Mahāvaggayojanā

1. Mahākhandhakaṃ

1. Bodhikathā

Evūbhatovibhaṅgassa , katvāna yojanānayaṃ;

Mahāvaggakhandhakassa, karissaṃ yojanānayaṃ.

Ubhinnanti ubhayesaṃ. Pātimokkhānanti pātimokkhavibhaṅgānaṃ. Pātimokkhagahaṇena hettha tesaṃ vibhaṅgopi gahito abhedena vā uttarapadalopavasena vā. Khandhakanti paññattisamūhaṃ. Khandhasaddo hettha paññattivācako. Vinayapaññattiyo vuccanti ‘‘khandho’’ti. Tesaṃ samūho khandhako. Athavā khandhoti rāsi. Khandhasaddo hi rāsatthavācako. Vinayapaññattirāsi vuccati ‘‘khandho’’ti. Kakāro pakāsakavācako. Khandhānaṃ vinayapaññattirāsīnaṃ ko pakāsakoti khandhako, taṃ khandhakaṃ. Ayaṃ panettha yojanā – ubhinnaṃ pātimokkhānaṃ saṅgītisamanantaraṃ khandhakovidā khandhakesu kusalā mahātherā yaṃ khandhakaṃ saṅgāyiṃsu, tassa khandhakassa dāni saṃvaṇṇanākkamo yasmā sampatto, tasmā tassa khandhakassa ayaṃ anuttānatthavaṇṇanā hotīti.

Ye atthāti sambandho. Hisaddo padālaṅkāro. Yesanti padānaṃ. Teti te atthe. Bhaveti bhaveyya, bhavituṃ sakkuṇeyyāti attho. Tesanti atthānaṃ. Kinti kiṃ payojanaṃ. Teti atthe, ñātunti sambandho. Athavā teti atthā, avaṇṇitāti sambandho. Tesaṃyevāti atthānameva. Ayaṃ panettha yojanā – padabhājanīye yesaṃ padānaṃ ye atthā bhagavatā pakāsitā, tesaṃ padānanti pāṭhaseso, te atthe puna vadeyyāma ce, kadā pariyosānaṃ saṃvaṇṇanāya pariniṭṭhānaṃ bhave, na bhaveyyāti adhippāyo. Ye ceva atthā uttānā, tesaṃ saṃvaṇṇanāya kiṃ payojanaṃ, na payojananti adhippāyo. Adhippāyānusandhīhi ca adhippāyena ca anusandhinā ca byañjanena ca ye pana atthā anuttānā, te atthe, atthā vā avaṇṇitā yasmā ñātuṃ na sakkā, tasmā tesaṃyeva atthānaṃ ayaṃ saṃvaṇṇanānayo hotīti. Itisaddo parisamāpanattho.

1. ‘‘Tena…pe… verañjāya’’ntiādīsu (pārā. 1) karaṇavacane visesakāraṇamatthi viya, ‘‘tena…pe… paṭhamābhisambuddho’’ti ettha kiñcāpi natthīti yojanā. Asadisopamāyaṃ. Kiñcāpisaddo garahatthajotako, pana-saddo sambhāvanatthajotako. ‘‘Karaṇavacanenevā’’ti ettha evakārena upayogavacanaṃ vā bhummavacanaṃ vā nivāreti. Abhilāpoti abhimukhaṃ atthaṃ lapatīti abhilāpo, saddo. Āditoti verañjakaṇḍato. Etanti ‘‘tena samayena buddho bhagavā uruvelāya’’ntiādivacanaṃ. ‘‘Aññesupī’’ti vatvā tamevatthaṃ dassetuṃ vuttaṃ ‘‘ito paresū’’ti.

Yadi visesakāraṇaṃ natthi, kiṃ panetassa vacane payojananti codento āha ‘‘kiṃ panetassā’’tiādi. Etassāti ‘‘tena samayena buddho bhagavā uruvelāya’’ntiādivacanassa. Nidānadassanaṃ payojanaṃ nāmāti yojanā. Tamevatthaṃ vibhāvetumāha ‘‘yā hī’’tiādi. Yā pabbajjā ceva yā upasampadā ca bhagavato anuññātāti yojanā. Yāni ca anuññātānīti sambandho. Tānīti pabbajjādīni. Abhisambodhinti arahattamaggañāṇapadaṭṭhānaṃ sabbaññutaññāṇañca sabbaññutaññāṇapadaṭṭhānaṃ arahattamaggañāṇañca. Bodhimahāmaṇḍeti mahantānaṃ maggañāṇasabbaññutaññāṇānaṃ pasannaṭṭhāne bodhirukkhamūleti attho. Evantiādi nigamanaṃ.

Tatthāti yaṃ ‘‘tena samayena uruvelāya’’ntiādivacanaṃ vuttaṃ, tattha. Uruvelāyanti ettha urusaddo mahantapariyāyoti āha ‘‘mahāvelāya’’nti. ‘‘Vālikarāsimhī’’ti iminā velāsaddassa rāsatthaṃ dasseti, kālasīmādayo nivatteti. Yadi pana ‘‘urū’’ti vālikāya nāmaṃ, ‘‘velā’’ti mariyādāya, evañhi sati nanu uruyā velāti attho daṭṭhabboti āha ‘‘velātikkamanahetu āhaṭā uru uruvelā’’ti. Iminā velāya atikkamo velā uttarapadalopavasena, velāya āhaṭā uru uruvelā padavipariyāyavasenāti dasseti. Etthāti ‘‘uruvelāya’’ntipade. Tamevatthaṃ vibhāvento āha ‘‘atīte kirā’’tiādi. Anuppanne buddhe pabbajitvāti sambandho. Tāpasapabbajjanti isipabbajjaṃ, na samaṇapabbajjaṃ. Katikavattanti karaṇaṃ kataṃ, katena pavattaṃ katikaṃ, tameva vattaṃ katikavattaṃ. Akaṃsu kirāti sambandho. Yoti yo koci. Aññoti attanā aparo. So ākiratūti sambandho. Pattapuṭenāti paṇṇena katena puṭena. Tatoti katikavattakaraṇato. Tatthāti tasmiṃ padese. Tatoti mahāvālikarāsijananato, paranti sambandho. Nanti taṃ padesaṃ. Tanti mahāvālikarāsiṃ.

‘‘Bodhirukkhamūle’’ti ettha assattharukkhassa upacāravasena bodhīti nāmalabhanaṃ dassento āha ‘‘bodhi vuccati catūsu maggesu ñāṇa’’ntiādi. Iminā cattāri saccāni bujjhatīti bodhīti vacanatthena catūsu maggesu ñāṇaṃ bodhi nāmāti dasseti. Etthāti bodhimhi, bodhiyaṃ vā. Samīpatthe cetaṃ bhummavacanaṃ. Rukkhopīti pisaddena na maggañāṇamevāti dasseti. Mūleti āsanne. Paṭhamābhisambuddhoti anunāsikalopavasena sandhīti āha ‘‘paṭhamaṃ abhisambuddho’’ti. ‘‘Hutvā’’ti iminā ‘‘paṭhama’’ntipadassa bhāvanapuṃsakaṃ dasseti. Sabbapaṭhamaṃyevāti sabbesaṃ janānaṃ paṭhamameva abhisambuddho hutvāti sambandho. Eko eva pallaṅko ekapallaṅkoti avadhāraṇasamāsaṃ dassento āha ‘‘ekeneva pallaṅkenā’’ti. ‘‘Sakiṃ…pe… ābhujitenā’’ti iminā avadhāraṇaphalaṃ dasseti. Pallaṅkoti ca ūrubaddhāsanaṃ. Vimuttisukhaṃ paṭisaṃvedīti ettha tadaṅgādīsu (paṭi. ma. aṭṭha. 1.1.104) pañcasu vimuttīsu paṭippassaddhisaṅkhātā phalasamāpatti evādhippetāti āha ‘‘phalasamāpattisukha’’nti. Phalasamāpattīti arahattaphalasamāpatti. Sā hi viruddhehi upakkilesehi muccitaṭṭhena vimuttīti vuccati, tāya sampayuttaṃ sukhaṃ vimuttisukhaṃ, catutthajjhānikaṃ arahattaphalasamāpattisukhaṃ. Athavā tāya jātaṃ sukhaṃ vimuttisukhaṃ, sakalakilesadukkhūpasamasukhaṃ . ‘‘Paṭisaṃvedayamāno’’tiiminā ‘‘paṭisaṃvedī’’ti ettha ṇīpaccayassa kattutthaṃ dasseti. Punappunaṃ suṭṭhu vadati anubhavatīti paṭisaṃvedī. Paṭisaṃvedī hutvā nisīdīti sambandho.

Paccayākāranti avijjādipaccayānaṃ uppādākāraṃ. Kasmā paccayākāro paṭiccasamuppādo nāmāti āha ‘‘paccayākāro hī’’tiādi. ti saccaṃ, yasmā vā. ‘‘Aññamañña’’ntiiminā ‘‘paṭiccā’’tipadassa kammaṃ dasseti, ‘‘sahite’’tiiminā saṃsaddassatthaṃ. ‘‘Dhamme’’tiiminā tassa sarūpaṃ. Etthāti imissaṃ vinayaṭṭhakathāyaṃ. Tatthāti ‘‘anulomapaṭiloma’’ntipade, anulomapaṭilomesu vā. Sveva paccayākāro vuccatīti yojanā. ‘‘Attanā kattabbakiccakaraṇato’’tiiminā anulomasaddassa sabhāvatthaṃ dasseti. Svevāti paccayākāro eva. Taṃ kiccanti attanā kattabbaṃ taṃ kiccaṃ. Tassa akaraṇatoti attanā kattabbakiccassa akaraṇato. Iminā paṭilomasaddassa sabhāvatthaṃ dasseti. Purimanayenevāti ‘‘avijjāpaccayā saṅkhārā’’tiādinā purimanayeneva. ti athavā. Pavattiyāti saṃsārapavattiyā. Anulomoti anukūlo, anurūpo vā. Itaroti ‘‘avijjāyatvevā’’tiādinā vutto paccayākāro. Tassāti pavattiyā. Paṭilomoti paṭiviruddho, etthāti ‘‘anulomapaṭiloma’’ntipade. Attho daṭṭhabboti ettha attho evāti sambhavato tassa phalaṃ vā ‘‘saddantaratthāpohanena saddo atthaṃ vadatī’’ti vacanato (udā. aṭṭha. 1; dī. ni. ṭī. 1.1; ma. ni. ṭī. 1.mulapariyāyasuttavaṇṇanā; saṃ. ni. ṭī. 1.1.oghatarayasuttavaṇṇanā; a. ni. ṭī. 1.1.rupādivaggavaṇṇanā) saddantaratthāpohanaṃ vā dassento āha ‘‘ādito panā’’tiādi. Yāvasaddo avadhivacano. Yāva antaṃ pāpetvāti sambandho. Itoti imehi vuttehi dvīhi atthehi. ‘‘Manasākāsī’’ti ettha ikāralopavasena sandhīti āha ‘‘manasi akāsī’’ti. Tatthāti ‘‘manasākāsī’’tipade. Yathāti yenākārena. Idanti imaṃ ākāraṃ. Tatthāti ‘‘avijjāpaccayā saṅkhārā’’tiādipāṭhe avayavattho evaṃ veditabboti yojanā. Samāsamajjhe tasaddena pubbapadasseva liṅgavacanāni gahetabbānīti āha ‘‘avijjā ca sā paccayo cā’’ti . Vākye pana tasaddena parapadasseva liṅgavacanāni gahetabbāni. ‘‘Avijjāpaccayā’’tipadaṃ ‘‘sambhavantī’’tipadena sambandhitabbanti āha ‘‘tasmā avijjāpaccayā saṅkhārā sambhavantī’’ti. Sabbapadesūti ‘‘saṅkhārapaccayā viññāṇa’’ntiādīsu sabbesu padesu.

Yathā panāti yenākārena pana. Idanti imaṃ ākāraṃ. Tatthāti ‘‘avijjāya…pe… nirodho’’tiādivākye. Avijjāyatvevāti ettha ‘‘bhaddiyotvevā’’tiādīsu viya ‘‘bhaddiyo iti evā’’ti padacchedo kattabbo, na evaṃ ‘‘avijjāya iti evā’’ti, atha kho ‘‘avijjāya tu evā’’ti kātabboti āha ‘‘avijjāya tu evā’’ti. ‘‘Pa atimokkhaṃ atipamokkha’’ntiādīsu (kaṅkhā. aṭṭha. nidānavaṇṇanā) viya upasaggabyattayena vuttaṃ, evamidha nipātabyattayena vuttanti daṭṭhabbaṃ. Tattha evasaddena sattajīvādayo nivatteti. Tusaddo pakkhantaratthajotako. Anulomapakkhato paṭilomasaṅkhātaṃ pakkhantaraṃ manasākāsīti attho. Asesavirāganirodhasaddo ayuttasamāso, uttarapadena ca tatiyāsamāsoti āha ‘‘virāgasaṅkhātena maggena asesanirodhā’’ti. Tattha asesasaddaṃ virāgasaddena sambandhamakatvā nirodhasaddena sambandhaṃ katvā atthassa gahaṇaṃ ayuttasamāso nāma. ‘‘Maggenā’’tiiminā virāgasaddassatthaṃ dasseti. Maggo hi virajjanaṭṭhena virāgoti vuccati. Saṅkhāranirodhoti ettha maggena nirodhattā anuppādanirodho hotīti āha ‘‘saṅkhārānaṃ anuppādanirodho hotī’’ti. Anuppādanirodhoti ca anuppādena nirodho samucchedavasena niruddhattā. Evanti yathā avijjāyatveva asesavirāganirodhā saṅkhāranirodho, evaṃ tathāti attho. Tatthāti ‘‘evametassā’’tiādivacane. Kevalasaddo sakalapariyāyoti āha ‘‘sakalassā’’ti, anavasesassāti attho. Athavā sattajīvādīhi amissitattā amissatthoti āha ‘‘suddhassa vā’’ti. ‘‘Sattavirahitassā’’ti iminā suddhabhāvaṃ dasseti. Dukkhakkhandhassāti ettha khandhasaddo rāsatthavācakoti āha ‘‘dukkharāsissā’’ti.

Etamatthaṃviditvāti ettha etasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘yvāya’’ntiādi. Tattha ‘‘avijjādivasena…pe… nirodho hotī’’ti yvāyaṃ attho vuttoti yojanā. Samudayo ca hotīti sambandho. Viditavelāyanti pākaṭavelāyaṃ pasiddhakāleti attho. Imaṃ udānanti ettha imasaddo vuccamānāpekkho. Tasmiṃ atthe vidite satīti yojanā. Pajānanatāyāti pakārena jānanabhāvassa. Somanassayuttañāṇasamuṭṭhānanti somanassena ekuppādādivasena yuttena ñāṇena samuṭṭhānaṃ, yuttaṃ vā ñāṇasaṅkhātaṃ samuṭṭhānaṃ udānanti sambandho. Tattha udānanti kenaṭṭhena udānaṃ? Udānaṭṭhena, modanaṭṭhena, kīḷanaṭṭhena cāti attho. Kimidaṃ udānaṃ nāma? Pītivegasamuṭṭhāpito udāhāro. Yathā (udā. aṭṭha. ganthārambhakathā) hi yaṃ telādiminitabbavatthu mānaṃ gahetuṃ na sakkoti visanditvā gacchati, taṃ ‘‘avaseko’’ti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ ‘‘ogho’’ti vuccati. Evamevaṃ yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ hadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā vacīdvārena nikkhamanto paṭiggāhakanirapekkho udāhāraviseso ‘‘udāna’’nti vuccati. ‘‘Attamanavācaṃ nicchāresī’’ti iminā udadhātussa udāhāratthaṃ dasseti.

Tassāti udānassa attho evaṃ veditabboti yojanā. Yadāti ettha dāpaccayassa atthavākyaṃ dassento āha ‘‘yasmiṃ kāle’’ti. Haveti ‘‘byatta’’nti imasmiṃ atthe nipāto. Byattaṃ pākaṭanti hi attho. Pātubhavantīti ettha pātunipātassa atthassa ‘‘have’’ti nipātena vuttattā bhūdhātusseva atthaṃ dassento āha ‘‘uppajjantī’’ti. Anuloma paṭiloma paccayākāra paṭivedhasādhakāti anulomato ca paṭilomato ca paccayākārassa paṭivijjhanassa sādhakā. Bodhipakkhiyadhammāti bodhiyā maggañāṇassa pakkhe bhavā sattatiṃsa dhammā. Athavā pātunipātena saha ‘‘bhavantī’’tipadassa atthaṃ dassento āha ‘‘pakāsantī’’ti. Imasmiṃ naye havesaddo ekaṃsatthavācako. Have ekaṃsenāti hi attho. Abhisamayavasenāti maggañāṇavasena . Maggañāṇañhi yasmā abhimukhaṃ cattāri saccāni samecca ayati jānāti, tasmā abhisamayoti vuccati.

‘‘Kilesasantāpanaṭṭhenā’’ti iminā ābhuso kilese tāpetīti ātāpoti vacanatthaṃ dasseti. Na vīriyasāmaññaṃ hoti, atha kho sammappadhānavīriyamevāti āha ‘‘sammappadhānavīriyavato’’ti. Iminā ātāpīti ettha īpaccayassa vantuatthaṃ dasseti. Ārammaṇūpanijjhānalakkhaṇena cāti kasiṇādiārammaṇaṃ upagantvā nijjhānasabhāvena aṭṭhasamāpattisaṅkhātena jhānena ca. Lakkhaṇūpanijjhānalakkhaṇena cāti aniccādilakkhaṇaṃ upagantvā nijjhānasabhāvena vipassanāmaggaphalasaṅkhātena jhānena ca. ‘‘Bāhitapāpassā’’ti iminā bāhito aṇo pāpo anenāti brāhmaṇoti vacanatthaṃ dasseti. Aṇasaddo hi pāpapariyāyo. ‘‘Khīṇāsavassā’’ti iminā tassa sarūpaṃ dasseti. Athassāti atha assa, tasmiṃ kāle brāhmaṇassāti attho. Yā etā kaṅkhā vuttāti sambandho. ‘‘Ko nu kho…pe… avocā’’tiādinā (saṃ. ni. 2.12) nayena ca tathā ‘‘katamaṃ nu kho…pe… avocā’’tiādinā (saṃ. ni. 2.35) nayena ca paccayākāre vuttāti yojanā. No kallo pañhoti ayutto pañho, duppañho esoti attho. Tathāti evaṃ, tato aññathā vā. Yā ca soḷasa kaṅkhā (ma. ni. 1.18; saṃ. ni. 2.20) āgatāti sambandho. Apaṭividdhattā kaṅkhāti yojanā. Soḷasa kaṅkhāti atītavisayā pañca, anāgatavisayā pañca, paccuppannavisayā chāti soḷasavidhā kaṅkhā. Vapayantīti vi apayanti, ikāralopenāyaṃ sandhi. Vityūpasaggo dhātvatthānuvattako, apayanti – saddo apagamanatthoti āha ‘‘apagacchantī’’ti. ‘‘Nirujjhantī’’tiiminā apagamanatthameva pariyāyantarena dīpeti. ‘‘Kasmā’’ti iminā ‘‘yato pajānāti sahetudhamma’’nti vākyassa pubbavākyakāraṇabhāvaṃ dasseti. Sahetudhammanti ettha saha avijjādihetunāti sahetu, saṅkhārādiko paccayuppannadhammo. Sahetu ca so dhammo cāti sahetudhammoti vacanatthaṃ dassento āha ‘‘avijjādikenā’’tiādi . ‘‘Paṭivijjhatī’’ti iminā pajānā tīti ettha ñādhātuyā avabodhanatthaṃ dasseti, māraṇatosanādike atthe nivatteti. Itīti tasmā, vapayantīti yojanā.

2.Paccayakkhayassāti paccayānaṃ khayaṭṭhānassa asaṅkhatassāti yojanā. Tatrāti dutiyaudāne. Khīyanti paccayā etthāti khayaṃ, nibbānanti āha ‘‘paccayānaṃ khayasaṅkhātaṃ nibbāna’’nti. ‘‘Aññāsī’’ti iminā avedīti ettha vidadhātuyā ñāṇatthaṃ dasseti, anubhavanalābhādike nivatteti. Tasmā vapayantīti sambandho. Vuttappakārāti paṭhamaudāne vuttasadisā. Dhammāti bodhipakkhiyadhammā, catuariyasaccadhammā vā.

3. Imaṃ udānaṃ udānesīti sambandho. Yena maggena viditoti yojanā. Tatrāti tatiyaudāne. So brāhmaṇo tiṭṭhatīti sambandho. Tehi uppannehi bodhipakkhiyadhammehi vā yassa ariyamaggassa catusaccadhammā pātubhūtā, tena ariyamaggena vā vidhūpayanti yojanā. Vuttappakāranti suttanipāte vuttappakāraṃ. Mārasenanti kāmādikaṃ dasavidhaṃ mārasenaṃ. ‘‘Vidhamento’’tiiminā vidhūpayanti ettha dhūpadhātuyā vidhamanatthaṃ dasseti, limpanatthādayo nivatteti. ‘‘Viddhaṃ sento’’tiiminā vidhamentoti ettha dhamudhātuyā dhaṃsanatthaṃ dasseti, saddatthādayo nivatteti. ‘‘Sūriyova obhāsaya’’ntipadassa ‘‘sūriyo ivā’’ti atthaṃ dassento āha ‘‘yathā’’tiādi. Sūriyoti ādicco. So hi yasmā paṭhamakappikānaṃ sūraṃ janeti, tasmā sūriyoti vuccati. Abbhuggatoti abhimukhaṃ uddhaṃ ākāsaṃ gato, abbhaṃ vā ākāsaṃ uggato. Abbhasaddo hi ākāsapariyāyo. Ākāso hi yasmā ābhuso bhāti dippati, tasmā ‘‘abbha’’nti vuccati. Ayaṃ panettha opammasaṃsandanaṃ – yathā sūriyo obhāsayanto tiṭṭhati, evaṃ brāhmaṇo saccāni paṭivijjhanto. Yathā sūriyo andhakāraṃ vidhamento tiṭṭhati, evaṃ brāhmaṇo mārasenampi vidhūpayantoti.

Etthāti etesu tīsu udānesu. Paṭhamaṃ udānaṃ uppannanti sambandho. Imissā khandhakapāḷiyā udānapāḷiṃ saṃsandanto āha ‘‘udāne panā’’tiādi . Udāne pana vuttanti sambandho. Tanti udāne vuttavacanaṃ, vuttanti sambandho. Accayenāti atikkamena, tamevatthaṃ vibhāvento āha ‘‘tadā hī’’tiādi. Tadāti ‘‘sve āsanā vuṭṭhahissāmī’’ti rattiṃ uppāditamanasikārakāle. Bhagavā manasākāsīti sambandho. Purimā dve udānagāthā ānubhāvadīpikā hontīti yojanā. Tassāti paccayākārapajānanapaccayakkhayādhigamassa. Ekekamevāti anulomapaṭilomesu ekekameva. Paṭhamayāmañcāti accantasaṃyoge upayogavacanaṃ, nirantaraṃ paṭhamayāmakālanti attho. Idha panāti imasmiṃ khandhake pana. Tamevatthaṃ vitthārento āha ‘‘bhagavā hī’’tiādi. Tattha bhagavā udānesīti sambandho. Visākhapuṇṇamāyāti visākhāya yuttāya puṇṇamāya. ‘‘Aruṇo uggamissatī’’ti vattabbasamayeti sambandho. Sabbaññutanti sabbaññubhāvaṃ, anāvaraṇañāṇanti attho. Tatoti aruṇuggamanato. Taṃ divasanti bhummatthe upayogavacanaṃ, tasmiṃ divaseti hi attho. Accantasaṃyoge vā, taṃ divasaṃ kālanti hi attho. Evaṃ manasi katvāti yathā taṃ divasaṃ anulomapaṭilomaṃ manasākāsi, evaṃ manasi katvāti attho. Itīti evaṃ. ‘‘Bodhirukkhamūle…pe… nisīdī’’ti evaṃ vuttaṃ taṃ sattāhanti yojanā. Tatthevāti bodhirukkhamūleyeva.

2. Ajapālakathā

4.Na bhagavāti ettha nakāro ‘‘upasaṅkamī’’ti padena yojetabbo, na upasaṅkhamīti hi attho. Tamhā samādhimhāti tato arahattaphalasamāpattisamādhito. Anantarameva anupasaṅkamanaṃ upamāya āvikaronto āha ‘‘yathā panā’’tiādi. Iccevaṃ vuttaṃ na hotīti yojanā. Idanti idaṃ atthajātaṃ. Etthāti ‘‘bhutvā sayatī’’ti vākye. Evanti upameyyajotako. Idhāpīti imissaṃ ‘‘atha kho bhagavā’’tiādipāḷiyampi. Idanti ayamattho dīpito hotīti yojanā. Etthāti ‘‘atha kho bhagavā’’tiādipāṭhe.

Aparānipīti pallaṅkasattāhato aññānipi. Tatrāti ‘‘aparānipī’’tiādivacane. Bhagavati nisinne satīti yojanā. Kirasaddo vitthārajotako . Kiṃ nu khoti parivitakkanatthe nipāto. Ekaccānanti appesakkhānaṃ ekaccānaṃ. Tāsanti devatānaṃ. Balādhigamaṭṭhānanti balena tejasā adhigamaṭṭhānaṃ. Animisehīti ummisehi. Sattāhanti kammatthe cetaṃ upayogavacanaṃ, accantasaṃyoge vā. Evañhi sati ‘‘kāla’’nti kammaṃ veditabbaṃ. Taṃ ṭhānanti animisehi akkhīhi olokiyamānaṭṭhānaṃ. Athāti animisasattāhassa anantare. Ratanacaṅkameti ratanamaye caṅkame. Taṃ ṭhānanti caṅkamaṭṭhānaṃ. Tatoti caṅkamasattāhato. Ratanagharanti ratanamayaṃ gehaṃ. Tatthāti ratanaghare abhidhammapiṭakaṃ vicinantoti sambandho. Etthāti ratanaghare, abhidhammapiṭake vā, niddhāraṇe cetaṃ bhummavacanaṃ. Taṃ ṭhānanti abhidhammapiṭakavicinanaṭṭhānaṃ.

Evantiādi pubbavacanassa nigamavasena pacchimavacanassa anusandhinidassanaṃ. Tenāti ajapālānaṃ nisīdanakāraṇena. Assāti nigrodhassa. ‘‘Ajapālanigrodhotveva nāma’’nti iminā upacāravasena nāmalabhanaṃ dasseti. Ajapā brāhmaṇā lanti nivāsaṃ gaṇhanti etthāti ajapālo, uṇhakāle vā antopaviṭṭhe aje attano chāyāya pāletīti ajapālo, ajapālo ca so nigrodho ceti ajapālanigrodhoti vacanatthānipi pakaraṇantaresu (udā. aṭṭha. 4) dassitāni. Tatrāpīti ajapālanigrodhepi. Bodhitoti bodhirukkhato. Etthāti ajapālanigrodhe. Bhagavati nisinneti yojanā. Tatthāti ‘‘atha kho aññataro’’tiādivacane. Soti brāhmaṇo. Diṭṭhamaṅgaliko nāmāti diṭṭhasutamutasaṅkhātesu tīsu maṅgalikesu diṭṭhamaṅgaliko nāma kirāti attho. ‘‘Mānavasena…pe… vuccatī’’ti iminā ‘‘huṃhu’’nti karotīti huṃhuṅko, huṃhuṅko jāti sabhāvo imassāti huṃhuṅkajātikoti vacanatthaṃ dasseti.

Tenāti brāhmaṇena. Sikhāppattanti aggappattaṃ. Tassāti udānassa. Yoti puggalo, paṭijānātīti sambandho. ‘‘Na diṭṭhamaṅgalikatāyā’’ti iminā avadhāraṇaphalaṃ dasseti. ‘‘Bāhitapāpadhammattā’’ti iminā bāhito pāpo dhammo anenāti bāhitapāpadhammoti vacanatthaṃ dasseti. ‘‘Huṃhuṅkārapahānenā’’ti iminā natthi huṃhuṅkāro imassāti nihuṃhuṅkoti vacanatthaṃ dasseti. Rāgādikasāvābhāvenāti iminā natthi rāgādikasāvo imassāti nikkasāvoti vacanatthaṃ dasseti. ‘‘Bhāvanānuyogayuttacittatāyā’’ti iminā yataṃ anuyuttaṃ attaṃ cittaṃ imassāti yatattoti vacanatthaṃ dasseti. Ettha hi yatasaddo vīriyavācako, yatadhātuyā nipphanno, attasaddo cittapariyāyo. Yatasaddassa yamudhātuyā ca nipphannabhāvaṃ dassetuṃ vuttaṃ ‘‘sīlasaṃvarena vā’’tiādi. ‘‘Saññatacittatāyā’’ti iminā yamati saṃyamatīti yataṃ, yataṃ attaṃ cittaṃ imassāti yatattoti vacanatthaṃ dasseti. Saccāni vidanti jānantīti vedānīti vacanatthena maggañāṇāni vedāni nāmāti dassento āha ‘‘catumaggañāṇasaṅkhātehi vedehī’’ti. ‘‘Catumaggañāṇasaṅkhātāna’’nti vibhattipariṇāmaṃ katvā ‘‘vedāna’’ntipadena yojetabbo. Antanti nibbānaṃ. Tañhi yasmā saṅkhārānaṃ avasāne jātaṃ, tasmā antanti vuccati. Puna antanti arahattaphalaṃ. Tañhi yasmā maggassa pariyosāne pavattaṃ, tasmā antanti vuccati. ‘‘Maggabrahmacariyassa vusitattā’’ti iminā vusitaṃ maggasaṅkhātaṃ brahmacariyaṃ anenāti vusitabrahmacariyoti vacanatthaṃ dasseti. Dhammena brahmavādaṃ vadeyyāti vuttavacanassa atthaṃ dassento āha ‘‘brāhmaṇo ahanti etaṃ vādaṃ dhammena vadeyyā’’ti. Dhammenāti bhūtena sabhāvena. Loketi ettha sattalokovādhippetoti āha ‘‘sakale lokasannivāse’’ti.

3. Mucalindakathā

5.Akālameghoti ettha vappādikālassa abhāvā na akālo hoti, atha kho vassakāle asampattattā akāloti āha ‘‘asampatte vassakāle’’ti. ‘‘Uppannamegho’’ti iminā akāle uppanno megho akālameghoti vacanatthaṃ dasseti. Gimhānaṃ pacchime māseti jeṭṭhamūlamāse. Tasminti meghe. Sītavātaduddinīti ettha sītena vātena dūsitaṃ dinaṃ imissā vaṭṭalikāyāti sītavātaduddinīti vacanatthaṃ dassento āha ‘‘sā ca panā’’tiādi. Sā ca pana sattāhavaṭṭalikā sītavātaduddinī nāma ahosīti sambandho. ‘‘Samīpe pokkharaṇiyā nibbatto’’ti iminā mucalindassa samīpe nibbatto mucalindoti vacanatthaṃ dasseti. Mucalindoti ca niculo. So nīpoti ca piyakoti ca vuccati. Nāgassa bhogo ekopi sattābhujattā ‘‘bhogehī’’ti bahuvacanavasena vuttaṃ. Tasminti nāgarāje ṭhite satīti yojanā. Tassāti nāgarājassa. Tasmāti yasmā bhaṇḍāgāragabbhapamāṇaṃ ahosi, tasmā. Ṭhānassa kāraṇaṃ paridīpeti anenāti ṭhānakāraṇaparidīpanaṃ ‘‘mā bhagavantaṃ sīta’’ntiādivacanaṃ. Soti nāgarājā. ti saccaṃ. Pāḷiyaṃ ‘‘bādhayitthā’’ti kiriyāpadaṃ ajjhāharitabbanti āha ‘‘mā sītaṃ bhagavantaṃ bādhayitthā’’ti. Tatthāti ‘‘mā bhagavantaṃ sīta’’ntiādivacane. Sattāhavaṭṭalikāya satīti sambandho. Tampīti uṇhampi. Nanti bhagavantaṃ. Tassāti nāgarājassa. Ubbiddhanti uddhaṃ chiddaṃ. Viddhachiddasaddā hi pariyāyā. Ākāsaṃ meghapaṭalapaṭicchannaṃ āsannaṃ viya hoti, meghapaṭalavigame dūraṃ viya upaṭṭhāti, tasmā vuttaṃ ‘‘meghavigamena dūrībhūta’’nti. Vigatavalāhakanti ettha vigatasaddo apagatatthavācako, valāhakasaddo meghapariyāyoti āha ‘‘apagatamegha’’nti. Indanīlamaṇi viya dibbatīti devoti vacanatthena ākāso devo nāmāti āha ‘‘devanti ākāsa’’nti. Attano rūpanti attano nāgasaṇṭhānaṃ. Iminā sakavaṇṇanti ettha sakasaddo attavācako, vaṇṇasaddo saṇṭhānavevacanoti dasseti.

Sukho vivekoti ettha tadaṅga vikkhambhana samuccheda paṭippassaddhinissaraṇavivekasaṅkhātesu pañcasu vivekesu nibbānasaṅkhāto nissaraṇaviveko ca kāyacittaupadhivivekasaṅkhātesu tīsu vivekesu nibbānasaṅkhāto upadhiviveko ca gahetabboti āha ‘‘nibbānasaṅkhāto upadhiviveko’’ti. ‘‘Catumaggañāṇasantosenā’’ti iminā tuṭṭhassāti ettha piṇḍapātasantosādike nivatteti. Sutadhammassāti ettha sutasaddo vissutapariyāyoti āha ‘‘pakāsitadhammassā’’ti, pākaṭasaccadhammassāti attho. Passatoti ettha maṃsacakkhussa karaṇabhāvena āsaṅkā bhaveyyāti āha ‘‘ñāṇacakkhunā’’ti. ‘‘Akuppanabhāvo’’ti iminā abyāpajjanti ettha byāpādasaddassa dosavācakabhāvo ca ṇyapaccayassa bhāvattho ca dassito. Etenāti ‘‘abyāpajja’’ntipadena. Mettāpubbabhāgoti abyāpajjassa pubbabhāge mettāya uppannabhāvo. Pāṇabhūtesu saṃyamoti ettha pāṇabhūtasaddā vevacanabhāvena sattesu eva vattantīti āha ‘‘sattesu cā’’ti. Karuṇāpubbabhāgoti saṃyamassa pubbabhāge karuṇāya uppannabhāvo. ti yā virāgatā. Anāgāmimaggassa kāmarāgassa anavasesapahānattā vuttaṃ ‘‘etena anāgāmimaggo kathito’’ti. Yāthāvamānassa arahattamaggena niruddhattā vuttaṃ ‘‘asmi…pe… kathita’’nti. Itoti arahattato.

4. Rājāyatanakathā

6.Pācīnakoṇeti puratthimaasse, pubbadakkhiṇadisābhāgeti attho. Rājāyatanarukkhanti khīrikārukkhaṃ. Tena kho pana samayenāti ettha tasaddassa visayaṃ pucchitvā dassento āha ‘‘katarena samayenā’’ti. Nisinnassa bhagavatoti yojanā. Devarājasaddassa aññe pajāpatiādayo devarājāno nivattetuṃ ‘‘sakko’’ti vuttaṃ. Tanti harītakaṃ. Paribhuttamattasseva bhagavatoti sambandho. Nisinne bhagavati.

‘‘Tena kho pana samayenā’’ti iminā yena samayena bhagavā rājāyatanamūle nisīdi, tena kho pana samayenāti atthaṃ dasseti. Ukkalajanapadatoti ukkalanāmakā janapadamhā. Yasmiṃ dese bhagavā viharati, taṃ desanti yojanā. Etthāti ‘‘taṃ desaṃ addhānamaggappaṭipannā’’tipade. Tesanti vāṇijānaṃ. Ñātisālohitasaddānaṃ aññamaññavevacanattā ‘‘ñātī’’ti vutte sālohitasaddassa attho siddhoti dassetuṃ vuttaṃ ‘‘ñātibhūtapubbā devatā’’ti. ti devatā. Nesanti vāṇijānaṃ. Tatoti apavattanakāraṇā. Teti vāṇijā . Idanti apavattanaṃ. Balinti upahāraṃ. Tesanti vāṇijānaṃ. ‘‘Sabbimadhuphāṇitādīhi yojetvā’’ti padaṃ pubbāparāpekkhaṃ, tasmā majjhe vuttaṃ. Patimānethāti ettha māna pūjāyaṃ pemaneti dhātupāṭhesu (saddanītidhātumālāyaṃ 18 nakārantadhātu) vuttattā pūjanapemanaṃ nāma atthato upaṭṭhahananti āha ‘‘upaṭṭhahathā’’ti. Taṃ voti ettha taṃsaddo patimānanavisayo, vosaddo tīsu vosaddesu tumhasaddassa kāriyo vosaddo, so ca catutthyatthoti āha ‘‘taṃ patimānaṃ tumhāka’’nti. Vokāro hi tividho tumhasaddassa kāriyo, yovacanassa kāriyo, padapūraṇoti. Tattha tumhasaddassa kāriyo pañcavidho paccattaupayogakaraṇasampadānasāmivacanavasenāti. Tattha tumhasaddakāriyo sampadānavacano idhādhippeto. Tenāha ‘‘tumhāka’’nti. ‘‘Ya’’ntisaddassa visayo paṭiggahaṇatthoti āha ‘‘yaṃ paṭiggahaṇa’’nti. Assāti bhaveyya. Yo patto ahosīti yojanā. Assāti bhagavato. Soti patto. Sujātāya āgacchantiyā evāti sambandho. Anādare cetaṃ sāmivacanaṃ. Tenāti antaradhāyahetunā. Assāti bhagavato. Hatthesūti karaṇatthe cetaṃ bhummavacanaṃ. Hatthehīti hi attho. Kimhīti kena.

Itoti āsaḷhīmāsajuṇhapakkhapañcamito. Ettakaṃ kālanti etaṃ pamāṇaṃ ekūnapaññāsadivasakālaṃ. Jighacchāti ghasitumicchā. Pipāsāti pātumicchā. Assāti bhagavato. Cetasā-cetosaddānaṃ sambandhāpekkhattā tesaṃ sambandhaṃ dassetuṃ vuttaṃ ‘‘attano’’ti ca ‘‘bhagavato’’ti ca. Imehi sambandhisaddānamasadisattā sambandhopi asadisoti dasseti. Attanoti catunnaṃ mahārājānaṃ. Samāsoyeva avayavīpadhāno hoti, vākyaṃ pana avayavapadhānoyevāti dassento āha ‘‘catūhi disāhī’’ti. Pāḷiyaṃ ‘‘āgantvā’’ti pāṭhaseso yojetabbo. ‘‘Silāmaye’’ti iminā silāmayameva selāmayanti atthaṃ dasseti. Idanti ‘‘selāmaye patte’’ti vacanaṃ. Yeti muggavaṇṇasilāmaye patte. Tatoti indanīlamaṇimayapattaupanāmanato, paranti sambandho. Tesanti catunnaṃ mahārājānaṃ. Cattāropi adhiṭṭhahīti sambandho . Yathāti yenākārena, adhiṭṭhiyamāneti yojanā. Ekasadisoti ekaṃsena sadiso. Adhiṭṭhite patteti sambandho. Patteti ca karaṇatthe bhummavacanaṃ. Pattena paṭiggahesīti hi attho. Paccaggheti ettha ekāro smiṃvacanassa kāriyoti āha ‘‘paccagghasmi’’nti. Paṭi agghanti padavibhāgaṃ katvā paṭisaddo pāṭekkattho, ‘‘aggha’’nti sāmaññato vuttepi mahagghatthoti dassento āha ‘‘pāṭekkaṃ mahagghasmi’’nti. Iminā cattāro ekato hutvā na mahagghā honti, pāṭekkaṃ pana mahagghā hontīti dasseti. Atha vā saupasaggo paccagghasaddo abhinavapariyāyoti āha ‘‘abhinave’’ti. Abhinavoti ca aciratanavatthussa nāmaṃ. Aciratanavatthu aciratanattā abbhuṇhaṃ viya hoti, tasmā vuttaṃ ‘‘abbhuṇhe’’ti. ‘‘Taṅkhaṇe nibbattasmi’’nti iminā tamevatthaṃ vibhāveti. Dvevācikātipadassa samāsavasena ca taddhitavasena ca nipphannabhāvaṃ dassento āha ‘‘dve vācā’’tiādi. Pattāti ettha eko itisaddo luttaniddiṭṭho. Iti tasmā dvevācikāiti atthoti yojanā. Teti vāṇijā. Athāti tasmiṃ kāle. Teti kese. Tesanti vāṇijānaṃ. Pariharathāti attano abhivādanapaccuṭṭhānaṭṭhānanti paṭiggahetvā, paricchinditvā vā harathāti attho. Teti vāṇijā. Amatenevāti amatena iva, abhisittā ivāti yojanā.

5. Brahmayācanakathā

7. Bhagavā upasaṅkamīti sambandho. Tasminti ajapālanigrodhe. Āciṇṇasamāciṇṇoti ācarito sammācarito, na ekassa buddhassa āciṇṇo, atha kho sabbabuddhānaṃ āciṇṇasamāciṇṇo, atiāciṇṇo niccāciṇṇoti attho. Saṅkhepena vuttamatthaṃ vitthārento āha ‘‘jānanti hī’’tiādi. Dhammadesananti bhagavato dhammadesanaṃ, dhammadesanatthāya vā bhagavantaṃ, bhagavantaṃ vā dhammadesanaṃ. Tatoti yācanakāraṇā. ti saccaṃ, yasmā vā. Lokasannivāso brahmagaruko yasmā, iti tasmā uppādessantīti yojanā. Itītiādi nigamanaṃ.

Tatthāti parivitakkanākārapāṭhe. ‘‘Pañcakāmaguṇesu allīya’’ntīti iminā allīyanti abhiramitabbaṭṭhena lagganti etthāti ālayā pañca kāmaguṇāti vacanatthaṃ dasseti. Allīyantīti lagganti. ‘‘Pañca kāmaguṇe allīyantī’’tipi pāṭho, evaṃ sati allīyanti abhiramitabbaṭṭhena seviyantīti ālayā pañca kāmaguṇāti vacanattho kātabbo. Allīyantīti sevanti. Teti pañca kāmaguṇā. ‘‘Yadida’’ntipadassa yaṃ idanti padavibhāgaṃ katvā ‘‘ya’’nti ca ‘‘ida’’nti ca sabbanāmapadanti āsaṅkā bhaveyyāti āha ‘‘yadidanti nipāto’’ti. Iminā tīsu liṅgesu dvīsu ca vacanesu vināsaṃ, vikāraṃ vā visadisaṃ vā naayanattā nagamanattā abyayaṃ nāmāti dasseti, attho pana sabbanāmatthoyevāti daṭṭhabbaṃ. Tassāti ‘‘yadida’’ntinipātassa, atthoti sambandho. Ṭhānanti ‘‘ṭhānaṃ’’itipadaṃ. Paṭiccasamuppādanti ‘‘paṭiccasamuppādo’’itipadaṃ. Atthopi yuttoyevāti daṭṭhabbaṃ. Imesanti saṅkhārādīnaṃ paccayuppannānaṃ. Paccayāti avijjādikāraṇā. ‘‘Idappaccayā evā’’ti iminā idappaccayatāti ettha tāpaccayassa svatthaṃ dīpeti ‘‘devatā’’tiādīsu (khu. pā. aṭṭha. evamiccādipāṭhavaṇṇanā) viya.

So mamassa kilamathoti ettha taṃsaddassa visayaṃ dassento āha ‘‘yā ajānantānaṃ desanā nāmā’’ti, iminā ‘‘deseyyaṃ, na ājāneyyu’’nti dvinnameva kiriyāpadānaṃ tasaddassa visayabhāvaṃ dasseti, na ekassa kiriyāpadassa. Soti desanāsaṅkhāto kāyavacīpayogo, iminā vākyavisaye tasaddo uttarapadasseva liṅgavacanāni gaṇhātīti dasseti, samāsamajjhe pana tasaddo pubbapadasseva liṅgavacanāni gaṇhāti. Tena vuttaṃ ‘‘avijjā ca sā paccayo cā’’ti (udā. aṭṭha. paṭhamabodhisuttavaṇṇanā) ca ‘‘abhidhammo ca so piṭakañcā’’ti ca (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dha. sa. aṭṭha. nidānakathā) ādi . Kilamathoti kāyakilamanahetu. Kilamati anenāti kilamatho. Assāti bhaveyya. ti kāyavacīpayogasaṅkhātā desanā. Vihesāti kāyavihiṃsāhetu. Vihiṃsati imāyāti vihesā. Cittena pana buddhānaṃ kilamatho vā vihesā vā natthi arahattamaggena samucchinnattā . ‘‘Paṭibhaṃsū’’ti ettha paṭīti kammappavacanīyayogattā ‘‘bhagavanta’’nti ettha sāmyatthe upayogavacananti āha ‘‘bhagavato’’ti. ‘‘Anu acchariyā’’ti iminā ‘‘na acchariyā’’ti padavibhāgaṃ nivatteti, punappunaṃ acchariyāti attho. Paṭibhaṃsūti ettha paṭisaddo paṭibhānattho, bhādhātu khāyanatthoti āha ‘‘paṭibhānasaṅkhātassa ñāṇassa gocarā ahesu’’nti. ‘‘Gocarā ahesu’’nti iminā khāyanaṃ nāma atthato gocarabhāvena bhavananti dasseti.

Meti mama, mayā vā, adhigataṃ dhammaṃ pakāsitunti sambandho. Ariyamaggasotassa paṭi paṭisotanti vutte nibbānamevāti āha ‘‘paṭisotaṃ vuccati nibbāna’’nti. Nibbānagāminti ariyamaggaṃ. Ariyamaggo hi yasmā nibbānaṃ gamayati, tasmā nibbānagāmīti vuccati. Tamokhandhenāti ettha tamasaddo avijjāpariyāyo, khandhasaddo rāsatthoti āha ‘‘avijjārāsinā’’ti. ‘‘Ajjhotthaṭā’’ti iminā āvuṭāti ettha vudhātu āvaraṇatthoti dasseti. Appossukkatāyāti ettha apatyūpasaggo abhāvattho, tāpaccayo bhāvatthoti āha ‘‘nirussukkabhāvenā’’ti.

8.Loketi sattaloke. Mahābrahmeti mahābrahmāno. Apparajakkhajātikāti ettha appaṃ rajaṃ akkhimhi etesanti apparajakkhā, apparajakkhā jāti sabhāvo etesanti apparajakkhajātikāti vacanatthaṃ dassento āha ‘‘paññāmaye’’tiādi. ‘‘Paññāmaye’’ti iminā maṃsamayeti atthaṃ nivatteti. Etesanti sattānaṃ. Dhammassāti tupaccayayoge chaṭṭhīkammaṃ. Āpubbo ñādhātu paṭivijjhanatthoti āha ‘‘paṭivijjhitāro’’ti.

Saṃvijjati malaṃ etesanti samalā, pūraṇakassapādikā cha satthāro, tehi. ‘‘Rāgādīhī’’ti iminā malasarūpaṃ dasseti. Avāpuretanti ettha avapubbo ca āpubbo ca puradhātu vivaraṇatthoti āha ‘‘vivara eta’’nti. Vakārassa pakāraṃ katvā ‘‘apāpureta’’ntipi pāṭho . Amatasaddassa salilādayo nivattetuṃ vuttaṃ ‘‘nibbānassā’’ti. Ime sattā suṇantūti sambandho. Vimalenāti ettha visaddo abhāvatthoti āha ‘‘abhāvato’’ti. Iminā natthi malaṃ etassāti vimaloti vacanatthaṃ dasseti . ‘‘Sammāsambuddhenā’’ti iminā aññapadatthasarūpaṃ dasseti. Anukkamena maggena bujjhitabbanti anubuddhanti vutte catusaccadhammo gahetabboti āha ‘‘catusaccadhamma’’nti.

‘‘Selamaye’’ti iminā silāya nibbatto seloti vacanatthaṃ dasseti. ‘‘Sabbaññutaññāṇenā’’ti iminā samantacakkhusarūpaṃ dasseti. Bhagavā tvampīti yojanā. Dhammasaddo paññāpariyāyoti āha ‘‘dhammamayaṃ paññāmaya’’nti. Apeto soko imassāti apetasoko, bhagavā. Sokaṃ avataratīti sokāvatiṇṇā, janatā. Sokāvatiṇṇañca jātijarābhibhūtañcāti casaddo yojetabbo. Iminā casaddo luttaniddiṭṭhoti dasseti.

‘‘Bhagavā’’tipadaṃ ‘‘vīro’’tiādīsu yojetabbaṃ. ‘‘Vīriyavantatāyā’’ti iminā vīraṃ yassatthīti vīroti vacanatthaṃ dasseti. Saddasatthesu ālapanapadesu viggaho na kātabboti idaṃ ālapanāvatthaṃ sandhāya vuttaṃ, idha pana tesamatthadassanatthāya viggaho vuttoti daṭṭhabbaṃ. ‘‘Devaputta…pe… vijitattā’’ti iminā vijito mārehi saṃgāmo anenāti vijitasaṅgāmoti vacanatthaṃ dasseti. Ettha ca khandhamāro maccumārena saṅgahito dvinnaṃ mārānaṃ ekato vijitattā. ‘‘Sattavāho’’ti paṭhamakkharena ca ‘‘satthavāho’’ti dutiyakkharena ca yutto. Tattha satthavāho viyāti ‘‘satthavāho’’ti upacārena vutte dutiyakkharena yutto, satte vahahīti sattavāhoti mukhyato vutte paṭhamakkharena yutto. Idha pana paṭhamakkharena yuttoti āha ‘‘satte vahatīti sattavāho’’ti. Natthi iṇaṃ imassāti aṇaṇo bhagavā.

9.Buddhacakkhunāti ettha cakkhu duvidhaṃ maṃsacakkhuñāṇacakkhuvasena. Tatthāpi maṃsacakkhu duvidhaṃ pasādacakkhusasambhāracakkhuvasena. Tattha pasādarūpaṃ pasādacakkhu nāma, bhamukaṭṭhiparicchinno maṃsapiṇḍo sasambhāracakkhu nāma. Ñāṇacakkhu pana pañcavidhaṃ (paṭi. ma. aṭṭha. 1.1.3) dibbadhammapaññābuddhasamantacakkhuvasena. Tattha dibbacakkhuabhiññāñāṇaṃ dibbacakkhu nāma, heṭṭhimamaggattayaṃ dhammacakkhu nāma, arahattamaggañāṇaṃ paññācakkhu nāma, indriyaparopariyattañāṇañca āsayānusayañāṇañca buddhacakkhu nāma, sabbaññutaññāṇaṃ samantacakkhu nāma. Idha pana ‘‘buddhacakkhunā’’ti vuttattā yathāvuttadveñāṇāniyevāti āha ‘‘indriya…pe… ñāṇena cā’’ti. ti saccaṃ. Yesanti sattānaṃ. Saddhādīnīti ādisaddena vīriyasatisamādhipaññindriyāni saṅgaṇhāti. Tikkhānīti tikhiṇāni. Mudūnīti sukhumatarāni. Ākārāti kāraṇā. Imāni tīṇi dukāni bāhiratthasamāsavasena vuttāni. Sukhena viññāpetabbāti suviññāpayā, tathā duviññāpayāti vacanatthaṃ dassento āha ‘‘ye kathitakāraṇa’’ntiādi . Paraloko ca vajjañca paralokavajjāni, tāni bhayato passantīti paralokavajjabhayadassāvinoti vacanatthaṃ dassento āha ‘‘ye’’tiādi. Imāni dve dukāni kitavasena vuttāni, idha pacchimaduke ‘‘na appekacce paralokavajjabhayadassāvino’’ti dutiyapadaṃ na vuttaṃ, paṭisambhidāmaggapāḷiyaṃ (paṭi. ma. 1.111) pana yugaḷavasena vuttaṃ. Uppalāni ettha santīti uppalinīti vacanatthena gaccho vā latā vā pokkharaṇī vā vanaṃ vā ‘‘uppalinī’’ti vuccati, idha pana ‘‘vana’’nti āha ‘‘uppalavane’’ti. Nimuggāneva hutvāti sambandho. Posayantīti vaḍḍhanti, iminā antonimuggāneva hutvā posayantīti antonimuggaposīnīti vacanatthaṃ dasseti. ‘‘Udakena sama’’nti iminā udakena samaṃ samodakaṃ, samodakaṃ hutvā ṭhitānīti atthaṃ dasseti. ‘‘Atikkamitvā’’ti iminā accuggammātipadassa atiuggantvāti atthaṃ dasseti.

Paṭicchannena āropitāti pārutā, na pārutā apārutā. Apārutā nāma atthato vivaraṇāti āha ‘‘vivaṭā’’ti soti ariyamaggo . ti saccaṃ. Pacchimapadadvayeti gāthāya uttamapadadvaye. Ayamevatthoti ayaṃ vakkhamāno evaṃ attho daṭṭhabboti yojanā. ti vitthāro. Na bhāsinti ettha uttamapurisattā ‘‘aha’’nti vuttaṃ. ‘‘Devamanujesu’’ti vattabbe ekasesavasena ‘‘manujesū’’ti vuttanti āha ‘‘devamanussesū’’ti.

6. Pañcavaggiyakathā

10.Ṭhānuppattiyāti kāraṇena uppattiyā. Nikkileso jāti sabhāvo imassāti nikkilesajātiko. ‘‘Ñāṇa’’nti avisesena vuttepi atthato anāvaraṇañāṇamevāti āha ‘‘sabbaññutaññāṇa’’nti. Itoti ‘‘dhammaṃ desessāmī’’ti parivitakkadivasato, heṭṭhāti sambandho. Devatā pana āḷārassa kālaṅkaraṇameva jānāti, na ākiñcaññāyatane nibbattabhāvaṃ. Bhagavā pana sabbaṃ jānāti, tena vuttaṃ ‘‘ākiñcaññāyatane nibbatto’’ti. ‘‘Parihīnattā’’ti iminā mahājāniyoti ettha hādhātuyā atthaṃ dasseti. Assāti āḷārassa. Mahatī jāniassāti ‘‘mahājāniko’’ti vattabbe kakārassa yakāraṃ katvā ‘‘mahājāniyo’’ti vuttaṃ. Akkhaṇeti brahmacariyavāsāya anokāse, ākiñcaññāyataneti attho. Hiyyoti anantarātītāhe. Sopīti udako rāmaputtopi. Pisaddo āḷārāpekkho. Tattha āḷāro kālāmo yāvaākiñcaññāyatanajhānalābhī hoti, tasmā ākiñcaññāyatane nibbatto. Udako rāmaputto yāvanevasaññānāsaññāyatanajhānalābhī hoti, tasmā nevasaññānāsaññāyatane nibbattoti daṭṭhabbaṃ. ‘‘Bahukārā’’ti ca ‘‘bahūpakārā’’ti ca pāṭhassa dvidhā yuttabhāvaṃ dassetuṃ vuttaṃ ‘‘bahukārāti bahūpakārā’’ti. Pesitattabhāvaṃ manti yojanā. Iminā pahitattanti ettha attasaddo kāyavācakoti dasseti.

11. Antarāsaddena yuttattā ‘‘gayaṃ, bodhi’’nti ettha sāmyatthe upayogavacananti āha ‘‘gayāya ca bodhimaṇḍassa cā’’ti.

Gāthāya catūsu sabbasaddesu dutiyo sabbasaddo anavasesattho, sesā sāvasesatthāti dassento āha ‘‘sabbaṃ tebhūmakadhamma’’ntiādi. Vacanattho suviññeyyova. Arahattaphalassāpi taṇhākkhayattā vuttaṃ ‘‘taṇhākkhaye nibbāne’’ti. Sayaṃsaddo attapariyāyo, abhiññāyasaddo tu tvāpaccayantoti āha ‘‘attanāva jānitvā’’ti. ‘‘Sabbaṃ catubhūmakadhamma’’nti iminā ñādhātuyā kammaṃ dasseti. ‘‘Ayaṃ me ācariyo’’ti uddisanākāradassanaṃ.

‘‘Lokuttaradhamme’’ti iminā lokiyadhamme pana ācariyo (mi. pa. 4.5.11) atthīti dasseti. Paṭipuggaloti ettha paṭisaddo paṭibhāgatthoti āha ‘‘paṭibhāgapuggalo’’ti. Sadisapuggalo nāma natthīti attho. Sītibhūtoti sīti hutvā bhūto, sītibhāvaṃ vā patto.

Kāsīnanti bahuvacanavasena vuttattā janapadānaṃ nāmaṃ. Janapadasamūhassa raṭṭhanāmattā vuttaṃ ‘‘kāsiraṭṭhe’’ti. ‘‘Nagara’’nti iminā purasaddo nagarapariyāyoti dasseti. Paṭilābhāyāti paṭilābhāpanatthāya. ‘‘Bheri’’nti iminā dundubhisaddo bherivācakoti dasseti. Bheri hi ‘‘duṃdu’’ntisaddena ubhi pūraṇametthāti dundubhīti vuccati. Dakārarakārānaṃ saṃyogaṃ katvā dundrubhītipi pāṭho atthi, so apāṭhoyeva. ‘‘Paharissāmī’’ti ettha pahārasaddena āhaññinti ettha āpubbahanadhātuyā atthaṃ dasseti, ssāmisaddena ajjataniiṃvibhattiyā anāgatakāle pavattabhāvaṃ, itisaddena gamanākāravācakassa itisaddassa lopabhāvaṃ dasseti.

Anantajinoti anantasaṅkhātassa sabbaññutaññāṇassa padaṭṭhānabhūtena arahattamaggañāṇena sabbakilesārīnaṃ jitavā, etena phalūpacārena anantajinabhāvaṃ dasseti. Huveyya pāvusoti ettha ‘‘huveyya api āvuso’’ti padavibhāgaṃ katvā hudhātu sattatthavācako, apisaddo evaṃnāmavācakoti dassento āha āvuso ‘‘evaṃ nāma bhaveyyā’’ti. Vakārassa pakāraṃ katvā ‘‘hupeyyā’’ti pāṭhopi yujjatiyeva.

12. ‘‘Atthāya paṭipanno’’ti iminā bāhullassa atthāya paṭipanno bāhullikoti vacanatthaṃ dasseti. Padhānatoti dukkaracariyāya padahanato. ‘‘Bhaṭṭho’’ti iminā vibbhantoti ettha vipubbabhamudhātuyā anavaṭṭhānattho nāma atthato bhaṭṭhoti dasseti. Sotanti ettha sotasaddassa sotaviññāṇādivācakattā ‘‘sotindriya’’nti vuttaṃ. Iriyāyāti ettha iriyanaṃ caraṇaṃ iriyāti vacanatthaṃ dassento āha ‘‘dukkaracariyāyā’’ti. Abhijānātha noti ettha nosaddo nusaddatthoti āha ‘‘abhijānātha nū’’ti. Vākyanti vācakaṃ. Saññāpetuntipadassa saññāpanākāraṃ dassetuṃ vuttaṃ ‘‘ahaṃ buddho’’ti.

13.Itoti ‘‘cakkhukaraṇī’’tiādito. Padatthatoti padato ca atthato ca, padānaṃ atthato vā. Itoti yathāvuttato. ti saccaṃ. Suttantakathanti suttantavasena vuttavacanaṃ.

18.Devatākoṭīhīti brahmasaṅkhātāhi devatākoṭīhi. Patiṭṭhitassa tassa āyasmatoti sambandho. Sāva ehibhikkhuupasampadāti yojanā.

19. Dutiyadivase dhammacakkhuṃ udapādīti sambandho. ‘‘Dutiyadivase’’tiādi pāṭipadadivasaṃ upanidhāya vuttaṃ. Pakkhassāti āsaḷhīmāsakāḷapakkhassa. Sabbeva te bhikkhūti yojanā. Anattasuttenāti anattalakkhaṇasuttantena (mahāva. 20; saṃ. ni. 3.59).

Pañcamiyā pakkhassāti pakkhassa pañcamiyā. Lokasminti sattaloke. ‘‘Manussaarahantoti iminā devaarahanto bahūti dasseti.

7. Pabbajjākathā

31.Porāṇānuporāṇānanti purāṇe ca anupurāṇe ca bhavānaṃ. Ekasaṭṭhīti eko ca saṭṭhi ca, ekena vā adhikā saṭṭhi ekasaṭṭhi.

Tatrāti tesu ekasaṭṭhimanussaarahantesu. Pubbayogoti pubbe kato upāyo, pubbūpanissayoti attho. Vaggabandhenāti samūhaṃ katvā bandhena. Teti pañcapaññāsa janā. Jhāpessāmāti ḍayhissāma. Nīhariṃsūti gāmato nīhariṃsu. Tesūti pañcapaññāsajanesu. Pañca jane ṭhapetvāti sambandho. Sesāti pañcahi janehi avasesā. Soti yaso dārako. Tepīti cattāropi janā. Tatthāti sarīre. Te sabbepīti yasassa mātāpitubhariyāhi saddhiṃ sabbepi te sahāyakā. Tenāti pubbayogena.

Āmantesīti kathesi.

32. Dibbesu visayesu bhavā dibbā lobhapāsāti dassento āha ‘‘dibbā nāmā’’tiādi. Lobhapāsāti lobhasaṅkhātā bandhanā. Asavanatāti ettha karaṇatthe paccattavacananti āha ‘‘asavanatāyā’’ti. Parihāyantīti ettha kena parihāyantīti āha ‘‘visesādhigamato’’ti. Visesādhigamatoti maggaphalasaṅkhātassa visesassa adhigamato.

33. Antaṃ lāmakaṃ karotīti antakoti vacanatthaṃ dassento āha ‘‘lāmakā’’ti. ‘‘Hīnasattā’’ti iminā antakassa sarūpaṃ dasseti. Āmantanapadametaṃ. Tanti rāgapāsaṃ. ti saccaṃ. Soti māro pāpimā. Antalikkhe carantānaṃ pañcābhiññānampi bandhanattā antalikkhe carati pavattatīti antalikkhacaroti vacanatthena rāgapāso ‘‘antalikkhacaro’’ti mārena pāpimatā vutto.

34.Nānājanapadatoti ekissāpi disāya nānājanapadato. ‘‘Anujānāmi…pe… pabbājethā’’tiādimhi vinicchayo evaṃ veditabboti yojanā. Pabbājentena bhikkhunā pabbājetabboti sambandho. Ye paṭikkhittā puggalāti yojanā. Paratoti parasmiṃ. ‘‘Na bhikkhave…pe… pabbājetabbo’’ti pāḷiṃ (mahāva. 89) ādiṃ katvāti yojanā. Teti paṭikkhittapuggale. Sopi cāti sopi ca puggalo. Anuññātoyeva pabbājetabboti sambandho. Tassa cāti puggalassa ca, atha vā tesañca mātāpitūnaṃ. Vacanavipallāso hesa. Anujānanalakkhaṇaṃ vaṇṇayissāmāti sambandho.

Evanti iminā vuttanayena. Casaddo vākyasampiṇḍanattho. Sace acchinnakeso hoti ca, sace ekasīmāya aññepi bhikkhū atthi cāti attho. Aññepīti attanā aparepi. Bhaṇḍūti muṇḍo, soyeva kammaṃ bhaṇḍukammaṃ. Tassāti bhaṇḍukammassa. Okāsoti pabbajjāya khaṇo. ‘‘Okāsaṃ na labhatī’’ti vatvā tassa kāraṇaṃ dassetuṃ vuttaṃ ‘‘sace’’tiādi.

Avuttopīti ettha pisaddo vutto pana kā nāma kathāti dasseti. Upajjhāyaṃ uddissa pabbājetīti ettha pabbajjā catubbidhā tāpasapabbajjā paribbājakapabbajjā sāmaṇerapabbajjā upasampadapabbajjāti. Tattha kesamassuharaṇaṃ tāpasapabbajjā nāma vakkalādigahaṇato paṭhamameva vajitabbattā. Isipabbajjātipi tassāyeva nāmaṃ. Kesamassuharaṇameva paribbājakapabbajjā nāma kāsāyādigahaṇato paṭhamameva vajitabbattā. Kesamassuharaṇañca kāsāyacchādanañca sāmaṇerapabbajjā nāma saraṇagahaṇato paṭhamameva vajitabbattā. Upasampadapabbajjā tividhā ehibhikkhuupasampadapabbajjā saraṇagahaṇūpasampadapabbajjā ñatticatutthavācikūpasampadapabbajjāti. Tattha ehibhikkhūpasampadapabbajjāyaṃ kesamassuharaṇādi sabbaṃ ekatova sampajjati ‘‘ehi bhikkhū’’ti bhagavato vacanena abhinipphannattā. Saraṇagahaṇūpasampadapabbajjā sāmaṇerapabbajjasadisāyeva. Kesamassuharaṇañca kāsāyacchādanañca saraṇagahaṇañca ñatticatutthavācikūpasampadapabbajjā nāma kammavācāgahaṇato paṭhamameva vajitabbattā. Tattha sāmaṇerapabbajjaṃ sandhāya vuttaṃ ‘‘upajjhāyaṃ uddissa pabbājetī’’ti. Upajjhāyaṃ uddissāti upajjhāyassa veyyāvaccakaraṭṭhānaniyamaṃ katvā. Pabbajjākamme attano issariyamakatvāti attho. Daharena bhikkhunā kesacchedanaṃ kāsāyacchādanaṃ saraṇadānanti tīṇi kiccāni kātabbāniyeva. Keci ‘‘saraṇāni pana sayaṃ dātabbānī’’ti pāṭhaṃ idhānetvā daharena bhikkhunā saraṇāni na dātabbānīti vadanti, taṃ na gahetabbaṃ daharassa bhikkhuttā, bhikkhūnaṃ pabbājetuṃ labhanattā ca. Upajjhāyo ce kesacchedanañca kāsāyacchādanañca akatvā pabbajjatthaṃ saraṇāniyeva deti, na ruhati pabbajjā pabbajjāya akattabbattā. Kammavācaṃ sāvetvā upasampādeti, ruhati upasampadā apattacīvarānaṃ upasampadasiddhito, kammavipattiyā abhāvato ca. Khaṇḍasīmanti upacārasīmaṭṭhaṃ baddhasīmaṃ. Pabbājetvāti kesacchedanaṃ sandhāya vuttaṃ ‘‘kāsāyāni acchādetvā’’ti kāsāyacchādanassa visuṃ vuttattā. Sāmaṇerassa saraṇadānassa aruhattā ‘‘saraṇāni pana sayaṃ dātabbānī’’ti vuttaṃ. Purisaṃ pabbājetunti sambandho. ti saccaṃ. Āṇattiyāti bhikkhūnaṃ āṇattiyā. Yena kenacīti gahaṭṭhapabbajitesu yena kenaci.

‘‘Bhabbarūpo’’ti vatvā tassa atthaṃ dassetuṃ vuttaṃ ‘‘sahetuko’’ti. Sahetukoti maggaphalānaṃ upanissayehi saha pavatto. Yasassīti parivārayasena ca kittiyasena ca samannāgato. Okāsaṃ katvāpīti okāsaṃ katvā eva. Sayamevāti na añño āṇāpetabbo. Ettoyevāti dassanaṭṭhānatoyeva. Assāti pabbajjāpekkhassa. Khajju vāti kaṇḍuvanaṃ vā. ‘‘Kacchu vā’’tipi pāṭho, pāmaṃ vāti attho. Piḷakā vāti phoṭā vā. Ettakenāti etapamāṇena ghaṃsitvā nhāpanamattena. Anivattidhammāti gihibhāvaṃ anivattanasabhāvā. Kataññūti katassūpakārassa jānanasīlā. Katavedinoti kataññūpakārassa vedaṃ pākaṭaṃ karonto.

Aniyyānikakathāti yāvadatthaṃ supitvā yāvadatthaṃ bhuñjītvā cittakeḷiṃ karonto anukkaṇṭhito viharāhītiādikā kathā. Nakathetabbaṃ dassetvā kathetabbaṃ dassento āha ‘‘athakhvassā’’ti. Assāti pabbajjāpekkhassa. Ācikkhanākāraṃ dassento āha ‘‘ācikkhantena cā’’tiādi. Vaṇṇa…pe… vasenāti vaṇṇo ca saṇṭhānañca gandho ca āsayo ca okāso ca, tesaṃ vasena, ācikkhitabbanti sambandho. ti phalajotako, ācikkhanassa phalaṃ vakkhāmīti attho. Soti pabbajjāpekkho. Pubbeti pubbabhave, pabbajanato pubbe vā. Kaṇṭakavedhāpekkho paripakkagaṇḍo viya ñāṇaṃ pavattatīti yojanā. Assāti pabbajjāpekkhassa. Indāsanīti sakkassa vajirāvudho. So hi indena asīyati khipīyatīti indāsanīti vuccati. Indāsani pabbate cuṇṇayamānā viya sabbe kilese cuṇṇayamānaṃyevāti yojanā. Khuraggeyevāti khurassa koṭiyameva. Khurakammapariyosāneyevāti attho. ti saccaṃ. Tasmāti yasmā pattā, tasmā. Assāti pabbajjāpekkhassa.

Gihigandhanti gehe ṭhitassa janassa gandhaṃ. Athāpīti yadipi acchādetīti sambandho. Assāti pabbajjāpekkhassa. Ācariyo vāti saraṇadānācariyo vā kammavācācariyo vā ovādācariyo vā. Taṃyeva vāti pabbajjāpekkhameva vā. Tena bhikkhunāvāti ācariyupajjhāyabhikkhunā eva.

Anāṇattiyāti ācariyupajjhāyehi anāṇattiyā. Iminā ācariyupajjhāyehi anāṇattena yena kenaci nivāsanādīni na kātabbānīti dasseti. Bhikkhunāti ācariyupajjhāyabhikkhunā. Tassevāti pabbajjāpekkhasseva. Upajjhāyamūlaketi upajjhāyamūlake nivāsanapārupane. Ayanti vinicchayo.

Tatthāti pabbajjūpasampadaṭṭhāne. Tesanti bhikkhūnaṃ. Athāti vandāpanato pacchā, vandāpanassa anantarā vā. ‘‘Evaṃ vadehī’’ti pāḷinayanidassanamukhena ‘‘yamahaṃ vadāmi, taṃ vadehī’’ti aṭṭhakathānayaṃ nidasseti. Athāti tadanantaraṃ. Assāti pabbajjāpekkhassa, dātabbānīti sambandho. Ekapadampīti tīsu vākyapadesu ekaṃ vākyapadampi, navasu vā vibhatyantapadesu ekapadampi. Ekakkharampīti catuvīsatakkharesu ekakkharampi.

Ekatosuddhiyāti ekasseva kammavācācariyassa ṭhānakaraṇasampattiyā sujjhanena. Ubhato suddhiyāvāti ubhayesaṃ saraṇadānācariyasāmaṇerānaṃ sujjhanena eva. Ṭhānakaraṇasampadanti uraādiṭṭhānānañca saṃvutādikaraṇānañca sampadaṃ. Vattunti ṭhānakaraṇasampadaṃ vattuṃ. Na sakkotīti vattuṃ na sakkotīti yojanā.

Imānīti saraṇāni. Casaddo upanyāso, panasaddo padālaṅkāro. Ekasambandhānīti ekato sambandhāni. Anunāsikantaṃ katvā dānakāle ‘‘buddhaṃ’’iti ‘‘saraṇaṃ’’iti padānañca ‘‘saraṇaṃ’’iti ‘‘gacchāmi’’iti padānañca antarā vicchedamakatvā ekasambandhameva katvā dātabbānīti vuttaṃ hoti. Kasmā tiṇṇaṃ padānamantarā byavadhānassa kassaci akkharassa abhāvato. Vicchinditvāti vicchedaṃ katvā. Makārantaṃ katvā dānakāle tiṇṇaṃ padānamantarā ekasambandhamakatvā vicchinditvā eva katvā dātabbānīti vuttaṃ hoti. Kasmā? Tiṇṇaṃ padānamantarā byavadhānassa nissarassa makārassa atthibhāvato. Andhakaṭṭhakathāyaṃ vuttanti sambandho. Tanti vacanaṃ, ‘‘natthī’’tipade kattā, ‘‘na vutta’’ntipade kammaṃ. Tathāti ‘‘ahaṃ bhante buddharakkhito’’tiādinā ākārena, avadantassa saraṇaṃ na kuppati, bukāradakārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ hāpentasseva saraṇaṃ kuppatīti adhippāyo.

