Khuddasikkhā-abhinavaṭīkā

Ganthārambhakathā

Tilokatilakaṃ vande, saddhammāmatanimmitaṃ;

Saṃsuṭṭhukatasambhattiṃ, jinaṃ janamanoramaṃ.

Sāriputtaṃ mahāsāmiṃ, nekasatthavisāradaṃ;

Mahāguṇaṃ mahāpaññaṃ, namo me sirasā garuṃ.

Khuddasikkhāya ṭīkā yā, purātanā samīritā;

Na tāya sakkā sakkaccaṃ, attho sabbattha ñātave.

Tatonekaguṇānaṃ yo, mañjūsā ratanānava;

Sumaṅgalasanāmena, tena paññavatā satā.

Ajjhesito yatindena, sadāraññanivāsinā;

Savinicchayametissā, karissāmatthavaṇṇanaṃ.

Ganthārambhakathāvaṇṇanā

(Ka) etthāha – kimatthamāditovāyaṃ gāthā nikkhittā, nanu yathādhippetameva pakaraṇamārabhanīyanti? Vuccate – sappayojanattā . Sappayojanañhi taṃdassanaṃ tāya ratanattayappaṇāmābhidheyyakaraṇappakārappayojanābhidhānasandassanato. Tāni ca pana sappayojanāni anantarāyena ganthaparisamāpanādippayojanānamabhinipphādanato. Tathā hi sotūnamattano ca yathādhippetatthanipphādanaṃ ratanattayappaṇāmakaraṇappayojanaṃ. Viditābhidheyyassa ganthassa viññūnamādaraṇīyatā abhidheyyakathanappayojanaṃ. Sotujanasamussāhajananaṃ karaṇappakārappayojanakathanappayojanaṃ. Vohārasukhatā pana abhidhānakathanappayojanaṃ.

Tattha vanditvā ratanattayanti iminā ratanattayappaṇāmo dassito, khuddasikkhanti iminā khuddabhūtānaṃ sikkhānaṃ idha paṭipādetabbatādīpanena abhidheyyaṃ, abhidheyyo ca nāmesa samuditena satthena vacanīyatthoti. Abhidhānañca pana imināva dassitaṃ tena atthānugatasamaññāparidīpanato. Samātikanti iminā karaṇappakāro, khuddasikkhanti iminā ca, tena khuddabhūtānaṃ sikkhānaṃ idha dassetabbabhāvappakāsanato. Ādito upasampanna sikkhitabbanti iminā payojanapayojanaṃ pana imināva sāmatthiyato dassitameva, tāsaṃ sikkhitabbappakāsanena hi sikkhane sati tammūlikāya diṭṭhadhammikasamparāyikatthanipphattiyā saṃsijjhanato. Pakaraṇappayojanānaṃ sādhanasādhiyalakkhaṇo sambandho tannissayadassaneneva dassitoyevāti ayamettha samudāyattho.

Ayaṃ panetthāvayavattho – ratanattayaṃ vanditvā khuddasikkhaṃ pavakkhāmīti sambandho. Ratijananaṭṭhena ratanāni, buddhadhammasaṅghānametaṃ adhivacanaṃ. Atha vā cittīkatādinā kāraṇena ratanāni, buddhādayova ratanāni. Tathā ca vuttaṃ –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 3; su. ni. aṭṭha. 1.226; udā. aṭṭha. 45; mahāni. aṭṭha. 50);

Tayo avayavā assāti tayaṃ, samudāyāpekkhaṃ ekavacanaṃ, avayavavinimuttassa pana samudāyassa abhāvato tīṇi eva ratanāni vuccanti. Ratanānaṃ tayaṃ ratanattayaṃ. Vanditvāti tīhi dvārehi namassitvā. ‘‘Tisso imā, bhikkhave, vandanā kāyena vandati, vacasā vandati, manasā vandatī’’ti (a. ni. 3.155) hi vuttaṃ. Tattha viññattiṃ anuppādetvā kevalaṃ ratanattayaguṇānussaraṇavasena manodvāre bahulappavattā kusalacetanā manodvāravandanā. Taṃ taṃ viññattiṃ uppādetvā pana pavattā kāyavacīdvāravandanā. Sikkhitabbāti sikkhā, adhisīlaadhicittaadhipaññāvasena tisso sikkhā. Sikkhanañcettha yathākkamaṃ sīlādidhammānaṃ saṃvaraṇavasena, ekārammaṇe cittacetasikānaṃ samādhānavasena, ārammaṇajānanalakkhaṇappaṭivedhamaggapātubhāvapāpanavasena ca āsevanaṃ daṭṭhabbaṃ. Aññattha bahuvidhā sikkhā, idha tu saṅkhepanayattā appakādianekatthasambhavepi khudda-saddassa appakatthovettha yuttataroti khuddā appakā sikkhāti khuddasikkhā. Idha pana khuddasikkhāppakāsako gantho tabbohārūpacārato itthiliṅgavasena ‘‘khuddasikkhā’’ti vuccati yathā ‘‘varuṇānagara’’nti. Taṃ khuddasikkhaṃ. Pavakkhāmīti kathessāmi.

Kīdisanti āha ‘‘ādito upasampannasikkhitabba’’ntiādi. Ādi-saddoyamatthi avayavavacano yathā ‘‘sabbādīni sabbanāmānī’’ti. Atthi apādānavacano yathā ‘‘pabbatādīni khettānī’’ti. Tatthāvayavavācī kammasādhano ‘‘ādiyatītyādī’’ti. Itaro apādānasādhano ‘‘ādiyati etasmātyādī’’ti . Tattha yo avayavavacano, tassedaṃ gahaṇaṃ, tasmā upasampannakkhaṇampi anto katvā ādibhūtā upasampannakkhaṇatoyeva paṭṭhāyāti evamettha attho daṭṭhabbo. Eva-saddo panettha sabbavākyānaṃ avadhāraṇaphalattā labbhati. To-paccayo avadhimhiyeva , na ādhāre. Tattha hi topaccaye ādhāre vattamāne ādimhiyeva majjhaantānaṃ avayavabhūte upasampannakkhaṇeyevāti attho bhaveyya, tathā sati avadhāraṇanicchayo niyamoti atthantarattā ādikkhaṇaniyamena majjhādayo nivattiyeyyuṃ. Apādānavacanassāpi gahaṇe avadhibhūto upasampannakkhaṇo nivattiyeyya ‘‘pabbatādīni khettānī’’ti ettha ādibhūtapabbatapariccāgena khettaggahaṇaṃ viyāti daṭṭhabbaṃ. Ṭīkāyaṃ pana ādhāratthopi vutto, so yathāvuttadosaṃ nātigacchati. Sabbattha ‘‘ṭīkāya’’nti ca vutte ettheva purāṇaṭīkāyanti gahetabbaṃ. Āditoti iminā idaṃ dīpeti – atidullabhaṃ khaṇasamavāyaṃ labhitvā ālasiyadosena appaṭipajjantehi ca aññāṇadosena aññathā paṭipajjantehi ca ahutvā ādito paṭṭhāya nirantarameva tīsu sikkhāsu sammāpaṭipajjanavasena ādaro janetabboti.

Upasampannena upasampannāya ca sikkhitabbaṃ āsevitabbanti upasampannasikkhitabbaṃ, ekasesanayena upasampannatāsāmaññena vā upasampannāyapi etthevāvirodhoti upasampannena sikkhitabbanti samāso. Nanu adhisīlādayova sikkhitabbā, evaṃ sati kathaṃ pakaraṇaṃ sikkhitabbattena vuttanti? Nāyaṃ doso, sikkhāya sikkhitabbatte sati taddīpakaganthassāpi āsevitabbatā āpajjatīti. Sukhaggahaṇatthaṃ vattabbavinicchayaṃ sakalampi saṅgahetvā mātikāya ṭhapanato saha mātikāyāti samātikaṃ. Tagguṇasaṃviññāṇoyaṃ bahubbīhi tassa khuddasikkhāsaṅkhātassa aññapadatthassa yo guṇo mātikāsaṅkhātaṃ visesanaṃ, tassa idha viññāyamānattā. Sukheneva hi gahaṇaṃ siyā mātikānusārena taṃ taṃ vinicchayaṃ olokentānaṃ saṃsayāpagamato.

Mātikāvaṇṇanā

(Kha-ja) idāni ‘‘samātika’’nti vuttattā mātikāpadāni tāva uddisituṃ ‘‘pārājikā ca cattāro’’tiādi āraddhaṃ. Etthāha – tīsu sikkhāsu adhisīlasikkhāva kasmā paṭhamaṃ vuttāti? Sabbasikkhānaṃ mūlabhūtattā. ‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23; peṭako. 22; mi. pa. 2.1.9) hi vuttaṃ. Tatrāpi mahāsāvajjattā mūlacchejjavasena pavattanato sabbapaṭhamaṃ jānitabbāti pārājikāva paṭhamaṃ vuttāti veditabbaṃ. Mātikāpadānaṃ pana attho tassa tassa mātikāpadassa niddesavaseneva viññāyatīti na idha visuṃ dassayissāma. Aviññāyamānaṃ pana tattha tattheva pakāsayissāma.

Idāni uddiṭṭhapadānukkamena niddesaṃ ārabhanto ‘‘pārājikā ca cattāro’’ti paṭhamaṃ mātikāpadaṃ uddhari. Evamuparipi. Idāni pārājikāyo uddisitvā uddiṭṭhapadānukkamena niddesaṃ ārabhanto ‘‘garukā navā’’ti dutiyaṃ padaṃ uddharītiādinā yathāyogaṃ vattabbaṃ. Tattha sikkhāpadaṃ atikkamitvā āpattiṃ āpannā puggalā tāya parājayantīti parājiyā. Teyeva pārājikā upasaggassa vuddhiṃ katvā ya-kārassa ka-kārakaraṇena. Te pana gaṇanaparicchedavasena cattāroti attho.

1. Pārājikaniddesavaṇṇanā

1-2. Idāni te dassetuṃ ‘‘maggattaye’’tiādi āraddhaṃ. Evamuparipi yathāyogaṃ yojetabbaṃ. Tattha maggattayeti ettha maggā ca nāma tiṃsa maggā. Manussāmanussatiracchānagatavasena hi tisso itthiyo. Tattha tiracchānagatāya ayaṃ paricchedo –

‘‘Apadānaṃ ahī macchā, dvipadānañca kukkuṭī;

Catuppadānaṃ majjārī, vatthu pārājikassimā’’ti. (pārā. aṭṭha. 1.55);

Tāsaṃ vaccapassāvamukhamaggavasena tayo tayo katvā nava maggā, tathā ubhatobyañjanakānaṃ, purisānaṃ pana vaccamukhamaggavasena dve dve katvā cha, tathā paṇḍakānanti tiṃsa. Tesaṃ taye. Kīdiseti āha ‘‘santhatasanthate’’ti. Santhate asanthateti padacchedo. Na santhataṃ asanthataṃ. Tasmiṃ asanthate. Na-kāro ettha ‘‘abrāhmaṇo’’tiādīsu viya payirudāse, taṃ kiriyāyuttassa tādisassa aññassa vatthuno vidhānena santhatassa vatthuno payirudāsanaṃ pariccajanaṃ payirudāsoti. Na pasajjappaṭisedhe, santhataṃ pasajja patvā tassa ‘‘brāhmaṇo na bhavissatī’’tiādīsu viya na nisedhoti. Vā-saddo panettha vacanayuttibaleneva labbhati, tassa paliveṭhetvā, anto vā pavesetvā vatthādinā kenaci paṭicchanne vā appaṭicchanne vāti attho. Tathābhūte allokāse pakativātena asamphuṭṭhe tintappadese. Nimittanti aṅgajātaṃ. Santiādi tabbisesanaṃ. Santi attaniyaṃ. Saṃ-saddo hi attani attaniye ca vattati. Santhataṃ asanthatanti yathāvuttanayena paṭicchannaṃ vā appaṭicchannaṃ vā. Upādiṇṇanti anaṭṭhakāyappasādaṃ. Kittakanti āha ‘‘tilamattampī’’ti. Tilassa mattaṃ sākallaṃ yassa taṃ tilamattaṃ. ‘‘Mattaṃ sākallaṃ nicchaye’’ti hi nighaṇḍu. Etthāpi avayavena viggaho samudāyo samāsattho, tilabījappamāṇampīti vuttaṃ hoti. Kiṃ taṃ? Nimittaṃ, pavesanaṃ vā. Api-saddo sambhāvane, ‘‘tilabījamattampī’’ti sambhāvīyati, adhike kā nāma kathāti idamettha sambhāvanaṃ, evaṃbhūtaṃ saṃ aṅgajātaṃ yathāvutte maggattaye tilamattampi pavesanto bhikkhu cuto paribhaṭṭho, pārājiko nāma hoti sāsanatoti viññāyati gammamānatthassa saddassa payogaṃ pati kāmācārattā. Kīdisoti āha ‘‘anikkhittasikkho’’ti. Nikkhittasikkho pana abhikkhukattā pariccatto. Tattha nikkhittā ohitā pariccattā paccakkhātā sikkhā etenāti viggaho. Yathālakkhaṇaṃ na nikkhittasikkho anikkhittasikkho. Tattha cittakhettakālappayogapuggalavijānanavasena sikkhāpaccakkhānaṃ ñatvā tadabhāvena apaccakkhānaṃ veditabbaṃ.

Tattha upasampannabhāvato cavitukāmatācittaṃ cittaṃ nāma. ‘‘Buddhaṃ paccakkhāmī’’tiādīni ‘‘gihīti maṃ dhārehi, upāsako, ārāmiko, sāmaṇeroti maṃ dhārehī’’ti ‘‘alaṃ me buddhenā’’tiādīni cha khettapadāni khettaṃ nāma. ‘‘Paccakkhāmī’’tiādinā vutto vattamānakāloyeva kālo nāma. Yāya kāyaci bhāsāya vasena vācasikappayogova payogo nāma. Anummattādiko paccakkhāto ca manussajātiko sova puggalo nāma. Paccakkhātakassa vacanasamanantarameva ‘‘ayaṃ ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthayatī’’ti vā sotuno jānanaṃ vijānanaṃ nāmāti veditabbaṃ.

Tattha naṭṭhakāyappasādaṃ pana piḷakaṃ vā cammakhilaṃ vā lomaṃ vā pavesantassa dukkaṭaṃ. Akkhināsakaṇṇacchiddavatthikosesu, satthakādīhi katavaṇe vā methunarāgena nimittaṃ pavesantassa thullaccayaṃ. Avasesasarīresu upakacchakādīsu dukkaṭaṃ. Tiracchānagatānaṃ hatthiassagogadrabhaoṭṭhamahiṃsādīnaṃ nāsāya thullaccayaṃ, vatthikose thullaccayameva. Sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ. Tathā avasesasarīre kāyasaṃsaggarāgena, methunarāgena vā jīvamānakapurisassa vatthikosaṃ appavesanto nimittena nimittaṃ chupati, dukkaṭaṃ. Bahi nikkhantadantesu vāyamantassa pana thullaccayanti ayamettha savinicchayo atthavaṇṇanakkamo.

Idāni pavesanaṃ nāma na kevalaṃ attupakkameneva, parūpakkamenāpi hoti, tatrāpi sādiyantova cuto hotīti dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha atha vāti ayaṃ nipāto, nipātasamudāyo vā pakkhantarārambhe. Pavesanañca ṭhitañca uddhāro ca paviṭṭhañca pavesana…pe… paviṭṭhāni, itarītarayogadvando. Itarītarayogo nāma aññamaññatthopādānatāti pavesanādīni ṭhitādiatthānipi hontīti paviṭṭha-saddopi pavesanādiattho hoti, tatoyevettha tasmā bahuvacanasambhavo. Aññathā dvande avayavatthapadhānattā ekatthavācakāpi paviṭṭha-saddā kathaṃ bahuvacanappasaṅgo. Samāhāre vā dvando. Khaṇoti kālaviseso. So ca yogavantānaṃ khaṇantaravinimutto natthīti pavesana…pe…paviṭṭhāniyeva khaṇoti kammadhārayo, abhede bhedaparikappanāya vā pavesana…pe… paviṭṭhānaṃ khaṇoti chaṭṭhītappuriso. Tassa sādako, tasmiṃ vā sādako pavesana…pe… sādako. Khaṇa-saddo panettha paccekaṃ yojetabbo dvandasamāsattā, pavesanakālaṃ ṭhitakālaṃ uddhārakālaṃ paviṭṭhakālaṃ, tasmiṃ vā sādiyantoti evamettha attho daṭṭhabbo. Evaṃ sevanacittapaccupaṭṭhānena sādako bhikkhu cutoti yojetabbaṃ. Tattha yathāvuttappadesassa antokaraṇaṃ pavesanaṃ nāma. Yāva uddharaṇārambhā nivattaṃ ṭhitaṃ nāma. Aṭṭhakathāyaṃ (pārā. aṭṭha. 1.58) pana mātugāmassa sukkavissaṭṭhiṃ patvā sabbathā vāyamato oramitvā ṭhitakālaṃ sandhāya ‘‘sukkavissaṭṭhisamaye’’ti vuttaṃ. Yāva aggā nīharaṇaṃ uddhāro nāma. Yāva pavesanārahaṭṭhānā antokataṃ paviṭṭhaṃ nāma.

Paṭhamaṃ.

3-4. Idāni dutiyaṃ dassetuṃ ‘‘ādiyeyyā’’tiādimāha. Tattha adinnaṃ theyyacittena ādiyeyya…pe… saṅketaṃ vītināmaye, pārājiko bhaveti sambandho. Adinnanti manussasāmikehi kāyavācāhi na dinnaṃ. Theyyacittenāti thenoti coro, tassa bhāvo theyyaṃ na-kārassa ya-kāraṃ katvā dvittena. Bhavanti etasmā abhidhānabuddhīti bhāvo, saddappavattinimittaṃ jātiguṇādi. Idha pana avaharaṇacittasaṅkhātaṃ dabbaṃ theyyaṃ. Theyyañca taṃ cittañcāti theyyacittaṃ, tena. Ādiyeyyāti ārāmādiṃ abhiyuñjitvā gaṇheyya. Hareyyāti haranto gaṇheyya. Avahareyyāti upanikkhittaṃ bhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti vuccamāno ‘‘na mayā gahita’’ntiādīni vadanto gaṇheyya. Iriyāpathaṃ kopeyyāti bhaṇḍahārakassa gamanādiiriyāpathaṃ vicchinditvā gaṇheyya. Kopaṃ katvā gaṇhātīti hi etasmiṃ atthe ‘‘kopī’’ti nāmadhātu. Ṭhānā cāveyyāti ṭhapitaṭṭhānato cāveyya. Saṅketaṃ vītināmayeti parikappitaṭṭhānaṃ vā suṅkaghātaṃ vā atikkāmeyya.

Ettha ca ārāmādiabhiyuñjane, sāmikassa vimatuppādanadhuranikkhepe, bhaṇḍahārakassa sīsabhārāmasanaphandāpanakhandhoropane, upanikkhitte ‘‘dehi me bhaṇḍa’’nti codiyamānassa ‘‘nāhaṃ gaṇhāmī’’ti bhaṇanavimatuppādanadhuranikkhepe, thalaṭṭhassa theyyacittenāmasanaphandāpanaṭhānācāvane cāti catūsu paccekaṃ yathākkamaṃ dukkaṭathullaccayapārājikāyo veditabbā. ‘‘Sahabhaṇḍahārakaṃ nessāmī’’ti paṭhamadutiyapādasaṅkāmane, parikappitasuṅkaghātaṭṭhānato paṭhamadutiyapādātikkāme cāti dvīsu paccekaṃ kamena thullaccayapārājikāyo veditabbā. Ayamettha saviññāṇakāviññāṇakamissakattā nānābhaṇḍavasena yojanā. Ekabhaṇḍavasena pana sassāmikassa dāsassa vā tiracchānagatassa vā yathāvuttena abhiyogādinā nayena ādiyanaharaṇādivasena yojanā daṭṭhabbā.

Apica imāni cha padāni vaṇṇayantena nānābhaṇḍaekabhaṇḍasāhatthikapubbappayogatheyyāvahārasaṅkhāte pañcapañcake samodhānetvā pañcavīsati avahārā dassetabbā chappadantogadhattā sabbesampi avahārānaṃ. Te pana avahārā yena kenaci abhiyogādiākāranānattamattena bhinnāti taṃvasena pañcapañcakaṃ nāma jātaṃ. Evaṃ saṃvaṇṇitañhi idaṃ adinnādānapārājikaṃ suvaṇṇitaṃ nāma hotīti daṭṭhabbaṃ. Tattha purimāni dve pañcakāni ‘‘ādiyeyyā’’tiādīnaṃ pañcannaṃ padānaṃ vasena labbhanti. Yaṃ panetaṃ ‘‘saṅketaṃ vītināmaye’’ti chaṭṭhaṃ padaṃ, taṃ tatiyapañcamesu pañcakesu nissaggiyaparikappāvahāravasena yojetabbaṃ.

Tattha sāhatthika-saddena upacārato taṃsahacaritapañcakaṃ gahetvā ‘‘sāhatthikañca taṃ pañcakañcā’’ti vā ‘‘sāhatthikādi pañcaka’’nti majjhepadalopavasena vā sāhatthikapañcakaṃ. Evamuparipi. Taṃ pana sāhatthiko āṇattiko nissaggiyo atthasādhako dhuranikkhepo cāti. Tattha sako hattho sahattho, sahatthena nibbatto sāhatthiko. Evaṃ āṇattiko. Suṅkaghātaparikappitokāsānaṃ anto ṭhatvā bahi nissajjanaṃ nissaggo, so eva nissaggiyo. Kālaṃ aniyametvā āṇattassa bhaṇḍaggahaṇato ca parassa telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakānaṃ upāhanādīnaṃ nikkhittānaṃ telapātanato ca puretarameva pārājikasaṅkhātaṃ atthaṃ sādhetīti atthasādhako. So pana āṇāpanappayogo, upāhanādīnaṃ nikkhepappayogo ca. Ārāmābhiyoge ca upanikkhittabhaṇḍe ca tāvakālikabhaṇḍadeyyānamadāne ca dhurassa nikkhepo dhuranikkhepo.

Pubbappayogapañcakaṃ nāma pubbappayogo sahappayogo saṃvidhāvahāro saṅketakammaṃ nimittakammanti. Tattha āṇāpanaṃ bhaṇḍaggahaṇato pubbattā pubbappayogo nāma. Ṭhānācāvanakhilasaṅkāmanappayogena saha vattamāno sahappayogo. Saṃvidhāya sammantayitvā gatesu ekenāpi bhaṇḍe ṭhānā cāvite sabbesaṃ avahāro saṃvidhāvahāro. Saṅketakammanti pubbaṇhādikālaparicchedavasena sañjānanakaraṇaṃ. Nimittakammaṃ nāma saññuppādanatthaṃ akkhinikhaṇanādikaraṇaṃ.

Theyyāvahārapañcakaṃ pana sayameva dassetuṃ ‘‘atha vā’’tiādimāha. Nanu ca chappadantogadhattā ‘‘sabbesampi avahārāna’’nti vuttaṃ, evaṃ sati ‘‘atha vā’’ti pakkhantaravasena visuṃ viya idaṃ pañcakaṃ kasmā vuttanti? Nanu avocumhā ‘‘yena kenaci abhiyogādiākāranānattamattena bhinnā’’ti, etādisassa bhedassa sambhavato pakkhantaravasenāpi yujjatīti evaṃ vuttaṃ. Imassa pañcakassa visuṃ uddharitvā vacanaṃ pana pasiddhivasenāti daṭṭhabbaṃ, kusa-saddena kusasaṅkāmanamadhippetaṃ abhedopacārena. Theyyañca balañca kuso ca channañca parikappo ca theyyā…pe… parikappaṃ, dīgho sandhivasena. Tena avahārako pārājiko bhaveti sambandho. Yo pana paṭicchannena avahārako, so atthato paṭicchannassa avahārako hotīti dvandasamāsantogadhattepicassa virodhābhāvobhāvasādhano cāyaṃ channa-saddo daṭṭhabbo. Tattha sandhicchedanādīni katvā vā tulākūṭamānakūṭakahāpaṇakūṭādīhi vañcetvā vā gaṇhanto theyyāvahārako. Balakkārena parasantakaṃ gaṇhanto balāvahārako. Kusaṃ saṅkāmetvā gaṇhanto kusāvahārako. Tiṇapaṇṇādīhi yaṃ kiñci paṭicchādetvā pacchā kassa paṭicchannassa avahārako paṭicchannāvahārako. Sāṭakādibhaṇḍavasena, gabbhadvārādiokāsavasena vā parikappetvā gaṇhanto parikappāvahārako. Ettha pana parikappitabhaṇḍaggahaṇe parikappitaparicchedātikkame ca pārājikaṃ veditabbaṃ.

Idāni panettha vinicchayaṃ dassetuṃ ‘‘bhaṇḍakālagghadesehī’’tiādi vuttaṃ. Ettha adinnādāne bhaṇḍañca kālo ca aggho ca deso ca tehi ca paribhogena ca vinicchayo kātabboti attho . Tattha avahaṭabhaṇḍassa sassāmikassāmikabhāvaṃ sassāmikepi sāmikānaṃ sālayanirālayabhāvañca upaparikkhitvā sālayakāle ce avahaṭaṃ, bhaṇḍaṃ agghāpetvā kātabbo vinicchayo bhaṇḍena vinicchayo. Nirālayakāle ce avahaṭaṃ, pārājikaṃ natthi, sāmikesu puna āharāpentesu dātabbaṃ. Tadeva hi bhaṇḍaṃ kadāci mahagghaṃ, kadāci appagghaṃ, tasmā yasmiṃ kāle bhaṇḍaṃ avahaṭaṃ, tasmiṃyeva kāle yo tassa aggho, tena kātabbo vinicchayo kālena vinicchayo. Navabhaṇḍassa yo aggho, so pacchā parihāyati, tasmā sabbadā pakatiagghavasena akatvā kātabbo vinicchayo agghena vinicchayo. Bhaṇḍuṭṭhānadese bhaṇḍaṃ appagghaṃ hoti, aññattha mahagghaṃ, tasmā yasmiṃ dese bhaṇḍaṃ avahaṭaṃ, tasmiṃyeva dese agghena kātabbo vinicchayo desena vinicchayo. Paribhogena sāṭakādino bhaṇḍassa aggho parihāyati, tasmā tassa paribhogavasena parihīnāparihīnabhāvaṃ upaparikkhitvā kātabbo vinicchayo paribhogena vinicchayo.

Dutiyaṃ.

5-7. Idāni tatiyaṃ dassetuṃ ‘‘manussaviggaha’’ntiādi āraddhaṃ. Tattha manussaviggahaṃ kalalato paṭṭhāya jīvamānakamanussajātikānaṃ sarīraṃ. Cicca pāṇoti saññāya saddhiṃyeva ‘‘vadhāmi na’’nti vadhakacetanāya cetetvā pakappetvā. Jīvitā vā viyojayeti yo bhikkhu jātiuṇṇaṃsunā samuddhaṭatelabindumattaṃ kalalarūpakāle tāpanādīhi vā tato vā uddhamapi tadanurūpena upakkamena rūpajīvitindriyopakkame sati tadāyattavuttino arūpajīvitassāpi voropanasambhavato ubhayajīvitā voropeyya. -saddo vikappe. Maraṇacetanoti maraṇe cetanā yassa so maraṇādhippāyo. Satthahārakanti jīvitaṃ haratīti hārakaṃ, satthañca taṃ hārakañcāti satthahārakaṃ, taṃ. Assa manussaviggahassa. Upanikkhipeti samīpe nikkhipeyya vā. Etena thāvarappayogaṃ dasseti. Gāheyya maraṇūpāyanti ‘‘satthaṃ vā āhara, visaṃ vā khādā’’tiādinā nayena maraṇatthāya upāyaṃ gāhāpeyya vā. Etena āṇattippayogo dassito. Vadeyya maraṇe guṇanti kāyavācādūtalekhāhi ‘‘yo evaṃ marati, so dhanaṃ vā labhatī’’tiādinā nayena maraṇe guṇaṃ pakāseyya vā. Ubhayattha adhikāravasena vā-saddo āharitabbo. So bhikkhu cutoti sambandho, sāsanatoti viññāyati.

