Khandhakapucchākathāvaṇṇanā

Khandhakapucchākathāvaṇṇanā 300.Sesesūti abhabbapuggalaparidīpakesu sabbapadesu. 302. ‘‘Nassantu ete’’ti padacchedo. Purakkhakāti ettha sāmiatthe paccattavacanaṃ, bhedapurekkhakassa, bhedapurekkhakāyāti attho. 303.Sesesūti avasesesu asaṃvāsakādidīpakesu paṭikkhepapadesu. 304.Ekāvadukkaṭāpatti

ĐỌC BÀI VIẾT

Samuṭṭhānasīsakathāvaṇṇanā

Samuṭṭhānasīsakathāvaṇṇanā 325-6. Mahesinā dvīsu vibhaṅgesu paññattāni yāni pārājikādīni sikkhāpadāni uposathe uddisanti, tesaṃ sikkhāpadānaṃ samuṭṭhānaṃ bhikkhūnaṃ pāṭavatthāya ito paraṃ pavakkhāmi, taṃ

ĐỌC BÀI VIẾT

Āpattisamuṭṭhānakathāvaṇṇanā

Āpattisamuṭṭhānakathāvaṇṇanā 405.Ādināti paṭhamena kāyasaṅkhātena samuṭṭhānena. 406-7.Dukkaṭādayoti ādi-saddena thullaccayasaṅghādisesā gahitā. Yathāha – ‘‘payoge dukkaṭaṃ . Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ

ĐỌC BÀI VIẾT

Ekuttaranayakathāvaṇṇanā

Ekuttaranayakathāvaṇṇanā 424.Ito paranti ito samuṭṭhānavinicchayakathāya paraṃ. Paranti uttamaṃ. Ekuttaraṃ nayanti ekekaaṅgātirekatāya ekuttarasaṅkhātaṃ ekakadukādinayaṃ. 425-7.Ke āpattikarā dhammā…pe… kā cādesanagāminīti ekekapañhavasena uttānatthoyeva.

ĐỌC BÀI VIẾT

Sedamocanakathāvaṇṇanā

Sedamocanakathāvaṇṇanā 679.Suṇataṃ suṇantānaṃ bhikkhūnaṃ paṭubhāvakarā vinayavinicchaye paññākosallasādhikā tatoyeva varā uttamā. Sedamocanagāthāyoti atthapaccatthikānaṃ, sāsanapaccatthikānañca vissajjetumasakkuṇeyyabhāvena cintayantassa khinnasarīrā sede mocentīti sedamocanā. Atthānugatapañhā

ĐỌC BÀI VIẾT

Sādhāraṇāsādhāraṇakathāvaṇṇanā

Sādhāraṇāsādhāraṇakathāvaṇṇanā 779-80.Sabbasikkhāpadānanti ubhatovibhaṅgāgatānaṃ sabbasikkhāpadānaṃ. Bhikkhūhi bhikkhunīhīti ubhayattha sahatthe karaṇavacanaṃ. Bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti ubhayattha asādhāraṇapaññattañca, tathā bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti

ĐỌC BÀI VIẾT

Lakkhaṇakathāvaṇṇanā

Lakkhaṇakathāvaṇṇanā 837.Itoti sādhāraṇāsādhāraṇakathāya paraṃ. Sabbaganti sabbasikkhāpadasādhāraṇaṃ. Vadato meti vadato mama vacanaṃ. Nibodhathāti nisāmetha, ekaggacittā hutvā sakkaccaṃ suṇāthāti attho. 838-9. ‘‘Vipatti

ĐỌC BÀI VIẾT

Sabbasaṅkalananayakathāvaṇṇanā

Sabbasaṅkalananayakathāvaṇṇanā 873. Parivāre mukhāgatā katthapaññattivārādayo aṭṭha vārā, teyeva paccaya-saddena yojetvā vuttā aṭṭhapaccayavārāti vibhaṅgadvaye visuṃ visuṃ dassitā soḷasa parivārā assāti soḷasaparivāro,

ĐỌC BÀI VIẾT

Pācittiyayojanā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Pācityādiyojanā Pācittiyayojanā Mahākāruṇikaṃ nāthaṃ, abhinatvā samāsato; Pācityādivaṇṇanāya, karissāmatthayojanaṃ. 5. Pācittiyakaṇḍaṃ 1. Musāvādasikkhāpada-atthayojanā Khuddakānanti sukhumāpattipakāsakattā

ĐỌC BÀI VIẾT

Bhikkhunīvibhaṅgo

Bhikkhunīvibhaṅgo 1. Pārājikakaṇḍaatthayojanā Evaṃ bhikkhuvibhaṅgassa, katvāna yojanānayaṃ; Bhikkhunīnaṃ vibhaṅgassa, karissaṃ yojanānayaṃ. Yoti vibhaṅgo. Vibhaṅgassāti vibhaṅgo assa. Assāti hoti. Tassāti bhikkhunīnaṃ

ĐỌC BÀI VIẾT

Mahāvaggayojanā

Mahāvaggayojanā 1. Mahākhandhakaṃ 1. Bodhikathā Evūbhatovibhaṅgassa , katvāna yojanānayaṃ; Mahāvaggakhandhakassa, karissaṃ yojanānayaṃ. Ubhinnanti ubhayesaṃ. Pātimokkhānanti pātimokkhavibhaṅgānaṃ. Pātimokkhagahaṇena hettha tesaṃ vibhaṅgopi

ĐỌC BÀI VIẾT

Cūḷavaggayojanā

Cūḷavaggayojanā Mahāvaggakhandhakassevaṃ , katvāna yojanānayaṃ; Adhunā cūḷavaggassa, karissaṃ yojanānayaṃ. 1. Kammakkhandhakaṃ 1. Tajjanīyakammakathā 1. Cūḷavaggassa paṭhame kammakkhandhake evamattho veditabboti yojanā.

ĐỌC BÀI VIẾT

Parivāravaggayojanā

Parivāravaggayojanā Cūḷavaggakhandhakassevaṃ , katvāna yojanānayaṃ; Adhunā parivārassa, karissaṃ yojanānayaṃ. Soḷasamahāvāro Paññattivārayojanā Evaṃ dvāvīsatikhandhakānaṃ saṃvaṇṇanaṃ katvā idāni ‘‘parivāro’’ti saṅgahamārūḷhassa vinayassa saṃvaṇṇanaṃ

ĐỌC BÀI VIẾT

Khuddasikkhā-abhinavaṭīkā

Khuddasikkhā-abhinavaṭīkā Ganthārambhakathā Tilokatilakaṃ vande, saddhammāmatanimmitaṃ; Saṃsuṭṭhukatasambhattiṃ, jinaṃ janamanoramaṃ. Sāriputtaṃ mahāsāmiṃ, nekasatthavisāradaṃ; Mahāguṇaṃ mahāpaññaṃ, namo me sirasā garuṃ. Khuddasikkhāya ṭīkā yā,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app