‘‘Tikkhattu’’nti iminā sakiṃ vā dvikkhattuṃ vā na vaṭṭatīti dīpeti. Tikkhattuto adhikaṃ pana sahassakkhattumpi vaṭṭatiyeva. Tatthāti tāsu pabbajjāupasampadāsu. Paratoti parasmiṃ. ti upasampadā. Pabbajjā pana anuññātā evāti sambandho. Paratopīti pisaddo pubbāpekkho. ti pabbajjā. Ettāvatāti ettakena kesacchedanakāsāyacchādanasaraṇadānena. ti phalajotako.

Esāti eso sāmaṇeroti attho. ‘‘Gatimā’’ti vatvā tassatthaṃ dassento āha ‘‘paṇḍitajātiko’’ti. Athāti evaṃ sati. Assāti sāmaṇerassa. Tasmiṃyeva ṭhāneti sāmaṇerabhūmiyaṃ ṭhitaṭṭhāneyeva. Yathā bhagavatā uddiṭṭhāni, tathā uddisitabbānīti yojanā. Etanti ‘‘anujānāmi…pe… jātarūpa rajatapaṭiggahaṇā veramaṇī’’ti vacanaṃ.

Tanti andhakaṭṭhakathāyaṃ vuttavacanaṃ. Yathāpāḷiyāvāti evasaddo sanniṭṭhānattho, tena yathāpāḷiyāva uddisitabbāni. Yathāpāḷiṃ visajjetvā aññathā eva uddisitabbānīti vādaṃ nivāreti. Yathāpāḷiṃ visajjetvā aññathā ‘‘pāṇātipātā veramaṇiṃ sikkhāpadaṃ samādiyāmī’’ti uddisantopi niddosoyeva. ti saccaṃ, yasmā vā. Tānīti sikkhāpadāni. Yāvāti yattakaṃ kālaṃ na jānāti, na kusalo hotīti sambandho. Santikāvacaroyevāti ācariyupajjhāyānaṃ samīpe avacārova. Assāti sāmaṇerassa. Kappiyākappiyanti dasasikkhāpadavinimuttaṃ kappiyaṃ parāmāsādiñca akappiyaṃ aparāmāsādiñca. Tenāpīti sāmaṇerenāpi. Nāsanaṅgānīti liṅganāsanaaṅgāni. Sādhukaṃ sikkhitabbanti sādhukaṃ asikkhantassa liṅganāsanañca daṇḍakammanāsanañca hotīti adhippāyo.

10. Dutiyamārakathā

35.Mayhantipadassa ‘‘anuppattā sacchikatā’’tipadesu chaṭṭhīkattubhāvaṃ dassento āha ‘‘mayā khoti attho’’ti. ‘‘Atha vā’’tiādinā ‘‘mayha’’ntipadassa ‘‘yoniso manasikārā, yoniso sammappadhānā’’tipadesu sambandhabhāvaṃ dasseti. ‘‘Yoniso manasikārā, yoniso sammappadhānā’’ti ettha kāraṇatthe nissakkavacananti āha ‘‘tena hetunā’’ti. ‘‘Punā’’tiādinā ‘‘mayha’’ntipadaṃ ‘‘yoniso manasikārā, yoniso sammappadhānā’’tipadesu sāmyatthe sāmibhāvena yojetvā puna ‘‘anuppattā, sacchikatā’’ti padesu kattutthe sāmibhāvena vibhattivipallāso kātabboti dasseti.

11. Bhaddavaggiyakathā

36. Bhaddaṃ rūpañca cittañca etesamatthīti bhaddakā. Vaggabandhanaṃ vaggo uttarapadalopena, vaggena carantīti vaggiyā. Bhaddakā ca te vaggiyā cāti bhaddavaggiyā kakāralopenāti atthaṃ dassento āha ‘‘bhaddavaggiyā’’tiādi. ‘‘Vokāro nipātamatto’’ti iminā tumhasaddassa ca yovacanassa ca kāriyabhāvaṃ nivatteti. ti saccaṃ. Teti bhaddavaggiyā. Idanti pañcasīlarakkhanaṃ. Pubbakammanti pubbe upacitaṃ kusalakammaṃ.

12. Uruvelapāṭihāriyakathā

38.Pariyādiyeyyanti ettha dādhātussa parīti ca āti ca upasaggavasena abhibhavanatthoti āha ‘‘abhibhaveyya’’nti.

39.Pacchāpakkhittāti saṅgītito paraṃ potthakārūḷhehi ṭhapitāti attho.

44. ‘‘Evaṃ vadanto viya oṇato’’ti iminā ‘‘āharahattho’’tipadassa taddhitabhāvaṃ dasseti. Vitthiṇṇamukhattā mandaṃ hīnaṃ atimukhametāsanti vacanatthena aggikapālā mandāmukhiyoti vuccantīti āha ‘‘aggibhājanāni vuccantī’’ti.

51. Yasmā yo nāgadamanakālo ciraṃ patati pavattati, tasmā so cirapatikoti vuccati, tasmā cirapatikā paṭṭhāya abhippasannāti yojanā. Iti imamatthaṃ dassento āha ‘‘cirakālato paṭṭhāyā’’ti.

52.Sabbatthāti sabbesu ‘‘jaṭāmissa’’ntiādipadesu. Khārikājanti ettha kamaṇḍaluādikā tāpasaparikkhārā khārīti vuccanti, khārisaṅkhātena bhārena pūrito kājo khārikājoti atthaṃ ekadesena dassento āha ‘‘khāribhāro’’ti.

13. Bimbisārasamāgamakathā

55.Laṭṭhisaddo taruṇarukkhavācako ‘‘ambalaṭṭhikāya’’ntiādīsu (dī. ni. 1.2), idhāpi taruṇatālarukkho laṭṭhi nāmāti dassento āha ‘‘tāluyyāne’’ti. Vaṭarukkheti nigrodharukkhe. Ettha ‘‘vaṭa’’iti iminā vaṭarukkho bahumūlattā suṭṭhuṃ patiṭṭhātīti atthena suppatiṭṭho nāmāti dasseti. ‘‘Rukkhe’’iti iminā cetiyasaddo cetiyarukkhe vattatīti dasseti, devālayañca thūpañca nivatteti. Tassāti vaṭarukkhassa. Etanti ‘‘suppatiṭṭhe cetiye’’ti etaṃ nāmaṃ. Lokavohāravasena dasasahassasaṅkhāte saṅkhyāvisese nīharitvā yujjitabbanti niyutanti vacanatthena dasasahassaṃ niyutaṃ nāmāti dassento āha ‘‘ekaniyutaṃ dasasahassānī’’ti. ‘‘Nahuta’’ntipi pāṭho, so ayutto nahutasaṅkhātena saṅkhyāvisesena missībhāvena pasaṅgattā. Tesanti dvādasaniyutānaṃ brāhmaṇagahapatikānaṃ.

‘‘Kisasarīrattā’’ti iminā kiso ko attā etesanti kisakāti vacanatthaṃ dasseti. Kakāro hettha attavācako. ‘‘Ovādako’’ti iminā ovadānoti ettha yupaccayo kattutthoti dasseti. Gāthābandhattā akārassa dīgho. ‘‘Atha vā’’tiādinā kisako hutvā aññe ovadāno kisakovadānoti vacanatthaṃ dasseti. Idanti idaṃ atthajātaṃ, ayamattho vā. Tvaṃ pahāsīti sambandho. Tanti tuvaṃ. Iti vuttaṃ hotīti yojanā.

Kāmitthiyoti ekāralopavasena sandhīti āha ‘‘kāme itthiyo cā’’ti. Upacīsūti ettha kāmakhandhakilesaabhisaṅkhārasaṅkhātesu catūsu upadhīsu khandhupadhi adhippetoti āha ‘‘khandhupadhīsū’’ti.

Kocarahīti ettha kosaddo ‘‘ko te balaṃ mahārājā’’tiādīsu (jā. 2.22.1880) viya kvasaddatthoti āha ‘‘kvacarahī’’ti. Nipātoyevesa.

Padasaddassa caraṇapadādayo nivattetuṃ vuttaṃ ‘‘nibbānapada’’nti. ‘‘Santasabhāvatāyā’’tiādinā santo sabhāvo imassa padassāti santaṃ. Natthi upadhayo etthāti anupadhikaṃ. Natthi kiñcanametthāti akiñcanaṃ. Tīsu bhavesu na sañjatīti asattaṃ. Aññathā na bhavatīti anaññathābhāvi. Aññena kenaci na netabbanti anaññaneyyanti vacanatthaṃ dasseti. Tenāti ‘‘santa’’ntiādipadena. Meti mama, manoti sambandho. Ettha devamanussaloke me mano rato nāmāti kiṃ vakkhāmi. Iti imamatthaṃ dassetīti yojanā.

56.Tañcāti sāvakabhāvañca.

57.Assāsakāti ettha āpubbo sāsadhātu āpubba sisadhātunā sadiso, ‘‘me’’ti chaṭṭhīyogattā ṇvupaccayo ca bhāvatthoti āha ‘‘āsisanā’’ti. ‘‘Patthanā’’ti iminā āpubbasisadhātuyā atthaṃ dasseti. Assāti bimbisārarañño. Tatthāti ratanattaye. Nicchayagamanamevāti ‘‘saraṇa’’itinicchayena jānanameva gato. Attasanniyyātananti attano attānaṃ ratanattaye sanniyyātanaṃ. Iminā attasanniyyātana, paṇipāta, tapparāyana, sissabhāvūpagamanasaṅkhātesu catūsu saraṇagamanesu (dī. ni. aṭṭha. 1.250; ma. ni. aṭṭha. 1.56; khu. pā. aṭṭha. 1.saraṇagamanagamakavibhāvanā) attasanniyyātanasaraṇagamanaṃ dīpeti. Ayanti bimbisāro rājā. Tanti niyatasaraṇataṃ. Paṇipātagamanañcāti ettha paṇīti karo. Yathā hi pādapadasaddā dīgharassavasena hutvā caraṇaṃ vadanti, evaṃ pāṇipaṇisaddā karaṃ vadanti. Tasmā vuttaṃ ‘‘paṇīti karo’’ti. Patanaṃ pāto, paṇino pāto paṇipāto. Atthato añjalipaṇamananti vuttaṃ hoti. Tassa gamanañca gacchantoti attho. Iminā paṇipātasaraṇagamanaṃ dīpeti. Casaddo ‘‘pākaṭa’’nti etthāpi yojetabbo. Pākaṭañca karontoti hi attho.

58.Siṅgīnikkhasavaṇṇoti ettha siṅgīsaṅkhāto nikkho siṅgīnikkho, tena samāno vaṇṇo etassāti siṅgīnikkhasavaṇṇoti vacanatthaṃ dassento āha ‘‘siṅgīsuvaṇṇanikkhena samānavaṇṇo’’ti. Tattha ‘‘suvaṇṇa’’itipadena nikkhasaddassa suvaṇṇatthaṃ dasseti, pañcasuvaṇṇādayo atthe nivatteti. ‘‘Samāna’’itipadena savaṇṇoti ettha sakāro samānasaddasseva kāriyoti dasseti. Sabbesūti akhilesu cakkhādiindriyesu. Dantoti damito. Indriyasaṃvaroti vuttaṃ hoti. Tamevatthaṃ pākaṭaṃ karonto āha ‘‘bhagavato hī’’tiādi.

59. Oṇīto pattato pāṇi yenāti oṇītapattapāṇīti vacanatthaṃ dassento āha ‘‘pattato cā’’tiādi. ‘‘Apanītapāṇi’’nti iminā oṇītasaddo apanītattho, pāṇisaddena ca sambandhitabboti dasseti. ‘‘Sallakkhetvā’’ti iminā ‘‘bhagavanta’’nti imaṃ kammaṃ ‘‘sallakkhetvā’’ti pāṭhasesena yojetabbanti dasseti. Ekamantanti ettha antasaddo samīpadesattho, koṭidesattho vā hoti , upayogavacanañca bhummatthe hotīti dassento āha ‘‘ekasmiṃ padese’’ti. Atthikapayoge karaṇassa sambhavato āha ‘‘buddhābhivādanagamanena vā dhammassavanagamanena vā’’ti. Appākiṇṇanti ettha appasaddo paṭisedhatthoti āha ‘‘anākiṇṇa’’nti. ‘‘Abbokiṇṇa’’ntipi pāṭho. Appanigghosanti ettha ‘‘appasadda’’ntipadena vacanasaddassa gahitattā iminā pārisesanayena nagaranigghosasaddoyeva gahetabboti āha ‘‘nagaranigghosasaddena appanigghosa’’nti. Tīsu pāṭhesu paṭhamena pāṭhena janassa vāto janavāto, tena virahitaṃ vijanavātanti vikappaṃ dasseti. Dutiyena janassa vādo janavādo, tena virahitaṃ vijanavādanti vikappaṃ dasseti. Tatiyena janassa pāto sañcaraṇaṃ janapāto, tena virahitaṃ vijanapātanti vikappaṃ dasseti. Rahassaṃ karīyati etthāti rāhasseyyakaṃ. Manussānaṃ rāhasseyyakaṃ manussarāhasseyyakanti vacanatthaṃ dasseti ‘‘manussāna’’ntiādinā.

14. Sāriputtamoggallāna pabbajjākathā

60.‘‘Teti sāriputtamoggallānā. Agamaṃsu kirāti yojanā. Tatrāti giraggasamajje. Athāti parivitakkanānantaraṃ. Tassāti sañcayassa. Pāranti paratīraṃ. Etthāti tumhākaṃ vāde. Idanti ayaṃ vādo ettakoyevāti attho. Yoti yo koci. Tvañca ahañca amhe, tesu. Nāmatumhasaṅkhātesu hi tīsu saddesu ekasesena kattabbesu pacchimasseva ekaseso kātabbo. Tenāti katikakaraṇahetunā.

Saṃkhepena vuttaṃ vitthārena dassento āha ‘‘idaṃ hī’’tiādi. Atthīkehīti amatena atthikehi. Upaññātaṃ magganti amatassa maggo upagantvā ñāto. Ñāto ceva upagato cāti saha upasaggena padaṃ parivattitvā atthaṃ kathento upasaggattho ca dhātuttho ca visuṃyeva hotīti ñāpeti. Atthikehi amhehi upaññātaṃ nibbānaṃ maggaṃ magganto anubandheyyanti vā dassento āha ‘‘atha vā’’tiādi. Maggaphalapaccavekkhaṇañāṇehi upagantvā ñātabbanti upaññātaṃ nibbānaṃ. Maggadhāthuyā anvesanatthaṃ dassento āha ‘‘pariyesanto’’ti.

Sāriputtopi pañhaṃ pucchīti sambandho. Kamaṇḍalutoti kuṇḍikato. Attano ca paresañca akathanena antare vivaraṃ paṭisandahatīti paṭisandhāro, taṃ. Etthāti ‘‘na tyāhaṃ sakkomī’’tipade. Adhippāyo evaṃ veditabboti yojanā. Ettakanti ettakaṃ pañhaṃ. Imassāti paribbājakassa. Avisayabhāvanti attano avisayabhāvaṃ.

Hetuṃ paṭicca bhavantīti hetuppabhavāti vacanatthena pañcakkhandhā hetuppabhavā nāmāti dassento āha ‘‘hetuppabhavā nāma pañcakkhandhā’’ti. Tenāti ‘‘ye dhammā hetuppabhavā’’ti padena. Assāti sāriputtaparibbājakassa. ‘‘Tesaṃ hetu nāma samudayasacca’’nti iminā hinoti etasmā phalanti hetūti vacanatthena samudayasaccaṃ hetu nāmāti dasseti. Tañcāti samudayasaccañca. Tesanti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘ubhinnampi saccāna’’nti. Apavattivasena nirujjhati etthāti nirodho. Tañcāti nirodhañca. Tenāti ‘‘tesañca yo nirodho’’tipadena. Assāti sāriputtaparibbājakassa. Etthāti imissaṃ gāthāyaṃ, catūsu saccesu vā. Nayatoti nānantarikanayato, avinābhāvanayato vā, nettidesanāhāranayato vā. Tamevatthaṃ pākaṭaṃ karonto āha ‘‘nirodhe hī’’tiādi. Ekadesasarūpekasesanayena vā maggasaccaṃ gahetabbanti dassento āha ‘‘atha vā’’tiādi. Nirodho ca nirodhūpāyo ca nirodhoti ekadesasarūpekaseso kātabbo. Tesañcāti ettha avuttasampiṇḍanatthena casaddena maggasaccaṃ gahetabbantipi vadanti. Ayaṃ nayo aṭṭhakathāyaṃ na vutto. Tamevatthanti catusaccasaṅkhātaṃ tamevatthaṃ. Paṭipādentoti nigamento.

‘‘Sacepī’’ti iminā yadīti padassatthaṃ vaṇṇeti. ‘‘Ettakamevā’’ti iminā tāvadevāti padassatthaṃ vaṇṇeti. ‘‘Ito uttari natthī’’ti iminā evakārassa phalaṃ dasseti. Itoti sotāpattiphalato. ‘‘Idaṃ…pe… pattabba’’nti iminā ‘‘ettakamevā’’ti padassa atthasarūpaṃ dasseti. ‘‘Eso eva dhammo’’ti iminā ‘‘eseva dhammo’’tipadassa atthaṃ vaṇṇeti. Paccabyatthāti patiavapubbo idhātu paṭividdhatthoti āha ‘‘paṭividdhatthā’’ti. Tumhehīti assajittheraṃ sandhāyāha. Iminā ‘‘paccabyatthā’’ti ettha hiyyattanīparassapadamajjhimapurisabahuvacanatthavibhattiṃ dīpeti. Kappanahutehīti kappānaṃ nahutehi, koṭipakoṭisatasahassānaṃ satehi nahutehīti attho. Abbhatītanti abhiatītaṃ. Amhehi adiṭṭhameva hutvā atikkamāpitanti attho.

62. Ārammaṇabhūtassa nibbānassa gambhīrattā ārammaṇikabhūtaṃ ñāṇampi gambhīramevādhippetanti āha ‘‘gambhīrassa ca ñāṇassā’’ti. Yathā hi saṇhavatthassa sibbanatthāya saṇhasūci adhippetāti. Upadhīnaṃ sammā khayaṭṭhena nibbānaṃ upadhisaṅkhayaṃ nāmāti āha ‘‘upadhisaṅkhayeti nibbāne’’ti. Tadārammaṇāyāti taṃnibbānārammaṇāya. Vimuttiyāti phalavimuttiyā. Sāvakapāramīñāṇeti aggasāvakapāramīñāṇe. Tesūti sāriputtamoggallānesu. Aḍḍhamāsena arahatte patiṭṭhitoti sambandho.

Atīteti kappasatasahassādhike asaṅkhyeyyamatthake. Tassāti buddhassa santike aggasāvakabhāvaṃ patthesīti yojanā. Assameti munīnaṃ ṭhāne. Tañhi ā kodhaṃ, ā bhuso vā rāgādayo samenti etthāti assamoti vuccati, tasmiṃ. Patthayitvā ca pesesīti sambandho. Tatthāti nīluppalamaṇḍape. Tesūti tāpasaseṭṭhīsu.

63.Yesanti kulānaṃ. ‘‘Vidhavabhāvāyā’’ti iminā vidhavāya bhāvo vedhabyanti vacanatthaṃ dasseti. Vidhavāti ca patisuññā. Sā hi dhavena vigatāti ‘‘vidhavā’’ti ca, vigato dhavo imissāti ‘‘vidhavā’’ti ca vuccati. Ubhayenāpīti puttapabbajjapatipabbajjasaṅkhātena duvidhenapi.

Sañcayānīti ettha nissayūpacārena nissaye nissitūpacāro hotīti āha ‘‘sañcayassa antevāsikānī’’ti. Atha vā ṇapaccayo tassedamatthe hotīti āha ‘‘sañcayassa antevāsikānī’’ti. ‘‘Magadhāna’’nti bahuvacanavasena vuttattā janapadassa nāmanti āha ‘‘magadhānaṃ janapadassā’’ti. Giribbajanti ettha vajo viyāti vajo, giri. Vajasadiso giri etthāti giribbajaṃ padaheṭṭhupariyavasena, nagaraṃ. ‘‘Mahāvīriyavanto’’ti iminā mahanto vīro etesaṃ tathāgatānanti mahāvīrāti vacanatthaṃ dasseti. Dhammena nayamānānaṃ kā usūyā vijānatanti ettha kaccāyananayena (kaccāyane 277 sutte) usūyapayoge sampadānaṃ hotīti āsaṅkā bhaveyyāti āha ‘‘bhummatthe sāmivacanaṃ, upayogatthe vā’’ti. Vijānantānanti vijānantesu tathāgatesu, vijānante vā.

15. Upajjhāyavattakathā

64.Anupajjhāyakāti ettha vajjāvajjaṃ upagantvā jhāyatīti upajjhāyo, so natthi etesanti anupajjhāyakāti atthaṃ dassento āha ‘‘vajjāvajja’’ntiādi. ‘‘Piṇḍāya caraṇakapatta’’nti iminā piṇḍāya uddissa, uṭṭhahitvā vā tiṭṭhati anenāti uttiṭṭho, soyeva patto uttiṭṭhapattoti atthaṃ dasseti. ‘‘Uttiṭṭhe na pamajjeyyā’’tiādīsu (dha. pa. 168) pana piṇḍāya caraṇaṃ ‘‘uttiṭṭha’’nti vuccati. Tasmā tattha piṇḍāya uddissa, uṭṭhahitvā vā tiṭṭhanaṃ uttiṭṭhanti vacanattho kātabbo. ‘‘Piṇḍāya caraṇapatta’’nti idaṃ vacanaṃ ‘‘tasmiñhi manussā ucchiṭṭhasaññino’’tipadaṃ laṅghitvā ‘‘tasmā uttiṭṭhapattanti vutta’’ntipadena yojetabbaṃ, tasmā piṇḍāya caraṇakapattattā uttiṭṭhapattanti vuttanti vuttaṃ hoti. Tasmiṃ manussā kiṃsaññinoti āha ‘‘tasmiñhi manussā ucchiṭṭhasaññino’’ti. Tasmiñhi tasmiṃ eva uttiṭṭhapatte pabbajitānaṃ paribhogabhāvena manussehi avasajjitabbattā, avachaḍḍetabbattā vā manussā ucchiṭṭhasaññino hontīti yojanā. Pabbajitānaṃ piṇḍāya caraṇakapattattā uttiṭṭhapattanti vuttaṃ, manussānaṃ pana avasajjitapattattā ucchiṭṭhapattanti vuttanti adhippāyo. Uttiṭṭha pattantipadaṃ vākyameva, na samāsotipi dassento āha ‘‘atha vā’’tiādi. ‘‘Uṭṭhahitvā’’ti iminā uttiṭṭhāti ettha tvālopoti dasseti. ‘‘Gahetu’’nti iminā pāṭhasesaṃ dasseti. Gehasitapemavasenāti gehe nissitapemavasena, mettāpubbaṅgamapemavasenāti attho. Sagāravā hutvā sappatissā hutvā viharantāti atthaṃ dassento āha ‘‘upaṭṭhapetvā’’ti. ‘‘Sabhāgajīvikā’’ti iminā sabhāgavuttikāti ettha vuttisaddo jīvikatthoyeva, na vivaraṇādyatthoti dasseti. Upajjhāyabhāvaṃ sampaṭicchati etehīti upajjhāyabhāvasampaṭicchanāni, tāniyeva vevacanāni upajjhāyabhāvasampaṭicchanavevacanāni. Tikkhattunti ukkaṭṭhavasena vuttaṃ, sakimpi vaṭṭatiyeva. Padassa vasena viññāpetīti sambandho. ti saccaṃ. Etthāti upajjhāyagahaṇaṭṭhāne. Yadidaṃ vācāya vā sāvanaṃ, yadidaṃ kāyena vā atthaviññāpanaṃ atthi, idameva sāvanaatthaviññāpanameva upajjhāyagahaṇanti yojanā. Sādhūti sampaṭicchananti upajjhāyena pañcasu padesu yasmiṃ kismiṃci vutte saddhivihārikassa ‘‘sādhū’’ti sampaṭicchanaṃ. Tanti kesañci vacanaṃ. ti saccaṃ, yasmā vā. Etthāti upajjhāyagahaṇe. ‘‘Na sampaṭicchanaṃ aṅga’’nti iminā āyācanadānāniyeva aṅgāni nāmāti dasseti. Saddhivihārikenāpi ñātunti sambandho. Iminā padenāti ‘‘sādhū’’ti iminā padena.

Tatrāyaṃ sammāvattanāti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘yaṃ vuttaṃ sammā vattitabba’’nti. Iminā kiriyāvisayabhāvameva dīpeti, na dabbavisayabhāvaṃ. Ayanti vuccamānā. Assāti saddhivihārikassa. Dhotapādapariharaṇatthāyāti dhotassa pādassa paṃsumakkhanādīnaṃ pariharaṇatthāya. ti upāhanāyo. Kālassevāti paccūsakālatoyeva, nissakkatthe cetaṃ sāmivacanaṃ. Tatoti tehi tīhi dantakaṭṭhehi, vibhattaapādānametaṃ. Tesu vā tīsu dantakaṭṭhesu. Yanti yaṃ dantakaṭṭhaṃ. Athāti tasmiṃ gahaṇe.

Tatoti sītuṇhodakehi, sītuṇhodakesu vā. Vaḷañjetīti paribhuñjati. Udakanti mukhadhovanodakaṃ. ‘‘Vaccakuṭito’’ti iminā passāvakuṭīpi gahetabbā. Evanti sammajjiyamāne. Asuññanti janasaddato atucchaṃ. Āsananti therassa āsanaṃ. Tasminti āsane. Nisinnassa therassa vattaṃ kātabbanti sambandho. Uklāpo asmiṃ dese atthīti uklāpoti atthaṃ dassento āha ‘‘kenaci kacavarena saṃkiṇṇo’’ti. Ettha ca saṅkāro ucchiṭṭho kalāpo samūho uklāpoti vacanatthena uklāpoti vuccati. Kacīyati bandhīyati asmiṃ deseti kaco, so varīyati icchīyati anenāti kacavaroti vacanatthena kacavaroti vuccati. Hatthenapīti ettha pisaddo pilotikenapītiādiṃ saṅgaṇhāti.

Ekato katvāti ekato samānapaṭalaṃ katvā. Kasmā saṅghāṭīti āha ‘‘sabbaṃ hī’’tiādi. ‘‘Saṅghaṭitattā’’ti iminā saṃharitabbāti saṅghāṭīti vacanatthaṃ dasseti. Nivattitvā olokentaṃ upajjhāyaṃ saṃpāpuṇātīti yojanā. Ekena vā padavītihārenāti sambandho. Pattoyeva uṇhabhārikesu pariyāpannoti pattapariyāpanno, patte pariyāpanno yāguādiko pattapariyāpannotipi yujjatiyeva. Bhikkhācāreti bhikkhācāraṭṭhāne. Yāguyā vā laddhāyāti sambandho. Tassāti upajjhāyassa. So pattoti uṇhādīsu pariyāpanno so patto. Aññatra vāti ārāmādīsu vā. Tassāti upajjhāyassa. Vacane aniṭṭhiteti sambandho. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha vuttanakārato paṭṭhāya. Iminā heṭṭhā vuttesu ‘‘nātidūre gantabba’’ntiādīsu nakārapaṭisiddhesu āpatti natthīti dasseti. Yattha katthacīti ‘‘na ca uṇhe cīvaraṃ nidahitabba’’ntiādīsu yesu kesuci. Ayanti dukkaṭāpatti. ti saccaṃ. Āpattisāmantāti ettha āpattiyā sāmantā āpattisāmantāti atthaṃ dassento āha ‘‘āpattiyā āsanna’’nti. ‘‘Āsanna’’nti iminā sāmantāsaddassa āsannavevacanatañca upayogatthe nissakkavacanatañca dasseti. Īdisaṃ vacanaṃ bhante vattuṃ vaṭṭati nāmāti yojanā.

Gāmatopaṭhamataranti gāmato upajjhāyassa paṭhamataraṃ. Tenevāti upajjhāyeneva. Nivattantena saddhivihārikenāti sambandho. ‘‘Tinta’’nti vatvā tamevatthaṃ dassetuṃ vuttaṃ ‘‘sedaggahita’’nti. Iminā sedena sīdatīti sinnanti atthaṃ dasseti. ‘‘Atirekaṃ katvā’’ti iminā ussāretvātipadassa adhippāyatthaṃ dasseti, uddhaṃ uddhaṃ sāretvāti vuttaṃ hoti. Pacchimavākyassa pubbavākyakāraṇabhāvaṃ dassetuṃ vuttaṃ ‘‘kiṃ kāraṇā’’ti. Majjhe bhaṅgassa dosaṃ āvikaronto āha ‘‘samaṃ katvā’’tiādi. Tatoti samaṃ katvā saṃharaṇato, niccaṃ bhijjamānanti sambandho. Majjhe bhaṅgato vā, dubbalanti sambandho. Etanti ‘‘caturaṅgulaṃ kaṇṇaṃ ussāretvā’’ti etaṃ vacanaṃ. Yathāti yenākārena saṃhariyamāneti sambandho. Cīvarabhogassa oro anto obhogoti atthaṃ dassento āha ‘‘kāyabandhana’’ntiādi.

Yoti upajjhāyo. ‘‘Gāmeyevā’’ti vatvā tamevatthaṃ dassetuṃ vuttaṃ ‘‘antaraghare vā paṭikkamane vā’’ti. Paṭikkamane vāti bhojanasālāyaṃ vā. Tassāti upajjhāyassa. Laddhā bhikkhā yenāti laddhabhikkho, tassa vā. Piṇḍapāto hotīti yojanā. Tassāti upajjhāyassa. Piṇḍapāto na hotīti sambandho. Attanā laddhopīti pisaddo upajjhāyena laddhopīti atthaṃ sampiṇḍeti. Āhariyatūti ettha tuvibhatti pucchāyaṃ hoti, āhariyatu kinti attho. Kāloti bhojanakālo. Bhuñjitthāti bhutto, tasmiṃ satīti sambandho. Upakaṭṭhoti majjhanhikassa āsanno.

Anantarahitāyāti ettha antaradhāyatīti antarahito, taṭṭikacammakhaṇḍādi, natthi antarahito etasmiṃ pattabhūmīnamantareti anantarahitoti atthaṃ dassento āha ‘‘anatthatāyā’’ti. Kāḷavaṇṇakatā vā sudhābaddhā vā nirajamattikā hotīti yojanā. Tanti pattaṃ. Dhotavālikāyapīti suddhavālikāyapi. Tatthāti paṃsurajasakkharādīsu. Puna tatthāti paṇṇādhārakesu. Idaṃ vacanaṃ vuttanti sambandho. Abhimukhenāti attano abhimukhena. Saṇikanti sinnaṃ . Ante panāti cīvarassa koṭiyaṃ pana. Nikkhipantassa saddhivihārikassa cīvarassa bhogoti yojanā.

Cuṇṇaṃsannetabbanti ettha cuṇṇasamodhānena netabbanti atthaṃ dassento āha ‘‘piṇḍi kātabbā’’ti. ‘‘Ekasmiṃ niddhūme ṭhāne’’ti iminā ekamantanti ettha ekasmiṃ ante ṭhāneti atthaṃ dasseti. Jantāghareti aggisālāyaṃ. Sā hi jalati dibbati aggi etthāti jantā, janeti sarīrasedametthāti vā jantā, sā eva gharaṃ jantāgharanti vuccati, tasmiṃ. Paripūjāvasena karīyatīti parikammanti atthena aṅgāradānādikaṃ parikammaṃ nāmāti dassento āha ‘‘parikammaṃ nāmā’’tiādi.

‘‘Na kenaci gelaññenā’’tiādinā ussahanassa kāraṇaṃ dasseti. ti saccaṃ. Agilānena saṭṭhivassena saddhivihārikenāpi kātabbanti yojanā. Anādarenāti vattakaraṇassa anādarena. Nakārapaṭisaṃyuttesūti paṭisedhavācakena nakārena paṭisaṃyuttesu. Padesūti ‘‘na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā’’tiādīsu vākyesu. Bhūmiyanti upalakkhaṇavasena vuttaṃ bhittiyampi apaṭighaṃsitabbattā. ‘‘Piṭhasaṅghāṭañcā’’ti iminā kavāṭapīḷanti ettha pīṭhasaddena piṭhasaṅghāṭaṃ vuccati uttarapadalopavasena vā ekadesavohāravasena vāti dasseti. ‘‘Acchupantenā’’ti iminā appaṭighaṃsantenāti ettha ghaṃsadhātuyā atthaṃ dasseti. Sammā tāyati attānañca parañca anenāti santānaṃ, tameva santānakanti atthena kīṭakulāvakamakkaṭakasuttādi santānakaṃ nāmāti dassento āha ‘‘santānaka’’ntiādi. Ullokatoti vitānato. Tañhi uddhaṃ lucīyate bandhīyateti ullokanti vuccati, cakārassa kakāramakatvā ‘‘ulloca’’ntipi vuccati. Tosaddena ākārassa smāvacanassa kāriyabhāvaṃ dasseti. Apaharitabbanti apanetabbaṃ. ‘‘Avaharitabba’’ntipi pāṭho, heṭṭhā haritabbaṃ pātetabbanti attho.

Ālokasandhibhāgāti ettha bhāgasaddassa dvandato parattā pubbapadesupi paccekaṃ yojetabboti āha ‘‘ālokasandhibhāgā ca kaṇṇabhāgā cā’’ti. Tassa atthaṃ dassento āha ‘‘antarabāhirā’’tiādi. ‘‘Vātapānakavāṭakānī’’ti iminā ālokasandhisaddassa vātapānakavāṭakapariyāyabhāvaṃ dasseti. ‘‘Koṇā’’ti iminā kaṇṇasaddassa koṇavevacanabhāvaṃ dasseti.

‘‘Yathā paṭhama’’ntiādinā paṭhamapaññattameva paññapetabbaṃ, na aññathāti dasseti. Idaṃ patirūpaṃ paṭhamapaññattaṃ sandhāya vuttaṃ. Paṭhamapaññatte apatirūpe aññathāpi paññapetabbaṃ. Etadatthamevāti yathāpaññattaṃ paññapetabbassa atthāya eva. Sace paññattaṃ ahosi, evaṃ satīti yojanā. Idanti bhittiṃ mocetvā paññāpanaṃ. Kaṭesu kiḷañjesu sārattā uttamattā kaṭasārakoti vuccati. Nivattetvāti saṃharitvā. Puratthimāti ettha yakāralopena niddesoti āha ‘‘puratthimāyā’’ti.

Vūpakāsetabboti ettha kasadhātu gatyatthoti āha ‘‘aññattha netabbo’’ti. Upajjhāyaṃ gahetvā aññattha gantabboti attho. Aññatthāti aññaṃ ṭhānaṃ. Vivecetabbanti ettha diṭṭhigatato upajjhāyaṃ vivecetabbanti dassento āha ‘‘vissajjāpetabba’’nti. ‘‘Añño vattabbo’’ti vatvā tassa ākāraṃ dasseti ‘‘thera’’ntiādinā. So so bhikkhu yācitabboti sambandho. Aññena dāpetabboti attanā aññena bhikkhunā upajjhāyassa parivāso dāpetabboti attho. Kinti nu khoti kena eva upāyena dadeyya nukhoti attho. Itisaddo hi avadhāraṇattho. Aṭṭhakathāyapi imameva nayaṃ dasseti ‘‘kena nu kho upāyenā’’ti iminā. Sabbatthāti sabbesu ‘‘kinti nu kho paṭikasseyyā’’tiādivākyesu. Sattasu kammesu tividhassa ukkhepanīyakammassa garukattā vuttaṃ ‘‘ukkhepanīyaṃ akatvā’’ti. Tamevatthaṃ vitthārento āha ‘‘tena hī’’tiādi.

Tena saddhivihārikena yācitabbāti sambandho. Sace karontiyevāti bhikkhū sace kammaṃ karontiyeva. Puna sace karontiyevāti bhikkhū sace ukkhepanīyakammaṃ karontiyeva. Athāti tasmiṃ kamme kate. Itīti evaṃ yācanena. Nanti taṃ upajjhāyaṃ.

Samparivattakanti ettha ‘‘piṇḍukkhepaka’’ntiādīsu (pāci. 620) viya samparivattakantipadaṃ kiriyāvisesanaṃ, kapaccayo ca vicchatthoti āha ‘‘samparivattetvā samparivattetvā’’ti. Yadīti yāva. Yadisaddo hi yāvapariyāyo, tena vuttaṃ ‘‘na tāva pakkamitabba’’nti. Yāva appamattakampi rajanaṃ galati, na tāva pakkamitabbanti yojanā. Visabhāgapuggalenāti visabhāgena puggalena karaṇabhūtena. Na upajjhāyaṃ anāpucchā gāmo pavisitabboti ettha na aññeneva karaṇīyena pavisitabbo. Piṇḍāya pana pavisitabboti āsaṅkā bhaveyyāti āha ‘‘piṇḍāya vā’’tiādi. ‘‘Anāpucchitvā’’ti iminā anāpucchāti ettha ākāro tvāpaccayassa kāriyoti dasseti. Bhikkhācāranti bhikkhāya caraṇaṭṭhānaṃ, upajjhāyena gantabbanti yojanā. Pariveṇanti upajjhāyassa pariveṇaṃ. Passatīti upajjhāyaṃ passati.

Dassanatthāya vāti asubhadassanatthāya vā. Imināpi vāsatthāya eva na gantabbanti āsaṅkaṃ nivatteti. Kammanti pakkamanassa kāraṇaṃ kammaṃ. Ananujānanaṃ sandhāya vuttaṃ ‘‘yāvatatiya’’nti. Tanti upajjhāyaṃ. Assāti saddhivihārikassa. ‘‘Na sampajjatī’’ti iminā sace sampajjati, na pakkamitabbāti dasseti. Kevalanti vinā uddesādisampajjanehi. Evarūpe upajjhāye nivārentepīti yojanā. ‘‘Gelaññato’’ti iminā vuṭṭhānasaddassa avadhiapekkhataṃ dasseti. Assāti upajjhāyassa. Aññoti attanā añño. Tassāti aññassa bhikkhussa.

16. Saddhivihārikavattakathā

67. Sammāvattanāyaṃ vinicchayo evaṃ veditabboti yojanā. Uddesādīhīti ādisaddena paripucchādayo saṅgaṇhāti. Saṅgahasaddassa saṅkhepagahaṇesupi vuttito ‘‘anuggaho’’ti vuttaṃ. Atha vā sammukhā saṅgaho ca parammukhā anuggaho ca kātabbo. Āmisena vā saṅgaho, dhammena vā anuggaho. Diṭṭhadhammikatthāya vā saṅgaho, samparāyikatthāya vā anuggaho. Lokiyatthāya vā saṅgaho, lokuttaratthāya vā anuggaho kātabbo. Tatthāti yaṃ vuttaṃ ‘‘uddesena paripucchāya ovādena anusāsanīyā’’ti. Tattha uddisanaṃ uddesoti vacanatthena pāḷivācanā uddeso nāmāti dassento āha ‘‘uddesoti pāḷivācanā’’ti. ‘‘Pāḷiyā atthavaṇṇanā’’ti iminā punappunaṃ, samantato vā pāḷiyā atthassa pucchanaṃ paripucchāti atthaṃ dasseti. Vatthusminti cārittavārittavatthusmiṃ. Idanti cārittaṃ. Puna idanti vārittaṃ. ‘‘Vacana’’nti iminā ovadanaṃ ovādoti vacanatthaṃ dasseti. Otiṇṇe vatthusmiṃ ‘‘idaṃ karohi, idaṃ mā karitthā’’ti vacanaṃ anusāsanī nāmāti yojanā. ‘‘Punappunaṃ vacana’’nti iminā anusāsanīti ettha anusaddassa naupacchinnatthaṃ dasseti. ‘‘Sace upajjhāyassa patto hotī’’ti sāmaññato vuttepi na pakatipatto hoti, atha kho atirittapatto hotīti āha ‘‘atirekapatto’’ti. Sabbatthāti sabbesu ‘‘sace upajjhāyassa cīvaraṃ hotī’’tiādīsu padesu. Aññopīti pattacīvarehi aññopi. Samaṇaparikkhāroti chattupāhanādi samaṇaparikkhāro. Idhāti saddhivihārikavatte. Nayenāti ñāyena. Uppajjamānaupāyapariyesananti uppajjamānassa, uppajjamānatthāya vā upāyassa pariyesanaṃ. Itoti ‘‘kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā’’ti pāḷito. Cīvaraṃ rajantenāti ettha rajantena upajjhāyenāti attho na daṭṭhabbo, saddhivihārikenāti attho evāti dassento āha ‘‘upajjhāyato upāyaṃ sutvā rajantenā’’ti. Upajjhāyato upāyanti upajjhāyato laddhaṃ upāyaṃ.

Nasammāvattanādikathā

68.Upajjhāyavattanti upajjhāyamhi vattitabbaṃ vattaṃ. Soti saddhivihāriko. Dukkaṭaṃ āpajjatīti assa, so vā dukkaṭaṃ āpajjatīti yojanā. Paṇāmetabboti ettha papubba namudhātu atthapakaraṇādivasena idha apasādanatthoti āha ‘‘apasādetabbo’’ti. Adhimattanti adhikappamāṇaṃ. Gehasitapemanti mettāsinehaṃ. Vuttapaṭipakkhanayenāti kaṇhapakkhe vuttena paṭipakkhena nayena. Alaṃ paṇāmetunti ettha alaṃsaddassa arahatthapaṭikkhittesu dvīsu atthesu arahatthoti āha ‘‘yutto paṇāmetu’’nti.

Sātisāro hotīti ettha pakatibhāvaṃ atikkamitvā saraṇaṃ pavattanaṃ atisāro, doso. Saṃvijjati so etassāti sātisāroti dassento āha ‘‘sadoso hotī’’ti. Tassatthaṃ dassetuṃ vuttaṃ ‘‘āpattiṃ āpajjatī’’ti. Āpattinti dukkaṭāpattiṃ. Tanti vattaṃ.

Tesanti saddhivihārikānaṃ. Vattanti bahukānaṃ saddhivihārikānaṃ vattaṃ. Sādiyanaṃ vā…pe… bālo hotīti ettha bālassa kāraṇaṃ dassetuṃ vuttaṃ ‘‘sādiyanaṃ vā asādiyanaṃ vā na jānātī’’ti. Sādiyanassa vā asādiyanassa vā ajānanattā bālo hotīti vuttaṃ hoti. Ajānanassa kāraṇaṃ dassetuṃ vuttaṃ ‘‘bālo hotī’’ti. Bālattā sādiyanaṃ vā asādiyanaṃ vā na jānātīti vuttaṃ hoti. Tesūti bahukesu saddhivihārikesu. Tassāti vattasampannabhikkhussa. Tesanti itaresaṃ saddhivihārikānaṃ.

Rādhabrāhmaṇavatthukathā

69. Kiñcāpi āyasmā sāriputto jānātīti yojanā. Iminā ‘‘kiṃ nu kho ajānanto pucchī’’ti āsaṅkaṃ nivāreti. Bhagavā anuññātukāmo hotīti sambandho. Panasaddo garahattho, tathā jānantopīti attho. Lahukanti hetuantogadhavisesanaṃ. Lahukattā paṭikkhipitvāti vuttaṃ hoti. Assāti bhagavato, ajjhāsayanti sambandho. ‘‘Ajjhāsayaṃ viditvā’’tivacanassa yuttiṃ dassento āha ‘‘buddhānaṃ hī’’tiādi. ti saccaṃ. Ayañcāti sāriputtatthero ca. Aggoti koṭiukkaṃso. Seṭṭhoti pavaro uttamo.

‘‘Byattena bhikkhunā paṭibalenā’’ti ettha byattapaṭibalānaṃ visesaṃ dassetuṃ vuttaṃ ‘‘byatto nāmā’’tiādi. Tattha yassa sāṭṭhakathaṃ vinayapiṭakavācuggataṃ pavattati, ayaṃ byatto nāmāti yojanā . Tasminti vinayapiṭakaṃ vācuggatabhikkhumhi. Yassāti bhikkhuno. Suggahitanti sāṭṭhakathāya suṭṭhu gahitaṃ. Ayampīti pisaddo purimabhikkhuṃ apekkhati. Imasmiṃ attheti imasmiṃ vatthumhi, imasmiṃ visayeti attho. Byatirekānvayavasena paṭibalaṃ dassento āha ‘‘yo panā’’tiādi. Yo pana na sakkotīti sambandho. Kasmāti āha ‘‘kāsasosasemhādinā vā’’tiādi. Tattha kāso ca soso ca semho ca, te ādayo yassa gelaññassāti kāsasosasemhādi, ādisaddena eḷamūgādayo saṅgaṇhāti. Oṭṭho ca danto ca jivhā ca, tā ādayo yesaṃ tāluādīnanti oṭṭhadantajivhādayo, tesaṃ. Padabyañjanehīti padaakkharehi. Byañjanasaddo hettha akkharavācako. Hāpetīti galattā hāpeti. Aññathā vā vattabbanti aññena sithilādinā ākārena vā vattabbaṃ. Aññathā vadatīti aññena dhanitādiākārena vadati. Tabbiparītoti tassa apaṭibalassa viparīto bhikkhūti sambandho. Tatoti jānāpetabbato. Yanti yaṃ ākāraṃ dhātukammametaṃ, saṅghoti kāritakammametaṃ. Idha kāritakammaṃ kito vadati.

71.Upasampannasamanantarāti ettha upasampannassa samanantarāti atthaṃ nivārento āha ‘‘upasampanno hutvāva samanantarā’’ti. Evasaddena cirakālaṃ nivatteti. Ullumpatūti ettha upubbalupadhātuyā upasaggavasena vā atthātisayavasena vā dhātūnamanekatthattā idha upubbadharadhātuyā atthe vattatīti dassento āha ‘‘uddharatū’’ti. Uṭṭhāpetvā, ukkhipitvā vā dharatūti attho. Tamevatthaṃ dassento āha ‘‘akusalā’’tiādi. Tattha ‘‘akusalā vuṭṭhāpetvā’’ti iminā sahāvadhinā utyūpasaggassa atthaṃ dasseti. ‘‘Kusale patiṭṭhāpetū’’ti iminā sahādhārena dharadhātussa atthaṃ dasseti. Utyūpasaggassa ukkhipanatthaṃ dassento āha ‘‘sāmaṇerabhāvā vā uddharitvā’’ti. ‘‘Paṭiccā’’ti iminā upādāyāti ettha samīpe ādiyitvāti saddatthamagahetvā saṅketatthavasena pākaṭattā tassa saṅketatthaṃ dasseti, adhippāyatthaṃ dassetīti attho.

73.Adhiṭṭhitāti ettha adhi niccavasena ṭhāti pavattatīti adhiṭṭhitāti vacanatthaṃ dassento āha ‘‘niccappavattinī’’ti. Kasmā cattāro paccayā nissayāti vuttāti āha ‘‘yasmā’’tiādi. ‘‘Cattāro’’tiādinā cattāro paccaye nissāya attabhāvo seti pavattatīti nissāyāti avuttakammatthaṃ dasseti.

18. Ācariyavattakathā

75.Kintāyanti ettha ekāralopavasena sandhi hotīti āha ‘‘kiṃte aya’’nti. ‘‘Ovaditabboti’’iminā ovadiyoti ettha ṇyapaccayassa kammatthaṃ dasseti. ‘‘Tadatthāyā’’ti iminā ‘‘yadidaṃ gaṇabandhika’’nti uttaravākye yaṃsaddaṃ disvā pubbavākye taṃsaddaṃ ñāpeti, tassa bāhullassa atthāyāti attho.

76.Soti pasūro paribbājako. Tenāti udāyittherena. Sahadhammikanti saha dhammena kāraṇena. Byatto tāva pubbe vuttalakkhaṇo hotu, paṭibalo pana kathaṃ ñātabboti āha ‘‘yo panā’’tiādi . Yo pana sakkotīti sambandho. ti saccaṃ. Etanti paṭibalattaṃ, ‘‘pañcahi…pe… vinetu’’ntivacanaṃ vā.

77.Titthiyapakkhasaṅkantesūti titthiyasaṅkhātaṃ sāsanassa paṭipakkhaṃ saṅkamantesu. Ācārasamācārasikkhāpanakanti ativiya caritabbaṃ ābhisamācārikasīlaṃ sikkhāpanakaṃ. Iminā ācāraṃ sikkhāpetīti ācariyoti vacanatthaṃ dasseti. Nāmamattamevāti ‘‘ācariyo’’ti vā ‘‘antevāsiko’’ti vā nāmamattameva. Nānanti upajjhāyato vā saddhivihārikato vā nānaṃ.

20. Paṇāmanākhamāpanākathā

80. Yaṃ lakkhaṇaṃ vuttanti sambandho. Nissayantevāsikena kātabbanti yojanā. Pabbajjāupasampadādhammantevāsikehīti pabbajjantevāsikena ca upasampadantevāsikena ca dhammantevāsikena ca. Etesanti pabbajjāupasampadādhammantevāsikānaṃ. Etesūti etesu tīsu antevāsikesu. Ācariyassāti pabbajjantevāsiko pabbajjācariyassa, upasampadantevāsiko upasampadācariyassāti attho. Samīpeti nissayācariyassa ca dhammācariyassa ca āsanne. Tasmāti yasmā antevāsikena ācariyamhi sammā vattitabbaṃ, tasmā. Ācariyenāpīti nissayapabbajjā upasampadā dhammācariyenāpi. Ovādācariyo tesu saṅgahaṃ gacchati. Tesūti catūsu antevāsikesu.

22. Nissayapaṭippassaddhikathā

Āṇattivinicchayo

83. ‘‘Nissayapaṭipassaddhīsū’’ti samūhādhāro. ‘‘Upajjhāyo pakkanto vātiādīsū’’ti avayavādhāro. ‘‘Vippavasitukāmo’’ti iminā nirālayabhāvaṃ dasseti. Evaṃ gateti evaṃ upajjhāye gateti yojanā. Aññadāpīti aññasmimpi kāle. Upajjhāyena pavāsitakāleti attho. Ekasambhogaparibhogoti attanā vā upajjhāyena vā eko paccayasambhogo ca dhammaparibhogo ca. Ekadivasampīti pisaddo garahattho, dvihādikaṃ pana pagevāti attho. Parihāro natthīti āpattiparihāro natthi, āpattiyā pariharaṇaṃ apanayanaṃ natthīti adhippāyo. Lajjī pesaloti lajjī hutvā piyasīlo bhikkhūti sambandho. Tadahevāti tasmiṃ upajjhāyassa pakkantaahani eva. Tathāti yathā ‘‘upajjhāyo lahuṃ āgamissatī’’ti pucchati, tathā ‘‘ahaṃ lahuṃ āgamissāmī’’ti vuttanti attho. Sace vadatīti sace ācariyo vadatīti yojanā. Assāti bhikkhussa. Sabhāgatanti lajjipesalabhāvaṃ.

Yāva āgamanāti upajjhāyassa yāva āgamanā. Nanti upajjhāyaṃ. ‘‘Vāsentiyevā’’tipade kāritakammaṃ. Tatthāti upajjhāyassa gataṭṭhāne. Tenāti upajjhāyena. Pavattīti pavattanaṃ. Nadīpūrena vā upaddutoti sambandho. Nadīpūrattā udakosakkanaṃ āgameti, corādīnaṃ upaddutattā sahāye pariyesati. Soti upajjhāyo.

‘‘Nissayapaṇāmanā’’ti iminā āṇāpanaṃ āṇattīti vacanatthena nissayapaṇāmanā āṇattīti vuccatīti dasseti. Nissayapaṇāmanāti nissayassa upajjhācariyassa paṇāmanā. Tasmā paṇāmito hotīti sambandho. ‘‘Āpucchītiādinā’’ti ettha ādisaddena ‘‘mā maṃ susānagamanaṃ āpucchī’’tiādayo saṅgaṇhāti. Tenāti saddhivihārikena. Khamāpetabboti titikkhāpetabbo.

Tāvāti mahātherehi, mahātherānaṃ vā paṭhamaṃ. Aññatthāti upajjhāyassa vihārato aññaṃ vihāraṃ. Appevāti api eva nāma khameyyāti yojanā. Tatrevāti aññattheva. Dubbhikkhādidosenāti ettha ādisaddena ñātiviyogādidoso gahetabbo. Taṃyevāti attanā vasitaṃ tameva ṭhānaṃ. Aññassāti upajjhāyato aññassa bhikkhussāti sambandho. Iminā upajjhāyena pariccattattā upajjhāyasamodhāne nissayapaṭippassaddhi natthīti dīpeti.

Samodhānavinicchayo

Āpucchitvāti =00 antevāsikaṃ āpucchitvā. Tatrāpīti ācariyantevāsikesupi. Kadāti kasmiṃ kāle. Sāyanhe vā rattiṃvāti ajja sāyanhe vā rattiṃ vā. Taṃkhaṇeyevāti tasmiṃ sampaṭicchanakkhaṇeyeva.

So cāti antevāsiko ca. Tatoti gāmato. Sugatoti suṭṭhu gato, nissayo paṭippassambhatīti adhippāyo. Athāpīti puna ca paraṃ. Āpucchitvā pakkamane vinicchayaṃ dassetvā āpucchitvā pakkamane taṃ dassento āha ‘‘ācariyaṃ anāpucchā’’tiādi. Upacārasīmātikkameti upacārasīmāya atikkame sati, atikkamanahetu vāti yojanā. Ettha ca upacārasīmā nāma parikkhittassa vihārassa parikkhepoyeva, aparikkhittassa parikkhepārahaṭṭhānaṃ.

Sāyanhe vā rattibhāge vāti ajja sāyanhe vā rattibhāge vā. Sveti suve.

Bahisīmanti upacārasīmato bahi. Tatoti bahisīmato. Dvinnaṃ leḍḍupātānanti antevāsikato dvinnaṃ leḍḍupātānaṃ. Atikkamitvāti upacārasīmato bahi antevāsikasaddhivihārikānaṃ vasanaṭṭhānato atikkamitvā.

Muccitukāmoti antevāsikamhā muccitukāmo eva. Paṇāmetīti kāyavācāhi paṇāmeti. Sālayoti ācariye sāpekkho. ‘‘Nirālayo’’ti vatvā tassa atthaṃ dassetuṃ vuttaṃ ‘‘na dānī’’tiādi. Evampīti dhure nikkhittepi. Ubhinnaṃ dhuranikkhepe sati, dhuranikkhepahetu vā paṭippassambhatīti yojanā. Paṇāmitena paṭipajjitabbanti sambandho.

Vuttamevatthaṃ vitthārento āha ‘‘sace hī’’tiādi. Ācariyanti nissayācariyaṃ. Cetiyaṃ vā vandantaṃ upajjhāyanti sambandho, maggappaṭipannaṃ vā upajjhāyanti yojanā. Dūrattāti dūrabhāvato. Uparipāsādeti pāsādassa upari. Tanti upajjhāyaṃ. Nisinnaṃ upajjhāyanti sambandho.

Savanavasena samodhāne vinicchayo evaṃ veditabboti yojanā. Upajjhāyassa saddanti sambandho.

23. Upasampādetabbapañcakakathā

84. Idāni =01 yaṃ lakkhaṇaṃ vuttanti sambandho. Saṅkhepatoti aṅgāni anuddharitvā samāsato. Tatthāti yaṃ ‘‘pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā’’tiādimāha, tattha. Aguṇaṅgehīti guṇavirahitehi aṅgehi. Soti bhikkhu. Na upasampādetabbanti ettha kammavācācariyena hutvā na upasampādetabbanti āsaṅkā bhaveyyāti āha ‘‘upajjhāyena hutvā na upasampādetabba’’nti. Etthāti etesu pañcakesu. Ādīsūti ettha pubbo nidassanattho itisaddo lopo hoti. Itiādīsūti hi attho. Ayuttavasenāti ananurūpavasena. Yoti bhikkhu. ti saccaṃ, yasmā vā. Pare ca samādapetunti sambandho. Tatthāti sīlakkhandhādike. Pariharatīti parisaṃ parissayato harati apaneti. Tassāti bhikkhuno. ‘‘Sīlādīhī’’tipadaṃ ‘‘parihāyatiyevā’’tipade apādānaṃ, ‘‘na vaḍḍhatī’’tipade karaṇaṃ. Tasmātiādi laddhaguṇaṃ. Tenāti bhikkhunā. Kasmā āpattiaṅgavasena na vuttanti āha ‘‘na hī’’tiādi. ti yasmā. Tassevāti khīṇāsavasseva. Na vadeyyāti khīṇāsavānaṃ anabhiratiyā anuppannattā na vadeyya. Yadi na khīṇāsavasseva upajjhāyācariyabhāvo anuññāto, atha kasmā khīṇāsavapañcako vuttoti āha ‘‘yasmā panā’’tiādi. Yasmā na parihāyatīti sambandho.

Antaggāhikāyāti sassatucchedasaṅkhātaṃ antaṃ lāmakaṃ gaṇhāti, gaṇhāpetīti vā antaggāhikā, tāya. Diṭṭhiyāti micchādiṭṭhiyā. Yattakaṃ sutanti bhikkhunovādakasikkhāpade (pāci. aṭṭha. 145-147) vuttaṃ yattakaṃ sutaṃ. Tenāti sutena ऋ. Yaṃ āpattādi tena jānitabbanti yojanā.

Āpattiṃna jānātīti ettha āpattiṃ āpannoti na jānātīti atthaṃ dassento āha ‘‘idaṃ nāmā’’tiādi. Tattha ‘‘āpanno’’ti iminā ‘‘āpatti’’ntipadaṃ ‘‘āpanno’’tipāṭhasesena yojetabbanti dasseti.

Ābhisamācārikāyāti ettha ubhatovibhaṅgapariyāpannasīlato abhivisesena sammā caritabbanti ābhisamācāraṃ, khandhakapariyāpannaṃ vattapaṭipattisīlaṃ, taṃ ārabbha paññattā ābhisamācārikā, khandhakapariyāpannā sikkhā, tāya. Ādibrahmacāriyakāyāti ettha maggasaṅkhātassa brahmacariyassa ādi mariyādo ādibrahmacariyo, tasmiṃ pavattā ādibrahmacariyakā =02, ubhatovibhaṅgapariyāpannā sikkhā, tāya. Sekkhapaṇṇattiyanti sikkhitabbaṭṭhena sikkhā, sā eva bhagavatā paññattattā sekkhapaṇṇatti. Atha vā sikkhanaṃ sikkhā, tāya sikkhanatthāya bhagavatā paññapīyatīti sekkhapaṇṇatti ubhatovibhaṅgapariyāpannasikkhāyeva, tassaṃ. Abhidhammeti ettha suttantapāḷito abhi atireko, abhivisiṭṭho vā dhammo abhidhammoti vutte nāmarūpaparicchedakaṃ abhidhammapiṭakanti āha ‘‘nāmarūpaparicchede’’ti. Abhivinayeti ettha abhibhavitvā kāyavācaṃ vinetīti abhivinayo, abhibhavitvā kāyavācaṃ vineti ettha, etenāti vā abhivinayoti vutte vinayapiṭakanti āha ‘‘sakale vinayapiṭake’’ti. Sabbatthāti sabbesu padesu, sabbesaṃ vā padānaṃ. Attho daṭṭhabboti yojanā. ‘‘Kāraṇenā’’ti ettha kāraṇasaddena ‘‘dhammato’’ti ettha dhammasaddassa sabhāvatthādayo nivāretvā kāraṇatthataṃ dīpeti, enasaddena topaccayassa visesanatthaṃ. Itīti evaṃ yathāvuttanayenāti attho. Catuttheti catutthapañcake. Catutthapañcakato tīṇi padāni, pañcamapañcakato dve padāni gahetvā pañcakaṃ katvā vuttaṃ ‘‘cattāro pañcakā’’ti. Aṭṭhasu pañcakesūti sambandho.

Iti soḷasapañcakavinicchaye yojanā samattā.

24. Upasampādetabbachakkakathā

85.Tanti ūnadasavassapadaṃ. Sabbatthāti sabbesu chakkesu. Tatthāti chakkesu. ‘‘Pātimokkhāni vitthārenā’’ti vuttattā vibhaṅgavasena gahetabbānīti āha ‘‘ubhatovibhaṅgavasena vuttānī’’ti. Mātikāvibhaṅgavasena suṭṭhu vibhajitabbānīti suvibhattāni, vācuggatavasena sundarā pavatti etesanti suppavattīni, suttato anubyañjanato suṭṭhu vinicchitabbānīti suvinicchitabbānīti atthaṃ dassento āha ‘‘mātikāvibhaṅgavasenā’’tiādi.

25. Aññatitthiyapubbavatthukathā

86.Yo panāti yo pana aññatitthiyapubbo. Aññopīti pasūrato aparopi. Idhāti imasmiṃ sāsane. Tasminti aññatitthiyapubbe. Tatthāti ‘‘yo so bhikkhave aññopī’’tiādivacane. Ayanti parivāso. Naggaparibbājakassevāti vatvā tassa bhedaṃ dassetuṃ vuttaṃ ‘‘ājīvakassa vā acelakassa vā’’ti. Tattha ājīvako upari ekameva vatthaṃ upakacchake pavesetvā paridahati, heṭṭhā naggo. Acelako pana sabbena sabbaṃ naggoyeva. Sopīti =03 naggaparibbājakopi. Vālakambalādīnanti vālena kataṃ kambalaṃ, ādisaddena kesakambalādayo saṅgaṇhāti. Assāti paribbājakassa. Aññassāti naggaparibbājakato aparassa. Paṇḍaraṅgādikassāti paṇḍaraṃ setavatthaṃ aṅge sarīre etassatthīti paṇḍaraṅgo, ādisaddena nīlaṅgādayo saṅgaṇhāti.

Evanti iminā kesamassuoropanādinā. Pabbājentehi bhikkhūhīti sambandho. Tasminti aññatitthiyapubbe, nisinneyevāti yojanā. Anādare cetaṃ bhummavacanaṃ. Tassāti aññatitthiyapubbassa. Nayimeti na ime, bhikkhūti sambandho. Tanti aññatitthiyapubbaṃ.

87. ‘‘Evaṃ kho…pe… anārādhako’’ti ayaṃ kathā mātikāti yojanā. Assāti aññatitthiyapubbassa. Tassevāti tassāyeva mātikāya. Tatthāti vibhaṅge. Atikālenāti ettha bhattakiccaṃ katvā vattakaraṇavelāyeva atikālo nāmāti dassento āha ‘‘vattakaraṇavelāyamevā’’ti. Iminā bhummatthe karaṇavacanantipi dasseti. Tatthevāti kulagharesuyeva. Aññadatthūti ekaṃsena, ‘‘karonto’’ti iminā pāṭhasesaṃ dasseti. Evampi karonto aññatitthiyapubboti yojanā. ‘‘Sampādako’’ti iminā anārādhakoti ettha ārādhasaddassa sādhanatthaṃ dasseti, tosanatthādayo nivatteti.

Ajjhācāratthikā visanti pavisanti etthāti vesiyā, sobhaṇarūpasaṅkhātaṃ vesaṃ dhāretīti vā vesiyā. Tena vuttaṃ ‘‘sulabhajjhācārā’’tiādi. Āmisoyeva kiñjakkho appamattakaṭṭhenāti āmisakiñjakkho, visesanaparapado. Atha vā āmiso ca tato añño kiñjakkho ca āmisakiñjakkhaṃ, tassa sampadānaṃ āmisakiñjakkhasampadānaṃ. Kiñjakkhasaddo kesarasseva mukhyato vācako, appamattakassa pana rūḷhīvasena. Vidhavāti ettha dhavasaddo patinoyeva vācako, na rukkhavisesassāti dassento āha ‘‘matapatikā vā’’tiādi. Imehi padehi matavasena vā pavutthavasena vā vigato dhavo etāsaṃ, dhavena vā vigatāti vidhavāti vacanatthaṃ dasseti. ti vidhavā. Yobbanapattattā vā yobbanātītattā vā thullā mahantā kumārikāti thullakumārikāti dassento āha ‘‘yobbanapattā’’tiādi. Paṇḍakāti ettha āsittapaṇḍakādīsu pañcasu paṇḍakesu napuṃsakapaṇḍakovādhippetoti āha ‘‘napuṃsakā’’ti. Samānapabbajjāti bhikkhūhi samānapabbajjā. Tatoti vissāsato.

Tatthāti vesiyādīsu. Tāsanti vesiyānaṃ. Soti aññatitthiyapubbo. Sabbatthāti sabbesu =04 vidhavādīsu. Gantabbataṃ dassento āha ‘‘sace panā’’tiādi. Tathāti yathā gantabbattaṃ vuttaṃ, tathā.

Uccāvacānīti ettha uddhaṃ cayati vaḍḍhatīti uccaṃ, cayato avagato viyogoti avacaṃ. Uccañca avacañca uccāvacānīti vacanatthena mahantakhuddakatthoti āha ‘‘mahantakhuddakānī’’ti. ‘‘Kammānī’’ti iminā ‘‘karaṇīyānī’’tipadassa sarūpaṃ dasseti. Taṃdassanena ca kattabbānīti karaṇīyānīti vacanattho kātabbo. Tatthāti mahantakhuddakesu kammesu . Tattha na dakkhoti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘tesu tesu navakammesū’’ti. ‘‘Uṭṭhānavīriyasampanno’’ti iminā natthi alaso kosajjaṃ etassāti analasoti vacanatthaṃ dasseti. Tatrāti ettha trapaccayo sattamyatthe vicchājotakoti āha ‘‘tesu tesū’’ti. ‘‘Ṭhānuppattikāya vīmaṃsāyā’’ti vuttavacanassatthaṃ dassento āha ‘‘idameva’’ntiādi. ‘‘Tasmiṃyeva khaṇe uppannapaññāyā’’ti iminā ‘‘ṭhānuppattikāyā’’ti ettha ṭhānasaddo taṅkhaṇatthoti dasseti. Alaṃ kātunti ettha alaṃsaddo bhūsanavāraṇapariyattasaṅkhātesu tīsu atthesu pariyattatthoti āha ‘‘kātuṃ samattho’’ti.

Tibbacchandoti tikhiṇachando. ‘‘Balavacchando’’ti iminā adhippāyatthaṃ dasseti. Lokiyasamādhibhāvanāyāti lokiyāya aṭṭhasamāpattisaṅkhātāya samādhibhāvanāya.

Idhāgatoti imasmiṃ sāsane āgato. Titthāyatanasāmikassāti taranti uplavanti sattā ummujjanimujjaṃ karonti etthāti titthaṃ, dvāsaṭṭhi diṭṭhiyo. Tameva āyatanaṃ diṭṭhigatikānanti titthāyatanaṃ. Atha vā titthametesamatthīti titthino, tesamāyatanaṃ titthāyatanaṃ, tassa sāmiko titthāyatanasāmiko, tassa. Tassa diṭṭhiyāti ettha diṭṭhisaddo laddhipariyāyoti āha ‘‘tassa santakāya laddhiyā’’ti. Kasmā sā laddhi ‘‘khantī’’ti ca ‘‘rucī’’ti ca ‘‘ādāyo’’ti ca vuccatīti āha ‘‘idānī’’tiādi. Sāyeva laddhi khamati ceva ruccati ca gahitā cāti yojanā. Tassa titthakarassāti katvatthe sāmivacanaṃ. Tassāti titthāyatanasāmikassa. Bhaññamānāyāti bhaṇiyamānāya. Anabhiraddhoti ettha anabhirādhito aparitositacittoti atthaṃ dassento āha ‘‘aparipuṇṇasaṅkappo, no paggahitacitto’’ti. Yadidanti yaṃ idaṃ ‘‘anattamanatta’’nti vā ‘‘attamanatta’’nti vā sambandho. Iminā ‘‘ida’’ntipadassa aniyamaṃ dasseti. Imeti bhikkhū. Yañca anattamanattanti yojanā. Tassevāti aññatitthiyapubbassa eva anattamanattanti sambandho. Idanti dve attamanattāni, dve anattamanattānīti catubbidhaṃ idaṃ dhammajātaṃ. Saṅghāṭanīyanti saṅghaṭitabbaṃ, sannicayaṃ kātabbanti attho. ‘‘Anārādhake’’tiādinā anārādhanīyasminti =05 ettha na ārādheti vattaṃ anena kammenāti anārādhanīyanti vacanatthaṃ dasseti. Idanti catubbidhaṃ. Liṅganti kāraṇaṃ. Lakkhaṇanti cihanaṃ. Itoti aṭṭhaṅgato nīhaṭenāti sambandho. Vuttavipallāsenāti kaṇhapakkhe vuttaviparītena.

Sukkapakkhe aṭṭhaṅgāni samodhānetvā dassento āha ‘‘nātikālena gāmapavesanaṃ nātidivā paṭikkamana’’ntiādi. Kaṇhapakkhepi iminā nayena aṭṭhaṅgāni samodhānetabbāni. ‘‘Paritosako’’ti iminā ārādhakasaddassa tosanatthaṃ dasseti. Heṭṭhā pana ‘‘sampādako’’ti vuttattā sādhanatthaṃ dassetīti daṭṭhabbaṃ.

Upasampadamāḷakepīti upasampādaṭṭhāne ekakūṭayutte anekakoṇe patissayavisesepi. So hi ekakūṭaṃ katvā anekehi koṇehi malīyati vibhūsīyatīti māḷoti vuccati. ‘‘Cattāro māse parivasitabba’’ntivacanaṃ asadisūpamāya pākaṭaṃ karonto ‘‘yathā panā’’tiādimāha. ti saccaṃ. Assāti aññatitthiyapubbassa. Parivasanto aññatitthiyapubboti sambandho. Antarāti catumāsassa abbhantare. Kuppanasabhāvoti nassanasabhāvo. Pariggaṇhātīti paricchinditvā gaṇhāti. Nāmarūpaṃ vavatthapetīti ‘‘idaṃ nāmaṃ, idaṃ rūpa’’nti vavatthapeti. Lakkhaṇanti namanaruppanalakkhaṇaṃ, aniccādilakkhaṇaṃ vā. Sotāpattimaggassa diṭṭhivicikicchāpahānaṃ sandhāya vuttaṃ ‘‘samūhatāni…pe… salla’’nti. Abbuḷhanti āvahiyitthāti abbuḷhaṃ, uddhaṃ vahiyitthāti attho. Ātyūpasaggo hi uddhaṅgamattho. Taṃdivasamevāti tasmiṃ sotāpattimaggassa paṭilabhanadivaseyeva. Bhummatthe cetaṃ upayogavacanaṃ. Tadahevāti tasmiṃ sotāpannabhavanaahani eva.

Tassāti aññatitthiyapubbassa. Pāḷiyaṃ pattassa anāgatattā vuttaṃ ‘‘pattampi tathevā’’ti. Yathā upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ, pattampi tathevāti attho. Idanti pattacīvaraṃ. Imassāti aññatitthiyapubbassa. Aññeti upajjhāyato apare. Tehipīti aññehipi. Vilomāti paṭilomā. Āyattanti adhīnaṃ. Āyattajīvikattāti aññatitthiyapubbassa upajjhāyena āyattajīvikattā. Tassāti upajjhāyassa. Vacanakaroti vacanaṃ karo. Vākyepi samāsepi vacanasaddassa ‘‘tassā’’ti padameva apekkhattā ‘‘vacanakaro’’ti samāso hoti. Eseva nayo ‘‘upajjhāyena āyattajīvakattā’’ti etthāpi. Tenāti vacanakarahetunā.

Aggiparicaraṇakāti =06 aggipūjakā. Iminā aggiṃ paricarantīti aggikāti vacanatthaṃ dasseti. Tāpasāti jaṭādharā. Te hi yasmā jaṭā ca tapo ca etesamatthi, tasmā ‘‘jaṭilā’’ti ca ‘‘tāpasā’’ti ca vuccanti. Eteti jaṭilakā. ‘‘Kiriyaṃ na paṭibāhantī’’ti vuttavacanassa atthaṃ dassento āha ‘‘atthi kammaṃ, atthi kammavipāko’’ti. Etadeva pabbajjanti etaṃ eva tāpasapabbajjaṃ. Etesanti jaṭilānaṃ. Sāsaneti buddhassa sāsane. Tesanti ñātīnaṃ, imaṃ parihāranti sambandho. Teti ñātayo. ti saccaṃ, yasmā vā. Ñātiseṭṭhassāti ñātiyeva seṭṭho, ñātīnaṃ vāti ñātiseṭṭho, tassa, buddhassāti sambandho.