Idāni panassa chabbidhe payogedassetuṃ ‘‘payogā’’tiādimāha. Tattha sāhatthi…pe… iddhivijjāmayā payogāti ime cha payogāti sambandho. Ka-kāralopena panettha ‘‘sāhatthī’’ti vuttaṃ. Atha vā anekatthe anekataddhitasambhavena sahatthassāyaṃ payogo sāhatthīti padasiddhi veditabbā. Sāhatthi ca nissaggo ca āṇatti ca thāvaro cāti dvando. Iddhi ca vijjā ca, tāsamimeti iddhivijjāmayā, iddhimayo vijjāmayoti vuttaṃ hoti. Payogāti ime chappayogā nāma hontīti attho. Tattha sayaṃ mārentassa kāyena vā kāyappaṭibaddhena vā paharaṇaṃ sāhatthiko payogo. Dūre ṭhitaṃ māretukāmassa kāyādīhi ususattiādīnaṃ nissajjanaṃ nissaggo. ‘‘Asukaṃ nāma mārehī’’tiādinā āṇāpentassa āṇāpanaṃ āṇatti, opātakhaṇanaṃ apassenasaṃvidhānaṃ asiādīnaṃ upanikkhipanādi thāvaro. Māraṇatthaṃ kammavipākajāya iddhiyā payojanaṃ iddhimayo. Kammavipākajiddhi ca nāmesā rājādīnaṃ rājiddhiādayo. Tattha piturañño sīhaḷindassa dāṭhākoṭanena cūḷasumanakuṭumbiyamāraṇe rājiddhi daṭṭhabbā, tadatthameva athabbaṇādivijjāya parijappanaṃ vijjāmayo payogo.

Evaṃ chappayoge dassetvā tesu āṇattippayogassa niyāmake dassetuṃ ‘‘kālā’’tiādi vuttaṃ. Tattha yathāvuttaṃ āṇattiṃ niyamenti saṅketavisaṅketatāvasena paricchindantīti āṇattiniyāmakā. Te pana kālo ca vatthu ca āvudhañca iriyāpatho cāti cattāro, tathā kiriyāviseso okāsoti gaṇanaparicchedavasena cha hontīti attho. Tattha kālo pubbaṇhādi yobbanādi ca. Vatthu māretabbo satto. Āvudhaṃ asiādi. Iriyāpatho māretabbassa gamanādi. Kiriyāviseso vijjhanādi. Okāso gāmādi. Yo hi ‘‘ajja, sve’’ti aniyametvā ‘‘pubbaṇhe mārehī’’ti vutto yadā kadāci pubbaṇhe māreti, natthi visaṅketo. Yo pana ‘‘pubbaṇhe’’ti vutto majjhanhādīsu māreti, visaṅketo hoti, āṇāpakassa anāpatti. Evaṃ kālassa saṅketavisaṅketatāvasena niyāmakatā veditabbā. Imināva nayena vatthuādīsupi vinicchayo veditabboti.

Tatiyaṃ.

8-9. Idāni catutthaṃ dassetuṃ ‘‘jhānādibheda’’ntiādimāha. Tattha attani nosantaṃ attupanāyikañca paccuppannabhavassitañca aññāpadesarahitañca jhānādibhedaṃ koṭṭhāsaṃ katvā vā ekekaṃ katvā vā kāyena vā vācāya vā viññattipathe dīpento nādhimāniko ñāte cuto bhaveti sambandho. Tattha attani sakasantāne nosantaṃ anuppannattāyeva avijjamānaṃ, ettha nosantoti atthe tappuriso. Jhānādibhedanti jhānaṃ ādi yassa ‘‘vimokkhasamādhi samāpatti ñāṇadassana maggabhāvanā phalasacchi kiriyākilesappahānavinīvaraṇatācittassa suññāgāre abhiratī’’ti (pārā. 198) vuttassa so jhānādi, sova bhedo visesoti samāso. Taṃ jhānādibhedaṃ uttarimanussadhammaṃ. Attupanāyikanti ‘‘ayaṃ mayi atthī’’ti ārocanavasena attani upanīyati, ‘‘ahaṃ vā ettha sandissāmī’’ti attā upanīyati ettha dhammeti vā attupanāyiko, jhānādibhedo, taṃ. Paccuppannabhavassitanti paccuppannabhavo nāma idāni vattamāno attabhāvo, tannissitoti samāso, so ca jhānādibhedoyeva, taṃ.

Aññāpadesarahitanti ‘‘yo te vihāre vasi, so bhikkhu paṭhamaṃ jhānaṃ samāpajjī’’tiādinā (pārā. 220) nayena aññassa apadeso, tena rahito cattoti tappurisasamāso, so rahito tenāti vā bahubbīhi, jhānādibhedova , taṃ. Koṭṭhāsaṃ katvā vāti ‘‘paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ samāpajjiṃ, paṭhamaṃ jhānaṃ tatiyaṃ jhānaṃ samāpajji’’ntiādinā nayena koṭṭhāsaṃ katvā vā. Ekekaṃ katvā vāti ‘‘paṭhamaṃ jhānaṃ samāpajjiṃ, dutiyaṃ jhānaṃ samāpajji’’ntiādinā nayena ekekaṃ katvā vā. Ettha ca ekanti ṭhite vicchāyaṃ dvittaṃ. Ettha pana katvāti karaṇakiriyāya ekekavasena bhinnassa jhānādino atthassa sambandhanicchā vicchāti veditabbā. Ṭīkāyaṃ pana ‘‘koṭṭhāsaṃ vāti ettha ‘jhānalābhī, vimokkhalābhī, samādhilābhī, samāpattilābhīmhī’ti evamādinā nayena koṭṭhāsato vāti attho’’ti ca ‘‘ekekaṃ vāti ‘paṭhamassa jhānassa lābhī, dutiyassa jhānassa lābhīmhī’ti evamādinā nayena ekekaṃ vāti attho’’ti ca vuttaṃ. So pāḷiyaṃ aṭṭhakathāyañca avuttakkamoti veditabbo. Kāyena vāti hatthamuddādivasena kāyena vā. Vācāti ettha ya-kāro luttaniddiṭṭho ‘‘alajjitā’’tiādīsu viya. Viññattipatheti kāyavacīviññattīnaṃ gahaṇayogye padese ṭhatvāti ajjhāharitabbaṃ. Dīpentoti ‘‘iminā ca iminā ca kāraṇena ayaṃ dhammo mayi atthī’’ti pakāsento. Nādhimānikoti appatte pattasaññitāsaṅkhāto adhiko māno, so natthi etassāti nādhimāniko, bhikkhu. Ñāteti viññunā manussajātikena sikkhāpaccakkhāne vuttanayena viññāte sati cuto bhave sāsanatoti viññāyati. Aññāpadesena dīpayato pana thullaccayaṃ. Ettha ca –

Dukkaṭaṃ paṭhamasseva, sāmantamiti vaṇṇitaṃ;

Sesānaṃ pana tiṇṇampi, thullaccayamudīritanti.

Catutthaṃ.

10. Idāni catunnampi cetesamasaṃvāsataṃ abhabbatañca dīpetuṃ ‘‘pārājikete’’tiādi āraddhaṃ. Ete cattāro pārājikā puggalā yathā pure pubbe gihikāle, anupasampannakāle ca viya asaṃvāsāti sambandho. Saha vasanti yasmā sabbepi lajjino etesu kammādīsu na ekopi tato bahiddhā sandissatīti ekakammaṃ ekuddeso samasikkhatāti ime tayo saṃvāsā nāma. Tattha apalokanādikaṃ catubbidhampi saṅghakammaṃ sīmāparicchinnehi pakatattehi bhikkhūhi ekato kattabbatā ekakammaṃ nāma. Tathā pañcavidhopi pātimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāma. Natthi te saṃvāsā etesanti asaṃvāsā. ‘‘Abhabbā’’tiādīsu bhikkhubhāvāyāti tumatthe sampadānavacanaṃ, tasmā yathā sīsacchinno jīvituṃ abhabbo, evaṃ cattārome puggalā bhikkhubhāvāya bhikkhū bhavituṃ abhabbāti attho.

11. Idāni pariyāyāṇattīhi sambhavante dassetuṃ ‘‘pariyāyo cā’’tiādimāha. Pariyāyo ca āṇatti ca tatiye manussaviggahe labbhatīti sambandho. Tattha kāyādīhi yathāvuttehi ‘‘yo evaṃ marati, so dhanaṃ vā labhatī’’ti evamādiviññāpako byañjanabhūto kāyavacīpayogo pariyāyo. Iminā idaṃ dīpeti – yathā adinnādāne ‘‘ādiyeyyā’’ti (pārā. 92) vuttattā pāriyāyakathāya muccati, na idha evaṃ. ‘‘Saṃvaṇṇeyyā’’ti (pārā. 172) pariyāyakayāyapi na muccatīti. ‘‘Dutiye panā’’tiādīsu attho pākaṭoyeva. Evamuparipi pākaṭamupekkhissāma.

12. Idāni methunadhammādīnaṃ aṅgāni dassetuṃ ‘‘sevetū’’tiādimāha. Sevetukāmatācittanti methunaṃ sevetuṃ kāmetīti sevetukāmo, tassa bhāvo nāma taṇhā, tāya sevetukāmatāya sampayuttaṃ cittanti tappuriso. Methunadhammassāti mithunānaṃ itthipurisānaṃ idanti methunaṃ, tameva dhammoti methunadhammo. Idha pana upacāravasena pārājikāpatti methunadhammo nāma. Atha vā methunena jāto dhammo pārājikāpatti methunadhammo, tassa methunadhammassa methunadhammapārājikāpattiyā. Aṅgadvayanti aṅgānaṃ kāraṇānaṃ dvayaṃ. Budhāti vinayadharā viññuno.

13.Manussasanti manussānaṃ saṃ manussasaṃ, tadāyattavatthukā ca. Etena petatiracchānagatāyattaṃ nivatteti. Tathāsaññīti tathā tādisā saññā tathāsaññā, sā assa atthīti tathāsaññī. Parāyattasaññitā cāti attho. Bhāvappadhānā ime niddesā, bhāvapaccayalopo vā ‘‘buddhe ratana’’ntiādīsu (khu. pā. 6.3) viya. Evamuparipi īdisesu. Theyyacittanti thenabhāvasaṅkhātaṃ cittañca. Vatthuno garutāti bhaṇḍassa pādaatirekapādārahabhāvena garutā ca. Ūnapañcamāsake vā atirekamāsake vā thullaccayaṃ. Māsake vā ūnamāsake vā dukkaṭaṃ. Avahāroti pañcavīsatiyā avahārānaṃ aññatarena avaharaṇañcāti ime pañca adinnādānahetuyo adinnādānapārājikāpattiyā aṅgāni.

14.Pāṇo mānussakoti manussajātisambandho pāṇo ca, pāṇoti hi vohārato satto, paramatthato pana jīvitindriyaṃ vuccati. Pāṇasaññitāti pāṇoti saññitā ca, ghātanaṃ ghāto, so eva cetanā ghātacetanā, ‘‘vadhāmi na’’nti evaṃ pavattā sā ca, taṃsamuṭṭhito sāhatthikādīnaṃ channamaññataro payogo ca, tena payogena maraṇañcāti ete yathāvuttā pañca vadhahetuyo pāṇaghātāpajjitabbaāpattiyā aṅgānīti attho.

15.Attaniasantatāti uttarimanussadhammassa santāne avijjamānatā ca. Pāpamicchatāyārocanāti yā sā ‘‘idhekacco dussīlo samāno ‘sīlavāti maṃ jano jānātū’’tiādinā (vibha. 851) nayena vuttā pāpaicchatāya samannāgatā, tāya uttarimanussadhammassa ārocanā ca. Tassāti yassa āroceti, tassa. Manussajātitāti manussānaṃ jāti yassa, tassa bhāvo manussajātitā, sā ca, naññāpadesoti na aññāpadeso aññāpadesābhāvo ca, tadeva jānananti taṅkhaṇaṃyeva vijānanañcāti imāni pañca ettha asantadīpane asmiṃ santāne avijjamānauttarimanussadhammappakāsananimitte pārājike aṅgāni hetuyoti attho.

16. Evaṃ tesamasaṃvāsatābhabbatādīni dassetvā idāni na te cattārova, atha kho santaññepīti te sabbepi samodhānetvā dassento ‘‘asādhāraṇā’’tiādimāha. Tattha asādhāraṇāti pārājikā dhammā adhippetā. Teneva cettha pulliṅganiddeso. Tasmā bhikkhunīnaṃ bhikkhūhi asādhāraṇā pārājikā dhammā cattāro cāti evamettha attho daṭṭhabbo. Upacāravasena tu ubbhajāṇumaṇḍalikādikā pārājikāpannā pariggayhanti. Tāsu yā avassutā avassutassa manussapurisassa akkhakānaṃ adho jāṇumaṇḍalānaṃ kapparānañca upari kāyasaṃsaggaṃ sādiyati, ayaṃ ubbhajāṇumaṇḍalikā. Yā pana aññissā bhikkhuniyā pārājikaṃ paṭicchādeti, sā vajjappaṭicchādikā. Yā ukkhittakaṃ bhikkhuṃ tassā diṭṭhiyā gahaṇavasena anuvattati, sā ukkhittānuvattikā. Kāyasaṃsaggarāgena tintassa hatthaggahaṇaṃ saṅghāṭikaṇṇaggahaṇaṃ kāyasaṃsaggatthāya purisassa hatthapāse ṭhānaṃ ṭhatvā sallapanaṃ saṅketagamanaṃ purisassāgamanasādiyanaṃ paṭicchannokāsavavisanaṃ hatthapāse ṭhatvā kāyopasaṃharaṇanti imāni aṭṭha vatthūni yassā avassutāya, sā aṭṭhavatthukā nāma.

Abhabbakā ekādasa cāti ettha paṇḍako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako bhikkhunidūsako saṅghabhedako lohituppādako ubhatobyañjanakoti ime abhabbā ekādasa ca. Tesu paṇḍakoti opakkamikanapuṃsakapaṇḍakā ca paṇḍakabhāvapakkhe pakkhapaṇḍako ca idha adhippetā. Āsittausūyapaṇḍakānaṃ pana pabbajjā ca upasampadā ca na vāritā. Theyyasaṃvāsako pana liṅgatthenakādivasena tividho. Tattha sayaṃ pabbajitattā liṅgamattaṃ thenetīti liṅgatthenako. Bhikkhuvassagaṇanādikaṃ saṃvāsaṃ thenetīti saṃvāsatthenako. Sikkhaṃ paccakkhāya evaṃ paṭipajjantepi eseva nayo. Yathāvuttamubhayaṃ thenetīti ubhayatthenako. Ṭhapetvā pana imaṃ tividhaṃ –

Rājadubbhikkhakantāra-rogaveribhayena vā;

Cīvarāharaṇatthaṃ vā, liṅgaṃ ādiyatīdha yo.

Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;

Theyyasaṃvāsako nāma, tāva esa na vuccatīti. (mahāva. aṭṭha. 110; kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā);

Titthiyapakkantakādayo tu taṃtaṃvacanatthānusārena veditabbā. Tiracchānagato pana ṭhapetvā manussajātikaṃ avaseso sabbo veditabbo. Ime ekādasa puggalā bhikkhubhāvāya abhabbattā pārājikāpannasadisatāya ‘‘pārājikā’’ti vuccanti. Vibbhantā bhikkhunīti gihinivāsananivatthā bhikkhunī ca. Sā hi ettāvatā pārājikā. Mudukā piṭṭhi yassa, so ca. So hi anabhiratiyā pīḷito yadā attano aṅgajātaṃ attano vaccamukhamaggesu paveseti, tadā pārājiko hoti.

17-18. Lambamānamaṅgajātametassāti lambī. So yathāvuttesu pavesito pārājiko. Mukhena gaṇhanto aṅgajātaṃ parassa cāti yo anabhiratiyā pīḷito parassa suttassa vā matassa vā aṅgajātaṃ mukhena gaṇhāti, so parassa aṅgajātaṃ mukhena gaṇhanto ca. Tatthevābhinisīdantoti yo anabhiratiyā pīḷito tattheva parassa aṅgajāte vaccamaggena abhinisīdati, so cāti ete dvayaṃdvayasamāpattiyā abhāvepi magge maggappavesanahetu methunassa anulomikā cattāro ca. Idhāgatā cattāroti idha khuddasikkhāyaṃ yathāvuttā methunadhammā pārājikādayo cattāro cāti samodhānā piṇḍīkaraṇavasena catuvīsati pārājikā bhavantīti seso. Ettha ca gāthābandhavasena rassaṃ katvā ‘‘parājikā’’ti vuttaṃ. Etthāha – mātughātakādayo tatiyaṃ pārājikaṃ āpannā, bhikkhunidūsako, mudupiṭṭhikādayo cattāro ca paṭhamapārājikaṃ āpannā evāti kuto catuvīsatīti? Vuccate – mātughātakādayo hi cattāro idha anupasampannā eva adhippetā. Mudupiṭṭhikādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana ekena pariyāyena methunadhammaṃ appaṭisevino honti, tasmā visuṃ vuttāti.

Pārājikaniddesavaṇṇanā niṭṭhitā.

2. Saṅghādisesaniddesavaṇṇanā

19. Vuṭṭhānassa garukattā garukāti saṅghādisesā vuccanti. Navāti tesaṃ gaṇanaparicchedo. Nanu ‘‘navā’’ti kasmā vuttaṃ, ‘‘terasā’’ti vattabbanti? Nāyaṃ doso, cirenāpajjitabbe cattāro yāvatatiyake ṭhapetvā vītikkamakkhaṇeyeva āpajjitabbā paṭhamāpattikā vuccantīti. Idāni te dassetuṃ ‘‘mocetukāmatā’’tiādi āraddhaṃ. Tattha sukkassāti āsayadhātunānattato nīlādivasena dasavidhe sukke yassa kassaci sukkassa. Mocetukāmatāti mocetukāmatāya, ya-kāro luttaniddiṭṭho. Iminā pana vacanena mocanassāda muccanassāda muttassādamethunassāda phassassāda kaṇḍuvanassāda dassanassāda nisajjanassāda vācassāda gehasitapema vanabhaṅgiya saṅkhātesu ekādasassādesu ekaṃyeva mocanassādaṃ dasseti.

Tattha mocanāya assādo sukhavedanā mocanassādo. Muccane attano dhammatāya muccane assādo muccanassādo. Evaṃ sabbattha sattamītappurisena attho daṭṭhabbo. Imehi pana navahi padehi sampayuttaassādasīsena rāgo vutto. Gehanissitesu mātādīsu pemaṃ gehe sitaṃ pemanti gehasitapemaṃ, iminā sarūpeneva rāgo vutto. Santhavakaraṇatthāya itthiyā pesitapupphādi vanabhaṅgiyaṃ, iminā ca vatthuvasena rāgo vutto. Methunassādopi itthiyā gahaṇappayogena veditabbo. Sabbattheva ca pana cetanānimittupakkamamocane sati visaṅketābhāvo veditabbo. Upakkamma hatthādinā nimitte upakkamitvā. Aññatra supinantenāti supinoyeva supinanto ‘‘kammameva kammanto’’tiādīsu viya anta-saddassa tabbhāvavuttittā. Taṃ supinantaṃ vinā vimocayaṃ sukkaṃ vimocento samaṇo yo koci bhikkhu garukaṃ garukāpattisaṅkhātaṃ saṅghādisesaṃ phuse phuseyya, āpajjeyyāti vuttaṃ hoti. Ettha ca ajjhattarūpabahiddhārūpaubhayarūpaākāsekaṭikampanasaṅkhātesu catūsu upāyesu sati rāgūpatthambhādīsu ca kālesu yena kenaci aṅgajāte kammaññataṃ patte ‘‘ārogyatthāyā’’tiādīsu yena kenaci adhippāyena adhippāyavatthubhūtaṃ yaṃ kiñci sukkaṃ mocanassādacetanāya eva nimitte upakkamma mocento saṅghādisesaṃ āpajjatīti sabbathā adhippāyo daṭṭhabbo.

Paṭhamo.

20.Kāyasaṃsaggarāgavāti kāye saṃsaggo, tasmiṃ rāgo, so assa atthīti vantu, kāyasaṃsaggarāgasamaṅgīti attho. Samaṇo itthisaññīti sambandho. Upakkammāti kāyena vāyamitvā. Manussitthiṃ samphusantoti antamaso lomenapi parāmasanto garukaṃ phuseti yojanā. Manussabhūtā amatā itthī manussitthī. Tattha ‘‘kāyasaṃsaggarāgavā’’ti iminā mātupemādiṃ , itthiyā gahitamokkhādhippāyañca paṭikkhipati. Itthiyā vematikassa, paṇḍakapurisatiracchānagatasaññissa ca thullaccayaṃ. Itthiyā pana kāyena kāyappaṭibaddhāmasane, kāyappaṭibaddhena kāyāmasane ca yakkhīpetīpaṇḍakānaṃ kāyena kāyāmasane ca purisatiracchānagatitthīnaṃ kāyena kāyāmasanepi dukkaṭaṃ, tathāyakkhīādīnaṃ kāyena kāyappaṭibaddhādīsu ca. Matitthiyā pana thullaccayaṃ. Itthiyā pana phusiyamāno sevanādhippāyopi sace kāyena na vāyamati, anāpatti.

Dutiyo.

21.Tathāti itthisaññī. Suṇantinti viññattipathe ṭhatvā attano vacanaṃ suṇantiñca. Viññuñcāti duṭṭhullāduṭṭhullasallakkhaṇasamatthañca manussitthiṃ. Maggaṃ vāti vaccamaggapassāvamaggānaṃ vasena maggaṃ vā methunaṃ vā ārabbhāti sambandho. Duṭṭhullavācārāgenāti duṭṭhā ca sā asaddhammappaṭisaṃyuttatāya thūlā ca lāmakajanasādhāraṇatāyāti duṭṭhullā. Sāva puna vācā duṭṭhullavācā. Tassaṃ assādasampayutto rāgoti samāso, tena. Obhāsitvāti vaṇṇāvaṇṇayācanādivasena asaddhammavacanaṃ vatvā. Asuṇantiyā pana dūtena vā paṇṇena vā ārocite anāpatti. Tattha dvinnaṃ maggānaṃ vasena vaṇṇāvaṇṇehi, methunayācanādīhi vā ‘‘sikharaṇīsi, sambhinnāsi, ubhatobyañjanakāsī’’ti imesu tīsu aññatarena akkosavacanena vā obhāsantassa saṅghādiseso, adhakkhakaubbhajāṇumaṇḍalaṃ ādissa vaṇṇādibhaṇane thullaccayaṃ, tathā yakkhīpetīpaṇḍakānaṃ vaccamaggapassāvamagge ādissa vaṇṇādibhaṇane methunayācanādīsupi. Tesaṃ pana adhakkhakādike dukkaṭaṃ, tathā manussitthīnaṃ ubbhakkhake adhojāṇumaṇḍale kāyappaṭibaddhe ca.

Tatiyo.

22.Attakāmupaṭṭhānanti methunadhammasaṅkhātena kāmena upaṭṭhānaṃ kāmupaṭṭhānaṃ. Attano atthāya kāmupaṭṭhānaṃ attakāmupaṭṭhānaṃ. Atha vā kāmīyatīti kāmaṃ, attano kāmaṃ attakāmaṃ, sayaṃ methunarāgavasena patthitanti attho. Attakāmañca taṃ upaṭṭhānañcāti attakāmupaṭṭhānaṃ. Tassa vaṇṇo guṇo, taṃ. Vatvāti ‘‘yadidaṃ kāmupaṭṭhānaṃ nāma, etadaggaṃ upaṭṭhānāna’’nti kāmupaṭṭhāne vaṇṇaṃ antamaso hatthamuddāyapi itthīti saññī pakāsetvāti attho. Vācāti vācāya yakāralopavasena. Methunayuttenāti methunayuttāya, liṅgavipallāsavasena tāya ‘‘arahasi tvaṃ mayhaṃ methunaṃ dhammaṃ dātu’’ntiādikāya methunadhammappaṭisaṃyuttāya vācāya methunayācane methunarāginoti sambandho. Methunerāgo, so assa atthīti methunarāgī, tassa. Garu hotīti garukāpatti hotīti attho. Ma-kāro padasandhikaro. Ettha pana paṇḍake paṇḍakasaññino thullaccayaṃ, tasmiṃyeva itthisaññino dukkaṭaṃ.

Catuttho.

23. Itthiyā vā purisassa vā sandesaṃ paṭiggahetvāti sambandho. Itthiyā vāti ‘‘dasa itthiyo māturakkhitā piturakkhitā’’tiādinā (pārā. 303) ca ‘‘dasa bhariyāyo dhanakkītā chandavāsinī’’tiādinā (pārā. 303) ca vuttāya vīsatividhāya itthiyā vā purisassa vā taṃsambandhavasena tesaṃ mātādīnaṃ vā. Sandesanti itthiyā vā purisena vā ubhinnaṃ mātādīhi vā ‘‘ehi, bhante, itthannāmaṃ itthiṃ vā purisaṃ vā evaṃ bhaṇāhī’’ti vuttaṃ jāyampatibhāvasannissitaṃ sandesavacanaṃ. Paṭiggahetvāti ‘‘sādhū’’ti kāyena vā vācāya vā sampaṭicchitvā. Vīmaṃsitvāti yattha pesito, tesaṃ adhippāyaṃ upaparikkhitvā vā upaparikkhāpetvā vā. Haraṃ paccāti itthī vā puriso vā ‘‘sādhū’’ti sampaṭicchatu vā, mā vā, yehi pesito, tesaṃ paccāharanto vā harāpento vā, jāyampatibhāvo hotu vā, mā vā, akāraṇametaṃ. Imāya tivaṅgasampattiyā saṅghādiseso ca, dvīhi aṅgehi paṇḍake ca aṅgattayenāpi thullaccayaṃ, ekena dukkaṭaṃ. Keci pana ‘‘haraṃ pacchā’’ti vipāṭhaṃ parikappetvā ‘‘pacchā hara’’nti yojenti, taṃ na sundaraṃ paccāti upasaggattā. Padassa upari atthe sajjento pakāsento gacchatīti hi upasaggo nāma, tasmā ‘‘pati ā’’ti upasaggānaṃ ‘‘hara’’ntimassa padassa upari bhavitabbanti.

Pañcamo.

24.Saṃyācitaparikkhāranti saṃ attanā yācito vāsiādiko parikkhāro yassā, taṃ. Adesitavatthukanti uttidutiyakammena adesitaṃ vatthu kuṭikaraṇappadeso yassāti viggaho, taṃ. Pamāṇātikkantanti idāni majjhimassa purisassa tisso vidatthiyo sugatavidatthi nāma, tāya ‘‘dīghaso dvādasa vidatthiyo sugatassa vidatthiyā tiriyaṃ sattantarā’’ti (pārā. 348) evaṃ vuttappamāṇaṃ ekatobhāgenāpi atikkantā pamāṇātikkantāti taṃ tiriyaṃ catuhatthasaṅkhātaheṭṭhimappamāṇe sati dīghato vuttappamāṇato kesaggamattampi vaḍḍhetuṃ na vaṭṭati. Tato ūnake, dīghato ca vaḍḍhite ayaṃ kuṭisaṅkhaṃ na gacchatīti. ‘‘Mayhaṃ vāsāgāraṃ eta’’nti evaṃ attā uddeso etissāti attuddesā. Kuṭinti ullittādikaṃ kuṭiṃ katvāti sambandho. Tattha ullittā nāma anto uddhaṃmukhaṃ littā. Avalittā nāma bahi adhomukhaṃ littā. Ubhayathā ullittāvalittā. Katvāti antobhūtakāritatthavasena kārāpetvā vā.

Tatthāyaṃ vatthudesanakkamo – tena kuṭikārakena bhikkhunā kuṭivatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paṇāmetvā padabhājane (pārā. 349) vuttanayena saṅghaṃ tikkhattuṃ yācitvā sabbe vā saṅghapariyāpannā, saṅghena vā sammatā dve tayo bhikkhū tattha netabbā. Tehi ca kipillikādīhi soḷasahi upaddavehi virahitattā anārambhaṃ anupaddavaṃ dvīhi catūhi vā balibaddehi yuttena sakaṭena ekacakkaṃ nibbodakapatanaṭṭhāne ekaṃ bahi katvā āviñchituṃ sakkuṇeyyatāya ‘‘saparikkamana’’nti sallakkhetvā sacepi saṅghappahonakā honti, tattheva, no ce, saṅghamajjhaṃ gantvā tena bhikkhunā yācitehi padabhājane (pārā. 50, 51) vuttāya ñattidutiyakammavācāya vatthu desetabbanti. Adesitavatthukaṃ pamāṇātikkantaṃ kuṭiṃ karissāmīti sabbappayoge dukkaṭaṃ, idāni dvīhi piṇḍehi niṭṭhānaṃ gamissatīti paṭhamapiṇḍadāne thullaccayaṃ, dutiyadānena lepe saṅghaṭite sace adesitavatthukā eva vā hoti, pamāṇātikkantā eva vā, eko saṅghādiseso, sārambhaaparikkamanatāya dve ca dukkaṭānīti sace ubhayavipannā, dve ca saṅghādisesā dve ca dukkaṭānīti sabbaṃ ñeyyaṃ.

