehi aritto hoti.

Anto kāmānaṃ bhāvena atuccho. Sukkapakkho tesaṃ abhāvena ritto tucchoti veditabbo.

Purakkharānoti vaṭṭaṃ purato kurumāno. Evaṃrūpo siyantiādīsu dīgharassakāḷodātādīsu rūpesu evaṃrūpo nāma bhaveyyanti pattheti. Sukhādīsu vedanāsu evaṃvedano nāma. Nīlasaññādīsu saññāsu evaṃsañño nāma. Puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhāro nāma. Cakkhuviññāṇādīsu viññāṇesu evaṃviññāṇo nāma bhaveyyanti pattheti.

Apurakkharānoti vaṭṭaṃ purato akurumāno. Sahitaṃ me, asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhuraṃ madhurapānasadisaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttaraṃ pariyesanto imassa vādassa mokkhāya cara āhiṇḍa. Nibbeṭhehi vā sace pahosīti atha sayameva pahosi, idheva nibbeṭhehīti.

80. So evarūpo ‘‘yehi vivitto’’ti gāthā. Tattha yehīti yehi diṭṭhigatādīhi. Vivitto vicareyyāti ritto careyya. Na tāniuggayha vadeyya nāgoti ‘‘āguṃ na karotī’’tiādinā (cūḷani. bhadrāvudhamāṇavapucchāniddesa 70; pārāyanānugītiniddesa 102) nayena nāgo tāni diṭṭhigatāni uggahetvā na careyya. Elambujanti elasaññite ambumhi jātaṃ kaṇṭakanāḷaṃ vārijaṃ, padumanti vuttaṃ hoti. Yathā jalena paṅkena canūpalittanti taṃ padumaṃ yathā jalena ca paṅkena ca anupalittaṃ hoti. Evaṃ muni santivādo agiddhoti evaṃ ajjhattasantivādo muni gedhābhāvena agiddho. Kāme ca loke ca anūpalittoti duvidhepi kāme apāyādike ca loke dvīhi silesehi anupalitto hoti.

Āguṃ na karotīti akusalādidosaṃ na karoti. Na gacchatīti agativasena na gacchati. Nāgacchatīti pahīnakilese na upeti. Pāpakāti lāmakā. Akusalāti akosallasambhūtā. Te kilese na punetīti ye kilesā pahīnā, te kilese puna na eti. Na paccetīti paṭi na upeti. Na paccāgacchatīti puna na nivattati.

Kharadaṇḍoti kharapattadaṇḍo pharusadaṇḍo. Cattagedhoti vissaṭṭhagedho. Vantagedhoti vamitagedho. Muttagedhoti chinnabandhanagedho. Pahīnagedhoti pajahitagedho. Paṭinissaṭṭhagedhoti yathā na puna cittaṃ āruhati, evaṃ paṭivissajjitagedho. Upari vītarāgādīsupi eseva nayo. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.

81. Kiñca bhiyyo – ‘‘na vedagū’’ti gāthā. Tattha na vedagū diṭṭhiyāyakoti catumaggavedagū mādiso diṭṭhiyāyako na hoti, diṭṭhiyā gacchanto vā, taṃ sārato paccento vā na hoti. Tattha vacanattho – yāyatīti yāyako. Karaṇavacanena diṭṭhiyā yāyatīti diṭṭhiyāyako. Upayogatthe sāmivacanenapi diṭṭhiyā yātītipi diṭṭhiyāyako. Na mutiyā sa mānametīti mutarūpādibhedāya mutiyāpi so mānaṃ na eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo hoti tapparāyaṇo, ayaṃ pana na tādiso. Na kammunā nopisutena neyyoti puññābhisaṅkhārādinā kammunā vā, sutasuddhiādinā sutena vā so netabbo na hoti. Anūpanīto sa nivesanesūti so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu anupanīto.

Mutarūpena vāti ettha mutarūpaṃ nāma gandharasaphoṭṭhabbāni. Mānaṃ netīti asmimānaṃ na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti upagantvā na tiṭṭhati. Tammayoti tappakato.

82. Tassa ca evaṃvidhassa ‘‘saññāvirattassā’’ti gāthā. Tattha saññāvirattassāti nekkhammasaññāpubbaṅgamāya bhāvanāya pahīnakāmādisaññassa. Iminā padena ubhatobhāgavimutto samathayāniko adhippeto. Paññāvimuttassāti vipassanāpubbaṅgamāya bhāvanāya sabbakilesehi vimuttassa. Iminā sukkhavipassako adhippeto. Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loketi ye pana kāmasaññādikaṃ saññaṃ aggahesuṃ, te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca diṭṭhiṃ aggahesuṃ, te visesato pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā vicarantīti.

Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo samathapubbaṅgamaṃ purecārikaṃ katvā sahavipassanaṃ ariyamaggaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā sahavipassanaṃ ariyamaggaṃ uppādetīti attho. Tassa āditoti tassa puggalassa paṭhamajjhānādito. Upādāyāti paṭicca āgamma. Ganthā vikkhambhītā hontīti ganthā dūrīkatā bhavanti. Arahatte patteti arahattaphalaṃ patte. Arahatoti arahattaphale ṭhitassa. Ganthā ca mohā cātiādayo sabbe kilesā pahīnā honti.

Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā ariyamaggaṃ bhāveti, paṭhamaṃ vipassanaṃ uppādetvā pacchā ariyamaggasampayuttaṃ samādhiṃ bhāvetīti attho. Tassa ādito upādāyāti tassa puggalassa vipassanato paṭṭhāya vipassanaṃ paṭicca. Mohā vikkhambhitā hontīti ettha vikkhambhitāti dūraṃ pāpitā saññāvasena. Ghaṭṭentīti ye kāmasaññādiṃ gaṇhanti, te saññāvasena pīḷenti. Saṅghaṭṭentīti tato tato pīḷenti . Idāni ghaṭṭente dassetuṃ ‘‘rājānopirājūhi vivadantī’’tiādinā nayena vitthāro vutto. Aññamaññaṃ pāṇīhipi upakkamantīti ettha aññamaññaṃ hatthehi paharanti. Leḍḍūhīti kapālakhaṇḍehi. Daṇḍehīti aḍḍhadaṇḍakehi. Satthehīti ubhatodhārehi satthehi.

Abhisaṅkhārānaṃ appahīnattāti puññādiabhisaṅkhārānaṃ appahīnabhāvena. Gatiyā ghaṭṭentīti gantabbāya patiṭṭhābhūtāya gatiyā pīḷenti ghaṭṭanaṃ āpajjanti. Nirayādīsupi eseva nayo. Sesamettha vuttanayattā uttānameva.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Māgaṇḍiyasuttaniddesavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app