26. Pañcābādhavatthukathā

88.Magadhesūti ettha bahuvacanapadena vuttattā janapadassa nāmanti āha ‘‘magadhanāmake janapade’’ti. Amanussānañcāti manussehi aññasattānañca. Ussannasaddo ca ussadasaddo ca vuḍḍhippattapariyāyoti āha ‘‘ussannā vuḍḍhippattā’’ti. ‘‘Phātippattā’’ti iminā tamevatthaṃ dasseti. Tehīti kuṭṭhādīhi pañcahi ābādhehi.

Tatthāti kuṭṭhādīsu pañcasu ābādhesu. Ābādhikaṃ ābhuso bādhati pīḷetīti ābādho, aṅgapaccaṅgaṃ kuṭati chindatīti kuṭṭhaṃ. ‘‘Rattakuṭṭhaṃ vā’’tiādīsu vāsaddena setakuṭṭhādīnipi saṅgaṇhāti. Kīṭibha daddu khajju ādippabhedampīti kīṭibho ca daddu ca khajju ca kīṭibhadaddukhajjuyo , tā ādayo yesaṃ kuṭṭhānanti kīṭibhadaddukhajjuādayo, tesaṃ pabhedo kīṭibhadaddu khajjuādippabhedo, tampi. Tattha kīṭibhoti kīṭa ibhoti padavibhāgo kātabbo. Tattha kīṭoti kimi. Iminā kīṭakulāvakaṃ ‘‘kīṭo’’ti gahetabbaṃ, kīṭo viyāti kīṭo, kuṭṭhaviseso. Ibhoti gajo. Iminā gajassa sabalaṃ ‘‘ibho’’ti gahetabbaṃ. Ibho viyāti ibho, kuṭṭhaviseso. Kīṭoyeva ibho kīṭibho, kuṭṭhābādhaviseso, yaṃ loke ‘‘kuṭṭābādha viseso’’iti voharanti. Daddūti kacchu. Sā hi sarīraṃ daṃsati vidaṃsati, hiṃsatīti vā dadduti vuccati. Ekassa dakārassa rakāraṃ katvā ‘‘daddu’’tipi pāṭho. Yaṃ loke ‘‘pve?’’Iti voharanti. Khajjūti kaṇḍuvanaṃ. Tañhi sarīraṃ khajjati byathati khadati, hiṃsatīti vā khajjūti vuccati. Yaṃ loke ‘‘khajja’’iti voharanti. ‘‘Kacchū’’tipi pāṭho, so apāṭho daddusaddena tassa gahitattā. Tanti kuṭṭhaṃ. Pakatipaṭicchannaṭṭhāneti pakatiyā paṭicchannaṭṭhāne, yathānivatthapārutaṭṭhāneti attho. Iminā visesato paṭicchannaṃ nivatteti. Avaḍḍhanakapakkhe ṭhitaṃ sace hotīti yojanā. Pakativaṇṇeti =07 pakatichaviyaṃ. Yathā avaṇā chavi hoti, tathāti attho. Idaṃ vaṇavatthuṃ sandhāya na vuttaṃ.

Medagaṇḍoti medo asmiṃ atthīti medo, gaṇḍati phoṭo bhavatīti gaṇḍo, medoyeva gaṇḍo medagaṇḍo. Yaṃ loke ‘‘medagaṇḍoiti voharanti. Kolaṭṭhīti kolaṃ vuccati badaraphalaṃ, tassa aṭṭhi kolaṭṭhi. Avaḍḍhanakapakkhe ṭhite satīti yojanā. Sañchavinti saṃvijjamānachaviṃ, sañjātachaviṃ vā. Uṇṇigaṇḍāti uddhaṃ namantīti uṇṇiyo, tāyeva gaṇḍā uṇṇigaṇḍā. Ye loke ‘‘uṇṇigaṇḍā’’ iti voharanti. Tattha tatthāti tasmiṃ tasmiṃ sarīrapadese. Khīrapīḷakāti khīraṃ ettha atthīti khīrā, tā eva pīḷakā khīrapīḷakā. Yā loke ‘‘khīrapīḷakā’’ iti ca iti ca voharanti. Tāsūti pīḷakāsu. Khīrapīḷakā nāma gaṇḍā hontīti sambandho. Kharapīḷakāti kharasabhāvā pīḷakā. Kharasabhāvattā tena sattā maraṇampi gacchanti, maraṇamattampi dukkhaṃ. Yā loke iti ‘‘khīrapīḷakā’’ voharanti. Padumakaṇṇikā nāma gaṇḍā hontīti sambandho. Padumassa kaṇṇikā viya padumakaṇṇikā. Yā loke ‘‘padumakaṇṇikā’’iti voharanti. Sāsapabījakā nāma gaṇḍāti sambandho. Sāsapassa bījaṃ pamāṇametāsanti sāsapabījakā. Yā loke ‘‘sāsapabījakā’’ iti voharanti. Tā sabbāti sabbā tā pīḷakā, gaṇḍajātiyo vā. Tāsūti pīḷakāsu, gaṇḍajātīsu vā.

Padumapuṇḍarīkapattavaṇṇanti padumaṃ nāma rattaṃ, puṇḍarīkaṃ nāma setaṃ, tesaṃ pupphapattassa vaṇṇaṃ viya vaṇṇametassāti padumapuṇḍarīkapattavaṇṇaṃ, saṅkhakuṭṭhaṃ. Yaṃ loke ‘‘padumapuṇḍarīkapattavaṇṇaṃ, saṅkhakuṭṭhaṃ’’ iti voharanti. Yenāti kuṭṭhena. Gunnaṃ sarīraṃ sabalaṃ viya manussānaṃ sarīraṃ sabalaṃ hotīti yojanā. Tasminti kilāse. Sosabyādhīti khayarogo. So hi yasmā maṃsalohitādīni sosāpeti, tasmā sosoti vuccati. Yaṃ loke ‘‘sāṃsa’’ iti ca ‘‘sosabyādhi’’ iti ca voharanti. Tasminti sosabyādhimhi. Apamāroti apasmāro. So hi sārato apagatattā ‘‘apamāro’’ti vuccati sakārassa makāraṃ katvā. Yaṃ loke ‘‘apamāra’’ iti ca ‘‘arū?’’Iti ca voharanti. Tatthāti dvīsu ummādesu. Ādhāre cetaṃ bhummavacanaṃ. Duttikiccho hotīti sambandho.

27. Rājabhaṭavatthukathā

90.Uccinathāti ettha cidhātuyā vaḍḍhanatthaṃ dassento āha ‘‘vaḍḍhethā’’ti. Sotāpannattāti bimbisārarañño =08 sotāpannabhāvato. Ghātethāti jīvitā voropetha. Hanathāti paharatha. Tatoti upajjhāyato. Ācariyo seṭṭhoti sambandho. Tatoti ācariyato. Idanti vacanaṃ, āgatanti sambandho. Āhaṃsu vohārikā mahāmattā musāvādenāti yojanā. Amaccoti sabbarājakiccesu amā saha raññā bhavatīti amacco. Amāsaddo sahatthe nipāto. ‘‘Amā’’ti nipātato bhavatthe accapaccayo (moggallāne 4.23 sutte). Mahāmattoti mahanto mattā issariyā etassāti mahāmatto. Mattāsaddo hettha issariyavācako. Sevakoti rājānaṃ sevati bhajatīti sevako. Bhattavetanabhaṭoti bhattavetanānamatthāya bhaṭo. Tassāti rājabhaṭassa. Puttanattabhātukādayotiādisaddena bhāgineyyādayo saṅgaṇhāti. Yo panāti rājabhaṭo pana. Niyyātetīti appeti. Taṃ ṭhānanti taṃ rājabhaṭaṭṭhānaṃ. Yena vāti kammakārena vā. Yaṃkammakāraṇāti yassa kammassa kāraṇā. Yo vāti rājabhaṭo vā. Pabbajassūti pabbājehi.

28. Coravatthukathā

91.Diṭṭhapubboti aṅgulimālo pubbe diṭṭho. Ayanti coro. Soti aṅgulimālo. Aññesaṃ santikā vacanaṃ suṇantīti yojanā. Teti manussā. Ubbijjantipīti kāyena ubbijjantipi. Uttasantipīti cittena uttasantipi. Aṅgulimālo bhikkhūhi na pabbājito, nanu bhagavatā pana sayaṃ pabbājito, atha kasmā ‘‘na bhikkhave’’ti vuttanti āha ‘‘bhagavā sayaṃ dhammassāmī’’ti. Dhammassāmīti ca dhammassa issaro, dhammena vā devamanussānaṃ issaro, adhipatīti attho. Bhikkhūnaṃ akaraṇatthāya bhikkhūnaṃ sikkhāpadanti yojanā. Tatthāti ‘‘na bhikkhave’’tiādivacane. ‘‘Dhajaṃ bandhitvā’’tiādinā dhajassa bandhanaṃ dhajabandho, dhajabandho viyāti dhajabandho, dhajabandho hutvā caratīti dhajabandhoti vacanatthaṃ dasseti. Tasmāti yasmā dhajabandho, tasmā. Yoti coro. Panthaduhanaṃ vāti panthe duhanaṃ vā. Paññāyati cāti ettha casaddo vākyasampiṇḍanattho. Na kevalañhi vicaratiyeva, atha kho paññāyati cāti attho. Idanti corakammaṃ. Rajjanti rājabhāvaṃ. Soti rājaputto. ti saccaṃ, yasmā vā. Tasminti rājaputte. Pubbeti pubbakāle. Tanti coraṃ. Evanti iminākārena, jānanti ceti yojanā. Adissamānāti attānaṃ apaññāyamānā. Idaṃ sandhicchedādicore sandhāya vuttaṃ, na ambalabujādicore. Pacchāpīti theyyakaraṇato pacchāpi. Tepīti corepi.

92.Bhayenāti bhayato. Ete panāti bhikkhū pana. Laddhābhayattāti rājato laddho abhayo imehīti laddhābhayā, tesaṃ bhāvo laddhābhayattaṃ, tasmā. Kārabhedakoti ettha kārasaddo rukkhavisese =09 ca sakkāre ca bandhanālaye ca pavattati, idha pana bandhanālayeti dassento āha ‘‘kāraṃ vuccati bandhanāgāra’’nti. Bandhanāgārañhi karonti taṃ pavesite jane hiṃsanti etthāti ‘‘kārā’’ti vuccati. Idhāti ‘‘kārabhedako’’tipade. Dīpabandhanaṃ vā hotūti yojanā. Imehi padehi na kevalaṃ bandhanāgāraṃyeva kārā nāma hoti, atha kho andubandhanādīnipi kārāyeva nāmāti dasseti. Yoti coro. Etesūti bandhanesu. Muñcitvā vāti rajjubandhanaṃ nibbeṭhetvā vā. Imehi padehi na kevalaṃ kārāya bhindanato eva kārabhedako nāma hoti, atha kho chindanamuñcanavivaraṇehipi kārabhedakoyeva nāmāti dasseti. Dīpantaranti bandhanadīpato antaraṃ aññaṃ dīpanti attho. Cakkavāḷabandhanaṃ bhinditvā cakkavāḷantaraṃ gato aṭṭhakathāyaṃ na vutto. Soti nacorako. Gāmanigamapaṭṭanādīnīti ettha paṭṭananti nāvāpaṭṭanaṃ, sakaṭapaṭṭanañca. Keṇiyāti rañño dātabbaāyena. Tanti keṇiṃ. Nidhānanti nikkhaṇitvā ṭhapitaṃ dhanaṃ. Upasaṃharitvāti rājādīnaṃ santikaṃ haritvā. Tanti kasikammādīhi sampādetvā jīvantaṃ. Tatthevāti bandhāpitaṭṭhāneyeva.

93.Yatthāti yasmiṃ ṭhāne. Yo koci palātoti sambandho. Nanti yaṃ kiñci janaṃ, likhāpetīti yojanā. Paṇṇe vāti kuse vā. Assāti janassa. Daṇḍanti dhanadaṇḍaṃ. Likhitakoti likhitabboti likhito, soyeva likhitako.

94. Yo pana kasāhi haññatīti sambandho. Iminā aññehi kasāhi haññatīti kasāhatoti vacanatthaṃ dasseti. ‘‘Ayameva te daṇḍo hotū’’ti iminā kataṃ daṇḍakammaṃ imassāti katadaṇḍakammoti vacanatthaṃ dasseti. Allavaṇoti tintavaṇo. Ghātetvāti hanitvā paharitvāti attho. Gaṇḍigaṇḍiyoti phoṭaphoṭā. Sannisinnāsūti gaṇḍīsu pakatisarīrena samaṃ nisinnāsu.

95. Katadaṇḍakammabhāvo tāva purimanayeneva veditabbo hotu, kathaṃ pana lakkhaṇāhatabhāvo veditabboti āha ‘‘yassa panā’’tiādi. Tattha tattenāti tāpena. Lakkhaṇanti saññāṇaṃ. Soti jano. Bhujissoti bhujo etassatthīti bhujisso (ma. ni. ṭī. 2.426). Parehi apālito ca anajjhoharāpito ca hutvā sayameva attānaṃ pālanena ca bhojanaṃ ajjhoharaṇena ca samannāgatoti vuttaṃ hoti. Assāti lakkhaṇāhatassa. Vaṇāti arūni. Tāni hi yasmā vaṇanti gattāni vicuṇṇāni karonti, tasmā vaṇāti vuccanti. Rūḷhāti taruṇamaṃsena ruhā. Timaṇḍalavatthassa lakkhaṇāhatassa janassāti sambandho.

33. Iṇāyikavatthukathā

96.Iṇāyikonāmāti ettha iṇanti uddhāro. So hi yasmā eti vuddhiṃ gacchati, tasmā iṇanti vuccati. Taṃ gaṇhāti, dhāretīti vā iṇāyiko. Yaṃ vāti janaṃ vā āṭhapetvāti sambandho. Āṭhapetvāti ca pesanatthāya dhanasāmikassa santike ṭhapetvāti attho. Ākāro hi pesanatthavācako. Sopīti pisaddo purimajane apekkhati. ‘‘Dhāretī’’ti iminā āyikapaccayo dhāraṇatthe hotīti dasseti. Aññeti mātāpitūhi aññe. ti saccaṃ, yasmā vā. Teti aññe ñātakā, taṃ āṭhapetuṃ yasmā na issarā, tasmā na iṇāyikoti yojanā. Itaranti naiṇāyikato aññaṃ. Assāti janassa. Nanti taṃ janaṃ. Tesūti ñātisālohitādīsu. Tathārūpassāti attano ñātisālohitassāti attho. Ārocetabbākāraṃ dassento āha ‘‘sahetuko’’tiādi. Tattha sahetukoti bhabbo. Soti upaṭṭhāko . Paṭipajjatīti paṭidadāti. Etanti kappiyabhaṇḍaṃ. Ajānitvāti iṇāyikabhāvamajānitvā. Passantenāti iṇāyikaṃ passantena. ‘‘Apassantassa gīvā na hotī’’ti iminā passitvā adassentassa gīvā hotīti dasseti.

Pucchiyamānopīti ‘‘kiṃ tvaṃ iṇāyikosī’’ti pucchiyamānopi. Tanti iṇāyikaṃ. Tatthāti aññasmiṃ dese. Tanti iṇasāmikaṃ. Soti iṇasāmiko. Ayanti iṇāyiko. Ayanti vacanā. Tatthāti iṇāyikassa pabbājane. Sāmīcīti anudhammatā.

Nanti iṇāyikaṃ. Soti iṇasāmiko. Assāti therassa. Gīvā na hotīti sambandho. Acchatūti āsatu upavesatūti attho. Soti iṇāyiko. Īdisoti sahetuko vattasampannoti attho. Atiārādhakoti vattācārena therassa atitosako.

34. Dāsavatthukathā

97.Dāsāti ceṭakā. Te hi sāmikehi dukkhe vā duṭṭhakamme vā asīyanti khipīyantīti dāsāti vuccanti. Tatthāti catūsu dāsesu. ‘‘Gharadāsiyā putto’’ti iminā antogehe gharadāsiyā kucchimhi jāto antojātoti vacanatthaṃ dasseti. Dhanaṃ datvā kīto dhanakkītoti vacanatthaṃ dassento āha ‘‘dhanakkīto nāmā’’tiādi. Dhanena kīto dhanakkītoti vacanatthopi yuttoyeva. Dāsacārittanti desakālavasena dāsānaṃ cārittaṃ. Tattha tatthāti tasmiṃ tasmiṃ dese, kāle vā.

Karamarānīto nāmāti ettha karamaroti vandi. So hi sattūnaṃ karena hatthena maritabbattā karamaroti vuccati. Karamarabhāvena ānīto karamarānīto. Tiroraṭṭhā āharantīti sambandho. Upalāpetvāvāti palobhetvā vā. Tatoti kasmāci gāmato. Manussā eva mānussakāni. Itthipurisānaṃ sādhāraṇabhāvena sāmaññabhāvato napuṃsakaliṅgavasena vuttaṃ. Pisaddena na kevalaṃ dhanāniyeva āharanti, atha kho mānussakānipīti sampiṇḍeti. Tatthāti mānussakesu. Evarūpo karamarānīto dāso na pabbājetabboti yojanā. Sabbasādhāraṇenāti bandhanāgārasodhanakāle sabbesaṃ sādhāraṇena.

Dāsabyanti dāsassa bhāvo dāsabyaṃ, taṃ. Tena vuttaṃ ‘‘dāsabhāva’’nti. ‘‘Sayamevā’’ti iminā sāmaṃsaddo sayamatthe nipātoti dasseti. Bhujissitthiyoti rañño bhujissitthiyo. Vaṇṇadāsīhīti nagarasobhinīhi. Tā hi vaṇṇasampannadāsibhāvato vaṇṇadāsīti vuccanti. Tāsanti bhujissitthīnaṃ. Paṇṇanti dāsipaṇṇaṃ. Bhaṭiputtakagaṇādīnanti ādisaddena mallaputtagaṇādayo saṅgaṇhāti. Iminā bahusāmikadāsaṃ dasseti. Tehīti bhaṭiputtakagaṇādīhi. Adinnā na pabbājetabbāti bahūsu sāmikesu ekenapi adinnā na pabbājetabbā. Tepīti ārāmikadāsepi. Imasmiṃ ārāmikadāsapabbājane aṭṭhakathāvādaṃ dassento āha ‘‘mahāpaccariya’’ntiādi. ‘‘Takka’’nti padaṃ ‘‘āsittaka’’iti pade kammaṃ. ‘‘Sīse’’ti padaṃ ‘‘āsittaka’’iti pade ādhāro. Kesuci janapadesu desacārittavasena sīse takkassa āsiñcanaṃ dāsānaṃ bhujissakaraṇanti adhippāyo. ‘‘Ārāmikaṃ demā’’ti vacanaṃ dāsānaṃ bhujissavacananti vuttaṃ hoti. Yena kenaci vohārenāti ‘‘ārāmikaṃ demā’’ti vā ‘‘ārāmikadāsaṃ demā’’ti vā ‘‘kappiyakārakaṃ demā’’ti vā yena kenaci vohārena. Dvīsu aṭṭhakathāvādesu kurundivādassa pacchā vuttattā soyeva pamāṇanti daṭṭhabbaṃ. Duggatamanussāti dukkhaṃ gatamanussā. Eteti duggatamanusse. Taṃ pabbājetuṃ na vaṭṭatīti mātāpitūnaṃ dāsabhāvaṃ upagatakāle jātaṃ puttaṃ sandhāya vuttaṃ. Atha pana mātāpitaro dāsabhāvaṃ upagatā, na putto, taṃ pabbājetuṃ vaṭṭati. ‘‘Bhikkhussā’’tipadaṃ ‘‘ñātakā vā upaṭṭhākā vā’’tipadesu sāmisambandho, ‘‘dentī’’ti pade sampadānaṃ. Assāti bhikkhussa. Imanti dāsaṃ. Abhiramissatīti bhikkhubhāve abhiramissati. Vibbhamissatīti vinivattetvā gihibhāvaṃ bhamissati. Iti vatvā dentīti sambandho. Nissāmikadāsoti pariggāhakasāmikavirahito dāso . Nissāmikassa dāsassa rājā sāmī, tasmā raññā apariggahite attanāva attānaṃ bhujissaṃ kātuṃ vaṭṭati. Pariggahite rājānaṃ kārāpetuṃ vaṭṭati. Ajānantoti attano dāsabhāvamajānanto.

Anurādhapurāti anurādhanagarato nikkhamitvāti sambandho. Soti putto. Idhāti rohaṇe. Mātaraṃ pucchitvāti sambandho. Āgammāti āgantvā. Aticchathāti atikkamitvā icchatha, idha kiñci deyyadhammaṃ natthi, idaṃ atikkamitvā aññattha ṭhātumicchathāti vuttaṃ hoti. Teti gharasāmikā. Catūhi paccayehi paṭijaggantā vasāpesunti yojanā.

35. Kammārabhaṇḍuvatthuādikathā

98.Tulādhāramuṇḍakoti mānabhaṇḍadhāro muṇḍako. Iminā kammārabhaṇḍūti ettha kammārasaddo tulādhārapariyāyo, bhaṇḍusaddo muṇḍakapariyāyoti dasseti. Tulādhāro hi alaṅkāravikatikaraṇatthāya kammaṃ arati jānātīti kammāroti vuccati. Muṇḍako bhaṇḍīyati ‘‘muṇḍo’’ti paribhāsīyatīti bhaṇḍūti vuccati. ‘‘Suvaṇṇakāraputto’’ti iminā tassa sarūpaṃ dasseti. Apaloketunti ettha apapubbo lokasaddo āpucchanatthoti āha ‘‘āpucchitu’’nti. ‘‘Bhaṇḍukammatthāyā’’ti iminā bhaṇḍukammāyāti ettha tadatthe catutthīti dasseti. Tatrāti ‘‘saṅghaṃ apaloketu’’ntiādivacane. Sīmāpariyāpanneti vihārasīmāya vā upacārasīmāya vā pariyāpanne. Tatthāti bhikkhūnaṃ sannipātaṭṭhānaṃ. Ettha cāti āpucchane ca. Vattuṃ vaṭṭatiyevāti pañcasu vākyesu yaṃkiñci vākyaṃ kathetuṃ vaṭṭatiyeva. Pisaddena ‘‘imassa muṇḍakammaṃ āpucchāmī’’ti vākyampi saṅgaṇhāti.

Tesanti vīsatiādīnaṃ bhikkhūnaṃ. ‘‘Daharabhikkhū vā sāmaṇere vā’’ti idaṃ āsannavasena vuttaṃ. Gihimpi pesetvā āpucchāpetuṃ vaṭṭati. Kasmā? ‘‘Pabbajjāpekkhaṃ vinā vā’’ti vuttattā.

Pabbājentassa anāpattiyeva, supabbajitoti āha ‘‘pabbājentassāpi anāpattī’’ti.

Āpucchitaṃ pagevāti yojanā. Khaṇḍasīmāyanti vihārasīmāya vā upacārasīmāya vā abbhantare ṭhitāyaṃ khaṇḍasīmāyaṃ. Yo panāti pabbajjāpekkho pana. Vibbhantako vāti navavibbhantako vā. Pabbajitānaṃ dvaṅgulakeso vaṭṭatīti āha ‘‘dvaṅgulakeso vā’’ti. Dvīhi aṅgulīhi atiritto keso imassāti dvaṅgulātirittakeso. Ekasikhāmattadharopi hotīti yojanā.

100.Mārabyādhināti māraṇābādho. So hi sattānaṃ māraṇaṭṭhena, vividhassa ca dukkhassa ādahaṭṭhena mārabyādhīti vuccati. Iminā ahivātakarogenāti ettha ahivisasadisena vātena pavatto rogo ahivātakarogoti vuccatīti dasseti. Tamatthaṃ vitthārento āha ‘‘yatra hī’’tiādi. Tattha yatrāti yasmiṃ kule. So rogo tasmiṃ kule dvipade catuppade paṭhamaṃ gaṇhāti, pacchā gehasāmike gaṇhātīti dhammapadaaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.sāmāvatīvatthu) vuttaṃ. Tathāti yathā añño bhittiṃ vā chadanaṃ vā bhinditvā palāyitvā tirogāmādigato vā hutvā muccati, tathā. Ettha ca kule pitāputtā mucciṃsūti attho.

Kākuḍḍepakanti ettha kāke uḍḍāpetīti kākuḍḍepako, kāke vā uḍḍāpetvā bhattaṃ bhuñjituṃ sakkotīti kākuḍḍepakoti vacanatthaṃ dassento āha ‘‘yo vāmahatthenā’’tiādi. Tattha uḍḍāpetvāti uddhaṃ ākāsaṃ gamanāpetvā. Tanti kākuḍḍepakaṃ.

102.Ittarasaddo appamattakavācako anipphannapāṭipadikoti āha ‘‘appamattako’’ti. ‘‘Katipāhamevā’’ti iminā tassa atthaṃ dasseti.

40. Nissayamuccanakakathā

103.Ogaṇenāti ettha otyūpasaggo lāmakatthavācakoti āha ‘‘parihīnagaṇenā’’ti. Attano vuḍḍhatarasseva bhikkhussa santike nissayo gahetabboti āha ‘‘sacāyaṃ vuḍḍhatara’’ntiādi. Tattha ayanti abyatto bhikkhu. Upasampadāyāti upasampādetvā. Āyasmatoti āyasmantaṃ, upayogatthe cetaṃ sāmivacanaṃ. Āyasmato vā ovādanti yojanā. Sabbatthāti sabbesu. Āpucchanesūti disāpakkamanādiatthāya āpucchanesu. Etthāti imasmiṃ nissayavasanaṭṭhāne. Tanti tattakaṃ sutaṃ. Tassāti sutassa.

41. Rāhulavatthukathā

105.Kapilavatthūti ettha kapiloti kaḷāravaṇṇo isi vuccati, so vasati etthāti kapilavatthu, assamo. Tasmiṃ ṭhāne māpitattā nagarampi kapilavatthūti (dī. ni. aṭṭha. 1.267; su. ni. aṭṭha. 2.362) vuccati. Ayanti vakkhamānakathā. Suddhodanamahārājāti ettha suddhodanoti tassa rañño nāmaṃ. Atha vā suddhaṃ odanaṃ imassāti suddhodano, soyeva mahārājā suddhodanamahārājā. Viharati kirāti sambandho. Soti suddhodanamahārājā. Rājagahanti rājagahanagaraṃ. Sādhūti āyācanatthe nipāto. Āyācāmīti hi attho. Meti mama, puttanti sambandho, anādare vā sāmivacanaṃ. Soti amacco. Sādhūti sampaṭicchanatthe nipāto. Evanti hi attho. Athāti tasmiṃ nisīdanakāle. Assāti purisasahassaparivārassa amaccassa. Tatoti yācanakāraṇā . Nanti purisasahassaparivāraṃ amaccaṃ. Tatthevāti rājagaheyeva. Tepīti aṭṭha dūtāpi. Teti nava dūtā.

Athāti tato pacchā. Ekadivasajātakanti ekasmiṃ divase jātakaṃ. Soti kāḷudāyīamacco. Pabbajitvāpīti pisaddena ‘‘apabbajitvāpī’’ti atthaṃ sampiṇḍeti. Tathevāti yathā nava dūtā saparivārā arahattaṃ pāpuṇiṃsu, tathevāti attho. Soti kāḷudāyī. Sambhatesūti sambharitesu gahetvā niṭṭhāpitesūti attho. Vissaṭṭhakammesūti vissaṭṭhā kammantā etesanti vissaṭṭhakammantā, tesu. Supupphitesūti sundarapupphasañjātesu. Paṭipajjanakkhameti paṭipajjanatthāya khame yogye. Gamanavaṇṇaṃ saṃvaṇṇesīti sambandho. Saṭṭhimattāhīti (bu. vaṃ. aṭṭha. nidānakathā 2) saṭṭhipamāṇāhi. Etanti etaṃ saṃvaṇṇassa kāraṇaṃ kinti pucchi. Cārikaṃ pakkamituṃ kāloti yojanā. Tena hīti uyyojanatthe nipāto. Bhagavā pakkāmīti sambandho. Parivutoti parisamantato vuto āvuto nivuto hutvāti sambandho. Aturitacārikanti ajavanacārikaṃ.

Evanti iminā nayena. Bhagavati pakkante ca satīti yojanā. Nikkhantadivasatoti phagguṇapuṇṇamiyā pāṭipadadivasato. Uttamabhojanarasassāti uttamabhojanarasena. Dassathāti dadeyyātha. Tenevāti saddhāya uppādanakāraṇeneva. Nanti kāḷudāyiṃ. Bhagavā ṭhapesīti sambandho. Etadagganti eso aggo. Yadidanti yo ayaṃ. Etadaggeti etadaggaṭṭhāne.

Sākiyāpi kho pahiṇiṃsūti sambandho. Ñātiseṭṭhanti ñātīnaṃ seṭṭhaṃ, ñātiyeva vā seṭṭhaṃ, bhagavantanti yojanā. Nigrodhasakkassāti nigrodhanāmakassa sakkassa. Tatthāti nigrodhasakkassa ārāme. Paccuggamananti paṭimukhaṃ uṭṭhahitvā gamanaṃ. Tatoti pahiṇato, paranti sambandho . Rājakumāre ca rājakumārikāyo ca pahiṇiṃsūti yojanā. Tesanti rājakumārarājakumārikānaṃ. Tatrāti nigrodhārāme. Māno jāti sabhāvo etesanti mānajātikā, mānena, māno vā thaddho etesanti mānathaddhā. Teti sākiyā, āhaṃsūti sambandho.

Tesūti sākiyesu. Neti ñātayo. Vuṭṭhāyāti catutthajjhānato vuṭṭhahitvā. Tesanti ñātīnaṃ. Kaṇḍambarukkhamūleti kaṇḍanāmakena uyyānapālena ropimassa ambarukkhassa āsanne. Rājāti suddhodanamahārājā. Voti tumhākaṃ, pādeti sambandho. Ayanti vandanā. Jambucchāyāyāti jamburukkhassa chāyāya. Iti āhāti yojanā.

Sikhāppattoti aggappatto, koṭippattoti attho. Tatoti nisīdanato, paranti sambandho. Pokkharavassanti padumavane vuṭṭhavassasadisaṃ. Tambavaṇṇanti lohitavaṇṇaṃ. Tanti apatanaṃ bhagavā kathesīti sambandho.

Dutiyadivaseti kapilavatthuṃ pattadivasato dutiye divase. Indakhīleti nagarassa ummāre. Kathanti kenākārena cariṃsu nu khoti yojanā. Agamaṃsu kiṃ cariṃsu kinti yojanā. Sapadānacāranti gharapaṭipāṭikhaṇḍanavirahitena saha pavattaṃ cāraṃ. Tatoti āvajjanato, paranti sambandho. Ayameva vaṃsoti pubbabuddhānaṃ ayameva vaṃso. Ayaṃ paveṇīti tasseva vevacanaṃ. Anusikkhantāti anu paṭibhāgaṃ sikkhantā. Niviṭṭhagehatoti nivāsanatthāya visitagehato. Ayyoti adhipo sāmīti attho. Siddhatthakumāroti sabbalokassa siddho attho asmiṃ atthīti siddhattho, soyeva kumāro siddhatthakumāro. Sīhapañjaranti vātapānaṃ. Tañhi sīharūpaṃ dassetvā katapañjarattā sīhapañjaranti vuccati. Dassanabyāvaṭoti dassane, dassanatthāya vā byāvaṭo. Rāhulamātāpi devī ārocesīti sambandho. Kapālahatthoti kapālo hatthesu assa bhagavatoti kapālahattho, hutvāti sambandho. Nānāvirāgasamujjalāyāti nānāṭhānesu virāgāya samujjalāya. Virocamānaṃ bhagavantanti sambandho.

Uṇhīsatoti siroveṭhanato. Tañhi uparisīse nahati bandhati, nahīyati bandhīyatīti vā uṇhīsoti vuccati. Narasīhagāthāhi nāmāti narasīhagāthānāmakāhi. Tā hi yasmā naroyeva sabbasattānaṃ sīho seṭṭho, narānaṃ, naresu vā sīho seṭṭhoti narasīho, tassa pakāsakā gāthā honti, tasmā narasīhagāthāti vuccanti. Raññoti sassurarañño, mātularañño vā. Saṃviggahadayoti calanacitto. Saṇṭhāpayamānoti suṭṭhu ṭhāpayamāno. Turitaturitanti turitato turitaṃ, atisīghanti attho. Kiṃ bhanteti kiṃ kāraṇā bhante. Ahuvatthāti hiyyattanīmajjhimapurisasaṅkhātāya tthavibhattiyā hūdhātussa ūkārassa uvādeso hoti, tasmā tumhe evaṃsaññino ahuvatthāti yojanā. Vaṃsacārittametanti etaṃ piṇḍāya caraṇaṃ vaṃsato paveṇito cārittaṃ. Tattha cāti mahāsammatakhattiyavaṃse ca. Ayanti mahāsammatakhattiyavaṃso. Antaravīthiyanti vīthiyā majjhe. Ṭhitova āhāti sambandho.

Uttiṭṭheti uddissa, uṭṭhahitvā vā piṇḍāya tiṭṭhane. Dhammaṃ sucaritanti suṭṭhu caritabbaṃ bhikkhācariyasaṅkhātaṃ dhammaṃ. Careti careyya. Dhammacārīti bhikkhācariyasaṅkhātaṃ dhammaṃ caraṇasīlo samaṇo. Sukhaṃ setīti upalakkhaṇavasena vuttaṃ. Sesairiyāpathāpi lakkhaṇahāravasena gahetabbā samānakiccattā. Asmiñca loke paramhi ca loketi yojanā.

Na taṃ duccaritaṃ careti vesiyādigocarasaṅkhātaṃ duṭṭhu caritabbaṃ taṃ dhammaṃ na careyya.

Ettha ca paṭhamagāthaṃ antaravīthiyaṃ kathetvā rājānaṃ sotāpattiphale patiṭṭhāpesi, dutiyagāthaṃ pitunivesane kathetvā mahāpajāpatiṃ sotāpattiphale, rājānaṃ sakadāgāmiphale patiṭṭhāpesīti daṭṭhabbaṃ. Dhammapālajātakaṃ sutvāti puna aparasmiṃ divase (jā. aṭṭha. 4.98 ādayo; dha. pa. aṭṭha. 1.nandattheravatthu) dhammapālajātakaṃ (jā. aṭṭha. 4.mahādhammapālajātakavaṇṇanā) sutvā. Maraṇasamayeti maraṇāsannakāle, maraṇasamayasamīpe vā, samīpatthe cetaṃ bhummavacanaṃ.

Sotāpattiphalaṃ sacchikatvā parivisīti sambandho. Sabbaṃ itthāgāranti sabbo orodho. So hi itthīnaṃ agāranti itthāgāranti vuccati. Iminā vacanatthena agārameva mukhyato labbhati, rājitthiyo pana upacārenāti daṭṭhabbaṃ. Sā panāti rāhulamātā pana. Parijanenāti parivārena. Nanti ayyaputtaṃ. ‘‘Rājāna’’ntipadaṃ ‘‘gāhāpetvā’’tipade kāritakammaṃ, ‘‘patta’’ntipadaṃ tattheva dhātukammaṃ. Rājadhītāyāti suppabuddharañño dhītāya. ti rājadhītā. Gopphakesūti caraṇagaṇṭhīsu bhagavantaṃ gahetvāti yojanā. Atha vā bhagavato gopphake gahetvāti yojanā. Evañhi sati upayogatthe bhummavacananti daṭṭhabbaṃ.

Rājā kathesīti sambandho. Anacchariyanti na acchariyaṃ, accharaṃ paharituṃ na yogyanti attho. Rājadhītā yaṃ attānaṃ rakkhi, idaṃ anacchariyanti yojanā.

Taṃdivasamevāti tasmiṃ dutiyadivaseyeva. Kesavisajjananti rājacūḷāmaṇibandhanatthaṃ kumārakāle bandhitasikhāveṇisaṅkhātassa kesassa visajjanaṃ, mocananti attho. Paṭṭabandhoti asuko nāma rājāti nalāṭe suvaṇṇamayassa paṭṭassa bandhanaṃ. Gharamaṅgalanti abhinavagharaṃ pavesanamaṅgalaṃ. Āvāhamaṅgalanti āvāhe pavattaṃ maṅgalaṃ. Chattamaṅgalanti rājachattussāpanakāle pavattaṃ maṅgalaṃ. Maṅgalaṃ vatvāti maṅgalasaṃyuttaṃ dhammakathaṃ kathetvā. Janapadakalyāṇīti janapadamhi kalyāṇasamannāgatā. Tuvaṭṭaṃ khoti khippameva. Sopīti nandarājakumāropi. Itītiādi nigamanaṃ. Dutiyadivaseti kapilavatthupattadivasato dutiye divase. Dhammapadaaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.nandattheravatthu; theragā. aṭṭha. 1.nandattheragāthāvaṇṇanā) pana ‘‘tatiyadivase nandaṃ pabbājesī’’ti vuttaṃ.

Sattame divaseti kapilavatthupattadivasatoyeva sattame divase. Etaṃ samaṇaṃ passāti yojanā. Brahmarūpavaṇṇanti brahmuno rūpasaṅkhāto vaṇṇo viya vaṇṇo imassāti brahmarūpavaṇṇo, taṃ. Ayanti ayaṃ samaṇo. Tyassāti te assa. Teti nidhayo. Assāti samaṇassa. Nanti samaṇaṃ. Yācāti yācāhi. Ayaṃ dvikammikadhātu. ti saccaṃ, yasmā vā. Putto pitusantakassa sāmiko, iti tasmā me dehīti yojanā. Anurūpaṃ vacananti sambandho. Bhagavantaṃ anubandhīti bhagavato piṭṭhito piṭṭhito anubandhi.

Na visahatīti na samattheti. Ayaṃ kumāro pitusantakaṃ yaṃ dhanaṃ icchati, tanti yojanā. Vaṭṭānugatanti vaṭṭadukkhaṃ anugataṃ. Savighātakanti vighātakehi pañcahi verehi sahitaṃ. Assāti kumārassa. Nanti kumāraṃ. Ayanti kumāro. Dāyajjanti dāyasaṅkhātaṃ mātāpitūnaṃ dhanaṃ ādadātīti dāyādo, putto, tassa idanti dāyajjaṃ, mātāpitūnaṃ dhanaṃ.

‘‘Kathāhaṃ bhante rāhulakumāraṃ pabbājemī’’ti kasmā āha, nanu āyasmā sāriputto bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjaṃ na jānātīti āha ‘‘idānī’’tiādi. Yā sā pabbajjā ca upasampadā ca anuññātāti yojanā. Tatoti pabbajjāupasampadato. Upasampadaṃ paṭikkhipitvāti sambandho. Vimatīti vividhā icchā. Imañcapanatthanti imameva vimatisaṅkhātamatthaṃ. Dhammasenāpati āhāti sambandho. Bhagavato taṃ ajjhāsayanti yojanā.

‘‘Atha kho…pe… pabbājesī’’ti ettha kiṃ kumārassa kesacchedanādīni sabbakiccāni āyasmā sāriputtoyeva karotīti āha ‘‘mahāmoggallānatthero’’tiādi. Ovādācariyoti nivāsanapārupanādīsu sekhiyavattesu, ābhisamācārikesu ca ovādako ācariyo. Atha kasmā ‘‘āyasmā sāriputto rāhulakumāraṃ pabbājesī’’ti vuttanti āha ‘‘yasmā panā’’tiādi. Tatthāti tassaṃ pabbajjāupasampadāyaṃ. Na ācariyoti pabbajjācariyo ca ovādācariyo ca na issaro.

Uppannasaṃvegena hadayenāti ettha itthambhūtalakkhaṇe karaṇavacanaṃ. Uppannasaṃvego hadayo hutvāti hi yojanā. Sabbanti sabbaṃ vacanaṃ.

Tatthāti purimavacanāpekkhaṃ. Avisesenāti ‘‘dhana’’nti vā ‘‘añña’’nti vā ‘‘sāvajja’’nti vā ‘‘anavajja’’nti vā visesamakatvā sāmaññena. Na ca buddhānanti ettha casaddena na kevalaṃ apaṭirūpameva, atha kho buddhānañca na āciṇṇanti atthaṃ dasseti. Yanti yaṃ varaṃ. Tathā nandeti ettha tathāsaddassa upameyyatthajotakabhāvaṃ dassento āha ‘‘yatheva kirā’’tiādi. Yatheva bodhisattaṃ byākariṃsu, evaṃ nandampi rāhulampi byākariṃsu kirāti yojanā. Pāḷiyaṃ pana yathā bhagavati me bhante pabbajite anappakaṃ dukkhaṃ ahosi, tathā nande pabbajite anappakaṃ dukkhaṃ ahosi, tathā rāhule pabbajite adhimattaṃ dukkhaṃ ahosīti yojanā. Nemittakāti subhāsubhanimittaṃ kathentīti nemittakā. Puttassāti jeṭṭhaputtassa siddhatthakumārassa. Pabbajjāyāti pabbajjāhetu pabbajjākāraṇā, pabbajjānimittaṃ vā. Tatoti bhagavato pabbajjato. Tampīti nandampi. Itīti īdisaṃ. Bhagavato pabbajjāya mahantaṃ icchāvighātasadisanti attho. Tampīti rāhulampi. Tenāti pabbajjāhetunā. Assāti rañño. Uppajjīti sambandho. Itoti sokuppattito varayācanato vā.

Soti rājā. Yatra hi nāmāti yo nāma. Ahampi nāma yo yādiso buddhamāmako dhammamāmako saṅghamāmako samāno, so tādiso ahampi na sakkomīti yojanā. Aññeti mayā apare. Dukkhanti ñātiviyogadukkhaṃ. Niyyānikakāraṇanti manussānaṃ garahaupavādaakkosato niyyānikaṃ kāraṇaṃ.

Tatthāti ‘‘ananuññāto’’tiādivacane. Janetīti jananī, mātā. Janetīti janako, pitā. Iminā posāvanikamātāpitaro nivatteti. Mātā vā matā hotīti yojanā. So eva vāti putto eva vā. Anuññātomhīti vadatīti saccena vā alikena vā ‘‘anuññātomhī’’ti vadati. Mātā vā sayaṃ pabbajitāti yojanā. Pitassāti pitā assa. Assāti puttassa. Vippavutthoti mātuyā kenaci kāraṇena pavāso.

Cūḷamātādīnantiādisaddena mahāmātādīni saṅgaṇhāti. Posanakāti vaḍḍhanakā. Tesupīti posanakamātāpitaresupi.

Yaṃ pana puttaṃ nānujānantīti sambandho. Jīvassevāti tassa jīvassa eva, pabbājentassa vā bhikkhussa, na desantaragamanādīnamatthāyāti attho. Tesanti mātāpitūnaṃ.

Mahākantāroti kena udakena taritabboti kantāro, nirudakakantārova mukhyato labbhati, vāḷakantāro corakantāro amanussakantāro dubbhikkhakantāro marukantāroti ime pañca kantārā rūḷhīvasena. Mahanto kantāro mahākantāro.

Yāvataketi ettha yāvasaddo pamāṇatthoti āha ‘‘yattake’’ti.

42. Sikkhāpadadaṇḍakammavatthukathā

106.Nāsanavatthūti liṅganāsanāya adhiṭṭhānaṃ, kāraṇanti vuttaṃ hoti. Pacchimānaṃ pañcannanti yojanā. Daṇḍakammavatthūti daṇḍakammassa kāraṇaṃ.

107.Appatissāti ettha bhikkhūnaṃ vacanassa paṭimukhaṃ ādarena asavanaṃ bhikkhū jeṭṭhakaṭṭhāne na ṭhapenti nāmāti dassento āha ‘‘bhikkhū jeṭṭhakaṭṭhāne’’tiādi. ‘‘Samānajīvikā’’ti iminā asabhāgavuttikāti ettha sabhāgasaddo samānasaddapariyāyo, vuttisaddo jīvikapariyāyoti dasseti. Parisakkatīti ettha sakka gatiyantidhātupāṭhesu (saddanītidhātumālāyaṃ 16 ḷakārantadhātu) vuttattā paripubbo sakkasaddo gatyatthoti āha ‘‘parakkamatī’’ti. Kintīti kimeva. Itisaddo hettha evasaddattho, kena eva upāyenāti hi attho. Akkosati cevāti jātiādīhi akkosati ceva. Bhedetīti bhedāpeti. Āvaraṇaṃ kātunti ettha āvaraṇasaddo nivāraṇasaddavevacanoti āha ‘‘nivāraṇaṃ kātu’’nti. Yatthāti yasmiṃ pariveṇe, senāsane vā. Vassaggenāti vassagaṇanāya. (Tassāti pariveṇasenāsanassa. Upacāreti āsanne). Mukhadvārikanti mukhasaṅkhātena dvārena ajjhoharitabbaṃ. ‘‘Vadatopī’’ti iminā vacīpayogena dukkaṭāpattiṃ dasseti, ‘‘nikkhipatopī’’ti iminā kāyapayogena. Anācārassāti daṇḍakamme anācārassa. Ettake nāma daṇḍakammeti ettake nāma udakāharāpanādisaṅkhāte daṇḍakamme. Idanti yāgubhattādiṃ. Lacchasīti labhissasi. ‘‘Ettake nāma daṇḍakamme’’ti vuttavacanassa yuttiṃ dassento āha ‘‘bhagavatā hī’’tiādi. Daṇḍakammanti daṇḍenti damenti etenāti daṇḍo, soyeva kattabbattā kammanti daṇḍakammaṃ āvaraṇādi. Aparādhānurūpanti vītikkamassa aparādhassa anurūpaṃ. Tampīti udakadāruvālikādiāharāpaṇampi. Tañca khoti tañca karaṇaṃ. Oramissatīti kāyena oramissati. Viramissatīti vācāya viramissati. Uṇhapāsāṇe vātiādīsu vāsaddena aññānipi attatāpanaparitāpanādīni kammāni saṅgaṇhāti.

43. Anāpucchāvaraṇavatthuādikathā

108.Upajjhāyaṃ anāpucchāti ettha upajjhāyaṃ anāpucchitvā. Sabbathā kiṃ na kātabbanti āha ‘‘tumhāka’’ntiādi. Daṇḍakammamassāti daṇḍakammaṃ assa. Assāti sāmaṇerassa. Saddhiṃ upajjhāyena viharantīti saddhivihārikā. Nissayācariyādīnaṃ ante samīpe vasantīti antevāsikā, upasampannāyeva.

Apalāḷentīti ettha laḷa upasevāyanti dhātupāṭhesu vuttattā (saddanītidhātumālāyaṃ 18 ḷakārantadhātu) there laḷato upasevato apagamentīti attho daṭṭhabbo. Idha pana adhippāyatthaṃ dassento āha ‘‘tumhāka’’ntiādi. Apalāḷetabbāti aññaṃ laḷato upasevato apagametabbā. Parisabhūte sāmaṇerūpasampanneti yojanā. Ādīnavanti dussīlaṃ nissāya vasanassa dosaṃ. Nhāyituṃ āgatena tayā gūthamakkhanaṃ kataṃ viya dussīlaṃ nissāya viharantena dussīlaṃ katanti yojanā. ‘‘Dussīla’’nti padaṃ purimapacchimapadāpekkhaṃ, tasmā dvinnaṃ padānaṃ majjhe vuttaṃ. Tattha purimapadāpekkhakāle vuttakammaṃ, pacchimapadāpekkhakāle avuttakammaṃ. Soti sāmaṇerūpasampanno. Upajjhāyaṃ vāti sāmaṇeraṃ sandhāya vuttaṃ. Nissayaṃ vāti upasampannaṃ sandhāya vuttaṃ.

Tīsunāsanāsūti saṃvāsaliṅgadaṇḍakammanāsanasaṅkhātāsu tīsu nāsanāsu. Yoti sāmaṇero. Nānāāpattiyoti pārājikathullaccaya pācittiyāpattiyo. ti saccaṃ, yasmā vā. Kunthakipillikampīti ettha pāṇakhādakehi sattehi kuthiyati hiṃsiyatīti kuntho, kuṃ pathaviṃ vā dhāretīti kundho.

Kimiyeva pillikaṃ potakaṃ kipillikaṃ mikārassa lopaṃ katvā. Pillikasaddo hi potakapariyāyo. Kimīnaṃ, kimīsu vā pillikaṃ kipillikaṃ. Nāsetabbataṃyevāti liṅgena nāsetabbabhāvameva. Tāvadevāti tasmiṃ māraṇabhindanakkhaṇeyeva. Assāti sāmaṇerassa. Senāsanaggāho ca paṭippassambhatīti vassacchedo hotīti adhippāyo. Ākiṇṇadosovāti liṅganāsanadosena ca daṇḍakammanāsanadosena ca ākuladosova. Virajjhitvāti virādhetvā. Yathānivatthapārutasseva sāmaṇerassāti sambandho. Tasmāti saraṇagamanaupasampadakammavācānaṃ sadisattā. Bhikkhunā samādinnaṃ viya imināpi samādinnāneva hontīti yojanā. Evanti evamijjhane, samādinne vā. Daḷhīkaraṇatthanti sikkhāpadānaṃ daḷhīkaraṇatthaṃ. Patiṭṭhāpanatthanti sāmaṇerassa patiṭṭhāpanatthaṃ. Lacchatīti labhissati. Saṅghena dātabboti sambandho. Apaloketvāti saṅghaṃ āpucchitvā. Iminā chinnavassakaṃ dasseti.

Adinnādāne tiṇasalākamattenāpi vatthunā asamaṇo hotīti yojanā. Vippaṭipattiyāti vikārena paṭipajjanato. Bhaṇiteti bhaṇane. Jānitvāti jānitvā eva. Evakāro hettha ajjhāharitabbo, tena vuttaṃ ‘‘na ajānitvā’’ti. Yāni pañca sikkhāpadānīti yojanā. Assāti sāmaṇerassa. Ṭhapanatthāyāti sikkhāpadānaṃ ṭhapanatthāya. Ayanti pārājiko. Visesoti bhikkhūnaṃ pācittiyato viseso.

Paṭipakkhavasenāti ‘‘anarahaṃ asammāsambuddho’’tiādinā ca ‘‘dvākkhāto’’tiādinā ca ‘‘duppaṭippanno’’tiādinā ca paṭiviruddhavasena garahanto sāmaṇero nivāretabboti sambandho. Kaṇḍakanāsanāyāti kaṇḍakanāmakassa sāmaṇerassa daṇḍakammanāsanāya. Taṃ laddhinti avaṇṇabhāsanadiṭṭhiṃ. Accayanti atikkamaṃ, dosaṃ vā. Desāpetabboti ‘‘accayo maṃ bhante accagamā’’tiādinā desāpetabbā. Taṃ yuttanti ‘‘liṅganāsanāya nāsetabbo’’ti taṃ vacanaṃ patirūpaṃ. ti saccaṃ, yasmā vā. Idhāti khandhake, ‘‘sāmaṇeraṃ nāsetu’’ntivacane vā.

‘‘Eseva nayo’’ti vuttavacanaṃ pākaṭaṃ karonto āha ‘‘sassatucchedānañhī’’tiādi. Aññataradiṭṭhiko sāmaṇeroti yojanā. Etthāti dasasu nāsanaṅgesu. ‘‘Kāma’’ntipadena punaruttiniratthakadosāropanena garahaṃ dasseti. ‘‘Panā’’tipadena tesaṃ dosānaṃ pahānena sambhāvanaṃ dasseti. Abrahmacāriṃ sāmaṇeranti sambandho. Upasampādetuṃ vaṭṭatīti upasampādanaṃ vaṭṭati. Bhikkhunidūsako sāmaṇeroti sambandho. Pabbajjampīti ettha pisaddassa garahatthabhāvaṃ dassetuṃ vuttaṃ ‘‘pageva upasampada’’nti. Etamatthanti etādisamatthaṃ.

47. Paṇḍakavatthukathā

109. Daharataruṇasaddānaṃ vevacanattā vuttaṃ ‘‘dahare…pe… taruṇe’’ti. Moḷigallasaddo thūlasarīravācako anipphannapāṭipadikoti āha ‘‘moḷigalleti thūlasarīre’’ti. Hatthibhaṇḍeti ettha hatthisaṅkhātaṃ bhaṇḍaṃ etesanti hatthibhaṇḍāti vutte hatthigopakāti āha ‘‘hatthigopake’’ti. Abhidhāne (abhidhānappadīpikāyaṃ 367 gāthāyaṃ) pana ‘‘hatthimeṇḍo’’ti pāṭho atthi.

Paṇḍakoti paḍati vikalabhāvaṃ gacchatīti paṇḍako. Saṃkhepena vuttamatthaṃ vitthārena dassento āha ‘‘tatthā’’tiādi. Tattha yassāti paṇḍakassa. Asucināti sambhavena. Āsittassāti āsiñcitabbassa. Iminā asucinā mukhe āsiñcitabboti āsittoti vacanatthaṃ dasseti. Ayanti paṇḍako. Ajjhācāranti methunajjhācāraṃ. ‘‘Usūyāya uppannāyā’’tiiminā usūyatīti usūyoti vacanatthaṃ dasseti. Upakkamenāti vāyāmena. Bījānīti aṇḍāni. Iminā upakkamena etasmā bījāni apanītānīti opakkamikoti vacanatthaṃ dasseti. Pakkhe pavatto paṇḍako pakkhapaṇḍako, pakkhe pariḷāhavūpasamo paṇḍako pakkhapaṇḍakoti vacanatthaṃ dassento āha ‘‘ekacco panā’’tiādi. Tattha pubbavacanatthe pakkheti kālapakkheti attho daṭṭhabbo. Pacchimavacanatthe pakkheti juṇhapakkheti attho daṭṭhabbo. ‘‘Akusalavipākānubhāvenā’’ti padaṃ ‘‘paṇḍako hotī’’tipadeyeva sambandhitabbaṃ. Assāti paṇḍakassa. Napuṃsakapaṇḍakoti puriso viya sātisayaṃ paccāmitte na puṃsaketi abhimaddanaṃ kātuṃ na sakkotīti napuṃsako. Na pumā na itthīti napuṃsakoti katvā napumanaitthisaddassa niruttinayena napuṃsakakaraṇampi vadanti. Napuṃsakoyeva paṇḍako napuṃsakapaṇḍako. Tesūti pañcasu paṇḍakesu. Tesupīti opakkamikādīsu tīsupi. ‘‘Yasmiṃ pakkhe’’ti iminā pakkhe pakkhe paṇḍakabhāvaṃ nivatteti. Assāti paṇḍakassa. Etthāti pañcasu paṇḍakesu. Sopīti paṇḍakopi. Itoti paṇḍakavārato. ‘‘Eseva nayo’’ti iminā liṅganāsanameva atidisati.

48. Theyyasaṃvāsakavatthukathā

110.Pārijaññapattassāti parihāyatīti parijāni, issariyabhogādi, tassa bhāvo pārijaññaṃ, issariyabhogādikkhayo, taṃ pattoti pārijaññapatto, tassa. ‘‘Pārijuññapattassā’’tipi ukārena saha pāṭho atthi. Khīṇakolaññoti ettha kule jātā kolaññā, ṇyapaccayo, nakārāgamo. Khīṇā kolaññā assāti khīṇakolaññoti vacanatthaṃ dassento āha ‘‘mātipakkhapitipakkhato’’tiādi. Tattha mātipakkhapitipakkhatoti mātuyā pakkho mātipakkho, pituno pakkho pitipakkho, mātipakkho ca pitipakkho ca mātipakkhapitipakkhā. Phātiṃ kātunti ettha phā-dhātu vaḍḍhanatthoti āha ‘‘vaḍḍhetu’’nti. ‘‘Pucchiyamāno’’ti iminā anuyuñjiyamānoti ettha anutyūpasaggavasena yujasaddo pucchanatthoti dasseti.

Theyyasaṃvāsakoti thenanaṃ theyyaṃ nakārassa yakāraṃ katvā, theyyāya saṃvāsako imassāti theyyasaṃvāsako. Ettha ca na kevalaṃ vassagaṇanādikoyeva saṃvāso nāma hoti, atha kho theyyāya liṅgagahaṇampi saṃvāsoyeva nāma. Tasmā tassa tividhabhāvaṃ dassento āha ‘‘tayo’’tiādi. Tattha liṅgaṃ thenetīti liṅgathenako, eseva nayo itaresupi. Tamatthaṃ vitthārento āha ‘‘tatthā’’tiādi. Tattha yoti theyyasaṃvāsako. Liṅgamattassevāti ettha mattasaddena saṃvāsādayo nivatteti.

Videsanti attano desato viyogaṃ desaṃ. Visaddo hettha viyogatthavācako. Atha vā vi dūraṃ desaṃ. Visaddo hettha dūratthavācako. Musāti abhūtatthe dutiyantanipāto, abhūtaṃ vacananti attho. Paṭibāhatīti aññe nivāreti. Saṃvāsathenako nāmāti ettha ko saṃvāso nāma, nanu ekakammādikoti āha ‘‘bhikkhuvassagaṇanādiko’’tiādi. Bhikkhuvassagaṇanādikoti ādisaddena yathāvuḍḍhaṃ vandanasādiyanaṃ āsanapaṭibāhanaṃ uposathapavāraṇādīsu sandissananti imāni saṅgaṇhāti. ‘‘Kiriyabhedo’’ti iminā saṃ ekato vasiyati anenāti saṃvāsoti vacanatthena kiriyabhedo saṃvāso nāmāti dasseti. Imasmiṃ attheti imasmiṃ vatthumhi, imasmiṃ ṭhāneti attho. Iminā pārājikādiṭṭhāne pana ekakammādiko saṃvāso nāmāti dasseti.

‘‘Liṅgassa ceva saṃvāsassa cā’’ti iminā ubhayathenakoti ettha ubhayasarūpaṃ dasseti.

Etthāti theyyasaṃvāsakaṭṭhāne. Rāja…pe… bhayehi vāti ettha bhayasaddo paccekaṃ yojetabbo. Rājabhayena ca dubbhikkhabhayena ca kantārabhayena ca rogabhayena ca veribhayena cāti hi attho. Cīvaragahaṇatthanti cīvarāharaṇatthaṃ, ayameva vā pāṭho. saddo hetvatthaṃ vā sampadānatthaṃ vā sampiṇḍeti. Ayaṃ gāthā vibhattiyā uppaṭipāṭittā bhaggarītisaṅkhātā alaṅkāradosā na muttā. Liṅganti samaṇaliṅgaṃ. Idhāti imasmiṃ sāsane.

Nādhivāsetīti na sampaṭicchati. Yāvāti yattakaṃ kālaṃ, ayaṃ panettha yojanā – idha yo rāja…pe… bhayena vā cīvaragahaṇatthaṃ vā liṅgaṃ ādiyati, so suddhamānaso hutvā yāva saṃvāsaṃ nādhivāseti, tāva eso ‘‘theyyasaṃvāsako nāmā’’ti na vuccatīti.

Tatrāti tāsu gāthāsu. Idhāti imasmiṃ sāsane. Evanti liṅge gahiyamāne. Tasminti jane. Anosaritvāvāti anokkamitvāva. Liṅgaṃ apanetvāti sayaṃ gahitaṃ samaṇaliṅgaṃ vināsetvā. Pabbajitālayanti pabbajitachāyaṃ. Pubbeti saṃvāsathenake.

Sabbapāsaṇḍiyabhattānīti sabbāni pāsaṇḍaṃ uddissa dinnāni bhattāni.

Satte vahatīti sattavāho. Viramitabbanti veraṃ, taṃ pavattetīti veriko. Kāyena pariharitabbānīti kāyaparihāriyāni. Tanti tuvaṃ. Hīnāyāvattabhāvanti hīnāya gihibhāvāya āvattabhāvaṃ.

Uppabbajitvāti pabbajaviyogaṃ katvā. Tamatthanti uppabbajitasaṅkhātamatthaṃ. Assāti mahāsāmaṇerassa.

Mahanto vāti ettha saddo garahattho. Pageva daharoti dasseti. Abyatto hotīti yojanā. Soti sāmaṇero.

Vacchagorakkhādīnīti ettha vacchoti taruṇagoṇo. So hi mātusantike vasatīti vaccho. Mātuyā viyogakāle vā vassatīti vacchoti vuccati. Iminā dammagavajaraggavāpi sāmaññato gahitā. Go vuccati khettabhūmi. Vaccho ca go ca vacchagavā, tesaṃ rakkhanaṃ vacchagorakkho, so ādi yesaṃ kasikammādīnanti vacchagorakkhādīni. ‘‘Sūpasampanno’’ti iminā gahaṭṭhampi sace upasampādeti, sūpasampannoti dasseti. Anupasampannakāleyevāti sāmaṇerakāleyeva. Vinayavinicchayeti vinaye vuttassa theyyasaṃvāsakassa vinicchaye. Theyyasaṃvāsako hoti liṅgassa apanītattā.

Theyyasaṃvāsako na hoti saliṅge ṭhitattā. Ayampi theyyasaṃvāsako na hoti kāsāye saussāhattā. Theyyasaṃvāsako hoti kāsāye dhurassa nikkhittattā.

Theyyasaṃvāsako na hoti saliṅge ṭhitattā. Neva theyyasaṃvāsako hoti kāsāye saussāhattā. Methunasevanādīhītiādisaddena pāṇātipātādayo saṅgaṇhāti. Theyyasaṃvāsako hoti kāsāye dhurassa nikkhittattā. Ovaṭṭikanti adhovaṭṭena karaṇaṃ. Rakkhati tāvāti tāva rakkhati vīmaṃsanena nivāsitattā. Liṅganti samaṇaliṅgaṃ. Theyyasaṃvāsako hoti gihiliṅgassa sampaṭicchitattā.

Vīmaṃsati vā sampaṭicchati vā rakkhatiyeva odātavatthassa antokāsāyabhāvato. ‘‘Bhikkhuniyāpi eseva nayo’’ti vuttamevatthaṃ vibhāvento āha ‘‘sāpī’’tiādi.

Vuḍḍhapabbajito sāmaṇeroti sambandho. Pāḷiyampīti pantiyampi. Seno maṃsapesiṃ gahetvā gacchati viya bhattapiṇḍe pattaṃ upanāmetvā gahetvā gacchati. Theyyasaṃvāsako na hoti vassānaṃ agaṇanattā.

48. Titthiyapakkantakakathā

110. Pakkamatīti pakkanto, ‘‘paviṭṭho’’ti iminā kamudhātuyā padavikkhepatthaṃ dasseti, icchākantiatthe nivatteti. Soti titthiyapakkantako. Tatrāti titthiyapakkantake. Upasampanno bhikkhu gacchatīti sambandho. Tesanti titthiyānaṃ. ‘‘Titthiyo bhavissāmī’’ti pubbeva laddhigahitattā vuttaṃ ‘‘liṅge ādinnamatte’’ti. Kusacīrādīnīti ettha kuso vuccati salākā. Cīroti panti, āvalīti attho. Kuse rajjunā āvunitvā kato cīro kusacīro, so ādi yesaṃ tānīti kusacīrādīni. Ādisaddena phalakacīrādayo saṅgaṇhāti. Kusatiṇehi kato cīro kusacīrotipi vadanti. Naggoti acelako. Ājīvakoti acelakavatamādāya jīvatīti ājīvako. Tesanti ājīvakānaṃ. Ovadito hutvāti sambandho.

Kinti kiṃ vataṃ. Luñcāpetīti apanayāpeti. Morapiñchādīnīti ettha piñchaṃ vuccati pakkho. So hi piñchati ākāse gacchati anenāti piñchanti vuccati. Pichi gatiyanti dhātupāṭho. Morassa piñchaṃ morapiñchaṃ, taṃ ādi yesaṃ tānīti morapiñchādīni. Ādisaddena ulūkapiñchādayo saṅgaṇhāti. Yāva na sampaṭicchatīti yāva laddhiṃ na sampaṭicchati. Nanti vīmaṃsamānaṃ bhikkhuṃ. Laddhīti titthiyaladdhi. Rakkhatīti titthiyapakkantakato rakkhati. Laddhiyā abhāvena titthiyapakkantako na hotīti adhippāyo. Acchiddacīvaroti ettha ākāro kodhattho, aḍḍattho vā hoti, chiddasaddo dūsanattho hoti. Tasmā ākodhena aḍḍena vā chiddo dūsitoti acchiddoti attho daṭṭhabbo. ‘‘Acchinno’’tipi pāṭho. Acchiddaṃ cīvarametassāti acchiddacīvaro. Titthāyatananti titthīnaṃ nivāsaṭṭhānaṃ, titthiyānaṃ upassayanti attho.

49. Tiracchānagatavatthu

111. Devasampattisadisaṃ issariyasampattiṃ anubhavantopi so nāgo kasmā nāgayoniyā aṭṭīyatīti āha ‘‘kiñcāpī’’tiādi.

Tattha kiñcāpi anubhotīti sambandho. Kiñcāpisaddo hettha sambhāvanājotako, panasaddo garahatthajotako. Kusalavipākenāti ahetukakusalavipākena. Tassāti nāgassa. Sajātiyāti samānajātiyā nāgiyā. Udakasañcārimaṇḍūkabhakkhanti udake sañcaraṇasīlaṃ maṇḍūkasaṅkhātaṃ bhakkhaṃ pātubhavatīti yojanā. Soti nāgo. Aṭṭīyatīti aramaṇaṃ pīḷiyati. Harāyatīti ettha haredhātu lajjanatthoti āha ‘‘lajjatī’’ti. Ekāranto dhātu bhūvādigaṇiko (saddanītidhātumālāyaṃ 16 rakārantadhātu). Jigucchatīti ettha gupadhātuyā kammaṃ dassento āha ‘‘attabhāva’’nti. ‘‘Tassa bhikkhuno’’tipadassa ‘‘nikkhante’’tipadena yojitabbattā bhummatthe sāmivacananti āha ‘‘tasmiṃ bhikkhusmi’’nti. Atha vā tassa bhikkhunoti sāmiyogattā ‘‘nikkhante’’ti ettha bhāvatthe mānapaccayoti āha ‘‘nikkhamane’’ti. Iminā nikkhanteti ettha na antapaccayo, mānapaccayasseva antabhāvaṃ katvā vuttoti dasseti. Vissaṭṭhoti sativissajjito. Tasminti bhikkhumhi. Kapimiddhavasenevāti kapino middhavasena eva. Atha vā kapimiddhavasena niddāyanto iva niddāyantoti yojanā. Paṭinipajjīti puna nipajji. Vissaramakāsīti ettha visaddo virūpatthajotako, sarasaddo saddavācakoti dassento āha ‘‘virūpaṃ mahāsaddamakāsī’’ti.

‘‘Akārassa lopaṃ katvā’’ti iminā tumhe khotthāti ettha ‘‘tumhe kho atthā’’ti padavibhāgaṃ katvā okārato parassa akārassa lopaṃ dasseti. ‘‘Akārassālopa’’ntipi pāṭho. Evañhi sati akārassa alopaṃ katvāti attho daṭṭhabbo. Iminā ‘‘tumhe kho atthā’’ti padacchedaṃ katvā akāre pare okārassa vakāraṃ katvā tumhe khvatthā’’ti pāṭho dassito. Kasmā imasmiṃ dhammavinaye avirūḷhidhammāti āha ‘‘jhāna…pe… abhabbattā’’ti. ‘‘Bhavathā’’ti iminā atthāti ettha asadhātu sattatthavācako thavibhattīti dasseti. Sajātiyāti ettha samānā jāti etissāti sajātīti vutte nāgī evāti āha ‘‘nāgiyā evā’’ti. Manussitthiādīti ettha ādisaddena tiracchānagatitthīpetitthīdevitthiyo saṅgaṇhāti. ‘‘Dveme bhikkhave paccayā’’ti desanā sāvasesadesanāti dassento āha ‘‘ettha cā’’ti. Etthāti tiracchānagatavatthumhi. Abhiṇhanti abhikkhaṇaṃ punappunanti attho.

Tiracchānagatoti ettha kiṃ apāyapariyāpanno duggatiahetukapaṭisandhikovādhippetoti āha ‘‘nāgo vā hotū’’tiādi.

50. Mātughātakādivatthukathā

112.Nikkhantinti ettha ‘‘imassa pāpakammassā’’ti chaṭṭhīyogattā bhāvatthe tipaccayoti āha ‘‘nikkhamana’’nti. Apavāhananti apāyapaṭisandhivahanato apagamanaṃ. Yenāti manussabhūtena yena jīvitā voropitāti sambandho. Manussitthibhūtāti manussitthī hutvā bhūtā, manussitthībhāvaṃ vā bhūtā pattā. Iminā tiracchānagatitthiādayo nivatteti. ‘‘Janikā’’ti iminā posāvanikamātādayo nivatteti. Sayampīti ettha pisaddo na kevalaṃ mātāyeva, atha kho puttenāpīti dasseti. Satāti santena. Manussajātikeneva satā manussajātiko eva hutvā voropitāti yojanā. Anantare bhave phalaṃ nibbattetīti ānantariyaṃ, mātughātakakammaṃ, tena jātisāmaññampi ajanikaṃ ghātento ca janikampi jātibhedaṃ ghātento ca na anantariko hoti, tassa pabbajjā ca upasampadā ca na vāritāti dassento āha ‘‘yena panā’’tiādi. Tattha poseti vaddhetīti posāpaniyā, sā eva posāvanikā pakārassa vakāraṃ, yakārassa ca kakāraṃ katvā, posāvanikā ca sā mātā ceti posāvanikamātā. Assāti puttassa. Idaṃ padaṃ pubbāparāpekkhaṃ. Tattha pubbapade bhāvasambandho, pacchimapade sāmisambandho. Sabbathā eseva nayo hotīti āha ‘‘sacepī’’tiādi. Vesiyāti upalakkhaṇavasena vuttaṃ . Yāya kāyaci itthiyā puttassāpi gahetabbattā. ‘‘Ayaṃ me pitā’’ti ajānanameva hi pamāṇaṃ. Anenāti iminā puttena. ‘‘Pitughātakotveva saṅkhyaṃ gacchatī’’ti iminā mātughātakepi ‘‘ayaṃ me mātā’’ti ajānitvā ghātentopi mātughātakotveva saṅkhyaṃ gacchatīti dasseti.

114. Saṅkhepena vuttamatthaṃ vitthārena dassento āha ‘‘manussajātiyaṃ hī’’tiādi. Apabbajitanti gihibhūtaṃ. Pabbajjā cassāti ettha casaddena upasampadāpi vāritāti dasseti. Assāti arahantaghātakassa. Avasesanti arahantato avasesaṃ. Assāti ariyaghātakassa. Ānantariyo na hoti tiracchānagatattā panassa pabbajjā vāritāti attho netabbo. Etthāti mātughātakādikammesu. Vadhāyāti tadatthe catutthīti āha ‘‘vadhatthāyā’’ti. ‘‘Māretu’’nti iminā ‘‘vadhatthāyā’’ti ettha hanadhātu hiṃsanatthoti dasseti. ‘‘Nīyantī’’ti iminā onīyantīti ettha otyūpasaggo dhātvatthānuvattakoti dasseti. Yaṃ pana vacanaṃ vuttanti sambandho. Tassa vacanassa atthoti yojanā. ‘‘Sacā ca iti ayaṃ nipāto vutto’’ti iminā bhayapīḷitattā ca niruttīsu akusalattā ca davābhaṇanena ravābhaṇanena ayaṃ nipāto corehi vuttoti dasseti. ‘‘Sace ca icceva vā pāṭho’’ti iminā tehi tathā vuttepi saṅgītikāle vā potthakārūḷhakāle vā yathābhūtaṃ saṅgītattā, potthakārūḷhattā ca yathābhūto pāṭho atthīti dasseti. Tatthāti tesu padesu. Niddhāraṇe bhummaṃ. Tassāti ‘‘sacajja maya’’nti pāṭhassa. ‘‘Sace ajja maya’’nti iminā ekāralopasandhiṃ dasseti. ‘‘Sacejja maya’’nti akāralopasandhināpi pāṭho atthi.

115.Pakatattanti pakatiyā sīlasaṅkhāto attā sabhāvo etissāti pakatattā, taṃ. Kāyasaṃsaggena bhikkhunīnaṃ pārājikattā vuttaṃ ‘‘sīlavināsaṃ pāpetī’’ti. Anicchamānaṃyeva bhikkhuninti sambandho.