Chaṭṭho.

25.Mahallakanti sassāmikabhāvena saṃyācitakuṭito mahantabhāvena, vatthuṃ desāpetvā pamāṇātikkamenāpi kātabbabhāvena ca mahantatāya mahattaṃ lāti ādadātīti mahallako. Mahattalaka iti ṭhite ttassa lopo lassa ca dvittaṃ, taṃ. Vasanaṃ attho payojanaṃ vasanattho, tāya . Ettha pana adesitavatthubhāve eko saṅghādiseso. Sesaṃ anantarasadisameva. Idha ca tattha ca leṇaguhātiṇakuṭipaṇṇacchadanagehesu aññataraṃ kārentassa ca kuṭimpi aññassa vāsatthāya vāsāgāraṃ vā ṭhapetvā uposathāgārādīsu aññataratthāya karontassa ca anāpatti.

Sattamo.

26. Amūlakena antimena vatthunāti sambandho. Amūlakenāti dassanasaṅkhātassa, savanasaṅkhātassa, diṭṭhasutamutavasena pavattaparisaṅkāsaṅkhātassa ca mūlassa abhāvena natthi mūlametassāti amūlakaṃ, tena. Taṃ pana so āpanno vā hotu, no vā, etaṃ idha appamāṇaṃ. Tattha bhikkhuñca mātugāmañca tathārūpe ṭhāne disvā parisaṅkati, ayaṃ diṭṭhaparisaṅkā. Andhakāre vā paṭicchanne vā bhikkhussa ca mātugāmassa ca vacanaṃ sutvā aññassa atthibhāvaṃ ajānanto parisaṅkati, ayaṃ sutaparisaṅkā. Dhuttānaṃ itthīhi saddhiṃ paccantavihāresu pupphagandhasurādīhi anubhavitvā gataṭṭhānaṃ disvā ‘‘kena nu kho idaṃ kata’’nti vīmaṃsanto tattha kenaci bhikkhunā gandhādīhi pūjā katā hoti, bhesajjatthāya ariṭṭhaṃ vā pītaṃ, so tassa gandhaṃ ghāyitvā ‘‘ayaṃ so bhavissatī’’ti parisaṅkati. Ayaṃ mutaparisaṅkā nāma. Antimena cāti tato paraṃ vajjābhāvena ante bhavattā antimeneva. Vatthunāti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu dhammesu aññatarena pārājikena dhammena. Ca-kāro panettha avadhāraṇe, tena saṅghādisesādiṃ nivatteti. Atha vā ca-kāro aṭṭhānappayutto.

Codento vā codāpentovācāti yojetabbo. Cāvetunti brahmacariyā cāvanatthāya. Etena ekaṃ cāvanādhippāyaṃ gahetvā avasese akkosādhippāyavuṭṭhāpanādhippāyādike sattādhippāye paṭikkhipati. Suṇamānanti idaṃ ‘‘codento’’tiādīnaṃ kammapadaṃ, iminā parammukhā codanaṃ paṭikkhipati. Parammukhā pana sattahi āpattikkhandhehi vadantassa dukkaṭaṃ. Codentoti ‘‘vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo sāmīcippaṭikkhepo’’ti (pārā. aṭṭha. 2.385-386) saṅkhepato vuttānaṃ catunnaṃ codanānaṃ vasena sayaṃ codento vā. Codāpento vāti parena yena kenaci codāpento vā. Tasmā yo bhikkhussa samīpe ṭhatvā ‘‘tvaṃ methunaṃ dhammaṃ sevi, assamaṇosī’’tiādinā vatthusandassanavasena vā ‘‘tvaṃ methunadhammāpattiṃ āpannosī’’tiādinā āpattisandassanavasena vā ‘‘assamaṇosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā, assamaṇosī’’tiādinā saṃvāsappaṭikkhepavasena vā abhivādanādisaṃvāse paṭikkhitte assamaṇoti kasmāti puṭṭhassa ‘‘assamaṇosī’’tiādivacanehi sāmīcippaṭikkhepavasena vā antamaso hatthamuddāya eva vāpi etamatthaṃ dīpayato ‘‘karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ okāse akārite vācāya saṅghādiseso ceva dukkaṭañca, okāsaṃ kāretvā codentassa pana saṅghādisesova daṭṭhabbo.

Aṭṭhamo.

27.Aññassāti khattiyādijātikassa parassa. Kiriyanti methunavītikkamasaṅkhātaṃ kiriyaṃ. Tenāti aññassa vītikkamasaṅkhātassa methunavītikkamasandassanena karaṇabhūtena. Lesenāti yassa jātiādayo tato aññampi vatthuṃ lissati uddiṭṭhe vitthāraṃ silissati vohāramattenevāti jātiādayova ‘‘lesā’’ti vuccanti, tena jātilesanāmalesādinā lesena. Aññanti yo vītikkamanto diṭṭho, tato aparampi bhikkhuṃ cāvetuṃ antimena vatthunā codayanti sambandho. Kathaṃ? Koci khattiyajātiyo vītikkamanto diṭṭho, tato aññaṃ attano veriṃ khattiyajātikaṃ bhikkhuṃ passitvā taṃ khattiyaṃ jātilesaṃ gahetvā ‘‘khattiyo mayā diṭṭho vītikkamanto, tvaṃ khattiyo pārājikaṃ dhammaṃ āpannosī’’ti codeti codāpeti vā. Evaṃ nāmalesādayopi veditabbā. Sesā vinicchayakathā aṭṭhame vuttasadisāyeva.

Navamo.

28. Ettāvatā ‘‘garukā navā’’ti uddiṭṭhe vitthārato dassetvā idāni tesu āpannesu paṭipajjitabbākāraṃ dassetuṃ ‘‘chādeti jānamāpanna’’ntiādi vuttaṃ. Tattha yo bhikkhu attanā āpannaṃ saṅghādisesāpattiṃ āpattivasena vā vatthuvasena vā jānaṃ jānanto yāvatā yattakāni ahāni chādeti paṭicchādeti, tāvatā tattakāni ahāni tassa parivāso hotīti evaṃ padasandhivasena attho veditabbo. Tattha paṭicchannaparivāso suddhantaparivāso samodhānaparivāsoti tividho parivāso. Tesaṃ pana atisaṅkhepanayena mukhamattepi dassite vitthāravinicchayapavesopāyasambhavo siyāti mukhamattaṃ dassayissāma.

Tattha paṭicchannaparivāso nāma yathāpaṭicchannāya āpattiyā dātabbo, tasmā paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhappaṭicchannā hoti, ‘‘ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo’’tiādinā khandhake (cūḷava. 98-99) āgatanayena yācāpetvā ‘‘suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo’’tiādinā khandhake āgatanayeneva kammavācaṃ vatvā parivāso dātabbo. Ekaṃ āpajjitvā ‘‘sambahulā’’ti vinayakammaṃ karontassāpi vuṭṭhātīti ‘‘sambahulā’’ti vuttaṃ. Nānāvatthukāsupi eseva nayo. Atha dvīhādippaṭicchannā honti, pakkhaatirekapakkhamāsaatirekamāsasaṃvaccharaatirekasaṃvaccharappaṭicchannā vā, ‘‘dvīhappaṭicchannāyo vā’’tiādinā vatvā yo yo āpanno hoti, tassa tassa nāmañca gahetvā yojanā kātabbā.

Kammavācāpariyosāne ca sace appabhikkhuko āvāso hoti, sakkā ratticchedaṃ anāpajjantena vasituṃ, tattheva ‘‘parivāsaṃ samādiyāmi, vattaṃ samādiyāmī’ti vattaṃ samādāya tattheva saṅghassa ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhappaṭicchannāyo’’tiādinā ārocetvā puna āgatāgatānaṃ bhikkhūnaṃ ārocentena pakatattena bhikkhunā saddhiṃ ekacchanne sahavāso, tena ca vināvāso, āgantukādīnaṃ upacāragatānaṃ anārocanāti etesu ekenāpi ratticchedañca vattabhedañca akatvā parivatthabbaṃ.

Sace na sakkā hoti parivāsaṃ sodhetuṃ, nikkhittavattena vasitukāmo hoti, tattheva saṅghamajjhe vā ekassa puggalassa vā santike ‘‘parivāsaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti parivāso nikkhipitabbo. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Athānena paccūsasamaye ekena bhikkhunā saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma paṭicchannaṭṭhāne nisīditvā antoaruṇeyeva vattaṃ samādiyitvā ārocetabbaṃ. Sace bahi ṭhitānampi saddaṃ suṇāti, passati vā, dūraṃ gantvāpi ārocetabbaṃ, anārocente ratticchedo ceva vattabhedadukkaṭañca. Sace ajānantasseva upacārasīmaṃ pavisitvā gacchanti, ratticchedova hoti, na vattabhedo. Aruṇe uṭṭhite tassa santike vattaṃ nikkhipitvā vihāraṃ gantabbaṃ. Evaṃ yāva rattiyo pūrenti, tāva parivatthabbaṃ. Ayaṃ tāva paṭicchannaparivāso.

Suddhanto duvidho cūḷasuddhanto mahāsuddhantoti. Tattha yo ‘‘upasampadato paṭṭhāya yattakaṃ nāma kālaṃ ahaṃ suddho’’ti jānāti, tattakaṃ apanetvā tato avasese rattiparicchede ekato katvā dātabbaparivāso cūḷasuddhanto. Yo pana sabbaso rattipariyantaṃ na jānāti nassarati, tattha ca vematiko, tassa dātabbo mahāsuddhanto. Āpattipariyantaṃ jānātu vā, mā vā, akāraṇametaṃ.

Samodhānaparivāso nāma tividho odhānasamodhāno agghasamodhāno missakasamodhānoti. Tattha yo niṭṭhitaparivāsopi vā niṭṭhitamānattopi vā anikkhittavatto aññaṃ āpattiṃ āpajjitvā purimāpattiyā samā vā ūnatarā vā rattiyo paṭicchādeti, tassa mūlāya paṭikassanena te parivutthadivase ca mānattaciṇṇadivase ca odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannaṃ āpattiṃ samodahitvā puna ādito paṭṭhāya dātabbaparivāso odhānasamodhāno nāma. Sace kassaci ekāpatti ekāhappaṭicchannā, dvīhappaṭicchannā, evaṃ yāva dasāhappaṭicchannā, tāsaṃ agghena samodhāya tāsaṃ dasāhappaṭicchannavasena avasesānaṃ ekāhappaṭicchannādīnampi dātabbaparivāso agghasamodhāno nāma. Yo pana nānāvatthukā āpattiyo ekato katvā dātabbaparivāso missakasamodhāno nāma. Dānavidhi pana sabbattha khandhake (cūḷava. 134 ādayo) āgatanayeneva veditabbo.

Evaṃ parivutthaparivāso bhikkhu mānattaṃ bhikkhūnaṃ mānanabhāvaṃ cha rattiyo akhaṇḍaṃ katvā careyya kareyya, sampādeyyāti vuttaṃ hoti. Tattha saṅghena gaṇena puggalena kataṃ tena bhikkhunā saṅghamajjhe vattaṃ samādāpetvā ‘‘ahaṃ, bhante, sambahulā āpattiyo āpajji’’ntiādinā khandhake vuttanayena yācāpetvā tattheva vuttanayena mānattadānādayopi veditabbā. Imināpi vattaṃ nikkhipitukāmena ce vattaṃ nikkhipitvā catūhi pañcahi saddhiṃ parivāse vuttappakāraṃ padesaṃ gantvā purimanayeneva heṭṭhā vuttaṃ sahavāsādiṃ antamaso catūhi ūnattā ūne gaṇe caraṇadosañca vajjetvā paṭipajjitabbaṃ. Appaṭicchannāpattikassa pana parivāsaṃ adatvā mānattameva dātabbaṃ. Evaṃ ciṇṇaṃ kataṃ pariniṭṭhāpitaṃ mānattaṃ yena , taṃ bhikkhuṃ. Vīsati saṅgho gaṇo assāti vīsatīgaṇo dīghaṃ katvā, so saṅgho abbheyya sampaṭiccheyya, abbhānakammavasena osāreyyāti vuttaṃ hoti, avheyyāti vā attho. Etthāpi samādānaārocanayācanāni, kammavācā ca khandhake vuttanayena veditabbā.

29. Evaṃ tesu paṭipajjitabbākāraṃ dassetvā idāni chādanassa aṅgāni dassetuṃ ‘‘āpattī’’tiādimāha. Tattha na ukkhitto anukkhitto, natthi antarāyo assāti anantarāyo. Sakatthe ttapaccayavasena vā, pahuno bhāvo pahuttaṃ, taṃ assatthīti saddhādivasena vā pahutto. Anukkhitto ca anantarāyo ca pahutto cāti dvando, tesaṃ bhāvo anukkhittādiguṇo anukkhitta…pe… pahuttatā. Āpatti ca anukkhitta…pe… pahuttatā ca āpatti…pe… pahuttatāyo. Ma-kāro padasandhijo. Tathā tena pakārena āpattiādīsu catūsu āpattādipakārena saññī tathasaññī rassavasena. Tassa bhāvo tathasaññitā, yathāvuttaāpattādisaññitāti vuttaṃ hoti. Ca-kāro vuttasamuccayattho. Kamanaṃ patthanaṃ kāmo, chādetuṃ kāmo chādetukāmo. Iti yathāvuttā nava, atha chādanā cāti evaṃ dasa ca tāni aṅgāni cāti, tehi. Aruṇuggamamhi aruṇasaṅkhātassa paṭhamabālasūriyaraṃsino uggamane sati channā hoti, āpattīti seso.

Tatthāyamadhippāyo – yo bhikkhu rājacoraaggiudakamanussaamanussavāḷasarīsapajīvitabrahmacariyantarāyānaṃ dasannamekassāpi natthitāya anantarāyiko samāno anantarāyikasaññī hutvā bhikkhuno santikaṃ gantuñceva ārocetuñca sakkuṇeyyatāya pahu samāno pahusaññī hutvā tividhaukkhepanīyakammākaraṇena anukkhitto samāno anukkhittasaññī hutvā garukāpattīti saññī garukaṃyeva āpattiṃ chādetukāmo hutvā chādeti, tassāyaṃ āpatti ca channā hotīti. Sace panettha anāpattisaññī vā hoti aññāpattikkhandhasaññī vā vematiko vā, acchannā honti. Ārocentena pana ‘‘mama ekāpattiṃ āpannabhāvaṃ jānāhī’’tiādinā nayena ārocetabbaṃ. Sace pana vatthusabhāgāpattikassa āroceti, tāva tappaccayā dukkaṭaṃ āpajjati.

Saṅghādisesaniddesavaṇṇanā niṭṭhitā.

3. Cīvaraniddesavaṇṇanā

30. ‘‘Khomañca koseyyañcā’’tiādinā napuṃsakaviggahena dvande kate khoma…pe… bhaṅgāni. Tattha khomanti gacchajāti. Upacārato pana khomena khomasuttena vāyitanti taddhitena upacārena vā khomaṃ khomapaṭacīvaraṃ, tathā avasesāni. Sāṇaṃ sāṇavākasuttehi vāyitaṃ cīvaraṃ. Bhaṅgaṃ khomasuttādīni sabbāni ekaccāni vā vomissetvā vāyitacīvaraṃ. Vākamayameva vāti keci. Kambalanti manussalomaṃ vāḷalomañca ṭhapetvā sesalomehi vāyitaṃ. Etānīti khomādīni yathāvuttāni. Saha anulomehīti sānulomāni. Jātito kappiyāni cha cīvarāni bhavanti.

31. Idāni ‘‘dukūla’’ntiādinā tesaṃ anulomāni dasseti. Tattha dukūlanti dukūlasaṅkhātena kenaci vākavisesena vāyitaṃ cīvaraṃ. Cevāti samuccaye, so upari ākaḍḍhitabbo. Paṭṭuṇṇanti paṭṭuṇṇesu jātaṃ paṭṭuṇṇaṃ. Desavācino bahuvacanantāti bahuvacanena viggaho. Tathā somārā ca cīnā ca, tesu jātaṃ somāracīnajaṃ. Imāni tīṇi pāṇakehi katasuttamayāni. Ehibhikkhūnaṃ puññiddhiyā jātaṃ iddhijaṃ, taṃ pana khomādīnaṃ aññataraṃ. Devadinnanti devehi dinnaṃ kapparukkhe nibbattaṃ cīvaraṃ. Tadetaṃ dukūlādi tassa tassa yathāvuttassa khomādino anulomikaṃ hoti. Tattha lomāni anugataṃ anulomaṃ, yathā sesalomāni anugataṃ lomaṃ tadanukūlattā ‘‘anuloma’’nti vuccati, tathā taṃjātiyakaṃ yesaṃ kesañci anukūlaṃ sabbampi ruḷhīvasena ‘‘anuloma’’nti vuccati. Tameva anulomikaṃ, anukūlanti attho. Kathaṃ? Dukūlaṃ sāṇassa anulomaṃ, paṭṭuṇṇādīni tīṇi koseyyassa anulomāni, iddhijaṃ devadinnañca khomādīnamanulomanti.

32-3. Evaṃ sānulomāni cīvarāni dassetvā idāni adhiṭṭhānādikaṃ dassetuṃ ‘‘ticīvara’’ntiādimāha. Tattha avuttepi avassaṃ vattabbatāya sabbattha ca-saddo ajjhāharitabbo, ticīvarañca…pe… kaṇḍucchādiñca adhiṭṭheyya na vikappeyyāti sambandho. Tattha tiṇṇaṃ cīvarānaṃ samāhāro ticīvaraṃ. Parikkhārañca taṃ coḷañcāti parikkhāracoḷaṃ. Vassassa yoggā vassikā, sāva sāṭikā vassikasāṭikā. Puñchati anenāti puñchanaṃ, mukhassa puñchanaṃ mukhapuñchanaṃ. Nisīdanti etthāti nisīdanaṃ, mukhapuñchanañca nisīdanañca mukhapuñchananisīdanaṃ. Sayanasukhādiṃ paṭicca attharīyatīti paccattharaṇaṃ, tadeva paccattharaṇakaṃ. Kaṇḍuṃ chādetīti kaṇḍucchādi. Adhiṭṭhaheti ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā navannaṃ nāmaṃ gahetvā adhiṭṭheyya. Na vikappeyyāti tassa tassa nāmaṃ gahetvā na vikappeyya, tassa tassa pana nāmaṃ aggahetvā ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vikappeyyāti adhippāyo. Etthāti imesu navasu cīvaresu. Ticīvaranti ticīvaranāmena adhiṭṭhitaṃ. Tathā hi adhiṭṭhānato pubbe visuṃ ticīvaraṃ nāma natthi saṅghāṭiādippahonakassa paccattharaṇādivasenāpi adhiṭṭhātuṃ anuññātattā. Taṃ vinā ekāhaṃ ekadivasampi. Na vaseyyāti aladdhasammutiko bhikkhu avippavāsasīmato aññattha vāsaṃ na kareyyāti attho. Evaṃ sati ticīvarañca nissajjitabbaṃ hoti, pācittiyañca āpattiṃ āpajjatīti dīpeti. Nisīdanaṃ vinā cātumāsaṃ na vaseyyāti sambandho. Catunnaṃ māsānaṃ samāhāro catumāsaṃ, tameva cātumāsaṃ. Taṃ accantasaṃyogavasena.

34. Idāni ‘‘ima’’ntiādinā ‘‘adhiṭṭheyyā’’ti vuttamadhiṭṭhānaṃ dasseti. Saṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti adhiṭṭhaheti sambandho. Tattha adhiṭṭhaheti hatthapāse ṭhitaṃ evaṃ adhiṭṭheyya. Ahatthapāsanti hatthassa pāso samīpo hatthapāso, aḍḍhateyyahatthabbhantaro. Dvādasahatthabbhantarotipi vadanti. Natthi hatthapāso etissāti ahatthapāsā, taṃ etanti adhiṭṭhaheti sambandho. Kiṃ vuttaṃ hoti? Antogabbhe vā uparipāsāde vā tadaheva gantvā nivattanayogge padese vā ṭhitaṃ cīvaraṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti adhiṭṭheyyāti vuttaṃ hoti. Tato dūre ṭhitampi adhiṭṭhātabbantipi vadanti. Sesesupīti uttarāsaṅgādikaṇḍuppaṭicchādipariyantesupi avasesacīvaresu. Ayaṃ nayoti ayameva nayo. Yathā saṅghāṭiyā, evaṃ ‘‘imaṃ uttarāsaṅgaṃ adhiṭṭhāmī’’tiādi vuttanayovāti vuttaṃ hoti. Adhiṭṭhahantena pana hatthena gahetvā kāyavikāraṃ karontena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyena vā adhiṭṭhātabbaṃ, vacībhedamattaṃ katvā vācāya vā. Parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhanti ticīvaraṃ parikkhāracoḷampi adhiṭṭhātuṃ vaṭṭatīti.

35. Idāni evaṃ adhiṭṭhahato aññaṃ laddhā adhiṭṭhātukāmena paccuddharitvā adhiṭṭhātabbanti dassetuṃ ‘‘adhiṭṭhahanto’’tiādimāha. Tattha saṅghāṭi pabhuti ādi yassa taṃ saṅghāṭippabhuti. Etaṃ ‘‘adhiṭṭhahanto’’ti etthāpi ‘‘adhiṭṭheyyā’’ti etthāpi kammapadaṃ, ‘‘pubbacīvara’’nti ettha pana visesanaṃ hutvā tiṭṭhati. Paccuddharitvāti pariccajitvā. Parikkhāracoḷanāmena adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca imaṃ parikkhāracoḷaṃ paccuddharitvā puna adhiṭṭhātabbāni. Pattādhiṭṭhahaneti pattassa adhiṭṭhāne. Tathāti ca yathā cīvare, tathā pattepi adhiṭṭhānādikaṃ sabbanti attho. Ettha pana ‘‘imaṃ pattaṃ, etaṃ patta’’nti vā viseso.

36. Idāni paccuddhāravidhiṃ dassetuṃ ‘‘eta’’ntiādimāha. Tattha imaṃ va iti vā-saddo rassaṃ katvā niddiṭṭho, so iti-saddato paraṃ yojetabbo, tasmā ‘‘etaṃ saṅghāṭiṃ paccuddharāmī’’ti vā ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti vā saṃseti sambandho veditabbo. Saṃseti vadeyya. Evanti yathā nāmena saṅghāṭi paccuddharitabbā, tathā uttarāsaṅgādīnīti attho. Vidūti paccuddharetimassa kattupadaṃ, paññavāti attho. Sabbatthāpi dūrāsannatādī vuttanayena veditabbā.

37-8. Idāni saṅghāṭiādīnaṃ channaṃ pamāṇaparicchedaṃ dasseti ‘‘saṅghāṭī’’tiādinā. Pacchimo anto pacchimanto, tena, pacchimakoṭiyāti attho. Dīghasoti dīghato. Muṭṭhiyā sahitaṃ pañcakaṃ yassā sā muṭṭhipañcakā, liṅgavipallāsavasena pana muṭṭhipañcako. Muṭṭhi-saddenettha upacāravasena katamuṭṭhiko hatthova vutto. Sugatassa cīvarato ūnāti samāso. Apīti vuttasamuccaye, tena yathāvuttapacchimappamāṇā ca ayañca uttamappamāṇāti attho. ‘‘Pacchimantenā’’ti idaṃ muṭṭhittikañca tiriyanti etthāpi anuvattetvā attho veditabbo. Ca-saddo ‘‘uttamantena sugatacīvarūnāpi vaṭṭatī’’ti idaṃ samuccinoti. Tattha idāni majjhimassa purisassa tisso vidatthiyo ekā sugatavidatthi, tāya vidatthiyā nava vidatthiyo dīghato sugatacīvarappamāṇaṃ, tiriyaṃ cha vidatthiyo, taṃ pana vaḍḍhakihatthena dīghato terasa hatthā ekā ca vidatthi, tiriyato nava hatthā honti. Taṃvasena ubhayattha ūnatā viññātabbā.

Uttarāsaṅgopi tattakovāti dassetuṃ ‘‘tathā ekaṃsikassapī’’ti āha. Eko aṃso ekaṃso, tattha kātabbanti taddhite ekaṃsikaṃ. ‘‘Antaravāsako’’ccādinā nivāsanaṃ dasseti. Tattha antaraṃ majjhapadeso, antare majjhe kaṭippadese vāso vatthaṃ antaravāso, soyeva antaravāsako. Cāpīti samudāyo, eko vā samuccayo. Aḍḍhena tatiyo bhāgo aḍḍhateyyo. Ettha dvinnaṃ hatthakoṭṭhāsānaṃ sampuṇṇānaṃ tatiyakoṭṭhāsasaṃsijjhane karaṇabhūtā aḍḍha-saddaniddiṭṭhā yā vidatthi , sāva tatiyoti niddiṭṭhoti upaḍḍhahatthasaṅkhāto tatiyo bhāgo aḍḍhateyyo. So ca nānantarena dvihatthatatiyatā labbhatīti dve hatthā, ekā ca vidatthi aḍḍhateyyo. Taṃsanniyogena panettha antaravāsakova aḍḍhateyyoti veditabbo. Dve hatthā yassāti bāhiratthasamāso. Pārupanenāpi sakkā nābhiṃ paṭicchādetunti ‘‘dvihattho’’ti vuttaṃ. -saddo aḍḍhateyyaṃ vikappeti. Tiriyassa antoti chaṭṭhītappuriso, tiriyameva antoti vā kammadhārayo ‘‘gāmanto’’tiādīsu viya.

39.‘‘Nisīdanassā’’tiādinā nisīdanacīvaraṃ dasseti. Ettha nisīdanaṃ nāma same bhūmibhāge eḷakalomāni uparūpari santharitvā kañjikādīhi siñcitvā kato dvīsu ṭhānesu phālitattā tīhi dasāhi yutto parikkhāraviseso. Vidatthī dveti dve vidatthī. Visālato puthulato.

40.‘‘Kaṇḍuppaṭicchādī’’tiādinā kaṇḍuppaṭicchādiṃ dasseti. Tattha kaṇḍūti hi na atthato nānaṃ, taggahaṇena panettha piḷakassāvathullakacchābādhaṃ gayhati. Kaṇḍuṃ yathāvuttaṃ piḷakādiṃ paṭicchādetīti kaṇḍuppaṭicchādi. Paṭicchadanaṃ vā paṭicchādo, yathāvuttakaṇḍuyā paṭicchādo kaṇḍuppaṭicchādo, so assa atthīti kaṇḍuppaṭicchādī, tassa. Tiriyanti tiriyato.

41.‘‘Vassikā’’tiādinā vassikasāṭikaṃ dasseti, taṃ suviññeyyaṃ.

42. Evaṃ pamāṇavantānaṃ pamāṇaṃ dassetvā vuttappamāṇātikkame dosaṃ, kesañci pamāṇābhāvagaṇanābhāvañca dassetuṃ ‘‘etthā’’tiādimāha. Tattha etthāti vuttappamāṇavantesu cīvaresu. Taduttari tato vuttappamāṇato uttari nipātena uttari-saddena tappuriso. Karontassa sampādentassa. Chedanapācittīti chedanena sahitā pācitti, atirekaṃ chinditvā pācittiyaṃ desetabbanti vuttaṃ hoti. Vuttappamāṇato pana atirekañca ūnakañca ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbaṃ. Yena mukhaṃ puñchanti, taṃ mukhasambandhīti mukhassa coḷanti samāse dvando. Ākaṅkhitaṃ icchitaṃ pamāṇanti kammadhārayo. Tametesamatthīti ākaṅkhitappamāṇikā. Ettha ca ticīvarādīsu avuttepi gaṇanavibhāge paccattharaṇamukhapuñchanaparikkhāracoḷe ṭhapetvā ādito paṭṭhāya chakkamekekameva vaṭṭati. Mukhapuñchanacoḷāni paccattharaṇāni ca bahūnipīti viññātabbaṃ.