Icchamānanti odātavatthavasanaṃ icchamānaṃ. Yasmā abhikkhunī hoti, tasmā bhikkhunīdūsako na hotīti yojanā. Sīlavipannaṃ bhikkhuninti sambandho.

Yo devadatto saṅghaṃ bhindati viya, bhindatīti yojanā. Uddhammanti dhammato virahitaṃ. Ubbinayanti vinayato virahitaṃ. Catunnaṃ kammānanti apalokanādīnaṃ catunnaṃ kammānaṃ.

Yo devadatto lohitaṃ uppādeti viya, uppādetīti yojanā. Duṭṭhacittenāti ettha na yaṃkiñci duṭṭhacittaṃ duṭṭhacittaṃ nāma, atha kho vadhakacittanti āha ‘‘vadhakacittenā’’ti. Sarīreti sarīrabbhantare. Tathāgatassa hi abhejjakāyattā parūpakkamena cammacchedaṃ katvā lohitassa uppādanaṃ nāma natthi. Yo pana jīvako phāsuṃ karoti viya, phāsuṃ karotīti yojanā. Lohitañcāti pūtilohitañca.

54. Ubhatobyañjanakavatthukathā

116.Ubhatobyañjanakoti ettha bāhiratthasamāsaṃ dassento āha ‘‘itthinimittuppādanakammato cā’’tiādi. Tattha ‘‘itthi…pe… kammato cā’’ti iminā ubhayasarūpaṃ dasseti. Ubhato kammato pavattanti pāṭhaseso yojetabbo. Byañjananti nimittaṃ. Assāti janassa. Karotipi kāretipīti ettha karadhātuyā suddhakammakāritakammāni dassento āha ‘‘purisanimittenā’’tiādi. Tattha ‘‘vītikkama’’nti iminā suddhakammaṃ dasseti, ‘‘para’’nti iminā kāritakammaṃ dasseti. Samādapetvāti uyyojetvā. Tassa duvidhabhāvaṃ dassento āha ‘‘duvidho’’tiādi. Tattha itthibhāvena lakkhito ubhatobyañjanako itthiubhatobyañjanako. Esa nayo itaratthāpi.

Tatthāti duvidhesu ubhatobyañjanakesu. Itthinimittanti itthiyā aṅgajātaṃ. Eseva nayo ‘‘purisanimitta’’nti etthāpi. Pākaṭaṃ paṭicchannanti sabhāvato pākaṭaṃ paṭicchannaṃ. Puna paṭicchannaṃ pākaṭanti rāgavasena paṭicchannaṃ pākaṭaṃ. Paraṃ gaṇhāpetīti parameva gaṇhāpetīti attho. Idanti kāraṇaṃ. Etesanti dvinnaṃ ubhatobyañjanakānaṃ. Kurundiyaṃ pana vuttaṃ, kiṃ vuttanti yojanā. Tatthāti ubhatobyañjanake. Vicāraṇakkamoti vīmaṃsanānukkamo. ‘‘Tattha vicārakkamo’’tipi pāṭho. Vicāraṇakkamo dhammasaṅgahaṭṭhakathāya veditabbo, idha pana kiṃ veditabbanti āha ‘‘idamidha veditabba’’nti. Tattha idanti napabbajjūpasampadakāraṇaṃ. Idhāti imissaṃ vinayaṭṭhakathāyaṃ.

55. Anupajjhāyakādivatthukathā

117.Tena kho pana samayenāti ettha tasaddassa aniyamaniddesabhāvaṃ dassento āha ‘‘yena samayenā’’ti. Sikkhāpadaṃ apaññattaṃ hotīti ‘‘na bhikkhave anupajjhāyako upasampādetabbo’’ti sikkhāpadaṃ apaññattaṃ hoti. ‘‘Upajjhāyavirahita’’nti iminā anupajjhāyakanti ettha akārassa virahatthaṃ dasseti. Upajjhāyavirahitaṃ upasampadāpekkhanti sambandho. ‘‘Eva’’ntiādinā dosaṃ dasseti. Upajjhaṃ agāhāpetvāti ‘‘upajjhāyo me bhante hohī’’ti (mahāva. 65; mahāva. aṭṭha. 64) upajjhaṃ agāhāpetvā. Upasampādentassa kārakasaṅghassāti yojanā. Kammaṃ panāti upasampadakammaṃ pana. ‘‘Eseva nayo’’ti iminā upasampādentassa āpatti, kammaṃ pana na kuppatīti vacanaṃ atidisati.

56. Apattakādivatthukathā

118. Yo piṇḍo hatthesu labbhatīti yojanā. Tadatthāyāti tassa piṇḍassa atthāya. Seyyathāpi titthiyāti ettha seyyathāpisaddo upamattho, titthiyasaddo ājīvakanāmake titthiye hotīti dassento āha ‘‘yathāpi ājīvakanāmakā titthiyā’’ti. Tasmā ājīvakasaṅkhāte titthiye upamaṃ katvā ujjhāyantīti āha ‘‘sūpabyañjanehī’’tiādi. ti saccaṃ, yasmā vā. Teti ājīvakā. Kammaṃ pana na kuppatīti pattacīvaresu asantesupi kammavācāya ‘‘paripuṇṇassa pattacīvara’’nti parikittitattā kammaṃ na kuppatīti adhippāyo.

Yācitakenāti ettha yācito hutvā gahito yācitakoti dassento āha ‘‘yācitvā gahitenā’’ti. ‘‘Īdisena hī’’tiādinā dosaṃ dasseti. Tasmāti yasmā āpatti hoti, tasmā. Tassāti upasampadāpekkhassa. Nirapekkhehi ācariyupajjhāyādīhīti yojanā. Nissajjitvāti brahmadeyyena nissajjitvā. Anadhiṭṭhānupagānaṃ pattacīvarānaṃ apattacīvarattā vuttaṃ ‘‘adhiṭṭhānupagaṃ pattacīvara’’nti. Paṇḍupalāsanti samaṇuddesabhāvāpekkhaṃ. So hi rūḷhivasena paṇḍupalāsoti vuccati. Atha vā yathā paṇḍupalāso na harito, nāpi sukkho hoti, evaṃ sopi pabbajāpekkho na gihī hoti, nāpi sāmaṇero, tasmā samaṇuddesabhāvāpekkho ‘‘paṇḍupalāso’’ti vuccati.

Vasantassa paṇḍupalāsassāti sambandho. Anāmaṭṭhapiṇḍapātanti bhikkhūhi anāmasitabbaggaṃ piṇḍapātaṃ. Sāmaṇerabhāgasamakoti sāmaṇerehi laddhena bhāgena samaṃ pavatto. Assāti paṇḍupalāsassa. Sāmaṇerassa sabbaṃ paṭijagganakammaṃ kātuṃ vaṭṭati viya, assa kātuṃ vaṭṭatīti yojanā.

57. Hatthacchinnādivatthukathā

119. Hatthacchinnādivatthūsu hatthā chinnā yassāti hatthacchinnotiādivacanatthaṃ dassento āha ‘‘yassā’’tiādi. Maṇibandheti pakoṭṭhante. So hi yasmā ettha maṇisaṅkhātaṃ alaṅkāravikatiṃ bandhati, tasmā maṇibandhoti vuccati. Kappareti kapoṇiyaṃ. Sā hi paresaṃ piṭṭhīsu kapati hiṃsati anenāti ‘‘kapparo’’ti vuccati. Yassa hatthā chinnā honti, ayaṃ hatthacchinno nāmāti yojanā. Eseva nayo sesesupi. Eko vā pādoti yojanā. Heṭṭhā ‘‘eko vā dve vā hatthā’’ti etthāpi eseva nayo. Catūsu hatthapādesu dve vāti eko hattho, eko pādoti dve vā. Kaṇṇāti saddaggahā. Te hi kaṇṇati savati etehīti kaṇṇāti vuccanti. Kaṇṇābaddheti kaṇṇacchiddassa ābaddhe. Saṅghāṭetunti saṅghaṭanaṃ kātuṃ, ābandhanaṃ kātunti attho. Ajapadaketi ajapadasaṇṭhāne ṭhāne. Nāsāti ghānāni. Tāni hi nāsati abyattasaddaṃ karoti etāhīti nāsāti vuccanti. Nāsikāti nāsāyeva. Saṇṭhāpetunti suṭṭhu ṭhapetuṃ, pakatiyā ṭhapetunti attho. Nakhasesanti nakhoyeva seso chinnaṅgulitoti nakhaseso, taṃ. Agge pure uṭṭhahatīti aṅguṭṭho. ‘‘Vuttanayenevā’’ti iminā ‘‘nakhasesaṃ adassetvā’’ti vacanaṃ atidisati. Kaṇḍaranāmakāti mahāsiranāmakā. Te hi kaṃ sarīraṃ dhārentīti kaṇḍarāti vuccanti dhakārassa ḍakāraṃ katvā. Yesūti kaṇḍaresu, niddhāraṇe bhummaṃ.

Yassa vaggulipakkhakā viya aṅguliyo sambandho honti, ayaṃ phaṇahatthako nāmāti yojanā. Etanti phaṇahatthakaṃ. Chaḷaṅgulādayopi phaṇahatthakeyeva saṅgahetabbāti āha ‘‘yassapi cha aṅguliyo’’tiādi. Yassapi cha aṅguliyo honti, ayampi phaṇahatthako nāma upacārena.

Khujjoti ettha khujjo sarīro yassatthīti khujjoti vacanatthaṃ dassento āha ‘‘khujjasarīro’’ti. Kasmā khujjoti āha ‘‘urassa vā’’tiādi. Yassa pana vaṅkaṃ, ayampi khujjo nāmāti yojanā. Vaṅkanti ca kuṭilaṃ. ti saccaṃ, yasmā vā. Brahmujugattoti ujuṃ gattaṃ ujugattaṃ, brahmuno ujugattaṃ viya ujugattaṃ imassa mahāpurisassāti brahmujugatto, mahāpuriso.

Saṃkhepena vuttamatthaṃ vitthārena dassento āha ‘‘jaṅghavāmanassa hī’’tiādi. Yesanti ubhinnaṃ kāyānaṃ. Bhūtānanti amanussānaṃ pisācakapetānaṃ. Attabhāvo hoti viyāti yojanā. Parivaṭumoti parisamantato vaṭṭulasarīro.

Galagaṇḍīti ettha gale gaṇḍo yassatthīti galagaṇḍīti vacanatthaṃ dassento āha ‘‘yassā’’tiādi. Etanti ‘‘galagaṇḍī’’ti etaṃ vacanaṃ. Tatthāti galagaṇḍipabbājane. Yanti vacanaṃ.

Sipadīti ettha sithilaṃ padaṃ imassāti sipadīti vutte bhārapādoyeva gahetabboti āha ‘‘bhārapādo vuccatī’’ti. Bhāraṃ pādaṃ yassāti bhārapādo. Ete dve thūlapādarogīsu vattantīti daṭṭhabbaṃ. Sañjātapiḷakoti sañjātaphoṭo. Upanāhanti bhusaṃ bandhanaṃ. Udakaāvāṭeti udakena puṇṇāyaṃ kāsuyaṃ. Udakavālikāyāti udakatintena marunā. Yathā sirā paññāyanti, evaṃ milāpetunti yojanā. Īdisanti sirāpaññāyanajaṅghatelanāḷikasabhāvaṃ. Tathāti yathā pabbajjākāle karoti, tathā katvāti attho.

Pāparogīti ettha pāparogassa sarūpaṃ dassento āha ‘‘arisa’’itiādi. Tattha ariso ca bhagandaro ca pittañca semho ca kāso ca soso cāti dvando, te ādayo yesaṃ teti arisa…pe… sosādayo. Ādisaddena heṭṭhā vutte ābādhe saṅgaṇhāti. Tattha pittasemhasaddehi taṃsamuṭṭhāno rogo gahetabbo. ‘‘Niccāturo’’ti iminā pāparogīti ettha mantutthe pavattassa īpaccayassa niccayogatthaṃ dasseti.

Parisadūsanoti ettha itisaddo nāmapariyāyo, parisadūsano nāmāti hi attho. Yo attano virūpatāya parisaṃ dūseti, ayaṃ parisadūsano nāmāti yojanā. Chasarīradosaṃ ādiṃ katvā parisadūsanabhāvaṃ vitthārento āha ‘‘atidīgho vā’’tiādi. Atidīgho vāti ettha na kevalaṃ paresaṃ dvaṅgulādimattadīgho, atha kho diguṇādidīghovādhippetoti āha ‘‘aññesa’’ntiādi. Nābhipadesoti attano nābhipadeso. Yathā hi atidīghe paravacanena atidīghassa sarūpaṃ veditabbaṃ, tathā atirassādīsupi atirassasarūpanti daṭṭhabbaṃ. Mahodaroti mahāudaro. Kappasīso vāti hatthisīso viya yugasīso vā. Kappasaddo hettha yugatthavācako. Kaṇṇikakeso vāti kaṇṇikasadisehi kesehi samannāgato. ‘‘Jātipalitehī’’ti iminā jarāvātena pahataṃ palitaṃ nivatteti. Pakatitambakesoti ettha pakatisaddena kenaci payogena tambakesaṃ nivatteti. Āvaṭṭasīsoti punappunaṃ vaṭṭatīti āvaṭṭo, kesāvaṭṭo, so etassa sīse atthīti āvaṭṭasīso. Uddhaggehīti uddhaṃ koṭīhi. Jālabaddhena viyāti jālena baddhena iva.

Sambaddhabhamuko vāti aññamaññasambaddhabhamuko vā. Makkaṭabhamukoti makkaṭassa bhamu viya bhamu etassāti makkaṭabhamuko. Vāsikoṇenāti tacchanīkoṭiyā. Visamacakkaloti ettha cakkākārena lāti pavattati, cakkākāraṃ vā lāti gaṇhātīti cakkalo. Kekaroti valiro. So hi kucchitaṃ karotīti kekaroti vuccati. Kakkaṭassevāti kakkaṭassa iva. Mūsikakaṇṇoti ākhukaṇṇo. Jaṭukakaṇṇoti vaggulikaṇṇo. Aviddhakaṇṇoti acchiddakaṇṇo. ti saccaṃ, yasmā vā. Soti aviddhakaṇṇo. Kaṇṇe bhagandaro etassāti kaṇṇabhagandaro, soyeva kaṇṇabhagandariko. Gaṇḍo kaṇṇe etassāti gaṇḍakaṇṇo. Paggharitapubbenāti paggharitapūyena. Ṭaṅkito kaṇṇo yassāti ṭaṅkitakaṇṇo. Gobhattanāḷikāyāti gunnaṃ bhattapānatthaṃ katāya nāḷikāya. Biḷārakkhi viya atipiṅgalaṃ akkhi etassāti atipiṅgalakkhi. Madhuvaṇṇo viya piṅgalaṃ akkhi etassāti madhupiṅgalakkhi. Nippakhumakkhīti ettha pakhumaṃ vuccati akkhamhi jātaṃ lomaṃ. Tañhi akkhino pakkhadvaye jātattā pakhumanti vuccati. Natthi pakhumaṃ akkhimhi etassāti nippakhumakkhi. Assupaggharaṇaṃ akkhimhā etassāti assupaggharaṇakkhi. Pupphaṃ sañjātaṃ yassa akkhinoti pupphitaṃ. Pupphitaṃ akkhi yassāti pupphitakkhi. Akkhipākenāti akkhino dalapariyantesu paccanakena rogena.

Cipiṭanāsikoti anunnatanāsiko. Sukatuṇḍasadisāyāti suvānaṃ mukhena sadisāya.

Paṭaṅgamaṇḍūkassevāti paṭaṅganāmakassa maṇḍūkassa mukhanimittaṃ iva mukhanimittaṃyevāti yojanā. Ukkhalimukhavaṭṭisadisehīti ukkhaliyā mukhavaṭṭinā sadisehi. Bhericammasadisehīti bheriyā mukhe nahitacammena sadisehi. Eḷamukhoti eḷāya niccapaggharitaṃ mukhametasseti eḷamukho. Uppakkamukhoti uppakkaṃ kuthikaṃ mukhametassāti uppakkamukho. Saṅkhatuṇḍakoti saṅkhassa tuṇḍena sadiso oṭṭho etassāti saṅkhatuṇḍako.

Aṭṭhakadantasadisehīti aṭṭhakanāmakassa naṅgalassa dantehi sadisehi. Dante pidahitunti sambandho. Dantantareti dantavivare, dantamajjhe vā. Kalandakadanto viyāti kāḷakānaṃ danto viya.

Mahāhanukoti mahanto hanu etassāti mahāhanuko. Cipiṭahanukoti anunnatahanuko. Nimmassudāṭhikoti natthi massu ca dāṭhi ca etassāti nimmassudāṭhiko. Bhaṭṭhaaṃsakūṭoti bhaṭṭho patito aṃsakūṭo imassāti bhaṭṭhaaṃsakūṭo. Godhāgattoti godhāya gattaṃ viya gattaṃ imassāti godhāgatto . Sabbaṃpetanti sabbampi etaṃ ‘‘kacchugatto’’tiādivacanaṃ. Etthāti ‘‘kacchugatto’’tiādivacane. Vinicchayo veditabboti yojanā.

Bhaṭṭhakaṭikoti bhaṭṭhā pannā kaṭi etassāti bhaṭṭhakaṭiko. Accuggatehi ānisadamaṃsehīti sambandho. Vātaṇḍikoti vātena pūrito aṇḍakoso etassāti vātaṇḍiko. Saṅghaṭṭanajāṇukoti anto natattā aññamaññaṃ saṅghaṭṭanaṃ jāṇu etassāti saṅghaṭṭanajāṇuko. Vikaṭoti tiriyagamanapādo. Upaḍḍhapiṇḍikassa atthaṃ saha bhedena dassento āha ‘‘so duvidho’’tiādi. Tattha duvidho so upaḍḍhapiṇḍiko samannāgatoti yojanā. Atha vā so upaḍḍhapiṇḍiko heṭṭhā orūḷhāhi mahantīhi jaṅghapiṇḍikāhi samannāgato vā upari ārūḷhāhi mahantīhi jaṅghapiṇḍikāhi samannāgato vāti duvidhoti yojanā. Piṭṭhikapādoti piṭṭhiyaṃ uṭṭhito pādo etassāti piṭṭhikapādo. Gaṇḍikaṅguli vāti gaṇḍena uṭṭhito aṅguli etassāti gaṇḍikaṅguli. Sabbopesāti esa sabbopi jano. Parisaṃ dūsetīti parisadūsano.

Pubbādīhītiādisaddena cakkhupasādassa antarāyakarāni aññānipi vatthūni gahetabbāni. Dvīhi vā akkhīhi, ekena vā akkhināti yojanā. Ubhayampīti dvinnaṃ aṭṭhakathācariyānaṃ ubhayampi vacanaṃ. Pāḷiyaṃ ‘‘andhaṃ pabbājentī’’ti avatvā ‘‘kāṇaṃ pabbājentī’’ti vuttattā ‘‘pariyāyenā’’ti vuttaṃ. Mahāaṭṭhakathāyañhi ‘‘jaccandho’’ti iminā dveakkhikāṇaṃ sandhāya vuttaṃ. Kuṇīti kuṇanaṃ saṃkocanaṃ kuṇaṃ, tametassatthīti kuṇī. Khañjoti khañjati gativekallabhāvena pavattatīti khañjo. Kuṇḍapādakoti ettha kuṇḍoti khañjasseva nāmaṃ. Khañjo hi kuḍati gamanaṃ paṭihanatīti kuṇḍoti vuccati. Kasmā kuṇḍapādako? Kasmā piṭṭhipādamajjhena caṅkamantoti āha ‘‘majjhe saṃkuṭitapādattā’’ti. Iminā hi kuṇḍapādassa ca piṭṭhipādamajjhena caṅkamanassa ca hetuṃ dasseti. Eseva nayo anantaravākyepi. Sabbopesāti esa sabbopi jano.

Pakkhahatoti ettha eko pakkho hato vināso etassāti pakkhahatoti atthaṃ dassento āha ‘‘eko hattho vā’’tiādi. ‘‘Pakkhapāto’’tipi pāṭho, so apāṭhoyeva. Pakkhasaddo hi koṭṭhāsavācako, na paṅgulapariyāyo, pīṭhasabbī vuccatīti pīṭhena sabbati gacchati sīlenāti pīṭhasabbī vuccati. ‘‘Jiṇṇabhāvena dubbalo’’ti iminā jīraṇaṃ jarā, tāya dubbalo jarādubbaloti vacanatthaṃ dasseti. Balavā hotīti āgantukarogānamabhāvena balavā hoti, ‘‘vacībhedo nappavattatī’’ti iminā mukhamattameva gacchati pavattati, na vacībhedo ettha janeti mūgoti dasseti. Yassa vacībhedo na pavattati, ayaṃ mūgo nāmāti yojanā. Mammananti khalitavacanaṃ. Yo ekameva akkharaṃ catupañcakkhattuṃ vadati, tassetamadhivacanaṃ.

Badhīroti sutihīno. So hi hananaṃ sotapasādassa nāsanaṃ vadho, taṃ īrati gacchatīti badhīroti vuccati. Yo sabbena sabbaṃ na suṇāti, ayaṃ badhīro nāmāti yojanā. Iminā naṭṭhapasādataṃ dasseti . Ubhayadosavasenāti upalakkhaṇavasena vuttaṃ andhamūgabadhirapabbājane tidosavasenapi vuttattā. Teti hatthacchinnādayo dvattiṃsajane. Osāraṇaṃ apatto puggalo atthi, taṃ puggalaṃ saṅgho osāreti ceti yojanā. Osāretīti saṅghe paveseti.

58. Alajjīnissayavatthukathā

120. ‘‘Alajjīnaṃ ovāda’’nti pāṭhasesena yojite sāmyatthe sāmivacanampi yujjateva. Taṃ nayaṃ adassetvā ‘‘upayogatthe sāmivacana’’nti vuttaṃ. ‘‘Bhikkhūhi sabhāgata’’nti iminā bhikkhūhi samāno sīlādiguṇasaṅkhāto bhāgo imassāti bhikkhusabhāgo, tassa bhāvo bhikkhusabhāgatanti vacanatthaṃ dasseti. ‘‘Lajjibhāva’’nti iminā bhāvapaccayassa sarūpaṃ dasseti. Navaṭṭhānanti abhinavaṭṭhānaṃ. Gatena bhikkhunāti sambandho.

Theroti nissayadāyako thero. Gahetukāmoti nissayaṃ gahetukāmo. Ācāranti nissayapaṭipannassa ācāraṃ. Tadahevāti tasmiṃ gataahani eva. Ābhogassa katattā, aruṇuggamanassa ca ajānanattā vuttaṃ ‘‘anāpattī’’ti. Aruṇuggamanaṃ ajānantopi ābhogassa akatattā vuttaṃ ‘‘aruṇuggamane dukkaṭa’’nti. ‘‘Dve tīṇi divasānī’’ti padena catu pañca cha divasānipi gahetabbāni lakkhaṇahāranayena anissitena vasitabbabhāvena samānaphalattā. Tenāha ‘‘sattāhaṃ vasissāmī’’ti. Laddhaparihāroti laddho parihāro āpattiapanayanaṃ yenāti laddhaparihāro.

59. Gamikādinissayavatthukathā

121. ‘‘Karaṇīyanissayo’’ti iminā nissayagahaṇaṃ nissayo uttarapadalopavasena, so karaṇīyo imassāti nissayakaraṇīyoti visesanaparanipātabhāvaṃ dasseti. Nissayaṃ alabhamānenāti ettha kiṃ nissayassa alabhanaṃ nāmāti āha ‘‘attanā’’tiādi. Vutthapubbanti vasitapubbaṃ. Ekarattaṃ vasantenāpīti pisaddo dvirattādike kā nāma kathāti dasseti. Vissamanto vā satthaṃ pariyesanto vā hutvāti yojanā. Nāvāya gacchantassāti nāvāya addhānamaggaṃ paṭipannassa.

Yāciyamānenāti ettha bahukattupasaṅgattā vuttaṃ ‘‘tena gilānenā’’ti. ‘‘Mānenā’’ti iminā yācitumasakkuṇeyyatādīni nivatteti.

Phāsu hotīti ettha āvāsasappāyādivasena phāsu hotīti āsaṅkā bhaveyyāti āha ‘‘samathavipassanānaṃ paṭilābhavasenā’’ti. ti saccaṃ. Imaṃ parihāranti imaṃ phāsuvihāraparihāraṃ. Thāmagatāya vipassanāyāti yojanā. Samatho vā taruṇo hotīti yojanā. Etassevāti taruṇasamathavipassanikasseva bhikkhuno. Tassa nissāyāti ettha tassa ovādaṃ nissāyāti yojanā. Atha vā upayogatthe sāmivacanaṃ. Taṃ nissayadāyakaṃ nissāyāti hi attho. Yattako kālo āsaḷhīpuṇṇamā atthi, tattakaṃ kālanti yojanā. ‘‘Āsaḷhīpuṇṇamā’’ti ettha ‘‘yāvā’’ti nipātapayogattā abhividhiavajhatthe nissakkavacanaṃ daṭṭhabbaṃ. Yatthāti yasmiṃ ṭhāne.

122. Pāḷiyaṃ gottenapīti ettha pisaddena na kevalaṃ nāmeneva, atha kho gottenapi sāvetunti dasseti. Tasmā ‘‘āyasmato pippalissā’’ti nāmaṃ sāvetvātipi ‘‘āyasmato mahākassapassā’’ti gottaṃ sāvetvāpi anusāvetabbaṃ. Tena vuttaṃ ‘‘mahākassapassā’’tiādi. Iminā ‘‘konāmo te upajjhāyo? Upajjhāyo me bhante āyasmā mahākassapo nāmā’’tiādīsu gottampi nāmeneva saṅgahitanti siddhaṃ hoti.

123.Ekānusāvaneti padassa samānādhikaraṇabāhiratthasamāsabhāvaṃ nivattento āha ‘‘ekato anusāvane’’ti. Tattha ekatoti ekakkhaṇe, ekapahārena vā. Vakkhati hi ‘‘ekakkhaṇe’’ti ca ‘‘ekapahārenevā’’ti ca. Iminā ekato anusāvanametesanti ekānusāvanāti asamānādhikaraṇabāhiratthasamāsaṃ dasseti. Ekenāti ekena anusāvanācariyena. Ekassāti ekassa upasampadāpekkhassa. ‘‘Ekakkhaṇe’’ti iminā ‘‘ekato’’ti padassa atthaṃ dasseti. ‘‘Upasampādetu’’nti dvinnaṃ upasampadāpekkhānaṃ upasampādetuṃ.

Purimanayenevāti ‘‘ekena ekassa, aññena itarassā’’tiādinā pubbe vuttanayeneva. Ekatoanusāvane kātunti ‘‘ekena ekassa, aññena aññassa, itarena itarassā’’ti evaṃ tīhi ācariyehi tiṇṇaṃ upasampadāpekkhānaṃ ekakkhaṇe anusāvane kātuṃ. Tañca khoti ettha tasaddassa ‘‘anusāvane kātu’’nti padasseva atthavisayataṃ dassetuṃ vuttaṃ ‘‘anusāvanakiriya’’nti. Dve vā tayo vāti ettha vāsaddo aniyamavikappattho. Sace ekenācariyena dve anusāveti, ‘‘ayaṃ buddharakkhito ca ayaṃ dhammarakkhito cā’’ti anusāvetabbā. Sace tayo anusāveti, ‘‘ayaṃ buddharakkhito ca ayaṃ dhammarakkhito ca ayaṃ saṅgharakkhito cā’’ti anusāvetabbā. Yathā ekenācariyena dve vā tayo vā ekato anusāvetabbā, evaṃ dvīhi vā tīhi vā ācariyehi eko anusāvetabbotipi vadanti. Ekena upajjhāyena karaṇabhūtena, eko upajjhāyo hutvāti vā attho. ‘‘Ekapahārenevā’’ti iminā ‘‘ekato’’ti padassa atthaṃ dasseti. Dve tisso kammavācāti dvīhi ācariyehi dve, tīhi ācariyehi tisso kammavācā. Ekena upajjhāyena anusāvane eko vā dve vā tayo vā ācariyā vaṭṭanti, nānupajjhāyena anusāvane pana nānācariyā eva vaṭṭantīti dassento āha ‘‘sace panā’’tiādi. Tissattheroti kammavācācariyabhūto tissatthero . Sumanattherassāti upajjhāyabhūtassa sumanattherassa. Idanti nānupajjhāyena ekassācariyassānusāvanaṃ. Esa paṭikkhepoti ‘‘na tveva nānupajjhāyenā’’ti eso paṭikkhepo.

63. Upasampadāvidhikathā

126.Taṃ upajjhanti taṃ upajjhāyaṃ. ‘‘Upajjhā’’ti ca ‘‘upajjhāyo’’ti ca hi atthato ekaṃ, byañjanameva nānaṃ yathā ‘‘sabhā sabhāya’’nti. Ettha upajjhāsaddo rājādigaṇo (rupasiddhi 599 sutte; saddanīti 1140 sutte), upajjhāyasaddo purisādigaṇo. Sabhāsaddo itthiliṅgo, sabhāyasaddo pulliṅgo vā napuṃsakaliṅgo vā. ‘‘Vitthāyantī’’ti saddo nāmadhātūti āha ‘‘vitthaddhagattā hontī’’ti. Vitthasaddo hi dabbavācakattā nāmasaddo, vikārena thaddho gatto etesanti vitthā, ddhakārassa lopaṃ katvā, tato āyapaccayo hoti. Yanti yaṃ antarāyajātaṃ. Tava sarīreti tuyhaṃ kāye. ‘‘Nibbatta’’nti iminā ‘‘jāta’’nti ettha janadhātuyā jananatthaṃ dasseti, ‘‘vijjamāna’’nti iminā janīdhātuyā pātubhāvatthaṃ dasseti. Santanti saṃvijjamānaṃ. Itiādi kathetabbanti yojanā.

64. Cattāronissayādikathā

128.Upasampannasamanantaramevāti upasampanno hutvā samanantarameva, na kālantareti attho. Ekaporisāti ettha porisasaddo upari vitthate bhujapamāṇe ca posapamāṇe ca vattati. Purisassa pamāṇā porisā, pamāṇatthe ṇapaccayo. Chāyāti ātapābhāvo. Metabbāti pametabbā. ‘‘Vassāno’’tiādi ‘‘utupamāṇaṃ ācikkhitabba’’nti ettha ācikkhaṇākāradassanaṃ. Utuno pamāṇanti atthaṃ nivārento āha ‘‘ettha cā’’tiādi. Arati punappunaṃ gacchatīti utu, pamiyati saṃvaccharo paricchijjiyati anenāti pamāṇaṃ. Yattakehi divasehi aparipuṇṇoti sambandho. Yassāti divasabhāgassa. Yo utu aparipuṇṇo, tassa utunoti pāṭhaseso yojetabbo. ‘‘Utupamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo’’ti padānaṃ aparampi atthavikappaṃ dassento āha ‘‘atha vā’’tiādi. Tattha ayaṃ nāma utūti ayaṃ utu vassāno nāmāti vā hemanto nāmāti vā gimho nāmāti vā. Pubbanhoti ahassa pubbo pubbanho. Tattha pacchimanayova pāsaṃsataro. Kasmā? Purimanaye utuparipuṇṇe divasabhāgācikkhaṇassa abhāvā, pacchimanaye pana paripuṇṇaṃ vā aparipuṇṇaṃ vā utupamāṇaṃ ācikkhitabbaṃ. Upasampannadivasabhāgova ‘‘pubbanho’’ti vā ‘‘sāyanho’’ti vā ācikkhitabbo. Saṃgītīti ettha saṃ ekato katvā gāyitabbā kathetabbāti saṃgītīti vacanatthaṃ dassento āha ‘‘idameva sabbaṃ ekato katvā’’tiādi. Tattha kinti kiṃ utuṃ. Idaṃ nāmāti idaṃ nāma utuṃ. Vadeyyāsīti āgantukānaṃ vuḍḍhanavakabhāvādiñāpanatthaṃ katheyyāsi.

129.Dutiyanti sahāyaṃ bhikkhuṃ vā sāmaṇeraṃ vā purisaṃ vā. Akaraṇīyānīti upasampannehi akattabbāni. Paṇḍupalāsoti ettha paṇḍūti setapītamisso vaṇṇo, palāsasaddo paṇṇavācako, na haritavācako, nāpi kiṃsukadumavācakoti dassento āha ‘‘paṇḍuvaṇṇo paṇṇo’’ti. Paṇḍupalāsoti samāsopi byāsopi yuttoyeva. Samāsakāle paṇḍu yassatthīti paṇḍu, soyeva palāso paṇḍupalāsoti kātabbo. Pupphaphalādiṃ bandhatīti bandhananti vacanatthena bandhanasaddo vaṇṭapariyāyoti āha ‘‘vaṇṭato’’ti. Puthusilāti (ma. ni. aṭṭha. 3.60) ettha puthusaddo mahantapariyāyoti āha ‘‘mahāsilā’’ti.

130.Tassāti ukkhepanīyakammārahassa bhikkhuno. Sāmaggīti saṅghasāmaggī. Tenāti ukkhepanīyakammārahena bhikkhunā. Sambhogeti āmisena ca dhammena ca sambhogahetu. Ettha sahaseyyāpi saṅgahitā āpattibhāvato. Anāpattīti anukkhittakabhāvato pācittiyāpattiyā anāpatti, alajjilakkhaṇābhāvato dukkaṭena anāpattīti daṭṭhabbaṃ.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Dvāsattatiadhikavatthusatapaṭimaṇḍitassa mahākhandhakassa

Atthavaṇṇanāya yojanā samattā.

2. Uposathakkhandhakaṃ

68. Sannipātānujānanādikathā

132. Uposathakkhandhake taranti otaranti etthāti titthaṃ, udakatitthaṃ, titthaṃ viyāti titthaṃ, laddhīti āha ‘‘titthaṃ vuccati laddhī’’ti. Laddhi hi bahūnaṃ laddhikānaṃ otaraṇaṭṭhānattā titthaṃ nāma. Aññanti sāsanikaladdhito aññaṃ. Etesanti paribbājakānaṃ. Itoti imasmā sāsanikaladdhito. Yanti yaṃ dhammajātaṃ. Tesanti aññatitthiyānaṃ paribbājakānaṃ. Te labhantīti ettha tasaddo manussavisayoti āha ‘‘te manussā’’ti. Mūgasūkarāti ettha thūlasarīrassa sūkarassa saddamattassāpi abhāvato mūgasūkaro nāmāti āha ‘‘thūlasarīrasūkarā’’ti.

135.Assāti bhikkhuno. Soti sampajānamusāvādo. Kinti kiṃ āpatti. Dukkaṭanti padassa dukkaṭaṃ kammanti āsaṅkā bhaveyyāti āha ‘‘dukkaṭāpattī’’ti. Sā ca kho dukkaṭāpatti musāvādalakkhaṇena na hotīti yojanā. Kena hotīti āha ‘‘bhagavato pana vacanenā’’ti. Vacanenāti ca ‘‘sampajānamusāvāde kiṃ hoti? Dukkaṭaṃ hotī’’ti (mahāva. 135) vacanena. Akiriyasamuṭṭhānāti āvi kattabbāya āpattiyā akaraṇena akiriyasamuṭṭhānā.

Manujenāti manussena. Vācāti vācāya. Yakārassa hi lopo. Giranti saddaṃ. Pareti aññe puggale. Vācasikanti vācāto samuṭṭhitaṃ. Ayaṃ panettha yojanā – bhikkhu kenaci āsanne ṭhitena manujena vācāya anālapanto hoti, pare dūre ṭhite puggale sandhāya giraṃ mahāsaddaṃ no ca bhaṇeyya, evampi vācasikameva āpajjeyyāti.

Antarāyikoti ettha karotyatthe ṇikapaccayoti āha ‘‘antarāyakaro’’ti. ‘‘Kimatthāyā’’ti iminā kissāti ettha tadatthe catutthīti dasseti, hetvatthopi yujjateva. Sabbatthāti sabbesu ‘‘dutiyassa jhānassa adhigamāyā’’tiādīsu. Itītiādi nigamanaṃ. Uddesato cāti ‘‘suṇātu me bhante saṅgho’’tiādiuddesato ca. Niddesato cāti ‘‘pātimokkhanti ādimeta’’ntiādiniddesato ca.

136.Devasikanti ettha ṇikapaccayo vicchatthe hotīti āha ‘‘divase divase’’ti. Tatiye ca sattame ca pakkheti ekassa utuno aṭṭhasu pakkhesu tatiye ca sattame ca pakkhe. ‘‘Vacanato’’ti padaṃ ‘‘vaṭṭatī’’ti pade ñāpakahetu. Tathārūpe paccayeti tathārūpe vikaticārittasaṅkhāte paccaye. Anuvattitabbanti anumatiṃ vattitabbaṃ. Vacanatopīti pisaddo pubbe ñāpakahetuṃ sampiṇḍeti. Etanti ‘‘yasmiṃ tasmiṃ cātuddase vā pannarase vā uddisituṃ vaṭṭatī’’ti vacanaṃ.

71. Sīmānujānanakathā

138.Nimittā kittetabbāti nimittāni kittetabbāni. Nikārassa hi ākāro. Nimittaṃ katoti eso pabbato nimittaṃ katoti yojanā. Eseva nayo paratopi. ‘‘Eseva nayo’’ti iminā ‘‘puratthimāya disāya kiṃ nimittaṃ? Pāsāṇo bhante, eso pāsāṇo nimitta’’nti atthaṃ atidisati. Eseva nayo sesesupi. Kevalaṃ pana vanaudakesu ‘‘etaṃ vanaṃ, etaṃ udaka’’nti vattabbaṃ. Nadiyaṃ ‘‘esā nadī’’ti vattabbā. Ettha panāti etissaṃ uttarāyaṃ anudisāyaṃ pana. ti phalajotako. Tatthāti ‘‘nimittā kittetabbā’’ti vacane. Sīmamaṇḍalanti sīmabimbaṃ. Sambandhantenāti purimanimittena pacchimanimittaṃ sambandhantena. Iminā ekantarikādivasena nimittakittanaṃ na vaṭṭati nimittenapi nimittānaṃ sambandhābhāvatoti dasseti. Purimanimittena pacchimanimittassa sambandhe sati ajja ekaṃ nimittaṃ kittetvā sve ekaṃ nimittaṃ kittetvāti evaṃ kālantarepi nimittaṃ kittetvā sammanituṃ vaṭṭatīti vadanti.

Pabbatoti ettha pabbaṃ vuccati phaḷu, taṃ etasmiṃ atthīti pabbato. Vālikarāsissa suddhapaṃsupabbatapasaṅgattā vuttaṃ ‘‘vālikarāsi pana na vaṭṭatī’’ti. Itaropīti vālikarāsito aññopi tividho pabbato. Hatthippamāṇatoti aḍḍhaṭṭhamaratanahatthipamāṇato. Catūsu disāsūti vihārassa catūsu disāsu. Catūhi vā tīhi vāti ettha vāsaddena tato adhikānipi gahetabbāni. Ekena vā nimittenāti yojanā. Itoti pabbatanimittato. Tasmāti yasmā ekena nimittena na vaṭṭati, tasmā. Tanti pabbataṃ. Tasmāti ekasseva nimittassa kittitattā. Yo pabbato atthi, taṃ pabbatanti yojanā. Antoti pabbatassa anto.

Tatiyabhāgaṃ vāti ettha vāsaddena paṭhamabhāgopi ekadesopi gahetabbo. Tassāti tattakassa padesassa. Tatiyabhāgādito aparaṃ sabbapabbataṃ antokatvā sammataṃ dassento āha ‘‘sace’’tiādi.

Pāsāṇanimitte evaṃ vinicchayo veditabboti yojanā. Pasati ghanabhāvena bandhatīti pāsāṇo. Ayaguḷopi pāsāṇasaṅkhameva gacchati tena tassa sadisattā. Ayaguḷopīti ettha pisaddena tambakaṃsavaṭṭalohasuvaṇṇarajatādayopi saṅgaṇhāti. Yo kocīti silāpavāḷamaṇiādīsu yo koci. Dvattiṃsapalaguḷapiṇḍaparimāṇatā saṇṭhānato gahetabbā, na tulitvā gaṇanavasena. Khuddakataro pāsāṇoti yojanā. Yo piṭṭhipāsāṇo vā yo uṭṭhitapāsāṇo vāti yojanā kātabbā – uttaravākye tasaddassa aniyamaniddesavacanattā ‘‘pāsāṇasaṅkhaṃyevā’’ti ettha evakārena ‘‘na pabbatasaṅkha’’nti atthaṃ dasseti. Mahato piṭṭhipāsāṇassāti āyāmavitthārubbedhato mahantassa piṭṭhipāsāṇassa sakkassa paṇḍukambalapiṭṭhipāsāṇassa viya. Tanti piṭṭhipāsāṇaṃ. Na vaṭṭatīti kittetuṃ na vaṭṭati. ti laddhadosajotako. Tanti piṭṭhipāsāṇaṃ. Sīmāyāti sīmato. Vihāropīti na kevalaṃ nimittameva, vihāropi. Piṭṭhipāsāṇo na kittetabboti sambandho. Kittetvāti ettha ‘‘piṭṭhipāsāṇa’’nti yojetabbaṃ.

Vananimitte evaṃ vinicchayo veditabboti yojanā. Vaniyati mayūrakokilādīhi sattehi sambhajiyatīti vanaṃ, vananti sambhajanti etthāti vā vanaṃ. Taco eva sāro etesanti tacasāro, tālanāḷikerādayo. Ādisaddena veṇuādayo saṅgaṇhāti. Anto sāro etesanti antosārā, sākasālādayo. Ādisaddena khadirādayo saṅgaṇhāti. Antosāramissakānanti antosārehi rukkhehi missakānaṃ. Rukkhānaṃ vananti ettha avayavaavayavibhāvena sambandho veditabbo. Iminā tiṇavanaṃ rukkhavananti ettha ‘‘tiṇānaṃ vana’’nti vā ‘‘rukkhānaṃ vana’’nti vā atthaṃ dasseti. Tiṇameva vanaṃ, rukkhoyeva vananti atthopi yujjateva. Cattāro vā pañca vā rukkhāti catupañcarukkhā, te mattaṃ pamāṇametthāti catupañcarukkhamattaṃ vanaṃ, tatoti catupañcarukkhamattato. Ekadesanti vanassa ekadesaṃ. Vanamajjheti vanassa vemajjhe, vanassūparīti attho. Rukkhantaresu eva hi vihāraṃ karonti. Ekadesanti vanassa ekadesaṃ. Tatthāti vane. ‘‘Ṭhitavana’’nti padaṃ ‘‘kittetvā’’ti pade avuttakammaṃ, ‘‘na kittetabba’’nti pade vuttakammaṃ.

Rukkhanimitte evaṃ vinicchayo veditabboti yojanā. Rukkhiyati phalādikāmehi saṃvariyati rakkhiyatīti rukkho, mahiyaṃ ruhatīti vā rukkho. Jīvamānakoti lokavohāravasena mūlaṅkurādiharitasaṅkhātajīvamānako . Pariṇāhatoti visālabhāvato. Sūcidaṇḍakapamāṇoti sūciyā lekhaniyā daṇḍabhūtaveḷupamāṇo. So veḷu kaniṭṭhaṅgulipamāṇoti daṭṭhabbo. Tatoti aṭṭhaṅgulubbedhasūcidaṇḍakapamāṇapariṇāharukkhato. Vaṃsanaḷakasarāvādīsūti vaṃso ca naḷako ca sarāvo ca vaṃsanaḷakasarāvā, te ādayo yesaṃ kapālādīnanti vaṃsanaḷakasarāvādayo, tesu. Tatoti vaṃsādito. Taṃkhaṇampīti tasmiṃ nimittakkhaṇepi. Akāraṇanti apamāṇaṃ. Etanti navamūlasākhāniggamanaṃ. Vattuṃ vaṭṭatīti sāmaññanāmenapi visesanāmenapi vattuṃ vaṭṭati. Iminā pabbatādīsupi ‘‘pabbato’’ti sāmaññanāmenapi ‘‘vaṅkapabbato vepullapabbato’’ti visesanāmenapi vattuṃ vaṭṭatīti dasseti.

Magganimitte evaṃ vinicchayo veditabboti yojanā. Maggiyati pathikehi, maggamūḷhehi vā anvesiyatīti maggo. Yo yādiso jaṅghamaggo vā sakaṭamaggo vā vinivijjhitvā dve tīṇi gāmantarāni gacchati, so tādiso jaṅghamaggo vā sakaṭamaggo vā vaṭṭatīti yojanā. Ukkamitvāti pakkamitvā. Yo jaṅghamaggo otarati, so na vaṭṭatīti yojanā. Avaḷañjāti aparibhogā. Gamanaṃ janetīti jaṅgho. Jaṇṇugopphakānaṃ majjhapadeso. Saha atthena paṇiyadhanenāti sattho, jaṅghena vicaranto sattho jaṅghasattho. Sakati samattheti bhāraṃ vahitunti sakaṭo, tena vicaranto sattho sakaṭasattho. Jaṅghasattho ca sakaṭasattho ca jaṅghasakaṭasatthā, tehi. ti saccaṃ, yasmā vā. Etanti nimittaṃ.

Koṇanti vihārakoṇaṃ. Gataṃ pana magganti yojanā. Parabhāgeti vihāraṃ parikkhipitvā gacchantehi catūhi maggehi parabhāge. Dasasu nāmesūti satipaṭṭhānaṭṭhakathādīsu āgatesu ‘‘maggo pantho patho pajjo’’tiādīsu, abhidhānādīsu (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) ca āgatesu ‘‘maggo pantho patho addhā’’tiādīsu dasasu magganāmesu. Yena kenaci nāmenāti iminā pabbatādīsupi ‘‘pabbato giri selo addi nago acalo siluccayo sikharī bhūdharo’’tiādīsu anekesu nāmesu yena kenaci nāmena kittetuṃ vaṭṭatīti dasseti.

Vammikanimitte evaṃ vinicchayo veditabboti yojanā. Upacikāhi vamiyati, sarabūgharagolikādayo satte vamatīti vā vammiko. Taṃdivasajātoti tasmiṃ nimittakittitadivase jāto. Tatoti aṭṭhaṅgulubbedhagovisāṇapamāṇavammīkato.

Nadīnimitte evaṃ vinicchayo veditabboti yojanā. Nadati sandatīti nadī, nadanto eti gacchatīti vā nadī. Yassāti nadiyā, sotanti sambandho. ‘‘Anvaddhamāsa’’ntiādinā ekapakkhe tikkhattuṃ ekamāse chakkhattuṃ vassantabhāvaṃ dīpeti. Vigatamatte satīti sambandho. ‘‘Īdise’’ti iminā ‘‘anvaddhamāsa’’ntiādiatthaṃ atidisati. Timaṇḍalanti heṭṭhā jāṇumaṇḍalaṃ, upari nābhimaṇḍalanti timaṇḍalaṃ. Yattha katthacīti titthe vā atitthe vā. Udakena temiyatīti yojanā, tintiyatīti attho. Na kevalaṃ nimitteyeva ayaṃ nadī hoti, atha kho nadīpāragamanādikepīti āha ‘‘bhikkhuniyā’’tiādi. Idaṃ ‘‘nadīpāragamanepī’’ti padeneva sambandhitabbaṃ.

Yā panāti nadī pana, gatāti yojanā. Tanti nadiṃ. Vatinti pāḷiṃ. Rukkhapādeti rukkhassa mūle. Udakañca āvaraṇaṃ ajjhottharitvā pavattatiyevāti yojanā. Yathāti yenākārena. Apavattamānā hotīti sambandho.

Dubbuṭṭhikāleti gimhasadise dubbuṭṭhikāle. ‘‘Nirudakabhāvenā’’ti iminā ‘‘āvaraṇabhāvenā’’ti visesanaṃ nivatteti. ti udakamātikā. Sampādentī hutvā niccaṃ pavattatīti yojanā. Nimittaṃ kātuṃ na vaṭṭatīti manussehi nīhaṭattā, sayañca agamanattā na vaṭṭati. Yā panāti udakamātikā pana. Mūleti paṭhamakāle. Kālantarena nadī hotīti sambandho. Tanti udakamātikaṃ.

Udakanimitte evaṃ vinicchayo veditabboti yojanā. Udati pasavatīti udakaṃ. Bhūmigatameva udakanti sambandho. Tañcāti bhūmigataudakañca. Āvāṭa…pe… samuddādīsu ṭhitaṃ apavattanakaudakanti yojanā. Ukkhepimanti ukkhipitvā gahitaṃ. Tanti vacanaṃ. Sūkarakhatāyapīti sūkarehi khatāya vāpiyāpi. Taṃkhaṇaññevāti tasmiṃ nimitte kittanakkhaṇeyeva. Āvāṭoyeva khuddakaṭṭhena āvāṭakaṃ. Tanti nimittasaññākaraṇaṃ. Kātuñcāti sayaṃ kātuñca. Kārāpetuñcāti parehi kārāpetuñca. Kasmā lābhasīmāyaṃ na vaṭṭati? Lābhasīmā hi aññesaṃ pīḷanaṃ karotīti. Iti imamatthaṃ nayato dassento āha ‘‘samānasaṃvāsakasīmā’’tiādi. Etthāti samānasaṃvāsakasīmāyaṃ.

Aṭṭhadisaṃ sandhāya aṭṭha nimittāni vuttānīti daṭṭhabbaṃ. ti sīmā. Ekena vā nimittenāti yojanā. Tiṇṇaṃ nimittānaṃ kittane nimittānaṃ ṭhitadisaṃ sallakkhetvā ‘‘puratthimāya disāyā’’tiādinā kittetabbaṃ. Nimittānaṃ satakittane sīmāya aṭṭhadisaṃ sallakkhetvā ekissāyapi disāya bahunimittāni kittetabbāni. Siṅghāṭakasaṇṭhānāti tiṇṇaṃ maggānaṃ samāgamaṭṭhāne siṅghāṭakasaṇṭhānā, tikoṇā nāma hotīti adhippāyo. Caturassāti samacaturassā. Siṅghāṭakasaṇṭhānāti catunnaṃ maggānaṃ samodhānaṭṭhāne siṅghāṭakasaṇṭhānā. Aḍḍhacandamudiṅgādisaṇṭhānā pana nimittānaṃ ṭhitasaṇṭhānena hotīti daṭṭhabbā. Tanti sīmaṃ. Bandhitukāmehi nissañcārasamaye bandhitabbāti sambandho. Baddhasīmavihārānanti baddhā sīmā etesūti baddhasīmā, te eva vihārāti baddhasīmavihārā, tesaṃ. Disācārikabhikkhūnanti disāsu cārikabhikkhūnaṃ. Tatthāti tasmiṃ ekagāmakhette, bhikkhūnaṃ pesetabbanti sambandho. Ekajjhanti ekato. Aññānipīti sīmabandhagāmakhettato aññānipi. Mahāpadumatthero pana āhāti yojanā. Tatoti tehi nānāgāmakhettehi. Āgantabbanti sāmīcidassanavasena vuttaṃ. Tenāha ‘‘āgamanampi anāgamanampi vaṭṭatī’’ti. Ekasīmabhāvato vuttaṃ ‘‘antonimittagatehi āgantabba’’nti.

Evaṃ sannipatitesu santesu sīmā bandhitabbāti sambandho. Pariyantaṃ katvāti heṭṭhimapariyantaṃ katvā.

Pabbajjūpasampadādīnanti ettha bhaṇḍukammāpucchanaṃ (mahāva. aṭṭha. 98; vi. saṅga. aṭṭha. 144) sandhāya pabbajjāgahaṇaṃ vuttaṃ. Khaṇḍasīmāti vihārapaccantaṃ khaṇḍitaṃ viya chinditaṃ viya pavattā sīmā khaṇḍasīmā. Tanti khaṇḍasīmaṃ. Vattaṃ jānitabbanti ettha vattaṃ vitthārento āha ‘‘sace hī’’tiādi. Sīmanti khaṇḍasīmaṃ. Yathāti yenākārena bandhiyamāneti sambandho. Tassā pamāṇaṃ dassento āha ‘‘sā’’tiādi. ti khaṇḍasīmā. Abbhānakamme saddhiṃ kammārahena vīsati bhikkhū sandhāya vuttaṃ ‘‘ekavīsati bhikkhū’’ti. Tatoti ekavīsatibhikkhuto. Gaṇhantīpīti ettha pisaddo sahassato oraṃ pana pagevāti dasseti. Sahassato adhikaṃ gaṇhantīpi vihārapaccante khaṇḍite khaṇḍasīmāyeva nāma. Tanti khaṇḍasīmaṃ.

Tatrāti khaṇḍasīmamahāsīmāsu ādhāre bhummaṃ. Athāti anantaraṃ. Evanti imāya avippavāsakammavācāya sammaniyamāne. ti phalajotako. Sīmanti samānasaṃvāsakasīmaṃ. Na sakkhissantīti paṭhamaṃ avippavāsaṃ asamūhanitvā sīmaṃ samūhanituṃ na sakkhissanti. Sīmantarikapāsāṇāti dvinnaṃ sīmānaṃ antare vemajjhe ṭhapitā pāsāṇā. Caturaṅgulapamāṇāpīti pisaddo ekaṅgulipamāṇāpi vaṭṭatīti dasseti.

Samantāti khaṇḍasīmāya samantā. Anupariyāyantehīti anukkamena khaṇḍasīmapariyāyantehi bhikkhūhīti sambandho. Tatoti tehi sīmantarikapāsāṇehi, dvinnaṃ sīmānaṃ nimittāni paṭhamaṃ kittetvā pacchā tāsu yaṃ icchanti, taṃ bandhitabbabhāvaṃ dassento āha ‘‘sace panā’’tiādi. Yathicchitaṃ bandhituṃ vaṭṭantopi porāṇāciṇṇaṃ dassetuṃ vuttaṃ ‘‘evaṃ santepī’’tiādi. Ubhinnampīti dvīsu sīmāsu ṭhitānaṃ ubhinnampi kammanti sambandho. ti saccaṃ, yasmā vā.

Casaddo vākyārambhajotako. Esā sīmā nāmāti yojanā. Tatthāti piṭṭhipāsāṇādīsu pañcasu ṭhānesu. Nimittapāsāṇā yathāṭhāne na tiṭṭhantīti piṭṭhipāsāṇassupari nimittapāsāṇaṃ ṭhapitamattaṃ sandhāya vuttaṃ. Piṭṭhipāsāṇaṃ pana vijjhitvā nimittapāsāṇaṃ tattha nikhaṇitvā yathā ṭhānā na cāventi, tathā ṭhapenti. Evaṃ sante yathāṭhāne tiṭṭhantiyevāti daṭṭhabbaṃ. Na sīmāti sīmāya pathavisandhārakaṃ udakaṃ pariyantaṃkatvā gatattā sīmā na jhāyati.

Kuṭigehepīti ettha kuṭīti ca gehanti ca agārasseva nāmaṃ. Agārañhi sītādidukkhassa kuṭanaṭṭhena chindanaṭṭhena ca nānādabbasambhārassa gahaṇaṭṭhena ca kuṭigehanti vuccati. Kuṭi eva gehaṃ kuṭigehaṃ, tasmimpi. Bhittiṃ akittetvāti idaṃ iṭṭhakadārumayaṃ bhittiṃ sandhāya vuttaṃ. Sace silāmayā bhitti nimittūpagā bhaveyya, bhittipi kittetabbā. Anto karitvāti kuṭigehassa bhittiyā vā anto katvā. Pamukheti kuṭigehassa ālinde. Nibbodakapatanaṭṭhāneti niggalitvā udakassa patanaṭṭhāne. Evaṃ sammatāya sīmāyāti yojanā.

‘‘Kuṭṭaṃ akittetvā’’ti idaṃ purimanayeneva veditabbaṃ. Antoti leṇassa, kuṭṭassa vā anto. Okāseti ekavīsatiyā bhikkhūnaṃ okāse. Evanti iminākārena sammaniyamāne. Antoti bhittiyā anto.

Heṭṭhā na otaratīti heṭṭhā ākāsatalattā na otarati. Nanu thambhe anusāritvā otaraṇo bhaveyya, kasmā na otaratīti? Thambhānamupari ekavīsatiyā bhikkhūnaṃ okāsābhāvatoti daṭṭhabbaṃ. Heṭṭhā otaraṇākāraṃ dassento āha ‘‘sace panā’’tiādi. Tulānanti thambhānamupari tiriyavasena ṭhitānaṃ rukkhavisesānaṃ. Uṭṭhahitvāti bhūmito uṭṭhahitvā. Tulārukkhehīti tulāsaṅkhātehi rukkhehi. ‘‘Ekasambandho’’ti iminā na kevalaṃ tulārukkheheva ekasambandho, catūsu disāsu catunnaṃ bhittīnaṃ aññamaññampi sambandhoti dasseti. Heṭṭhāpi otaratīti bhittīnamupari ekavīsatiyā bhikkhūnaṃ okāsapahonakattā vuttaṃ. Sace thambhamatthake…pe… hotīti iminā bahūhi thambhehi katapāsādassa ekekasmiṃ thambhamatthake ekavīsatiyā bhikkhūnaṃ okāse sati heṭṭhā otaratīti dasseti. Niyyūhakādīsūti nāgadantakādīsu. Ādisaddena bhittikhilādayo saṅgaṇhāti. Bhitti cāti iṭṭhakadārumayā bhitti ca. Sace silāmayā bhitti ca thambhā ca honti, kittetabbā. Bhittilaggeti bhittīsu lagge, bhittīnaṃ vā laggaṭṭhāne. Heṭṭhāpāsādassāti heṭṭhāpāsāde ‘‘ṭhita’’iti pade sambandho. Heṭṭhāpāsādassa vā thambhānanti yojanā. Heṭṭhā sammatāya sīmāya upari ārohanākāraṃ dassento āha ‘‘sace panā’’tiādi. Nibbodakapatanaṭṭhāneti chadanakoṭiyaṃ.

Tatthāti tasmiṃ tale. Piṭṭhipāsāṇe sīmaṃ bandhanti viya bandhantīti yojanā. Teneva paricchedenāti teneva talaparicchedena. Tālamūlapabbatepīti ettha tālamūlaṃ nāma heṭṭhā mahantaṃ hutvā anupubbena tanukaṃ hoti, tena sadise pabbatepi. Vitānasaṇṭhānoti ullocassa saṇṭhāno. Catūsu disāsu niggatasākharukkhasaṇṭhāno vā khujjarukkhasaṇṭhāno vā hoti. Yathā pabbato vitānasaṇṭhāno hoti, evaṃ mudiṅgasaṇṭhāno vā hoti paṇavasaṇṭhāno vāti yojanā. Tattha mudiṅgo majjhe thūlo hoti, mūle ca ante ca tanuko. Paṇavo majjhe tanuko hoti, mūle ca agge ca thūlo. Tesaṃ saṇṭhāno mudiṅgasaṇṭhāno vā paṇavasaṇṭhāno vā. Heṭṭhā vāti mudiṅgasaṇṭhānassa pabbatassa heṭṭhā vā. Majjhe vāti paṇavasaṇṭhānassa majjhe vā. Dve kūṭānīti dve sikharāni. Kūṭantaranti kūṭānaṃ majjhaṃ. Cinitvā vāti iṭṭhakasilāhi cinitvā vā. Pūretvā vāti paṃsuvālikāhi pūretvā vā.

Sappaphaṇasadisoti sappassa phaṇena sadiso, khujjo pabbatoti attho. Ākāsapabbhāranti bhittiyā aparikkhittaṃ ākāsasaṅkhātaṃ pabbhāraṃ. Sīmappamāṇoti saddhiṃ antosusirena sīmappamāṇo. Aggakoṭinti aggasaṅkhātaṃ koṭiṃ. Sace pana pabbatassa heṭṭhā antoleṇaṃ hotīti sambandho. Uparimassāti antoleṇassa upari ṭhitassa. Pāratoti bāhirato. Assāti pabbatassa bahīti sambandho. Oratoti antato. Leṇaṃ hotīti sambandho. Kittakaṃ mahantanti āha ‘‘sīmāparicchedamatikkamitvā ṭhita’’nti. Kittakaṃ khuddakanti āha ‘‘sabbapacchimasīmāparimāṇa’’nti. Tanti khuddakaṃ leṇaṃ . Atikhuddakanti sabbapacchimasīmāparimāṇābhāvato atikhuddakaṃ. Tatoti uparisīmato. Bahīti sīmato bahi. ‘‘Yadi sīmappamāṇaṃ, sīmā hotiyevā’’ti iminā yadi na sīmappamāṇaṃ, na sīmā hotiyevāti dasseti.

Tanti khaṇḍasīmaṃ. Pūretvāti iṭṭhakamattikādīhi pūretvā. Aṭṭaṃ bandhitvāti aṭṭālakaṃ bandhitvā. Umaṅganadīti ettha ukāro okāraviparīto, tasmā pathaviyaṃ otaritvā pavisitvā maṅgati gacchatīti umaṅgāti attho daṭṭhabbo. Umaṅgāca sā nadī ceti umaṅganadī. Tatthāti umaṅganadiyaṃ. Heṭṭhāpathavitale ṭhitoti sīmāya heṭṭhāpathavitale iddhiyā ṭhito.

Sīmāmāḷaketi khaṇḍasīmāya māḷake. Vaṭarukkhoti nigrodharukkho. Tatoti vaṭarukkhato. Niggatapārohoti pavaddhaṃva hutvā rukkho ārohati anenāti pāroho, eko mūlaviseso. Niggato pāroho niggatapāroho. Mahāsīmaṃ sodhetvāti ettha sodhanaṃ nāma mahāsīmagatānaṃ bhikkhūnaṃ hatthapāsānayanaṃ, sīmato vā bahikaraṇaṃ. Bahiddhāti dvīhi sīmāhi bahiddhā. ‘‘Bahiṭṭhā’’tipi pāṭho. Bahi ṭhitā kātabbāti attho. Anāhaccāti mahāsīmāya pathavītalaṃ vā tatthajātarukkhādīni vā na āhanitvā. Evanti yathā khaṇḍasīmāya, evaṃ tathāti attho. Sīmāmāḷaketi khaṇḍasīmāmāḷake.

Sīmāmāḷaketi dvinnaṃ sīmānaṃ aṅgaṇe. Sīmāmāḷakassāti kammassa kataṭṭhānassa sīmāmāḷakassa. Vehāsaṭṭhitasākhāyāti kammassa akataṭṭhāne sīmāmāḷake uṭṭhitāya vehāse ṭhitāya sākhāya. Tassāti bhikkhuno pādā vā nivāsanapārupanaṃ vāti sambandho. Purimanayepīti ‘‘sīmāmāḷake vaṭarukkho hotī’’tiādinā vutte purimanayepi. Tatrāti purimanaye. Ukkhipāpetvā kātuṃ na vaṭṭatīti dvīhi sīmāhi uṭṭhitarukkhassa sākhā vā tato niggatapāroho vā dvīsu sīmāsu pathavītalaṃ vā tattha jātarukkhādīni vā āhacca ṭhitattā ukkhipāpetvā kātuṃ na vaṭṭati. Ānetabboti ettha dvikammikāya nīdhātuyā apadhānakammasseva vuttattā ‘‘bhikkhū’’ti padhānakammaṃ ajjhāharitabbaṃ . Abbhuggacchatīti abbhaṃ ākāsaṃ uggacchati. Tatrāti pabbate. Kasmā ānetabboti āha ‘‘bajjhamānāyeva hī’’tiādi. Tattha bajjhamānāyevāti kammavācāya bajjhamānāyeva. Iminā abaddhasīmā pamāṇarahitaṃ desaṃ otaratīti dasseti. Yaṃkiñcīti yaṃkiñci pabbatādi. Yattha katthacīti yasmiṃ kasmiṃci ṭhāne. Ekasambandhenāti baddhasīmāya ekasambandhena. Itīti tasmā ānetabboti yojanā.

140. Tīṇi yojanāni tiyojanaṃ. ‘‘Pamāṇa’’nti iminā paramasaddassa atirekauttamatthe nivatteti. Etissāti sīmāya. Sammanantena bhikkhunāti sambandho. Koṇato minitaṃ koṇanti yojanā. ti saccaṃ, yasmā vā. Āpattiñcāti dukkaṭāpattiñca.

Pārayatīti ajjhottharati. ‘‘Kitakābhidheyyaliṅgā’’ti (kaccāyanasāre 45 gāthāyaṃ) vacanato abhidheyyabhūtaṃ sīmaṃ sandhāya itthiliṅgavasena pārāti vuttaṃ. Nadiyāti upayogatthe sāmivacanaṃ. Nadinti hi attho. Nadiṃ ajjhottharamānaṃ sīmanti sambandho. Etthāti nadipārasīmāyaṃ. Yatthassāti ettha yattha assāti padavibhāgaṃ dassento āha ‘‘yattha nadiyā’’tiādi. ‘‘Nadiyā’’ti iminā yaṃsaddassa visayaṃ dasseti. Dhuvanāvāti ettha dhuvasaddo niccatthoti āha ‘‘niccasañcaraṇanāvā’’ti. Iminā dhuvena niccena sañcaraṇanāvā dhuvanāvāti vacanatthaṃ dasseti. Assāti hoti, bhaveyya vā. Nāvāya pamāṇaṃ dassento āha ‘‘yā’’tiādi. Tattha ti nāvā. Pājanapurisenāti ettha pājanaṃ nāma eko nāvāya gamanūpakaraṇaviseso. So hi pajati nāvā gacchati anenāti pājananti vuccati. Jakārassa cakāraṃ katvā pācanantipi yujjateva. Tassa gāhakena purisena saddhinti attho. Sā nāvā nītāti sambandho. Uddhaṃ vā adho vāti nadiyā paṭisotaṃ vā heṭṭhāsotaṃ vā. Thenehi vāti corehi vā. Kiñcāpi haṭā, pana tathāpi avassaṃ labbhaneyyā, dhuvanāvāva hotīti yojanā. Vātena vāti mālutena vā ‘‘chinna’’iti sambandho. Vīcīhīti taraṅgehi. Taraṅgo hi vicittākārena cinoti vaḍḍhatīti vīcīti vuccati. Kiñcāpi nadīmajjhaṃ nītā, pana tathāpi avassaṃ āharitabbā, dhuvanāvāva hotīti yojanā. Ogateti otaritvā gate. Thalaṃ ussāritāti thalaṃ ukkhipitvā sāritā pāpitā nāvāpīti sambandho. Visaṅkhatapadarāti saṅkhatavirahitaphalakā vā. Dhuvanāvāva hotīti nimittakittanakāle niccasañcaraṇanāvattā dhuvanāvāva hotīti adhippāyo. Tatrāti ‘‘dhuvanāvā’’tivacane. Nimittaṃ vā sīmā vā kammavācāya gacchatīti ettha kiñcāpi na nimittaṃ kammavācāya gacchati, sīmāya pana avinābhāvato vuttaṃ ‘‘kammavācāya gacchatī’’ti. Tasmāti yasmāva nāvāya āgacchantāpi bhagavatā anuññātā, tasmā.

Yatthāti nadipārasīmasammananaṭṭhāne. Rukkhasaṅghāṭamayoti rukkhasamūhena kato. Padarabaddhoti phalakehi baddho. Sañcaraṇayoggoti sañcaraṇakkhamo. Pāḷiyaṃ ‘‘assā’’ti ṭhāne aṭṭhakathāyaṃ ‘‘atthī’’ti vuttattā ‘‘assā’’tipadassa hotīti atthoyeva daṭṭhabbo. Taṃkhaṇaññevāti tasmiṃ nimittakittakkhaṇeyeva. Rukkhaṃ chinditvā katoti sambandho. Ekapadikasetūti ekena padena gamanayoggo ekapadiko, soyeva setūti ekapadikasetu. Akappiyasetuṃ dassento āha ‘‘sace panā’’tiādi. Tenāti setunā. Sañcarituṃ na sakkā hotīti yojanā.

Yatthāti yasmiṃ nadipārasīmasammananaṭṭhāne. Abhimukhatittheyevāti sīmāya abhimukhatitthe eva. Dhuvanāvā vā dhuvasetu vā abhimukhatitthato īsakaṃ uddhaṃ ārohantopi adho orohantopi kappatīti dassento āha ‘‘sace’’tiādi. Īsakanti ekausabha dviusabhādivasena manaṃ appamattaṃ. Uddhaṃ vāti abhimukhatitthato upari vā. Adho vāti tato heṭṭhā vā. Gāvutamattabbhantareti gāvutapamāṇassa ṭhānassa abbhantare.

Sahanimittakittanavidhinā sammanitabbavidhiṃ dassento āha ‘‘imañca panā’’tiādi. Dvīsu tīresu ṭhātumasakkuṇeyyattā vuttaṃ ‘‘ekasmiṃ tīre ṭhatvā’’ti. Tatoti nimittato. Attānanti nimittakittanaṃ vinayadharaṃ sandhāya vuttaṃ. Parikkhipantenāti pariyāyantena. Tassāti tattakassa paricchedassa. Sammukhaṭṭhāneti adhosote naditīre ṭhitassa nimittassa sammukhaṭṭhāne. Tatoti nimittato. Tassāti tattakassa paricchedassa. Sammukhā naditīre nimittaṃ atthīti sambandho. Saṅghaṭetabbanti sambandhitabbaṃ. Athāti nimittakittanato pacchā. ‘‘Sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā’’ti idaṃ sabbaṃ ekaṃ gāmakhettaṃ byāpetvā sammanitabhāvaṃ sandhāya vuttaṃ. Sace sakalaṃ gāmakhettaṃ abyāpetvā ekadese sammanitaṃ hoti, nimittato bahi ṭhite bhikkhūpi hatthapāsagate katvā sammanitabbā. Kammanti sīmasammutikammaṃ. ‘‘Ṭhapetvā nadi’’ntivacanassa kāraṇaṃ dassento āha ‘‘nadī pana baddhasīmasaṅkhyaṃ na gacchatī’’ti.

Dīpako hotīti ettha dīpoti antaradīpo. So hi yasmā jalamajjhe dippati, yasmā ca dvidhā āpo ettha sandati, tasmā dīpoti vuccati, soyeva khuddakaṭṭhena dīpako. Kakāro hi khuddakatthavācako. Tanti dīpakaṃ. Attanāti vinayadharena. Orimante ca pārimante cāti adhosote naditīre ṭhitassa nimittassa sammukhe orimante ca pārimante ca. Paratīre nimittaṃ kittetvāti sambandho. Kissa sammukhaṭṭhāne nimittanti āha ‘‘nadiyā orimatīre nimittassa sammukhaṭṭhāne’’ti. Tatoti nimittato. Sammukhā nimittaṃ atthīti sambandho. Pārimante ca orimante cāti paratīre uparisote ṭhitassa nimittassa sammukhe pārimante ca orimante ca. Paṭhamakittitanimittenāti orimatīre uparisote paṭhamaṃ kittitena nimittena. Ekā sīmā imassāti ekasīmo, dīpako. ‘‘Tīradvayañcā’’ti padamapekkhitvā ‘‘ekasīma’’nti sambandhitabbaṃ. Vaccamanapekkhitvā ‘‘ekasīmā’’tipi niccaitthiliṅgavasena pāṭho atthi.

Uddhaṃ vā adho vāti ettha vāsaddo aniyamavikappattho. Athāti tasmiṃ adhikatare satīti yojanā. Vihārasīmaparicchedanimittassa ujukamevāti sace dīpako adho adhikataro hoti, orimatīre adhosote ṭhitassa vihārasīmaparicchedanimittassa ujukameva . Sikharanti siṅgaṃ. Tañhi sikhaṃ matthakaṃ rāti gaṇhātīti sikharanti vuccati. Tatoti dīpakassa pārimantanimittato. Paratīranimittāni kittetvāti sambandho. Ayaṃ dīpakassa vihārasīmaparicchedato adho adhikatare vinicchayo. Uddhaṃ adhikatarepi iminānusārena veditabboti so na dassito. Pabbatasaṇṭhānāti pabbatena samaṃ ṭhānaṃ etissāti pabbatasaṇṭhānā.

Uddhampi adhopīti pisaddo samuccayattho. Ubhopi sikharānīti uddhaṃ sikharaṃ, adho sikharanti ubhopi sikharāni. Mudiṅgasaṇṭhānāti mūle ca agge ca tanukassa majjhe thūlassa mudiṅgassa saṇṭhānā.