43.Gaṇanāti ettha napuṃsakassa itthivacanena yogābhāvā ‘‘na dīpitā’’ti liṅgaṃ vipariṇāmetvā sambandhitabbaṃ, aṭṭhakathāyaṃ na pakāsitāti attho. Tiṇṇaṃ panetesaṃ ukkaṭṭhaparicchedavaseneva vuttaṃ, vikappanūpagapacchimena pacchimappamāṇaṃ atthiyeva. Idāni yasmā tattha taṃ sabbaṃ na dīpitaṃ, tasmā vikappanūpagathavikādi sabbaṃ ekaṃ ‘‘parikkhāracoḷa’’nti, bahūni ekato katvā ‘‘parikkhāracoḷānī’’tipi vatvā adhiṭṭhātabbanti dassento ‘‘tathā’’tiādimāha. Iminā parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhanti dasseti. Thavikādiṃ thavikā ādi yassa parissāvanādinoti samāso. Vikappassa upagaṃ vikappiyaṃ, tañca upari vakkhati.

44. Idāni tiṇṇaṃ cīvarānaṃ paṭibhāgaṃ dassetuṃ ‘‘ahatā’’tiādi āraddhaṃ. Tattha ahatena navena adhotena kappaṃ sadisaṃ ahatakappaṃ, ekavāradhotaṃ. Ahatañca ahatakappañca ahatāhatakappāni, vatthāni, tesaṃ. Dve guṇā paṭalāni yassa sāti duguṇā. ‘‘Guṇo paṭalarāsīsū’’ti hi abhidhānappadīpikā. Duguṇā dupaṭṭā, uttarasmiṃ dehabhāge āsañjīyatīti ukkarāsaṅgo. Ekaccaṃ ekapaṭṭaṃ assa atthīti ekaccī, ekapaṭṭoti attho. Nipāto vā ekaccīti. Tathāti samuccaye, antaravāsako cāti vuttaṃ hoti. Upamāyaṃ vā, yathā uttarāsaṅgo ekacciyo, evaṃ antaravāsakoti attho.

45. ‘‘Utū’’ti anekautu gahitāti ututo dīghakālato uddhaṭā utuddhaṭā, tesaṃ pilotikānanti attho. Sesāti uttarāsaṅgaantaravāsakā. Paṃsu viya kucchitaṃ ulati pavattatīti paṃsukūlaṃ, rathikāsusānasaṅkārakūṭādīnaṃ yattha katthaci ṭhitaṃ coḷakhaṇḍaṃ, tasmiṃ. Yā yā rucīti abyayībhāve yathāruci, yāvadatthaṃ satapaṭṭampi vaṭṭatīti adhippāyo.

46. Idāni tīsu chinditvā kātuṃ appahontesu kātabbavidhiṃ dassetuṃ ‘‘tīsū’’tiādimāha. Tattha ticīvarasamudāyato ekadesabhūtānaṃ dvinnamekassa ca saṅkhāguṇena niddhāriyamānattā tīsūti niddhāraṇe bhummaṃ. Ekavacanassa bahvatthena yogābhāvato dvicīvarasaṅkhātabahvatthavasena vacanaṃ vipariṇāmetvā yāni pahonti, tāni dve vāpi chinditabbāni, yaṃ pahoti, taṃ ekaṃ vā chinditabbanti yojetabbaṃ. Pahontīti pacchimacīvarappamāṇachinnakāni pahonti. Apīti sambhāvane, tīsu kā kathāti attho. Anvādhinti āgantukapattaṃ. Anu pacchā ādhīyatīti anvādhi, yaṃ cīvarassopari saṅghāṭiākārena āropetabbaṃ. Anādiṇṇanti anāropitaṃ anvādhikaṃ. Na dhāreyyāti iminā yadi dhāreyya, dukkaṭanti dīpeti.

47-8. Idāni ‘‘ticīvaraṃ na vaseyya vinekāha’’nti vuttānaṃ tiṇṇaṃ avippavāsalakkhaṇaṃ dassetuṃ ‘‘gāme’’tiādinā udositasikkhāpade (pārā. 471 ādayo) vuttaparihāramāha. Tattha gāme vā…pe… vihāre vā ticīvaraṃ nikkhipitvāti sambandho. Tattha ‘‘paṭo daḍḍho’’tiādīsu viya avayavepi samudāyavohāravasena tīsu ekampi ‘‘ticīvara’’nti vuttaṃ. Bhikkhusammutiyaññatrāti saṅghena gilānassa bhikkhuno dīyamānaṃ cīvarena vippavāsasammutiṃ vinā. Vippavatthunti ekūpacāranānūpacāragāmādito bahi, atha vā nivesanādīnaṃ, tattha ca gabbhovarakānaṃ cīvarassa vā hatthapāsaṃ atikkamma cīvarena vippayutto hutvā vasituṃ. Ettha ca gāmādīnaṃ ekūpacāranānūpacāratā ekakulanānākulasantakassa gāmādino parikkhepassa, parikkhepokāsassa ca vasena satthaabbhokāsānaṃ sattabbhantaravasena ca veditabbā. Tattha eko abbhantaro aṭṭhavīsatihattho hoti. Ettha ca nivesanādīni gāmato bahi sanniviṭṭhānīti daṭṭhabbaṃ visuṃ gāmassa gahitattā, tathā udositādīhi aññaṃ nivesanaṃ.

Tattha udosito nāma yānādīnaṃ bhaṇḍānaṃ sālā. Pāsādo dīghapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Nāvā ca aṭṭo ca māḷo ca ārāmo ca nāvā…pe… ārāmaṃ, tasmiṃ. Aṭṭo nāma paṭirājādīnaṃ paṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. Māḷo ekakūṭasaṅgahito caturassapāsādo. Ārāmo pupphārāmo vā phalārāmo vā. Sattho ca khettañca khalañcāti dvando. Sattho nāma jaṅghasattho vā sakaṭasattho vā. Khalaṃ vuccati dhaññakaraṇaṃ. Dumo nāma dumamūlaṃ chāyāya phuṭṭhokāso upacāravasena. Abbhokāso pana agāmake araññeva adhippeto.

49. Idāni ‘‘etaṃ…pe… saṅghāṭi’’ntiādinā navannameva paccuddhāro vutto, na pana tesaṃ kālaparicchedoti taṃ dassetuṃ ‘‘rogā’’tiādi āraddhaṃ. Tattha devadatto dattoti nāmekadesenāpi nāmavohārato vassikasāṭikāva ‘‘sāṭikā’’ti pakaraṇavasena gammamānatthattā vuttā. Kaṇḍuppaṭicchādikā ca rogavassānapariyantā. Rogā ca vassānā ca māsā rogavassānā, te tadatikkamena paccuddharitabbatāya pariyantā yāsanti viggaho.

Kiṃ vuttaṃ hoti? Vassikasāṭikā vassānamāsātikkame kattikapuṇṇamāya eva paccuddharitabbā. Tathā kaṇḍuppaṭicchādikā ābādhesu vūpasantesūti vuttaṃ hoti. ‘‘Paccuddharitvā vikappetabbā’’ti hi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.469) vuttaṃ. Ettha pana keci ācariyā ‘‘paccuddharitvāti vassikasāṭikabhāvato apanetvā’’ti vadiṃsu, taṃ na yujjati. Paccuddhāravinayakammavisayeyeva paccuddhāra-saddassa diṭṭhattā, ‘‘cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu’’nti (mahāva. 358) pāḷivacanato ca. ‘‘Cātumāsaṃ adhiṭṭhātu’’nti ca catunnaṃ māsānaṃ adhiṭṭhānena saha accantasaṃyogo dassitoti na tena adhiṭṭhānabhedo viññāyati. Teneva kurundaṭṭhakathāyampi ‘‘vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti (mahāva. 358) vacanato kattikapuṇṇamāya eva paccuddharitvā hemante vikappetabbāti vuttaṃ. Tasmā ‘‘vassikasāṭikā vassānamāsātikkamenāpi kaṇḍuppaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahatī’’ti (kaṅkā. aṭṭha. kathinasikkhāpadavaṇṇanā) vuttaṃ. Mātikāṭṭhakathāyampi paccuddhāravasenāpi adhiṭṭhānaṃ vijahatīti evamattho gahetabbo. Evañhi sati sabbaṭṭhakathāyo samenti, yutti ca aviruddhā hontīti. Tato paranti paccuddhārato upari. Vikappeyyāti kaṇḍuppaṭicchādiṃ paccuddharitvā vikappeyya. Vassikasāṭikaṃ kattikapuṇṇamāyaṃ paccuddharitvā hemantassa paṭhamadivase vikappeyya, evaṃ asati dukkaṭanti adhippāyo. Sesāti apare satta cīvarāni sesā. Natthi pariyantaṃ vuttasadiso kālaparicchedo etesanti apariyantikā.

50. Idāni paccattharaṇādikaṃ cīvaracatukkaṃ sadasādikaṃ vaṭṭati, nāparanti dassetuṃ ‘‘paccattharaṇā’’tiādimāha. Tattha parikkhāro ca mukhapuñchanañcāti dvando. Parikkhāramukhapuñchanameva coḷakanti kammadhārayo. Dvandasamāsante suyyamānattā pana coḷaka-saddo parikkhāra-saddato ca paraṃ daṭṭhabbo ‘‘parikkhāracoḷaka’’nti. Taṃ pana sāmaññajotanāya visesepi avaṭṭhānato ṭhapetvā pañca cīvarāni parikkhāracoḷanāmenādhiṭṭhitāni avasesaṃ daṭṭhabbaṃ. Paccattharaṇañca parikkhāramukhapuñchanacoḷakañca paccattharaṇa…pe… coḷakañca nisīdanañcāti etaṃ cīvaracatukkaṃ sadasampi arattampi anādiṇṇakappampi labbhanti sambandho. Sadasanti saha yāhi kāhici dasāhīti sadasaṃ. Sadasake labbhamāne adasampi labbhatevāti sadasampi adasampi pupphadasampīti ettha attho. Pi-saddo vuttāvuttasampiṇḍanattho. Arattanti nīlapītādirajanena arañjitampi. Pi-saddena rañjitanīlapītādikampi anādiṇṇakappampīti. Ādiṇṇo kappo yassa natthīti taṃ anādiṇṇakappampi. Pi-saddena ādiṇṇakappampi.

Nanu ca ‘‘na bhikkhave sabbanīlakāni cīvarāni dhāretabbānī’’tiādinā (mahāva. 372) sabbanīlakasabbapītakasabbalohitakacīvarāni sāmaññena paṭikkhittānīti kathamidaṃ cīvaracatukkaṃ sadasādikaṃ vaṭṭati, kathañca anādiṇṇakappampi vaṭṭatīti? Vuccate – ‘‘tena kho pana samayena aññataro bhikkhu kusacīraṃ nivāsetvā’’tiādinā uppannavatthūsu (mahāva. 371) ‘‘na bhikkhave kusacīraṃ…pe… titthiyaddhajo dhāretabbo. Yo dhāreyya, āpatti thullaccayassā’’tiādinā (mahāva. 371) uppannavatthuvaseneva nivāsanapārupanasaṅkhātadhāraṇassa paṭikkhittattā ca tattheva aṭṭhakathāyañca (mahāva. aṭṭha. 372) ‘‘sabbanīlakādīni rajanaṃ dhovitvā puna rajitvā dhāretabbāni, na sakkā ce honti dhovituṃ, paccattharaṇāni vā kātabbāni, dupaṭṭacīvarassa vā majjhe dātabbāni, acchinnadasadīghadasāni dasā chinditvā dhāretabbāni, kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati, veṭhanepi eseva nayo’’ti nivāsanapārupanavaseneva dhāraṇaparibhogānaṃ vuttattā ca dubbaṇṇakaraṇasikkhāpade (pāci. aṭṭha. 368) ‘‘yaṃ nivāsetuṃ vā pārupituṃ vā sakkā hoti, tadeva cīvaranti veditabba’’nti pañcannaṃyeva kappabinduno anuññātattā ca ticīvarakaṇḍuppaṭicchādivassikasāṭikasaṅkhātāni pañca cīvarāni kāyaparihāriyāneva adasāni asabbanīlakādīni kappiyarajanarajitāni ādiṇṇakappāniyeva honti, na niyamena nivattitāni parāni cattārīti cīvaracatukkameva sadasādikaṃ anādiṇṇakappampi vaṭṭatīti.

51. Sesacīvarapañcakaṃ adasaṃyeva rajitaṃyeva ādiṇṇakappaṃva kappatīti yojanā. Rajitanti kappiyarajanena rajitaṃ. Nisīdanassa yathāvuttenatthena sabbattha adasatthaṃ nisedhetuṃ ‘‘sadasaṃva nisīdana’’nti vuttaṃ. Sati hi sambhave byabhicāre ca visesanaṃ sātthakaṃ hoti.

52. Idāni anadhiṭṭhite anissaṭṭhe ca kā pavattīti taṃ dassetuṃ ‘‘anadhiṭṭhita’’ntiādimāha. Tattha anadhiṭṭhitanti ticīvarādivasena anadhiṭṭhitaṃ. Anissaṭṭhanti yassa kassaci dānalakkhaṇena adinnaṃ. Vikappetvā paribhuñjayeti vakkhamānanayena ekabahubhāvaṃ, sannihitāsannihitabhāvañca sallakkhetvā vikappetvā paccuddharitvā paribhuñjeyya. Vakkhamānanayena pana viññāyatīti ‘‘paccuddharitvā’’ti na vuttaṃ.

Idāni ‘‘vikappetvā’’ti vuttaṃ kīdisaṃ taṃ heṭṭhimantena vikappiyanti āha ‘‘hatthā’’tiādi. Tattha hattho dīghena yassa taṃ hatthadīghaṃ. Tatoti tasmā hatthato. Upaḍḍho hatthassa dutiyo bhāgo vidatthisaṅkhāto vitthārena yassa taṃ upaḍḍhavitthāraṃ.

53. Idāni yathāvuttavidhānaṃ tecīvarikasseva vasena, aparo pana aññathā paṭipajjatīti taṃ dassetuṃ ‘‘ticīvarassā’’tiādimāha . Tattha nāmenādhiṭṭhitāni tīṇi cīvarāni etassāti ticīvaro. Tassa vinayatecīvarikassāti attho, na parikkhāracoḷanāmena adhiṭṭhitacīvarassa. Vinayatecīvarikassa pana udositasikkhāpade vuttaparihāro natthi. Parikkhāracoḷiyoti parikkhāracoḷamassa atthīti ṇikena ya-kāro. Sabbanti sakalaṃ navavidhampi cīvaraṃ. Tathā vatvāti ekabahubhāvaṃ, sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ parikkhāracoḷaṃ adhiṭṭhāmī’’tiādinā vatvā. Adhiṭṭhatīti adhiṭṭhāti.

54. Adhiṭṭhitacīvaraṃ pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti taṃ dassento ‘‘acchedā’’tiādimāha. Tattha acchedo ca vissajjanañca gāho ca vibbhamo cāti dvando. Acchedo nāma corādīhi acchinditvā gahaṇaṃ. Vissajjanaṃ paresaṃ dānaṃ. Gāho vissāsena gahaṇaṃ. Vibbhamo sikkhaṃ appaccakkhāya gihibhāvūpagamanaṃ. Tadāpi tassa aññassa dāne viya cīvarassa nirālayabhāvena pana pariccāgoti. Ṭīkāyaṃ pana bhādiso bhikkhuyevāti adhiṭṭhānaṃ na vijahatīti atthaṃ vikappetvā bhikkhuniyā gihibhāvūpagamanaṃ vuttaṃ, taṃ na gahetabbaṃ, kāraṇaṃ panettha amhākaṃ garūhiyeva sāratthadīpaniyaṃ (sārattha. ṭī. 2.469) ‘‘bhikkhuniyā ‘hīnāyāvattanenā’ti visesetvā avuttattā bhikkhuniyā hi gihibhāvūpagamane adhiṭṭhānavijahanaṃ visuṃ vattabbaṃ natthi tassā vibbhamaneneva assamaṇībhāvato’’ti vuttaṃ. Nanu ca bhikkhuno appaccakkhātasikkhassa gihibhāvūpagamanena adhiṭṭhānavijahanena nirālayabhāvo kāraṇabhāvena vutto, evaṃ sati parivattaliṅgassa natthi nirālayabhāvoti kathamassa adhiṭṭhānaṃ vijahatīti? Saccametaṃ, tathāpi buddhamataññūhi aṭṭhakathācariyehi aṭṭhakathāyaṃ (pārā. aṭṭha. 1.69) ‘‘yaṃ panassa bhikkhubhāve adhiṭṭhitaṃ ticīvarañca patto ca, taṃ adhiṭṭhānaṃ vijahati, puna adhiṭṭhātabba’’nti vuttattā natthettha dosoti.

Māraṇaliṅgasikkhāti uttarapadalopena upacārena vā liṅgaparivattanaṃ sikkhāpaccakkhānañca ‘‘liṅgasikkhā’’ti ca vuttaṃ. Iti ete aṭṭha sabbesu navasu cīvaresu adhiṭṭhānassa viyogo vippavāso, tassa kāraṇā hontīti pāṭhaseso. Ticīvarassa pana na kevalaṃ imeyeva aṭṭha, vinividdhachiddañca adhiṭṭhānaviyogakāraṇanti liṅgavacanañca parivattetvā yojetabbaṃ. Tattha abbhantare ekassapi tantuno abhāvena vinividdhaṃ vinivijjhitvā gatachiddaṃkaniṭṭhaṅgulinakhapiṭṭhippamāṇaṃ vinividdhachiddaṃ. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa, tiriyantato aṭṭhaṅgulappamāṇassa, antaravāsakassa pana dīghantato vidatthippamāṇasseva tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Sūcikammaṃ karontena ca chinditvā dubbalaṭṭhānāpanayanena chiddaṃ adassetvā kātabbaṃ.

55. Idāni akappiyāni dassetuṃ ‘‘kusā’’tiādi vuttaṃ. Tattha kusā ca vākā ca phalakāni ca, tesaṃ cīrāni kusa…pe… cīrāni. Tattha kusena ganthetvā kataṃ kusacīraṃ. Tathā vākena ganthetvā kataṃ vākacīraṃ, tāpasānaṃ vakkalaṃ. Phalakasaṇṭhānāni phalakāni sibbitvā kataṃ phalakacīraṃ. Kesavālajanti kesehi ca vālehi ca jātaṃ vāyitaṃ kambalanti sambandho. Ulūkapakkhājinakkhipeti ulūkānaṃ kosiyasakuṇānaṃ pakkhaṃ pakkhena kataṃ nivāsanañca ajinakkhipaṃ salomaṃ sakhuraṃ ajinamigānaṃ cammañca dhārayato thullaccayanti sambandho.

56.Kadalerakakkadussesūti kadaliyo ca erako ca akko ca, tesaṃ dussāni vatthāni, tesu ceva makacivākehi kate potthake cāpi dukkaṭaṃ. Nimittatthe cetaṃ bhummaṃ. Kadalidussādisaddena taṃdhāraṇamadhippetaṃ, tasmā taṃdhāraṇanimittaṃ dukkaṭaṃ hotīti attho. Evaṃ sabbattha. ‘‘Nīlako cā’’tiādinā dvando. Sabbā nīlaka…pe… kaṇhakāti kammadhārayo. Nīlādivaṇṇayogena vatthaṃ nīlādi. Nīlakaṃ umāpupphavaṇṇaṃ. Mañjeṭṭhaṃ mañjeṭṭhikavaṇṇaṃ. Pītaṃ kaṇikārapupphavaṇṇaṃ. Lohitaṃ jayasumanapupphavaṇṇaṃ. Kaṇhakaṃ addāriṭṭhakavaṇṇaṃ. Sabba-saddo panettha paccekaṃ yojetabbo.

57.Mahā…pe… ratteti mahāraṅgo ca mahānāmaraṅgo ca, tehi ratte. Etthāpi puna suyyamānaṃ sabbasaddamanuvattiyaṃ, ‘‘sabbamahāraṅgaratte’’tiādinā attho veditabbo. Iminā ca asabbanīlakādi kappiyarajanarajitaṃ paribhuñjantassa natthi dosoti dīpeti. Tattha mahāraṅgo satapadipiṭṭhivaṇṇo. Mahānāmaraṅgo sambhinnavaṇṇo, so pana paṇḍupalāsavaṇṇo hoti, padumavaṇṇotipi vadanti. Tirīṭaketi taṃ nāmaka rukkhatace. Acchinnadīghadasaketi sabbaso acchinnattā acchinnā ca majjhe chinnattā dīghā ca sā dasā ca vatthakoṭi yassāti aññapadatthasamāso. Phalapupphadaseti aññamaññaṃ saṃsibbitvā katā phalasadisā dasā ‘‘phalā’’ti vuccanti, ketakādi pupphasadisāni ‘‘pupphānī’’ti ca, phalā ca pupphā ca dasā yassa, phalasadise dase, pupphasadise dase cāti attho. Veṭhaneti sīsaveṭhane. Tathāti iminā sabbanīlakādīsu dukkaṭaṃ atidisati. Sabbanti kusacīrādikaṃ sakalaṃ. Acchinnaṃ cīvaraṃ yassa so labhatīti sambandho.

Cīvaraniddesavaṇṇanā niṭṭhitā.

4. Rajananiddesavaṇṇanā

58. Mūlañca khandho ca taco ca pattañca phalañca pupphañca, tesaṃ pabhedoti chaṭṭhītappuriso. Atha vā pabheda-saddassa kammasādhanatte tāniyeva pabhedoti kammadhārayo, tato. Rajanti etehīti rajanāni, mūlādīni. ‘‘Anujānāmi, bhikkhave, cha rajanāni mūlarajana’’ntiādinā (mahāva. 344) bhagavatā anuññātattā vuttaṃ ‘‘rajanā chappakārāni, anuññātāni satthunā’’ti.

59.Mūleti mūlarajane haliddiṃ vivajjiya sabbaṃ labbhanti sambandho. Evaṃ sabbattha. Mañjeṭṭhi ca tuṅgahārako cāti dvando. Alli-saddena nīli-saddena ca tesaṃ gacchajātīnaṃ pattāni gahitāni upacārena, tathā lodda-saddena kaṇḍula-saddena ca taco, kusumbha-saddena kiṃ suka-saddena ca pupphāni. Teneva ca tāni napuṃsakāni. Tuṅgahārako nāma eko kaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Allipattena ekavāraṃ gihiparibhuttaṃ rajituṃ vaṭṭati. Phalarajane sabbampi vaṭṭati.

Rajananiddesavaṇṇanā niṭṭhitā.

5. Pattaniddesavaṇṇanā

60.Ayopatto nāma ayasā kāḷalohena nibbatto patto. Jātiyā ukkaṭṭhādīnaṃ sāmaññavasena. Pamāṇatoti paricchedato. Tayo pattāti pāṭhaseso.

61. ‘‘Magadhesū’’ti vattabbe magadheti vacanavipallāsena vā ‘‘paccāsā satī’’tiādīsu viya su-saddalopena vā vuttaṃ. Nāḷidvayataṇḍulasādhitanti ettha magadhāpekkhopi nāḷi-saddo dvaya-saddena samāso hoti gammakattāti nāḷiyā dvayaṃ nāḷidvayaṃ. Tattha magadhanāḷi nāma aḍḍhaterasapalā hoti. Ettha ca aḍḍhaterasapalāni māsānanti vadanti. Nāḷidvayena pamitā taṇḍulā sukoṭṭitaparisuddhā anupahatapurāṇasālitaṇḍulā nāḷidvayataṇḍulā, tehi sādhitaṃ pacitanti attho. Odananti sammā sampāditaṃ avassāvitodanaṃ. Sūpanti odanassa catutthabhāgappamāṇaṃ nātighanaṃ nātitanukaṃ hatthahāriyaṃ sabbasambhārasaṅkhataṃ muggasupaṃ. Byañjanañca tadūpiyanti tassa odanassa upiyaṃ anurūpaṃ yāva carimālopappahonakaṃ macchamaṃsādibyañjanañca ukkaṭṭho gaṇhātīti sambandho.

62.Tassāti yathāvuttaodanādino. Upaḍḍhoti upaḍḍhaṃ nāḷikodanādi assa atthīti upaḍḍho. Eva-kārena atirekaṃ nivatteti. Tatoti yathāvuttanāḷikodanādito. Ukkaṭṭhato ukkaṭṭho ca omakomako ca apattoti yojanā. Omakato omako omakomako. Iminā puna pattadvayadassanena pamāṇato tayopi pattā vibhāgato nava hontīti dīpeti. Tattha yasmiṃ magadhanāḷidvayataṇḍulodanādikaṃ sabbampi vaḍḍhanapakkhe ṭhitaṃ pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogatameva, ayaṃ ukkaṭṭhukkaṭṭho nāma patto. ‘‘Ekaṃ nāḷikodanādi sabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto’’tiādinā majjhimamajjhimomakamajjhimukkaṭṭhā ca ‘‘yattha upaḍḍhanāḷikodanādi sabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati , ayaṃ omako nāma patto’’tiādinā omakaomakomakaomakukkaṭṭhā ca pattā ukkaṭṭhe vuttanayeneva veditabbā. Tesu dve apattā bhājanaparibhogena paribhuñjitabbā, nādhiṭṭhānūpagā, na vikappanūpagā.

63. Kappo sako atirekapatto dasāhaparamaṃ dhāreyyāti yojanā. Tattha kappoti kappiyo. Sakoti attano santako. Kappiyattā pana attasantakattā ca sattannampi adhiṭṭhānavikappanūpagatā veditabbā. Tattha ayopatto pañcahi pākehi, mattikāpatto dvīhi pākehi pakko adhiṭṭhānūpago ca vikappanūpago ca, tathā ubhopi kākaṇikamattassāpi mūlassa anavasesetvā dinne, sabbaso attasantakatte viññāte ca adhiṭṭhānavikappanūpagāti daṭṭhabbaṃ. Atirekapattoti anadhiṭṭhitāvikappitatāya atirekapatto. Adhiṭṭhānapaccuddhārā panettha cīvare vuttāva. Vikappentena pana pattānaṃ ekabahubhāvaṃ, sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ. Sammukhādibhedo panettha cīvare vakkhamānanayena veditabbo. Dasāhaparamanti dasa ahāni paramo paricchedo assāti dahāhaparamo, kālo, taṃ. Accantasaṃyoge upayogavacanaṃ. Dhāreyyoti paribhogavasena dhāretabbo. Tasmiṃkāle atināmite patto nissaggiyo hotīti yojanā. Atināmiteti atikkāmite nissaggiyo hoti, ekādase aruṇuggamane saṅghassa vā gaṇassa vā puggalassa vā padabhājanīye (pārā. 602) vuttanayena patto nissajjitabbo hoti, tathā sati pācittiyāpatti cassa hotīti adhippāyo.

64.‘‘Acchedā’’tiādi cīvare vuttanayattā uttānameva. Ayaṃ pana viseso – maraṇuddhaṭāti uddharaṇaṃ uddhaḷaṃ, paccuddhāro. Maraṇañca uddhaṭañca maraṇuddhaṭā, tasmā. Chiddenāti yena kaṅgusitthaṃ nikkhamati ceva pavisati ca, tena mukhavaṭṭito heṭṭhā dvaṅgulachiddena. Pattādhiṭṭhānamujjhatīti patto adhiṭṭhānaṃ ujjhati vissajjati.

65. Idāni ‘‘patta’’ntiādinā aññathā pariharaṇe dukkaṭaṃ dasseti. Tattha sodakaṃ pattaṃ na paṭisāmeyyāti yojanā. Na paṭisāmeyyāti guttaṭṭhāne na nikkhipeyya, ‘‘sodakaṃ pattaṃ uṇhe na ca otape’’tiādinā ca yojanīyaṃ. Na ca otapeti neva īsakaṃ tāpeyya. Na nidaheti nirudakaṃ katvāpi bhusaṃ na nidaheyya, vodakaṃ katvā īsakaṃ tāpeyyātipi byatirekattho. Bhūmyā na ṭhapeti kharāya bhūmiyā na ṭhapeyya. Yattha pana vaṇṇo na dussati, evarūpāya mattikāya paribhaṇḍakatāya bhūmiyā vā tathārūpāya eva vālikāya vā nikkujjitvā ukkujjitvā ṭhapetuṃ vaṭṭati. No ca laggayeti bhittikhilādīsu na olambeyya.

66. ‘‘Miḍḍhante vā’’tiādinā vatvā pattaṃ ṭhapetuṃ na ca kappatīti yojetabbaṃ. Miḍḍhanteti āḷindakamiḍḍhikādīnaṃ miḍḍhīnaṃ ante. Sace pana parivattetvā tattheva patiṭṭhāti, evarūpāya vitthiṇṇāya miḍḍhiyā ṭhapetuṃ vaṭṭati. Paribhaṇḍante vāti bāhirapasse katāya tanukāya miḍḍhikāya ante vā. Ettha -saddo samuccaye, so ca paccekaṃ yojetabbo. Aṅke pana aṃsabaddhakena aṃsakūṭe laggetvā ṭhapetuñca vaṭṭati. Chattepi bhaṇḍakena saddhiṃ bandhitvā vā aṭṭaṃ katvā vā ṭhapetuṃ vaṭṭati. Mañcepi aññena saddhiṃ bandhitvā ṭhapetuṃ, aṭaniyaṃ bandhitvā olambetuṃ vaṭṭati.

67. Pattena ucchiṭṭhodakañca calakaṭṭhikañca na nīhareyyāti sambandho. Ucchiṭṭhodakanti mukhavikkhālanodakaṃ. Calakāni ca cabbetvā apaviddhāmisāni aṭṭhikāni macchamaṃsaaṭṭhikāni ca calakaṭṭhikaṃ. Pattaṃ paṭiggahaṃ katvā hatthaṃ dhovitumpi hatthadhotādi udakampi patte ākiritvā nīharitumpi anucchiṭṭhaṃ suddhapattaṃ ucchiṭṭhahatthena gaṇhitumpi na vaṭṭati. Macchamaṃsaphalāphalādīni khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti, taṃ patte ṭhapetuṃ na labhati. Mukhato nīhaṭaṃ pana yaṃ kiñci puna akhāditukāmo patte ṭhapetuṃ na labhati. Siṅgiverādīni ḍaṃsitvā puna ṭhapetuṃ labhati. Pattahatthoti patto hatthe yassāti viggaho. ‘‘Pattahattho, kavāṭa’’nti ca upalakkhaṇametaṃ. Yattha katthaci sarīrāvayave pana pattasmiṃ sati yena kenaci sarīrāvayavena kavāṭaṃ paṇāmetuṃ, ghaṭikaṃ vā ukkhipituṃ, sūciṃ vā kuñcikāya avāpurituṃ na labhati. Aṃsakūṭe pana pattaṃ laggetvā yathāsukhaṃ avāpurituṃ labhati.

68. Bhūmiyā bhūmisambandhī ādhārako, tasmiṃ dantavallivettādīhi kate valayādhārake ca ekadārunā kate dāruādhārake ca bahūhi daṇḍehi kate daṇḍādhārake ca yattha ṭhapito patto yathā parivattitvā na paripatati, tathā suṭṭhu sajjite tasmiṃ pattassupari pattoti evarūpe duve patte ṭhapeyyāti padatthayojanā. Bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi baddho daṇḍādhārako ca ekassapi pattassa anokāso, tattha ṭhapetvāpi hatthena gahetvā nisīditabbaṃ. Bhūmiyanti kaṭasārakādinā atthatāya bhūmiyā pana nikkujjitvā vā paṭikujjitvā vā ekaṃ pattaṃ ṭhapeyyāti yojanā.

69. Idāni akappiyapatte dasseti ‘‘dārū’’tiādinā. Tattha suvaṇṇameva sovaṇṇaṃ. Dāru ca rūpiyañca sovaṇṇañca maṇi ca veḷuriyañca dāru…pe… veḷuriyāni, tehi nibbattā dāru…pe… mayā. Dīgho pana ‘‘veḷuriyāmayā’’ti gāthābandhasukhatthaṃ kato. Evamuparipi tādisaṃ viññeyyaṃ. Tattha indanīlādi maṇi nāma. Kaṃso ca kāco ca tipu ca sīsañca phalikā ca tambaloho cāti dvando, tehi jātā kaṃsa…pe… jā. Tattha kaṃsa-saddena vaṭṭalohopi saṅgahito. Setaṃ tipu, kaṇhaṃ sīsaṃ.

70.Chavasīsamayoti chavassa matamanussassa sīsaṃ sīsakapālaṃ, tena nibbatto chavasīsamayo. Ghaṭi ca tumbañca, tesaṃ kaṭāho, tehi jātāti ghaṭitumbakaṭāhajā. Tattha ghaṭīti ghaṭoyeva. Tumbaṃ alābu. Iti ime sabbe pattā akappiyā vuttā, dukkaṭavatthukā ca vuttāti yojanā. Tattha rūpiyādīsu catūsu sace gihī bhattaggesu suvaṇṇataṭṭakādīsu byañjanaṃ katvā upanāmenti, āmasituṃ na vaṭṭati. Kaṃsakācaphalikajāni pana taṭṭakādīni bhājanāni puggalikaparibhogeneva na vaṭṭanti, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Ghaṭitumbakaṭāhajā pana labhitvā pariharituṃ na vaṭṭanti, tāvakālikaṃ paribhuñjituṃ vaṭṭanti.

Pattaniddesavaṇṇanā niṭṭhitā.

6. Thālakaniddesavaṇṇanā

71-2. Dāru …pe… veḷuriyāmayā akappiyā, phalikākācakaṃsajā thālakā gihisantakā saṅghikā ca kappiyā, tumbaghaṭijā tāvakālikā kappiyāti sambandho. Kappanti parikappanti avirodhibhāvenevāti kappā, tathā kappiyā. Na kappā akappā. Saṅghassa ime saṅghikā. Tāva-saddo avadhimhi. Tāva bhojanāvadhibhūto kālo etāsanti tāvakālikā, bhuñjitvā chaḍḍetabbā, na pariharitabbāti adhippāyo.

Thālakaniddesavaṇṇanā niṭṭhitā.

7. Pavāraṇāniddesavaṇṇanā

73. Yena iriyāpathena upalakkhito pañcannaṃ bhojanānaṃ yaṃ kiñci bhojanaṃ bhuñjamāno ayaṃ bhikkhu kappiyānaṃ pañcannaṃ bhojanānaṃ hatthapāsopanītānaṃ pavārito, tato iriyāpathato aññena iriyāpathena anatirittakaṃ yāvakālikaṃ bhuñjeyya ce, imassa pācitti hotīti padatthayojanā. Bhuñjanatthāya paṭiggahaṇe pana dukkaṭaṃ. Tattha iriyāya kāyikakiriyāya patho pavattanūpāyo iriyāpatho, ṭhānagamananisajjanasayanāni. Pavāreti paṭikkhipatīti pavārito, atha vā pavāraṇaṃ paṭikkhipanaṃ pavāritaṃ, tamassa atthīti pavārito, katappavāraṇo katappaṭikkhepoti attho, atha vā parivesakena vārīyatīti pavārito paṭikkhepito. Anatirittakanti yaṃ pavāretvā āsanā vuṭṭhahantassa ‘‘alametaṃ sabba’’nti evaṃ atirittakaraṇādīhi sattahi vinayakammākārehi kappiyaṃ kataṃ, tañca ‘‘ajja vā yadā vā icchati, tadā khādissatī’’ti āhaṭaṃ, gilānātirittañca atirittaṃ adhikanti vuccati, tato aññaṃ anatirittakaṃ anadhikanti attho. Kusalaṃ cittaṃ pātetīti pācitti, tasmā itthiyaṃ timhi ta-kārassa ca-kāre, dvitte ca pācitti. Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhato āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti dukkaṭassa.

74. Idāni yāya pavāritā, sā pañcaṅgasampannāyeva pavāraṇā nāma hotīti dassetuṃ ‘‘asana’’ntiādimāha. Tattha asananti bhuñjamānassa bhuñjanaṃ. Iminā yaṃ vippakataṃ bhojanaṃ, taṃ dasseti. Bhojanañcevāti pavāraṇappahonakaṃ bhojanañceva hotīti. Abhihāroti dāyakassa kāyena pavāraṇappahonakassa abhiharaṇaṃ, na vācāya. Samīpatāti aḍḍhateyyahatthappamāṇasaṅkhātā samīpatā ca. Ettha pana sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya dāyakassa ṭhitassa vā nisinnassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahatthapāso veditabbo. Kāyavācāpaṭikkhepoti tassa abhihaṭabhojanassa aṅgulicalanādikāyavikārena vā ‘‘ala’’ntiādinā vacīvikārena vā paṭikkhipanaṃ. Iti imehi pañcahaṅgehi pavāraṇā pakārayuttavāraṇā pañcaaṅgāti sambandho. Pañca aṅgāni yassā sā pañcaaṅgā.

75. Idāni etesu odanādipañcavidhaṃ bhojanaṃ dassetvā tāni ca puna vibhajitvā dassetuṃ ‘‘odano’’tiādi āraddhaṃ. Tattha sālīti rattasāliādikā sabbāpi sālijāti. Vīhīti sabbāpi vīhināmikā vīhijāti. Kaṅgūti setarattakāḷabhedā sabbāpi kaṅgujāti. Kudrūso nāma kāḷakodravo. Varako nāma setavaṇṇo kodravo. Yavagodhumesu pana bhedo natthi. Evaṃ yathāvuttānaṃ sānulomānaṃ sattannaṃ dhaññānaṃ bhojjayāgu cāti sambandho. Bhojjayāgu cāti uṇhaṃ vā sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitaṭṭhāne odhi paññāyati, sā bhojjayāgu. Ca-saddena odano cāti sambandho , odano nāmāti attho. Sace pana bhatte udakakañjikakhīrādīni ākiritvā ‘‘yāguṃ gaṇhathā’’ti denti, kiñcāpi tanukā hoti, pavāraṇaṃ janeti. Sace pana udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Sace pana tanukāyapi yāguyā sāsapamattampi macchamaṃsakhaṇḍaṃ vā nhāru vā pakkhittaṃ hoti, pavāraṇaṃ janeti.

76. Sāmākāditiṇaṃ kudrūsake saṅgahaṃ gataṃ, varakacorako varake saṅgahaṃ gato, nīvāro ceva sāliyaṃ saṅgahaṃ gatoti yojanā. Sāmākāditiṇanti sāmāko ādi yassa, tameva tiṇaṃ tiṇadhaññanti samāso.

77.Bhaṭṭhadhaññamayoti kharapākabhajjitehi sattavidhehi dhaññehi koṭṭetvā kato, antamaso cuṇṇampi kuṇḍakampi sattu nāmāti attho. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā taṇḍulānaṃ sattu vā kuṇḍakāni eva vā na pavārenti. Yavena sambhavo uppatti assāti yavasambhavo, kummāso kummāso nāma. Muggādīhi kato pana pavāraṇaṃ na janeti. Kappiyo cāti kappiyoyeva maṃso ‘‘maṃso’’ti vuttoti yojanā. ti avadhāraṇe. Akappiyo pana paṭikkhipitabbova. Paṭikkhittopi na pavāreti. Udake sambhavo yassa so maccho nāma. Dvīsu panetesu sace yāguṃ pivantassa yāgusitthamattesupi macchakhaṇḍesu vā maṃsakhaṇḍesu vā ekaṃ khāditaṃ ekaṃ hatthe vā patte vā hoti, so ce aññaṃ paṭikkhipati, pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti.

78. Idāni ‘‘kīdisaṃ bhuñjanto kinti vatvā upanītaṃ kiṃ nāma nisedhento pavāreti nāmā’’ti codanaṃ manasi nidhāyāha ‘‘bhuñjanto’’tiādi . Tattha kappaṃ vā akappaṃ vā pañcasu bhojanesu yaṃ kiñci bhojanaṃ bhuñjanto bhikkhu tannāmena tesaṃ pavāraṇājanakabhojanānaṃ nāmena vā ‘‘ima’’nti sāmaññena vatvā abhihaṭaṃ hatthapāsopanītaṃ kappaṃ kappiyaṃ yathāvuttabhojanaṃ nisedhayaṃ nisedhayanto pavāreyyāti padatthasambandho. Ayamettha adhippāyo – yena ce akappiyamaṃsañca kuladūsanavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ akappiyabhojanañca tathā aññañca kappiyaṃ vā akappiyaṃ vā ekasitthamattampi ajjhohaṭaṃ hoti, so sace pattamukhahatthesu yattha katthaci bhojane sati sāpekkhova aññaṃ hatthapāse ṭhitena ‘‘odanaṃ gaṇhathā’’tiādinā pavāraṇappahonakasseva nāmena vā ‘‘ima’’nti sāmaññavaseneva vā kāyeneva abhihaṭaṃ vuttalakkhaṇaṃ kappiyameva bhojanaṃ kevalaṃ vā missaṃ vā kāyena vā vācāya vā paṭikkhipati pavāretīti. ‘‘Ākira ākira, koṭṭetvā koṭṭetvā pūrehī’’ti pana vattuṃ vaṭṭati.

79-80. Idāni ye pavāraṇaṃ na janenti, te dassetuṃ ‘‘lājā’’tiādimāha. Tattha lājā…pe… phalādīni pavāraṇaṃ na janentīti sambandho. Lājāti sāliādīhi katā lājā. Taṃsattubhattānīti tehi lājehi katā sattu ceva bhattāni ca. Gorasoti gunnaṃ raso khīrādi. Suddhakhajjakoti macchamaṃsehi asammissatāya suddhakhajjako. Sattuyo piṇḍetvā kato apakko sattuguḷo pana sattumodakasaṅkhāto pavāreti. Taṇḍulāti samapākabhajjitānaṃ sāliādīnaṃ taṇḍulā, bhajjitataṇḍulā eva vā. Bhaṭṭhapiṭṭhanti suddhaṃ yaṃ kiñci bhajjitaṃ piṭṭhaṃ. Puthukāti sāliādīnaṃ puthukā. Puthukā hi tantiāgamayuttiyā visumpi gayhati, ekatopi, tasmā vuttāvasesānaṃ puthukāveḷuādīnaṃ bhattanti ca sambandho. Veḷūti tesaṃ taṇḍulā vuccanti. Puthukā ca veḷu ca, te ādayo yesanti samāso. Ca-saddo panettha sabbatthāpi yojetabbo. Ādi-saddena kandamūlaphalānipi gayhanti. Vuttāvasesānanti vuttehi sattavidhehi dhaññehi avasesānaṃ. Rasayāgūti rasehi pakkamaṃsādīhi sammissā yāgu. Rasopi tādisova. Suddhayāgūti maṃsādīhi amissā suddhayāgu. Phalādīnīti ādi-saddena kandādīnampi gahaṇaṃ. Api cāti nipāto, nipātasamudāyo vā samuccaye, so paccekaṃ yojetabbo.

81. Idāni yasmā sattahi vinayakammākārehi yaṃ atirittaṃ akataṃ, tattha pācittiyaṃ vuttaṃ, byatirekato atirittakate natthi, tasmā atirittaṃ karontena evaṃ kātabbanti dassento ‘‘pavāritenā’’tiādimāha. Tattha pavāritena vuṭṭhāya atirittaṃ na kātabbaṃ, bhojanaṃ abhuttena ca atirittaṃ na kātabbanti sambandho. Bhojananti pavāraṇappahonakabhojanaṃ. Abhuttenāti ekasitthamattampi abhuttāvinā. Yena yaṃvā pure katanti ettha ca eva-saddo dīghaṃ katvā niddiṭṭho, so ca ajjhāhaṭena taṃ-saddena sambandhīyati, tasmā yena bhikkhunā yaṃ bhojanaṃ pure pubbe atirittaṃ kataṃ, teneva tameva atirittaṃ na kātabbanti yojetvā attho veditabbo. Tasmā kappiyaṃ kāretvā bhuñjantassa aññaṃ āmisaṃ ākiranti, taṃ so puna kātuṃ na labhati, tasmiṃ bhojane kariyamāne paṭhamakatena saddhiṃ kataṃ hotīti. Aññasmiṃ pana tena vā aññena vā kātuṃ vaṭṭati.

82.‘‘Kappiya’’ntiādīni ‘‘karonto’’ti etassa kammapadāni. Kappiyañceva gahitañceva uccāritañceva hatthapāsagañceva yāvakālikaṃ atirittaṃ karonto ‘‘alametaṃ sabba’’nti evaṃ bhāsatūti yojanā. Tatthayaṃ phalaṃ vā kandamūlādi vā pañcahi samaṇakappehi kappiyaṃ kataṃ, yañca kappiyamaṃsaṃ vā kappiyabhojanaṃ vā, etaṃ kappiyaṃ nāma. Gahitanti bhikkhunā paṭiggahitaṃ. Uccāritanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi ukkhittaṃ vā apanāmitaṃ vā, taṃ pana atirittakārakena ‘‘alametaṃ sabba’’nti vuttena kātabbaṃ. Hatthapāsaganti kappiyaṃ kāretuṃ āgatena hatthapāsaṃ gataṃ. Atirittaṃ karontoti īdisaṃ catubbidhākārasampannaṃ bhojanaṃ atirittaṃ karonto pavāretvā āsanā avuṭṭhito vā appavāretvāpi sabbathā bhutto vāti evaṃ duvidhavinayakammākārasampanno bhikkhu. Alametaṃ sabbanti evaṃ bhāsatūti alametaṃ sabbaṃ iti evaṃ bhāsatu. Evaṃ sattavidhaṃ vinayakammākāraṃ sampādento vacībhedaṃ katvā sakimpi evaṃ vadeyyāti attho.

83. Kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃ na kātabbaṃ. Tenāha ‘‘na kare…pe… hatthaga’’nti. Upasampannato añño anupasampanno, tassa hatthe gataṃ anupasampannahatthagaṃ. Pesayitvāpīti sace tattha añño byatto bhikkhu natthi, yattha atthi, tattha pesayitvāpi. Taṃ atirittakataṃ akārako atirittakārakato añño sabbo pavāritopi appavāritopi bhuñjituṃ labbhateti sambandhanīyaṃ. Pavāritena pana mukhañca hatthañca sodhetvā bhuñjitabbaṃ.

Pavāraṇāniddesavaṇṇanā niṭṭhitā.

8. Kālikaniddesavaṇṇanā

84.Kālikāti majjhanhikapacchimayāmasattāhayāvajīvappavattisaṅkhāto kālo etesamatthīti kālikā, sabbepi khajjabhojjaleyyapeyyasaṅkhātā atthā. Te pana gaṇanaparicchedato cattāro honti. Kiṃ te appaṭiggahitāpi sabhāveneva kālikavohāraṃ labhanti, udāhu aññathāpīti āha ‘‘paṭiggahitā’’ti, paṭiggahitāyeva te yāvakālikādi kālikavohāralābhino, no aññathāti adhippāyo. Idāni te dasseti ‘‘yāvakālika’’ntiādinā. Tattha aruṇuggamanato yāva ṭhitamajjhanhiko, tāva paribhuñjitabbattā yāva majjhanhikasaṅkhāto kālo assāti yāvakālikaṃ, piṭṭhakhādanīyādikaṃ vatthu, ṭhitamajjhanhikato paṭṭhāya taṃ paribhuñjituṃ na sakkā, kālaparicchedajānanatthaṃ kālatthambho vā yojetabbo, kālantare vā bhattakiccaṃ kātabbaṃ. Yāva rattiyā pacchimasaṅkhāto yāmo, tāva paribhuñjitabbato yāmo kālo assāti yāmakālikaṃ. Paṭiggahetvā sattāhaṃ nidhetabbato sattāho kālo assāti sattāhakālikaṃ. Ṭhapetvā udakaṃ avasesaṃ sabbampi paṭiggahitaṃ yāvajīvaṃ pariharitvā sati paccaye paribhuñjitabbato jīvassa yattako paricchedo yāvajīvaṃ, taṃ assa atthīti yāvajīvikaṃ.

Nanu ca aññattha viya ‘‘yāvajīvika’’nti ettha kālasutiyā abhāve kathaṃ ‘‘cattāro kālikā’’ti yujjatīti? Yujjati, sogatānaṃ khandhavinimuttasseva kālassābhāvato jīvasaṅkhātassa jīvitindriyassa khandhasaṅgahitattā sopi kāloyevāti. Nanu cettha ‘‘yāvakālika’’ntiādinā niddiṭṭhāneva ‘‘kālikā’’ti vuttāni, ‘‘kālikānī’’ti vattabbaṃ siyāti? Nedamevaṃ viññeyyaṃ, ‘‘kālika’’ntiādīni vatthusambandhena vuttāni, ‘‘kālikā’’ti pana sāmaññantaravasena atthasaddasambandhena vuttanti natthi virodhoti.

85. Idāni tesu ‘‘piṭṭha’’ntiādinā yāvakālikaṃ dasseti. Tattha piṭṭhaṃ mūlaṃ phalanti piṭṭhakhādanīyaṃ mūlakhādanīyaṃ phalakhādanīyañca . Tattha sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasalabujaambāṭakadhotatālapiṭṭhādikañceti tesu tesu janapadesu pakatiāhāravasena 03 manussānaṃ khādanīyabhojanīyakiccasādhakaṃ piṭṭhaṃ piṭṭhakhādanīyaṃ. ‘‘Adhotaṃ tālapiṭṭhaṃ khīravallipiṭṭha’’ntiādinā gaṇiyamānānaṃ gaṇanāya anto natthi, khādanīyabhojanīyakiccasādhakabhāvoyeva panetesaṃ lakkhaṇaṃ, subahuṃ vatvāpi imasmiṃyeva lakkhaṇe ṭhātabbanti na vitthārayāma. Evaṃ sabbattha. Tambakataṇḍuleyyādimūlaṃ mūlakhādanīyaṃ. Panasalabujanāḷikerādiphalaṃ phalakhādanīyaṃ. Khajjanti sakkhalimodakādipubbaṇṇāparaṇṇamayaṃ khādanīyañca. Gorasoti khīradadhitakkasaṅkhāto gunnaṃ raso ca. Dhaññabhojananti sānulomānaṃ dhaññānaṃ odanasattukummāsasaṅkhātabhojanañca. Ṭīkāyaṃ pana ‘‘sānulomāni sattadhaññāni ca pañcavidhabhojanañcā’’ti vuttaṃ, taṃ na yuttaṃ, dhaññānaṃ visuṃ gahaṇe payojanābhāvā, payojanasambhave ca phalaggahaṇeneva tesaṃ gahaṇasambhavato.

Yāgusūpappabhutayoti yāgu ca sūpañca, taṃ pabhuti yesaṃ teti ete yāvakālikā hontīti sambandho. Ettha ca pabhuti-saddena macchamaṃsasaṅkhātaṃ dhaññabhojanato avasiṭṭhaṃ bhojanañca piṭṭhamūlaphalakhādanīyato avasiṭṭhaṃ kandakhādanīyaṃ, muḷālakhādanīyādiñca saṅgaṇhāti. Tesu dīgho ca bhisakandādi vaṭṭo ca uppalakaṇḍādi kandakhādanīyaṃ, padumamūlādi ca taṃsadisaṃ erakamūlādi ca muḷālakhādanīyaṃ, tālādīnaṃ kaḷīrasaṅkhātā matthakā matthakakhādanīyaṃ, ucchukkhandhādayo nīluppalādīnaṃ daṇḍakkhandhakādi khandhakhādanīyaṃ, tambakataṇḍuleyyādīnaṃ paṇṇaṃ pattakhādanīyaṃ, ucchutacova eko saraso tacakhādanīyaṃ, tambakasiggupupphādi pupphakhādanīyaṃ, labujaṭṭhipanasaṭṭhiādikaṃ aṭṭhikhādanīyaṃ.

86.‘‘Madhū’’tiādinā yāmakālikaṃ dasseti. Madhu ca muddikā ca sālūkañca cocañca mocañca ambañca jambu cāti dvando. Muddikā phalepi itthiyaṃ, phale sesā napuṃsake, ‘‘jambu’’ iti phalavācī napuṃsakasaddantaraṃ, tato jātaṃ madhupānādi madhu…pe… jambujaṃ, tañca phārusañca pānakanti yojanā. Tattha madhujaṃ pānaṃ nāma muddikānaṃ jātirasaṃ udakasambhinnaṃ katvā katapānaṃ. Taṃ attanā kataṃ purebhattameva sāmisaṃ nirāmisampi vaṭṭati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattaṃ pana nirāmisameva vaṭṭati. Esa nayo sabbapānesu. Muddikajaṃ pānaṃ nāma muddikānaṃ udake madditvā katapānaṃ. Tathā sesapānāni yathānurūpaṃ veditabbāni, sālūkaṃ rattuppalādīnaṃ sālūkaṃ. Cocaṃ aṭṭhikakadaliphalaṃ. Mocaṃ anaṭṭhikaṃ. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni pana na vaṭṭanti. Tenāha ‘‘nāggisantatta’’nti.

87-8. Avasesāni pana vettatintiṇikamātuluṅgakapitthakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva. Tenāha ‘‘sānulomāni dhaññāni, ṭhapetvā phalajo raso’’ti. Ekassa pana vakkhamānānañca ‘‘puppharaso’’tiādīnaṃ ‘‘sītodamadditādiccapāko vā yāmakāliko’’ti iminā sambandho veditabbo. Tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaeḷālukaphalānīti nava mahāphalāni, sabbañca aparaṇṇaṃ sattadhaññāni anulomentīti saha anulomehīti sānulomāni. Sānulomadhaññānaṃ pana raso yāvakāliko. ‘‘Sānulomāni dhaññānī’’ti phalāni viññāyanti. Phalasutiyā ‘‘sesaphalajo’’ti vattabbe gamyamānattā na vuttaṃ. Madhukapupphamaññatrāti madhukapupphaṃ ṭhapetvā. Pakkaḍākajanti pakkehi yāvakālikehi ḍākehi jātaṃ rasaṃ. Sītamudakaṃ sītodaṃ, khīrode viya sītode madditoti tappuriso. Ādicca-saddo ātape vattati upacāratoti ādicce pāko yassāti samāso.

89. Sattāhakālikaṃ dasseti ‘‘sappī’’tiādinā. Tattha sattāhakālikāti yathāvuttāni sappiādīni sattāhakālikāni. Idāni sappiādīni vibhajati ‘‘sappī’’tiādinā. Tattha yesaṃ gomahiṃ sādīnaṃ maṃsaṃ kappati, tesaṃ sappi sappi nāmāti ‘‘sappī’’tiādinā sappilakkhaṇamāha. Akappiyamaṃsasappinopi kappiyasambhave tattha sattāhātikkame dukkaṭassa vakkhamānattā nissaggiyavatthumeva cettha dassetuṃ ‘‘yesaṃ maṃsamavārita’’nti vuttaṃ. Khīrādīsu hi tesamakappiyaṃ nāma natthi. Navanītassa sappisadisatāya navanītalakkhaṇaṃ visuṃ na vuttaṃ. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ, taṃ sattāhakālikaṃ, missitaṃ pana ādiccapākaṃ katvā parissāvitaṃ, tathā khīraṃ pakkhipitvā pakkatelampi, tesu navanītaṃ nāma navuddhaṭaṃ. Tena kataṃ pana sappi.

90. Tilā ca vasā ca eraṇḍāni ca madhukāni ca sāsapā cāti dvando. Tehi sambhavo yassāti bāhirattho, taṃ telaṃ nāmāti attho. Khuddā khuddamadhumakkhikā ca bhamarā ca khuddabhamaraṃ, khuddajantukattā napuṃsakekavacanaṃ. Madhuṃ karontīti madhukariyo, tā eva makkhikā madhukarimakkhikā, khuddabhamarameva madhukarimakkhikāti kammadhārayo. Tāhi kataṃ madhu madhu nāmāti attho. Ṭīkāyaṃ pana visuṃ madhukarī-saddaṃ vikappetvā ‘‘daṇḍakesu madhukarā madhukarimakkhikā nāmā’’ti vuttaṃ. Madhupaṭalaṃ vā madhusitthakaṃ vā sace madhunā makkhitaṃ, madhugatikameva. Tumbalakānaṃ cīrikānañca niyyāsasadisaṃ madhu pana yāvajīvikaṃ. Raso nikkasaṭo ādi yassā sā rasādi. Ādi-saddena phāṇitādīnaṃ gahaṇaṃ, sā ucchuvikati. Pakkāti avatthukapakkā vā, phāṇitaṃ phāṇitaṃ nāmāti attho. Sītūdakena katamadhukapupphaphāṇitaṃ pana phāṇitagatikameva. Ambaphāṇitādīni yāvakālikāni. Etāni yathāvuttāni sappiādīni purebhattaṃ sāmisaparibhogenāpi, pacchābhattato paṭṭhāya pana tāni ca pacchābhattaṃ paṭiggahitāni ca sattāhaṃ nidahitvā nirāmisaparibhogena paribhuñjitabbāni.