Sabbapaṭhamena nayenāti uddhaṃ adhikanayassa, adho adhikanayassa, uddhaṃadhoadhikanayassa cāti sabbesaṃ nayānaṃ paṭhamena vihārasīmadīpakānaṃ samena nayena. Paṇavasaṇṭhānāti mūle ca agge ca thūlassa majjhetanukassa paṇavassa saṇṭhānā.

72. Uposathāgārādikathā

141.Anupariveṇiyanti ettha anusaddassa vicchatthaṃ, pariveṇasaddassa ca liṅgavipallāsabhāvaṃ dassetuṃ vuttaṃ ‘‘tasmiṃ tasmiṃ pariveṇe’’ti. Pariveṇasaddo hi napuṃsakaliṅgo, idha pana liṅgavipallāsaṃ katvā itthiliṅgavasena vuttaṃ. ‘‘Saṅketaṃ akatvā’’ti iminā asaṅketenāti padassa kiriyāvisesanattaṃ dīpeti. ‘‘Kammavācāyā’’ti iminā samūhanitvāti padassa karaṇaṃ dasseti.

142.Yatoti ettha topaccayassa kāraṇatthe pavattabhāvaṃ dassento āha ‘‘yasmā’’ti. ‘‘Hatthapāse’’ti iminā hatthapāsato bahi nisinne akatovassa uposatho hotīti dasseti. Assāti bhikkhuno. Vatthuvasenāti aṭṭhuppattivasena. Uposathassa pamukhassa abbhokāse vā māḷakādīsu vāti sambandho. Nimittupagā vā animittupagā vāti heṭṭhā aṭṭhasu nimittesu vuttā nimittupagā vā animittupagā vā pabbatādayo vā aññe vā kittetabbā.

Paṭhamataraṃna āgacchati, dukkaṭanti uposathe ghosiyamāne paṭhamataraṃ na āgacchati, dukkaṭaṃ. Vihārassa majjhe hotīti yojanā. Etthāti porāṇake āvāse. Tatthāti porāṇake āvāse. Asambādhoti saṅghassa nisajjaṭṭhānapahonako. Tatthāti pacchā uṭṭhite āvāse.

Sabbesaṃ nisajjaṭṭhānanti yojanā. Tatthāti therassa vihāre. Soti therassa vihāro. Etthāti tumhākaṃ vihāre. Sabbesaṃ okāso natthīti sambandho. Tatthāti taṃ asukaṃ nāma āvāsaṃ. ‘‘Vaṭṭatī’’ti vattabbanti yojanā. Tassāti therassa.

74. Avippavāsasīmānujānanakathā

143.Andhakavindaṃ nāmāti tassa gāmassa nāmaṃ. Tanti andhakavindaṃ. Theroti mahākassapatthero. Tatoti andhakavindato. Iminā ‘‘andhakavindā’’ti ettha nissakkatthe nissakkavacananti dasseti. Uposathanti tadatthe upayogavacanaṃ. Uposathatthāyāti hi attho. Andhakavindā rājagahaṃ āgamanassa kāraṇaṃ dassento āha ‘‘rājagahaṃ hī’’tiādi. Tattha ti yasmā. Andhakavindā vihāraṃ anto katvā ‘‘aṭṭhārasa mahāvihārā’’ti vuttaṃ. Nesanti aṭṭhārasannaṃ mahāvihārānaṃ. Saṅghassa sāmaggidānatthanti ettha saṅghassa sāmaggidānaṃ attano uposathakiccaṃ siddhaṃ. Tasmā pāḷiyaṃ ‘‘uposathaṃ āgacchanto’’ti vuttaṃ. ‘‘Sippiniyaṃ nāmā’’ti iminā nadiṃ tarantoti ettha nadiyā nāmaṃ dasseti. Manaṃ vūḷhoti ettha mananti nipāto īsakatthoti dassento āha ‘‘īsaka’’nti. ‘‘Appamatta’’nti iminā ‘‘īsaka’’ntipadassa atthaṃ dasseti. ‘‘Vūḷhabhāvo’’ti iminā bhāvapaccayena vinā bhāvattho ñātabboti dasseti. Caṇḍenāti kharena. Tatthāti nadiyaṃ. Amanasikarontoti ‘‘caṇḍasota’’nti ābhogaṃ akaronto. Na pana vūḷhoti na pana mahāvūḷho. Udakabbhāhatānīti udakena abhiāhatāni. Assāti therassa. Allānīti tintāni.

144.Purimakammavācāti ‘‘sammatā sā sīmā saṅghena ticīvarena avippavāsā’’ti pure vuttā kammavācā. Ayamevāti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’tipadaṃ pakkhipitvā anupaññattā ayameva kammavācā. Ayanti pacchimakammavācā. Hi yasmā bhikkhunisaṅgho antogāme vasati, tasmā purimāyeva vaṭṭatīti yojanā. Yadi evanti yadi bhikkhunisaṅghassa ayaṃ pacchimakammavācā vaṭṭanaṃ siyā bhaveyya, evaṃ satīti yojanā. Soti bhikkhunisaṅgho. Etāya kammavācāyāti pacchimakammavācāya. Na labheyyāti antogāme vasanattā ticīvaraparihāraṃ na labheyya. Kiṃ na labhatiyevāti āha ‘‘atthi cassa parihāro’’ti. Assāti bhikkhunisaṅghassa. Dvepi sīmāyoti samānasaṃvāsakasīmā ca avippavāsasīmā cāti dvepi sīmāyo. Tatthāti bhikkhubhikkhunīsu. Tassāti bhikkhūnaṃ sīmāya. Eseva nayoti bhikkhunīnaṃ sīmaṃ ajjhottharitvāpi antopavisitvāpi bhikkhūnaṃ sīmāya sammane eseva nayo. Eteti bhikkhubhikkhuniyo. Sāmaññattā hi pulliṅgena vuttaṃ. Ettha cāti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’tipade ca. Saṅgaho veditabbo, kasmā? Gāmena nigamanagarānaṃ ekalakkhaṇattā.

Parikkhepokāsoti parikkhepārahokāso. Tesūti gāmagāmūpacāresu. Parihāranti cīvaravippavāsaāpattiapanayanaṃ. ‘‘Itī’’tiādi nigamanaṃ. Etthāti samānasaṃvāsakaavippavāsasīmāsu. Attano dhammatāyāti attano sabhāvena. Yatthāti yasmiṃ ṭhāne. ti saccaṃ, yasmā vā. Tassāti avippavāsasīmāya. Visunti samānasaṃvāsakasīmato pāṭekkaṃ. Tatthāti dvīsu sīmāsu. Avippavāsāyāti avippavāsasīmāya. Tanti gāmaṃ. ti avippavāsasīmā. Sammatāya sīmāyāti avippavāsasīmāya sammatāya satiyāti sambandho. Sammatato pacchāti vā yojanā. Nivisatīti nivāsatthāya visati pavisati. Sopīti gāmopi. Sīmasaṅkhyaṃyevāti avippāsasīmavohārameva. Adhiṭṭhitatecīvarikā bhikkhū parihāraṃ labhantīti adhippāyo. Yathā pacchā niviṭṭho gāmo sīmasaṅkhyaṃyeva gacchati, evanti yojanā. ‘‘Pavisissāmā’’ti gehāni katāni, ‘‘pavisissāmā’’ti ālayopi atthīti yojanā. Ālayopīti apekkhopi. Apaviṭṭhāti gehāni apaviṭṭhā. Gehameva chaḍḍetvāti gehaṃ chaḍḍetvā eva. Iminā gehe chaḍḍite sabbaṃ chaḍḍitamevāti dasseti. Paviṭṭhaṃ vā agataṃ vā ekampi kulaṃ atthi saceti yojanā. Ettha ca ‘‘ekampi kulaṃ paviṭṭhaṃ vā’’ti idaṃ navagāmaṃ sandhāya vuttaṃ. ‘‘Ekampi kulaṃ agataṃ vā’’ti idaṃ porāṇakagāmaṃ sandhāyāti daṭṭhabbaṃ.

Tatrāti ‘‘vattaṃ jānitabba’’ntivacane. Avippavāsasīmāyanti mahāsīmāya. Sā eva hi yasmā avippavāsakammavācāya bahulapayojanā hoti, tasmā avippavāsasīmāti vuccati. Itarāyāti avippavāsasīmāya. Tatthāti tāsu dvīsu sīmāsu. Nirāsaṅkaṭṭhānesu ṭhatvāti cetiyaṅgaṇādīnaṃ khaṇḍasīmāya anokāsattā vuttaṃ. Khaṇḍasīmañhi sammanantā cetiyaṅgaṇādiṭṭhānaṃ pahāya aññasmiṃ vivittokāse vihārapaccantaṃ khaṇḍitvā sammananti. Samūhanitunti avippavāsasīmaṃ samūhanituṃ. Paṭibandhituṃ na sakkhissantevāti avippavāsaṃyeva jānitvā khaṇḍasīmāya aññātattā paṭibandhituṃ na sakkhissanteva. Sīmasambhedanti khaṇḍasīmaavippavāsasīmānaṃ sambhedaṃ. Sāsanantaradhānena vāti satthu āṇāya antaradhānena vā. Sādhukaṃ panāti nikkaṅkhaṃ pana.

76. Gāmasīmādikathā

147. Uposathakammassa visuṃ gahitattā sesakammavasena samānasaṃvāsakatā gahetabbā gobalibaddanayena vā pārisesanayena vā. Tanti samānasaṃvāsaekūposathabhāvaṃ. ‘‘Aparicchinnāyā’’ti iminā aṭṭhapitāyāti ettha ṭhapadhātuyā adhippāyatthaṃ dasseti. Gāmaṃ vā nigamaṃ vāti ettha nagaraṃ kena saṅgahitanti āha ‘‘gāmaggahaṇena cetthā’’tiādi. Tattha etthāti ‘‘gāmaṃ vā nigamaṃ vā’’ti pāṭhe, gāmaggahaṇenāti sambandho. Atha vā etthāti gāmanigamanagaresu, nagarampīti sambandho. Gāmādīnaṃ paricchedaṃ vitthārena dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti gāmanigamanagaresu. Gāmabhojakāti gāmaṃ bhuñjantīti gāmabhojakā. Balinti karaṃ. So hi taṃ nissāya gāmabhojakā balanti jīvanti anenāti balīti vuccati. Yampi ekaṃ padesaṃ paricchinditvā detīti yojanā. Gāmakhetteti rañño āṇā khipiyati etthāti khettaṃ, gāmoyeva khettaṃ gāmakhettaṃ, tasmiṃ. Ayampīti ayaṃ padesopi. Sopīti padesopi. Visuṃgāmo nāmāti yojanā. Sopi visuṃgāmo gāmasīmā hotiyevāti yojanā. Visuṃ paricchinditvā dinno gāmo visuṃgāmo. Tasmāti yasmā visuṃ gāmo hoti, tasmā. Sā cāti visuṃgāmasīmā ca. Itarāti visuṃgāmasīmato aññā pakatigāmanagaranigamasīmā cāti yojanā.

Evanti ‘‘asammatāya bhikkhave’’tiādinā pāṭhena. Tanti sīmaparicchedaṃ. Aparicchinneti rājūhi aparicchinne. ‘‘Aṭavipadese’’ti iminā natthi gāmo etthāti agāmakoti vacanatthassa sarūpaṃ dasseti. Vijjhāṭavisadiseti vigataṃ aggino jhāyanametthāti vijjhā, corādayo manusse ābhuso ṭavanti pīḷayanti etthāti āṭavi. Vijjhā ca sā āṭavi ceti vijjhāṭavi, tāya sadise vijjhāṭavisadise. Ettha purimanaye gāmādīhi āsanno vā hotu, anāsanno vā tehi aparicchinno aṭavipadeso gahetabbo. Pacchimanaye dūro manussānaṃ anāgamanapatho āṭavipadeso gahetabboti ayametesaṃ viseso. Assāti bhikkhuno. Samantāti samantato. Ayaṃ sīmāti ayaṃ sattabbhantarasīmā. Tatthāti sattasu abbhantaresu. Samantā ṭhitassa vā nisinnassa vā abbhantare antokoṭṭhāse jātaṃ abbhantaraṃ aṭṭhavīsahatthapamāṇaṃ.

Yā kāci nadī asīmāva hotīti sambandho. Nadīsīmalakkhaṇapattāti nadīsīmalakkhaṇaṃ pattā. Iminā sīmalakkhaṇaṃ apattā nadī bandhiyamānā sīmāva hotīti dasseti. Sāvadhāraṇena ‘‘attano sabhāvenevā’’ti iminā bhikkhūnaṃ bandhanabhāvenāti atthaṃ nivatteti. Etthāti nadiyaṃ. Etthāti jātassarasamuddesu. Yena kenacīti antamaso tiracchānagatenapi yena kenaci. Khaṇitvā akato sayaṃjātoti sambandho. Idaṃ hetuantogadhavisesanaṃ. Khaṇitvā akatattāti hi attho. Sayaṃjātoti sayameva jātoti evakāro yojetabbo. Tena vuttaṃ ‘‘yena kenaci khaṇitvā akato’’ti. Sobbhoti saṃ ubhoti padavibhāgo kātabbo. Tattha saṃsaddo samantatthavācako, ubhasaddo pūraṇatthavācako. Tasmā samantato āgatena udakena ubhati pūrati etthāti sobbhoti vacanattho kātabbo. Tena vuttaṃ ‘‘samantato āgatena udakena pūrito tiṭṭhatī’’ti.

Tatthāti nadīsamuddajātassaresu, ādhāre bhummaṃ. Yaṃsaddo ṭhānavisayoti āha ‘‘yaṃ ṭhāna’’nti. Majjhimassāti thāmamajjhimassa. Vakkhati hi ‘‘thāmamajjhimenā’’ti. ‘‘Samantato’’ti iminā samantāti ettha nissakkatthe nissakkavacananti dasseti. ‘‘Udakukkhepenā’’ti iminā udakukkhepāti ettha karaṇatthe nissakkavacananti dasseti. Udakaṃ ukkhipitvā khipiyati etthāti udakukkhepo. ‘‘Paricchinna’’nti iminā pāṭhasesaṃ dasseti. Akkhadhuttāti ettha akkhoti pāsako. So hi akati kuṭilaṃ gacchati anenāti akkhoti vuccati, dhavanti mariyādamatikkamma kīḷādipasutaṃ gacchantīti dhuttā, akkhesu dhuttā akkhadhuttā . Dāruguḷanti sāradārumayaṃ guḷaṃ. ‘‘Vālukaṃ vā’’ti iminā ‘‘udakukkhepā’’ti ettha upalakkhaṇaṃ dasseti. Yatthāti yasmiṃ padese. Ayanti padeso. Tassāti udakukkhepassa.

Etthāti nadīsamuddajātassaresu. Mukhadvāranti samuddādīnaṃ mukhasaṅkhātaṃ dvāraṃ. Sabbatthāti sabbāya nadiyaṃ. Theravādaṃ dassento āha ‘‘yaṃ panā’’tiādi. ‘‘Yojanaṃ…pe… vaṭṭatī’’ti yaṃ pana vacanaṃ mahāsumattherena vuttanti yojanā. Tatrāpīti yojananadiyampi. Paṭikkhittākāraṃ vitthārento āha ‘‘bhagavatā hī’’tiādi. Nadiyā pamāṇanti nadiyā gambhīrapamāṇameva, na āyāmavitthārapamāṇanti attho. ‘‘Na yojanaṃ vā addhayojanaṃ vā’’ti vacanampi idameva sandhāya vuttanti daṭṭhabbaṃ. Kiñcāpi āyāmavitthārapamāṇaṃ na vuttaṃ, pabhavato pana yāva mukhadvārā āyāmavitthāravasena kammaṃ kātuṃ pahonakanadīyeva gahetabbāti daṭṭhabbā. Yā nadīti sambandho. Imassa suttassāti ‘‘timaṇḍala’’ntiādikassa imassa suttassa. Pabhavatoti samudāgamato. Etthāti nadiyaṃ. Sabbehi bhikkhūhi ṭhapetabboti sambandho. Tatoti ekaudakukkhepato.

Kittakā paripuṇṇā hotīti āha ‘‘samatitthikā’’ti. Titthena samaṃ paripūratīti samatitthikā. Udakasāṭikaṃ nivāsetvāpīti pisaddo ‘‘anivāsetvāpī’’ti dasseti. Udakasāṭikaṃ anivāsentopi vatthena avinābhāvato aññaṃ nivāsetvāti attho gahetabbo. Nāvāya ṭhatvā kariyamāne kiṃ gacchantiyāpi nāvāya kātuṃ vaṭṭatīti āha ‘‘gacchantiyā panā’’tiādi. ‘‘Kasmā’’tiādinā kāraṇaṃ dasseti. ti yasmā. Tanti udakukkhepamattaṃ. Evaṃ sati…pe… anusāvanā hoti, tasmā gacchantiyā nāvāya kātuṃ na vaṭṭatīti yojanā. ‘‘Tasmā’’tiādinā laddhaguṇaṃ dasseti. Na kevalaṃ nāvāyamevāti dassento āha ‘‘antonadiya’’ntiādi.

Rukkhassāti antonadiyaṃ jātassa rukkhassa. Sākhā vā patiṭṭhitāti sambandho. Sīmaṃ vā sodhetvāti vihārasīmagāmasīmāsu ṭhitānaṃ hatthapāsānayanabahikaraṇavasena sīmaṃ vā sodhetvā. Jātarukkhassa paviṭṭhasākhāya vā pārohe vāti sambandho. Assāti bahinaditīre jātarukkhassa. Tatthāti khāṇuke.

Tassāti pāsāṇadīpakassa. Pubbe vuttappakāreti pubbe nadīnimittaṭṭhāne ‘‘anvaddhamāsa’’ntiādinā (mahāva. aṭṭha. 138) vuttappakāre. Soti pāsāṇadīpako. Puna soti pāsāṇadīpakoyeva. ti saccaṃ, yasmā vā.

Āvaraṇanti pāḷiṃ. Tanti āvaraṇaṃ. Āvaraṇena vā koṭṭhakabandhena vā hetubhūtena, pacchijjatīti sambandho. Koci āvaraṇappadeso ajjhotthariyatīti sambandho. Tatthāti āvaraṇappadese. ti saccaṃ, yasmā vā. ‘‘Heṭṭhāpāḷi baddhā’’ti idaṃ nadiṃ vināsetvā taḷākakaraṇākāradassanaṃ. Etthāti nadiyaṃ, taḷāke vā. Chaḍḍitamodakanti taḷākarakkhanatthaṃ ekena vārimaggena chaḍḍitaṃ udakaṃ. Deve avassanteti dubbuṭṭhikālattā vassantakālepi deve avassante. ti nadito nīhaṭamātikā. Kālantarenāti aññena kālena. Uppatitvāti gāmanigamānaṃ upari patitvā. Pavattatīti pubbe vuttapakāre vassakāle cattāro māse abbhocchinnā sandati. Vihārasīmanti vihārasambandhaṃ baddhasīmaṃ.

Samuddepīti pisaddo nadimapekkhati. Tatthāti padese. Otaritvāti heṭṭhā taritvā. ‘‘Osaritvā’’tipi pāṭho, ayamevattho. Saṇṭhahantīti udakena samaṃ tiṭṭhanti. Soti padeso. Udakantatoti udakakoṭito. Tatthāti samudde. Bādhatīti pīḷayati. Tesūti nāvāaṭṭakesu. Tanti piṭṭhipāsāṇaṃ. Ūmiyoti vīciyo. Tā hi paraṃparāvasena uggantvā saviññāṇakāviññāṇake miyanti hiṃsanti, anto pakkhipantīti vā ūmiyoti vuccanti. Tatthāti piṭṭhipāsāṇe. ti saccaṃ, yasmā vā. Udakeneva piṭṭhipāsāṇo ottharīyatīti yojanā. Soti dīpakapabbato. ‘‘Dūre’’ti vatvā tassa pamāṇaṃ dassento āha ‘‘macchavadhānaṃ anāgamanapathe’’ti. Macchavadhānanti kevaṭṭānaṃ. Te hi yasmā macche hananti, tasmā macchavadhāti vuccanti. ‘‘Macchabandhāna’’ntipi pāṭho. Macche bandhantīti macchabandhāti vacanattho kātabbo. Anāgamanapatheti yattha gantvā tadaheva paccāgantvā na āgamanapathike dese. Natthi āgamanapatho etthāti anāgamanapatho, deso. Tasmiṃ ‘‘agamanapathe’’tipi pāṭho, so ayutto. Kasmā? Agamanapathassa nādhippetattā. Gantvā hi puna anāgamanapathoyevādhippeto. Tesanti macchavadhānaṃ. Gamanapariyantassāti gamanakoṭiyā . Oratoti orabhāge ṭhito dīpako vā pabbato vāti yojetabbo. Tatthāti orabhāge ṭhitesu dīpakapabbatesu. Ottharitvāti pakatiudakena ottharitvā. Tatthāti ottharitvā ṭhite samudde.

Karontehipi kātabbanti sambandho. Yatthāti yasmiṃ sare. Ayanti ayaṃ saro, na jātassaro hoti. Ayaṃ saro gāmakhettasaṅkhyameva gacchatīti yojanā. Tatthāti sare. Yattha panāti yasmiṃ sare pana. Tassāti jātassarassa. Tatthāti padese. Sace gambhīraṃ udakaṃ hotīti yojanā. Tatthāti aṭṭake. Etthāti jātassare, ṭhitesu piṭṭhipāsāṇadīpakesūti yojanā. Pahonakajātassaroti saṅghakammaṃ kātuṃ pahonako jātassaro. ‘‘Sukkhatī’’ti vatvā tadeva samatthetuṃ vuttaṃ ‘‘nirudako’’ti. Tatthāti jātassare. Sace nirudakamattena gāmakhettaṃ gacchati. Kadā gacchatīti āha ‘‘sace panetthā’’tiādi. Tattha etthāti jātassare. Pokkharaṇīādīnīti ettha ādisaddena udakamātikādayo saṅgaṇhāti. Yadā khaṇanti, tadāti pāṭhaseso yojetabbo. ‘‘Taṃ ṭhāna’’nti vuttepi na khaṇanaṭṭhānameva gahetabbaṃ, ‘‘etthā’’ti sāmaññato vuttattā sabboyeva jātassaro gahetabbo. Na kevalaṃ ajātassaramattaṃ hoti, atha kho gāmakhettanti āha ‘‘gāmasīmāsaṅkhyameva gacchatī’’ti.

Nanti jātassaraṃ. Pūretvāti mattikādīhi pūretvā. Pāḷinti āvaraṇaṃ. Sabbameva nanti sakalameva taṃ jātassaraṃ. Loṇīpīti pisaddena na kevalaṃ sobbhoyeva jātassarasaṅkhyaṃ gacchati, atha kho loṇīpīti dasseti. Udakaṭṭhānokāseti udakassa ṭhāne okāse.

148.Sīmāya sīmaṃ sambhindantīti ettha ‘‘sīmāya sīma’’nti padānaṃ sambandhāpekkhattā tesaṃ sambandhaṃ dassetuṃ vuttaṃ ‘‘attano paresa’’nti. ‘‘Baddhasīma’’nti iminā ‘‘sīma’’nti sāmaññato vuttepi visesato baddhasīmāyeva gahetabbāti dasseti. Tamevatthaṃ vitthārento āha ‘‘sace hī’’tiādi. Saṃsaṭṭhaviṭapāti aññamaññaṃ āsannattā saṃsaṭṭho viṭapo etesanti saṃsaṭṭhaviṭapā. ‘‘Saṃsaṭṭhaviṭapā’’ti idaṃ upalakkhaṇamattaṃ, mūlānipi saṃsaṭṭhāniyevāti daṭṭhabbaṃ. Tesūti dvīsu rukkhesu. Vihārasīmā cāti porāṇakavihārasīmā ca. Anto katvāti sīmāya anto katvā. Atha pacchāti ettha ‘‘pacchā’’ti iminā athasaddassatthaṃ dasseti. Evaṃ ke akaṃsūti āha ‘‘evaṃ chabbaggiyā akaṃsū’’ti. Tenāti karaṇena.

Ajjhottharaṇākāraṃ dassento āha ‘‘paresa’’ntiādi. Tassāti baddhasīmāya. Padesanti bhikkhūhi kammaṃ kātuṃ pahonakaṃ ekadesaṃ. Antamaso ekassapi bhikkhuno ṭhatvā adhiṭṭhānuposathaṃ kātuṃ pahonakaṃ padesaṃ. Kammaṃ kātuṃ appahonakapadesaṃ anto karitvā bandhantā sīmāya sīmaṃ sambhindanti nāma. Sīmāya upacāroti pacchā bandhitabbāya sīmāya upacāro. ‘‘Vaḍḍhanto sīmāsaṅkaraṃ karotī’’ti iminā sace avaḍḍhanako pāsāṇo hoti, dvinnampi sīmānaṃ nimittaṃ kātuṃ vaṭṭatīti dasseti.

77. Uposathabhedādikathā

149. Pannarasikassa pubbakiccassa pāḷiyaṃ āgatattā cātuddasikasseva pubbakiccaṃ dassento āha ‘‘ajjuposatho cātuddaso’’ti.

‘‘Adhammena vagga’’ntiādīsu vinicchayo evaṃ veditabboti yojanā. Adhammena vagganti ettha adhammaṃ nāma ekasmiṃ vihāre catunnaṃ bhikkhūnaṃ suttuddesauposathamakatvā pārisuddhiuposathakaraṇañca tiṇṇaṃ pārisuddhiuposathamakatvā suttuddesakaraṇañca. Vaggaṃ nāma sabbeva asannipatitvā ekassa chandapārisuddhiharaṇaṃ. Chandapārisuddhi nāma saṅghamajjhaṃyeva āgacchati, na gaṇamajjhaṃ, na puggalassa santikaṃ. Adhammena samagganti ettha adhammaṃ vuttanayameva. Samaggaṃ nāma sabbesaṃ sannipatanaṃ. Dhammena vagganti ettha dhammaṃ nāma catunnaṃ suttuddesauposathakaraṇañca tiṇṇaṃ pārisuddhiuposathakaraṇañca. Vaggaṃ vuttanayameva.

78. Pātimokkhuddesakathā

150.Imaṃnidānanti pātimokkhassa imaṃ nidānaṃ. Sutā kho panāti ettha suyyitthāti sutā, suyyassantīti vā sutā, pārājikuddesādayo. Sutā ca sutā ca sutāti sarūpekaseso kātabbo. Avasesanti nidānuddesādito avasesaṃ pārājikuddesādi. Sutenāti sutasaddena. ‘‘Atthe asambhavato sadde vuttavidhānaṃ hotī’’ti hi paribhāsato ‘‘sutenā’’ti ettha saddova gahetabbo. Tena nayenāti tena nidānuddesanayena.

Aṭavimanussabhayanti aṭaviyaṃ nivasantassa manussassa bhayaṃ, vanacarakabhayanti attho. Rājantarāyotiādīsu evaṃ viseso veditabboti yojanā. Davadāhoti dāyaṃ dahatīti davadāho ākārassa rassaṃ, yakārassa ca vakāraṃ katvā. Nanti bhikkhuṃ. Ekaṃ vā bhikkhunti yojanā. Paṭhamo vā uddesoti nidānuddeso. Etthāti pañcasu uddesesu. Yasminti uddese. Sopīti uddesopi. Suteneva sāvetabboti sutapadeneva saṅghassa sāvetabboti evasaddo ‘‘na vitthārenā’’ti dasseti.

Anajjhiṭṭhāti ettha upasaggavasena isudhātussa icchākantito aññamatthaṃ dassento āha ‘‘anāṇattā, ayācitā vā’’ti. Ettha ‘‘anāṇattā’’ti idaṃ therena anāṇattabhāvaṃ sandhāya vuttaṃ . ‘‘Ayācitā’’ti idaṃ sammutiladdhena navakena ayācitabhāvaṃ sandhāya vuttanti daṭṭhabbaṃ. Etthāti ‘‘anajjhiṭṭhā dhammaṃ bhāsantī’’ti vacane. Dhammajjhesaketi dhammakathanatthāya ajjhesatīti dhammajjhesako, tasmiṃ. Āpucchitvā vā tena saṅghattherena yācito hutvā vāti yojanā. Vārapaṭipāṭiyāti vārānukkamena. Dehīti vāti ettha iti-vā-saddo ‘‘bhaṇa’’ itipadena ca ‘‘kathehi’’ itipadena ca yojetabbo. ‘‘Bhaṇa’’ iti vā ‘‘kathehi’’iti vā ‘‘dehi’’iti vā vattabbāti yojanā . Tīhipi vidhīhīti osāraṇakathanasarabhaññasaṅkhātehi tīhi sajjanehi. Ettha ca suttassa osāriyate uccāriyate osāraṇaṃ, atthassa kathiyate kathanaṃ, suttassa ca tadatthassa ca sarena bhaṇiyate sarabhaññaṃ. Osārehīti suttaṃ uccārehi. Kathehīti atthaṃ kathehi. Sarabhaññanti suttassa ca tadatthassa ca sarena bhaṇanaṃ. Nanti saddhivihārikaṃ. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti adhiṭṭhahitvā. Etthāti ajjhesanaṭṭhāne.

Nissitaketi saddhivihārikādayo. Soti saṅghatthero, ‘‘vattabbo’’tipade kammaṃ, ‘‘vadatī’’tiādīsu padesu kattā. Āraddhanti saṅghena āraddhaṃ. Ṭhapetvāti dhammasavanaṃ ṭhapetvā. Osāretvāti paṭhamaṃ suttaṃ osāretvā. Puna kathentenāti pacchā atthaṃ kathentena. Aṭṭhapetvāyeva vāti suttassa ca atthassa ca antarā aṭṭhatvā eva vā. Kathetabbanti atthajātaṃ kathetabbaṃ. Kathentassa…pe… nayoti paṭhamaṃ atthaṃ kathetvā puna suttañca atthañca sarena bhaṇantassa puna āgatepi eseva nayoti attho.

Upanisinnakathāyapīti samīpe nisinnena kathāyapi. Tenāti saṅghattherena. Vattuṃ vaṭṭatīti visesetvā vattuṃ vaṭṭati. Tenāti manussehi jānanabhikkhunā. Saṅghatthero bhaṇati, tuṇhī vā hotīti sambandho. ‘‘Pucchantī’’ti vutteti yojanā. Anumodanādīsupītiādisaddena dhammakathādayo saṅgaṇhāti. Saṅghatthero anujānātīti sambandho. Sabbatthāti sabbesu vihāraantaragharesu.

Sajjhāyanti sayaṃ issarena ayanaṃ uccāraṇaṃ, kenaci anajjhiṭṭho sayaṃ adhiissarena ayanaṃ uccāraṇanti attho. Theroti saddhivihāro thero. Vissamissāmīti khedavirahitaṃ gamissāmi. Āpucchitabbanti paṭhamatherampi puna āgatattherampi āpucchitabbaṃ. Ekena saṅghattherena anuññātenāti sambandho. Aññasmīnti anuññātattherato aññasmiṃ thereti sambandho. Tanti puna āgataṃ theraṃ. Attānaṃsammanitabbanti ettha paccatte upayogavacananti āha ‘‘attā sammanitabbo’’ti . Kiṃ sammatena parisaṃ anoloketvā pucchitabboti āha ‘‘pucchantena panā’’tiādi.

153.Meti mayhaṃ. Itoti puggalato, uppannoti sambandho. Puramhākanti padassa pure amhākanti padacchedaṃ katvā puresaddo paṭhamatthoti āha ‘‘paṭhamaṃ amhāka’’nti. Paṭikaccevasaddo pagevapariyāyo, ‘‘paṭhamataramevā’’ti iminā tassa atthaṃ dasseti. Bhūtamevāti vijjamānameva, tathameva vā.

82. Adhammakammapaṭikkosanādikathā

154.Adhammakammanti abhūtakammaṃ. Paṭikkositunti ettha kusadhātu apanayanatthoti āha ‘‘vāretu’’nti. Diṭṭhinti laddhiṃ. Tesanti catunnaṃ pañcannaṃ. Yathāti yenākārena bhaṇiyamāneti yojanā. Na suṇantīti aññe bhikkhū na suṇanti. Therādhīnanti therena adhīnaṃ ābandhanti attho. Therāyattanti therena āyattaṃ, therassa santakanti attho. Etthāti pātimokkhuddese.

83. Pātimokkhuddesakaajjhesanādikathā

155.Navavidhañcāti divasavasena tividhaṃ, kārakavasena tividhaṃ, kattabbākāravasena tividhañcāti navakoṭṭhāsañca, navapakārañca vā. Catubbidhanti ‘‘adhammena vagga’’ntiādikaṃ catubbidhaṃ. Duvidhanti bhikkhubhikkhunīvasena duvidhaṃ. Navavidhanti bhikkhupātimokkhe pañcavidhaṃ, bhikkhunipātimokkhe catubbidhanti navavidhaṃ. Etthāti ‘‘yo tattha bhikkhu byatto paṭibalo’’ti pāṭhe. Suvisadāti suṭṭhu byattā, suddhā vā. Ettakampīti pisaddo garahāyaṃ, adhike kā nāma kathāti dasseti.

Sāmantā āvāsāti ettha upayogatthe nissakkavacananti āha ‘‘sāmantaṃ āvāsa’’nti. Yo sakkotīti bahūsu navesu yo sakkoti.

84. Pakkhagaṇanādiuggahaṇānujānanakathā

156.Katinaṃpūraṇīti katinaṃ tithīnaṃ pūraṇī. Ko divasoti kittako divaso. Ayyāyattanti ayyehi bhikkhūhi āyattaṃ ābaddhaṃ. Saṃharitvāti puna salākaṃ saṃharitvā. Ayaṃ pāṭho kesuci aṭṭhakathāpotthakesu natthi. Kālavatoti ettha vantupaccayo svatthoti āha ‘‘kālassevā’’ti. Evasaddo pana sambhavato yujjiyati. Pagevāti pātova.

158.Sāyampīti sāyanhepi. Pisaddena aññampi saraṇakālaṃ sampiṇḍeti.

159.Āṇāpetunti ettha anāṇāpetabbabhikkhū apanetvā āṇāpetabbabhikkhū dassetuṃ vuttaṃ ‘‘kiñci kamma’’ntiādi. Sadākālameva kiñci kammaṃ karontoti yojanā. Dhammakathikādīsūtiādisaddena gaṇavācakādayo saṅgaṇhāti. Vārenāti pariyāyena. Sammuñcaninti yaṭṭhisammuñcaniṃ vā muṭṭhisammuñcaniṃ vā. Samaṃ, suṭṭhu vā muñcati sodheti imāyāti sammuñcanī, tālujo paṭhamo. Tampīti sākhābhaṅgampi.

160.Vuttanayenevāti sammajjane vuttanayeneva. Puna āharitabbānīti saṅghikāvāsaṃ āsanāni puna āharitabbāni. Taṭṭikāyopīti veṇuādimayā taṭṭikāyopi.

161.Kapallikā vāti kapālesu pariyāpannā padīpakapālā vā. Tanti telādiṃ. Pariyesitabbānīti anavajjapariyesanena pariyesitabbāni.

86. Disaṃgamikādivatthukathā

163.Saṃgahetabbotiādīnaṃ catunnaṃ kiriyāpadānaṃ visesaṃ dassento āha ‘‘saṃgahetabbo’’tiādi. Saṃgahasaddassa saṅkhepagahaṇesupi vattanato idha ‘‘anuggahatthe’’ti dassetuṃ pāḷiyaṃ vuttaṃ ‘‘anuggahetabbo’’ti. Tena vuttaṃ ‘‘tathākaraṇavasenā’’ti. Upalāpetabboti saṅghena bahussuto bhikkhu bhikkhūhi upagantvā lāpetabbo kathāpetabbo. Upaṭṭhāpetabboti saṅghena bahussuto bhikkhu bhikkhūhi upa accanena pūjanena ṭhāpetabbo. ‘‘Sabbesaṃ dukkaṭa’’nti vatvā tadeva samatthetuṃ vuttaṃ ‘‘idha neva therā, na daharā muccantī’’ti. Tenāti bahussutena bhikkhunā. Evampi satīti evaṃ asādiyanepi sati. Sāyaṃ pātanti sāyañca pāto ca sāyaṃpātaṃ. Upaṭṭhānanti upaṭṭhānaṭṭhānaṃ, upaṭṭhānatthāya vā. Tenāti bahussutena bhikkhunā. Tesanti mahātherānaṃ. Assāti bahussutassa bhikkhuno. Saddhiṃcarāti attanā saddhiṃ carantīti saddhiṃcarā. Athāpīti yadipi. Eko vā vattasampanno vadatīti yojanā. Eso ca ahañcāti mayaṃ. Nāmatumhaamhasaddesu hi ekasesena kattabbesu parova gahetabbo. Viharantūti vadantīti yojanā.

So āvāso gantabboti ettha kimatthāya gantabbo, kiṃ anudivasaṃ gantabboti āha ‘‘uposathakaraṇatthāya anvaddhamāsaṃ gantabbo’’ti. So ca khoti āvāso. Utuvasseyevāti hemantagimheyeva. Utuvasseyeva gantabboti atthassa ñātabbabhāvaṃ dassento āha ‘‘vassāne panā’’tiādi. Yanti kammaṃ. Tatthāti ‘‘vassaṃ vasantī’’tiādivacane. Soti pātimokkhuddesako bhikkhu. Aññasminti aparasmiṃ pātimokkhuddesake. Māsadvayanti sāvaṇamāsapuṇṇamito yāva assayujapuṇṇamī, tāva māsadvayaṃ vasitabbaṃ. Idaṃ purimavassaṃ upagantvā pacchimikāya pakkamanādiṃ sandhāya vuttaṃ. Sace pacchimikaṃ upagantvā anantarameva pakkamanādiṃ karoti, māsattayampi vasitabbaṃ.

87. Pārisuddhidānakathā

164.Yena kenaci aṅgapaccaṅgena viññāpetīti paṭivacanaṃ nicchāretumasakkonto yena kenaci aṅgapaccaṅgena viññāpeti. Ubhayathāti ubhayehi kāyavācāsaṅkhātehi ākārehi. Kāyavācāhi viññāpetīti sambandho. Sabbeti akhilā gilānā. Hatthapāseti saṅghassa hatthapāsamhi. Sace dūre hontīti sace bahū gilānā aññamaññaṃ dūre honti. Taṃ divasanti tasmiṃ saṅghaappahonakadivase.

Tattheva pakkamatīti ettha nissakkatthe thapaccayoti āha ‘‘tatovā’’ti, pārisuddhihāraṭṭhānato evāti attho. ‘‘Gacchatī’’ti iminā kamudhātuyā padavikkhepatthaṃ dasseti, ‘‘katthacī’’ti iminā tassa kammaṃ. Sāmaṇero paṭijānātītiādīsu paṭijānanākāratthassa itisaddassa lopabhāvaṃ dassento āha ‘‘sāmaṇero aha’’nti evaṃ paṭijānātī’’tiādi. Bhūtaṃyevāti vijjamānaṃyeva. Sabbatthāti sabbesu ‘‘sikkhaṃ paccakkhātako paṭijānātī’’tiādīsu.

Sabbantimena paricchedena catunnaṃ bhikkhūnanti sambandho. Sabbatthāti sabbesu ‘‘saṅghappatto vibbhamatī’’tiādīsu. Etthāti pārisuddhiharaṇe. Bahūnampīti ettha pisaddena ekena ekassāpi, bahūhi ekassāpi, bahūhi bahūnampi āhaṭā pārisuddhi āhaṭāva hotīti dasseti. Soti pārisuddhihārako bhikkhu. Yesanti bhikkhūnaṃ. Tassevāti pārisuddhihārakasseva. Itarā panāti itaresaṃ pārisuddhi pana. Biḷālasaṅkhalikāti ettha biḷāloti ākhubhujo. So hi biḷāsayaṃ ākhuṃ gaṇhituṃ alati samatthetīti biḷāloti vuccati. Saṅkhalikāti etaṃ sattānaṃ bandhanūpakaraṇavisesassa nāmaṃ. Biḷālassa saṅkhalikā tena sambandhasambandhibhāvena sambandhattāti biḷālasaṅkhalikā. Idaṃ upalakkhaṇamattaṃ yesaṃ kesañci saṅkhalikāya gahetabbattā. Tāya sadisā biḷālasaṅkhalikā pārisuddhīti attho. Idaṃ panettha opammasaṃsandanaṃ – yathā saṅkhalikāya paṭhamaṃ valayaṃ dutiyaṃyeva valayaṃ pāpuṇāti, na tatiyaṃ, evameva paṭhamaṃ dinnā pārisuddhi dutiyameva pāpuṇāti, na tatiyanti.

Āgantvāti saṅghassa hatthapāsaṃ āgantvā. Pāḷiyaṃ sutto na ārocetītiādīsu hetvatthe paccattavacanaṃ. Suttena nārocetīti hi attho. Pārisuddhihārakassa anāpattīti ettha āpattīti anvayatthaṃ atthāpattito dassento āha ‘‘sace…pe… āpajjatī’’ti. Assāti bhikkhussa. Ubhinnampīti pārisuddhidāyakassa, taṃhārakassa cāti ubhinnampi.

88. Chandadānakathā

165. Chandadānepi vinicchayo veditabboti yojanā. Uposatho kato hotīti pārisuddhidāyakassa ca saṅghassa ca uposatho kato hoti. Aññanti uposathakammato aññaṃ. Yaṃ pana kammanti sambandho. Kammampīti uposathakammato aññaṃ kammampi. Ettha ca tadahuposathe attano ca saṅghassa ca sace uposathakammaṃ hoti, pārisuddhiyeva dātabbā. Atha aññaṃ kammaṃ hoti, chandoyeva dātabbo. Yadi uposathakammañca aññakammañca hoti, pārisuddhi ca chando ca dātabbo. Taṃ sandhāya vuttaṃ ‘‘tadahuposathe pārisuddhiṃ dentena chandampi dātu’’nti. Sīmāya vāti baddhasīmāya vā. Acchitunti upavesituṃ. ‘‘Āsa upavesane’’ti hi dhātupāṭhesu (saddanītidhātumālāyaṃ 16 sakārantadhātu) vuttaṃ. Sāmaggī vāti kāyasāmaggī vā.

167.Saratipi uposathaṃ, napi saratīti ettha pisaddassa aniyamavikappatthaṃ dassetuṃ vuttaṃ ‘‘ekadā sarati, ekadā na saratī’’ti. ‘‘Ekanta’’nti iminā neva saratīti ettha evasaddassa sanniṭṭhānatthaṃ dasseti. Kammaṃ na kopetīti sammutiladdhopi aladdhopi ummattako kammaṃ na kopeti.

91. Saṅghuposathādikathā

168. ‘‘Sammajjitvā’’ti padamapekkhitvā so desoti ettha ‘‘upayogatthe paccattavacana’’nti vuttaṃ. Etanti ‘‘so deso sammajjitabbo’’tiādivacanaṃ. Tenāti tena hetunā. Aṭṭhakathācariyā ‘‘sammajjanī…pe… vuccati’’ iti āhūti yojanā.

Sammajjanīti sammajjanakaraṇaṃ. Padīpoti padīpujjalanaṃ. Udakanti udakaṭṭhapanaṃ. Āsanenāti āsanapaññāpanena. ‘‘Itī’’ti ajjhāharitabbaṃ. Uposathassāti navavidhassa uposathassa pubbakaraṇanti sambandho. Etānīti cattāri kammāni. Vuccatīti kathiyati. Idaṃ ‘‘etānī’’ti kammassa ca ‘‘pubbakaraṇa’’nti ākārassa ca abhedattā āsannaṃ ākāramapekkhitvā ekavacanavasena vuttaṃ. ‘‘Akkhātānī’’ti idaṃ pana ‘‘imāni cattārī’’ti kammamapekkhitvā bahuvacanavasena vuttanti daṭṭhabbaṃ.

Chandapārisuddhiutukkhānanti chandakkhānañca pārisuddhikkhānañca utukkhānañca. Bhikkhugaṇanāti bhikkhū gaṇetvā akkhānaṃ. Ovādoti bhikkhunīhi yācitassa ovādassa akkhānaṃ. Etānīti etāni pañca. Pubbakaraṇato pacchāti pubbakaraṇassa karaṇato pacchā. Ettha ca ‘‘pubbakaraṇato pacchā kattabbānī’’ti idaṃ kattabbākārasseva visesanaṃ, na atthassa. Ayaṃ pana viseso – saṅghasannipātato pubbabhāge kattabbattā pubbakaraṇaṃ nāma, uposathakaraṇato pubbabhāge kattabbattā pubbakiccaṃ nāmāti.

Uposathoti uposathadivaso. Yāvatikā ca bhikkhūti yattakā bhikkhū. Kammapattāti uposathakammassa pattā yuttā anurūpā. Tāvatikā bhikkhū hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā ca hontīti yojanā. Sabhāgāpattiyoti vatthusabhāgā āpattiyo. Vajjanīyāti vajjetabbā. Puggalāti gahaṭṭhādipuggalā. Tasminti tasmiṃ uposathasīmamāḷake. Etāni cattārīti pāṭhaseso.

Āgatehi tehi bhikkhūhīti yojanā. Pannarasopīti pisaddena na kevalaṃ pāḷiyaṃ āgatanayeneva adhiṭṭhātuṃ vaṭṭati, atha kho ‘‘ajja me uposatho pannaraso’’tipīti dasseti.

92. Āpattipaṭikammavidhikathā

169. Bhagavatā…pe… kātabboti idaṃ veditabbanti sambandho. ‘‘Yassa siyā āpattītiādivacaneneva cā’’tiādihetuttayena ‘‘na sāpattikena uposatho kātabbo’’ti yathārutaṃ apaññattampi atthato siddhamevāti dasseti. Hetuttayaṃ ‘‘veditabba’’nti padena yojetabbaṃ. Thullaccayādīsūti ādisaddena pācittiyapāṭidesanīyadukkaṭadubbhāsitāpattiyo saṅgaṇhāti. ‘‘Taṃ paṭidesemī’’ti idaṃ suvuttameva hotīti sambandho. Tanti āpattiṃ. Tumhamūleti tumhaṃ santike. Niggahitalopañhi vākyameva, na samāso. ‘‘Tumha’’ iti ca ‘‘tuyha’’ iti ca navakattherānaṃ vattabbākāradassanamattameva, na icchitatthavipattidassanaṃ. Vuttampīti pisaddena na kevalaṃ pāḷinayeneva suvuttaṃ, iminā nayenapi suvuttanti dasseti. ‘‘Passasī’’ti idañca vattabbanti sambandho. Vattabbākāraṃ pana suviññeyyaṃ. ‘‘Āma passāmī’’ti idaṃ pana suvuttameva hotīti sambandho. Vuttampīti pisaddo pāḷinayaṃ sampiṇḍeti. Āyatiṃ saṃvareyyāsīti ettha pana vattabboti sambandho. Garūsu bahuvacanassa kattabbattā vuttaṃ ‘‘saṃvareyyāthā’’ti. Evaṃ vuttena āpattidesakenāti sambandho.

Tatrāti ‘‘yadā nibbematiko’’ti pāṭhe. Sūriye meghacchanne satīti yojanā. Tena bhikkhunā vattabbanti sambandho, vatthuṃ kittetvāti bhojanasaṅkhātaṃ vatthuṃ kittetvā. ti āpattiyo.

Sabhāgā āpattīti ettha dvīsu vatthusabhāgaāpattisabhāgāsu vatthusabhāgāva adhippetāti dassento āha ‘‘yaṃ dvepi janā’’tiādi. Yaṃ āpattinti sambandho. Samāno bhāgo etāsanti sabhāgā. Desetuṃ vaṭṭatīti āpattisabhāgāpi vatthuvisabhāgattā desetuṃ vaṭṭati. Sudesitāvāti āpattito bhikkhu vuṭṭhātiyevāti adhippāyo. Aññaṃ dukkaṭanti sambandho. Panasaddo garahatthajotako sudesitāya garahākārena pavattattā. Kiñcāpi sudesitāva, pana tathāpīti yojanā. Tanti dukkaṭaṃ. Nānāvatthukanti desanāpaṭiggahaṇavasena nānāvatthukaṃ.

170. Sabhāgoyeva vattabbo, na visabhāgo. ti saccaṃ, yasmā vā. Tassāti visabhāgassa. Itoti saṅghasannipātato.

95. Anāpattipannarasakādikathā

172.Tena jāniṃsūti ettha jānanākāradassanatthaṃ ‘‘sīmaṃ okkantāti vā okkamantīti vā’’ti vuttaṃ. Okkantāti vāti pavisittha iti vā. Tesanti catunnaṃ vā atirekānaṃ vā bhikkhūnaṃ. Vaggā samaggasaññinoti ettha kasmā vaggā, kasmā samaggasaññinoti āha ‘‘tesa’’ntiādi. Tattha tesanti aññesaṃ bhikkhūnaṃ. Sīmaṃ okkantattāti sīmaṃ pavisitattā, vaggā hutvāti sambandho. Samaggo iti saññā samaggasaññā, sā etesamatthīti samaggasaññino.

175.Kukkuccapakatāti padassa ‘‘icchāpakato’’ti padena samānabhāvaṃ dassetuṃ vuttaṃ ‘‘yathā’’tiādi. Pubbabhāgeti uposathakammato pubbabhāge. Sanniṭṭhānaṃ katvāpīti kappatevāti sanniṭṭhānaṃ katvāpi. ‘‘Abhibhūtā’’ti iminā pakatāti ettha papubbakaradhātuyā upasaggavasena abhibhavanatthaṃ dasseti.

176. Yathā heṭṭhā vaggāvaggasaññīpannarasakādīsu dukkaṭaṃ vuttaṃ, evamakatvā kasmā ‘‘thullaccaya’’nti āha ‘‘akusalabalavatāyā’’ti.

100. Sīmokkantikapeyyālakathā

177. Āvāsikenaāgantukapeyyāle sabbaṃ veditabbanti sambandho. Veditabbākāraṃ saha upamāya dassento āha ‘‘yathā’’tiādi. Āgantukenaāvāsikapeyyāle pana ānetabbanti sambandho. Purimapeyyāleti āvāsikenaāgantukapeyyāle. Āgantukenaāgantukapeyyāle pana yojetabboti sambandho. Ettha ca peyyālanti sadisanayassa ca taṃjānanañāṇassa ca pātabbaṃ rakkhanaṃ peyyaṃ, peyyaṃ, peyye vā, peyyāya vā alati samatthetīti peyyālanti vacanattho kātabbo.

178. Āvāsikānaṃ cātuddaso hutvā kasmā āgantukānaṃ pannarasoti āha ‘‘yesa’’ntiādi . Tattha yesanti āgantukānaṃ. Tiroraṭṭhatoti āvāsikānaṃ raṭṭhassa aññaraṭṭhato. Tirojanapadatoti ekaraṭṭhepi aññajanapadato. Cātuddasikaṃ akaṃsūti saññānānattavasena cātuddasikaṃ akaṃsu. Anuvattitabbanti anumatiṃ vattitabbaṃ. Na paṭikkositabbanti ‘‘na cātuddaso’’ti vatvā na vāritabbaṃ. Na akāmāti ettha kamudhātu icchattho, karaṇatthe ca nissakkavacananti āha ‘‘na anicchāya dātabbā’’ti.

101. Liṅgādidassanakathā

179. ‘‘Āvāsikānaṃ ākāra’’nti iminā āvāsikākāranti padassa chaṭṭhīsamāsaṃ dasseti. Sabbatthāti sabbesu ‘‘āvāsikaliṅga’’ntiādīsu. Yenāti supaññattamañcapīṭhādinā, gaṇhatīti sambandho. Tesanti āvāsikānaṃ. Ācārasaṇṭhānanti ācārasaṇṭhitiṃ. So supaññattamañcapīṭhādiko ākāro nāmāti yojanā. Yanti supaññattamañcapīṭhādiṃ, gamayatīti sambandho. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Līne āvāsiketi sambandho. Taṃ supaññattamañcapīṭhādi liṅgaṃ nāmāti yojanā. ‘‘Adissamāne’’ti iminā līneti padassa atthaṃ dasseti. ‘‘Jānāpetī’’ti iminā gamayatīti padassa ñāṇatthaṃ dasseti. Yanti supaññattamañcapīṭhādiṃ. Teti āvāsikā. Taṃ supaññattamañcapīṭhādi nimittaṃ nāmāti yojanā. Yenāti supaññattamañcapīṭhādinā. Teti āvāsikā uddisiyanti, so supaññattamañcapīṭhādiko uddeso nāmāti yojanā. Imehi padehi ākiriyanti pakāsiyanti etenāti ākāro, līne gamayati bodhetīti liṅgaṃ. Nimiyanti paricchijja ñāyanti etenāti nimittaṃ, uddisiyanti apadisiyanti etenāti uddesoti vacanatthaṃ dasseti. Sabbametanti ‘‘āvāsikākāra’’ntiādi etaṃ sabbaṃ. Yathāyoganti pāḷiyaṃ yogānurūpaṃ. Tatthāti āgantukākārādīsu. ‘‘Amhākaṃ ida’’nti na ñātabbanti aññātaṃ, tadeva aññātakaṃ, nisīdanādi. ‘‘Amhākaṃ ida’’nti ajānanaṃ nāma attano asantakattā, aññesameva santakattā hotīti āha ‘‘aññesaṃ santaka’’nti. Udakanissekanti siñcanavirahitaṃ udakaṃ. Bahuvacanassāti ‘‘dhotāna’’nti ettha chaṭṭhībahuvacanassa. Ekavacananti ‘‘dhotassā’’ti ekavacanaṃ . Pacchimapāṭhe malaṃ dhunāti anenāti dhotaṃ, dhotañca taṃ udakañceti dhotaudakaṃ, tameva nissekaṃ dhotaudakanissekaṃ.

180.Samānasaṃvāsakadiṭṭhinti padassa itilopasamāsaṃ dassento āha ‘‘samānasaṃvāsakā eteti diṭṭhi’’nti. Eteti āvāsikā bhikkhū. ‘‘Laddhi’’nti iminā na pucchantīti padassa kammaṃ dasseti. Nānāsaṃvāsakabhāvanti tesaṃ laddhinānāsaṃvāsakabhāvaṃ. ‘‘Madditu’’nti iminā nābhivitarantīti ettha abhisaddassatthaṃ dasseti. ‘‘Abhibhavitu’’nti iminā ca tadevatthaṃ dasseti. Nānāsaṃvāsakabhāvassa maddanaṃ nāma laddhinissajjāpananti āha ‘‘taṃ diṭṭhiṃ na nissajjāpentī’’ti.

103. Nagantabbagantabbavārakathā

181.Sabhikkhukāti padassa saṃvijjanti bhikkhū etasmimāvāseti sabhikkhukoti vacanatthaṃ dassento āha ‘‘yasmiṃ āvāse’’tiādi. Yanti āvāsaṃ. Tadahevāti tadahuposathe eva. Iminā sace sakkoti, tadaheva gantuṃ, so gantabboti dasseti. ‘‘Akatvā’’ti iminā katvā pana gantabboti dasseti. ‘‘Aññatrā’’ti nipāto ‘‘vinā’’ti nipātassa pariyāyoti āha ‘‘vinā’’ti. Attacatutthena vā attapañcamena vā saṅghena gantuṃ vaṭṭatīti yojanā. Ettha ca ‘‘attacatutthena vā’’ti idaṃ uposathakammaṃ sandhāya vuttaṃ. ‘‘Attapañcamena vā’’ti idaṃ pavāraṇākammaṃ sandhāya vuttanti daṭṭhabbaṃ. Vihāreti vihārasīmāya mahāsīmāyanti attho. Idañhi vihārasīmānaṃ abhedena vuttaṃ. Sīmāpīti khaṇḍasīmāpi. Na gantabbāti saṅghassa garukattā na gantabbā. Etthāti khaṇḍasīmādīsu. Tassāti bhikkhussa. Gantuṃ vaṭṭatīti gaṇuposathaṭṭhānato gantuṃ vaṭṭati, saṅghuposathaṭṭhānato pana na vaṭṭatiyevāti daṭṭhabbaṃ. Vissaṭṭhauposathā āvāsāpi aññaṃ gantuṃ vaṭṭatīti yojanā. Āraññakenāpīti araññe ekakena nivāsenapi. Tatthāti aññavihāre. Uposathanti saṅghuposathañca gaṇuposathañca.

182.Yanti āvāsaṃ. Tatthāti taṃ āvāsaṃ. Gantuṃ sakkomi iti jāneyyāti yojanā. Tatthāti tasmiṃ āvāse. Iminā neva katoti sambandho. Neva kato bhavissati iti jāneyyāti yojanā.

105. Vajjanīyapuggalasandassanakathā

183.Hatthapāsūpagamanamevāti uposathasaṅghādīnaṃ hatthapāsassa upagamanameva. Idaṃ pārivāsiyapārisuddhidānaṃ nāma na vaṭṭatīti yojanā. Tassāti pārivāsiyapārisuddhidānassa. Anuposatheti ettha akārassa aññatthaṃ dassento āha ‘‘aññasmiṃ divase’’ti. Tattha aññasminti dvīhi uposathehi aññasmiṃ. Yā saṅghasāmaggī kariyati, tathārūpinti yojanā. Kosambakabhikkhūnanti kosambiyaṃ nivāsīnaṃ bhikkhūnaṃ. Sāmaggī viya yā sāmaggīti yojanā. ‘‘Ṭhapetvā’’ti iminā aññatrāti nipātassa atthaṃ dasseti. Ye panāti bhikkhū pana samaggā hontīti sambandho. Uposatheyevāti uposathadivaseyeva.

Iti uposathakkhandhakavaṇṇanāya yojanā samattā.

3. Vassūpanāyikakkhandhakaṃ

107. Vassūpanāyikānujānanakathā

184. Vassūpanāyikakkhandhake ‘‘ananuññāto’’ti iminā apaññattoti ettha ñādhātuyā anujānanatthaṃ dasseti, ‘‘asaṃvihito’’ti iminā ñādhātuyā ṭhapanatthaṃ. Tedhāti te idha. Idhasaddo sāsanañca lokañca desañca padapūraṇañca upādāya vattati, idha pana padapūraṇeti dassento āha ‘‘idhasaddo nipātamatto’’ti. Saṃhananaṃ saṅghāto, vināsoti attho. Iti imamatthaṃ dasseti ‘‘vināsa’’nti iminā. Sakuntakasaddo sakuṇapariyāyoti āha ‘‘sakuṇā’’ti. Sakuṇāti ca vihaṅgamā. Te hi ākāse gantuṃ sakkontīti sakuṇāti vuccanti. Saṃkasāyissantīti ettha ‘‘saṃ kase acchane’’ti dhātupāṭhesu (saddanītidhātumālāyaṃ 16 sakārantadhātu) vuttattā saṃpubbo kasedhātu acchanatthoti āha ‘‘vasissantī’’ti. Ekārantoyaṃ dhātu. Nibaddhavāsanti niccavāsaṃ. Vassānanāmaketi vassānautunāmake. Vassānassa catumāsattā ‘‘temāse’’ti vuttaṃ. Vassūpanāyikāti ettha nīdhātu gamanatthoti āha ‘‘vassūpagamanānī’’ti. Aparajjūti puṇṇamito aparaṃ ahanti aparajju, ahatthe jjupaccayo, atthato pāṭipadadivaso. Ayaṃ aparajjusaddo paṭhamantanipāto. Assāti āsaḷhīpuṇṇamiyā. Asamānādhikaraṇavisayo bāhiratthasamāsoyaṃ, atikkantāya satiyāti yojanā. Aparasmiṃ divaseti pāṭipadadivase. Assāti sāvaṇamāsapuṇṇamiyā. Tasmāti yasmā ca aparajjugatā, yasmā ca māsagatā, tasmā. ‘‘Anantare pāṭipadadivase’’ti iminā pāḷiyaṃ aparajjugatāya āsaḷhiyā anantare pāṭipadadivase purimikā upagantabbāti atthaṃ dasseti. Āsaḷhiyāti āsaḷhīpuṇṇamiyā. Pacchimanayepi māsagatāya āsaḷhiyā anantare pāṭipadadivase pacchimikā upagantabbāti attho daṭṭhabbo. Āsaḷhiyāti āsaḷhīpuṇṇamiyā samīpe pavattattā āsaḷhīsaṅkhātāya sāvaṇapuṇṇamiyāti attho. Pāṭipadadivaseyeva vassaṃ upagantabbanti sambandho. Sakiṃ vātiādīsu vāsaddo aniyamavikappattho. Nicchāretvāti niccāretvā, uccāretvāti attho. Aphuṭṭhakkharasaññogehi paro kvaci phuṭṭhattamāpajjati ‘‘nikkhamatī’’tiādīsu viya. Tasmā parassa cakārassa chakāraṃ katvā ‘‘nicchāretvā’’ti vuttaṃ.

108. Vassānecārikāpaṭikkhepādikathā

185.Āpatti veditabbāti anapekkhagamanena upacārātikkame sāpekkhagamanena aññattha aruṇuṭṭhāpane āpatti veditabbā. Vihāragaṇanāya āpattiyo veditabbāti ettha vassūpanāyikadivase vassaṃ anupagantukāmatācittena vihāraṃ atikkameyya, vihāragaṇanāya āpattiyo veditabbā. Tamevatthaṃ vitthārento āha ‘‘sace hī’’tiādi. Taṃ divasanti tasmiṃ vassūpagamanadivase. Sataṃ āpattiyoti ettha satanti saṅkhyāpadhānattā ekavacananti saddasatthesu vuttaṃ . Ekā eva āpattīti attano vihārassa atikkamaneyeva ekā eva āpatti. Kenaci antarāyena anupagatenāti sambandho.

Vassanāmo imassatthīti vassoti vacanatthaṃ dassento āha ‘‘vassanāmaka’’nti. ‘‘Paṭhamaṃ māsa’’nti iminā aññapadassa sarūpaṃ dasseti. Paṭhamaṃ māsanti catūsu vassamāsesu paṭhamaṃ māsaṃ. Ukkaḍḍhitukāmoti upari kaḍḍhitukāmo. Āsaḷhīmāsameva, na sāvaṇamāsanti attho. Juṇhasaddo candapabhāyutto māsoti āha ‘‘māse’’ti. Candapabhāyutto māsoti āha ‘‘māse’’ti. Candapabhāyutto hi māso jotati dippatīti juṇhoti vuccati. Tasmā ‘‘māse’’ti sāmaññato vuttepi puṇṇamiyutto māsova gahetabbo. Kāci parihāni nāmāti kiñci sīlādīnaṃ hāyanaṃ nāma. Aññasmimpīti vassūpagamanato aññasmimpi. Dhammiketi dhammena yutte.

109. Sattāhakaraṇīyānujānanakathā

187. Sattāhakaraṇīyesu evaṃ vinicchayo veditabboti yojanā. ‘‘Sattāhakaraṇīyenā’’ti padassa sattamīsamāsañca anīyasaddassa kammatthañca dassento āha ‘‘sattāhabbhantare yaṃ kattabba’’nti . Tattha ‘‘sattāhabbhantare’’ti iminā sattamīsamāsaṃ dasseti, ‘‘kattabba’’nti iminā kammatthaṃ. ‘‘Sattāhabbhantare’’ti iminā sattāhassa abbhantaraṃ sattāhanti uttarapadalopaṃ dasseti. Pahite gantunti ettha pahitesaddassa kattukammāni dassetuṃ vuttaṃ ‘‘bhikkhuādīhi dūte’’ti. Tattha ‘‘bhikkhuādīhī’’ti iminā kattāraṃ dasseti, ‘‘dūte’’ti iminā kammaṃ. Sattāhanti ettha uttarapadalopañca bhummatthe upayogavacanañca dassento āha ‘‘antosattāheyevā’’ti. Tatthevāti tasmiṃ pahitaṭṭhāneyeva. ‘‘Na uṭṭhāpetabbo’’ti iminā ‘‘sattāheyevā’’ti ettha evasaddassa phalaṃ dasseti.

189. Raso etasmiṃ atthīti rasavatīti vutte bhattagehaṃ gahetabbanti āha ‘‘bhattagehaṃ vuccatī’’ti. Bhattagehanti bhattapacanagehaṃ. Purāyaṃ suttantoti ettha purā ayanti padacchedaṃ katvā purāsaddo yāvapariyāyoti āha ‘‘yāva ayaṃ suttanto’’ti. Na palujjatīti ettha lujadhātu vināsatthoti āha ‘‘na vinassatī’’ti. Parisaṅkhatanti parisaṅkharitabbaṃ. Sabbatthāti sabbesu pahitesu. Imināva kappiyavacanenāti iminā eva kappiyena tivākyasaṅkhātena vacanena. Etesanti etesaṃ tiṇṇaṃ vākyānaṃ. Vevacanenāti ‘‘yaññañca yajituṃ, suttañca uggaṇhituṃ, samaṇe ca dassitu’’nti pariyāyena. Sattasūti upāsaka upāsika bhikkhubhikkhunī sikkhamāna sāmaṇera sāmaṇerī saṅkhātāsu sattasu.

110. Pañcannaṃ appahitepi anujānanakathā

193.Pageva pahiteti iminā ‘‘apahitepi gantabba’’nti ettha pisaddassa sambhāvanatthaṃ dasseti. Pañcannaṃ sahadhammikānaṃ santikaṃ gantabbabhāvassa kāraṇaṃ vibhajitvā dassento āha ‘‘bhikkhu gilāno hotī’’tiādi. Dasahīti ‘‘saṅgho kammaṃ kattukāmo hoti, kataṃ vā saṅghena kammaṃ hotī’’ti idaṃ aṅgaṃ ekaṃ katvā dasahi. Navahīti parivāsārahaṃ apanetvā navahi. Catūhīti gilānaanabhiratikukkuccadiṭṭhigatauppannasaṅkhātehi catūhi. Iti imehi chahīti yojanā. Sāmaṇerassapi chahīti ettha channaṃ sarūpaṃ vitthāretvā dassento āha ‘‘ādito’’tiādi. Taṃ suviññeyyameva. Sāmaṇeriyā santikaṃ pañcahi gantabbanti yojanā. Paratoti parasmā, parasmiṃ vā. Andhakaṭṭhakathāyaṃ vuttanti sambandho. Ye ñātakā vā ye aññātakā vā atthi, tesampīti yojanā. Tanti vacanaṃ.

112. Pahiteyevaanujānanakathā

199.Bhikkhugatikoti bhikkhu eva gati patiṭṭhā etassāti bhikkhugatikoti vutte bhikkhunissitako purisoti āha ‘‘bhikkhūhi saddhiṃ vasanakapuriso’’ti. Palujjatīti vinassati. Bhaṇḍaṃ chedāpitanti ettha bhaṇḍasaddo parikkhārattho eva, na mūladhanatthoti āha ‘‘dabbasambhārabhaṇḍa’’nti. Chedāpitanti curādigaṇikadhātuṃ ‘‘chindāpita’’nti rudhādigaṇikadhātuyā vaṇṇeti. Dajjāhanti ekāralopasandhīti āha ‘‘dajje aha’’nti. ‘‘Dajjeha’’ntipi pāṭho. Evañhi sati akāralopasandhi. Dajjeti dadeyyaṃ, dadāmi vā. Saṅghakaraṇīyenāti saṅghassa kātabbena kiccena. Tamatthaṃ dassento āha ‘‘yaṃkiñcī’’tiādi. Tattha yaṃkiñci kātabbanti yojanā. Cetiyachattavedikādīsūti cetiyassa chatte ca vedikāya ca. Ādisaddena sudhālimpādayo saṅgaṇhāti. Tassāti saṅghakaraṇīyassa. Nipphādanatthaṃ gantabbanti sambandho.

Etthāti vassūpanāyikakkhandhake. ‘‘Animantitenā’’ti padaṃ ‘‘gantu’’nti pade bhāvakattā. Gantunti gamituṃ, gamanaṃ vā ‘‘na vaṭṭatī’’ti pade kattā. Paṭhamaṃyevāti dhammassavanato paṭhamameva. Sannipatitabbaṃ iti katikā katā hotīti yojanā. Bhaṇḍakanti cīvarādibhaṇḍakaṃ. Gantuṃ na vaṭṭatīti sayameva gantuṃ na vaṭṭatīti attho daṭṭhabbo. Tena vuttaṃ ‘‘sace panā’’tiādi. Tatthāti taṃ vihāraṃ. ‘‘Vaṭṭatī’’ti iminā vassacchedo ca āpatti ca na hotīti dasseti. Atthāyapīti pisaddena ‘‘bhaṇḍakaṃ dhovissāmī’’ti atthaṃ apekkhati. Nanti antevāsikaṃ. Vaṭṭatīti ācariyassa āṇāya sattāhe anatikkante vaṭṭati, vassacchedo ca āpatti ca na hoti. Sattāhe atikkante vassacchedova hoti, na āpattīti adhippāyo.

113. Antarāye anāpattivassacchedakathā

201.Avidūreti āsanne. Tatthāti gāme. Sattāhavārenāti sattāhe ekavārena. Aruṇo uṭṭhāpetabboti vihāre aruṇo uṭṭhāpetabbo. Tatrevāti gāmeyeva. Mayanti bhikkhū sandhāya vuttaṃ. Puna mayanti manusse sandhāya vuttaṃ. Tesaṃyevāti vassacchedabhikkhūnaṃ eva. Tanti salākabhattādiṃ. Vassaggenāti vassagaṇanāya.

Vassāvāsikanti vassāvāsānaṃ dātabbaṃ cīvaraṃ. Tatthāti tasmiṃ vihāre. Yesaṃ pāpitanti sambandho. Vihāreti vuṭṭhitagāmavihāre. Upanikkhittakaṃ bhaṇḍanti sambandho. Idhāti bhikkhuno nivāsaṭṭhāne. Yaṃ cīvarādivebhaṅgiyabhaṇḍaṃ atthi, tanti yojanā. Tatthevāti vuṭṭhitagāmavihāre eva. Itoti khettavatthuādito. Kappiyakārakānaṃ hattheti sambandho. Tatruppādepīti tassa vihārassa dinnakhettavatthuādito uppāde paccayepi. ‘‘Tattheva gantvā apaloketvā bhājetabba’’nti vacanassa yuttiṃ dassento āha ‘‘saṅghikañhī’’tiādi. Antovihāre vāti antosīmāya vā. Ubhayatthāti antosīmabahisīma saṅkhātesu dvīsu ṭhānesu ṭhitaṃ vebhaṅgiyabhaṇḍanti sambandho.

114. Saṅghabhede anāpattivassacchedakathā

202.Bhinnoti ettha tapaccayassa atītatthe ayuttabhāvaṃ dassento āha ‘‘bhinne saṅghe karaṇīyaṃ natthī’’ti. Yo panāti saṅgho pana. Idaṃ ‘‘bhijjissatī’’tipade kattā, ‘‘āsaṅkito’’tipade kammaṃ. ‘‘Bhijjissatī’’ti iminā bhinnoti ettha tapaccayassa anāgatatthe pavattabhāvaṃ dasseti. Bhikkhunīhi saṅgho bhinnoti ettha kiṃ bhikkhunīhi saṅgho bhinnoti daṭṭhabboti āha ‘‘na bhikkhunīhi saṅgho bhinnoti daṭṭhabbo’’ti. Etanti bhikkhunīhi abhinnabhāvaṃ. Etā panāti bhikkhuniyo pana. Tanti saṅghaṃ. Etanti ‘‘sambahulāhi bhikkhunīhi saṅgho bhinno’’ti vacanaṃ.

115. Vajādīsu vassūpagamanakathā

203. ‘‘Gopālakānaṃ nivāsaṭṭhāna’’nti iminā gopālakā gāvo viya vaje nivasantīti dasseti.

Upakaṭṭhasaddo āsannapariyāyoti āha ‘‘āsannāyā’’ti. Tatthāti kuṭikāyaṃ. Idhāti imissaṃ kuṭikāyaṃ. Avihārattā ‘‘idhāti’’sāmaññavasena vuttaṃ. Tikkhattunti idaṃ ukkaṭṭhavasena vuttaṃ. Heṭṭhā hi ‘‘sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā’’ti (mahāva. aṭṭha. 184) vuttattā sakimpi vaṭṭatīti daṭṭhabbaṃ. Tampīti sālāsaṅkhepena ṭhitasakaṭampi. ‘‘Ālayo’’ti iminā ‘‘idha vassaṃ upemī’’ti vacībhedo na kātabboti dasseti. Ālayoti ca satthe ‘‘idha vassaṃ vasissāmī’’ti cittassa allīyanaṃ. Maggapaṭipanneyeva sattheti anādare bhummavacanaṃ. Tatthevāti sattheyeva. Sattho atikkamatīti sambandho. Tatthāti patthitaṭṭhāne. Vippakiratīti visuṃ visuṃ gacchati . Sace agāmake ṭhāne vippakirati, purimaṃ gāmaṃ sannivattitabbaṃ. Na aññagāmaṃ gantabbaṃ. Tatoti gāmato.