91. Idāni odissa anuññātavasāya pākato vibhāgaṃ dassetvā tato sappiādīnaṃ dassetuṃ ‘‘savatthū’’tiādimāha. Tattha purebhattaṃ sāmaṃ vā attanā eva. -saddena parehi vā. Amānusā manussavasārahitā. Vasā acchādīnaṃ akappiyānaṃ, sūkarādīnaṃ kappiyānañca sattānaṃ vasā. Savatthupakkā sattāhakālikā hotīti seso. Savatthupakkāti savatthukaṃ katvā pakkā. Ayamettha adhippāyo – sace pana vasaṃ purebhattaṃ paṭiggahetvā pacitvā telaṃ parissāvitaṃ sattāhāni nirāmisaparibhogena paribhuñjitabbaṃ. Atha parehi kataṃ purebhattaṃ paṭiggahitaṃ, purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva, no ce, dukkaṭaṃ hotīti. Kāriye kāraṇopacārena panettha ‘‘vasā’’ti telameva vuttaṃ, vasā pana yāvakālikāva.

Ṭīkāyaṃ pana vasāya ‘‘sattāhakālike āgataṭṭhānaṃ natthīti vadantī’’ti vatvā ‘‘taṃ upaparikkhitabba’’nti vasāya sattāhakālikattamāsaṃkiyaṃ vuttaṃ. Kimettha upaparikkhitabbaṃ? Bhesajjaṃ anujānatā bhagavatā ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānī’’ti (pārā. 622) sappiādīnameva sattāhakālikattaṃ vuttaṃ. Bhesajjakkhandhakepi ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu’’nti (mahāva. 260) tāni pañceva ‘‘bhesajjānī’’ti vatvā telaṃ niyamato ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262) vuttaṃ. Bhesajjasikkhāpadaṭṭhakathāyañca (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) ‘‘ṭhapetvā manussavasaṃ aññaṃ yaṃ kiñci vasa’’ntiādinā vasātelassa vidhānaṃ dassetvā ‘‘aññesaṃ yāvakālikavatthūnaṃ vatthuṃ pacituṃ na vaṭṭatiyevā’’ti vadatā aṭṭhakathācariyena yāvakālikesu vasaṃ ṭhapetvā aññesaṃ yāvakālikavatthūnaṃ vatthuṃ pacituṃ na vaṭṭatīti ayamettha attho dīpitoti vasā ‘‘yāvakālikāyevā’’ti viññāyatīti ko ettha sukhumo nayoti.

Aññesaṃ vasātelato paresaṃ yāvakālikavatthūnaṃ yesaṃ tesaṃ yāvakālikavatthūnaṃ sappiādīnaṃ vatthuṃ yāvakālikasaṅkhātaṃ khīrādikaṃ na paceti sambandho. Ayamettha adhippāyo – yathā sattāhaparibhogatthāya vasaṃ kāle paṭiggahetvā kāle pacituṃ vaṭṭati, na evaṃ sappiādīnaṃ vatthubhūtaṃ khīrādiyāvakālikaṃ, taṃ pana sattāhaparibhogatthāya kālepi na vaṭṭati. Tāni hi yadi taṃ paṭiggahetvā sayaṃ katāni, pacchābhattato paṭṭhāya na vaṭṭanti savatthukappaṭiggahitattā, sāmisaṃ na vaṭṭanti sāmaṃpakkattā, purebhattampi na vaṭṭanti yāvakālikavatthuto vivecitattā. Parehi katāni pana purebhattaṃ sāmisampi vaṭṭanti attanā apakkattā. Yāvajīvikāni tu sāsapamadhukaeraṇḍaaṭṭhīni telakaraṇatthaṃ paṭiggahetvā tadaheva kataṃ telaṃ sattāhakālikaṃ, dutiyadivase kataṃ chāhaṃ vaṭṭati, evaṃ yāva sattamadivase kataṃ tadaheva vaṭṭati, uggate aruṇe nissaggiyaṃ , aṭṭhame divase anajjhoharaṇīyaṃ, uggahitena yena kenaci vatthunā katasadisaṃ hoti. Telatthāya paṭiggahitasāsapādīnaṃ sattāhātikkamena dukkaṭaṃ. Nibbattitaṃ sappi vā navanītaṃ vā kālepi vikālepi paṭiggahetvā pacituṃ vaṭṭati. Taṃ pana tadahu purebhattampi sāmisaṃ na vaṭṭati, saṃsaggato yāvakālikampi sāmaṃpakkaṃ siyāti nirāmisaṃ pana sattāhampi vaṭṭati.

92. Idāni ‘‘haliddi’’ntiādinā yāvajīvikaṃ dasseti. Tattha ‘‘haliddi nāma nisā’’tiādinā vuccamānepi pariyāyavacane sammoho siyāti na taṃvacanena bhusaṃ sammohayissāma, tasmā tāni upadesatova veditabbāni. Tattha ‘‘haliddi’’nti binduāgamena vuttaṃ. Upacārena tu mūlādīni haliddādisaddena vuttāni. Tā haliddādayo keci itthiliṅgāyeva. Mūlaphale vacattañca…pe… bhaddamuttañca ativisāti padacchedo. Pañcamūla-saddena cūḷapañcamūlamahāpañcamūlāni gahitāni. Ādi-saddena vajakalimūle jaraṭṭhanti evamādīnaṃ saṅgaho.

93-5.Goṭṭhaphalanti madanaphalanti vadantīti. Tīṇi phalāni yassaṃ saṅgahitaṃ sā tiphalā. Eraṇḍakādīnanti ādi-saddena jātirukkhādīnaṃ gahaṇaṃ. Sulasādīnaṃ paṇṇanti sambandho. Ādi-saddena asokādīnaṃ gahaṇaṃ. Sūpeyyapaṇṇanti tambakataṇḍuleyyādisūpayoggapaṇṇaṃ. Ucchuniyyāsaṃ ṭhapetvā sabbo niyyāso ca sarasaṃ ucchujaṃ tacañca ṭhapetvā sabbo taco cāti sambandho. Tattha hiṅgukaṇikāraniyyāsādi sabbo niyyāso nāma. Nirasaucchutacādi sabbo taco nāma. Loṇaṃ sāmuddādi. Lohaṃ ayatambādi. Silā kāḷasilādi.

96.Suddhasitthanti madhunā amakkhitaṃ. Madhumakkhitaṃ pana sattāhakālikaṃ. Yañca kiñci sujhāpitanti dujjhāpitaṃ akatvā sujjhāpitaṃ yaṃ kiñci ca. Vikaṭādippabhedanti vikaṭaṃ gūthamattikāmuttachārikāsaṅkhātaṃ ādi yassa, so pabhedo yassāti bāhirattho, taṃ. Yaṃ kiñci cāti sambandho. Ettha pana ādi-saddena kandakhādanīye khīrakākolādayo, muḷālakhādanīye haliddisiṅgiveramūlādayo, matthakakhādanīye haliddisiṅgiverakaḷīrādayo, khandhakhādanīye uppalapaṇṇadaṇḍādayo, pupphakhādanīye campakapupphādayo, aṭṭhikhādanīye madhukaṭṭhieraṇḍasāsapādayo, piṭṭhakhādanīye adhotatālapiṭṭhādayo ca saṅgahitāti daṭṭhabbā.

97. Idāni sabbaso yāvajīvikaṃ dassetuṃ asakkuṇeyyattā vuttāni ca avuttāni ca ekato sampiṇḍetvā tattha lakkhaṇaṃ ṭhapento ‘‘mūla’’ntiādimāha. Tattha ‘‘sāro’’ti vattabbe ‘‘sāra’’nti liṅgavipallāsenāha. ‘‘Sāro bale thiraṃse cā’’ti hi nighaṇḍu. Āhāraṭṭhanti āhārena jāto attho payojanaṃ āhārattho, sova āhāraṭṭho, taṃ āhārakiccanti vuttaṃ hoti.

98. Idāni catūsu kappiyākappiyādivibhāgaṃ dasseti ‘‘sabbā’’tiādinā. Tattha sabbe kālikā, tesaṃ sambhogo anubhavoti samāso. Kāleti pubbaṇhakāle. Sabbassāti gilānāgilānassa. Sati paccayeti tīsu yāmakālikaṃ pipāsādikāraṇe sati, sattāhakālikaṃ yāvajīvikañca gelaññakāraṇe satīti attho, kālato vigato vikālo, tasmiṃ, yāmakālikaṃ vikāle āhāratthāya ajjhoharaṇe, sattāhakālikaṃ pana yāvajīvikañca tadatthāya paṭiggahaṇamattepi dukkaṭaṃ.

99.Ubhoti yāvakālikaṃ yāmakālikañca. Tattha yāvakālikaṃ attano kālātikkantaṃ vikālabhojanabhikkhāpadena pācittiyaṃ janayati, yāmakālikaṃ yāmātikkantaṃ sannidhisikkhāpadena. Ete ubhopi antovutthañca sannidhiñca janayantīti sambandho. ‘‘Antovutthaṃ sannidhi’’nti bhāvappadhānoyaṃ niddeso, antovutthattaṃ sannidhittañcāti attho.

100.Atināmiteti atikkāmite. Pācittīti sattāhātikkantaṃ bhesajjasikkhāpadena nissaggiyapācittiyāpatti ca hotīti attho. Sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭati. Pāḷināruḷheti pāḷiyaṃ anāruḷhe sappiādimhi satta ahāni atināmiteti sambandho. Sappīti manussādīnaṃ sappi. Ādi-saddena tesaṃyeva navanītaṃ, nāḷikerāditelaṃ, sītodakena kataṃ madhukapupphaphāṇitañca saṅgahitaṃ.

101.Nissaṭṭhaladdhanti nissaṭṭhaṃ vinayakammavasena nissajjitañca taṃ laddhañca puna tathevāti nissaṭṭhaladdhaṃ. Taṃ gahetvāti seso. Nissajjanavidhānaṃ pana vakkhamānanayena veditabbaṃ. ‘‘Naṅga’’ntiādi upalakkhaṇamattaṃ. Tena makkhitāni kāsāvādīni ca pana aparibhogāniyeva . Aññassa pana kāyikaparibhogo vaṭṭati. Vikappentassa sattāhe sāmaṇerassāti ettha ṭīkāyaṃ ‘‘idaṃ sappiṃ tuyhaṃ vikappemī’’tiādinā tesaṃ tesaṃ nāmaṃ gahetvā sammukhāparammukhāvikappanavasena atthaṃ dassetvā taṃ sādhayantehi avikappite vikappitasaññī nissaggiyaṃ pācittiya’’nti āpattivāre pāḷi āhaṭā. ‘‘Sace upasampannassa vikappeti, attano eva santakaṃ hoti, paṭiggahaṇampi na vijahatī’’ti dosaṃ vatvā anupasampannassa vikappane attasantakattābhāvo, paṭiggahaṇavijahanañca payojanaṃ vuttaṃ. Tattha vadāma – āpattivāre ‘‘avikappite’’tiādipāḷiyeva natthi, ‘‘anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiyaṃ, avissajjite vissajjitasaññī nissaggiyaṃ pācittiya’’ntiādinā (pārā. 624) pāḷiyā āgatattā tadanurūpameva anāpattivāre ‘‘adhiṭṭheti, vissajjetī’’tiādināva pāḷi āgatā. Yadi bhaveyya, vaṇṇanīyaṭṭhānatāya aṭṭhakathāya bhavitabbaṃ, na cettha aṭṭhakathāyaṃ vijjati. Anupasampannassa vikappane ca kathaṃ paṭiggahaṇaṃ vijahati sikkhāpaccakkhānādīsu chasu paṭiggahaṇavijahanakāraṇesu vikappanassa anantogadhattā, tasmā nāyamettha atthoti.

Mayamettha evamatthaṃ bhaṇāma – vikappentassāti ettha vikappanaṃ saṃvidahanaṃ ‘‘cittasaṅkappo’’tiādīsu viya, ubhayattha pana upasaggehi nānattamattaṃ, tasmā antosattāhe sāmaṇerassa yassa kassaci vikappentassa saṃvidahantassa pariccāgasaññaṃ pariccāgacetanaṃ pariccāgādhippāyaṃ uppādentassa anāpattīti attho. Idañca mahāsumattheravādamolubbha vuttaṃ. Vuttañhi ‘‘tena cittenā’’tiādīsu pāḷivacanesu adhippāyaṃ dassentena, ‘‘idaṃ kasmā vuttaṃ. Evañhi antosattāhe datvā pacchā paṭilabhitvā paribhuñjantassa anāpattidassanattha’’nti (pārā. aṭṭha. 2.625). Mahāpadumatthero panāha ‘‘sattāhātikkantassa pana paribhoge anāpattidassanatthamidaṃ vutta’’nti (pārā. aṭṭha. 2.625). Ayameva vādo tesu sundarataro. Sattāhe makkhanādiṃ adhiṭṭhato ca aññassa dadatopi ca anāpattīti sambandho. Ādi-saddena abbhañjanādiṃ saṅgaṇhāti. Ayametthādhippāyo – sappiādiṃ abbhañjanādiṃ madhuṃ arumakkhanaṃ, phāṇitaṃ gharadhūpanaṃ adhiṭṭhato anāpattīti. Aññassāti upasampannassa vā anupasampannassa vā.

102. Yāvakālikaādīni attanā saha saṃsaṭṭhāni sabbhāvaṃ gāhāpayantīti sambandho. Sabbhāvanti sassa attano bhāvo dvitte sabbhāvo, taṃ. Tasmāti yasmā evaṃ, tasmā. Evamudīritanti evaṃ ‘‘vikappentassa sattāhe’’tiādinā vuttaṃ. Ayamettha adhippāyo – yasmā attanā saṃsaṭṭhāni attano bhāvaṃ gāhāpayanti yāvakālikādīni, tasmā sattāhātikkāmitāni sattāhakālikāni pācittiyajanakāni saṃsaṭṭhāni attasaṃsaṭṭhānipi pācittiyajanakāni karontīti avikappanādimhi sati byatirekato pācittiyāpattiparidīpakaṃ ‘‘vikappentassā’’tiādikaṃ vākyattayaṃ vuttanti. Ṭīkāyaṃ pana ‘‘idāni vakkhamānaṃ sandhāya evanti vutta’’nti vuttaṃ. Taṃ vakkhamānassa atītaudīritattāyogato kathaṃ yujjatīti. Evamudīritanti vā pāḷiyaṃ aṭṭhakathāyañca evameva vuttanti attho. Eva-saddo avadhāraṇe.

103-5. Idāni attasaṃsaṭṭhānaṃ yāvakālikādīnaṃ sabbhāvagāhāpanaṃ sarūpato dassetuṃ ‘‘pure’’tiādimāha. Tattha sattāhanti satta ahāni yassa taṃ sattāhaṃ, sattāhakālikaṃ. Ca-saddo aṭṭhānappayutto, so sattāhañca yāvajīvikañcāti yojetabbo. Sesakālikasammissanti sesehi tadahu paṭiggahitehi kālikehi yāvakālikayāmakālikasaṅkhātehi sammissaṃ. Pācittīti sannidhisikkhāpadena pācitti. Tadahu paṭiggahitanti tasmiṃyeva dine purebhattaṃ paṭiggahitaṃ. Tadahevāti tasmiṃyeva dine purebhattameva. Sesanti sattāhakālikaṃ yāvajīvikañca. Evanti yāme eva paribhuñjayeti vijānīyanti sambandho. Itaranti sattāhakālikato aññaṃ yāvajīvikaṃ.

Kālikaniddesavaṇṇanā niṭṭhitā.

9. Paṭiggāhaniddesavaṇṇanā

106. Dātuṃ kāmetīti dātukāmo, tassa abhihāro īsakampi oṇamanādinābhiharaṇanti tappuriso, hatthassa pāso hatthapāso. Ruḷhīvasena tu aḍḍhateyyahattho hatthapāso nāma. So ca sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya dāyakassa nisinnassa ṭhitassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā veditabbo. Eraṇakkhamanti thāmamajjhimena purisena eraṇassa ukkhipanassa khamaṃ yoggaṃ. Vatthusaddāpekkhaṃ napuṃsakattaṃ. Tidhā denteti kāyakāyappaṭibaddhanissaggiyānaṃ vasena tīhi pakārehi dāyake dadamāne. Tattha yena kenaci sarīrāvayavena antamaso pādaṅguliyāpi dīyamānaṃ kāyena dinnaṃ nāma hoti, kaṭacchuādīsu yena kenaci dīyamānaṃ kāyappaṭibaddhena, kāyato pana kāyappaṭibaddhato vā mocetvā hatthapāse ṭhitassa kāyena vā kāyappaṭibaddhena vā pātiyamānaṃ nissaggiyena payogena dinnaṃ nāma. Dvidhā gāhoti kāyakāyappaṭibaddhānaṃ vasena dvīhi pakārehi yehi kehici dīyamānassa gahaṇaṃ. Evaṃ paṭiggaho pañcaṅgoti yojanā. Pañcaṅgoti pañca aṅgāni yassāti bahubbīhi.

107. Idāni aneraṇakkhame ca kismiñci kāyappaṭibaddhe ca paṭiggahaṇārohanaṃ dassetuṃ ‘‘asaṃhāriye’’tiādimāha. Tattha asaṃhāriyeti ānetumasakkuṇeyye phalakapāsāṇādimhi. Tatthajāteti tesuyeva rukkhādīsu jāte kiṃsukapaduminipaṇṇādike. Ciñcaādīnaṃ sukhume paṇṇeti sambandho. Tāni hi sandhāretuṃ na sakkonti. Tesaṃ pana sākhāsu vaṭṭati. Ādi-saddena ‘‘aṅga’’ntiādikaṃ saṅgaṇhāti. -saddo samuccaye. Asayhabhāreti thāmamajjhimapurisena sahituṃ sandhāretuṃ asakkuṇeyye bhāre. Sabbesaṃ paṭiggaho ‘‘na rūhatī’’ti iminā sambandho.

108. Idāni paṭiggahaṇavijahanaṃ dasseti ‘‘sikkhā’’tiādinā. Tattha sikkhāmaraṇaliṅgehīti sikkhāpaccakkhānena ca maraṇena ca liṅgaparivattanena ca. Anapekkhavisaggatoti natthi apekkho etassāti anapekkho, sova visaggo, tato ca. Acchedāti corādīhi acchinditvā gahaṇena. Anupasampannadānāti anupasampannassa dānena. Ca-saddo sabbattha ānetabbo. Gāhoti paṭiggahaṇaṃ. Upasammatīti vijahati.

109-10. Idāni appaṭiggahitaṃ paribhoge dosaṃ dassetuṃ ‘‘appaṭiggahita’’ntiādimāha. Tattha sabbanti catukālikapariyāpannaṃ sakalampi. Idāni appaṭiggahetvā paribhuñjitabbaṃ dassetuṃ ‘‘suddha’’ntiādimāha. Tattha suddhaṃ nātibahalaṃ udakañca tathā aṅgalaggaṃ avicchinnaṃ danta…pe… gūthakañca loṇa…pe… karīsakañca kappateti sambandho. Tattha suddhanti rajareṇūhi aññarasena ca asammissatāya parisuddhaṃ. Nātibahalanti yaṃ kasitaṭṭhāne bahalamudakaṃ viya mukhe vā hatthe vā na laggaṃ, taṃ. Avicchinnanti aṅgato vicchinditvā na gataṃ. Dantāni ca akkhīni ca kaṇṇañca dantakkhikaṇṇaṃ pāṇyaṅgattā, tassa gūthakanti tappuriso. Loṇaṃ sarīruṭṭhitaṃ. Siṅghāṇīti siṅghāṇikā. Vicchinnaṃ na paṭiggahetabbaṃ.

111. Idāni ‘‘gūthā’’tiādinā kālodissaṃ dasseti. Tathāvidheti sappadaṭṭhakkhaṇādike tathāvidhe kāle. Tathā tādiso vidho kālo etassāti bahubbīhi. Seveyyāti sevanaṃ kareyya, paribhuñjeyyāti vuttaṃ hoti. Asante kappakāraketi ettha dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhatīti veditabbo. Kālodissattā pana chārikāya asati alladāruṃ rukkhato chinditvā kātuṃ, mattikāya asati bhūmiṃ khaṇitvāpi mattikaṃ gahetuṃ vaṭṭati.

112.Durūpaciṇṇeti duṭṭhuṃ upaciṇṇaṃ āmaṭṭhaṃ durūpaciṇṇaṃ. Sace bhikkhu appaṭiggahitaṃ sāmisaṃ bhājanaṃ ṭhitaṭṭhānato apanetvā āmasati, pidhānaṃ āmasati, upari ṭhitakacavarādiṃ chaḍḍeti, tatthajātakaphaliniyā sākhāya vā valliyā vā gahetvā vā cāleti, durūpaciṇṇaṃ nāma hoti. Tasmiṃ dukkaṭanti sambandho. Phalarukkhaṃ pana apassayituṃ vā tattha kaṇṭakaṃ vā bandhituṃ vaṭṭati. Araññe patitaambaphalādiṃ ‘‘sāmaṇerassa dassāmī’’ti āharitvā dātuṃ vaṭṭati. Rajokiṇṇeti rajasā okiṇṇe, tasmiṃ pattādike yaṃ kiñci paṭiggaṇhato vinayadukkaṭaṃ hotīti attho. Sace piṇḍāya carantassa patte rajaṃ patati, paṭiggahetvā bhikkhā gaṇhitabbā . ‘‘Paṭiggahetvā dethā’’ti vuttepi ākiranti, hatthato amocenteneva paṭiggāhāpakassa santikaṃ netvā paṭiggahetabbaṃ. Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, ‘‘anupasampannassa dassāmī’’ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Taṃ pana tena dinnaṃ vā vissāsena vā paṭiggahetvā paribhuñjituṃ vaṭṭati.

Athāti vakkhamānārambhe. Uggahappaṭiggaheti uggahitthāti uggaho, uggahitaṃ, tassa paṭiggaho, tasmiṃ. Appaṭiggahitabhāvaṃ jānato attanā eva uggahetvā gahaṇeti adhippāyo. Mātāpitūnaṃ atthāya pana appaṭiggahetvā telādīni, chāyatthāya sākhādīni vā gahetvā pacchato bhuñjitukāmatāya paṭiggahetvā paribhuñjituṃ vaṭṭati. Ucchuādīsu phālitesu malaṃ na paññāyati, mūlabhesajjādīni pisantānaṃ vā koṭṭentānaṃ vā nisadanisadapotakaudukkhalamusalāni khīyanti, dantantare laggaṃ sukhumaāmisaṃ hoti, raso na paññāyati, abbohārikaṃ. Antovuttheti akappiyakuṭiyā chadanabbhantare vuttheti attho. Sayaṃpakketi attanā yattha katthaci pakke. Sace vāsiādiṃ tāpetvā takkādīsu pakkhipati, ettāvatāpi sāmapākato na muccati. Purimakālikadvaye punapākañhi ṭhapetvā yaṃ kiñci āmisaṃ bhikkhuno pacituṃ na vaṭṭati. Sacepissa uṇhayāguyā sulasipaṇṇādīni vā siṅgiveraṃ vā pakkhipanti, cāletuṃ na vaṭṭati. Uttaṇḍulaṃ bhattaṃ labhitvā pidahituṃ na vaṭṭati. Antopakketi akappiyakuṭiyā anto pakke. Sabbattha dukkaṭanti sambandho.

Paṭiggāhaniddesavaṇṇanā niṭṭhitā.

10. Akappiyamaṃsaniddesavaṇṇanā

113-4. Manussahatthiassānañca …pe… uragassa ca yaṃ maṃsañca, yaṃ uddissakatamaṃsañca, appaṭivekkhitaṃ yañca maṃsaṃ, tesu maṃsesūti evaṃ yojetvā attho veditabbo. Tattha sīsagīvātaraṅgena carantā acchavisesāva taracchā. Uragassāti iminā sabbāpi dīghajāti saṅgahitā. Uddissakatamaṃsanti bhikkhuṃ uddisitvā kataṃ uddissakataṃ, tañca taṃ maṃsañca. Ettha ca maṃsa-ggahaṇena macchānampi gahaṇaṃ veditabbaṃ upalakkhaṇavasena, ca-saddena vā. Pañcasupi sahadhammikesu yaṃ kiñci uddissakataṃ sabbesampi na kappati, tampi adiṭṭhaasutaaparisaṅkitatāya tikoṭiparisuddhaṃ vaṭṭati. Appaṭivekkhitanti anupaparikkhitaṃ, anāpucchitanti attho. Āpattibhīrukena hi rūpaṃ sallakkhentenāpi pucchitvā paṭiggahetabbaṃ paribhuñjitabbañca. Manussānaṃ maṃsesu thullaccayanti yojanā. Thūlo accayo etthāti rasse, dvitte ca thullaccayaṃ. Pārājikasaṅghādisesehi ṭhapetvā ito adhikaṃ vajjaṃ natthi. Sesesūti avasesesu ekādasasu.

115. Idāni manussādīnaṃ aṭṭhiādīnipi akappiyānīti dassetuṃ ‘‘aṭṭhipī’’tiādimāha. Pi-saddo ‘‘lohita’’ntiādīsupi anuvattetabbo. Esanti manussādīnaṃ dasannaṃ. Vasāsu pana ekā manussavasā na vaṭṭati. Khīrādīsu akappiyaṃ nāma natthi. Uddissakataṃyeva sacittakanti yojanā. Sacittakanti uddissakatabhāvajānanacittena saha vattatīti sacittakaṃ. Vatthuvītikkamavijānanacittena hi sacittakattaṃ. Ettha ca sacittakattaṃ āpattiyā eva, na ca maṃsassa, tathāpi maṃsasīsena āpatti eva vuttāti viññātabbanti.

Akappiyamaṃsaniddesavaṇṇanā niṭṭhitā.

11. Nissaggiyaniddesavaṇṇanā

116-7. Rūpiyena arūpiyaṃ rūpiyañca itarena rūpiyañca parivatteyyāti sambandho. Tattha rūpiyenāti rūpiyasaṅkhātena nissaggiyavatthunā. Arūpiyanti arūpiyasaṅkhātaṃ dukkaṭavatthuṃ kappiyavatthuñca. Itarenāti arūpiyena. Nissaggīti nissajjanaṃ nissaggo, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ. Nissaggo assa atthīti nissaggi, kiṃ taṃ? Pācittiyaṃ. Rūpiyassa mūlaggahaṇe pana rūpiyappaṭiggahaṇasikkhāpadena nissaggiyaṃ pācittiyaṃ.

Idāni rūpiyādiṃ dassetuṃ ‘‘idhā’’tiādi āraddhaṃ. Tattha kahā…pe… māsakaṃ idha rūpiyanti sambandho. Tattha kahāpaṇo nāma suvaṇṇamayo vā rajatamayo vā etarahi pakatikahāpaṇo vā. Sajjhūti rajataṃ. Siṅgīti suvaṇṇabhedo, tathāpi cettha sāmaññena suvaṇṇamadhippetaṃ. Vohārūpagamāsakanti vohāraṃ kayavikkayaṃ upagacchatīti vohārūpagaṃ, tañca taṃ māsakañca. Taṃ pana samuṭṭhāpitarūpañca asamuṭṭhāpitarūpañca lohadāruādimayaṃ vuccati. Idha rūpiyanti imasmiṃ sikkhāpade rūpiyaṃ nāmāti attho. Vatthamuttādi kappaṃ dukkaṭavatthuñca itaranti yojanā. Tattha vatthañca muttā ca ādi yassāti samāso. Ādi-saddo paccekaṃ yojetabbo ‘‘vatthādi muttādī’’ti. Tattha paṭhamena ādi-saddena kappāsasuttāparaṇṇādikaṃ yaṃ kiñci kappiyavatthuṃ, dutiyena maṇi saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ sattadhaññāni dāsidāsakhettavatthupupphārāmaphalārāmādayoti idaṃ dukkaṭavatthuṃ saṅgaṇhāti. Vatthādikappiyavatthuṃ, muttādidukkaṭavatthuñca itaraṃ aññaṃ arūpiyaṃ nāmāti attho.