Upagantabbanti ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vatvā upagantabbaṃ. Tatthevāti samuddeyeva. Kūlanti tīraṃ. Tañhi kulati udakaṃ āvaratīti kūlanti vuccati. Ayañcāti nāvāyaṃ vassūpagamanabhikkhu. Anutīramevāti anukkamena, anusārena vā tīrameva. Aññatthāti paṭhamaladdhagāmato aññasmiṃ ṭhāne. Tatthevāti paṭhamaladdhagāmeyeva.

Itītiādi nigamanaṃ. Pavāretuñca labhatīti ettha casaddo vākyasampiṇḍanattho. Purimesu ca panāti ettha casaddo byatirekattho, panasaddo visesatthajotako. Anāpatti hotīti anāpattimattameva hoti.

116. Vassaṃ anupagantabbaṭṭhānakathā

204.Rukkhasusīreyevāti rukkhassa vivare eva. Vivarañhi su saṃ irati gacchatīti susīroti vuccati. Padaracchadananti phalakehi chāditaṃ. Pavisanadvāranti pavisananikkhamanadvāraṃ. Pavisanañca nikkhamanañca pavisananti virūpekasesena kātabbaṃ. Khāṇumatthaketi khāṇuno upari. Viṭabhīti viṭaṃ aññamaññavedhanaṃ apati gacchatīti viṭapo, pakārassa bhakāraṃ, itthiliṅgajotakaīpaccayañca katvā viṭabhīti vuccati. Tatthāti aṭṭake. Yassāti bhikkhuno, natthīti sambandho. Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakāsilāsudhāsaṅkhātānaṃ (cūḷava. 303) pañcannaṃ chadanānaṃ. Idañca yebhuyyavasena vuttaṃ padaracchadanādīnampi gahitattā. Dvārabandhananti dvārena bandhitabbaṃ. Chavakuṭikāti chavānaṃ sayanaṭṭhāne susāne katā kuṭikā chavakuṭikāti vuccati. Ṭaṅkitamañcādītiādisaddena ṭaṅkitapīṭhaṃ saṅgaṇhāti. Tatthāti chavakuṭiyaṃ. Aññaṃ kuṭikanti chavakuṭito aññaṃ kuṭikaṃ. Āvaraṇanti bhittiṃ. Dvāranti pavisananikkhamanadvāraṃ. Chattakuṭikā nāmesāti esā chattena katā kuṭikā nāma. Mahantena kapallena kuṭikaṃ katvāti sambandho.

117. Adhammikakatikākathā

205.Aññāpīti ‘‘antarāvassaṃ na pabbājetabba’’nti katikāya aññāpi. Katikā hotīti sambandho. Tassāti adhammikakatikāya. Vuttanti catutthapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 2.226) vuttaṃ.

118. Paṭissavadukkaṭāpattikathā

207.Paṭissave āpatti dukkaṭassāti ettha kiṃ vassāvāsapaṭissuteyeva dukkaṭāpatti hotīti āha ‘‘na kevala’’ntiādi. Etassevāti vassāvāsasseva. Evamādināpīti pisaddo ‘‘paṭissave’’ti ettha yojetabbo. ‘‘Paṭissavepī’’ti hi attho. Tassa tassāti kammassa. Tañca khoti tañca dukkaṭaṃ visaṃvādanapaccayā hotīti yojanā. Paṭhamampīti pisaddo ‘‘pacchāpī’’ti padaṃ sampiṇḍeti. Paṭhamampi hi pācittiyaṃ, pacchāpi dukkaṭanti attho.

So tadaheva akaraṇīyotiādīsu evaṃ vinicchayo veditabboti yojanā. Purimikā ca na paññāyatīti ettha pure bhavā purimā, sā eva purimikā, pāṭipadatithī. Nānāsīmāya dvīsu āvāsesu vassaṃ upagacchantassa dutiye ‘‘vasissāmī’’ti paṭhamāvāsassa upacārato nikkhantamatte paṭhamasenāsanaggāhassa passambhanaṃ sandhāya vuttaṃ ‘‘purimikā ca na paññāyatī’’ti. Aruṇaṃ anuṭṭhāpetvāti vassaṃ upagamanavihāre aruṇaṃ anuṭṭhāpetvā. Tadahevāti tasmiṃ vassūpagamanaahani eva, pakkantassāpīti sambandho. Pisaddassa garahatthaṃ dassento āha ‘‘ko pana vādo’’tiādi. Ālayoti cittassa allīyanaṃ. Asatiyāti satipamuṭṭhena. Vassaṃ na upetīti ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti (mahāva. aṭṭha. 184) vacībhedaṃ katvā vassaṃ na upeti.

Sattāhanti sattāhena, anāgatāyāti sambandho. Navamitoti pubbakattikamāsassa juṇhapakkhanavamito, pacchimakattikamāsassa juṇhapakkhanavamito vā. Mā vā āgacchatu, anāpattīti vassaṃvutthattā mā vā āgacchatu, anāpattīti attho.

Iti vassūpanāyikakkhandhakavaṇṇanāya yojanā samattā.

4. Pavāraṇākkhandhakaṃ

120. Aphāsukavihārakathā

209. Pavāraṇākkhandhake allāpoti ettha ātyūpasaggassa ādikammatthaṃ, lapadhātuyā ca kathanatthaṃ dassento āha ‘‘paṭhamavacana’’nti. Ādito, ādimhi vā lapanaṃ kathanaṃ, lapati anenāti vā allāpo saṃyoge pare rasso. Saṃ puna lapanaṃ, lapati vā anenāti sallāpo. Hatthavilaṅghakenāti ettha vipubbo laghidhātu ukkhipanatthoti āha ‘‘hatthukkhepakenā’’ti. Pasusaṃvāsanti ettha pasūti sabbacatuppadā. Te hi aññamaññaṃ pasanti bādhanti, manussādīhi vā pasīyanti bādhīyantīti pasavoti vuccanti. Pasūnaṃ viya saṃvāsanti pasūnaṃ saṃvāso viya saṃvāsoti pasusaṃvāso, taṃ pasusaṃvāsaṃ. Tamatthaṃ vitthārento āha ‘‘pasavopi hī’’tiādi. Tathāti yathā na karonti, tathāti attho. Etepīti bhikkhavopi. Tasmāti yasmā akaṃsu, tasmā. Nesanti bhikkhūnaṃ. Sabbatthāti sabbesu eḷakasaṃvāsasapattasaṃvāsesu. Mūgabbatanti mūgassa vataṃ viya vatanti mūgabbataṃ, suññavacanavatanti attho. Titthiyasamādānanti titthiyehi samādātabbaṃ. Vatasamādānanti samādātabbaṃ vataṃ. Aññamaññānulomatāti ettha tāsaddassa bhāvatthaṃ dassento āha ‘‘anulomabhāvo’’ti. Iminā ‘‘devatā’’tiādīsu (saṃ. ni. aṭṭha. 1.1.1; khu. pā. aṭṭha. 5.evamiccādipāṭhavaṇṇanā; su. ni. aṭṭha. 2.aṅgalasuttavaṇṇanā) viya tāpaccayassa svatthaṃ ‘‘janatā’’tiādīsu (pe. va. aṭṭha. 460) viya samūhatthañca nivatteti. ‘‘Aññamaññaṃ vattu’’nti vacanassa yuttiṃ dassento āha ‘‘vadantu ma’’ntiādi. Vadantaṃ bhikkhuṃ vattunti yojanā. ‘‘Āpattīhi vuṭṭhānabhāvo’’ti iminā āpattivuṭṭhānatāti padassa pañcamīsamāsañca tāpaccayassa bhāvatthañca dasseti. ‘‘Vinaya’’ntiādinā purato katvā karaṇaṃ purekkhāro, tassa bhāvo purekkhāratā, vinayaṃ purekkhāratā vinayapurekkhāratāti vacanatthaṃ dasseti. Ettha purasaddassa ekārattaṃ saddasatthesu (moggallānabyākaraṇe 5.134 sutte) vadanti. Tassa yuttiṃ dassento āha ‘‘vadantuma’’ntiādi (moggallānabyākaraṇe 5.134 sutte).

210.Sabbasaṅgāhikāti ‘‘saṅgho pavāreyyā’’ti sāmaññato vuttattā sabbesaṃ tevācikādīnaṃ saṅgāhakā. Ñattīti ñāpeti saṅghaṃ etāya vacanāyāti ñatti. Sabbasaṅgāhikabhāvaṃ vitthārento āha ‘‘evañhi vutte’’tiādi. Tevācikanti tisso vācā etassāti tevācikaṃ, tīhi vācāhi kattabbanti vā tevācikaṃ. Eseva nayo sesesupi. Samānavassikanti samānaṃ vassaṃ etesanti samānavassā, tehi kattabbanti samānavassikaṃ. Aññanti dvevācikaekavācikaṃ.

211.Acchantīti ettha āsadhātuyā upavesanatthaṃ dassento āha ‘‘nisinnāva hontī’’ti. ‘‘Na uṭṭhahantī’’ti iminā evaphalaṃ dasseti. Tadamantarāti ettha ‘‘tadantarā’’ti vattabbe vācāsiliṭṭhavasena makārāgamaṃ katvā vuttanti āha ‘‘tadantarā’’ti. Tassa attano pavāritakālassa antarā. ‘‘Yāva pavārentī’’ti padassa niyamatthaṃ dassetuṃ vuttaṃ ‘‘tāvatakaṃ kāla’’nti. Yāvāti nipātassa payogattā ‘‘tadamantarā’’ti ettha abhividhiavadhyatthe pañcamīvibhatti hotīti daṭṭhabbaṃ.

121. Pavāraṇābhedakathā

212.Cātuddasikāyāti bhaṇḍanakārakehi upaddutattā paccukkaḍḍhitāya pubbakattikamāsassa kāḷapakkhacātuddasikāya. ‘‘Ajja pavāraṇā pannarasī’’ti pubbakiccaṃ kātabbanti yojanā.

Pavāraṇākammesūti niddhāraṇe bhummaṃ, ‘‘adhammena vaggaṃ pavāraṇākamma’’ntiādīsu sambandhitabbaṃ. Adhammena vagganti ettha adhammaṃ nāma saṅgho hutvāpi saṅghapavāraṇamakatvā gaṇapavāraṇāya karaṇaṃ, gaṇo hutvāpi gaṇapavāraṇamakatvā saṅghapavāraṇāya karaṇañca. Vaggaṃ nāma ekasīmāyaṃ vasantānampi sabbesaṃ ekato asannipatanaṃ.

Adhammena samagganti ettha adhammaṃ vuttanayameva. Samaggaṃ nāma sabbesaṃ ekato sannipatanaṃ.

Dhammena vagganti ettha dhammaṃ nāma saṅgho hutvā saṅghapavāraṇāya karaṇaṃ, gaṇo hutvā gaṇapavāraṇāya karaṇañca. Vaggaṃ vuttanayameva. Dhammena samaggaṃ suviññeyyameva. Itisaddo parisamāpanattho.

213.Evaṃ dinnāyāti evaṃ pāḷiyaṃ vuttanayeneva dinnāya. Pavāretabbanti vassaṃvutthapavāraṇāya pavāretabbaṃ. Tissoti tissanāmako. Diṭṭhena vā vadatūti sambandho. Tanti tissanāmakaṃ bhikkhuṃ. Saṅgho anukampaṃ upādāya vadatūti yojanā. Vuḍḍhataroti pavāraṇādāyako taṃhārakato vuḍḍhataro. ti laddhaguṇo. Tenāti pavāraṇāhārakena. Tassāti pavāraṇādāyakassa.

Idhāpi cāti imasmiṃ pavāraṇākkhandhakepi ca. Apisaddo uposathakkhandhakaṃ apekkhati. Avasesakammatthāyāti pavāraṇākammato avasesānaṃ kammānamatthāya hotīti sambandho. Pavāraṇāya āhaṭāya satiyāti yojanā. Tassa cāti pavāraṇādāyakassa ca. Sabbesanti pavāraṇādāyakassa ca saṅghassa cāti sabbesaṃ. Aññaṃ pana kammanti pavāraṇākammato aññaṃ kammaṃ pana. Tena pana bhikkhunāti pavāraṇādāyakena bhikkhunā pana. Ettha ca tadahupavāraṇāya attano ca saṅghassa ca sace pavāraṇākammameva hoti, pavāraṇāyeva dātabbā. Atha aññameva kammaṃ hoti, chandoyeva dātabbo. Yadi pavāraṇākammañca aññakammañca hoti, pavāraṇā ca chando ca dātabbo . Taṃ sandhāya vuttaṃ ‘‘tadahu pavāraṇāya pavāraṇaṃ dentena chandampi dātu’’nti (mahāva. 213). Tenāti dānahetunā.

218.Ajja me pavāraṇāti ettha pāḷinayato aññaṃ aṭṭhakathānayaṃ dassento āha ‘‘sace’’tiādi.

219.Vuttanayamevāti uposathakkhandhake (mahāva. aṭṭha. 169) vuttanayameva.

222.Puna pavāretabbanti ettha na kevalaṃ pavāraṇāyeva puna kātabbā, pubbakiccādīnipi puna kātabbānīti dassento āha ‘‘puna pubbakicca’’ntiādi.

228.Eseva nayoti ‘‘ajja pavāraṇā pannarasī’’ti pubbakiccaṃ atidisati. Assāti vacanassa. Ñattinti ‘‘suṇātu me bhante saṅgho ajja pavāraṇā’’ti ñattiṃ. Pacchimehīti pacchimavassaṃ upagatehi bhikkhūhi. Uposathaggeti uposathassa gaṇhanaṭṭhāne gehe. Dve ñattiyoti pavāraṇāñatti ca uposathañatti cāti dve ñattiyo. Idañcāti idaṃ vakkhamānaṃ pana. Etthāti purimikapacchimikabhikkhūnaṃ saṃsaggaṭṭhāne. Purimikāya upagatehīti vibhattaapādānaṃ anumeyyavisayaapādānaṃ, thokatarāti sambandho, sahādiyogo vā, samasamāti sambandho. Samasamāti samena, samato vā samā samasamā, atirekasamāti attho. Kiñci ūnaṃ vā adhikaṃ vā natthīti adhippāyo. Itīti idaṃ lakkhaṇaṃ.

Soti pacchimiko bhikkhu. Itarenāti pacchimikena. Tesanti purimikānaṃ. Ekenāti purimikena. Ekassāti pacchimikassa. Puna ekenāti pacchimikena. ‘‘Ekassā’’ti anuvattetabbo, purimikassāti attho. Purimavassūpagatehi adhikatarāti sambandho. Thokatarehīti pacchimavassūpagatehi thokatarehi purimavassūpagatehīti yojanā.

Kattikāyāti pacchimakattikāya. Cātumāsiniyā pavāraṇāyāti catunnaṃ māsānaṃ pūraṇiyā pavāraṇāya. Pavāraṇāñattiṃ ṭhapetvāti samasamā hutvāpi pavāraṇādivasattā pavāraṇāñattiṃ ṭhapetvā. Tehīti pacchimikehi. Itarehīti purimikehi. Tesanti pacchimikānaṃ. Thokatarā vāti ekādinā thokatarā vā. Tesanti purimikānaṃ. Tehīti pacchimikehi.

233.Saṅghasāmaggiyāti ettha kīdisī saṅghasāmaggī veditabbāti āha ‘‘kosambakasāmaggīsadisāva veditabbā’’ti. Etthāti sāmaggīpavāraṇāyaṃ. Appamattaketi pattacīvarādiṃ paṭicca uppanne appamattake vivāde. Pavāraṇāyamevāti pavāraṇādivaseyeva. Kasmiṃ divase sāmaggīpavāraṇā kātabbāti āha ‘‘sāmaggīpavāraṇa’’ntiādi. Paṭhamapavāraṇanti pubbakattikapuṇṇamiṃ. Yāva kattikacātumāsinī puṇṇamāti ayaṃ avadhi anabhividhiavadhi nāma. Kasmā? Kattikacātumāsinipuṇṇamiṃ ṭhapetvā antoyeva gahetabbattā. Etthantareti etasmiṃ dvinnaṃ puṇṇaminamantare aṭṭhavīsatipamāṇe divase kātabbā. Tatoti etthantarasaṅkhātā aṭṭhavīsadivasato.

140. Dvevācikādipavāraṇākathā

234.Ñattiṃ ṭhapentenāpīti pisaddo na kevalaṃ pavārentena eva dvevācikaṃ pavāretabbaṃ, atha kho ñattiṃ ṭhapentenāpi dvevācikañattiyeva ṭhapetabbāti dasseti. Ettha cāti ‘‘samānavassikaṃ pavāretu’’nti pāṭhe ca. Samānavassikāti gaṇanavasena samānaṃ vassaṃ etesanti samānavassikā, samāne vasse upasampādentīti vā samānavassikā. Ekatoti ekasmiṃ khaṇe, ekapahārena vā.

141. Pavāraṇāṭṭhapanakathā

236. Sabbaṃ saṅgaṇhātīti sabbasaṅgāhikaṃ. Puggalassa ṭhapanaṃ puggalikaṃ. Tatthāti dvīsu pavāraṇāṭṭhapanesu . Sabbasaṅgāhike ṭhapitā hotīti sambandho. Yāva rekāro atthi, tāvāti yojanā. Bhāsiyitthāti bhāsitā. Lapiyitthāti lapitā. Na pariyosiyitthāti apariyositā. Etthantareti etasmiṃ sukārarekārānaṃ antare. Ekapadepīti pisaddo ekakkharepīti atthaṃ sampiṇḍeti. Ṭhapitāti ‘‘suṇātu me bhante saṅgho, itthannāmo puggalo sāpattiko, tassa pavāraṇaṃ ṭhapemī’’ti ñattiyā ṭhapitā. Yyakāreti ‘‘pavāreyyā’’ti ettha yyakāre. Tatoti yyakārato. Puggalikaṭṭhapane pana aṭṭhapitā hotīti sambandho. Saṃkāratoti ‘‘saṅghaṃ bhante’’ti ettha saṃkārato. Sabbapacchimoti tīsu vāresu tatiyavāre sabbesaṃ akkharānaṃ pacchimo ṭikāro atthīti yojanā. Etthantareti etasmiṃ saṃkāraṭikārānaṃ antare. Tasmāti yasmā pariyositā hoti, tasmā. ‘‘Eseva nayo’’ti vuttavacanaṃ vitthārento āha ‘‘etāsupi hī’’tiādi. Tattha etāsupīti dvevācikaekavācikasamānavassikāsupi. Pisaddo tevācikamapekkhati. Ṭhapanakhettanti ṭhapanassa bhūmi. Itisaddo parisamāpanattho.

237.Anuyuñjiyamānoti ettha anuyuñjasaddo pucchanatthoti āha ‘‘pucchiyamāno’’ti. Paratoti parasmiṃyeva khandhaketi (mahāva. 237) attho. Alaṃ bhikkhu mā bhaṇḍanantiādīnīti ettha ādisaddena ‘‘mā kalahaṃ, mā vivāda’’ntivacanāni saṅgaṇhāti, vacanāni vatvā omadditvāti yojanā. Vacanomaddanāti vacaneneva omaddanā. ti saccaṃ. Idhāti imasmiṃ pavāraṇāṭṭhapanaṭṭhāne. Anuddhaṃsitaṃ paṭijānātīti ettha paṭijānanākāraṃ dassento āha ‘‘amūlakena pārājikena anuddhaṃsito ayaṃ mayā’’ti. ‘‘Liṅganāsanāyā’’ti iminā daṇḍakammanāsanasaṃvāsanāsanāni nivatteti.

238.Etanti ‘‘asukā āpattī’’ti vacanaṃ. Kalahassa mukhanti kalahassa upāyo.

143. Vatthuṭṭhapanādikathā

239. Corā agamaṃsu kirāti sambandho. Pokkharaṇito nīharitvāti sambandho. Soti bhikkhu, evamāhāti sambandho. Vutthenāti vasantena, yena kenaci katanti sambandho. Taṃ puggalanti vatthukataṃ taṃ puggalaṃ. Etthāti ‘‘vatthuṃ ṭhapetvā saṅgho pavāreyyā’’ti pāṭhe . Iminā vatthunā apadisāhīti sambandho. Nanti puggalaṃ. Anuvijjitvāti anuyuñjitvā, pucchitvāti attho.

Eko bhikkhu pūjesi, pivīti sambandho. Tassāti bhikkhussa. Tadanurūpoti tesaṃ pūjanapivanānaṃ anurūpo. Soti codako bhikkhu. Taṃ gandhanti taṃ sarīragandhaṃ. Yaṃ puggalanti yojanā. Ṭhapesīti pavāraṇāya ṭhapesi. Ayamassāti ayaṃ doso assa puggalassa.

Idāneva nanti ettha ‘‘na’’nti padaṃ ‘‘puggala’’nti padena yojetabbaṃ. Naṃ puggalanti hi attho. Ubhayanti vatthuñca puggalañcāti ubhayaṃ. Kallaṃ vacanāyāti yuttaṃ kathetuṃ. Kasmā kallaṃ vacanāyāti yojanā. Pavāraṇato pubbe, pacchā cāti sambandho. Iti tasmā kallaṃ vacanāyāti yojanā. Idañhi ubhayanti vatthupuggalasaṅkhātaṃ idameva ubhayaṃ. Pavāraṇāya pubbeti yojanā. Ukkoṭentassāti cālentassa.

144. Bhaṇḍanakārakavatthukathā

240.Catutthapañcamāti chasu pakkhesu poṭṭhapādamāsassa juṇhapakkhakāḷapakkhasaṅkhātā catutthapañcamā. Tatiyoti sāvaṇamāsassa kāḷapakkho tatiyo. Tatiyacatutthapañcamā vāti ettha tatiyoti sāvaṇamāsassa kāḷapakkho. Catutthoti poṭṭhapādamāsassa juṇhapakkho. Pañcamoti tasseva kāḷapakkho. ‘‘Tatiya…pe… pañcamā vā’’ti padāni ‘‘dve vā tayo vā’’ti padehi yathākkamaṃ yojetabbāni. Catutthe vā kateti catutthapakkhe vā pannarasibhāvena kate. Dve cātuddasikāti tatiyapakkhe ca cātuddasiyā saddhiṃ dve cātuddasikā. Imeti bhaṇḍanakārakā. Teti bhaṇḍanakārakā.

Asaṃvihitāti ettha akārassa virahatthaṃ dassento āha ‘‘saṃvidahanavirahitā’’ti. Tattha saṃvidahanavirahitāti saṃvidahanarakkhavirahitā. Āgamanajānanatthāyāti bhaṇḍanakārakānaṃ āgamanassa jānanatthāya. Kilantatthāti tumhe kilantā bhavatha. ‘‘Sammohaṃ katvā’’ti iminā vikkhitvāti padassa vikkhepaṃ katvāti atthaṃ dasseti. No ce labhethāti ettha kimatthāya na labhethāti āha ‘‘bahisīmaṃ gantu’’nti. ‘‘Bhaṇḍanakārakānaṃ…pe… hontī’’ti iminā alabhanassa kāraṇaṃ dasseti. Yanti āgamaṃ juṇhaṃ. Komudiyā cātumāsiniyāti pacchimakattikapuṇṇamāyaṃ. Sā hi kumudānamatthitāya komudī, catunnaṃ vassikānaṃ māsānaṃ pūraṇattā cātumāsinīti vuccati. Tadā hi kumudāni supupphitāni honti, tasmā kumudānaṃ samūhā, kumudāni eva vā komudā, te ettha atthīti komudīti vuccati, kumudavatīti vuttaṃ hoti . Avassaṃ pavāretabbanti dhuvaṃ pavāretabbaṃ. ti saccaṃ, yasmā vā. Tanti komudiṃ cātumāsiniṃ.

145. Pavāraṇāsaṅgahakathā

241.Aññataro phāsuvihāroti ettha phāsuvihāro nāma koti āha ‘‘taruṇasamatho vā taruṇavipassanā vā’’ti. Iminā taruṇasamathavipassanā phāsuṃ viharati anenāti phāsuvihāroti dasseti. Paribāhirā bhavissāmāti ettha kasmā imamhā phāsuvihārā paribāhirā bhavissantīti āha ‘‘anibaddharattiṭṭhānadivāṭṭhānādibhāvenā’’tiādi. Tattha anibaddharattiṭṭhānadivāṭṭhānādibhāvenāti anibaddhadivāṭṭhānādibhāvena hetubhūtena, asakkontāti sambandho. Ādisaddena anibaddhacaṅkamādayo saṅgaṇhāti. ‘‘Chandadānaṃ paṭikkhipatī’’ti iminā ‘‘sabbeheva ekajjhaṃ sannipatitabba’’nti vākyassa aññatthāpohanaṃ dasseti. ti saccaṃ, yasmā vā. Imesu tīsu chandadānaṃ na vaṭṭati, tasmā paṭikkhipatīti yojanā. Ayaṃ pavāraṇāsaṅgaho nāma na dātabboti yojanā. Taruṇasamathavipassanālābhī ekapuggalo vā hotūti yojanā. ‘‘Ekassapi dātabboyevā’’ti iminā ayaṃ pavāraṇāsaṅgaho ekassa dinnopi sabbesaṃ dinno hotīti dasseti. Pavāraṇāsaṅgahe dinne satīti yojanā. Āgantukāti saṭṭhivassāpi āgantukā. Tesanti dinnapavāraṇāsaṅgahānaṃ. Antarāpīti komudiyā cātumāsiniyā antarāpi.

Iti pavāraṇākkhandhakavaṇṇanāya yojanā samattā.

5. Cammakkhandhakaṃ

147. Soṇakoḷivisavatthukathā

242. Cammakkhandhake issariyādhipaccanti ettha issarassa bhāvo issariyaṃ, adhipatino bhāvo ādhipaccaṃ, issariyañca ādhipaccañca, tehi samannāgataṃ issariyādhipaccanti atthaṃ dassento āha ‘‘issarabhāvena ca adhipatibhāvena ca samannāgata’’nti. ‘‘Rājabhāva’’nti iminā rajjanti ettha rañño bhāvo rajjanti vacanatthaṃ dasseti. ‘‘Raññā kattabbakicca’’nti iminā rañño idaṃ rajjanti vacanatthaṃ dasseti. ‘‘Koḷivīsoti gotta’’nti idaṃ aṭṭhakathāvādavasena vuttaṃ , apadāne pana tassa jātakkhaṇe pitarā koṭivīsadhanassa dinnattā ‘‘koḷivīso nāmā’’ti vuttaṃ. Vuttañhi tattha

‘‘Jātaputtassa me sutvā, pitu chando ayaṃ ahu;

Dadāmahaṃ kumārassa, vīsakoṭī anūnakā’’ti.

Iminā pāḷinayena ‘‘koṭivīso’’ti vattabbe ‘‘cakkavāḷa’’ntiādīsu viya ṭakārassa ḷakāraṃ katvā koḷivīsoti vuttanti daṭṭhabbaṃ. Añjanavaṇṇānīti añjanassa vaṇṇo viya vaṇṇo etesanti añjanavaṇṇāni. Lomāni jātāni hontīti sambandho. Soti soṇo. Ṭhapesi kirāti sambandho. Tehīti asītisahassapurisehi. Paṇṇasālanti paṇṇena chāditaṃ, tena ca parikkhittaṃ sālaṃ. Uṇṇapāvāraṇanti uṇṇamayaṃ uttarāsaṅgaṃ. Pādapuñchanikanti pādaṃ puñchati sodheti anenāti pādapuñchaniyaṃ, tadeva pādapuñchanikaṃ. Sabbevāti soṇena saha asītisahassapurisā eva. Tassa cāti soṇassa ca. Pubbayogoti pubbūpāyo.

Asītigāmikasahassānīti ettha gāmesu vasantīti gāmikā, tesaṃ asītisahassāni asītigāmikasahassānīti atthaṃ dassento āha ‘‘tesū’’tiādi. Tattha ‘‘kulaputtāna’’nti iminā vasantyatthe pavattassa ṇikapaccayassa sarūpaṃ dasseti. ‘‘Asītisahassānī’’ti iminā saddantaropi asītisahassasaddānaṃ samāsabhāvaṃ dasseti. Kenacidevāti ettha ‘‘kenaci ivā’’ti padavibhāgaṃ katvā dakāro padasandhimatto, ivasaddo upamatthoti āha ‘‘kenaci karaṇīyena viyā’’ti. Atha vā ‘‘na panā’’tiādinā evaphalassa dassitattā ‘‘kenaci evā’’ti padacchedaṃ katvā evatthopi yujjatevāti daṭṭhabbaṃ. Assāti bimbisārarañño. Tassāti soṇassa. Dassanāya aññatra kiñci karaṇīyaṃ na atthīti yojanā. Rājāti bimbisāro rājā, sannipātāpesīti sambandho. Diṭṭhadhammike attheti ettha diṭṭhadhammasaddo idhalokattho, ikasaddo hitatthe pavattoti āha ‘‘idhalokahite’’ti. ‘‘Amhāka’’nti iminā ‘‘so no bhagavā’’ti ettha nosaddo amhasaddakāriyoti dasseti. Amhākaṃ so bhagavāti yojanā. Samparāyiketi paralokahite.

‘‘Jānāpemī’’ti iminā ‘‘paṭivedemī’’ti ettha vidadhātuyā ñāṇatthaṃ dasseti. Paṭikāya nimujjitvāti ettha paṭikāsaddo aḍḍhendupāsāṇavācakoti āha ‘‘aḍḍhacandapāsāṇe’’ti. So hi paṭati aḍḍhabhāvaṃ gacchatīti paṭikāti vuccati. Paṭikāsaddoyaṃ attharaṇavisesepi vattati. Yassadānīti ettha yasaddassa visayaṃ dassento āha ‘‘tesaṃ hitakaraṇīyatthassā’’ti. Iminā ayaṃ yaṃsaddo na taṃsaddāpekkhoti dasseti. Atha vā yassāti yo assa. Assa tesaṃ hitakaraṇīyatthassa yo kālo atthi, taṃ kālaṃ bhagavā jānātīti yojanā. Tesanti asītigāmikasahassānaṃ. Pacchāyāyanti ettha pakāro paccantatthavācakoti āha ‘‘vihārapaccante chāyāya’’nti. Sammanāharantīti saṃ punappunaṃ manasāgataṃ abhimukhaṃ harantīti atthaṃ dassento āha ‘‘punappunaṃ manasikarontī’’ti. ‘‘Pasādavasenā’’ti iminā ‘‘kodhavasenā’’tiādīni paṭikkhipati. ‘‘Puna visiṭṭhatara’’nti iminā bhiyyoso mattāyāti nipātassa atthaṃ dasseti.

Soṇassa pabbajjākathā

243. ‘‘Makkhito’’ti iminā phurati vipphārati byāpetīti phuṭoti vutte phuradhātuyā vipphāraṇaṃ nāma makkhitatthoti dasseti. Yatthāti yasmiṃ ṭhāne. Iminā gāvo āhananti etthāti gavāghātananti atthaṃ dassebhi. Tantissareti tantiyā guṇassa sare. Vādanakusaloti vādane kusalo. Kharamucchitāti kharena mucchitā. ‘‘Sarasampannā’’ti iminā saro etissamatthīti saravatī, vīṇāti dasseti. Kammaññāti ettha kammasaddato khamatthe ññapaccayoti āha ‘‘kammakkhamā’’ti. Mandamucchanāti mandena mucchanā. Same guṇeti ettha samo nāma majjhimo, guṇo nāma mukhyato vīṇāya jiyā, upacārato saroti āha ‘‘majjhime sare’’ti. Vīriyasamathanti ettha vīriyañca samatho cāti atthaṃ paṭikkhipanto āha ‘‘vīriyasampayuttaṃ samatha’’nti. Iminā vīriyena sampayuttaṃ samathaṃ vīriyasamathanti dasseti. ‘‘Vīriyaṃ samathena yojehī’’ti iminā vīriyena samathaṃ yojehīti atthopi dassitoti daṭṭhabbaṃ. Indriyānañca samatanti ettha saddhādīni pañcindriyāneva gahetabbāni, na aññānīti dassento āha ‘‘saddhādīnaṃ indriyāna’’nti. ‘‘Samabhāva’’nti iminā tāpaccayo bhāvatthe hotīti dasseti. Tatthāti ‘‘indriyānaṃ samata’’ntipāṭhe, saddhādīsu indriyesu vā. Tattha ca nimittaṃ gaṇhāhīti ettha bhāvenabhāvalakkhaṇe thapaccayo hotīti āha ‘‘tasmiṃ samathe satī’’ti. Ādāse sati mukhabimbena kattubhūtena uppajjitabbaṃ iva, tasmiṃ samathe sati yena nimittena kattubhūtena uppajjitabbanti yojanā. Samathassa nimittaṃ samathanimittaṃ, indriyānaṃ samabhāvo. Eseva nayo sesesupi. Samathanimittādīni cattāri ekasesena vā sāmaññaniddesena vā ‘‘nimitta’’nti vuccati.

244.Aññaṃbyākareyyanti ettha aññaṃ byākaronto attānaṃ ‘‘arahā aha’’nti jānāpetīti āha ‘‘arahā aha’’nti jānāpeyya’’nti. Cha ṭhānānīti ettha ṭhānasaddo kāraṇatthoti āha ‘‘cha kāraṇānī’’ti . ‘‘Paṭivijjhitvā’’tiādinā adhimuttoti padassa adhippāyatthaṃ dasseti. Saddattho pana adhimuccatīti adhimuttoti daṭṭhabbo. Arahattaṃ vuccatīti sambandho. ti vitthāro. Asammohotīti ettha ākāratthavācako itisaddo pubbapadesupi yojetvā ‘‘nekkhamaṃ iti vuccatī’’tiādinā yojanā kātabbā.

‘‘Paṭivedharahita’’nti iminā kevalaṃ saddhāmattakanti ettha mattasaddassa nivattetabbatthaṃ dasseti. Paṭivedhapaññāyāti maggapaññāya. ‘‘Asammissa’’nti iminā kevalasaddassa asammissatthaṃ dasseti. Paṭicayanti ettha paṭisaddo anupacchinnattho, cidhātu vaḍḍhanatthoti āha ‘‘punappunaṃ karaṇena vaḍḍhi’’nti, maggapaṭivedhena vītarāgattāyevāti sambandho. Tanninnamānasoyevāti tasmiṃ phalasamāpattivihāre ninnamānaso eva.

Lābhasakkārasilokanti ettha labhanaṃ lābho, suṭṭhu karaṇaṃ sakkāro, silokanaṃ vaṇṇabhaṇanaṃ siloko, lābho ca sakkāro ca siloko ca lābhasakkārasilokanti atthaṃ dassento āha ‘‘catupaccayalābhañcā’’tiādi. Tesaṃyevāti catunnaṃ paccayānameva. ‘‘Sīlañca vatañcā’’ti iminā sīlabbatantipadassa dvandavākyaṃ dasseti.

Bhusasaddassa kaliṅgaratthaṃ paṭikkhipanto āha ‘‘balavanto’’ti ‘‘khīṇāsavassā’’ti iminā nevassāti ettha tasaddassa visayaṃ dasseti. ‘‘Gahetvā’’ti iminā pariyādiyantīti ettha paripubbaāpubbadādhātuyā gahaṇatthaṃ dasseti. ti saccaṃ. Kilesā karontīti sambandho. Tesanti kilesānaṃ. Āneñjappattanti ettha iñjanaṃ kampanaṃ iñjaṃ, na iñjaṃ aneñjaṃ, tameva āneñjaṃ, taṃ pattanti āneñjappattanti atthaṃ dassento āha ‘‘acalanappatta’’nti. Vayañcāti casaddo avuttasampiṇḍanatthoti āha ‘‘vayampi uppādampī’’ti.

Upādānakkhayassāti ettha upādānakkhayaṃ adhimuttassāti dassento āha ‘‘upayogatthe sāmivacana’’nti. ‘‘Uppādañca vayañcā’’ti iminā āyatanuppādanti ettha uppādasaddena vayopi avinābhāvato gahetabboti dasseti. Sammāti nipāto ñāyatthoti āha ‘‘hetunā nayenā’’ti. Santacittassāti ettha santasaddassa khedādīsupi pavattattā idha nibbutatthe vattatīti āha ‘‘nibbutacittassā’’ti. Anunayapaṭighehīti anu punappunaṃ ārammaṇe cittaṃ netīti anunayo, rāgo, ārammaṇe paṭihaññatīti paṭigho, doso, anunayo ca paṭigho ca anunayapaṭighā, tehi. Iṭṭhe anunayo, aniṭṭhe paṭigho hotīti sambandho daṭṭhabbo.

148. Diguṇādiupāhanapaṭikkhepakathā

245.Aññaṃ byākarontīti ettha aññasaddo sabbanāmasuddhanāmavasena duvidho. Tesu idha suddhanāmaṃ, taṃ pana bāle ca dārake ca arahatte ca pavattati, idha pana arahatteti dassento āha ‘‘arahattaṃ byākarontī’’ti. Yenāti sabhāvena. Arahāti ñāyatīti arahāiti attho ñāyati. Soti sabhāvo. Suttavaṇṇanātoyevāti aṅguttaraṭṭhakathāto eva. Na upanītoti na upari nīto. Ekacce moghapurisāti ekaccesaddo aññepariyāyo, moghasaddo tucchavevacanoti āha ‘‘aññe pana tucchapurisā’’ti. ‘‘Hasamānā viyā’’ti iminā hasamānakaṃ maññeti ettha maññesaddo viyatthoti dasseti. Asantamevāti avijjamānaṃyeva. Ekapalāsikanti ettha palāsasaddo paṇṇavācako. Paṭalaṃ nāma paṇṇaṃ viya hoti, tasmā ‘‘ekapaṭala’’nti vuttaṃ. Asītisakaṭavāheti ettha asīti padaṃ sakaṭapadena sambandhaṃ katvā asītisakaṭehi vahitabbeti attho daṭṭhabbo. ‘‘Dve sakaṭabhārā eko vāho’’ti iminā vāhānaṃ cattālīsabhāvaṃ dasseti. Sattahatthikañca anīkanti ettha anīkassa sarūpaṃ dassento āha ‘‘cha hatthiniyo cā’’tiādi. Sattannaṃ hatthīnaṃ samūho sattahatthikaṃ. Sattaanīkattā ekūnapaññāsahatthino honti. Tesu satta hatthino, dvācattālīsa hatthiniyo honti. Dviguṇāti ettha guṇasaddo paṭalatthoti āha ‘‘dvipaṭalā’’ti. Guṇaṅguṇūpāhanāti ettha dviguṇatiguṇānaṃ visuṃ gahitattā pārisesato guṇaṅguṇabhāvaṃ dassento āha ‘‘catupaṭalato paṭṭhāya vuccatī’’ti. Guṇaṅguṇūpāhanāti paṭalapaṭalā upāhanā, bahupaṭalā upāhanāti attho. Ukārena saha yojetvā gakāro sajjhāyitabbo ca likhitabbo ca. Idāni potthakesu pana ukāro na dissati.

149. Sabbanīlikādipaṭikkhepakathā

246.Sabbāva nīlikāti sabbāva upāhanāyo nīlikā, sabbaṭṭhānesu nīlametāsanti sabbanīlikātipi kātabbo. Tattha cāti tesu nīlikādīsu ca. Ummārapupphassa vaṇṇo viya vaṇṇo etissāti ummārapupphavaṇṇā. Evaṃ sesesupi. Addāriṭṭhakavaṇṇāti ettha addoti allo. Ariṭṭhoti pheṇilarukkho vā kāko vā, tasmā addo allo ariṭṭho pheṇilarukkho, kāko vāti addāriṭṭho, tadeva addāriṭṭhako, addāriṭṭhakassa vaṇṇo viya vaṇṇo etissāti addāriṭṭhakavaṇṇā . Etāsūti sabbanīlikādīsu. Puñchitvāti parimajjitvā. Appamattakenāpīti pisaddo sambhāvane. Sabbanīlādike bhinne kā nāma kathāti attho.

‘‘Yāsaṃ vaddhāyeva nīlā’’ti iminā nīlakā vaddhikā etāsanti nīlakavaddhikāti chaṭṭhībāhiratthasamāsaṃ dasseti. Vaddhikāti ca naddhi. Sā hi upāhanatalato vaddhayatīti vaddhikāti ca upāhanatalaṃ bandhati imāyāti vaddhikāti ca vuccati. Sabbatthāti sabbesu pītakavaddhikādīsu. Etāyopīti nīlakavaddhikādikā upāhanāyopi. Taleti upāhanāya tale. ‘‘Khallakaṃ bandhitvā’’ti iminā khallakena bandhitabbāti khallakabaddhāti vacanatthaṃ dasseti. Yonakaupāhanāti yonakajātīnaṃ manussānaṃ upāhanā. Paliguṇṭhetvāti parisamantato veṭhetvā. ‘‘Upari…pe… jaṅgha’’nti iminā puṭabaddhato visesaṃ dasseti. Tūlapicunāti tūlasaṅkhātena picunā. ‘‘Tittirapattasadisā’’ti iminā tittirassa pattaṃ viya tittirapattikāti vacanatthaṃ dasseti. Tittiroti ca eko sakuṇaviseso. Kaṇṇikaṭṭhāneti dvinnaṃ vaddhikānaṃ ekato samāgamaṭṭhāne. ‘‘Meṇḍa…pe… katā’’ti iminā meṇḍassa visāṇena sadisā vaddhikā etāsanti meṇḍavisāṇavaddhikāti vacanatthaṃ dasseti. Tathevāti yathā meṇḍaajasiṅgasaṇṭhāne vaddhe yojetvā katā, tathevāti attho. ‘‘Vicchikā…pe… katā’’ti iminā vicchikāya aḷo vicchikāḷo, so viya vaddhikā etāsanti vicchikāḷikāti vacanatthaṃ dasseti. Aḷasaddo ‘‘aḷacchinno’’tiādīsu (mahāva. 119) aṅguṭṭhavācako, idha pana naṅguṭṭhavācako, tasmā vuttaṃ ‘‘naṅguṭṭhasaṇṭhāne’’ti. Talesūti upāhanāya talesu. ‘‘Mora…pe… sibbikā’’ti iminā morapiñchehi parisamantato, parikkhipitvā vā sibbitā morapiñchaparisibbitāti vacanatthaṃ dasseti. Citrā upāhanāyoti ettha citrasaddo vicitratthoti āha ‘‘vicitrā’’ti. Etāsūti khallakabaddhādīsu. Vaḷañjetabbāti paribhuñjitabbā. Vaḷaji paribhogeti dhātupāṭho (saddanītidhātumālāyaṃ 15 jakārantadhātu). Tālujo tatiyo. Tesu panāti khallakādīsu pana. Sati santesūti yojanā. Sīhacammena parikkhipitabbāti sīhacammaparikkhatāti vacanatthaṃ dassento āha ‘‘pariyantesū’’tiādi. Pakkhibiḷāloti tuliyo. So hi pakkhayuttattā ca biḷālamukhasadisamukhattā ca pakkhibiḷāloti vuccati. Iminā luvakacammaparikkhatāti ettha luvakasaddo pakkhibiḷālapariyāyoti dasseti. ‘‘Ulūkacammaparikkhatā’’tipi pāṭho. Etāsupīti sīhacammaparikkhatādīsupi. Yā kāci upāhanāyoti sambandho.

247.Omukkanti ettha avatyūpasaggassa viyogatthaṃ dassento āha ‘‘paṭimuñcitvā apanīta’’nti. Purāṇaṃ guṇaṅguṇūpāhananti attho.

151. Ajjhārāme upāhanapaṭikkhepakathā

248. ‘‘Yena sippenā’’tiādinā abhi adhikaṃ jīvanti anenāti abhijīvanaṃ, kiṃtaṃ? Sippanti atthaṃ dasseti. Tassāti sippassa . Idhāti imasmiṃ sāsane. Yaṃsaddo vacanavipallāsoti āha ‘‘ye tumhe’’ti. ti saccaṃ. Yaṃnipātoti yaṃiti nipāto yadisaddassa atthe pavattatīti yojanā. Ācariyā evāti evasaddena ācariyamattabhāvaṃ paṭikkhipati. ti saccaṃ. Soti avassiko. Tanti chabbassaṃ. Nissāya vacchatīti avassikassa catuvassakāle chabbassassa dasavassikattā taṃ nissāya vasati. Upajjhāyamattaṃ dassento āha ‘‘upajjhāyassā’’tiādi. Mahantatarāti attano vuḍḍhatarā. Upajjhāyassa mattaṃ pamāṇametesanti upajjhāyamattā.

249. Pādato nikkhantena khīlasadisena maṃsena pavatto ābādho pādakhīlābādhoti vacanatthaṃ dassento āha ‘‘pādato’’tiādi. Pādato nikkhantanti sambandho.

251.Tiṇapādukātiādīsu tiṇena katā pādukā tiṇapādukāti vacanatthādiṃ dassento āha ‘‘yena kenaci tiṇenā’’tiādi. Taṃ suviññeyyameva. ‘‘Bhūmiyaṃ suppatiṭṭhitāti’’ādinā na saṅkamitabbāti asaṅkamanīyāti atthaṃ dasseti.

252.Aṅgajātenevāti attano aṅgajātena eva. Aṅgajātanti gāvīnaṃ aṅgajātaṃ. Ogāhetvāti ettha otyūpasaggo daḷhatthoti āha ‘‘daḷhaṃ gahetvā’’ti.

153. Yānādipaṭikkhepakathā

253.Itthiyuttenāti ettha rūḷīvasena dhenupi itthī nāmāti āha ‘‘dhenuyuttenā’’ti. Purisantarenāti ettha puriso eva antaro añño etthāti purisantaraṃ yānaṃ. Purisantaro nāma atthato sārathīti āha ‘‘purisasārathinā’’ti, yānenāti yojanā. Gaṅgāmahiyāyāti ettha gaṅgā ca mahī ca gaṅgāmahī, tattha kīḷikā gaṅgāmahiyāti atthaṃ dassento āha ‘‘gaṅgāmahīkīḷikāyā’’ti. Tattha hi itthipurisā yānehi udakakīḷaṃ kīḷanti. Purisayuttaṃhatthavaṭṭakanti ettha ‘‘anujānāmi bhikkhave purisayuttañca hatthavaṭṭakañcā’’ti dassento āha ‘‘etthā’’tiādi. Tattha purisayuttanti purisena yujjitabbanti purisayuttaṃ yānaṃ. Hatthavaṭṭakanti hatthena vaṭṭetabbanti hatthavaṭṭakaṃ yānaṃ. Yānugghātenāti yānassa ullaṅghitvā gamanena. Hanadhātu hi gatyattho. Tamatthaṃ dassento āha ‘‘yānaṃ abhiruhantassā’’tiādi. ‘‘Tappaccayā’’ti iminā yānugghātenāti ettha hetvatthe karaṇavacananti dasseti. Pīṭhakasivikanti pīṭhena saha kataṃ sivikaṃ. Paṭapoṭalikanti paṭamayaṃ poṭalikaṃ.

154. Uccāsayanamahāsayanapaṭikkhepakathā

254. Uccaṃ āsayanaṃ uccāsayanaṃ. Mahantaṃ āsayanaṃ mahāsayanaṃ. Āsandiādīsu evaṃ vinicchayo veditabboti yojanā. Pamāṇātikkantāsananti dīghāsanaṃ. Tañhi āgamma sadati nisīdatīti ettha, āyataṃ vā suṭṭhuṃ dadātīti āsandīti vuccati. Vāḷarūpānīti sīhabyagghādivāḷarūpāni. Pādesu vāḷarūpāni paricchinditvā aṅkīyati lakkhīyatīti pallaṅko. Gonakoti gavati dīghalomehi uggacchati etthāti gonako. Kojavoti kuyaṃ bhūmiyaṃ javati gacchatīti kojavo. Tassāti gonakassa. Lomāni caturaṅgulādhikāni honti kirāti yojanā. Vānacitrauṇṇāmayattharaṇoti vānena sibbanena sañjātaṃ citrarūpametthāti vānacitraṃ, uṇṇāya nibbatto uṇṇāmayo, soyeva attharaṇo uṇṇāmayattharaṇo, vānacitrañca taṃ uṇṇāmayattharaṇo ceti vānacitrauṇṇāmayattharaṇo. Setattharaṇoti setatthikehi sevīyatīti soto, soyeva attharaṇo setattharaṇo. Iminā atthena paṭati setabhāvaṃ gacchatīti paṭikāti kātabbaṃ. Paṭikāsaddoyaṃ aḍḍhendupāsāṇepi pavattati. Ghanapupphakoti ghanaṃ kathinaṃ pupphametthāti ghanapupphako. Iminā ghanapupphasaṅkhātaṃ paṭalamettha atthīti paṭalikāti dasseti. Soti attharaṇo. Āmalakapaṭoti āmalakapupphaṃ dassetvā kato paṭo. Tūlikāti tūlaṃ pūretvā katā tūlikā. Vikatikāti sīhabyagghādirūpehi (dī. ni. aṭṭha. 1.15) vicittākārena karīyatīti vikatikā. Dīghanikāyaṭṭhakathāyaṃ ‘‘uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’’nti vuttaṃ. Idha pana ‘‘uddalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ, ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇa’’nti vuttaṃ. Tasmā dve aṭṭhakathāyo aññamaññaṃ visadisā honti. Ettha dīghanikāyaṭṭhakathānayena vacanatthaṃ karissāmi. Uṭṭhitaṃ dvīhi pakkhehi, dvīsu vā dasāsaṅkhātaṃ lomametthāti uddalomī. Niggahitāgamaṃ katvā ‘‘undalomī’’tipi pāṭho, ayamevattho. Ekasmiṃ ante dasāsaṅkhātaṃ lomametthāti ekantalomīti. Koseyyakaṭṭissamayanti ettha koseyyanti kosiyasuttaṃ. Kaṭṭissanti kaṭṭissanāmakaṃ vākaṃ. Iminā koseyyañca kaṭṭissañca kaṭṭissānīti virūpekasesaṃ katvā kaṭṭissehi pakataṃ attharaṇaṃ kaṭṭissanti atthaṃ dasseti. Suddhakoseyyanti ratanaaparisibbitaṃ suddhakoseyyaṃ. Iminā suddhakaṭṭissampi vaṭṭatīti dasseti.

Soḷasa nāṭakitthiyo ṭhatvā naccaṃ karonti etthāti kuttakanti atthaṃ dassento āha ‘‘soḷasanna’’ntiādi. Ajinacammehīti ajinamigacammehi, kataiti sambandho. Paveṇīti dupaṭṭatipaṭṭādīhi paraṃparavasena katattā ‘‘paveṇī’’ti vuccati. Ajinacammāni hi sukhumatarāni, tasmā dupaṭṭatipaṭṭādīni katvā paveṇivasena katāni. Tasmā vuttaṃ ‘‘ajinapaveṇī’’ti. ‘‘Kadalimigacammaṃ nāmā’’ti iminā tassa cammaṃ kadalimigaiti gahetabbaṃ uttarapadalopavasena vā upacārena vāti dasseti. Pavarasaddo uttamatthoti āha ‘‘uttamapaccattharaṇa’’nti. Tanti kadalimigapavarapaccattharaṇaṃ. Sauttaracchadanti ettha sakāro sahasaddakāriyoti dassento āha ‘‘saha uttaracchadenā’’ti. ‘‘Uparī’’ti iminā uttarasaddassa seṭṭhādayo nivatteti. ‘‘Saddhi’’nti iminā sahasaddassa tulyatthaṃ nivatteti. ‘‘Seta…pe… na vaṭṭatī’’ti iminā rattavitānaṃ heṭṭhā kappiyapaccattharaṇe satipi na vaṭṭatīti dasseti . Kasmā? Rattavitānassa akappiyattā. Ubhatolohitakūpadhānanti ettha ubhasarūpaṃ dassetuṃ vuttaṃ ‘‘sīsūpadhānañca pādūpadhānañcā’’ti. Sīso upagantvā tiṭṭhati etthāti upadhānaṃ, upa bhusaṃ vā sukhaṃ dhāretīti upadhānaṃ, bibbohanaṃ. Sace pamāṇayuttaṃ, taṃ upadhānaṃ vaṭṭatīti yojanā.

155. Sabbacammapaṭikkhepādikathā

255.Dīpipotakoti dīpipoto viyāti dīpipotako vaccho. Bhittidaṇḍakādīsūti bhittisambandhesu daṇḍakādīsu. Ādisaddena bhittithambhādayo saṅgaṇhāti.

256. Yo na sakkoti anupāhano gāmaṃ pavisituṃ, so gilāno nāmāti yojanā.

157. Soṇakuṭikaṇṇavatthukathā

257.Etenāti ‘‘kuraraghare’’ti pāṭhena. Assāti mahākaccānassa. Papātanāmaketi yasmā mahātaṭo ettha atthi, tasmā papātanāmako hoti. Etenāti ‘‘papātake pabbate’’ti pāṭhena. Assāti mahākaccānassa. Koṭiagghanakaṃ piḷandhanaṃ kaṇṇe etassatthīti kuṭikaṇṇoti vacanatthaṃ dassento āha ‘‘koṭiagghanakaṃ panā’’tiādi. Piḷandhati anenāti piḷandhanaṃ, alaṅkāro . Dantajo catutthakkharo. ‘‘Pasādajanaka’’nti iminā pasādaṃ janetīti pāsādikoti vacanatthaṃ dasseti. Pasādanīyanti pasāditabbaṃ, pasādituṃ arahanti attho. Atthavacananti attho vuccati anenāti atthavacanaṃ. Pāḷiyaṃ idāni potthakesu ‘‘pasādanīya’’nti pāṭho natthi. ‘‘Pāsādika’’ntipadassa pubbe ‘‘dassanīya’’nti pāṭhoyeva atthi. Uttamadamathasamathantiettha damathasaddassa ñāṇatthañca indriyasaṃvaratthañca samathasaddassa samādhatthañca cittūpasamatthañca dassento āha ‘‘uttamaṃ damathañcā’’tiādi. Casaddena dvandavākyaṃ dasseti. Visūkāyikavipphanditānanti visūkāya paṭipakkhāya pavattānaṃ diṭṭhicittasaṅkhātānaṃ vividhacalanānaṃ. ‘‘Vīriyindriya’’nti iminā yatindriyanti ettha yatasaddo vīriyavācakoti dasseti. Nāganti ettha natthi āgu pāpametassāti nāgoti vacanatthaṃ dassento āha ‘‘āguvirahita’’nti kiṃ divasato paṭṭhāyāti āha ‘‘mama pabbajjādivasato paṭṭhāyā’’ti. Kaṇhā mattikā uttari etthāti kaṇhuttarāti atthaṃ dassento āha ‘‘kaṇhamattikuttarā’’ti. ‘‘Uparī’’ti iminā uttarasaddassa atthaṃ dasseti. ‘‘Gunnaṃ khurehī’’ti iminā gunnaṃ khurakaṇṭakasadisattā gokaṇṭakā nāmāti dasseti. Te gokaṇṭake rakkhitunti sambandho. Evaṃ kharā bhūmi hotīti yojanā. Etehīti eragūādīhi catūhi tiṇehi. Tanti eragūtiṇaṃ. Tenāti moragūtiṇena. Jantussa vaṇṇoti sambandho. Senāsanaṃ paññapesīti ettha kiṃ nāma senāsanaṃ paññapesīti āha ‘‘bhisiṃ vā kaṭasārakaṃ vā paññapesī’’ti. Paññapetvā ca pana soṇassa ārocesi. Kiṃ ārocesīti āha ‘‘āvuso’’tiādi. Satthā vasitukāmoti sambandho.

258. ‘‘Tassa soṇassā’’ti iminā paṭibhātu tanti ettha ‘‘ta’’ntipadaṃ sāmyatthe upayogavacananti dasseti. Tanti tava. Aṭṭhakavaggikānīti aṭṭhapamāṇo, aṭṭhasamūho vā vaggo etesanti aṭṭhakavaggikāni. Kāmasuttādīni (su. ni. 772 ādayo) soḷasa suttāni. Yoti puggalo, samannāgatoti sambandho. Ariyopīti pisaddo na kevalaṃ sucisamannāgatoyeva pāpe na ramati, atha kho ariyopīti dasseti. ‘‘Paṭibhātu ta’’nti pāṭhato yāva ‘‘sucīti vutta’’nti pāṭhā kesuciyeva aṭṭhakathāpotthakesu atthi. Ayaṃ khvassāti ettha assasaddo ākhyātoti āha ‘‘bhaveyyā’’ti. Paridassesīti pañca varāni paricchinditvā dassesi. Yaṃ vacanaṃ me upajjhāyo jānāpeti, tassa vacanassa ayaṃ kālo bhaveyyāti yojanā.

259.Vinayadharapañcamenāti ettha upajjhāyapañcamenāti atthaṃ paṭikkhipanto āha ‘‘anussāvanācariyapañcamenā’’ti. Upāhanakosakoti upāhanāya pakkhipanokāso kosako. Eḷakacammaajacammesu akappiyaṃ nāma natthi. Migacamme pana kiñci vaṭṭati, na kiñci vaṭṭati . Taṃ vibhajitvā dassento āha ‘‘migacamme’’tiādi. Etesaṃyevāti eṇimigādīnaṃ channameva. Aññesaṃ panāti chahi migehi avasesānaṃ pana. Tesaṃ cammaṃ na vaṭṭatīti sambandho.

Gāthāyaṃ makkaṭo ca kāḷasīho ca sarabho ca kadalimigo ca keci ye vāḷamigā atthi, te cāti yojanā. Tesanti makkaṭādīnaṃ.

Tatthāti gāthāya, makkaṭādīsu vā. ‘‘Sīhabyagghaacchataracchā’’ti iminā vāḷamigānaṃ sarūpaṃ dasseti. Ettakāyeva vāḷamigāti āha ‘‘na kevala’’ntiādi. Etesaṃyevāti sīhabyagghaacchataracchānameva. Na cammaṃ na vaṭṭatīti sambandho. Yesanti channaṃ eṇimigādīnaṃ. Teti cha eṇimigādike. Hi saccaṃ sabbesaṃ etesaṃ vāḷamigānaṃ cammaṃ na vaṭṭatīti yojanā. Āharitvā vā na dinnanti āharitvā vā hatthe vā pādamūle vā ṭhapetvā na dinnaṃ. ‘‘Gaṇanaṃ na upetī’’ti iminā gaṇanaṃ upagacchatīti gaṇanūpaganti atthaṃ dasseti. Adhiṭṭhitañcāti adhiṭṭhitaṃ pana. Yadāti yasmiṃ kāle. Tatoti kālato.

Iti cammakkhandhakavaṇṇanāya yojanā samattā.

6. Bhesajjakkhandhakaṃ

160. Pañcabhesajjādikathā

260. Bhesajjakkhandhake saradakāle uppanno sāradikoti atthaṃ dassento āha ‘‘saradakāle uppannenā’’ti. ‘‘Pittābādhenā’’ti iminā ābādhassa sarūpaṃ dasseti. Pittābādhassa kāraṇaṃ vitthārento āha ‘‘tasmiṃ hī’’tiādi. Tenāti hetunā. Tesanti bhikkhūnaṃ. Koṭṭhabbhantaragatanti koṭṭhassa abbhantaraṃ gataṃ. Antassa anto pavisanaṃ hotīti adhippāyo. Āhāratthanti āhārassa kiccaṃ, āhārena vā kattabbaṃ kiccaṃ.

261.Nacchādentīti tāni bhesajjāni bhojanāni nacchādenti. Kasmā? Bhojanānaṃ ajīraṇattā . Iti imamatthaṃ dassento āha ‘‘na jīrantī’’ti. Nacchādattā na vātarogaṃ paṭippassambhetuṃ sakkonti. Ettha ca ‘‘na jīrantī’’ti iminā nacchādanassa kāraṇaṃ dasseti. ‘‘Na vāta…pe… sakkontī’’ti iminā tasseva phalaṃ dassetīti daṭṭhabbaṃ. ‘‘Siniddhānī’’ti iminā sinihantīti senehikānīti atthaṃ dasseti. Bhattacchannakenāti ettha bhattassa acchannakaṃ nāma bhattassa arocikaṃ bhattassa ruciyā anuppādakanti āha ‘‘bhattārocakenā’’ti.

262.Acchavasantiādīsu vinicchayo veditabboti yojanā. Pāḷiyaṃ ‘‘paṭiggahitaṃ nippakkaṃ saṃsaṭṭha’’nti padānaṃ kiriyāvisesanaṃ katvā ‘‘paribhuñjitu’’nti padena sambandhitabbabhāvaṃ dassetuṃ vuttaṃ ‘‘kāle paṭiggahitanti ādīsū’’tiādi. Telaparibhogena paribhuñjitunti ettha kittakaṃ kālaṃ telaparibhogena paribhuñjitabbanti āha ‘‘sattāhakāla’’nti.

161. Mūlādibhesajjakathā

263.Mūlabhesajjādivinicchayopīti pisaddo acchavasantiādīsu vinicchayaṃ apekkhati. Idhāti bhesajjakkhandhake. Yaṃ yanti vinicchayaṃ. Pisanasilāti pisati etthāti pisanā, sāyeva silāti pisanasilā. Iminā acalaṃ hutvā nisīdatīti nisadoti atthaṃ dasseti. Pisanapotakoti pisati anenāti pisano, soyeva potakoti pisanapotako, iminā nisadato potakoti nisadapotakoti atthaṃ dasseti. Hiṅgujātiyoti hiṅgukulāni.

Sāmuddanti ettha samudde santiṭṭhatīti sāmuddanti vacanatthaṃ dassento āha ‘‘samuddatīre’’tiādi. ‘‘Tīre’’ti iminā samuddeti ettha sattamīvibhattiyā samīpatthe pavattabhāvaṃ dasseti. Pakatiloṇanti sabhāvaloṇaṃ, na dabbasambhārehi saddhiṃ pacitanti attho. ‘‘Pabbate uṭṭhahatī’’ti iminā sindhunāmake pabbate uṭṭhahatīti sindhavanti atthaṃ dasseti. Ubbito bhūmito īrati uggacchatīti ubbiranti vacanatthaṃ dassento āha ‘‘bhūmito aṅkuraṃ uṭṭhahatī’’ti. Iminā aṭṭhakathānayena oṭṭhajo tatiyakkharoyeva yujjati, potthakesu pana catutthakkharoyeva dissati. ‘‘Ubbhida’’ntipi pāṭho. Bilanti koṭṭhāso. Tasmā dabbasambhārehi bilehi saddhiṃ pacitaṃ bilanti atthaṃ dassento āha ‘‘dabbasambhārehi saddhiṃ pacita’’nti. Abhidhāne pana (abhidhāne 461 gāthāyaṃ) ‘‘bilāla’’nti pāṭho atthi. Tanti bilaṃ.

264. Assādīnaṃ kāyagandho viya kassaci kāyagandho hotīti yojanā. Tassāpīti bhikkhunopi. Pisaddena kaṇḍuvābādhabhikkhuādayopi sampiṇḍeti. Chakaṇasaddassa assādīnaṃ malepi pavattanato vuttaṃ ‘‘gomaya’’nti. Pākatikacuṇṇampīti apakkarajanacuṇṇampi. Etampīti pākatikacuṇṇampi.

Tanti āmakamaṃsaṃ, na khādīti sambandho. Tanti āmakalohitaṃ vā, na pivīti sambandho. Amanussoti manussasadiso bhūto. Tanti āmakamaṃsalohitaṃ.

265.‘‘Añjana’’nti nāmaṃ sāmaññanti āha ‘‘añjananti sabbasaṅgāhakavacanameta’’nti. Sabbasaṅgāhakavacananti sabbesaṃ añjanānaṃ saṅgāhakavacanaṃ. Etanti ‘‘añjana’’nti etaṃ vacanaṃ. Añjati cakkhuṃ makkheti anenāti añjanaṃ, añjati cakkhuṃ byattaṃ karotīti vā añjanaṃ, tālujo tatiyakkharo. Kapallanti kapalle pavattaṃ. Kapālañhi dīpasikhāya upari nikujjitvā tattha pavattaṃ masi ‘‘kapalla’’nti vuccati. Tamatthaṃ dassento āha ‘‘dīpasikhato gahitamasī’’ti. Añjanūpapisanehīti ettha añjanehi saddhiṃ upanetuṃ pisitabbanti añjanūpapisananti vacanatthaṃ dassento āha ‘‘añjanena saddhiṃ ekato pisitehī’’ti. ‘‘Ekato’’ti iminā ‘‘saddhi’’nti padasseva atthaṃ dasseti. ti saccaṃ. Yaṃkiñci añjanūpapisanaṃ cuṇṇaṃ na na vaṭṭatīti yojanā. Atha vā na vaṭṭati na hoti, vaṭṭatiyevāti yojanā. Imasmiṃ naye ‘‘na vaṭṭatī’’ti ākhyātapadaṃ kiriyāntarāpekkhattā kattā hoti. Ākhyātesupi hi kattuttañca kammattañca labbhati. Candanantiādīni suviññeyyāneva.

Aṭṭhimayanti padassa atibyāpitadosaṃ paṭikkhipanto āha ‘‘manussaṭṭhiṃ ṭhapetvā’’ti. Salākaṭṭhāniyanti ettha salākā tiṭṭhanti etthāti salākaṭṭhāniyanti vacanatthaṃ dassento āha ‘‘yatthā’’tiādi. Tattha yatthāti yasmiṃ susiradaṇḍakādike. Salākanti añjanisalākaṃ. Odahantīti ṭhapenti. Aṃsabaddhakoti aṃse baddhati anenāti aṃsabaddhako. Yamakanatthukaraṇinti natthu karīyati imāyāti natthukaraṇī, yamakā natthukaraṇī yamakanatthukaraṇī.

267. Taṃ sabbaṃ telapākanti sambandho. ‘‘Ati viya khittamajjānī’’ti iminā ati viya khipīyanti pakkhipīyantīti atikhittāni, tāniyeva majjāni atikhittamajjānīti vacanatthaṃ dasseti.

Paṇṇasedanti paṇṇehi sedaṃ. Aṅgārānanti aṅgārehi. Tatthāti tesu paṃsuvālikādīsu. Vātaharaṇapaṇṇānīti vātassa apanayanāni uddālādīni paṇṇāni. Tatthāti tesu paṇṇesu. Nānāpaṇṇabhaṅgakuthitanti nānāpaṇṇāniyeva bhañjitabbaṭṭhena nānāpaṇṇabhaṅgaṃ, tena kuthitaṃ nānāpaṇṇabhaṅgakuthitaṃ. Uṇhodakassāti uṇhodakena. Tatthāti udakakoṭṭhake.

Pabbe pabbeti phaḷumhi phaḷumhi. Yenāti pajjena. Taṃ pajjaṃ abhisaṅkharitunti yojanā. ‘‘Pādānaṃ sappāyabhesajja’’nti iminā pādassa hitaṃ pajjanti vacanatthaṃ dasseti. Tilakakkenāti ettha kakkasaddassa cuṇṇavācakattā ‘‘piṭṭhehī’’ti vuttaṃ. Kabaḷena pakkhipanaṃ kabaḷikaṃ. Sattupiṇḍassa bhattakabaḷasadisattā sattupiṇḍanti vuttaṃ. Āṇi viyāti khīlā viya. Khārenāti loṇasakkharikamayena khārena. Vikāsaṃ rundhatīti vikāsikaṃ, telarundhanapilotikaṃ. Vaṇakammanti vaṇassa, vaṇe vā kammaṃ.

268. Sappadaṭṭhakāleyeva kiṃ sāmaṃ gahetvā paribhuñjitabbanti āha ‘‘na kevala’’ntiādi. Idanti mahāvikaṭaṃ, paribhuñjīkabbanti sambandho . Aññesu panāti sappadaṭṭhato aññesu pana. Sace bhūmipatto gūtho hoti, paṭiggahetabboti yojanā.

269.Vasīkaraṇapānakasamuṭṭhitarogoti kantibhāvasaṅkhātaṃ vasaṃ karoti anenāti vasīkaraṇaṃ, bhesajjaṃ, pivate pānaṃ, taṃyeva pānakaṃ, vasīkaraṇassa pānakaṃ vasīkaraṇapānakaṃ, tena samuṭṭhito rogo vasīkaraṇapānakasamuṭṭhitarogo. Iminā gharadinnakābādhoti ettha gharaṇiyā dinnena vasīkaraṇapānakena samuṭṭhito ābādho gharadinnakābādhoti vacanatthaṃ dasseti. Sītāya āloḷetabbanti sītāloḷaṃ, udakaṃ. Sītāsaddo naṅgalalekhāsaṅkhātaṃ phālapaddhatiṃ mukhyato vadati, phālapaddhatikare phāle laggamattikaṃ upacārato vadati. Tena vuttaṃ ‘‘sītāya āloḷetabba’’nti. Aṭṭhakathāyampi tamatthaṃ dassento āha ‘‘naṅgalenā’’tiādi.

Vipakkagahaṇikoti visesena pācāpanagahaṇiko. Muttaharītakanti ettha ‘‘mutta’’nti sāmaññato vuttepi gomuttameva gahetabbanti dassento āha ‘‘gomuttaparibhāvitaṃ harītaka’’nti. Iminā muttena paribhāvitaṃ harītakaṃ muttaharītakanti vacanatthaṃ dasseti. Taṇḍulakasaṭoti taṇḍuladhovanodakakasaṭo dhotasiniddho, sova muggapacitapānīyoti yojanā. ‘‘Maṃsarasenā’’ti iminā maṃsaraso maṃsena paṭicchādetabbanti paṭicchādanīyanti vuccatīti dasseti.

163. Guḷādianujānanakathā

272.ti saccaṃ. Pakkattāti muggānaṃ pakkabhāvato. Teti muggā.

274.Akappiyakuṭiyanti akappiyakuṭiyā anto. Assāti bhikkhuno na vaṭṭatīti sambandho. Tampīti uṇhayāgumpi. Pisaddena pageva āmisaṃ pacitunti dasseti. Uttaṇḍulabhattanti pakkataṇḍulato viyogoti uttaṇḍulo, ukāro hi viyogatthavācako, apakkataṇḍuloti attho. Uttaṇḍulamayaṃ bhattanti uttaṇḍulabhattaṃ. Sakiṃ kuthitesu khīratakkādīsu aggiṃ dātuṃ vaṭṭatīti yojanā. Biḷālādīnaṃ sattānaṃ samūho rūḷhīvasena ukkapiṇḍakoti vuccatīti āha ‘‘biḷālamūsikagodhāmaṅgusā’’ti. Vighāsādabhāvena nihatamānattā kāyavācaṃ dametīti damako vighāsādoti āha ‘‘vighāsādā’’ti.

276.Tato nīhaṭanti ettha tasaddassa visayaṃ dassento āha ‘‘yatthā’’tiādi. Yatthāti yasmiṃ ṭhāne. Nīhaṭanti nīharitvā haritaṃ.

278.Vanaṭṭhaṃ pokkharaṭṭhanti ettha vane tiṭṭhatīti vanaṭṭho, pokkhare tiṭṭhatīti pokkharaṭṭhoti vacanatthaṃ dassento āha ‘‘vane cevā’’tiādi. ‘‘Paduminigacche’’ti iminā pokkharasaddo padumavācakoti dasseti. Yassa bījaṃ aṅkuraṃ na janeti, taṃ phalaṃ abījaṃ nāmāti yojanā.

167. Satthakammapaṭikkhepakathā

279. Dukkhena rupatīti duropayoti dassento āha ‘‘dukkhena ruhatī’’ti. Satthakammaṃ vā vatthikammaṃ vāti ettha satthena kātabbaṃ kammaṃ satthakammaṃ, vatthipīḷanaṃ kātabbaṃ kammaṃ vatthikammanti vacanatthaṃ dassento āha ‘‘yathā paṭicchanne’’tiādi. ‘‘Sūciyā vā’’tiādinā satthakammanti ettha ‘‘sattha’’nti padaṃ upalakkhaṇamattanti dasseti. ‘‘Satthena vā’’ti padaṃ ‘‘chindanaṃ vā phālanaṃ vā’’tipadehi yojetabbaṃ. ‘‘Sūciyā vā kaṇṭakena vā sattikāya vā’’tipadāni ‘‘vijjhanaṃ vā’’ti padena yojetabbāni. ‘‘Pāsāṇasakkhalikāya vā nakhena vā’’ti padāni ‘‘lekhanaṃ vā’’ti padena yojetabbāni. Etanti satthena chindanādikammaṃ. Ettha cāti satthakammavatthikammesu. Tattha panāti sambādhe pana. Tenāti khārādinā. Vaccamagge yāya bhesajjamakkhitādānavaṭṭiyā khārakammaṃ vā karonti, yāya veḷunāḷikāya telaṃ vā pavesenti, sā bhesajjamakkhitādānavaṭṭi vā sā veḷunāḷikā vā vaṭṭatiyevāti yojanā.

280.Taṃdivasanti tasmiṃ divase. Kiñci satthanti yojanā. Imāyāti suppiyāya aññaṃ kiñci adeyyaṃ kimpi bhavissatīti yojanā. Yatra nāmāti ettha trapaccayo kāraṇatthe hotīti āha ‘‘yasmā nāmā’’ti. ‘‘Vīmaṃsī’’ti iminā paṭivekkhīti ettha paṭiavapubbo ikkhadhātu vīmaṃsanatthoti dasseti. Asukamaṃsanti asukaṃ maṃsaṃ, asukassa vā sattassa maṃsaṃ.

169. Hatthimaṃsādipaṭikkhepakathā

281. Araññakokā nāmāti sasabiḷālādayo satte khādanatthāya kukati ādadātīti koko araññe jāto koko araññakoko, sunakhasadisāti gāmasunakhena sadisā. Tesanti araññakokānaṃ. Yo panāti sunakho pana, uppannoti sambandho. Gāmasunakhiyāti sāmyatthe sāmivacanaṃ. Kokenāti sahādiyoge karaṇavacanaṃ. Tāni padāni ‘‘saṃyogenā’’ti padena yojetabbāni. Tassāti sunakhassa.

Etthāti manussamaṃsādīsu. Sajātikatāyāti samānajātikabhāvato. Anupaddavatthāyāti anupaddavatthaṃ, paṭikkhittānīti sambandho. Āpattīti manussamaṃse thullaccayena, sese dukkaṭena āpatti. Uddissa kataṃ panāti bhikkhuṃ uddissa katamaṃsaṃ pana.

170. Yāgumadhugoḷakādikathā

282.Ekakoti ettha ekato asahāyatthe kapaccayoti āha ‘‘natthi me dutiyo’’ti. Soti brāhmaṇo. Vayaṃ katvāti paribbayaṃ katvā, paṭiyādāpesi kirāti yojanā. Anumodanagāthāyāti anumodanapakāsakāya gāthāya. ‘‘Patthayataṃ icchata’’nti padānaṃ alamatthapayoge sampadānattā vuttaṃ ‘‘alameva dātunti iminā sambandho’’ti. Soyeva gahetabboti ‘‘dātu’’ntibhāvassa kattubhāvena so eva pāṭho gahetabboti attho.

283. Yā yāgu pavāraṇaṃ janeti, sā yāgu bhojjayāgu nāmāti yojanā. Yanti kālaṃ. ‘‘Ādiṃ katvā’’ti iminā yadaggenāti ettha aggasaddo ādyattho kiriyāvisesanatthe karaṇavacananti dasseti. ‘‘Sagganibbattakapuñña’’nti iminā saggāti ettha phalūpacāraṃ dasseti. Soti guḷo.

284.Tathārūpenāti tathāsabhāvena. Guḷassa anurūpasabhāvenāti attho.

173. Pāṭaligāmavatthukathā

285. Yathā sabbaṃ santhataṃ hoti, evaṃ tathā sabbasantharisanthatanti yojanā.

286.Sunidho ca vassakāro cāti ettha cakārehi dvandavākyaṃ dasseti. Āyamukhapacchindanatthanti suṅkamukhassa pacchedanatthaṃ. ‘‘Gharavatthūnī’’ti iminā vatthusaddassa kāraṇadabbatthe paṭikkhipitvā bhūbhedatthaṃ dīpeti. Tā devatā nāmenti kirāti yojanā. Yathānurūpanti yaṃ yaṃ bhogabalānurūpaṃ. Loketi sattaloke. Saddoti kittighoso. Tenevāti tena saddassa abbhuggatahetunā eva. ‘‘Osaraṇaṭṭhānaṃ nāmā’’ti iminā ariyaṃ āyatananti ettha āyatanasaddo samosaraṇaṭṭhānatthoti dasseti. Yattakaṃ kayavikkayaṭṭhānaṃ nāmāti sambandho. ‘‘Vāṇijānaṃ…pe… kayavikkayaṭṭhānaṃ nāmā’’ti iminā vaṇijā patanti sannipatanti etthāti vaṇippatoti vacanatthaṃ dasseti. ‘‘Vaṇijapato’’ti vattabbe jakāralopoti daṭṭhabbo. Pāḷiyaṃ ‘‘tesa’’nti pāṭhasesassa ajjhāharitabbabhāvaṃ dassetuṃ vuttaṃ ‘‘tesaṃ ariyāyatanavāṇijapatāna’’nti. Tesanti ca sāmyatthe sāmivacanaṃ, niddhāraṇatthe vā vibhattaapādānatthe vā. Idanti puraṃ . Puṭabhedananti ettha puṭaṃ bhindanti etthāti puṭabhedananti vacanatthaṃ dassento āha ‘‘bhaṇḍikabhedanaṭṭhāna’’nti. ‘‘Samuccayattho vāsaddo’’ti vuttavacanaṃ vitthārento āha ‘‘tatra hī’’tiādi. Tattha tatrāti pāṭaliputte, tīsu vā aggiudakamithubhedesu. ‘‘Aññamaññabhedā’’ti iminā mithubhedāti ettha mithusaddassa aññamaññavevacanabhāvaṃ dasseti. Uḷumpakullasaddānaṃ atthe samānepi karaṇavisesaṃ dassento āha ‘‘uḷumpa’’ntiādi. Uḷu vuccati udakaṃ, tato pāti rakkhatīti uḷumpo. Kaṃ vuccati udakaṃ, tasmiṃ ulati gacchatīti kullo.

Aṇṇavanti ettha aṇṇavo nāma kiṃ samuddassa nāmanti āha ‘‘aṇṇava’’ntiādi. ‘‘Aṇṇava’’nti etaṃ nāmaṃ udakaṭṭhānassa adhivacananti yojanā. Aṇṇo vuccati udakaṃ, taṃ etasmiṃ atthīti aṇṇavo. Sarasaddassa akārādimhi ca kaṇḍe ca pavattanato vuttaṃ ‘‘saranti idha nadī adhippetā’’ti. Idhāti imissaṃ gāthāyaṃ. Idanti atthajātaṃ.

Yeti ariyā. Teti ariyā, tarantīti sambandho. Visajjapallalānīti ettha visajjasaddo tvāpaccayanto, pallalasaddo ninnaṭṭhānavācakoti āha ‘‘visajja…pe… ninnaṭṭhānānī’’ti. Ayaṃ pana jano kullaṃ bandhatīti yojanā. Tiṇṇā medhāvino janā iti vuttaṃ hotīti yojanā.

287.Ananubodhāti ettha kāraṇatthe nissakkavacananti āha ‘‘abujjhanenā’’ti. Sandhāvitaṃ saṃsaritanti ettha tapaccayassa kammatthaṃ sandhāya vuttaṃ ‘‘mayā ca tumhehi cā’’ti. Iminā kattutthe sāmivacananti dasseti. ‘‘Atha vā’’tiādinā tapaccayassa bhāvatthaṃ dasseti. Saṃsitanti ettha saradhātuyā rakāro lopoti āha ‘‘saṃsarita’’nti. ‘‘Taṇhārajjū’’ti iminā bhavato bhavaṃ netīti bhavanettīti vacanatthena taṇhārajju bhavanetti nāmāti dasseti.

289. Vaṇṇavatthālaṅkārāni sāmaññavasena ‘‘nīlā’’ti vuttānīti āha ‘‘nīlāti idaṃ sabbasaṅgāhaka’’nti. Tatthāti ‘‘nīlā’’tiādipāṭhe. Tesanti licchavīnaṃ. Pakativaṇṇā nīlā na hontīti yojanā. Etanti ‘‘nīlā’’tiādivacanaṃ. Paṭivattesīti ettha vatudhātu upasaggavasena vā atthātisayavasena vā paharaṇatthoti āha ‘‘pahāresī’’ti. ‘‘Sajanapada’’nti iminā sāhāranti ettha āhārasaddo janapadatthoti dasseti. Janapado hi yasmā nagarassa parivārabhāvena āharitabbo, imasmā ca rājapurisā baliṃ āharanti, tasmā āhāroti vutto. Sajanapadaṃ vesāliṃ dajjeyyāthāti yojanā. Aṅguliṃ phoṭesunti ettha phuṭadhātu sañcalanatthoti āha ‘‘aṅguliṃ cālesu’’nti. Itthikāyāti itthīyeva purisato khuddakaṭṭhena itthikā, tāya.

178. Sīhasenāpativatthukathā

290.Dhammassa ca anudhammanti ettha dhammasaddo kāraṇatthoti āha ‘‘kāraṇassa anukāraṇa’’nti. ‘‘Parehī’’ti padaṃ ‘‘vutta’’iti pade kattā. ‘‘Vuttakāraṇenā’’tipadaṃ ‘‘sakāraṇo’’tipade karaṇaṃ. Koci appamattakopi tumhākaṃ vādoti yojanā. ‘‘Viññūhī’’ti padaṃ ‘‘garahitabba’’iti pade kattā. ‘‘Garahitabbakāraṇa’’nti padaṃ ‘‘na āgacchatī’’ti pade kammaṃ . Anabbhakkhātukāmāti ettha abhityūpasaggo abhibhavanattho āpubbo khādhātu pakathanatthoti āha ‘‘abhibhavitvā na ācikkhitukāmā’’ti.

293.Anuviccakāranti ettha anuviccasaddo vicadhātu tvāpaccayantoti āha ‘‘anuvicitvā’’ti. ‘‘Cintetvā’’ti iminā vicadhātuyā ñāṇatthaṃ dasseti. ‘‘Kātabba’’nti iminā kātabbanti kāranti vacanatthaṃ dasseti. Paṭākanti dhajapaṭākaṃ. ‘‘Āhiṇḍeyyu’’nti iminā pariyāyeyyunti ettha paripubbaāpubba yādhātuyā gatyatthaṃ dasseti. Pāḷiyaṃ ‘‘parihareyyu’’ntipi pāṭho. Āhiṇḍeyyunti āhiṇḍanti. Muddhajo tatiyakkharo . Opānabhūtanti ettha opāno viya bhūto opānabhūtoti atthaṃ dassento āha ‘‘paṭiyattaudapāno viya ṭhita’’nti. ‘‘Udapāno’’ti iminā opānasaddo udapānatthoti dasseti. Udapāno hi sabbe janā osaritvā pivanti etthāti opānoti vuccati. Imesanti nigaṇṭhānaṃ. ti saccaṃ, yasmā vā. Sampattānaṃ dānaṃ dātabbameva, tasmā mā upacchinditthāti yojanā. Uddissāti tvāpaccayantasaddo ‘‘kata’’nti uttarapadena samāsoti āha ‘‘uddisitvā kata’’nti. Eseva nayo ‘‘paṭiccakamma’’nti etthāpi.

294. Paṭiccakammanti etaṃ nāmaṃ nimittakammassa adhivacananti yojanā. Yoti yo koci jano. Vadhakassa pāṇaghātakammaṃ hoti viya, tassāpi hotīti yojanā. Na jīrantīti ettha jaradhātu gatyatthoti āha ‘‘na gacchantī’’ti.

179. Kappiyabhūmianujānanakathā

295.Bahārāmakoṭṭhaketi ettha samīpatthe bhummavacananti āha ‘‘bahārāmakoṭṭhakasamīpeti ārāmakoṭṭhakassa bahi samīpeti attho’’ti. Acchantīti vasanti. Etanti ‘‘paccantima’’nti etaṃ vacanaṃ. Dhuravihāropīti padhānavihāropi. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Anupageyevāti pātoyeva. Oravasaddanti uccaravasaṅkhātaṃ saddaṃ. Kapilasuttapariyosāneti suttanipāte (su. ni. aṭṭha. 2.kapilasuttavaṇṇanā) saṅgahitassa kapilasuttassa pariyosāne. Pañcasatānaṃ kevaṭṭapurisānanti sambandho.

Ussāvanantikādīsu evaṃ vinicchayo veditabboti yojanā. Yo vihāro kariyatīti sambandho. Bhūmiyā gati viya gati etesanti bhūmigatikā. Patiṭṭhāpentehi bahūhi bhikkhūhi patiṭṭhāpetabboti sambandho. Nicchārentehi bhikkhūhīti yojanā. Sayanti bhikkhu. Taṃ panāti ‘‘saṅghassa kappiyakuṭiṃ adhiṭṭhāmī’’ti vacanaṃ pana. Avatvāpīti pisaddo tathā ‘‘vatvāpī’’ti atthaṃ sampiṇḍeti. Aṭṭhakathāsūti mahāaṭṭhakathādīsu tīsu aṭṭhakathāsu. Etthāti ussāvanantikakuṭiyaṃ. ‘‘Samakālaṃ vaṭṭatī’’ti vacanaṃ daḷhīkaronto āha ‘‘sace hī’’tiādi. Vacaneti ‘‘kappiyakuṭiṃ karomā’’ti vacane. Tasminti thambhe. Tenevāti akatabhāveneva. ti saccaṃ. Etthāti bahūsu.

Yatoti iṭṭhakasilāmattikāpiṇḍato. Vuttanayenevāti ‘‘bahūhi samparivāretvā kappiyakuṭiṃ karomā’’ti vuttanayeneva. Iṭṭhakādayoti ‘‘kappiyakuṭiṃ karomā’’ti adhiṭṭhātabbaiṭṭhakādayo. Andhakaṭṭhakathāyaṃ vuttanti sambandho. Tathāti yathā andhakaṭṭhakathāyaṃ vuttaṃ, tathā. Thambhādīni ukkhipitvā patiṭṭhāpanañca ‘‘kappiyakuṭiṃ karomā’’ti sāvanañca antaṃ pariyosānametissāti ussāvanantikā.

Tāsūti dvīsu gonisādikāsu. Yatthāti kuṭiyaṃ. Neva ārāmo parikkhitto hotīti sambandho. Puna yatthāti kuṭiyaṃ. Ayanti kuṭi. Ubhayatthāpīti ārāmavihāragonisādikāsu dvīsupi. Bahutaraṃ parikkhittopi parikkhittoyeva nāmāti yojanā. Etthāti upaḍḍhaparikkhittabahutaraparikkhittaārāme. Gāvo pavisitvā yathāsukhaṃ nisīdanti etthāti gonisādā gosālā. Gonisādā viyāti gonisādikā kuṭi.

Manussā vadantīti sambandho. Esāti kuṭi. Vuttepīti pisadde, ‘‘kappiyakuṭiṃ demā’’ti vākyaṃ apekkhati. Andhakaṭṭhakathāyaṃ vuttanti sambandho. Yasmā vaṭṭati, tasmāti yojanā. Tesanti sesasahadhammikadevamanussānaṃ. Tehīti sesasahadhammikadevamanussehi. Punapi vuttaṃ, kiṃ vuttanti āha ‘‘bhikkhussa…pe… hotī’’ti. Apīti tadaññesaṃ. Tanti vacanaṃ. ti saccaṃ, yasmā vā. Saṅghassa santakameva vā bhikkhussa santakameva vāti yojanā. Iti tasmā suvuttanti sambandho. Gahapatīnaṃ santakaṃ gahapati kuṭi. ‘‘Kammavācaṃ sāvetvā’’ti idaṃ upalakkhaṇamattaṃ kammavācamavatvā apalokanenapi kappiyattā. Kammavācāya vā apalokanena vā sammanitabbāti sammuti kuṭi. Itisaddo parisamāpanattho.

Yaṃ āmisaṃ vutthaṃ, sabbaṃ taṃ āmisantiyojanā. Akappiyabhūmiyaṃ sahaseyyapahonake gehe vutthaṃ ṭhapitanti sambandho. Yaṃ pana saṅghikaṃ vā puggalikaṃ vā atthīti yojanā. Tesaṃyevāti bhikkhubhikkhunīnameva . Ekarattampi ṭhapitaṃ yaṃ santakaṃ atthīti yojanā. Tanti saṅghikādi. Tatthāti akappiyabhūmiyaṃ sahaseyyapahonakagehe. Etanti antovutthaantopakkasaṅkhātaṃ yāvayāmakālikaṃ, ‘‘na kappatī’’ti byatirekassa anvayaṃ dassento āha ‘‘sattāhakālikaṃ panā’’tiādi.

Tatrāti purimavacanāpekkhaṃ. Tatra vacaneti hi attho. Sāmaṇero detīti sambandho. Yaṃkiñci taṇḍulādikaṃ āmisanti yojanā. Mukhasannidhi nāmāti āpattiyā mukho upāyo sannidhi nāmāti attho. Tatthāti mahāpaccariyaṃ, mukhasannidhiantovutthesu vā. Bhikkhu pacitvā paribhuñjatīti sambandho. Āmisasaṃsaṭṭhanti āmisena saṃsaggaṃ.

Jahitavatthukāti jahitaṃ vatthu etāsanti jahitavatthukā. Ussāvanantikā katāti sambandho. ti ussāvanantikā. Yo yoti thambho vā bhittipādo vā. Iṭṭhakādīhi katā ussāvanantikāti yojanā. Cayassāti adhiṭṭhānassa. Yehi pana iṭṭhakādīhītiādisaddena thambhasilāmattikāyo saṅgaṇhāti. Tadaññesūti tehi adhiṭṭhitaiṭṭhakādīhi aññesu.

Pākārādiparikkhepeti upacārasīmāparicchinnassa ārāmassa pākārādinā parikkhepe kate. Pākārādīti ādisaddena vatiṃ saṅgaṇhāti. Kappiyakuṭiṃ laddhuṃ vaṭṭatīti gonisādikāya abhāvena sesāsu tīsu kappiyakuṭīsu yaṃkiñci kappiyakuṭiṃ laddhuṃ vaṭṭatīti attho. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Itarā panāti ussāvanantikagonisādikāhi aññā. Dveti ubho gahapatisammutiyo, jahitavatthukāva hontīti sambandho. Pakkhapāsakamaṇḍalanti dve pakkhe apatanatthāya pasati bandhatīti pakkhapāsako, maṇḍalanti chadanakoṭigopānasīnaṃ upari ṭhapitakaṭṭhaviseso, pakkhapāsako ca maṇḍalañca pakkhapāsakamaṇḍalaṃ.

Yatrāti yasmiṃ ṭhāne. Anupasampannassa datvāti anapekkhavissajjanena anupasampannassa datvā. Cīvaravikappanaṃ viya sāpekkhavissajjanampi vaṭṭatīti vadanti. Tatrāti purimavacanāpekkhaṃ. Soti karavīkatissatthero, passitvā pucchīti sambandho. Theroti mahāsivatthero. Lūkhadivaseti asiniddhadivase. Tatoti bravanato, paranti sambandho. Nanti mahāsivattheraṃ. Pamukheti gabbhassa pamukhe. Tanti sabbikumbhiṃ. Bahīti vihārassa bahi. Soti mahāsivatthero.

180. Meṇḍakagahapativatthukathā

296. ‘‘Bahidvāre’’ti ettha kassa bahidvāreti āha ‘‘dhaññāgārassa bahidvāre’’ti. Āḷakathālikanti ettha āḷakataṇḍulapacanakaṃ gaṇhakathāli āḷakathāli, tāya pacitaṃ bhattaṃ āḷakathālikanti vacanatthaṃ dassento āha ‘‘āḷakataṇḍulapacanakathālika’’nti. Byañjanabhaṇḍikanti byañjanaparikkhārikaṃ, byañjanaparivārakanti attho. Iminā sūpabhiñjanakanti ettha sūpasaddo byañjanavācako, bhiñjanakasaddo bhaṇḍikapariyāyoti dasseti. Dāsakammakaraporisanti ettha dāsaporisā ca kammakaraporisā ca dāsakammakaraporisaṃ, samāhāradvando pubbapade uttaralopo, iti imamatthaṃ dassento āha ‘‘dāsapurise ca kammakarapurise cā’’ti. Porisasaddopi purisasaddena samāno ‘‘puriso eva poriso’’ti atthena. Dhuvabhattenāti ettha dhuvasaddo niccapariyāyoti āha ‘‘niccakāla’’nti. Duyhena khīrenāti sambandho. ‘‘Meṇḍakavatthusmiṃ panā’’ti pāṭhato paṭṭhāya yāva ‘‘khaṇaññeva duyhenā’’ti pāṭhā kesuciyeva aṭṭhakathāpotthakesu atthi. Etthāti meṇḍakavatthumhi. Goraseti gavayehi nibbatte khīradadhitakkanavanītasabbisaṅkhāte rase. Pātheyyanti pathassa hitaṃ pātheyyaṃ. Ñatvāti pātheyyamicchatīti ñatvā. Bhikkhācāravattena vāti aññātakaapavāritaṭṭhānato bhikkhācāravattena vā. Yācitvāpīti pisaddo pageva bhikkhācāravattenāti dasseti. Yattakena pātheyyenāti sambandho.

182. Keṇiyajaṭilavatthukathā

300.Kājehīti ettha kājassa gaṇanaṃ dassento āha ‘‘pañcahi kājasatehī’’ti. Ekena kājena dvinnaṃ kuṭānaṃ gahitattā vuttaṃ ‘‘kuṭasahassa’’nti. Voti tumhe. Suṭṭhu pasannoti sambandho.

Tatthāti ‘‘aṭṭha pānānī’’ti pāṭhe, aṭṭhasu pānesu vā. ‘‘Ambehi katapāna’’nti iminā majjhelopasamāsaṃ dasseti. Tatthāti āmapakkesu. Karontena kātabbanti sambandho. Ādiccapākenāti ādiccahetunā pacanena. Purebhattameva kappatīti bhikkhunā sayaṃ katattā purebhattameva kappati. Tena vuttaṃ ‘‘anupasampannehī’’tiādi. Kataṃ ambapānanti sambandho. Sabbapānesūti jambupānādīsu sabbesu pānesu.

Tesūti jambupānādīsu sattasu pānesu. Panasaddo visesatthajotako. Jambuphalehīti āmehi vā pakkehi vā jambuphalehi. Aṭṭhikehīti aṭṭhi asmimatthīti aṭṭhikaṃ phalaṃ. Jātirasenāti yathājātena rasena. Iminā madhusakkharakappurādīhi na yojetabboti dasseti. Taṃ panāti madhukapānaṃ pana. Muddikāti muddikaphalāni. Sāluketi kande. Sattannaṃ dhaññānaṃ phalarasanti taṇḍuladhovanodakaṃ. ‘‘Pakkaḍākarasa’’nti iminā apakkaḍākarasaṃ vaṭṭatīti dīpeti. ti saccaṃ, vitthāro vā. Rasoti pakkaraso. Paṭiggahetvā ṭhapitasabbiādīhi pakkānaṃ yāvajīvikānaṃ pattānaṃ rasoti yojanā. Pakkaṃ yāvajīvikapattarasanti sambandho. Yāvakālikapattānampīti pisaddo pageva yāvajīvikapattānanti dasseti. Yaṃ pānanti yaṃ madhukapuppharasapānaṃ. Soti madhukapuppharaso. Tenāti madhukapupphena. Yato kālato paṭṭhāya majjaṃ na karonti, tatoti yojanā. Ucchuraso nikasaṭo pacchābhattaṃ vaṭṭati sattāhakālikattā. Ime cattāro rasāti phalapattapupphaucchurasasaṅkhātā ime cattāro rasā. Aggihuttamukhāti yaññā aggihutamukhā, aggihutaseṭṭhāti attho.

183. Rojamallādivatthukathā

301.Saṅkaramakaṃsūti ettha saṅkarasaddassa yuddhatthādīsu pavattanato idha paṭiññātattheti dassento āha ‘‘katikamakaṃsū’’ti. Katikanti paṭiññātasaṅkhātaṃ katikaṃ. Uḷāraṃ khoti ettha uḷārasaddo seṭṭhavācako. Seṭṭhanti ca sundaramevāti āha ‘‘sundaraṃ kho te ida’’nti. Teti tuyhaṃ. ‘‘Bahukato’’ti padassa katabahumānoti atthaṃ dassento āha ‘‘pasādabahumānenā’’ti. ‘‘Piṭṭhamayaṃkhādanīya’’nti iminā piṭṭhakhādanīyanti ettha mayasaddalopaṃ dasseti.

303.Paṭibhāneyyakāti ettha paṭibhāne niyuttā paṭibhāneyyakāti dassento āha ‘‘paṭibhānasampannā’’ti. ‘‘Niddosasippā’’ti iminā pariyodātasippāti ettha parisamantato odātaṃ sippaṃ etesanti pariyodātasippāti atthaṃ dasseti. Sippatthikehi siyati seviyatīti sippaṃ, sippikānaṃ hitāya seti pavattatīti vā sippaṃ, oṭṭhajo paṭhamakkharo. Nāḷiyāvāpakenāti padassa dvandabhāvaṃ dassento āha ‘‘nāḷiyā ceva āvāpakena cā’’ti. Iminā yakāro padasandhimattoti dasseti. ‘‘Nāḷiyā vā pasibbakenā’’tipi pāṭho, so apāṭhoyeva. Ko āvāpako nāmāti āha ‘‘āvāpako nāma yatthā’’tiādi. Tattha yatthāti yasmiṃ thavike. Iminā āharitvā yathāladdhaṃ vapanti pakkhipanti etthāti āvāpakoti vacanatthaṃ dasseti. Vapa bījanikkhepeti dhātupāṭhesu (saddanītidhātumālāyaṃ 15 pakārantadhātu) vuttaṃ. Idha pana pakkhipaneti daṭṭhabbo. Tena vuttaṃ ‘‘pakkhipantī’’ti. Pariharitumevāti pariggahetvā haritumeva. Vetananti bhatiṃ. Yoti bhikkhu. Taṃ vāti pariharitakhurabhaṇḍaṃ vā. Aññaṃ vāti aññassa santakaṃ vā.

304.Idanti dasamabhāgadānaṃ. Dasa koṭṭhāseti dasa paṭivīse.

185. Catumahāpadesakathā

305.Idaṃ na kappatītiādīti ‘‘idaṃ na kappatī’’tiādayo ime cattāro mahāpadeseti yojanā. Apassayaṃ katvā disiyanti etthāti apadesā okāsā, apassayaṃ katvā disiyanti etehīti vā apadesā kāraṇā, ‘‘mahantā apadesā mahāpadesā. Tañcāti mahāpadesasaṅkhātaṃ tañca suttaṃ, gahetvāti yojanā. Parimaddantāti punappunaṃ maddantā, upaparikkhantāti attho. Idanti kāraṇaṃ. Tanti navamahāphalaaparaṇṇaṃ. Tānīti khuddakaphalapānāni. ti saccaṃ.

Tesanti channaṃ cīvarānaṃ. Tatthāti chasu anulomacīvaresu. ‘‘Pāṇakehi sañjātavattha’’nti iminā koseyyavatthabhāvaṃ dasseti. Dve paṭāti cīnapaṭasomārapaṭā. Dukūlaṃ sāṇassa anulomanti yojanā.

Tesaṃyevāti dvinnaṃ pattānameva. Tesaṃyevāti tiṇṇaṃ tumbānameva. Tesaṃyevāti dvinnaṃ kāyabandhanānameva. Setacchattanti setehi vatthehi kataṃ chattaṃ. Tesaṃyevāti tiṇṇaṃ chattānameva.

Sambhinnarasanti saṃsaggarasaṃ. Ettha bhijjitthāti bhinnoti vacanatthena bhididhātu dvidhākaraṇasaṅkhāto bhedattho hoti, dhātvatthabādhakena saṃtyūpasaggena bhididhātuyā bhedatthaṃ bādhetvā saṃsaggatthavācako hotīti daṭṭhabbaṃ. Challimpīti tacampi. Sakalenevāti challiyā eva. Pāyāsena asaṃsaṭṭhaṃ yaṃ sabbīti yojanā. Tānīti takkolajātiphalādīni. Yaṭṭhimadhukādīsupīti madhulaṭṭhikādīsupi. ‘‘Laṭṭhimadhukādīsupī’’ti vā pāṭho, so apāṭhoyeva. Yaṃ yanti vatthu. Yathāti yenākārena, dhoviyamāne tacchiyamāneti sambandho.

Sambhinnarasanti vatvā tamevatthaṃ dassetuṃ vuttaṃ ‘‘saṃsaṭṭha’’nti. Sabhāvanti yāvakālaṃ kappiyasabhāvaṃ . Tasmāti yasmā upaneti, tasmā. Tenāti sattāhakālikena. Tadahupaṭiggahitanti tadaheva paṭiggahitaṃ. Dvīhapaṭiggahitena sattāhakālikenāti sambandho.

Etthāti kālikasaṃsagge. Āpattiyo veditabbāti yathākkamaṃ āpattiyo veditabbā. Sabbatthāti sabbasmiṃ bhesajjakkhandhake.

Iti bhesajjakkhandhakavaṇṇanāya yojanā samattā.

7. Kathinakkhandhakaṃ

187. Kathinānujānanakathā

306. Kathinakkhandhake pāveyyakāti ettha pāvāraṭṭhe nivasantīti pāveyyakāti vacanatthaṃ dassento āha ‘‘pāvāraṭṭhavāsino’’ti. Tatthāti pāvānāmake raṭṭhe. Eko pitā etesanti ekapitukā. Te ca te bhātaro ceti ekapitukabhātaro, tesaṃ. Etanti ‘‘pāveyyakā’’ti etaṃ nāmaṃ. Tesūti pāveyyakesu. ‘‘Dhutaṅgasamādānavasenā’’ti visesanassa byavacchedabhāvaṃ dassetuṃ vuttaṃ ‘‘na araññavāsamattenā’’ti. Visesanañhi duvidhaṃ byavacchedaṃ, tappākaṭikaraṇañcāti. Tesanti pāveyyakānaṃ. Piṇḍapātikādibhāvepīti sambandho. Pisaddo āraññakaṃ apekkhati. Etanti ‘‘sabbe āraññakā’’tiādi etaṃ vacanaṃ. Ime panāti pāveyyakā pana. Udakasaṃgaheti ettha udakena saṃgahetabbanti dassento āha ‘‘udakena saṃgahite’’ti. ‘‘Thale ca ninne cā’’ti iminā ‘‘udakasaṃgahe’’ti padassa sarūpaṃ dasseti.

Udakacikkhalloti udakena loḷito cikkhallo udakacikkhallo. Okapuṇṇehīti ettha okasaddo udakavevacanoti āha ‘‘udakapuṇṇehī’’ti. Udakañhi ucayati samavāyabhāvena pavattatīti okanti vuccati. Tesanti pāveyyakānaṃ. Ghanānīti nirantarāni. Tesūti cīvaresu. Tenāti cīvarānaṃ ghanattā, udakassa ca na paggharaṇattā. Bhagavatā ‘‘avivadamānā phāsukaṃ vassaṃ vasitthā’’ti pucchiyamānāpi te bhikkhū yathāpucchitaṃ avatvā kasmā phāsukapadaṃ apanetvā ‘‘avivadamānā vassaṃ vasimhā’’ti avocunti āha ‘‘avivadamānā vassaṃ vasimhāti etthā’’tiādi. Ukkaṇṭhitatāya cāti ettha casaddo ‘‘phāsutāya abhāvenā’’ti etthāpi yojetabbo. Senāsanaphāsutāya abhāvena ca bhagavato dassanālābhena ukkaṇṭhitatāya cāti hi attho. Anamataggiyakathanti saṃyuttanikāye anamataggiyasuttantakathaṃ (saṃ. ni. 2.135). Sabbeva te pāveyyakā bhikkhūti yojanā. Tanti anamataggiyakathaṃ. Tatoti dhammakathanato, paranti sambandho. Bhagavā āmantesīti sambandho. Ekaṃ cīvaranti saṅghāṭiṃ. Santaruttarenāti saha antarenāti santaraṃ, santarañca taṃ uttarañceti santaruttaraṃ, tena. Assuti bhaveyyuṃ. Abhavissaṃsūti hi attho. Sattamīvibhattikālātipattivibhattīnaṃ samānatthabhāvo saddasatthesu vuttoyeva. Casaddo upanyāsattho. Esa kathinatthāro nāmāti yojanā. Anujānitukāmo hutvāti sambandho.

Tatthāti ‘‘anujānāmi bhikkhave’’tiādipāṭhe. Vokārassa nipātamatte sati kathamattho bhavissatīti āha ‘‘atthatakathinānanti attho’’ti. Atthatakathinānaṃ bhikkhūnanti sambandho. Laddhaguṇaṃ dassento āha ‘‘evañhī’’tiādi. Hisaddo laddhaguṇajotako. Paratoti paramhi. ‘‘So tumhāka’’nti vā ‘‘so vo’’ti vā avatvā ‘‘so nesaṃ bhavissatī’’ti vuttattā vo-kāro nipātamattoti adhippāyo. ‘‘Voti sāmivacanameveta’’nti iminā vo tumhākanti atthaṃ dasseti. Evaṃ sati ‘‘parato so nesa’’nti ettha kathamattho bhavissatīti āha ‘‘so nesanti ettha panā’’tiādi. Ye tumhe atthatakathinā, tesaṃ tumhākanti yojanā. Kathinasaddo thiratthavācako anipphannapāṭipadiko . Anāmantacārādikānaṃ pañcānisaṃsānaṃ antokaraṇasamatthabhāve thiranti attho.

Tatthāti anāmantacārādīsu pañcānisaṃsesu. Anāmantacāroti ettha caraṇaṃ cāro, anāmantetvā cāro anāmantacāroti dassento āha ‘‘anāmantetvā caraṇa’’nti. ‘‘Asamādāya caraṇa’’nti iminā asamādānacāroti ettha pubbapade tvāpaccayassa anādesaṃ katvā asamādānacāroti vuttanti dasseti. Yāvatatthacīvaranti ettha ākāralopena sandhīti āha ‘‘yāvatā cīvarena attho’’ti. ‘‘Yāvadatthacīvara’’ntipi pāṭho, evaṃ sati dakāro padasandhimatto. Yāvasaddo paricchedatthavācako, na abhivijhatthavācako. Atthasaddena samāso hoti. Yo ca tattha cīvaruppādoti ettha tatthasaddassa visayaṃ dassento āha ‘‘kathinatthārasīmāya’’nti. Tatruppādenāti tatra kathinatthārasīmāyaṃ uppādena mūlena. ‘‘Cīvaraṃ uppajjatī’’ti iminā cīvaruppādoti ettha cīvarameva uppādo cīvaruppādoti visesanaparapadattaṃ dasseti.

Keti kittakā. Idaṃ ‘‘gaṇavasenā’’ti vacanaṃ sandhāya vuttaṃ. Atha vā keti kinnāma vutthavassā. Idaṃ ‘‘vutthavassavasenā’’ti vacanaṃ sandhāya vuttaṃ. Satasahassampi janā labhantīti yojanā. Pisaddena tato adhikampi labhantīti dasseti. Chinnavassā vāti purimikāya upagantvā chinnavassā vā. Aññasmiṃ vihāreti kathinatthāravihārato aparasmiṃ vihāre. Sabbe chinnavassādikā bhikkhū purimikāya vassūpagatānaṃ bhikkhūnaṃ gaṇapūrakā hontīti yojanā. Itaresaṃyevāti purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritānameva. Paripuṇṇavassoti paripuṇṇo vīsativasso, acchinnavasso vā. Soti sāmaṇero. Iti etthāpīti evaṃ etesu tīsu vāresupi.

Kena dinnaṃ kathinacīvaraṃ vaṭṭatīti yojanā. Yena kenaci dinnaṃ cīvaraṃ vaṭṭatīti sambandho. Tanti vattaṃ. Ajānantoti ajānanahetu. Hetvatthe hi antapaccayo. Tassāti kathinadāyakassa. Evanti iminā vakkhamānanayena. Aññatarapahonakaṃ vatthanti sambandho. Tassāti kathinacīvarassa. Ettakā nāma sūciyo vaṭṭatīti sambandho. Iti ācikkhitabbanti yojanā.

Kathinatthārakenāpi vattaṃ jānitabbanti sambandho. Pisaddo kathinadāyakaṃ apekkhati. Vattaṃ vitthārento āha ‘‘tantavāyagehato hī’’tiādi. Ābhatasantānenevāti ābhatasantatiyā eva. Khalimakkhitasāṭakoti ahatasāṭako. So hi khalena takkena kañjikena makkhitasāṭakattā ‘‘khalimakkhitasāṭako’’ti vuccati. Kathinatthārasāṭakanti kathinatthāratthāya dinnaṃ sāṭakaṃ. Tadahevāti tasmiṃ dinnaahani eva. Tasminti paṭhamaṃ dinne kathinatthārasāṭake. Aññāni cāti kathinasāṭakato aññāni ca. Casaddena na kathinasāṭakameva āharati, aññāni cāti dasseti. Yoti kathinadāyako. Itaroti paṭhamaṃ kathinadāyako. Yathā tathā ovaditvāti tava santakato etassa santakaṃ saṅghassa bahupakāraṃ, saṅghassa bahupakārattaṃ tayāpi icchitabbaṃ, evamicchantassa bahupuññanti yena tenākārena ovaditvā.

Kena bhikkhunāti sambandho. Yassa saṅgho kathinacīvaraṃ deti, tena bhikkhunā attharitabbanti yojanā. Kassa bhikkhussāti sambandho. Yo jiṇṇacīvaro hoti, tassa dātabbanti yojanā. Mahatī parisā etassāti mahāpariso thero. ‘‘Navakataro sakkoti, tassa dātabba’’nti vacanassa anekantabhāvaṃ dassento āha ‘‘api cā’’tiādi. Api cāti ekantena. Tadatthāyāti tassa jiṇṇacīvarassa atthāya. Assāti bhikkhussa. Pelavoti viraḷo. Tenāpīti kathinatthārakenāpi. Tanti vidhiṃ. Dānakammavācāti dānakāraṇakammavācā.

Evaṃ dinne pana kathine niṭṭhāpetabbānīti yojanā. Ekenāpīti pisaddena pageva bahūhi panāti dasseti. Buddhappasatthanti buddhehi pasatthaṃ. Atīte kappasatasahassamatthaketi yojanā. Tassāti padumuttarassa . Kathinaṃ gaṇhi kirāti yojanā. Tanti kathinaṃ, satthā akāsīti sambandho.

Katapariyositaṃ kathinaṃ kiṃ kātabbanti āha ‘‘katapariyositaṃ panā’’tiādi. Kathinaṃ gahetvā attharitabbanti sambandho. ‘‘Tena kathinatthārakena bhikkhunā’’ti padaṃ ‘‘vacanīyo’’ti pade suddhakattā, ‘‘anumodāpetabba’’nti pade kāritakattā. Kiṃ vacanīyoti āha ‘‘atthataṃ…pe… anumodathā’’ti. ‘‘Tehi anumodakehi bhikkhuhī’’ti padaṃ ‘‘vacanīyo’’ti pade avuttakattā, ‘‘anumodāpetabba’’nti pade kāritakammaṃ avuttakammaṃ, vā. ‘‘Kathina’’nti dhātukammaṃ vā vuttakammaṃ vā upanetabbaṃ. Kiṃ vacanīyoti āha ‘‘atthataṃ…pe… anumodāmā’’ti. Itarehi cāti anumodakehi ca. Sabbesanti atthārakaanumodakānaṃ. ti saccaṃ. Etanti sabbesaṃ atthatabhāvaṃ, ‘‘dvinnaṃ…pe… anumodakassa cā’’ti vacanaṃ vā.

Evaṃ kathine atthate sati panāti yojanā. Yenāti bhikkhunā. Avicāretvāvāti ‘‘kathinatthārakassa demā’’ti vā ‘‘saṅghassa demā’’ti vā avicāretvā eva. Sesacīvarānipīti kathinatthāracīvarato sesacīvarānipi. Saṅghena dātabbānīti sambandho. ‘‘Apaloketvā’’ti iminā kammavācāya kiccābhāvaṃ dasseti. Vassāvāsikaṭṭhitikāyāti vassāvāsakāle pavattāya ṭhitikāya. Garubhaṇḍanti mañcabibbohanādigarubhaṇḍaṃ. Ekasīmāyāti ekāya upacārasīmāya.

308.Yathā cāti ettha yathāsaddo yaṃsaddattho. Yena vidhināti hi attho. Mahābhūmikanti mahāvisayaṃ. Catuvīsatiākāravantatāya mahāvitthārikanti vuttaṃ hoti. Tatoti anatthatalakkhaṇato. Parivārepīti pisaddo na idha evāti dasseti.

Tatthāti catuvīsatiyā ākāresu. Ullikhitamattenāti ettha pamāṇassa uggahaṇatthaṃ nakhādīhi likhanaṃ ullikhitaṃ, ullikhitaṃ mattaṃ pamāṇaṃ ullikhitamattanti dassento āha ‘‘dīghato ca puthulato ca pamāṇagahaṇamattenā’’ti. Tamevatthaṃ vitthārento āha ‘‘pamāṇaṃ hī’’tiādi. Dassento hutvā ullikhatīti yojanā. Pañcakanti pañcapamāṇaṃ, pañcasamūhaṃ vā khaṇḍaṃ. saddena aññānipi terasakādīni saṅgaṇhāti. Moghasuttakāropanamattenāti moghasuttassa cīvarassūpari āropanamattena. Dīghasibbitamattenāti dīghato sibbitamattena. Muddiyapaṭṭabandhanamattenāti muddiyapaṭṭassa bandhanamattena. Dve cimilikāyoti dve pilotikāyo. Paṭhamacimilikāti kathinacimilikato aññā attano pakaticimilikā ghaṭetvā ṭhapitā hotīti yojanā. ‘‘Taṃ paṭhamacimilika’’nti pāṭhasesaṃ ajjhāharitvā kathinasāṭakassa kucchicimilikaṃ katvāti iminā sambandhitabbaṃ. Pakaticīvarassāti attano pakaticīvarassa. Pakatipaṭṭabandhacīvaranti pakatipaṭṭena bandhacīvaraṃ. Piṭṭhianuvātāropanamattenāti dīghato anuvātassa cīvarassūpari āropanamattena. Dīghānuvātañhi pārupanakāle piṭṭhiyaṃ ṭhitattā piṭṭhianuvātanti vuccati. Kucchianuvātāropanamattenāti puthulato anuvātassa cīvarassūpari āropanamattena. Puthulānuvātañhi pārupanakāle kucchiyaṃ ṭhitattā kucchianuvātanti vuccati. Āgantukapaṭṭāropanamattenāti āgantukapaṭṭassa cīvarassūpari āropanamattena. ti athavā.

Sāruppanti samaṇānucchavikaṃ. Parikathāyāti pariyāyena uppāditāya kathāya. Atiukkaṭṭhaṃ vaṭṭatīti atiukkaṭṭhaṃ eva vaṭṭati. Otiṇṇasadisamevāti otiṇṇena vatthena sadisameva kathinacīvaranti sambandho. Tatthāti duvidhesu sannidhīsu. Tadahevāti tasmiṃ dinnaahani eva.

Rattinissaggiyenāti rattiatikkantaṃ hutvā nissaggiyena. Aññenāti ticīvarato aññena. Samaṇḍalikatanti saha mahāmaṇḍalaaḍḍhamaṇḍalena kataṃ.

309. Evaṃ catuvīsatiākāraṃ anatthatalakkhaṇaṃ dassetvā idāni sattarasākāraṃ atthatalakkhaṇaṃ dassento āha ‘‘ahatenā’’tiādi . Tattha paribhogaṃ na hanittha na gacchitthāti ahataṃ, paribhogena na hanitabbaṃ na hiṃsitabbanti vā ahatanti dassento āha ‘‘aparibhuttenā’’ti. ‘‘Ahatasadisenā’’ti iminā ahatakappenāti ettha kappasaddo sadisatthoti dasseti. Pāpaṇikenāti ettha pasārito āpaṇo pāpaṇo, tasmiṃ patitaṃ pāpaṇikanti dassento āha ‘‘āpaṇadvāre patita’’nti. ‘‘Pilotika’’nti iminā ṇikapaccayassa sarūpaṃ dasseti. Vuttavipallāsenevāti vuttehi ‘‘nimittakatenā’’tiādīhi vipallāsena eva. Tatthāti parivāre . ti saccaṃ, yasmā vā. Idhāti kathinakkhandhake. Avuccamānena tena vacanena parihāyatīti sambandho.

310.Tatthāti ‘‘kathañca bhikkhave ubbhataṃ hoti kathina’’ntiādipāṭhe. Janettiyo mātaroti yojanā. Iminā dhammena putte mānetīti mātā, dhammena puttehi māniyatīti vā mātā, sā viya hontīti mātikāti dasseti. Kathinubbhāranti ca kathinuddhāranti ca atthato sadisaṃ. Etāti etā padajātiyo. Tāsūti aṭṭhasu mātikāsu. Assāti kathinubbhārassa.

188. Ādāyasattakakathā

311.Na paccessanti ettha patītyūpasaggassa punatthaṃ, idhātuyā ca gatyatthaṃ dassento āha ‘‘na puna āgamissa’’nti. Evaṃ pakkamato chijjatīti sambandho.

Etañcāti pakkamanantikaṃ, kathinuddhārañca. Tāhanti te ahaṃ. Teti tuyhaṃ.

Aññanti attano vihārato aññaṃ. Evaṃ hotīti eso parivitakko hoti. Soti āvāsapalibodho. Ādiccabandhunā vuttoti yojanā.

Dve palibodhā ekato chijjantīti sambandho. Apubbaṃ acarimanti ekapahāreneva. So palibodhūpacchedo kasmā vitthārato na vuttoti āha ‘‘so panā’’tiādi. So panāti palibodhūpacchedo pana. Na vuttoti sambandho. Etthāti imasmiṃ kathinubbhāre. Kasmā ayaṃ kathinuddhāro ‘‘nāsanantiko’’ti vuttoti āha ‘‘yasmā’’tiādi. Tassāti bhikkhuno.

Āsāvacchedike chijjatīti sambandho. Ayaṃ panāti āsāvacchediko kathinuddhāro pana. Anekapabhedo hotīti sambandho. Tassāti bhikkhussa. Vuttoti ayaṃ āsāvacchediko kathinuddhāro vuttoti yojanā. Ettha panāti imasmiṃ pana ṭhāne. Tatthāti sīmātikkantike.

312-325.Evantiādi nigamanaṃ. Sattaketi aṭṭhasu mātikāsu āsāvacchedato sese sattapamāṇe, sattasamūhe vā. Teyevāti sattake eva. Tatoti vārato. Ye yeti kathinuddhārā. Itarehīti āsāvacchedato aññehi. Ye palibodhā vuttāti sambandho. Āvāso cajīyati anenāti cattanti vacanatthaṃ dassento āha ‘‘yena cittenā’’tiādi. Tanti cittaṃ. ‘‘Eseva nayo’’ti iminā āvāso vamīyati anenāti vantaṃ. Āvāsato muccati anenāti muttanti vacanatthaṃ atidisati. Sabbatthāti sabbasmiṃ kathinakkhandhake.

Iti kathinakkhandhakavaṇṇanāya yojanā samattā.

8. Cīvarakkhandhakaṃ

202. Jīvakavatthukathā

326. Cīvarakkhandhake padakkhiṇasaddassa apasabyatthaṃ paṭikkhipanto āha ‘‘chekā kusalā’’ti. Abhisaṭāti ettha saradhātuyā gaticintāsu idha gatyattheti dassento āha ‘‘abhigatā’’ti. Abhigatāti abhimukhaṃ gantabbā. Nanu pāḷiyaṃ ‘‘atthikānaṃ atthikānaṃ manussāna’’nti vuttaṃ, kasmā pana ‘‘atthikehi atthikehi manussehī’’ti vuttanti āha ‘‘karaṇatthe panā’’tiādi. Iminā chaṭṭhīkattā nāma tatiyākattunā samānoyevāti dasseti. Nigame vasatīti negamoti vutte kuṭumbiyagaṇo negamo nāmāti āha ‘‘kuṭumbiyagaṇo’’ti.

327. Nagare nivasantīti nāgarā. Datvā, vuṭṭhāpesunti sambandho. Ārāmuyyānavāhanādīti ettha ādisaddena aññāni upabhogaparibhogāni saṅgaṇhāti. Gaṇikaṭṭhāneti gaṇikāya ṭhāne. Gaṇikāti ca nagarasobhinī. Sā hi atthikena janagaṇena abhigantabbāti gaṇikāti vuccati. Paṭisatena cāti ettha casaddo avadhāraṇattho. Rattiṃ gamanassa paṭinidhisaṅkhātena satena evāti hi attho. Gilānanti ettha bhāvapaccayena vināpi bhāvattho ñātabboti āha ‘‘gilānabhāva’’nti. ‘‘Jānāpeyya’’nti iminā paṭivedeyyanti ettha vidadhātuyā ñāṇatthaṃ dasseti. Kattarasuppeti ettha kattarasaddo jiṇṇapariyāyoti āha ‘‘jiṇṇasuppe’’ti. Supanti sunakhādayo etthāti suppaṃ, kattaraṃ suppaṃ kattarasuppaṃ.

328.Tanti jīvakaṃ. Aññe rājadārakā vadanti kirāti sambandho. Natthi mātā etassāti nimmātiko. Yathā cātiādīsu yathā pesanti, tathāti yojanā. Casaddo sampiṇḍanattho. Na kevalaṃ vadantiyeva, atha kho na koci kiñci pesetīti hi attho. Aññesanti jīvakato aññesaṃ. Tassāti jīvakassa. Itīti evaṃ. Soti jīvako. Taṃ sabbanti ‘‘nimmātiko nippitiko’’ti vadanañca paṇṇākārassa apesanañcāti taṃ sabbaṃ.

Yaṃnūnāti sādhu vata. Ahaṃ vajjasippaṃ sikkheyyaṃ sādhu vatāti yojanā. Tassāti jīvakassa. Etadahosīti etaṃ ahosi, parivitakko ahūti attho. Parūpaghātapaṭisaṃyuttānīti paraṃ upagantvā, upa bhusena vā hananena paṭisaṃyuttāni. Mettāpubbabhāganti sippassa pubbabhāge pavattā mettā etassāti mettāpubbabhāgaṃ. Iti ahosīti yojanā. Purimacintāya anekantabhāvato ekantabhāvaṃ dassento āha ‘‘api cā’’tiādi. Api cāti ekantena. Ayanti jīvako. Itoti bhaddakappato. Ayanti upāsako . Catuparisantareti catuparisamajjhe. Patthataguṇanti pattharitaguṇaṃ. Ṭhānantaranti ṭhānabhedaṃ, ahampīti na ayaṃ upāsakoyeva, ahampīti attho. Bhagavāti ālapanapadametaṃ. Patthananti icchitavaraṃ. Codiyamānopīti uyyojiyamānopi. Pisaddena purimacintanamapekkhati. Esāti eso jīvako.

329.Disāpāmokkhoti padassa disāsu pāmokkho disāpāmokkhoti vacanatthaṃ dassento āha ‘‘sabbadisāsū’’tiādi. Tasmiñca samayeti jīvakassa tasmiṃ cintanasamaye ca, āgamaṃsūti sambandho. Teti vāṇije, pucchīti sambandho. Kutoti nagarato. Takkasīlatoti takkasīlanagarato. Tatthāti takkasīle. Āmāti sampaṭicchanatthe nipāto, āma atthīti hi attho. Teti vāṇijā. Tathāti yathā jīvako āha, tathā akaṃsūti attho. Soti jīvako. Pitaranti abhayarājakumāraṃ. Tehīti vāṇijehi.

Tanti jīvakaṃ, pucchīti sambandho. Soti jīvako. Kasmā tāta tvaṃ idhāgato asi panāti pucchīti yojanā. Tatoti pucchato. Soti jīvako. Sikkhituṃ āgato amhīti yojanā. Bahuñca gaṇhātītiādīsu so kiñci kammaṃ akatvā sippasseva sikkhitattā bahuñca gaṇhātīti āha ‘‘yathā’’tiādi. Tattha yathā sikkhantiyeva, evaṃ tathā so na sikkhatīti yojanā. So panāti jīvako pana, karoti sikkhatīti sambandho. Ekaṃ kālanti ekasmiṃ kāle. Evaṃ sante kasmā so bahuñca gaṇhātīti āha ‘‘evaṃ santepī’’tiādi. Medhāvitāyāti khippaṃ gahaṇadhāraṇapaññatāya, bahuñca sippanti sambandho. Assa jīvakassa gahitañca sippaṃ na sammussatīti yojanā.

Yattakaṃ sippaṃ ācariyo jānāti, tattakaṃ ayaṃ jīvako jānātīti yojanā. Yanti sippaṃ. Ayanti jīvako, bhavissatīti sambandho. Nanti jīvakaṃ. Yathāti yenākārena. Kammavipākanti kammavipākajaṃ rogaṃ. ‘‘Na’’nti padaṃ ‘‘sikkhāpesī’’ti pade kāritakammaṃ, ‘‘bhesajjayojana’’nti padaṃ dhātukammaṃ. Bhesajjayojananti bhesajjena rogassa yojanaṃ. So panāti jīvako pana. Imināti jīvakena na uggahitaṃ, uggahitanti sambandho. Ekena dvārenāti catūsu dvāresu ekena dvārena. Āhiṇḍantoti vicaranto. Parittaṃ pātheyyanti ettha parittasaddassa ārakkhanatthepi pavattanato idha appatthe pavattatīti dassento āha ‘‘appamattaka’’nti. Kasmā appamattakaṃ pātheyyaṃ adāsīti yojanā. Tassāti disāpāmokkhassa. Ayanti jīvako, labhissatīti sambandho. Tatoti labhanato. Khīṇe pātheyyeti pātheyye khīṇe satīti yojanā.

203. Seṭṭhibhariyādivatthukathā

330.Yā nāmāti yā nāma gharaṇī. Kimpi māyanti ettha ekāralopasandhīti āha ‘‘kimpi me aya’’nti. Iminā yakārādesasandhiṃ nivatteti, ‘‘myāya’’ntipi pāṭho, evaṃ sati ādesasandhiyeva, na lopasandhi. Ayaṃ gharaṇī me kiñci deyyadhammaṃ kimpi dassatīti yojanā. Tassa cāti sabbissa ca, katassātipi pāṭho. Rogūpasamassa cāti mama rogassa upasamassa ca, imehi padehi saṃyamassāti padassa atthaṃ dasseti. ‘‘Upakāra’’nti iminā upajānāmīti ettha upasaddassa atthaṃ dasseti. Adhippāyoti gharaṇiyā āsayo.

331. ‘‘Sabbālaṅkāraṃ tuyhaṃ hotū’’ti idaṃ vacanaṃ rājā sabhāvato āha, udāhu kiñci cintetvāti āha ‘‘rājā’’tiādi. Tattha imanti alaṅkāraṃ. Pamāṇayutteti kāraṇānurūpe. Nanti jīvakaṃ. Nāṭakānampīti pañcasatikānaṃ nāṭakānampi. Sopīti jīvakopi. Tesanti abhayakumāranāṭakānaṃ. Meti mayhaṃ, na patirūpanti sambandho. Ayyikānanti mātāmahīnaṃ. Katassa me upakāranti yojanā. Iminā adhikāro ca upakāro ca atthato sadisanti dasseti. Rājā pasanno datvā āhāti sambandho.

205. Rājagahaseṭṭhivatthukathā

332.Iriyāpathasamparivattanenāti iriyāpathassa punappunaṃ parivattanena. Tīhi sattāhehi niccalassa nipannassa assa seṭṭhissa matthaluṅganti yojanā. Appeva nipajjeyyāti yojanā. Nanti seṭṭhiṃ. Tenevāti teneva kāraṇena. Sīsaṃ chādetīti sīsacchavīti vutte sīsapaṭicchādanacammanti āha ‘‘sīsacamma’’nti. Tassāti seṭṭhissa. Tīhi sattāhenāti ettha pubbapadena pacchimapadaṃ guṇitvā gahetabbanti āha ‘‘tīhi passehi ekenekena sattāhenā’’ti.

333.Janaṃ nīharāpetvāti janaṃ apakkamāpetvā.

207. Pajjotarājavatthukathā

334.Vicchikassa jātoti vicchikassa kāraṇā jāto, vicchikaṃ paṭicca jātoti attho. Sabbi ca bhesajjaṃ vicchikānaṃ paṭikūlaṃ hotīti yojanā. Paññāsayojanikāti ettha ṇikapaccayassa gantuṃ samatthatthe pavattabhāvaṃ dassento āha ‘‘gantuṃ samattho hotī’’ti. Assa raññoti candapajjotanāmakassa assa rañño. Hatthinīyevāti bhaddavatikā nāma hatthinīyeva. Vīsayojanasatanti vīsādhikaṃ yojanasataṃ.

Bhuñjituṃ nisinnassa ekassa kulaputtassa dvāreti yojanā. Tassāti kulaputtassa, ārocesīti sambandho. Soti kulaputto, ‘‘āharā’’ti āṇāpesīti sambandho. Itaroti puriso. Tanti pattaṃ. Yattha yatthāti yasmiṃ yasmiṃ bhave. Tattha tattha vāhanasampanno homīti yojanā. Soti puriso. Pajjoto nāma ayaṃ rājā jātoti yojanā.

Sabbiṃ pāyetvāti idaṃ upalakkhaṇamattanti dassento āha ‘‘sabbiñca pāyetvā’’tiādi. Sabbiñca pāyetvā, paricārakānaṃ āhārācāre vidhiñca ācikkhitvāti attho. Olumpetvāti lupidhātu odahanatthoti āha ‘‘odahitvā’’ti. Virecesīti uddhañca adho ca virecesi.

208. Siveyyakadussayugakathā

335.Sivathikanti sivā jambukā kuṇapakhādanatthāya āgantvā tiṭṭhanti etthāti sivaṭṭhaṃ, tadeva sivathikaṃ, iminā sivathikāyaṃ uppannaṃ siveyyakaṃ thikasaddassa lopaṃ katvāti dasseti. Tatthāti uttarakurūsu. Tanti mataṃ. Hatthisoṇḍakasakuṇāti hatthiliṅgavihaṅgamā. Te hi hatthino soṇḍo viya soṇḍo etesu atthīti hatthīsoṇḍakā, te ca te sakuṇā ceti hatthisoṇḍakasakuṇāti vuccanti. Rañño āharantīti rañño atthāya, santikaṃ vā āharanti. Idanti siveyyakaṃ dussayugaṃ. Siviraṭṭhe vāyitaṃ siveyyakanti ca dassento āha ‘‘athavā’’tiādi. Tenāti kāraṇena. ‘‘Siveyyakanti…pe… vadantī’’ti porāṇā āhūti yojanā.

209. Samattiṃsavirecanakathā

336.Kiṃpanāti ettha kiṃsaddo aniyamattho. Lūkho kiṃ, na lūkho kinti hi attho. ‘‘Sinehapānaṃ pana temetī’’ti ca ‘‘karotī’’ti ca sambandho. Sabbatthāti sakalakāye. Sirāti kaṇḍarā. Ayanti jīvako. Oḷārikadosaharaṇatthanti oḷārikassa dosassa apanayanatthaṃ. Pakatatteti pakatisaṅkhāte sabhāve satīti sambandho. Bhagavā bhanteti yojanā. Kutoti kassa santikā. Vaṭṭati nu khoti cintesīti yojanā. Tatoti cintanato. Soṇoti koḷivīsasoṇo, bhuñjatīti sambandho. Tatoti soṇassa santikā. Tassāti soṇassa. Soti soṇo. Therassāti moggallānattherassa. Idaṃ ‘‘patta’’ntipade sāmī, ‘‘adāsī’’ti pade sampadānaṃ. Aññaṃ piṇḍapātanti sambandho.

Rājāpi kho bhuñjitukāmo ahosīti sambandho. Yañca sujātā adāsi, yañca parinibbānakāle cundo kammāraputto, bhājanagatesu dvīsuyeva tesu piṇḍapātesu devatā ojaṃ pakkhipantīti yojanā. Aññesūti dvīhi piṇḍapātehi aññesu. Icchanti ruciṃ. Soti bimbisāro rājā. Tavevāti tuyhameva. Tanti bhagavato vacanaṃ. Rājā akāsīti sambandho. Teti asītikulaputtasahassā. Etadatthamevāti soṇassa arahatte patiṭṭhāpanatthameva, na rañño anuggahatthanti adhippāyo.

210. Varayācanakathā

337. Kataṃ bhattakiccaṃ yenāti katabhattakicco, tasmiṃ satīti sambandho. Vuttanayenevāti rāhulavatthumhi (mahāva. aṭṭha. 105) vuttanayeneva. Idaṃ vatthanti idaṃ siveyyakaṃ vatthaṃ, uppannanti sambandho. ‘‘Tāvā’’ti ajjhāharitabbo. Etthantareti etasmiṃ vatthuppannakālamajjhe. Koci bhikkhūti sambandho. Tenāti paṃsukūlikahetunā. Ayanti jīvako. Gahapaticīvaranti ettha gahapatīnaṃ cīvaranti atthaṃ paṭikkhipanto āha ‘‘gahapatīhi dinnaṃ cīvara’’nti . Vatthadānānisaṃsapaṭisaṃyuttāyāti ‘‘vatthado hoti vaṇṇado’’tiādikāya (saṃ. ni. 1.42) vatthadānassa ānisaṃsena paṭisaṃyuttāya. Vicchāvasena vutto ‘‘itarītarenā’’ti sabbanāmasaddo aniyamatthoti āha ‘‘appagghenapi mahagghenapi yena kenacī’’ti. Pāvāroti uttarāsaṅgo. So hi pārupanatthāya variyati icchiyatīti pāvāroti vuccati. ‘‘Kappāsādibhedo’’ti iminā tassa sarūpaṃ dasseti. Pakatikojavamevāti pakatiyā bhikkhūnaṃ sāruppaṃ kojavameva. Soḷasanāṭakitthīnaṃ ṭhatvā naccayogyattā mahatī piṭṭhi etassāti mahāpiṭṭhiyaṃ, tameva kojavaṃ mahāpiṭṭhiyakojavaṃ. Tassa kira lomāni caturaṅgulādhikāni honti.

211. Kambalānujānanādikathā

338.Kāsīnanti kāsīnaṃ janapadānaṃ, kāsiraṭṭhe nivāsīnaṃ janānaṃ vā. Pasenadissāti paccuṭṭhaṃ, paṭipakkhaṃ vā senaṃ jinātīti pasenadi jakārassa dakāraṃ katvā. Esāti eso kāsirājā. ‘‘Sahassa’’nti iminā kāsisaddassa saṅketasaṅkhyaṃ dasseti. Taṃagghanakoti tena kāsinā agghanako. Kasmā aḍḍhakāsīti (therīgā. aṭṭha. 25) vuttoti āha ‘‘ayaṃ panā’’tiādi. Ayanti kambalo. Panāti kāraṇatthajotako. Yasmāti hi attho.

339. Bhañjitabbaṃ khomādīni pañca suttāni missitvā avamadditabbanti bhaṅganti dassento āha ‘‘bhaṅgaṃ nāmā’’tiādi. Vākamayamevāti bhaṅganāmakena vākena nibbattameva.

340.Teti bhikkhū, sallakkhiṃsu kirāti sambandho. Etassāti padassa, atthanti sambandho. Na acchiṃsūti na āsiṃsu, na vasiṃsūti attho. Nākāmāti ettha kamudhātu icchattho yakāralopoti āha ‘‘na anicchāyā’’ti. Dātabboti bhāgo dātabbo. Upacāreti susānassa samīpe. ‘‘Akāmā bhāgaṃ dātu’’nti vacanassa anekantabhāvaṃ dassetuṃ vuttaṃ ‘‘yadi panā’’tiādi. Idhāti imaṃ susānaṃ. ‘‘Sampattā gaṇhantū’’ti dentīti yojanā. Yenāti bhikkhunā. Sadisā okkamiṃsūti ettha sadisasaddo samapariyāyoti āha ‘‘samaṃ okkamiṃsū’’ti. Samanti bhāvanapuṃsako. Samānadisāyāti vā dassento āha ‘‘ekadisāya vā’’ti. Ettha pana yakāralopo daṭṭhabbo. Bahimevāti susānato bahi eva. Katikanti katena pavattaṃ saṅgaraṃ.

213. Cīvarapaṭiggāhakasammutikathā

342. ‘‘Yo na chandāgatiṃ gacchatī’’tiādīsu evaṃ vinicchayo veditabboti yojanā. Ñātakādīnaṃ cīvaranti sambandho. Ekaccasminti jane. saddo vikappattho. Etesu tīsu aññatarena kāraṇena chandāgatiṃ gacchati nāmāti hi attho. Āgatassāpi cīvaranti sambandho pisaddo garahattho. Pageva pacchā āgatassāti hi attho. Avamaññanti uññātaṃ. Voti tumhākaṃ. Natthi kinti yojanā. Muṭṭhā sati etassāti muṭṭhassati. Āgatānampi cīvaranti sambandho. Pisaddo sambhāvanattho. Pageva paṭhamaṃ āgatānanti hi attho. Etaṃ cīvarapaṭiggāhakaṭṭhānaṃ nāmāti yojanā. Santasanto vāti khedakhedo vā. Idañcidañcāti idañca idañca cīvaraṃ. Tasmāti yasmā ca gacchati, yasmā ca jānāti, tasmā. Yoti bhikkhu. Sakkotīti sambandho. Evarūpo bhikkhu sammanitabboti yojanā.

Apalokanenapīti ‘‘itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ kātuṃ saṅghaṃ apalokemī’’ti apalokanenapi, sammanitunti sambandho. Yattha panāti yasmiṃ pana dhuravihāre.

‘‘Gahitaṭṭhāneyevā’’ti iminā tatthevāti ettha tasaddassa visayaṃ dasseti. ‘‘Chaḍḍetvā’’ti iminā ujjhitvāti ettha udhadhātuyā vissajjanatthaṃ dasseti. Cīvarapaṭiggāhakanti padassa cīvaraṃ paṭiggaṇhātīti cīvarapaṭiggāhakoti vacanatthaṃ dassento āha ‘‘yo’’tiādi. Tattha yo paṭiggaṇhāti, so cīvarapaṭiggāhako nāmāti yojanā. ‘‘Cīvarapaṭisāmaka’’nti iminā cīvaraṃ gahitaṭṭhānato nīharitvā bhaṇḍāgāre dahati ṭhapetīti cīvaranidahakoti atthaṃ dasseti. Yo na chandātiṃ gacchatītiādīsu ettha etesu ca ito parañcāti yojanā.

214. Bhaṇḍāgārasammutiādikathā

343. Yo vihāro vā yo aḍḍhayogo vā hoti, so vihārādiko sammanitabboti yojanā. ‘‘Ārāmikasāmaṇerādīhī’’ti padaṃ vivittatthe apādānaṃ, karaṇampi yujjati. Paccantasenāsanaṃ pana na sammanitabbaṃ corādiupaddavattā. Vihāramajjheyevāti bhaṇḍāgāravihāramajjheyeva.

Yassāti bhaṇḍāgārassa. Idaṃ padaṃ ‘‘chadanādīsū’’ti pade sāmī, ‘‘natthī’’ti pade sampadānaṃ . Yassa panāti bhaṇḍāgārassa pana. Yattha katthacīti yasmiṃ kasmiṃci ṭhāne. Yenāti patitahetunā. Mūsitvā khādatīti mūsiko. Ādisaddena godhāmaṅgusādayo saṅgaṇhāti. Upa bhusaṃ, upaguhitvā vā cinantīti upacikā. Tanti ovassanādiṃ. ti saccaṃ, yasmā vā. Evantiādi nigamanaṃ.

Cīvarapaṭiggāhakādīhīti ādisaddena cīvaranidahakabhaṇḍāgārike saṅgaṇhāti. Tatthāti tesu. Cīvarapaṭiggāhakena na gaṇhitabbanti sambandho. Tāvāti cīvaranidahakabhaṇḍāgārikānaṃ, tehi vā paṭhamaṃ. Yaṃ yanti cīvaraṃ. Tathevāti yathā visuṃ visuṃ katvā gaṇhati, tatheva. Cīvaranidahakenāpīti pisaddo na kevalaṃ paṭiggāhakeneva, atha kho nidahakenapīti sampiṇḍeti. Tathevāti yathā nidahako ācikkhati, tatheva. Tatoti tehi cīvarehi, vibhattaapādānaṃ, tesu cīvaresu vā niddhāraṇaṃ. Tadevāti saṅghena vuttacīvarameva.

Itītiādi nigamanaṃ. Bhagavatā anuññātoti sambandho. Bhaṇḍāgāranti bhaṇḍassa ṭhapanokāsaṃ agāraṃ. Bhaṇḍāgārikoti bhaṇḍāgāre niyutto. Bāhullikatāyāti paccayabāhullena niyuttabhāvatthaṃ. Evaṃ sante kimatthāya anuññātoti āha ‘‘api cā’’tiādi. Anuggahāya anuññātoti sambandho. ti vitthāro. Neva jāneyyunti yojanā. Dve dve vā cīvareti sambandho. Saṅgahaṃ kātunti saṅghena saṅgahaṃ kātuṃ.

Na vuṭṭhāpetabboti ettha atthuddhāravasena aññepi avuṭṭhāpanīye dassento āha ‘‘aññepī’’tiādi. ti vitthāro. Tatthāti catūsu. Saṅgho pana detīti sambandho. Upakāratāya cāti saṅghassa upakāratāya ca. Ettha ca purimesu tīsu ekoyeva hetu, pacchime pana dve hetavoti daṭṭhabbaṃ.

Sammukhībhūtenāti aññamaññassa mukhe saṃvijjamāno, sannipatito vā sammukho, sammukho hutvā bhūto sammukhībhūto. Bhūsaddayogattā akārassīkāro hoti, antoupacārasīmāyaṃ ṭhito saṅgho . Tamatthaṃ dassento āha ‘‘antoupacārasīmāyaṃ ṭhitenā’’ti. Kolāhalanti bahujanehi sannipatitvā ekato kataṃ abyattasaddaṃ. Tadākāraṃ dassento āha ‘‘amhāka’’ntiādi. ‘‘Cīvarabhājakesū’’tiādinā agatigamanākāraṃ dasseti, taṃ suviññeyyameva. Tulābhūtoti tulāya sadiso hutvā bhūto, tulāya sadisabhāvaṃ patto vā. Majjhattoti majjhe ṭhito attā sabhāvo etassāti majjhatto.

Idanti cīvaraṃ. Ghananti nirantaraṃ. Tanukanti viraḷaṃ. Ettha ‘‘uccinitvā’’ti iminā vatthassa pamāṇena uccinanaṃ dasseti. ‘‘Tulayitvā’’ti iminā agghena tulanaṃ dasseti. Vaṇṇāvaṇṇaṃ katvāti vaṇṇañca avaṇṇañca khuddakañca pamāṇaṃ, mahantañca pamāṇaṃ katvāti attho. Ekaccāni cīvarāni appagghāni honti, ekaccāni mahagghānīti vuttaṃ hoti. Dasadasaagghanakanti dasahi dasahi kahāpaṇehi agghanakaṃ. Yanti cīvaraṃ, bandhitvāti navagghanakaṃ ekagghanakena, aṭṭhagghanakañca dviagghanakena bandhitvāti attho. Same paṭivīseti samapamāṇe paṭivīse ṭhapetvā, iminā ‘‘vaṇṇāvaṇṇa’’nti ettha vaṇṇasaddo pamāṇatthoti dīpeti. Dasa dasa bhikkhūti idaṃ upalakkhaṇavasena vuttaṃ aññenākārenāpi gaṇetuṃ sakkuṇeyyattā. Bhaṇḍikanti cīvarabhaṇḍena niyuttaṃ puṭaṃ. Kusoti salākadaṇḍo.