118. Ettāvatā rūpiyasaṃvohāraṃ dassetvā idāni kappiyabhaṇḍe kayavikkayaṃ dassetumāha ‘‘ima’’ntiādi. Tattha ‘‘imaṃ gahetvā imaṃ dehi, imaṃ kara, imaṃ ānayā’’ti vā ‘‘imaṃ bhutvā imaṃ dehi, imaṃ kara, imaṃ ānayā’’ti vā ‘‘imaṃ demi, imaṃ dehi, imaṃ kara, imaṃ ānayā’’ti vā kayavikkaye samāpanne nissaggīti yojanā. Tattha imanti taṇḍulādiṃ. Bhutvāti odanādiṃ bhuñjitvā. Imaṃ dehīti etaṃ vatthādikaṃ dehi. Imaṃ karāti etaṃ rajanapacanādiṃ karohi. Imaṃ ānayāti etaṃ rajanakaṭṭhādiṃ ānehi. Imaṃ demīti etaṃ vatthādikaṃ tava demi. Samāpanneti kate. Tasmā kappiyaṃ bhaṇḍaṃ parivattentena aññātakehi saddhiṃ ‘‘imaṃ dehī’’ti vadato viññatti, ‘‘imaṃ gaṇhāhī’’ti vadato saddhādeyyavinipātanaṃ, ‘‘iminā imaṃ dehī’’ti vadato kayavikkayanti vuttā tisso āpattiyo. Mātāpitūhi pana saddhiṃ kayavikkayamattaṃ mocentena parivattetabbaṃ. Ayañhi kayavikkayo ṭhapetvā pañcasahadhammike avasesehi gihipabbajitehi na vaṭṭati. Sace pana navakammāni kāreti, aṭṭhakathāpamāṇena pācittiyamattaṃ desetabbaṃ.

119-120. Idāni pariṇāmanavasena āpattibhedaṃ dassetuṃ ‘‘attano’’tiādi āraddhaṃ. Tatthāyaṃ piṇḍattho – saṅghassa nataṃ lābhaṃ attano pariṇāmeyya, nissaggi. Aññato puggalassa pariṇāmeyya, pācitti. Aññassa saṅghassa vā cetiyassa vā pariṇāmeyya, dukkaṭaṃ. Aññassa puggalassa vā cetiyassa vā nataṃ lābhaṃ attano vā saṅghassa vā aññapuggalassa vā aññacetiyassa vā pariṇāmeyya, dukkaṭanti yojanā. Tattha natanti kāyena vā vacasā vā ninnaṃ kataṃ. Lābhanti labhitabbaṃ cīvarādi. Aññato aññasmiṃ puggale vā cetiye vā, cetiye pana dukkaṭaṃ. Aññassāti cetiyādino antamaso sunakhassa. Aññato vāti cetiyādimhi vā. Saṅghassāti pana idaṃ kākakkhigoḷakañāyena ‘‘nataṃ pariṇāmeyyā’’ti ubhayattha parivattati. Nissaṭṭhaṃ sakasaññāya na dadeyya vā, dukkaṭanti sambandho. Aññathā aññena pakārena, theyyasaññāya na dadeyya ceti vuttaṃ hoti. Itaranti vatthuvasena aññaṃ pārājikaṃ thullaccayaṃ dukkaṭañca hotīti attho.

Nissaggiyaniddesavaṇṇanā niṭṭhitā.

12. Pācittiyaniddesavaṇṇanā

121.Musā…pe… haraṇeti nimittatthe bhummavacanaṃ, tassa ‘‘pācitti vuttā’’ti iminā sambandho. Evaṃ sabbattha. Musāvādeti nipātena saddhiṃ tappuriso. Pubbepi jānitvā vacanakkhaṇepi jānantassa musābhaṇananimittanti attho. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ, bhūtassa vā abhūtataṃ katvā kāyena vā vācāya vā viññāpanappayogo. Pārājikasaṅghādisesācāravipattiyo amūlikāya codentassa yathākkamaṃ saṅghādisesapācittiyadukkaṭāni. Anupadhāretvā sahasā bhaṇantassa, ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇantassa yassa bhaṇati, so na suṇāti, tassa ca anāpatti.

Omasati amanāpatāya kaṇṇesu vijjhati viya etena, omasati vāti omaso, so cāyaṃ vādoca, tasmiṃ. Dīgho pana gāthābandhavasena. Evaṃ sabbattha. Hīnukkaṭṭhesu ca jātināmagottavayakammasippaābādhaliṅgakilesaāpattiakkosasaṅkhātesu dasasu bhūtena vā abhūtena vā ‘‘khattiyosi, caṇḍālosī’’tiādinā kāyena vā vācāya vā anaññāpadesena bhikkhuno khuṃsetukāmatāya akkosavacaneti attho. ‘‘Santi idhekacce caṇḍālā’’tiādinā aññāpadesena vā ‘‘corosi, vikārīsi, mātughātakosī’’tiādīhi pāḷimuttapadehi vā bhikkhussa, yathā vā tathā vā anupasampannaṃ, parammukhā pana sabbampi akkosantassa dukkaṭaṃ. Kevalaṃ davakamyatāya vadato pana sabbattha dubbhāsitaṃ.

Pesuññaharaṇeti pisuṇassa bhāvo pesuññaṃ. Attano piyakamyatāya vā parassa paresu bhedādhippāyena vā jātiādīhi omasantassa bhikkhuno vacanaṃ sutvā bhikkhussa tassa pesuññassa haraṇe. Anupasampannassa haraṇe dukkaṭaṃ. Padaṃ padaṃ padaso, vicchāyaṃ so, koṭṭhāsena koṭṭhāsenāti attho. Saṅgītittayāruḷho tipiṭakadhammo, anāruḷho ca rājovādādiko dhammo nāma, tena saha padasoti nipātassa tatiyātappuriso. Padasodhammeti ekakkharādinā koṭṭhāsena koṭṭhāsena anupasampannena saddhiṃ yathāvuttadhammabhaṇaneti attho. Padasodhammabhaṇanañhi padasodhamma-saddena upacārena vuttaṃ. Anupasampannena saddhiṃ ekato uddesaggahaṇe sajjhāyakaraṇe, taṃsantike uddesaggahaṇādike ca tena saddhiṃ ekato yebhuyyena paguṇaṃ ganthaṃ bhaṇantassa osārentassa khalitaṭṭhāne ‘‘evaṃ bhaṇāhī’’ti ekato bhaṇantassapi anāpatti.

Antamaso vatthādinā yena kenaci sabbacchannaṃ chadanaṃ anāhacca diyaḍḍhahatthubbedhenāpi sabbaparicchinnaṃ yebhuyyenachannaṃ yebhuyyenaparicchinnañca senāsanaṃ agāranti adhippetaṃ. Tatraṭṭho pana bhikkhuṃ ṭhapetvā antamaso pārājikavatthubhūto tiracchānagatopi antamaso tadahujātā itthīpi upacārato agāra-saddena vuccati. Saha agārenāti sāgāro, bhikkhu. Upacāreneva ca pana anupasampannena, mātugāmena ca saha seyyakappanaṃ sāgārabhāvo nāmāti gahetabbaṃ. Saṅghasammataṃ senāsanapaññāpakādibhedaṃ upasampannaṃ ayasakāmā hutvā bhikkhūhi yena ca ujjhāpenti avajānāpenti avaññāya olokāpenti, lāmakato vā cintāpenti, taṃ vacanaṃ ujjhāpanakaṃ. Yena khīyanti sabbattha tassa avaṇṇaṃ pakāsenti, taṃ khīyanaṃ.

122.Talanti hatthatalamadhippetaṃ. Taggahaṇena pana kāyova talaṃ. Sattīti kāyappaṭibaddhā satti āvudhaviseso, upalakkhaṇattā pana sabbampi kāyappaṭibaddhaṃ satti. Talañca satti ca talasatti. Idha pana kopena bhikkhussa talasattiuggiraṇaṃ talasatti. Sace pana viraddho pahāraṃ deti, na paharitukāmatāya dinnattā dukkaṭaṃ, paharitukāmatāya pācittiyaṃ, anupasampanne dukkaṭaṃ, mokkhādhippāyassa anāpatti.

Paññattena vadato upasampannassa vā tena vuccamānadhammassa vā anādarakaraṇaṃ anādaro. Anupasampannassa tena vuccamānassa vā upasampannena, parena vā apaññattena vā vuccamānassa anādare dukkaṭaṃ.

‘‘Ūnavasso tvaṃ maññe’’tiādinā bhikkhuno kukkuccassa uppādanaṃ anupasampannassa dukkaṭaṃ.

Anāpucchā gāmappavesaneti pakativacanena pucchitumanurūpaṃ antoupacārasīmāya dassanūpacāre bhikkhuṃ disvā ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti anāpucchitvā vikāle gāmappavesane. Dīgho pana sandhivasena. Āpadāsu anāpatti.

Paramparabhojaneti paro ca paro ca paramparā ma-kāro sandhivasena, tasmā paramparā uppattavisayaapādānavacanaṃ, parato parato laddhā bhuñjaneti attho. Ayamettha adhippāyo – pañcahi bhojanehi nāmaṃ gahetvā nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanato uppaṭipāṭiyā, ‘‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’’ti vā ‘‘vikappemī’’ti vā ādinā sammukhā vā parammukhā vā avikappetvā vā aññato aññato pañcabhojanādīni laddhā bhuñjamāneti. Gilānacīvaradānacīvarakārasamaye anāpatti.

123. Seyyaṃ senāsanāni vā anuddharitvā gamaneti sambandho. -saddo samuccaye. Tattha ‘‘bhisi cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakkhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāro’’ti (pāci. 116) vuttāsu dasasu seyyāsu ekampi attano vassaggane gahetvā saṅghike sabbappaṭicchanne gutte senāsane santharitvā vā santharāpetvā vā yathā ṭhapitaṃ upacikādīhi na khajjati, tathā ṭhapanavasena anuddharitvā parikkhittassa ārāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamitvā gamane ca, tathā mañcapīṭhatisikocchasaṅkhātāni senāsanāni vassakāle ajjhokāse santharitvā vā santharāpetvā vā anupasampannena anuddharitvā thāmamajjhimassa purisassa leḍḍupātaṃ atikkamitvā gamane cāti attho. Yathāvuttato pana aññattha dukkaṭaṃ.

Itthiyā addhānagamaneti ‘‘gacchāma bhagini, gacchāma ayyā’’ti aññamaññaṃ saṃvidahitvā ‘‘ajja vā sve vā’’tiādinā niyamitakālavisaṅketaṃ akatvāpi dvāravisaṅketaṃ maggavisaṅketaṃ katvāpi itthiyā saddhiṃ addhānamaggagamaneti attho.

Ekekāya nisīdaneti ekena ekāti ekekā, tassā nisajjāyāti attho. Ekena saha ekissā nisajjaṃ vinā ekāya saha ekassa nisajjaṃ nāma natthīti ekāya saha ekassa nisajjāyaṃ sati nisinnassa bhikkhuno pācittiyanti adhippāyo. ‘‘Ekāyekanisīdane’’ti vā pāṭho.

124. Rūpādīnaṃ upasaṃhārena, bhayānakakathākathanena vā upasampannassa bhiṃsāpane. Anupasampannassa dukkaṭaṃ.

Ākoṭane upasampannassa antamaso uppalapattenāpi pahāradāne. Anupasampannassa antamaso tiracchānagatassapi dukkaṭaṃ. Mokkhādhippāyassa anāpatti.

Saṅghamajjhe vinayadharena anuyuñjiyamānassa pucchitato aññassa vādo aññena aññaṃ paṭicaraṇaṃ aññavādo. Tatheva pucchiyamānassa akathetukāmatāya vihesanaṃ tuṇhībhāvo vihesā. Aññavādakassa vihesakassa ca ñattidutiyakammena aññavādakavihesakakamme kate puna aññavāde vihesāya pācittiyaṃ. Anāropite pana kamme dukkaṭaṃ. Kiñci vītikkamaṃ disvā ‘‘āvuso, idaṃ nāma tayā kata’’nti vutte taṃ na kathetukāmo tuṇhībhūto saṅghaṃ vihesetīti vihesako. Anācāraṃ ācaritvā saṅghamajjhe āpattiyā, vatthunā vā anuyuñjiyamāne taṃ akathetukāmo ‘‘ko āpanno, kismiṃ āpanno’’tiādinā nayena aññehi vacanehi taṃ vacanaṃ paṭicchādento yo aññaṃ vadati, ayaṃ aññavādako nāma.

Duṭṭhullaṃ nāma pārājikasaṅghādisesā, idha pana saṅghādisesova. Pakāso ca chādo ca pakāsachādo, duṭṭhullassa pakāsachādoti tappuriso. Abhiṇhāpattikassa bhikkhuno āyatiṃ saṃvaratthāya āpattipariyantaṃ kulapariyantañca katvā vā akatvā vā tikkhattuṃ apaloketvā kātabbaṃ. Bhikkhusammutiṃ ṭhapetvā anupasampannassa ‘‘ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno’’tiādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā tassa duṭṭhullassa pakāsane ārocane ca, tasseva yena kenaci upāyena ñatvā chādane ca, aduṭṭhullārocane chādane ca, anupasampannassa pana purimapañcamasikkhāpade itarā duṭṭhullepi dukkaṭaṃ.

Hāsodaketi ettha hāse udaketi padavibhāgo veditabbo. Yena kenaci sarīrāvayavena hasādhippāyassa upakacchakādīsu hāse phusane. Hāsanimittañhi phusanaṃ hāso. Anupasampanne dukkaṭaṃ. Udake hāseti uparigopphake udake hasādhippāyassa ummujjananimujjanena kīḷāya. Kīḷā hi idha hāsoti vutto. Nāvāya kīḷato, hatthādinā kaṭṭhādinā vā udakaṃ hanato antamaso bhājanagatakañjikādīnipi khipanakīḷāya kīḷato dukkaṭaṃ. Ahasādhippāyassa anāpatti.

Nicchubhane vihārāti saṅghikavihārato bhikkhuno nikkaḍḍhananikkaḍḍhāpane. Ettha ca ekappayoge ekā, nānāpayoge dvāragaṇanāya āpattiyo. Puggalikanikkaḍḍhane, tassa parikkhāranikkaḍḍhane, anupasampannassa pana tassa parikkhārassa vā nikkaḍḍhane dukkaṭaṃ. Na sammāvattantānaṃ antevāsikasaddhivihārikānaṃ vā nikkaḍḍhane, attano vissāsikassa vihārā nikkaḍḍhane, bhaṇḍanakārakassa pana sakalasaṅghārāmato nikkaḍḍhane anāpatti.

Anupakhajja sayaneti ‘‘vuḍḍho, gilāno, saṅghena dinno’’ti jānitvā mañcapīṭhānaṃ vā tassa bhikkhuno pavisantassa vā nikkhamantassa vā upacāraṃ anupakhajja anupavisitvā saṅghike vihāre ‘‘yassa sambādho bhavissati, so pakkamissatī’’ti adhippāyena nisīdananisajjanavasena sayane. Puggalike dukkaṭaṃ.

Ettha ca pācittīti uddisitvā kānici pasiddhāni dassitāni. Avuttāni pana tādisāni imināva sāmaññavacanena saṅgahetvā veditabbāni. Kathaṃ? Acelakādiaññatitthiyānaṃ yassa kassaci āmisassa sahatthā dāne ca, sappinavanītatelamadhuphāṇitamacchamaṃsakhīradadhisaṅkhātānaṃ paṇītabhojanānaṃ attano atthāya viññāpetvā bhuñjane, rāgapariyuṭṭhitaitthipurisassa yogge kule anupavisitvā nisajjanakappane, pañcannaṃ bhojanānaṃ aññatarena nimantito tasmiṃ bhutte vā abhutte vā santaṃ bhikkhuṃ anāpucchitvā purebhattaṃ pacchābhattaṃ vā yasmiṃ kule nimantito, tato gilānacīvaradānakārasamayaṃ ṭhapetvā aññasmiṃ aññakulappavesane, ṭhapetvā ekadivasaṃ aññasmiṃ dine āvasathapiṇḍassa agilānena hutvā bhuñjane, rattiparicchedaṃ vā bhesajjaparicchedaṃ vā katvā pavāritato uttari aññatra puna pavāraṇāya aññatra niccappavāraṇāya viññāpane, aññatra tathārūpapaccayā gāmato nikkhantasenādassanāya gamane, paccayenapi gantvā tirattato uttari senāya vāse, tassa ca vasantassa yuddhaṭṭhānabalagaṇaṭṭhānasenānivesaanīkadassanatthaṃ gamane, piṭṭhādīhi katamajjasaṅkhātasurāya, pupphādīhi kataāsavasaṅkhātamerayassa ca pāne, padīpujjalapattapacanādikāraṇaṃ vinā visibbitukāmatāya agilānassa aggino jālanajālāpane, kappabinduṃ anādāya navacīvaraparibhoge, sāmaṃ cīvaraṃ vikappetvā apaccuddhāya paribhoge, bhikkhusantakapattādino antamaso hasādhippāyenapi apanidhāne apanidhāpane, sañcicca tiracchānagatassa jīvitavoropane, sañcicca yathādhammaṃ nihatādhikaraṇassa punakammāya ukkoṭane, sañcicca theyyasatthena saddhiṃ saṃvidhāya ekaddhānagamane, bhikkhūhi sikkhāpadehi vuccamānassa aññaṃ avicāretvā ‘‘na tattha sikkhissāmī’’ti bhaṇane, sikkhāpadavivaṇṇane, imesaṃ ‘‘sutvā oramissāmī’’ti adhippāyaṃ vinā vivādāpannānaṃ upassutiṭṭhāne, dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammāpajjane, saṅghe vinicchaye vattamāne chandaṃ adatvā pakkamane, samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammāpajjane, aññatra ajjhārāmā ajjhāvasathā vā ratanassa vā ratanasammatassa vā uggaṇhanauggahāpane pācittiyanti.

Pācittiyaniddesavaṇṇanā niṭṭhitā.

13. Samaṇakappaniddesavaṇṇanā

125.Samaṇakappāti samaṇavohārā. Bhavanti, ahesunti vā bhūtā, vattamāne, bhūte vā tappaccayo. Viruḷhamūlādibhāvaṃ āpajjitvā vaḍḍhamānakānaṃ, vaḍḍhitvā mahantabhāvaṃ pattānañca rukkhalatādisaṅkhātānaṃ bhūtānaṃ gāmo, bhūtā eva vā gāmo samūho bhūtagāmo. Tassa samārambho chedanaphālanādi, tasmiṃ. Nimittatthe cetaṃ bhummaṃ, taṃhetu pācittiyaṃ hotīti attho. Katakappiyaṃ samaṇakappiyaṃ bhaveti sambandho. Tattha kataṃ kappiyaṃ yassāti bahubbīhi. Kenāti āha ‘‘nakhenā’’tiādi.

126. Idāni yassa samārambho, taṃ bhūtagāmaṃ vibhajitvā dassetuṃ ‘‘sa mūlā’’tiādi āraddhaṃ. Soti bhūtagāmo. Bhavituṃ uppajjituṃ payojetīti kāritantā tappaccayo, pabhāvito uppāditoti attho. Atha vā pabhavanaṃ pabhavo, uppatti, sova pabhavo, pabhāvaṃ karotīti nāmadhātuto kattari tappaccayo, pabhāvito uppannoti attho. Mūlañca khandho ca bījañca aggañca phaḷu ca mūla…pe… phaḷūni. Phaḷu nāma pabbaṃ. Tāniyeva bījāni, tehi pabhāvito uppādito, atha vā tehi avadhibhūtehi, kāraṇabhūtehi vā pabhāvito uppannoti kamena vikappadvaye samāsadvayaṃ veditabbaṃ. Tattha mūlabījaṃ nāma haliddisiṅgiverādi.

Khandhabījaṃ nāma assatthanigrodhādi. Bījabījaṃ nāma pubbaṇṇāparaṇṇādi. Aggabījaṃ nāma hiriverādi. Phaḷubījaṃ nāma ucchunaḷādi. Tattha mūlabījādīni pañca bījagāmo. Tannibbatto rukkhalatādi bhūtagāmo.

Idāni tesu bījagāmasamārambhe dukkaṭaṃ dasseti aparaddhena. Bhūtagāmaviyojitaṃ bījaṃ ārambhe dukkaṭanti sambandho. Bhūtagāmato viyojitanti tappuriso. Bījanti bhūmiyaṃ ropitamaropitampi niggatavidatthimattapattavaṭṭipi mūlabījāni. ‘‘Ārambhe’’ti kitakapaccayassa yoge avutte kammani chaṭṭhuppattiyaṃ vikappena ubhayattha dutiyā. Ārambheti samārambhe. Tasmā ‘‘imaṃ pupphaṃ phalaṃ vā jāna, imaṃ kappiyaṃ karohī’’tiādinā kappiyavacanena bhūtagāmato viyojitaṃ bījajātaṃ bījagāmaparimocanatthaṃ puna kappiyaṃ kārāpetvā paribhuñjibhabbaṃ. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbattabījaññeva pañcama’’nti (cūḷava. 250) vuttesu pañcasu nakhaparijitādīni tīṇi dassitāni.

127. Idāni avasiṭṭhāni dve dassetuṃ ‘‘nibbattabīja’’ntiādikaṃ paṭhamaddhaṃ āha. Tattha nibbattabījanti nibbattaniyanti nibbattaṃ, nipubba vatu vattanetimasmā tappaccayo, nibbattaṃ bījaṃ yassa taṃ nibbattabījaṃ, bījaṃ nibbattetvā visuṃ katvā paribhuñjitabbaṃ ambapanasādi. Nobījaṃ nāma taruṇambaphalādi. Idāni bījagāmabhūtagāmesu kappiyakaraṇappakārādivisesaṃ dassento ‘‘kaṭāhā’’tiādimāha. Tattha kaṭāhena baddhaṃ bījaṃ yesanti bāhirattho.

128. Bhājane bhūmiyampi vā ekābaddhesu bījesu ekasmiñca kappiye kateti yojanā. Bījesūti bījagāmabhūtagāmesu . Bhūtagāmopi hi idha ‘‘bīja’’nti ruḷhīvasena vuccati.

129.Nikkhitteti ṭhapite. Kappiyaṃ puna kareyyāti jātamūlapaṇṇabhāvato bhūtagāmattā bhūtagāmato parimocitaṃ bījagāmaparimocanatthaṃ puna kappiyaṃ kāreyyāti attho. Tenāha ‘‘bhūtagāmo hi so tadā’’ti. Hi-saddo hetumhi. Tadāti mūle ca paṇṇe ca jātakāle sace mūlamattaṃ sañjāyati, uparibhāge sace aṅkuro jāyati, heṭṭhābhāge chindituṃ vaṭṭati. Mūlamattesu vā pana paṇṇamattesu vā niggatesu sacepi ratanappamāṇāpi sākhā nikkhamanti, bījagāmasaṅgahitā honti.

130. Udakasambhavo sevālo ca cetiyādīsu sevālo ca bhūtagāmovāti sambandho. Ādi-saddena pākārādiggahaṇaṃ. Yadi dve tīṇi paṇṇāni na jāyanti, aggabījasaṅgahaṃ gacchati. Sukkho pana sammajjitabbo. Mūlapaṇṇe viniggate bījopi bhūtagāmovāti sambandho. Paṇṇeti iminā aṅkuramattaṃ paṭikkhipati.

131. Ghaṭādipiṭṭhe sevālo ca ahichattakamakuḷañca dukkaṭasseva vatthūnīti sambandho. Piṭṭheti iminā anto abbohārikoti dasseti. Phullanti phullitaṃ ahichattakaṃ. Abyavahārikanti āpattivohārayoggaṃ na hotīti attho.

132. Allarukkhe lākhāniyyāsachattāni vikopiya gaṇhato tattha akkharaṃ chindato vāpi pācittīti sambandho. Tatthāti allarukkhe. ‘‘Vikopaya’’nti potthakesu pāṭho dissati, so apāṭho paṭhamantatāya kāraṇābhāvato. ‘‘Vikopiyā’’ti pana pāṭho gahetabbo. Vikopiyāti iminā avikopetvā gahaṇe anāpattīti dīpeti.

133.Dārumakkaṭakādināti āṇiṃ koṭṭetvā dāruyantaṃ katvā tattha kaṇṭakaṃ olambenti, etaṃ dārumakkaṭakaṃ nāma. Ādi-saddena kaṇṭakabandhanādīnaṃ gahaṇaṃ. Tiṇādiṃ chindituṃ, gaṇṭhikaṃ kātuñca na kappatīti yojanā. Chinditunti chindanaṃ.

134.Bhūtagāmaṃ vāti bhūtagāmaṃ vā. Bījaṃ vāti bījagāmaṃ vā. ‘‘Chinda vā’’tiādinā sabbattha -saddo yojetabbo. Paca vāti pacanaṃ karohīti vā. ‘‘Paṭa’’ iti vā pāṭho, tassa uppādehīti attho. ‘‘Imaṃ rukkhaṃ chindāhī’’tiādinā pana avatvā ‘‘rukkhaṃ chindā’’tiādinā aniyametvā vattuṃ vaṭṭati.

135.Imanti etaṃ rukkhādiṃ. Imaṃ sodhehīti ettha iti-saddaṃ katvā attho vattabboti.

Samaṇakappaniddesavaṇṇanā niṭṭhitā.

14. Bhūminiddesavaṇṇanā

136. Yāsu vutthaṃ pakkañca kappati, tā kappiyā bhūmiyo sammuti ca sammutikuṭi ca…pe… gahapati ca gahapatikuṭi cāti imā catasso hontīti yojetvā attho veditabbo. Tattha bhesajjakkhandhake (mahāva. 295) vuttāya uttidutiyakammavācāya, apalokanakammavasena vā sāvetvā sammā uttisampannaṃ karīyatīti sammuti, thambhānaṃ bhittipādānaṃ vā uggamanaṃ uddhaṃ katvā ṭhapanaṃ, ‘‘kappiyakuṭiṃ karomā’’ti vācāya sāvanañca antaṃ yassā sā ussāvanantā. Tathā ca vuttaṃ ‘‘thambhappatiṭṭhānañca vacanapariyosānañca samakālaṃ vaṭṭatī’’ti (mahāva. aṭṭha. 295). Nisādanaṃ pavisanaṃ sannivesanaṃ nisādo, gunnaṃ viya nisādo etissāti gonisādi. Bhikkhuṃ ṭhapetvā sesasahadhammikā sabbe ca devamanussā idha gahapatīti sāmaññena adhippetā. Ettha pana gahapatisambandhinī kuṭi dīghena gahapatī.

‘‘Yaṃ pana akappiyabhūmiyaṃ sahaseyyappahonake gehe vuttha’’nti (mahāva. aṭṭha. 295) aṭṭhakathāvacanato yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā leṇādiṃ vā, tesampi sāmaññavacanaṃ viññāyatīti taṃtaṃlakkhaṇappattā sahaseyyappahonakā leṇādayo catūsveva kuṭīsu antogadhāti veditabbaṃ. Imāsu catūsu sahaseyyappahonake padese yaṃ saṅghikaṃ puggalikaṃ vā bhikkhusantakaṃ ekarattampi antovutthaṃ anupasampannena pakkañca yāvakālikaṃ yāmakālikañca antovutthaantopakkasaṅkhaṃ na gacchati, ko pana vādo itaradvaye. Taṃ pana akappiyabhūmiyampi vutthaṃ pakkañca vaṭṭati. Tena vuttaṃ ‘‘yāsu vutthaṃ pakkañca kappatī’’ti.

137. Vāsatthāya kate saṅghike vā ekasantake vā sahaseyyappahonake gehe kappiyākuṭi laddhabbāti sambandho. Tattha vāsatthāyāti iminā avāsatthāya kataṃ nivatteti. Ekasantaketi ekassa bhikkhuno santake. Kappiyākuṭīti bhāvappadhānoyaṃ niddeso, na hi gehe gehaṃ laddhuṃ yujjatīti kappiyakuṭitāti attho. Dīgho pana gāthāvasena, kappiyā kuṭitāti vā visesanavasena daṭṭhabbaṃ. Sahaseyyappahonaketi ettha sahaseyyappahonakaṃ vāsāgāralakkhaṇe vuttalakkhaṇaṃ senāsanaṃ.