Attissarāti attanāva attānaṃ issarā. Aññesaṃ vattapaṭipattinti sambandho. Upaḍḍhabhāgoti bhikkhūnaṃ laddhabhāgato upaḍḍho bhāgo. Ye panāti sāmaṇerā pana. Samabhāgoti bhikkhūnaṃ bhāgena samo bhāgo. Idañcāti ‘‘upaḍḍhapaṭivīsa’’nti vacanañca, kathitanti sambandho. Samakamevāti bhikkhusāmaṇerānaṃ samapamāṇameva. Tatruppādavassāvāsikanti tasmiṃ vihāre uppādena mūlena uppāditaṃ vassāvāsikaṃ. Phātikammanti vaḍḍhanakammaṃ ‘‘yattakena vinayāgatena sammuñjanibandhanādinā hatthakammena vihārassa ūnatā na hoti, tattakaṃ katvāti attho. Etanti phātikammaṃ katvā gahaṇaṃ . ti saccaṃ. Etthāti tatruppādavassāvāsikagahaṇe. Sabbesanti akhilānaṃ bhikkhusāmaṇerānaṃ. Bhaṇḍāgārikacīvarepīti bhaṇḍāgāre ṭhapite akālacīvarepi. Pisaddena tatruppādavassāvāsikamapekkhati. Sāmaṇerā ukkuṭṭhiṃ karontīti sambandho. Apaharitakanti haritavirahitaṃ. Raṅgachallinti rajanacchaviṃ. Etanti ukkuṭṭhikaraṇato samabhāgadānaṃ, vuttanti sambandho. Ye cāti sāmaṇerā ca. Virajjhitvā karontīti kattabbakālesu akatvā yathicchitakkhaṇe karonti. Teti sāmaṇere. Samapaṭivīso dātabboti ‘‘karissāmā’’ti paṭiññātamattena samo paṭivīso dātabbo.

‘‘Sakaṃ bhāgaṃ dātu’’nti idaṃ vuttanti sambandho. Kiṃ sandhāya vuttanti āha ‘‘bhaṇḍāgārato…pe… sandhāyā’’ti. Pahatāyāti paharitabbāya, pahanitabbāya vā. Tasmāti yasmā sandhāya vuttaṃ, tasmā. Anīhaṭesūti bhaṇḍāgārato anīharitesu. Imassa bhikkhunoti uttaritukāmassa imassa bhikkhuno. Tulāyāti mānena.

Tesūti sāṭakesu, eko sāṭakoti yojanā. Sabbesu pātitesūti sambandho. Ettakenāti dvādasagghanakena. Taṃ sutvāti bhikkhūnaṃ taṃ vacanaṃ sutvā. Sabbatthāti sabbasmiṃ saṅghagaṇasantake. Anuppadānena khipiyati pakkhipiyatīti anukkhepanti dassento āha ‘‘anukkhepaṃ nāmā’’tiādi. Yattakaṃ agghanti sambandho. Tattakena agghena agghanaketi yojanā. Vikallakāti vikalassa bhāvo vikallaṃ, cīvarapuggalānaṃ apahonakabhāvo, tadeva vikallakā. ‘‘Tatthā’’ti pāṭhaseso, tesu dvīsu vikallakesūti attho. Atthīti saṃvijjanti, nipātoyaṃ. Chindantehi ca dātabbānīti sambandho. Dātabbānīti ca chinditabbāni. Dāsaddo hi avakhaṇḍanattho. Dātunti avakhaṇḍituṃ. Evantiādi nigamanaṃ. Etthāti etesu vikallakesu. Tanti cīvaraṃ . Athāti tositato paraṃ. Tatthāti ekassa bhikkhuno koṭṭhāse. Sāmaṇakanti samaṇassa anurūpaṃ. Yoti bhikkhu. Tenāti parikkhārena. Idampīti aññaṃ sāmaṇakassa parikkhārassa ṭhapanampi. Pisaddena purimaṃ vatthachindanamapekkhati.

Vagganti samūhaṃ. Aṭṭha vā nava vā bhikkhū hontīti yojanā. Tesanti aṭṭhannaṃ vā navannaṃ vā. Evantiādi nigamanaṃ. Ayaṃ apahonakabhāvoti yojanā. Puna cīvarasseva vikallakabhāvaṃ dassento āha ‘‘athavā’’tiādi. Ettha purimanaye cīvarassa ca puggalassa ca vikallakaṃ hoti, pacchime cīvarassevāti ayametesaṃ viseso.

215. Cīvararajanakathā

344.Gihiparibhuttaṃ panāti gihinā paribhuttaṃ vatthaṃ pana, kiñci phalanti sambandho.

Sītudakāti sītaṃ udakaṃ. Liṅgavipallāso hi ayaṃ. Uttarāḷumpanti ettha uttara uḷumpanti padacchedaṃ katvā akārato ukārassa lopaṃ katvā, pubbasarassa ca dīghaṃ katvā ‘‘uttarāḷumpa’’nti vuccati. Uttarāḷūti uttaraudakaṃ. Uḷusaddo hi udakavācako, taṃ pāti rakkhatīti uttarāḷumpaṃ. Tassa sarūpaṃ dassento āha ‘‘vaṭṭādhāraka’’nti. Rajananti rajanachalliṃ. ti phalajotako. Rajananti rajanudakaṃ. ti vitthāro. Thevoti rajanabindu. Na visaratīti na paggharati. Rajanāḷuṅkanti etthāpi purimanayeneva padasiddhi veditabbā. Rajanauḷuṅkanti rajanasaṅkhātassa udakassa gahaṇatthāya kariyatīti rajanauḷuṅkaṃ. Daṇḍakena niyuttaṃ thālakaṃ daṇḍakathālakanti dassento āha ‘‘tameva sadaṇḍaka’’nti. Rajanakuṇḍanti rajanapakkhipanaṃ mahāghaṭaṃ. Aññatrāti aññaṃ ṭhānaṃ. Patthinnasaddo thaddhapariyāyoti āha ‘‘thaddha’’nti. Dantakāsāvānīti ettha dantasaddena tassa vaṇṇo gahetabbo, so etesamatthīti dantāni, dantāni ca tāni kāsāvāni ceti dantakāsāvāni, tamatthaṃ dassento āha ‘‘dantavaṇṇānī’’ti. Dantavaṇṇāni kāsāvāni dhārentīti sambandho.

216. Chinnakacīvarānujānanakathā

345.Dīghamariyādabaddhanti dīghena mariyādena baddhaṃ. Catukkasaṇṭhānanti catunnaṃ maggānaṃ samodhānasaṇṭhānaṃ. Ussahasi tvanti ettha upubbo sahadhātu samatthatthoti āha ‘‘sakkosi tva’’nti. Papubbo pana abhibhavanattho hoti ‘‘pasahatī’’tiādīsu. Yo nāmāti yo ānando ājānissati nāma, so ānando paṇḍitoti yojanā. ‘‘Kusī’’ti etaṃ nāmaṃ adhivacananti yojanā. Anuvātādīnanti ādisaddena paribhaṇḍādīni saṅgaṇhāti. ‘‘Aḍḍhakusī’’ti etanti yojanā.

Gīveyyakanti ettha gīvāyaṃ suttasaṃsibbitaṃ gīveyyakanti vacanatthaṃ dassento āha ‘‘gīvāveṭhanaṭṭhāne’’tiādi. ‘‘Āgantukapaṭṭa’’nti iminā eyyakapaccayassa sarūpaṃ dasseti. Eseva nayo jaṅgheyyakanti etthāpi. Etaṃ nāmanti ‘‘gīveyyakaṃ, jaṅgheyyaka’’nti etaṃ nāmaṃ. Itīti evaṃ. Etanti ‘‘anuvivaṭṭa’’ntiādi etaṃ. ‘‘Anuvivaṭṭa’’nti etaṃ nāmanti yojanā. Vivaṭṭassāti majjhimakhaṇḍakassa. Bāhantanti ettha bāhāya upari ṭhapitā antā bāhantāti vacanatthaṃ dassento āha ‘‘bāhāyā’’tiādi. Tesanti ubhinnamantānaṃ. Etanti ‘‘bāhanta’’nti etaṃ.

217. Ticīvarānujānanakathā

346. ‘‘Ukkhittabhaṇḍikabhāvaṃ āpādite’’ti iminā ubbhaṇḍiteti ettha ukkhittaṃ bhaṇḍaṃ ubbhaṇḍaṃ, ubbhaṇḍabhāvaṃ itā āpāditāti ubbhaṇḍitāti vacanatthaṃ dasseti. Te ubbhaṇḍite bhikkhū addasāti yojanā. Bhisisaṅkhepenāti bhisiyaṃ pakkhepena, pavesenāti attho, bhisiākārenāti vuttaṃ hoti. Tatthāti dakkhiṇāgiriṃ. Gacchantā te bhikkhūti yojanā. ‘‘Aṭṭhapamāṇāsū’’ti iminā antaraṭṭhakāsūti ettha kapaccayo pamāṇatthe hotīti dasseti, kesuci potthakesu pamāṇasaddo na dissati, gaḷitoti daṭṭhabbo. Rattīsūti sambandho. Bhagavantanti ettha sampadānatthe upayogavacananti āha ‘‘bhagavato’’ti. Sītālukāti ettha sītaṃ pakati etesanti sītāluno , teyeva sītālukāti vacanatthaṃ dassento āha ‘‘sītapakatikā’’ti . Ye kulaputtā pakatiyāva sītena kilamanti, te sītālukā nāmāti yojanā. Ekacciyanti ettha ekaccasaddo ekapariyāyoti āha ‘‘ekaṃ paṭṭa’’nti. Iminā ekoyeva ekaccoti katvā sakatthe accapaccayoti dasseti. ‘‘Paṭṭa’’nti iminā ekaccena niyuttaṃ ekacciyanti vacanatthaṃ katvā niyuttatthe pavattassa iyapaccayassa sarūpaṃ dasseti. Itīti evaṃ. Bhagavā anujānātīti sambandho. Itareti saṅghāṭito itare uttarāsaṅgaantaravāsake.

218. Atirekacīvarādikathā

348.Acchupeyyanti ettha acchi vuccati nettamaṇḍalaṃ, taṃ viyāti acchi chiddo, tasmiṃ upagantabbaṃ upanetabbanti acchupeyyaṃ. ‘‘Laggāpeyya’’nti iminā adhippāyatthaṃ dasseti. Etthāti paṃsukūle. Sabbamidanti ‘‘diguṇaṃ saṅghāṭi’’ntiādikaṃ sabbaṃ idaṃ vacanaṃ. Uddharitvāti apanetvā. Saṃsibbitanti aññamaññaṃ sambandhitvā sibbitaṃ.

351.Sovaggikanti ettha sundarāni aggāni rūpādīni etthāti saggo, pubbapade ukārassa lopo, ukārassa uvādese ‘‘suvaggo’’ti sijjhati. Suvaggappattahetukaṃ sovaggikaṃ, dānaṃ, tamatthaṃ dassento āha ‘‘saggappattahetuka’’nti. ‘‘Apanetī’’ti iminā nudadhātuyā apanayanatthaṃ dasseti. Anāmayāti ettha āmayasaddo rogapariyāyoti āha ‘‘arogā’’ti. Natthi āmayo etissāti anāmayā.

353.Jhānalābhinoti jhānalābhīnaṃ puthujjanānaṃ kāmacchandanīvaraṇassa vikkhambhanattā vuttaṃ.

356. Samodhānavasena dassiyitthāti sandiṭṭho. Samodhānavasena bhajiyitthāti sambhatto. Abhimukhaṃ lapitthāti ālapito. Imehīti imehi dvīhi.

221. Pacchimavikappanupagacīvarādikathā

359.Katapaṃsukūloti kato paṃsukūlo. Iminā ‘‘paṃsukūlato’’ti padassa visesanaparapadattaṃ dasseti. Aggaḷāropanenāti aggaḷassa āropanena. ‘‘Suttenevā’’ti ettha evasaddena pilotikaṃ nivatteti. Añchitvā añchitvāti ākaḍḍhitvā ākaḍḍhitvā. Abhidhātu hi ākaḍḍhanattho. ‘‘Saṅghāṭikoṇo dīgho’’ti iminā vikaṇṇoti ettha visamo kaṇṇo vikaṇṇoti katvā kaṇṇasaddassa koṇatthaṃ dasseti. Tatoti gaḷanato. Lujjantīti valiṃ gaṇhanti. Aṭṭhapadakanti padassa aṭṭhapadena sibbitaṃ aṭṭhapadakanti vacanatthaṃ dassento āha ‘‘aṭṭhapadakacchinnena pattamukhaṃ sibbitu’’nti. Tattha aṭṭhapadakacchinnena pattamukhaṃ sibbitunti aṭṭhapadalikhanena tattha tattha gabbhaṃ dassetvā pattamukhaṃ sibbituṃ. ‘‘Aṭṭhapadakacchannenā’’tipi pāṭho, aṭṭhaphalakākārenāti attho.

360. ‘‘Āgantukapattampi dātu’’nti iminā anvādikanti padassa anupacchā āgantukabhāvena dīyatīti anvādikanti vacanatthaṃ dasseti. Catutthakkharenapi pāṭho, anupacchā āgantukabhāvena dhīyati ṭhapīyatīti anvādhikanti kātabbo. Idaṃ panāti anvādhikaṃ pana.

361.Sesañātīnanti mātāpitūhi sesañātīnaṃ. Vinipātetiyevāti vinassanto nipātetiyeva.

362. ‘‘Vassiko’’ti saṅketīyati gaṇhīyatīti vassikasaṅketanti vutte cattāro māsāti āha ‘‘cattāro māse’’ti. ti saccaṃ, yasmā vā. Āraññakassa bhikkhunoti sambandho. Tenāti āraññakena bhikkhunā.

222. Saṅghikacīvaruppādakathā

363.Aññatthāti dinnaṭṭhānato aññattha. Haṭānipi cīvarāni tuyheva santakānīti yojanā. Tesanti cīvarānaṃ. Aññoti ekakavassāvāsikato añño. Pañcamāse taṃ sabbaṃ tasseva bhikkhuno hotīti sambandho. Yanti cīvaraṃ, taṃ sabbaṃ cīvaranti sambandho. Yampīti cīvarampi. Soti bhikkhu, gaṇhātīti sambandho. Vassāvāsatthāyāti vassaṃ āvāsassa bhikkhuno atthāya. Ṭhapitaupanikkhepatoti veyyāvaccakarehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. Tatruppādatoti tasmiṃ vihāre uppādato nāḷikeraārāmādito. Idanti vakkhamānaṃ. Etthāti ‘‘tasseva tāni cīvarāni yāva kathinassa ubbhārāyā’’ti vacane. Yanti cīvaraṃ. Pana saddo visesatthajotako. Idanti padālaṅkāramattaṃ. Idhāti imasmiṃ vihāre. Abhilāpamattantipi vadanti. Anatthatakathinassāpīti pisaddo pageva atthatakathinassāti dasseti . Pañcamāseti accantasaṃyogatthe upayogavacanaṃ. Tatoti pañcamāsato. Atītavasse vassaṃvutthasaṅghassa idaṃ vassāvāsikaṃ deti kiṃ? Udāhu anāgatavasseti yojanā. Piṭṭhisamayeti gimhānaṃ paṭhamadivasato paṭṭhāya yāva assayujapuṇṇamī, tāva piṭṭhisamaye.

Vassānatoti vassānamāsato. Etthāti etesu cīvaresu. Keci bhikkhūti sambandho. Tamatthanti tassa saṅghikacīvarassa kāraṇaṃ. Tatthevāti gataṭṭhāne eva. Esāti saṅghikacīvarahārako bhikkhu. Tatrāti vihārādīsu. Nanti cīvarahārakaṃ bhikkhuṃ.

Vattaṃ vitthāretvā dassento āha ‘‘tena hī’’tiādi. Tena bhikkhunā bhājetabbānīti sambandho. Tassevāti adhiṭṭhahantasseva.

Ekekaṃ bhāganti sambandho. Ettha ṭhāne ahameva asmīti yojanā. Duggahitāni hontīti saṅghikāneva hontīti adhippāyo. Mayhamevimāni cīvarānīti issaravasena gahaṇe duggahitāni. Mayhetāni pāpuṇantīti anissaravasena gahaṇe suggahitānīti viseso.

Pātite kuseti ettha tapaccayassa paccuppannakālikabhāvaṃ dassento āha ‘‘ekakoṭṭhāse’’tiādi. Gahitamevāti ekakoṭṭhāse pātitassa kusadaṇḍassa vasena ‘‘imassida’’nti ekakoṭṭhāse vidite sabbesaṃ viditattā gahitamevāti adhippāyo.

Itovāti sacīvarabhattatova. Visuṃ sajjiyamāneti cīvare ca bhatte ca visuṃ sajjiyamāne.

Yathā purimesu dvīsu vatthūsu ‘‘adaṃsū’’ti vuttaṃ, tathā avatvā kasmā idha ‘‘dentī’’ti vuttanti āha ‘‘saṇikaṃ saṇikaṃ dentiyevā’’ti. Saṇikaṃ saṇikaṃ dente dānakiriyāya anupacchinnattā ‘‘dentī’’ti paccuppannavasena vuttanti adhippāyo. Pacchinnadānattāti pacchinnadānakiriyabhāvato. Idaṃ pana vatthu uppannanti sambandho. Ime ca therāti nilavāsiādayo vinayadharapāmokkhā ime ca therā.

223. Upanandasakyaputtavatthukathā

364.Etthāti upanandavatthumhi. Tassāti upanandassa. Gāmakāvāsinoti gāmake āvāsino. Ayanti upanando. Mukharoti mukhaṃ kharaṃ etassāti mukharo khakāralopo, atha vā mukhaṃ etassatthīti mukharo mantutthe pavatto rapaccayo nindatthavācako. Lahukāpattīti dukkaṭāpatti. Tassevāti gahitabhikkhusseva. Dhuranikkhepe satīti yojanā.

Ekassa puggalassatthāya adhippiyate icchiyateti ekādhippāyo, ekapuggalapaṭivīso, tenāha ‘‘ekapuggalapaṭivīsamevā’’ti. Yathā yathāti yena yenākārena. Yoti paṭivīso. ‘‘Tathā tathā’’ti ajjhāharitabbo. Tatthāti ‘‘idha panā’’tiādivacane. Ekekasmiṃ āvāseti sambandho. Vāsaddo aññepi dvīhadvīhādivāre saṅgaṇhāti. Yanti paṭivīsaṃ. Eko puggaloti eko niccāvāso puggalo. Evanti upaḍḍhe diyyamāne. Yattha vā panāti ettha yasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘evaṃ purimasmi’’nti. Purimasmiṃ āvāseti sambandho . Tatoti ettha tasaddassa visayaṃ dassento āha ‘‘bahutaraṃ vasitavihārato’’ti. Idañcāti ‘‘amutra upaḍḍho cīvarapaṭivīso dātabbo’’ti vacanañca. Ekasīmavihārehīti ekissaṃ upacārasīmāyaṃ ṭhitehi vihārehi. Nānāsīmavihāreti nānāupacārasīmāyaṃ ṭhite vihāre. Senāsanaggāhoti purimaupacārasīmāyaṃ senāsanaggāho. Tatthāti passambhanavihāre. Sesanti cīvarato sesaṃ. Sabbatthāti sabbesu vihāresu. Antosīmagatassāti antoupacārasīmāyaṃ gatassa, bhikkhunoti sambandho. Cīvaraṃ senāsanaggāhasseva pāpuṇāti, sesaṃ pana āmisabhesajjādisabbaṃ aññavihārato āgantvā antosīmagatassa pāpuṇātīti adhippāyo.

224. Gilānavatthukathā

365.Mañcake nipātesunti ettha mañcake nipātanaṃ nāma mañcake nipajjāpananti āha ‘‘mañcake nipajjāpesu’’nti. Muttakarīsakiliṭṭhanti muttakarīsehi kiliṭṭhaṃ. Yoti yo koci. Manti mama. Tamatthaṃ dassento āha ‘‘ovādānusāsanīkaraṇenā’’ti. Mama ovādassa ca anusāsaniyā ca karaṇenāti attho. Etthāti ‘‘yo bhikkhave maṃ upaṭṭhaheyyā’’tiādipāṭhe. Suttassa neyyatthattā agahetabbatthaṃ dassento āha ‘‘bhagavato cā’’tiādi. Yassāti gilānassa. Upajjhāyādayoti ettha ādisaddena ācariyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakasaṅkhāte pañca jane saṅgaṇhāti. Ekacāriko vā hotīti sambandho. Saṅghattheropīti pisaddo pageva aññesanti dasseti.

366.Abhikkamantaṃ vāti ettha abhimukhaṃ kamatīti abhikkamantoti vutte vaḍḍhanatthoti āha ‘‘vaḍḍhantaṃ vā’’ti. Ābādhaṃ nāvikarotīti sambandho. Iminā antapaccayassa sarūpaṃ dasseti. Idaṃ nāma bhojananti sambandho. Saṃvidhātunti ettha saṃvipubbo dhādhātu karadhātvattho, karadhātu ca sabbadhātvattho, tasmā vuttaṃ ‘‘bhesajjaṃ yojetu’’nti . Assāti gilānupaṭṭhākassa. Antarasaddassa majjhatthādayo paṭikkhipanto āha ‘‘kāraṇaṃ vuccatī’’ti.

225. Matasantakakathā

367.Kālaṅkateti ettha karaṇaṃ katanti dassento āha ‘‘kālakiriyāyā’’ti. Apaloketvāti ‘‘itthannāmo bhante bhikkhu kālaṅkato, tassa ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ saṅghaṃ apalokemī’’ti apaloketvā.

369.Gilānupaṭṭhākalābheti gilānupaṭṭhākānaṃ labhitabbe.

Sabbepi bhikkhūti sambandho. Tatthāti tasmiṃ kālaṅkate. Kiṃ vadanti? ‘‘Sabbepi…pe… sāmino’’ti vadantīti yojanā. Dvīsu vādesu pacchimavādo aṭṭhakathācariyena ruccatīti vadanti. Yanti yaṃ vatthu. ‘‘Yaṃ atthi, taṃ dātabba’’nti vuttamevatthaṃ āvikaronto āha ‘‘aññasmiṃ…pe… dātabba’’nti. Tanti parikkhāraṃ.

Samakoti samaṃ pamāṇametassa bhāgassāti samako. Saṃvidahanamattamevāti idañcidañca karohīti sajjanamattameva. Jeṭṭhakabhāgoti diguṇabhāgo.

Yo panāti bhikkhu pana. Etthāti bahūsu bhikkhūsu. Yenāti yena kenaci, dinnaṃ paṭiyāditanti sambandho. Ekadivasampīti pisaddo pageva dvīhādiketi dasseti. Sopīti pisaddo na kevalaṃ bahudivasaṃ upaṭṭhākoyeva, atha kho sopīti dasseti. Samīpanti gilānassa santikaṃ. Āgacchatīti samīpamāgacchati.

Paccāsīsāyāti bhāgassa paccāsīsāya. ‘‘Puna āgantvā jaggissāmī’’ti iminā ‘‘puna āgantvā na jaggissāmī’’ti gacchantassa na dātabbanti dasseti. Dhuraṃ nikkhipitvāti upaṭṭhahane dhuraṃ nikkhipitvā.

Mātugāmopi hotūti yojanā. Tassa bhikkhunoti kālaṅkatassa tassa bhikkhuno. Sacepi sahassaṃ agghati, gilānupaṭṭhākānaṃyeva dātabbanti yojanā. Aññanti pattacīvarato aññaṃ. Teti gilānupaṭṭhākā. Avasesanti pattacīvarato avasesaṃ. Tatoti bahukamahagghato. Ticīvaraparikkhāroti tiṇṇaṃ cīvarānaṃ parivāro. Sabbañcetanti sabbameva etaṃ parikkhāraṃ. Labhatīti gilānupaṭṭhāko labhati.

Soti kālaṅkato. Kassacīti gahaṭṭhassa vā pabbajitassa vā. Tassevāti dinnagāhakasseva. Ruciyā evāti kāmā eva. Tattha tattha saṅghassevāti tasmiṃ tasmiṃ vihāre ṭhitassa saṅghasseva. Idaṃ vihāre ṭhapitaparikkhāre sandhāya vuttaṃ. Sace gāme vā araññe vā ṭhapitā honti, sakalova saṅgho issaro. Kasmā? Saṅghasseva dāyajjabhāvato. Bahūnampīti tīhi paṭṭhāya bahūnampi. Īdisavacanaṃ upanidhāya sāsanepi eko dve bahūti tīṇi vacanāni atthe dissanti, sadde pana dvivacanabahuvacanānaṃ visesābhāvato dvivacanaṃ natthīti daṭṭhabbaṃ. Adinnamevāti attanoyeva asantakattā, aññesampi sādhāraṇattā ca adinnameva. Sace sabbe matā anumatiyā denti, sudinnameva. Tanti santakaṃ. Tesūti tesu sabbesu.

227. Kusacīrādipaṭikkhepakathā

371. ‘‘Akkanāḷamaya’’nti iminā akkanāḷena nibbattaṃ akkanāḷanti vacanatthaṃ dasseti. Makacimayoti ettha makacisaddena potthakasaddassa ganthādayo atthe nivatteti. Mayasaddena purimanayeneva nibbattataddhitaṃ dasseti. Sesānīti akkanāḷapotthakehi sesāni kusacīrādīni. Tesūti kusacīrādīsu.

372.Tipaṭṭacīvarassa vāti idaṃ dvipaṭṭacīvarassa majjhe dānaṃ sandhāya vuttaṃ. Tesanti sabbanīlakādīnaṃ. Kañcukanti vāraṇaṃ. Tañhi kaciyati kāye bandhiyatīti kañcukoti vuccati. Veṭhanepīti uṇhīsepi. Tañhi yasmā yena sīse veṭhiyati, tasmā veṭhananti vuccati. Rukkhachallimayanti ettha rukkhachallisaddena tirīṭasaddassa vakkalatthaṃ dasseti. Vakkalañhi nivasanānaṃ aṅgapaccaṅgaṃ tirobhāvaṃ paṭicchannabhāvaṃ eti gacchati anenāti vā rukkhaṃ tiropaṭicchannaṃ hutvā eti pavattatīti vā tirīṭanti vuccati. Abhidhāne (abhidhānappadīpikāyaṃ 442 gāthāyaṃ) pana tarīṭanti takāre ikāravirahito pāṭho atthi. Pādapuñjananti pādo pujiyati sodhiyati anenāti pādapuñjanaṃ, tālujo tatiyakkharo.

374.Sante patirūpake gāhaketi ettha patirūpako nāma pakkamantassa bhikkhuno sandiṭṭhasambhatto. Iminā patirūpake gāhake asati adatvā saṅghena bhājite subhājitamevāti dasseti. Satta janāti pakkamantaummattakakhittacittavedanaṭṭā cattāro, ukkhittakā tayoti satta janā.

230. Saṅghe bhinne cīvaruppādakathā

376.Saṅgho bhijjatīti ettha dvikoṭṭhāsavasena bhijjanamevādhippetaṃ, na aññanti āha ‘‘dve koṭṭhāsā’’ti. Ekasmiṃ pakkhe cīvarāni dentīti yojanā. Dvipakkhaṃ sandhāya ‘‘sakalassa saṅghassā’’ti vuttaṃ. Etanti cīvaraṃ. Tasseva cīvaranti tassa koṭṭhāsassa cīvarameva. Yatthāti yasmiṃ dese. Dakkhiṇodakaṃ pamāṇanti dakkhiṇodakameva pamāṇaṃ, na deyyadhammo. Tasmā dakkhiṇodakaṃ paṭiggaṇhantā, deyyadhammassa sāmino hontīti adhippāyo. Ubhohipi pakkhehīti yojanā. Parasamuddeti jambudīpe. So hi sīhaḷadīpato samuddassa pārattā parasamuddoti vuccati. Itaro pakkhoti dakkhiṇodakassa ca cīvarassa ca laddhapakkhato itaro aladdho pakkho.

232. Aṭṭhacīvaramātikākathā

379. Idāni āhāti sambandho. Puggalādhiṭṭhānanayenāti ‘‘sīmāya detī’’ti kattuvācakena kiriyāpadena dāyakapuggalasaṅkhātakattuno adhiṭṭhānavasena vuttattā puggalādhiṭṭhānena nayena. Etthāti etāsu aṭṭhasu mātikāsu. Aṭṭhamā mātikāti yojanā. Tatthāti aṭṭhasu mātikāsu. Sabbatthāti sabbesu ‘‘katikāya detī’’tiādīsu.

Sīmāya…pe… bhājetabbantiādimhi mātikāniddese pana evaṃ vinicchayo veditabboti yojanā. Sīmāya detīti ettha pannarasa sīmā veditabbāti sambandho.

Tatthāti pannarasasu sīmāsu. Upacārasīmā paricchinnā hotīti sambandho. Ettakaṃ ṭhānanti parikkhepārahaṭṭhānassa ekantena avuttattā ekantena parikkhepārahaṭṭhānaṃ dassento āha ‘‘apicā’’tiādi. Dhuvasannipātato vā khipitānanti sambandho. ‘‘Pariyante’’ti padaṃ pubbāparāpekkhaṃ. Tasmā tīsu nissakkapadesu yojetabbaṃ. Sā panāti upacārasīmā pana. Bhikkhūsu vaḍḍhantesu āvāsopi vaḍḍhatīti manasikatvā vuttaṃ ‘‘bhikkhūsu vaḍḍhantesū’’ti. Sabbesaṃ bhikkhūnanti sambandho. Vuttamevāti sīmakathāyaṃ (mahāva. aṭṭha. 138, 144) vuttameva.

Apica khoti ettha apisaddo pucchatthavācako. Kehi ṭhapitāti hi attho. Rājarājamahāmattā ṭhapentīti sambandho. Lābhasīmāti lābhassa mariyādo. Yanti yo lābho. Etthantareti etasmiṃ gāvutādiantare. Lābhasīmā nāmāti lābhena paricchinnā sīmā nāma. Tatthāti bahūsu janapadesu. Antaradīpā cāti mahādīpato aññadīpā ca, khuddakadīpāti adhippāyo.

Ettheva sīmāyāti khaṇḍasīmāya eva. Tesaṃyevāti khaṇḍasīmagatānaṃyeva. Evatthaphalaṃ dassento āha ‘‘aññesa’’ntiādi. Rukkhe vā pabbate vā ṭhitassa vā heṭṭhā pathavīmajjhagatassa vā bhikkhussāti yojanā. Imissā upacārasīmāya ṭhitassāti sambandho. Samānasaṃvāsasīmāyāti mahāsīmāya. Khaṇḍasīmasīmantarikāsūti khaṇḍasīmāyañca dvinnaṃ sīmānaṃ sīmantarikāyañca. Tattha dvinnaṃ gāmaṭṭhānampi pāpuṇāti. Avippavāsasīmāya dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā.

Jambuyā lakkhito dīpo jambudīpo. Tambo lohito pāṇi hattho etesanti tambapāṇino. Vijayakumārādayo sattasatā janā. Tesaṃ nivāso tambapaṇṇi, soyeva dīpoti tambapaṇṇidīpo, tasmiṃ. Sabbesaṃ bhāganti sambandho. Tatrevāti jambudīpeyeva. Evantiādi nigamanaṃ.

Yo pana bhaṇatīti sambandho. Tatoti kathanato, paranti sambandho. Nanti mahāsivattheraṃ. Tiyojanāpīti pisaddo tato ūnāpi hotīti dasseti. Sabbaṃpetanti sabbaṃpi etaṃ lābhagaṇhanādiṃ. Iti āhaṃsūti yojanā.

Katikānaṃ yathicchitakatena pavattattā bahu hoti, tasmā idha icchitakatikaṃ dassetuṃ vuttaṃ ‘‘samānalābhakatikāyā’’ti . Tatrāti ‘‘katikāya detī’’ti pāṭhe. Sannipatitehi bhikkhūhi bhājetabbanti sambandho. Tassāti vihārassa. Buddhādhivutthoti buddhena adhi issaravasena vasiyitthāti buddhādhivuttho. Ettāvatāti ettakena sāvanamattena. Nisinnovāti nisinno eva hoti, nisinno iva vā. Tasmiṃ vihārepīti tasmiṃ porāṇakādivihārepi. Evamevāti ‘‘ayaṃ porāṇako vihāro tena navavihārena saddhiṃ samānalābhaṃ kātuṃ saṅghassa ruccatī’’tiādinā evameva. Idhāti porāṇakavihāre. Tasminti navavihāre. Evanti yathā ekena vihārena saddhiṃ eko vihāro kātabbo, evaṃ tathāti attho.

Bhikkhāpaññattiyāti ettha bhikkhā paññapiyati niccavasena ṭhapiyati etthāti bhikkhāpaññattīti dassento āha ‘‘attano pariccāgapaññāpanaṭṭhāne’’ti. Tassāti ‘‘yattha saṅghassa dhuvakārā kariyantī’’tipāṭhassa. Attho evaṃ veditabboti yojanā. Yattha vāti yasmiṃ vā ṭhāne. Anenāti cīvaradāyakena. Salākabhattādīni vā nibaddhāni kāritānīti sambandho. Yena panāti cīvaradāyakena pana. Sakalopi vihāroti sakalopi saārāmo vihāro. Tatthāti cīvaradāyake. Imeti pākavattassa vattanaṭṭhānādayo vihārā. Dhuvena kariyantīti dhuvakārā vihārā. Soti cīvaradāyako. Yatthāti yasmiṃ ṭhāne. Sabbatthāti sabbesu bahūsu vihāresu.

Tehīti bahutarehi bhikkhūhi. Dhuvakāresūti niddhāraṇe bhummaṃ. Ekatthāti ekasmiṃ dhuvakāre. ‘‘Sace bhikkhugaṇanāya gaṇhathāti vadatī’’ti iminā sace na vadati, bhikkhugaṇanāya bhājetvā gaṇhituṃ na vaṭṭatīti dasseti, vihāragaṇanāya gaṇhituṃ vaṭṭatīti adhippāyo. Tathāti yathā ‘‘bhikkhugaṇanāya gaṇhathā’’ti vadati, tathāti attho. Etthāti bhājetabbavatthūsu. Tanti mañcapīṭhakaṃ, pucchitvā dātabbanti sambandho. Pucchitvāti dāyakaṃ pucchitvā, vadatīti dāyako vadati. Saṅghassāpīti pisaddo na dāyakassevāti dasseti.

Upacārasīmāyaṃ ṭhitena saṅghena bhājetabbanti sambandho . Sīmaṭṭhassāti upacārasīmāyaṃ ṭhitassa. Asampattassāpīti bhājanaṭṭhānaṃ asampattassāpi. Alasajātikāti kosajjajātikā. Ṭhitikāti pabandhavasena ṭhiyate ṭhiti, sāyeva ṭhitikā. Atha vā ‘‘ṭhitaṭṭhānato paṭṭhāya dātabba’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) vuttattā tiṭṭhati pabandhavasena etthāti ṭhiti, sāyeva ṭhitikāti vacanattho kātabbo. Ṭhitikaṃ ṭhapetvāti vīsativassasaṅkhātaṃ ṭhitikaṃ ṭhapetvā. Tesanti therānaṃ.

Sampattasampattānanti bhājanaṭṭhānaṃ sampattasampattānaṃ. Attano vihāradvāre vā attano antovihāreyeva vāti yojanā. Sīmāti upacārasīmā. Therāsanaṃ ārūḷhe satīti yojanā. Vassaggenāti vassagaṇanāya.

Pāṭekkanti paccekaṃ. Sabbāneva cīvarānīti sambandho. Dubbhāsitaduggahitānamatthaṃ dassento āha ‘‘gatagataṭṭhāne saṅghikāneva hontī’’ti. Ekanti dasasu vatthesu ekaṃ.

Vatthasseva pupphaṃ vā vali vā atthīti yojanā. Tenāti pupphavalinā. Ekaṃ tantanti ekaṃ suttaṃ. Tatthāti tesu ṭhitikāya ṭhānāṭṭhānesu. Dvīhipi gahetabbaṃ ṭhitikāya abhāvato.

Bhikkhu attano santakaṃ yaṃ cīvaranti yojanā. Paṃsukūlikānampi vaṭṭatīti ‘‘saṅghassa demā’’ti vā ‘‘tuyhaṃ demā’’ti vā avatvā ‘‘bhikkhūnaṃ dema, therānaṃ demā’’ti vuttattā paṃsukūlikānampi vaṭṭati. Bhikkhutherā nāma hi na attanāyeva honti, aññepi bahū, tasmā vaṭṭati. ‘‘Saṅghassā’’ti vutte attanā ekantena saṅghoyeva, tasmā ‘‘saṅghassā’’ti vuttepi na vaṭṭati, pageva ‘‘tuyha’’nti vutte.

Tatoti bahuvatthato. Gahetuṃ na vaṭṭatīti paṃsukūlikānaṃ gahetuṃ na vaṭṭati.

Yanti vatthaṃ. Tatthāti parikkhāresu. Suttanti tantaṃ.

Evaṃ antosīmaṃ pavisitvā ‘‘saṅghassa demā’’ti dinne vinicchayaṃ dassetvā bahisīmāya dinne taṃ dassento āha ‘‘sace panā’’tiādi. Ekabaddhā cāti dvādasahatthamanatikkamitvā ekatobaddhā ca. Ye panāti bhikkhū pana.

Ubhatosaṅghassa detīti ettha catunnaṃ vākyānaṃ vasena vuttepi ubhatosaṅghassa detiyeva nāmāti dassento āha ‘‘ubhatosaṅghassa dammīti vuttepī’’tiādi. Ubhatosaṅghaggahaṇena gahitattāti puggalassa ubhatosaṅghaggahaṇena gahitattā. ‘‘Eseva nayo’’ti iminā ekavīsatipaṭivīse katvā eko cetiyassa dātabboti nayaṃ atidisati. Pāpuṇanakoṭṭhāso nāma natthi cetiyassa ubhatosaṅghaggahaṇena agahitattā.

Tatthāti ubhatosaṅghapuggalacetiyesu. Sesaṃ suviññeyyameva.

Pubbeti buddhassa bhagavato dharamānakāle. Tadāti yadā buddho bhagavā dharati, tadā. Paṭimaṃ vāti paṭibimbaṃ vā. Tañhi bhagavatā paṭi sadisaṃ mānīyatīti paṭimāti vuccati. Cetiyaṃ vāti thūpaṃ vā. So hi devamanussehi cititabbaṃ, pūjetabbaṃ, iṭṭhakādīhi vā cinitabbanti cetiyanti vuccati. Tatthāti deyyadhammesu. Yanti kiriyāparāmasanaṃ. Yaṃ dentīti yojanā. Tatthāti tasmiṃ dāne. Aniyamavācakassa ‘‘yo’’ti sabbanāmassa atthaṃ dassento āha ‘‘pabbajito vā gahaṭṭho vā’’ti. Vattaṃ katvā paribhuñjitunti pubbakālaaparakālakiriyānaṃ vikāravasena aniyatattā vuttaṃ ‘‘bhuñjitvā pacchāpi vattaṃ kātu’’nti.

‘‘Dūrampi haritvā pūjetabba’’nti iminā jaṅghapesanikakammaṃ na hotīti dasseti. Harantassa bhikkhunoti sambandho. Gacchatoti anādare sāmivacanaṃ. Tanti saṅghassa āhaṭabhattaṃ.

Vassaṃvutthasaṅghassāti vassaṃ vasitthāti vassaṃvuttho. Aluttakitantasamāsoyaṃ, soyeva saṅgho vassaṃvutthasaṅgho, tassa. Yāvatikasaddo yattakapariyāyoti āha ‘‘yattakā’’ti. Disāpakkantassāpīti aññaṃ disaṃ pakkantassapi, dātabbanti sambandho. Vadantīti aṭṭhakathācariyehi apare ācariyā vadanti. Etanti vacanaṃ.

Sampattānanti dinnaṭṭhānaṃ sampattānaṃ. Sabbesanti yattha katthaci vutthavassānaṃ sabbesaṃ. Tatrāti vihāre. Tatrāti tasmiṃ vadane sati, tesu bhikkhūsu vā. Vassaṃ vasantīti vassaṃvasantā, tesaṃ. Cīvaramāseti cīvarena lakkhite pacchimakattikamāse.

Hemantassa pacchimo divasoti phagguṇapuṇṇamīsaṅkhāto hemantassa pacchimo divaso. Vassāvāsikanti vassaṃ āvasantānaṃ dātabbaṃ cīvaraṃ. Āropetabbākāraṃ dassento āha ‘‘atītavassāvāsassā’’tiādi. Tattha atītavassāvāsassāti atītavassaṃ, atītavasse vā āvāsassa saṅghassa. Tanti cīvaraṃ.

Ṭhapetvāti vihāre ṭhapetvā. Sampattānanti imaṃ ṭhānaṃ sampattānaṃ. Itoti cīvaradānakālato. Teti antovasse vutthabhikkhū.

Ādissāti padassa tvāpaccayantabhāvaṃ dassento āha ‘‘ādisitvā’’ti. Ayamattho veditabboti yojanā. Tatrāti ‘‘yāguyā vā’’tiādipāṭhe. Ajjatanāya vāti ajja bhavānaṃ puññānaṃ atthāya vā. Tesanti nimantakānaṃ, paviṭṭhānaṃ bhikkhūnanti sambandho. Yehi nimantitehīti nimantitehi yehi bhikkhūhi. Yesaṃ vā pattanti sambandho. Tesaṃ na pāpuṇātīti sabbesaṃ tesaṃ na pāpuṇāti, kasmā? Animantitattā. Tesaṃ na pāpuṇanti, kasmā? Nimantitagehaṃ apaviṭṭhattā. Soti dāyako.

Pubbepīti ito pubbepi. Assāti dāyakassa. Vāsetvāti vāsāpetvā. Soti dāyako. Yoti bhikkhu, vasatīti sambandho. Tānīti bhesajjāni. Idanti cīvaraṃ.

‘‘Antevāsikānañcā’’ti padena saddhivihārikāpi gahetabbā uddesādivasena ante vasanasīlattā. Uddesaṃ gahetuṃ āgato ca gahetvā gacchanto cāti ime ante avasanasīlāpi rūḷhīvasena antevāsikā nāma. Iminā nissayaṃ gahetuṃ āgato ca therassa santike nissayaṃ gahitapubbo ca antevāsiko nāmāti dasseti. Vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ uddesantevāsikānaṃ pāpuṇātīti yojanā. Iminā saddhivihārikanissayantevāsikaupasampadantevāsikapabbajjantevāsikāpi gahetabbā tesampi nibaddhacārikabhikkhubhāvato. Sabbatthāti sabbasmiṃ cīvarakkhandhake.

Iti cīvarakkhandhakavaṇṇanāya yojanā samattā.

9. Campeyyakkhandhakaṃ

234. Kassapagottabhikkhuvatthukathā

380. Campeyyakkhandhake gaggarāya pokkharaṇiyāti ettha gaggarasaddassa nāmasaddabhāvaṃ dassento āha ‘‘gaggaranāmikāya itthiyā’’ti. Iminā gaggarasaddo gaggaraiti nāmaṃ pavattinimittaṃ katvā itthidabbaṃ vadatīti dasseti. Tantipaṭibaddhoti tantiyā paṭibaddho. ‘‘Ussukkampi akāsi yāguyā’’tiādīsu evaṃ vinicchayo veditabboti yojanā . Tassa bhikkhunoti kassapagottanāmakassa tassa bhikkhuno. Tatthevāti vāsabhagāmeyeva.

382. Adhammena vaggakammaṃ karontītiādīnaṃ nānākaraṇanti sambandho.

236. Ñattivipannakammādikathā

385.Aññatrāpi dhammāti ettha dhammāti upayogatthe nissakkavacanametanti āha ‘‘aññatra dhamma’’nti. ‘‘Aññatrā’’ti nipātapayoge dutiyātatiyāpañcamīsu aññatarassa sambhavato upayogavacanampi hoti. Tasmā vuttaṃ ‘‘ayameva vā pāṭho’’ti. ‘‘Bhūtena vatthunā’’ti iminā dhammasaddassa saccatthaṃ dasseti. ‘‘Eseva nayo’’ti iminā saddasabhāvameva sandhāya atidisati, na atthaṃ. Tena vuttaṃ ‘‘ettha panā’’tiādi. Satthusāsananti satthu āṇā. Satthuāṇā nāma ñattianusāvanānaṃ sampadāti āha ‘‘ñattisampadā anusāvanasampadā cā’’ti. ‘‘Paṭikuṭṭhañceva katañcā’’ti iminā paṭikuṭṭhakatanti padassa dvandavākyaṃ dasseti. Paṭikusitabbanti paṭikuṭṭhaṃ, kattabbanti kataṃ, kammaṃ. Tamevatthaṃ dassento āha ‘‘yaṃ aññesū’’tiādi. Tattha yanti kammaṃ.

387.Pāḷiyāti vinayapāḷiyā. Yanti kammaṃ, na kariyatīti sambandho. Etthāti aṭṭhakathāyaṃ. So ca khoti so ca vitthāro, āgatoti sambandho. Kasmā ñattidutiyañatticatutthakammānameva vasena āgato, nanu ñattiapalokanakammavasenapi āgatena bhavitabbanti āha ‘‘yasmā panā’’tiādi. Ñattidutiyañatticatutthesu hāpanaṃ vā aññathā karaṇaṃ vā atthi viya ñattikamme natthīti yojanā. Ñattikamme ñattiṭṭhapanato aññakiccassa asambhavato hāpanaṃ vā aññathā karaṇaṃ vā natthīti adhippāyo. Tānīti ñattikammaapalokanakammāni. Sabbesampi kammānanti sabbesampi catunnaṃ kammānaṃ. Paratoti parasmiṃ parivārāvasāne (pari. aṭṭha. 482).

237. Catuvaggakaraṇādikathā

388. Yadidaṃ kammanti yojanā. Tesanti saṅghānaṃ. Kammappattoti ettha kammena, kammassa vā pattoti atthaṃ paṭikkhipanto āha ‘‘kammaṃ patto’’ti. ‘‘Sabbakammesu kammapatto’’ti pāḷinayena ‘‘kammesu patto’’ti atthopi yujjati. Lokavohāravasena ‘‘kammena kammassa vā patto’’ti atthopi yujjateva.

389.Parisatoti parisakāraṇā. Tatthāti ‘‘catuvaggakaraṇañce bhikkhave’’tiādipāṭhe, catuvīsatipuggalesu vā. Kammanānāsaṃvāsakoti ukkhepanīyakammakato. Laddhinānāsaṃvāsakoti ukkhittānuvattako. ‘‘Hutvā’’ti iminā ‘‘bhikkhunīcatuttho’’tiādīsu catuvīsatiyā ṭhānesu kiriyāvisesanabhāvaṃ dasseti. Bhikkhunī catutthī etassāti bhikkhunīcatuttho, catuvaggo saṅghotiādinā vacanattho kātabbo.

393.Parivāsādītiādisaddena mūlāyakassanamānattaabbhānāni saṅgaṇhāti. Tesanti parivāsādikammānaṃ. Paratoti parasmiṃ cūḷavagge (cūḷava. aṭṭha. 75 ādayo).

394.Paṭikuṭṭhakatakammassāti paṭikuṭṭhassa hutvā katassa kammassa. Pakatattassāti ettha pakatisīlasaṅkhāto attā sabhāvo etassāti pakatattoti atthaṃ dassento āha ‘‘avipannasīlassā’’ti. Saṅghādisesaṃ anāpajjantassāpi avipannasīlattā vuttaṃ ‘‘pārājikaṃ anajjhāpannassā’’ti. Iminā saṅghādisesaṃ āpajjantopi pakatattoyevāti dasseti. Sopi hi idha avipannasīlo nāma, aññattha pana saṅghādisesassa sīlavipattibhāvato taṃ āpajjantopi vipannasīloyeva nāma. Ānantarikassāti ettha anantarasaddassa sambandhañca ṇikapaccayassa atthañca dassento āha ‘‘attano anantaraṃ nisinnassā’’ti. Tattha ‘‘attano’’ti iminā anantarasaddassa sambandhaṃ dasseti. ‘‘Nisinnassā’’ti iminā ṇikapaccayassa atthaṃ dasseti.

239. Dvenissāraṇādikathā

395.Vatthutoti vatthukāraṇā. Tatthāti ‘‘dvemā bhikkhave’’tiādipāṭhe. ‘‘Sandhāya vutta’’nti iminā ‘‘appatto’’tiādisuttassa neyyatthabhāvaṃ dasseti. ti saccaṃ, yasmā vā. Tanti pabbājanīyakammaṃ. Puna tanti pabbājanīyakammameva. Esa bhikkhu appattoti sambandho. Kasmā appattoti āha ‘‘yasmā’’tiādi. Āveṇikalakkhaṇenāti avinā hutvā pavattena lakkhaṇena. Attanā avinā hutvā attano santakena visuṃ bhūtena lakkhaṇenāti vuttaṃ hoti. Yadi appatto, kasmā sunissāritoti āha ‘‘yasmā panassā’’tiādi. Assāti bhikkhussa, kareyyāti sambandho. Taṃ ce saṅgho tajjanīyakammādivasena nissāreti, sunissāritoti sambandho . Soti bhikkhu. Yasmā anuññātā, tasmā sunissāritoti yojanā. Kittakena aṅgena anuññātāti āha ‘‘ekenapi aṅgenā’’ti.

396.Osāraṇāti ettha otyūpasaggavasena saradhātu pavesanatthoti āha ‘‘pavesanā’’ti. Tatthāti ‘‘osāraṇā’’tiādipāṭhe. Osāretīti ettha abbhānādivasena pavesanaṃ paṭikkhipanto āha ‘‘upasampadakammavasenā’’ti. Sahassakkhattumpīti pisaddo garahattho. Ekavārādike pana kā nāma kathāti dasseti. Sātisārāti sadosā. Tathāti yathā ācariyupajjhāyā sātisārā, tathā. Seso kārakasaṅgho sātisāroti sambandho. ‘‘Hatthacchinnādayo pana dvattiṃsa suosāritā’’ti vuttattā andhamūgabadhirānaṃ apabbajitānampi upasampadā ruhatīti daṭṭhabbaṃ. Teti hatthacchinnādayo dvattiṃsa.

397.Abhūtavatthuvasenāti asaccavatthuvasena, asaṃvijjamānavatthuvasena vā. Tatthāti ‘‘idha pana bhikkhave’’tiādipāṭhe. Paṭinissajjitāti ettha tapaccayassa kammatthe pavattabhāvaṃ dassento āha ‘‘paṭinissajjitabbā’’ti.

241. Upālipucchākathā

400.Tatthāti upālipañhesu. Tassapāpiyasikādīhi saddhiṃ ekā pucchā katāti yojanā. Bhikkhūnampi vāreti sambandho. Pisaddena ‘‘na kevalaṃ upālipañhesuyeva yojetabbāni, atha kho bhikkhūnaṃ vārepī’’ti dasseti.

242. Tajjanīyakammakathā

407. ‘‘Idha pana bhikkhave bhikkhu bhaṇḍanakārako’’tiādi vuttanti sambandho. Tatthāti ‘‘idha pana bhikkhave’’tiādipāṭhe. Anapadānoti ettha apapubbo dāsaddo avakhaṇḍanatthoti āha ‘‘apadānaṃ vuccati paricchedo’’ti. Natthi apadānaṃ avakhaṇḍanaṃ āpattipariyanto etassāti anapadānoti vacanattho kātabbo. Sāyeva pāḷi vuttāti sambandho. Tatthāti tassaṃ pāḷiyaṃ. Kiñci atthavinicchayaṃ pāḷianusārena vidituṃ na sakkā na hotīti yojanā.

Iti campeyyakkhandhakavaṇṇanāya yojanā samattā.

10. Kosambakakkhandhakaṃ

271. Kosambakavivādakathā

451. Kosambakakkhandhake ayamanupubbikathā evaṃ veditabbāti yojanā. Vinayaṃ pāḷito ca, tadatthato ca dhāretīti vinayadharo, tathā suttantaṃ dhāretīti suttantiko. Tesūti dvīsu bhikkhūsu. Suttantiko bhikkhu nikkhamīti sambandho. Ācamanaudakāvasesanti ācameti dhovati anenāti ācamanaṃ, tameva udakaṃ ācamanaudakaṃ, tameva avasesaṃ ācamanaudakāvasesaṃ, avasesaācamanaudakanti attho. Taṃ bhikkhunti suttantikaṃ bhikkhuṃ. Etthāti ācamanaudakāvasesaṭṭhapane. ‘‘Sace hoti, desessāmī’’ti iminā attano subbacabhāvañca sikkhākāmatañca dasseti. Teti tayā, kathanti sambandho. Atha vā teti tuyhaṃ, natthīti sambandho. Asañcicca asatiyā katattā anāpattipakkhopi bhaveyyāti āha ‘‘natthi āpattī’’ti. Ettha pana āpattiyeva. Soti suttantiko.

Vinayadharopīti vinayadharo pana, ārocesīti sambandho. Āpajjamānopīti pisaddo garahattho. Teti vinayadharassa nissitakā, āhaṃsūti sambandho. Tassāti suttantikassa. Teti suttantikassa nissitakā, ārocesunti sambandho. Soti suttantiko. Musāvādīti abhūtato, abhūtaṃ vā vacanaṃ vadanasīlo. Esoti vinayadharo. Teti suttantikassa nissitakā, āhaṃsūti sambandho. Tatoti kalahavaḍḍhanakāraṇā. Vinayadharo akāsīti sambandho.

453. ‘‘Na tāva bhinno’’ti iminā bhinnoti ettha tapaccayassa avassambhāviyatthe anāgatakālikataṃ dasseti. Tamevatthaṃ saha upamāya dassento āha ‘‘apicā’’tiādi. Tanti sassaṃ. ‘‘Bhijjissatī’’ti iminā bhijjissatīti bhinnoti vacanatthaṃ dasseti. So ca khoti saṅgho. Kalahavasena bhijjissatīti sambandho. Sambhamaatthavasenāti saṃvegaatthavasena. Sambhamasaddo hi tīsu atthesu vattati gārave, bhītiyaṃ, saṃvege cāti. Idha pana saṃvege vattati. Bhikkhusaṅghassa bhinne saṃvegaatthavasenāti adhippāyo. Idaṃ heṭṭhā kathitāya ‘‘bhaye kodhe pasaṃsāya’’nti gāthāya (pārā. aṭṭha. 1.15) casaddena sampiṇḍitaṃ sambhamaatthaṃ sandhāya vuttanti daṭṭhabbaṃ. Etthāti ‘‘bhinno bhikkhusaṅgho bhinno bhikkhusaṅgho’’ti pāṭhe. Āmeḍitanti ā punappunaṃ bhayādipīḷitattā meḍena ummādena itaṃ kathitaṃ āmeḍitaṃ.

454.ti vitthāro. Bhagavā vadeyyāti sambandho. Ukkhipanti apanentīti ukkhepakā. Ukkhittamanuvattantīti ukkhittānuvattakā. Etesanti ukkhittānuvattakānaṃ. Puna etesanti ukkhepakānaṃ. Pakkhoti sakhā. Tantimevāti pāḷimeva, byāpārameva vā.

455.Yoti bhikkhu. Cittaṃ uppādetīti sambandho. Tumheti dhammavādino sandhāya vuttaṃ. Kiṃ bhaṇathāti kiṃ vacanaṃ bhaṇatha. Iti pucchitvāti sambandho. Tesañcāti dhammavādīnañca. Itaresañcāti adhammavādīnañca. Imeti attano pakkhe ime bhikkhū. Tesanti adhammavādīnaṃ. ‘‘Kammaṃ kopetī’’ti ‘‘nānāsaṃvāsakacatuttho ce bhikkhave kammaṃ kareyya, akammaṃ, na ca karaṇīya’’nti vacanato (mahāva. 389) kammaṃ kopeti. Itaresampīti dhammavādīnampi. Dhammavādīnaṃ pakkhe nisīditvā adhammavādīnaṃ laddhiṃ gaṇhantopi dhammavādīnaṃ nānāsaṃvāsako hotiyeva, ayaṃ nayo vuttanayassa atthato siddhoti katvā idha na vutto. Evantiādi nigamanaṃ. Yoti bhikkhu, pavisati gaṇhātīti sambandho. Nisinno hutvāti yojanā. Imeti attano pakkhe ime bhikkhū. Itareti parapakkhe itare bhikkhū. Tesanti dhammavādīnaṃ. Yattha tattha vā pana pakkheti yasmiṃ kasmiṃci vā dhammavādīnaṃ pakkhe. Ime dhammavādinoti gaṇhātīti taṃtaṃpakkhagate bhikkhū yāthāvato vā ayāthāvato vā ‘‘ime dhammavādino’’ti gaṇhāti.

456. Kāyena kataṃ kammaṃ kāyakammaṃ, vaciyā kataṃ kammaṃ vacīkammaṃ. Tattha kāyakammaṃ upadaṃsentā bhikkhū paharantā upadaṃsenti. Vacīkammaṃ upadaṃsentā bhikkhū pharusaṃ vadantā upadaṃsenti. Tena vuttaṃ ‘‘kāyena paharantā’’tiādi. Upadaṃsentīti pavattenti. ‘‘Kodhavasenā’’ti iminā pemavasenāti atthaṃ nivatteti. Adhammiyānīti adhammena kattabbāni. ‘‘Kiccānī’’ti iminā iyapaccayassa sarūpaṃ dasseti. Asammodikāti ettha yakāralopoti āha ‘‘asammodikāyā’’ti. ‘‘Kathāyā’’ti iminā asammodaṃ janetīti asammodikāti katvā ṇikapaccayassa sarūpaṃ dasseti. Upacāraṃ muñcitvāti ettha upacāro nāma aññamaññaṃ paharantānaṃ hatthassa pāpuṇanaṭṭhānaṃ, taṃ muñcitvāti attho. Āsanantarikāyāti ettha ekaṃ āsanaṃ antaraṃ byavahitaṃ imissā nisinnakiriyāyāti āsanantarikāti dassento āha ‘‘ekekaṃ āsanaṃ antara’’nti. ‘‘Katvā’’ti iminā kiriyāvisesanabhāvaṃ dasseti.

457-8. Ayaṃ assa bhikkhuno adhippāyo kirāti yojanā. Eteti kodhābhibhūte bhikkhū. Bhagavā pana kathesīti sambandho. ‘‘Anattho ato’’ti iminā anatthatoti padassa okāralopasandhiṃ dasseti. Tesaṃ padānamatthaṃ dassento āha ‘‘etasmā’’tiādi. ‘‘Atha vā’’tiādinā ‘‘anatthado’’ti vattabbe ‘‘sugato’’tiādīsu viya da-kārassa ta-kāraṃ katvā anatthatoti vuttanti dasseti. Anatthadoti anatthaṃ dadātīti anatthado.

464.Puthusaddoti ettha puthusaddo mahantapariyāyoti āha ‘‘mahā’’ti. Assāti bhaṇḍanakārakassa janassa. Samajanoti ettha samasaddo sadisapariyāyoti āha ‘‘ekasadiso’’ti, tulyādhikaraṇasamāsoyaṃ. Bhaṇḍanakārako ayaṃ janoti yojanā. Tatthāti bhaṇḍanakārakesu janesu. Aññampi ekaṃ idaṃ kāraṇanti sambandho. Na maññitthāti koci ekopi na maññitthāti yojanā. Iminā amaññarunti ettha āvibhattiyā ‘‘ru’’nti ādeso dassito.

Parimuṭṭhāti parimuṭṭhā sati etesanti parimuṭṭhāti dassento āha ‘‘parimuṭṭhasatino’’ti. Aṭṭhakkharagāthāyaṃ ‘‘pañcamaṃ laghu sabbatthā’’ti vuttattā pañcamassa rākārassa rasso hoti. Tena vuttaṃ ‘‘rākārassa rassādeso kato’’ti. Kathaṃ bhāṇinoti vācaṃ bhāṇino. Mukhāyāmanti ettha āyāmasaddo vitthārapariyāyo, vitthāro ca nāma pasāraṇanti āha ‘‘pasāretu’’nti. Sampadānatthajotakena tuṃpaccayena sampadānatthe upayogavacananti dasseti. Nītāti kammavācakassa kitassa appadhānakammaṃ dassento āha ‘‘imaṃ nillajjabhāva’’nti. Dvikammakadhātubhāvato ‘‘attano’’ti padhānakammampi ajjhāharitabbaṃ. Tanti kalahaṃ. ‘‘Jāna’’nti padena ‘‘vidū’’ti padassa atthañca vākyañca dasseti. Vidanti jānantīti vidūti vacanattho kātabboti adhippāyo. Sādīnavotiādīnavena dosena saha pavatto. Ayanti kalaho.

Yeca taṃ upanayhantīti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘āghāta’’nti. Yeti janā. Upanayhanti upanahanti bandhanti. Sanantanoti ettha sanantanasaddo purāṇapariyāyoti āha ‘‘porāṇo’’ti.

‘‘Aññe’’ti iminā pareti ettha parasaddassa pacchābhāgatthādayo nivāreti. Mayamettha yamāmaseti ettha etasaddassa visayaṃ dassento āha ‘‘saṅghamajjhe’’ti. Yamudhātu upayamanattho sekāro nipātamattoti āha ‘‘upayamāmā’’ti. ‘‘Satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti iminā ‘‘na jānantī’’ti padassa ākāraṃ dasseti. Tatthāti mahājanakāye ye paṇḍitāti yojanā. Evaṃ hīti evameva. Jānantā te paṇḍitā paṭipajjantīti yojanā. Medhantā hiṃsantā gacchanti pavattantīti medhagā kalahā. Keci medhadhātuto ṇvupaccayaṃ vadanti, tesaṃ matena medhakāti paṭhamakkharena pāṭho bhaveyya.

Tesampīti brahmadattadīghāvukumārānampi. Saṅgatīti samāgamo. Voti tumhākaṃ. Yesaṃ tumhākaṃ neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā hatā, na gavassadhanāni haṭāni. Tesaṃ tumhākaṃ kasmā saṅgati na hotīti yojanā.

Sabbāni parissayānīti ettha sabbānīti vuttakāraṇañca liṅgavipallāsañca dassento āha ‘‘pākaṭaparissaye ca paṭicchannaparissaye cā’’ti. ‘‘Abhibhavitvā’’ti iminā abhibhuyyāti padassa tvāpaccayantabhāvaṃ dasseti. Tenāti nipakena sahāyena.

Rājāvāti ettha rājā ivāti padavibhāgaṃ katvā rājasaddassa upalakkhaṇavasena mahājanaka, arindamarājāno ca ivasaddassa opammatthajotakañca dassento āha ‘‘yathā’’tiādi. Raṭṭhavijitasaddā aññamaññapariyāyā. Visesanavisesyānaṃ kāmācārato gamyamānattā vuttaṃ ‘‘vijitaṃ raṭṭha’’nti. ‘‘Mātaṅgo araññe nāgo ivā’’ti iminā padavibhāgaṃ dasseti. Tesaṃ padānaṃ atthaṃ dassento āha ‘‘mātaṅgoti hatthī vuccatī’’tiādi. ‘‘Hatthī vuccatī’’ti iminā mahanto aṅgo sarīrametassāti mātaṅgoti vacanatthena hatthī mātaṅgo nāmāti dasseti. Mahantasaddassa mātādeso. Nāgasaddo urage ca hatthimhi ca nāgarukkhe ca uttame ca nāmapaññattiyañcāti pañcasu atthesu vattati, idha uttamattheti dassento āha ‘‘nāgoti mahantādhivacanameta’’nti. Mātaṅgaraññevāti ettha ivasaddassa opammatthajotakabhāvaṃ dassetvā atthayojanaṃ dassento āha ‘‘yathā hī’’tiādi. ‘‘Yathā ca pālileyyako’’ti iminā mātaṅganāgassa sarūpaṃ upalakkhaṇena dasseti.

275. Pālileyyakagamanakathā

467.Pālileyyakanti palilavanasaṇḍe vasantahatthināgaṃ. ‘‘Hatthī’’ti ca ‘‘nāgo’’ti ca dvinnaṃ saddānaṃ pariyāyabhāvena vuttattā adhikatthoti āha ‘‘mahāhatthī’’ti. Purato purato gacchantehi tehi hatthiādīhi chinnaggānīti yojanā. Obhaggobhagganti bhañjitvā adhopātitaṃ obhagganti dassento āha ‘‘bhañjitvā bhañjitvā pātita’’nti. ‘‘Uccaṭṭhānato’’ti iminā avatyūpasaggassa adhotthaṃ nayena dasseti. Etassāti hatthināgassa. Teti hatthiādayo. Tehīti hatthiādīhi. Pivantehi tehīti yojanā. Kaddamodakānīti kaddamena saṃsaṭṭhāni udakāni.

Īsādantassāti ettha īsāya sadiso danto imassāti īsādantoti dassento āha ‘‘rathaīsāsadisadantassā’’ti. ‘‘Rathaīsā’’ti iminā naṅgalaīsaṃ nivatteti. Yadekoti yaṃ eko. Yaṃsaddo kāraṇatthoti āha ‘‘yasmā’’ti. Assa nāgassāti hatthināgassa. Nāgenāti buddhanāgena.

Yathābhirantanti ettha kittakaṃ kālaṃ ramatīti āha ‘‘temāsa’’nti. Ettāvatāti ettakena temāsaviharaṇena. Patthaṭā ahosīti sambandho. Sabbatthāti sabbasmiṃ jambudīpatale.

‘‘Kosambinivāsino’’ti iminā kosambiyaṃ nivasantīti kosambakāti vacanatthaṃ dasseti.

276. Aṭṭhārasavatthukathā

471. ‘‘Laddhiggahaṇa’’nti iminā ādīyate ādāyoti vacanatthaṃ dasseti.

475.Taṃ divasamevāti tasmiṃ saṅghasāmaggikaraṇadivaseyeva.

476.Na mūlā mūlaṃ gantvāti mūlato mūlaṃ na gantvāva. ‘‘Atthato apagatā’’ti iminā atthato apetā atthāpetāti vacanatthaṃ dasseti. ‘‘Byañjanamattaṃ upetā’’ti iminā byañjanamattaṃ upetā upagatā byañjanūpetāti vacanatthaṃ dasseti.

477.Atthesu jātesūti ettha jātasaddo uppannapariyāyoti āha ‘‘vinayaatthesu uppannesū’’ti. Tañca padaṃ ‘‘saṅghassa kiccesū’’tiādīsu sabbapadesu yojetabbaṃ. Mahatthikoti mahanto upakārasaṅkhāto attho imassāti mahatthikoti dassanto āha ‘‘mahāupakāro’’ti.

Anānuvajjo paṭhamenāti ettha paṭhamasaddo tāvapariyāyoti dassento āha ‘‘tāvā’’ti. Sīlatoti sīlena. Upekkhitācāroti upapattito ikkhitācāro. ‘‘Apekkhitācāro’’tipi pāṭho. Upaparikkhitācāroti upaparikkhito ācāro etassāti upaparikkhitācāro.

Visayhāti ettha vipubbo sahadhātu abhibhavanattho, tvāpaccayo ca hotīti dassento āha ‘‘abhibhavitvā’’ti. Anapagatanti kāraṇato anapetaṃ. Bhaṇanto bhikkhūti sambandho. Tamatthaṃ dassento āha ‘‘yasmā hī’’tiādi. Soti bhikkhu, na hāpetīti sambandho. ‘‘Usūyāyā’’ti iminā dosāgatigamanassa gahitattā ‘‘agatigamanavasenā’’ti iminā pārisesanayena avasesaagatigamanamevādhippetaṃ. Soti bhikkhu. Chambhati cevāti thambhati ceva, thaddhaṃ karoti cevāti attho. Vedhati cāti kampati ca. Yo cāti bhikkhu pana. Īdisoti usūyāya vā agatigamanena vā bhaṇanasaṅkhāto ediso na hoti.

Kiñca bhiyyoti nipātasamudāyo, tato vuttato atirekaṃ kathetabbaṃ kiṃ panāti attho. Tassā gāthāya attho veditabboti yojanā. Yoti bhikkhu. ti saccaṃ. Kālāgatanti ettha gahetabbakālañca sattamītappurisasamāsañca dassento āha ‘‘kathetabbayuttakāle āgata’’nti. Vacoti padaṃ na vacanapadhānaṃ, vacanavantapuggaloyeva padhānanti dassento āha ‘‘vadanto’’ti.

Ācerakamhi ca saketi ettha ācariyassa eso ācerako, sassa attano eso sakoti vacanatthaṃ dassento āha ‘‘attano ācariyavāde’’ti. Gāthābhāvato ācariyasaddassa ācerādeso kātabbo. ‘‘Vāde’’ti iminā idamatthe pavattassa ṇikapaccayassa sarūpaṃ dasseti. Alaṃ pametunti ettha alaṃsaddo samatthattho, pamasaddotulanatthoti āha ‘‘tulayituṃ samattho’’ti. Kathetaveti ettha tavesaddo aññattha yebhuyyena bhāvavācako, idha pana kammavācakoti āha ‘‘kathetabbe’’ti. Viraddhaṭṭhānakusaloti viraddhaṭṭhāne kusalo.

Ayaṃ gāthā vuttāti sambandho. Tanti kathetabbaṃ. Ayaṃ hetthatthoti ayaṃ eva ettha gāthāyaṃ atthoti yojanā. ‘‘Gacchantī’’ti iminā vajantīti ettha vajadhātuyā gatyatthaṃ dasseti. ‘‘Attano ācariyavāda’’nti iminā ‘‘sakaṃ ādāya’’nti padassa atthaṃ dasseti. Ācariyavādo hi ādātabbato gahetabbato ādāyanti vutto. Tadanurūpanti tassa vatthussa anurūpaṃ. Byākaramāno bhikkhūti sambandho. Aṭṭhahi dūtaṅgehīti ‘‘sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā, ca kusalo ca sahitāsahitassa, no ca kalahakārako’’ti (cūḷava. 347; a. ni. 8.16) evaṃ vuttehi aṭṭhahi dūtassa aṅgehi. Kassa dūteyyakammanti āha ‘‘saṅghassā’’ti. Dūtassa etāni dūteyyāni, tāniyeva kammāni dūteyyakammāni, tesu. Idanti atthajākaṃ, vuttaṃ hotīti yojanā. Atha vā idanti ayamattho. Vuttaṃ hotīti vutto hoti. Pacchimanaye liṅgavipallāsoti daṭṭhabbo. Ānetvā havanti pūjentīti āhavo dāyakā, tesaṃ āhūnaṃ. Ānetvā hunitabbaṃ pūjetabbanti āhuti, taṃ āhutiṃ. Saṅghassa kiccesūti niddhāraṇe bhummaṃ. Tena vuttaṃ ‘‘tassa tassa kiccassā’’ti. Karavacoti ettha ‘‘vacokaro’’ti vattabbe gāthābhāvato padavipariyāyavasena ‘‘karavaco’’ti vuttoti āha ‘‘vacanaṃ karonto’’ti. ‘‘Vacanakaraṇenā’’ti iminā ‘‘na tena maññatī’’ti ettha tasaddassa visayaṃ dasseti.

Āpajjamāno bhikkhu āpatti hotīti yojanā. Tassā cāti ettha smāvacanassa ssādeso kātabbo. Yathāti yenākārena, vinayakammākārenāti attho. Yesūti yattakesu vatthūsu. Ubhaye ete vibhaṅgāti sambandho. Assāti bhikkhussa. Āpattivuṭṭhānapadassāti padasaddo kāraṇattho, bhummatthe sāmivacano ca hotīti āha ‘‘āpattivuṭṭhānakāraṇe’’ti. ‘‘Kusalo’’ti iminā cheko paṇḍito, kucchitaṃ pāpaṃ vidati jānātīti kovidoti vacanatthena kovido nāmāti dasseti.

Ācaranto bhikkhu gacchatīti yojanā. ‘‘Vatta’’nti iminā osāraṇaṃ tanti ettha tasaddassa visayaṃ dasseti. ‘‘Yā’’ti iminā etampīti ettha etasaddassa aniyamaniddesabhāvaṃ dasseti. Sabbatthāti sabbasmiṃ kosambakakkhandhake.

Iti kosambakakkhandhakavaṇṇanāya yojanā samattā.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Mahāvaggavaṇṇanāya

Yojanā samattā.

Jādilañchitanāmena, nekānaṃ vācito mayā;

Mahāvaggakhandhakassa, samatto yojanānayoti.

Namo tassa bhagavato arahato sammāsambuddhassa

Pācityādiyojanā

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app