138. Idāni tā kuṭiyo kamena dassetvā tattha paṭipajjitabbavidhiṃ, tāsaṃ sabbathāpagamañca dassetuṃ ‘‘gehe’’tiādimāha. Tattha ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti evamīrayanti sambandho. Iṭṭhakā ca thambhā ca ‘‘iṭṭhakāthambhā’’ti vattabbe rasso. Iṭṭhakathambhā ādi yassa bhittipāsādassāti bahubbīhi. Pacchā paṭhamasaddena kammadhārayo. ‘‘Ṭhapeyya ce, sā ussāvanantikā’’ti evaṃ ce-sā-sadde yojetvā attho veditabbo.

139. Sakalo aparikkhitto ārāmopi vāti sambandho. Senāsanaṃ parikkhittaṃ vā hotu, aparikkhittaṃ vā, na taṃ pamāṇaṃ.

140. Aññehi kappiyakuṭiyā atthāya dinno vā tesaṃ santako vāti yojanā.

141. Avirodhabhāvena kappanīyā kappā, kappa sāmatthiyamiccetasmā itthiyaṃ āpaccaye rūpaṃ, na kappā akappā, akappā ca sā kuṭi ceti akappakuṭi, tāya. Sappiādīti iminā sattāhakālikaṃ yāvajīvikañca gahitaṃ.

142.Tehevāti akappakuṭiyaṃ vutthasappiādīhi eva saddhiṃ sattāhakālikasaṃsaṭṭhatāya ‘‘sattāhaṃ kappate’’ti vuttaṃ. Sāmiseti āmisasaṅkhātena purimadvayena sahite. Sāmapākatāti sāmaṃ attanā pāko etassāti sāmapākaṃ, sattāhakālikena saha pakkaṃ sāmisaṃ yāvajīvikaṃ, tassa bhāvo sāmapākatā. Sayaṃ pakkaṃ taṃ attanā saṃsaṭṭhatāya tampi āmisaṃ sāmapākagatikaṃ karotīti tassa sāmapākatā hotīti adhippāyo.

143.Adhiṭṭhitāti patiṭṭhitā. Eva-saddo tiṭṭhatisaddassa ante daṭṭhabbo.

144.Sabbesūti thambhādīsu sakalesu. Jahitaṃ vatthu kuṭibhūmi yassā jahitavatthukā. Parikkhitte jahitavatthukāti sambandho. Sesāti itarā dve kuṭiyo. Chadanavibbhamāti chadanassa vināsā. Etthāpi ‘‘jahitavatthukā’’ti ānetabbanti.

Bhūminiddesavaṇṇanā niṭṭhitā.

15. Upajjhācariyavattaniddesavaṇṇanā

145. ‘‘Idaṃ tayā dukkataṃ, dubbhāsita’’ntiādīni vatvā codanato, attano vajjaṃ assarantassa satuppādavasena sāraṇato, sammā paṭipattiyaṃ sāraṇato pavattāpanato vā vajjāvajjaṃ upanijjhāyati bhusaṃ cintetīti upajjhā. Upajjhā eva upajjhāyo. ‘‘Evaṃ tayā buddhavacanaṃ sajjhāyitabbaṃ, evaṃ atikkamitabbaṃ, evaṃ paṭikkamitabba’’ntiādinā ācārasikkhāpane ācarati pavattatīti ācariyo. So ca nissayapabbajjāupasampadādhammācariyavasena catubbidho. Upajjhā ca ācariyo ca upajjhācariyā, te. Nissāya vasamānoti iminā nissayapabbajjāupasampadādhammantevāsikesu yo nissāya vasati, taṃ dasseti. Catūsu hi tesu nissayantevāsikena yāva ācariyaṃ nissāya vasati, tāvasabbaṃ ācariyavattaṃ kātabbaṃ, netarehi. Itarehi, nissayamuttakehipi yāva cīvararajanaṃ, tāva ca arativinodanādikañca vattaṃ kātabbaṃ. Anāpucchitvā pattacīvaradānādimhi pana etesaṃ anāpatti. Saddhivihārikassa pana upajjhāyānaṃ yāva cīvararajanaṃ, tāva ca arativinodanādikañca akarontassa nissayamuttakassāpi amuttakassāpi āpattiyeva. Ekaccassa pattadānādito paṭṭhāya amuttanissayasseva āpatti. Tesu majjhe dve ācariyassa yāvajīvaṃ bhārā. Itare pana yāva samīpe vasanti, tāvadeva, tasmā ācariyenāpi tesu sammā vattitabbaṃ, upajjhāyena saddhivihārikesu vattabbameva natthi. Supesaloti piyaṃ sīlamassāti pesalo, vuddhi, ya-lopena ī-kārassa attakaraṇena, suṭṭhu pesalo supesalo, sikkhākāmoti attho. ‘‘Dantakaṭṭha’’ntiādi ‘‘dade’’timassa kammaṃ. Dadeti sammā ādarena yathādhippāyaṃ dadeyyāti attho. Kāleti tadanurūpe kāle.

146. Patte ca…pe… cīvare ca vattaṃ careti sambandho. Careti kareyya. Tattha nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovanaṃ, muhuttaṃ uṇhe otāpanaṃ, ṭhapanaṭṭhānaṃ upaparikkhitvā cammādinā kenaci antarahitāya nikkhipanaṃ patte vattaṃ. Gāmaṃ pavisantānaṃ nivāsanakāyabandhanasaṅghāṭidānaṃ, dhovitvā sodakapattassa dānaṃ gāmappavese vattaṃ. Yadi ākaṅkhanti, parimaṇḍalaṃ nivāsetvā ca pārupitvā ca nātidūranaccāsanne gamanaṃ, pattapariyāpannaggahaṇañca gamane vattaṃ. Nivattente pana paṭhamataraṃ āgantvā āsanapaññāpanaṃ, pādodakādiupanikkhipanaṃ, pattacīvarappaṭiggahaṇaṃ āgame āgamane vattaṃ. Bhaṇantānaṃ antarā kathāanopātanaṃ sabbattha vattaṃ. Āsanapaññāpanaṃ, uṭṭhitesu āsanauddharaṇaṃ, pādapīṭhakathalānaṃ upanikkhipanaṃ, paṭisāmanañca āsane pādapīṭhe pādakathale ca vattaṃ. Dhotapādaṭṭhapanakaṃ pādapīṭhaṃ. Aññaṃ kathalaṃ. Upāhanā ca cīvarañcāti dvando, tasmiṃ. Sukkhaallacoḷehi puñchanaṃ upāhanāya vattaṃ. Sinnacīvarassa muhuttaṃ otāpanaṃ, caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvarasaṃharaṇañca cīvare vattaṃ.

147. Paribhojanīya…pe… passāvaṭṭhānisu ca vihārasodhane ca puna paññāpane ca vattaṃ tathāti sambandho. Vaccañca passāvo ca vaccapassāvā. Tiṭṭhati etthāti ṭhānī, kuṭi. Vaccapassāvānaṃ ṭhānīti tappuriso. Atha vā tiṭṭhati etthāti ṭhānaṃ, soyeva samāso, vaccapassāvassa ca patanaṭṭhānaṃ, taṃ assa atthīti iṭṭhagehādi. Paribhojanīyañca pānīyañca vaccapassāvaṭṭhānī ca pari…pe… ṭṭhānī. Tāsu tesu vā. Pādodakauṇhasītanahānodakappaṭiyādāpanaṃ paribhojanīye vattaṃ. Pātabbapānīyena pucchanaṃ upaṭṭhāpanañca pānīye vattaṃ. Sammajjanapānīyaupaṭṭhāpanaṃ vaccapassāvaṭṭhānīsu vattaṃ. Paṭhamaṃ pattacīvarādīni harāpetvā ekamante nikkhipanādi, ullokato paṭṭhāya makkaṭasantānaṃ ohāretvā sammajjanañca vihārasodhane vattaṃ. Otāpetvā sodhetvā papphoṭetvā atiharitvā yathāṭhāne bhūmattharaṇādipaññāpanaṃ puna paññāpane vattaṃ. Tathāti iminā ‘‘care’’ti idaṃ atidisati.

148. Vihāraṃ sodhento bhikkhu paṭivāte vā saṅgaṇe vā pānīyasāmantā vā sayanāsanaṃ na papphoṭeyyāti sambandho. Pānīya-saddena paribhojanīyañca saṅgahitaṃ. Paṭivāteti uparivāte. Saṅgaṇeti bahūnaṃ samosaraṇe vivaṭappadese. Sayanāsanaṃ nāma bhūmattharaṇamañcādi.

149. Nhāne vattaṃ care, nhātassa kātabbe careti sambandhassa purisādhīnatāya sambandho veditabbo . Cīvarappaṭiggahaṇagattaparikammakaraṇaṃ nahāne vattaṃ. Kātabbe careti gattato udakasammajjananivāsanadānādikicce pavatteyyāti attho. ‘‘Vanappagumbe’’tiādīsu viya sissa e-kārādesaṃ rūpaṃ, tasmā kātabbaṃ vattaṃ careyyāti yojetvā veditabbaṃ. Budhā pana ‘‘nhāne nhātassa kātabbe vattaṃ care’’ti yojetvā atthaṃ vadanti. Evaṃ sati kātabba-saddassa kammasādhanattā vattameva kātabbaṃ nāmāti ‘‘vatte vattaṃ care’’ti vuttaṃ viya hotīti virujjhati. ‘‘Nahātena nahātassā’’ti vā pāṭho, udake gattaparikammena theraṃ paṭhamaṃ nahāpetvā sayampi nahātenāti attho. Pāḷiyampi ‘‘nahātena paṭhamataraṃ uttaritvā’’ti (mahāva. 67) atthi. Atha raṅgapāke dhovane sibbane ca vattaṃ careti sambandho, rajanapāke cīvaradhovane cīvarasibbane cāti attho. Rajanto cīvare theve ṭhite na vajeti sambandho. Rajantoti cīvaraṃ rajanto. Theveti rajanabindumhi.

150.Ekaccassāti ācariyupajjhāyānaṃ verino puggalassa pattaṃ vā cīvarāni vā kiñcanaṃ parikkhāraṃ vā na dadeyya na gaṇheyya vāti sambandho. Tattha na dadeyya na gaṇheyyāti paṭisāmanatthāyapi na dadeyya, na gaṇheyya vāti attho. ‘‘Ākiñcana’’ntiādīsu viya kiñcana-saddo daṭṭhabbo, tassa kiñcīti attho. Kiñcinanti vā pāṭho, kiñci naṃ parikkhāranti yojanā. Padasiddhivasenettha nanti ta-saddappayogo kato.

151-2.Pacchato kātunti pacchāsamaṇaṃ kātuṃ. Tassāti ekaccassa. Pacchatoti pacchāsamaṇo hutvā. Ninnetunti ekaccassa nīharituṃ. Sabbattha anāpucchā na vaṭṭatīti yojetabbaṃ. Kiccayaṃ vāti veyyāvaccādi yaṃ kiñci kiccaṃ vā. Kiccameva kiccayaṃ, kassa yo ‘‘seniyo’’tiādīsu viya. Parikammaṃ vāti piṭṭhiparikammādiparikammaṃ. Attano kārāpetuṃ vāti ekaccena attano kārāpetuṃ vā. Kātuṃ vāti tassa attanā kātuṃ vā.

153. Sīmato niggatā bahibhūtā nissīmā, taṃ. Ācariyupajjhāyesu avatvā dūraṃ bhikkhācāraṃ gatesupi apassantena gāmo pavisitabbo. Diṭṭhaṭṭhānato paṭṭhāya pana āpucchituṃyeva vaṭṭati. Attano kiccayaṃ vāpīti attano sīmāyapi pattapacanacīvararajanādikaṃ sakaṃ karaṇīyaṃ vāpi kātuṃ.

154.Aratinti sāsane anabhiratiṃ. Saṅghāyattesu kammesūti parivāsāditajjanīyādīsu saṅghappaṭibaddhesu kammesu. Ussukkaṃ vāpīti ācariyupajjhāyesu garudhammaṃ ajjhāpannesu, kammārahesu ca ‘‘kinti nu kho saṅgho parivāsaṃ dadeyyā’’tiādinā ussāhaṃ vāpi.

155.Gilānesu upaṭṭheyyāti ‘‘pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ, paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti no āmisantaro, ajegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetu’’nti (mahāva. 366) evaṃ vuttapañcaṅgasamannāgatena hutvā gilānesu upaṭṭhaheyyāti attho. Iminā sabbehipi ācaritabbaṃ gilānavattaṃ upadisati. Vuṭṭhānanti gelaññā vuṭṭhitaṃ. Āgameti āgameyya, olokeyyāti attho. Upajjhācariyehi ca saddhivihārikaantevāsikesu yadi te gilānā honti, ādito paṭṭhāya cīvare rajanapariyosānañca arativinodanādikañca vattaṃ, agilānesu pana uddesaparipucchā ovādānusāsaniyā anuggahopattacīvarādidānañcāti sabbaṃ kātabbaṃ. Teneva heṭṭhā vuttaṃ ‘‘tasmā ācariyenāpi tesu sammā vattitabbaṃ, upajjhāyena saddhivihārikesu vattabbameva natthī’’ti.

Upajjhācariyavattaniddesavaṇṇanā niṭṭhitā.

16. Vaccapassāvaṭṭhānikaniddesavaṇṇanā

156.Vaccapassāvaṭṭhānikanti ṭhānamhi ṭhāne vā bhavaṃ vaccapassāvaṭṭhānikaṃ. Yathāvuḍḍhaṃ vaccaṃ na kareyyāti sambandho. Ye ye vuḍḍhā yathāvuḍḍhaṃ, āgatappaṭipāṭiṃ hitvā vuḍḍhappaṭipāṭiyāti attho. Vaccanti upalakkhaṇamattaṃ, passāvañca nahānañca na kareyyāti adhippāyo. Tadeva samattheti ‘‘yātānupubbiyā’’tiādinā. Yātānupubbiyāti yātānaṃ gatānaṃ anupubbi anukkamo yātānupubbi, tāya. Vacca…pe… titthañcāti etaṃ tayaṃ labbhatīti attho, bhikkhunāti viññāyati.

157. Ubbhajitvā ca sahasā ca no paviseyyāti sambandho. Ubbhajitvāti cīvaraṃ dūratova ukkhipitvā. Sahasāti sīghaṃ. Ukkāsitvā paviseyyāti yojanā.

158. Vaccapassāvadoṇīnaṃ bahīti sambandho. Ubhayanti vaccampi passāvampi.

159.Kūpeti vaccāvāṭe. Kaṭṭhanti avalekhanakaṭṭhaṃ. Pharusenāti kharena avalekhanakaṭṭhena. Uhatañcāpīti attanā vā parena vā uhatañcāpi vaccamakkhitañcāpīti attho. Dhovayeti sati udake, udake asati kaṭṭhenapi sodheyya.

160.Na nikkhameti na nikkhameyya. Capu capūti anukaraṇaṃ, vicchāyaṃ dvitte capu capu katvāti kiriyāvisesanaṃ. Nācameyyāti na dhoveyya. Sati pana udake ācamitabbaṃ, asati yena kenaci puñchitvā gantabbaṃ, sabbasādhāraṇaṭṭhāne ca ācamanakumbhiyā udakaṃ na sesetabbaṃ. Uklāpanti kacavaraṃ. Visodhayeti vihārasodhane viya vaccapassāvakuṭiyo, pariveṇakoṭṭhake ca sammajjeyya. Sabbattheva ca pana vattabhede dukkaṭaṃ.

Vaccapassāvaṭṭhānikaniddesavaṇṇanā niṭṭhitā.

17. Āpucchakaraṇaniddesavaṇṇanā

161.Āpucchakaraṇanti āpucchāya karaṇaṃ. Anajjhiṭṭhovāti anāṇattova, ayācito eva vā. Na ca vissajeti pucchitapañhaṃ na vissajjeyya ca, āpucchitvā vā yācito vā yathāvuttametaṃ kātuṃ labhatīti adhippāyo.

162.Āpucchitvākathentassāti attano vuḍḍhaṃ āpucchitvā dhammādikaṃ bhāsantassa. Puna vuḍḍhatarāgameti puna aññassa vuḍḍhatarassa āgamane satīti attho. Punaāpucchanaṃ natthīti bhāsitabbaṃ ṭhapetvā puna āpucchanakiccaṃ natthīti attho. Saṅghatthere asati āraddhampi aṭṭhapetvā kathentassāpi eseva nayo. Bhattagge anumodato ca āpucchanaṃ natthīti sambandho. Anumodatoti dāyakehi yācitassa taṃtaṃpuññānumodanavasena dhammakathaṃ karoto ca. Anumodanañca therādheyyaṃ. ‘‘Anujānāmi, bhikkhave therena bhikkhunā bhattagge anumoditu’’nti (cūḷava. 362) hi vuttaṃ. ‘‘Sace manussā attano abhirucikena ekena anumodanaṃ kārenti, neva tassa anumodato āpatti, na mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu mahāthero āpucchitabbo’’ti aṭṭhakathāyaṃ (cuḷava. aṭṭha. 362) vuttaṃ.

163. Vuḍḍhena ekavihārake vasanto cāti sambandho. Vuḍḍhenāti vuḍḍhena saddhiṃ. Ekavihāraketi savanūpacāre khuddakavihāre, na mahāvihāre. Kucchitatthe hi kappaccayo. Na sajjhāyeyyāti sajjhāyanaṃ na kareyya.

164.‘‘Dhammaṃ na bhāsaye’’tiādīsu anāpucchāti sambandhitabbaṃ. Na ca vijjhapeti na ca nibbāyeyya. Vātapānañca ālokasandhiphalakaṃ kavāṭañca dvāraphalakaṃ vātapānakavāṭaṃ vā na vivareyya na thakeyya cāti na-kāro sabbattha yojetabbo.

165. Ekacaṅkame vuḍḍhena caṅkamantopi yena vuḍḍho, tena parivattayeti yojanā. Yena tenāti bhummatthe karaṇavacanaṃ, yattha vuḍḍho, tatthāti attho, vuḍḍhaṃ ohāya aññato na gantabbanti adhippāyo. Soti navako. Enanti vuḍḍhaṃ. Sabbattha dukkaṭaṃ. Ayañhi khandhakadhammatā yattha na-kārena paṭisedho, tattha dukkaṭanti.

Āpucchakaraṇaniddesavaṇṇanā niṭṭhitā.

18. Nagganiddesavaṇṇanā

166.‘‘Vaje’’tiādīsu na-saddo sambandhitabbo. Tattha pana yathānurūpabhojanādikaṃ kammavacanaṃ ajjhāharitvā ‘‘bhojanaṃ na bhuñje’’tiādinā attho veditabbo.

167.Nakareti hatthakammādikaṃ parikammaṃ sayampi na kareyyāti attho. Paṭicchādīsūti niddhāraṇe bhummaṃ, jantāgharudakavatthappaṭicchādīnaṃ majjheti attho. Parikamme duve kappiyāti sambandho. Parikammeti jantāghare udakepi upajjhāyādīnaṃ kattabbaparikammavisaye, na abhivādanādīsu. Duveti jantāgharaudakappaṭicchādayo. Chādenti etāyāti chādi, vatthassa chādi vatthacchādi. Sabbatthāti sabbakammesūti.

Nagganiddesavaṇṇanā niṭṭhitā.

19. Nhānakappaniddesavaṇṇanā

168. Kappanaṃ kappiyatā kappo, nhāne kappo nhānakappo. Navako therānaṃ purato upari vā na ca nhāyeyyāti sambandho. Na cāti nayeva. Puratoti abhimukhe. Uparīti nadiyā upari.

169-171. Kuṭṭatthambhataruṭṭāne kāyaṃ na ghaṃsayeti sambandho. Tattha kuṭṭaṃ nāma iṭṭhakadārusilābhitti. Thambho nāma nahānatitthe nikhanitvā ṭhapito. Tarūti rukkho. Aṭṭānaṃ nāma tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikhātaphalakaṃ. Gandhabbahatthena vā…pe… mallakena vā kāyaṃ sarīrena vā aññamaññaṃ na ghaṃsayeti sambandho. Gandhabbahatthenāti dārumayahatthena. Kuruvindakasuttiyāti kuruvindakapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikāvaliyā suttena āvuṇitasuttiyā. Mallakenāti makaradantake chinditvā padumakaṇṇikasaṇṭhānena katamallakena. Sarīrenāti attano kāyena. Aññamaññassa aññamaññaṃ kiriyākaraṇasaṅkhāte kiriyābyabhihāre dvittaṃ. Kapāla…pe… puthupāṇi ca sabbesaṃ vaṭṭatīti sambandho. Kapālañca iṭṭhakā ca, tāsaṃ khaṇḍāni. Puthupāṇīti puthu nānā pāṇi puthupāṇi, hatthaparikammaṃ ruḷhīvasena. Sabbesanti gilānāgilānānaṃ. Gilānassa akatamallakaṃ vaṭṭatīti sambandho. Akatamallakaṃ nāma katamallakaviparītaṃ. Pheṇaṃ nāma samuddapheṇanti.

Nhānakappaniddesavaṇṇanā niṭṭhitā.

20. Avandiyaniddesavaṇṇanā

172.Ukkhittoti āpattiyā adassane appaṭikamme ca ukkhittako pāpikāya diṭṭhiyā appaṭinissagge ukkhittakoti tividho ukkhittako. Nānāsaṃvāsako nāma laddhinānāsaṃvāsakopi kammanānāsaṃvāsakopi. Garukaṭṭho cāti pārivāsiko mūlāyapaṭikassanāraho mānattāraho mānattacārī abbhānāraho ca idha garukaṭṭhoti adhippeto. Imehi pana aññamaññaṃ vandituṃ vaṭṭatīti.

Avandiyaniddesavaṇṇanā niṭṭhitā.

21. Cammaniddesavaṇṇanā

173. Migā ca ajā ca eḷakā ca, tesaṃ cammānīti samāso. Ajo chagalako. Eḷako meṇḍako. Mige dasseti ‘‘rohite’’tiādinā. Rohitā-diggahaṇaṃ upalakkhaṇamattaṃ, vātamigamigamātukādīpi ettheva saṅgayhanti.

174.Anuññātattayāti anuññātā yathāvuttacammattayato. Amānusaṃva sabbaṃ cammaṃ thavikopāhane kappatīti sambandho. Thavikā satthakakosakādīti.

Cammaniddesavaṇṇanā niṭṭhitā.

22. Upāhananiddesavaṇṇanā

175. Navā guṇaṅguṇūpāhanā majjhadese na kappantīti sambandho. Navāti ekavārampi appaṭimukkā. Tattha guṇaṅguṇūpāhanā catupaṭalato paṭṭhāya vuccanti. Sambhave byabhicāre ca visesanaṃ sātthakaṃ bhavatīti ‘‘majjhadese’’ti visesanaṃ amajjhadesaṃ byabhicaratīti amajjhadese guṇaṅguṇūpāhanā kappantīti veditabbaṃ. Tathā navāti iminā anavā majjhadesepi. Iminā pana vākyena majjhadesepi ekavārampi paṭimukkā, aññattha tu sabbāpi guṇaṅguṇūpāhanā vaṭṭanti, na sesāti āpannaṃ, tathāpi ‘‘anujānāmi, bhikkhave, ekapalāsikaṃ upāhana’’nti (mahāva. 245) vuttattā ekapaṭalikāpi vaṭṭatīti veditabbaṃ. Sabbassāti majjhadese paccantimepi gilānāgilānassa sabbassa. ‘‘Anujānāmi, bhikkhave, ajjhārāme upāhanaṃ dhāretu’’nti (mahāva. 249) hi sāmaññena anuññātaṃ. Sabbatthāti gāme vā araññe vā ārāmato aññatra. Akallakassa cāti gilānasseva.

176-9. Sabba…pe… rattā ca upāhanā sabba…pe… vicchikāḷikā ca…pe… dīpīnaṃ cammehi ca majjāra…pe… cammehi ca parikkhaṭā ca upāhanā saṅkamanīyā pādukā ca koci dhāreyya, dukkaṭanti yojanā. Odātāya pāḷiyā aṭṭhakathāya ca abhāvepi anulomavasenettha vuttaṃ viya dissati. Nīlako ca odāto cātiādinā dvando. Sabbeva nīlaka…pe… kaṇhakā yāsanti samāso. ‘‘Mahāraṅgā’’tiādīsu appayuttepi sabba-sadde pakaraṇavasena yojetvā attho veditabbo.

‘‘Atthā pakaraṇā liṅgā, ocityā kāladesato;

Saddatthā vibhajīyanti, na saddāyeva kevalā’’ti. –

Hi vuttaṃ. Citrāti vicitrā. Nīlapītādī vaddhāyeva yāsanti samāso. Ādi-saddena odātādīnaṃ gahaṇaṃ. Tittirapattasadiso vicitto vaṇṇo tittirapatta-saddena gahito. Tametesamatthīti tittirapattikā. Meṇḍassa ca ajassa ca visāṇasadisā vaddhā yāsanti bāhirattho. Tā pana kaṇṇikaṭṭhāne meṇḍakaajavisāṇasaṇṭhāne vaddhe yojetvā katā. Esa nayo vicchikāḷikādīsu. Paṇhipidhānatthaṃ tale khallaṃ baddhaṃ yāsanti viggaho. Jaṅghato sabbapādappaṭicchādanakaṃ puṭaṃ baddhaṃ yāsanti bahubbīhi. Tūlaṃ picu puṇṇaṃ yāsanti aññapadattho. Paliguṇṭhetīti paliguṇṭho, uparipādatalamattappaṭicchādakabandho, tena yojetvā katā pāliguṇṭhimā, vicitrā hi taddhitavutti. Vicchikānaṃ aḷasadisaṃ naṅguṭṭhasadisaṃ baddhametāsanti vicchikāḷikā. Sīhabyagghuddājinadīpīnaṃ cammehi cāti pakaraṇato ajinā nāma migā. Ulūkā pakkhibiḷārā. Saṅkamanti gacchanti etāhīti saṅkamanīyā. Tā pana tālapaṇṇādīhi katā saṃhāriyā.

180. Sakalaṃ ekadesaṃ vā puñchitvāvāti yojanā. Khallakādikanti ādi-saddena meṇḍavisāṇavaddhikādikaṃ sabbaṃ saṅgaṇhātīti.

Upāhananiddesavaṇṇanā niṭṭhitā.

23. Anolokiyaniddesavaṇṇanā

181.Sārattoti saṃratto, sañjātarāgacittoti attho. Itthiyāti tadahujātāyapi paṭasatanivatthāya anokāsupanijjhāyane antamaso tiracchānagatānampi dukkaṭameva. Bhikkhādāyiyāti upalakkhaṇamattaṃ, itthī vā hotu puriso vā, bhikkhādānasamaye asārattenāpi mukhaṃ na ulloketabbaṃ. Ujjhānaṃ lāmakato saṃcintanaṃ, kopo, tattha saññā assāti ujjhānasaññī. Idha pana gilānopi na muccati. Ādāse udakapatteti iminā sesesu kaṃsapattādīsu kañjiyādīsu ca mukhanimittaṃ paññāyati, tesaṃ saṅgaho. ‘‘Sañchavi nu kho me vaṇṇo, no, jiṇṇo nu khomhi, no’’ti pana oloketuṃ vaṭṭati. Assāti bhikkhuno.

Anolokiyaniddesavaṇṇanā niṭṭhitā.

24. Añjanīniddesavaṇṇanā

182. Vaṭṭā vā aṭṭhasoḷasaṃsā vā maṭṭhā añjanī vaṭṭatīti yojanā. Aṭṭha ca soḷasa ca aṃsā koṇā yassā sāti viggaho. Soḷasaṃsapadesavibhattāya aṭṭhaṃsāsutiyā aṭṭhaṃsapadesavibhattā caturaṃsāpi sāmatthiyā gayhatīti ñātabbaṃ. ‘‘Ujukameva pana caturaṃsāvā’’ti hi aṭṭhakathāyaṃ (pārā. aṭṭha. 1.85) vuttaṃ. Añjanīti añjananāḷi. Mūle tissopi lekhā vaṭṭantīti yojanā. Mūleti bunde, heṭṭhatoti vuttaṃ hoti. Lekhāti vaṭṭalekhā. Bandhituṃ gīvāyaṃ ekā eva lekhā vaṭṭatīti sambandho. Bandhitunti pidhānabandhanatthaṃ.

183.Yaṃ kiñci rūpanti itthirūpādi yaṃ kiñci rūpaṃ. Mālādikammanti mālākammaṃ latākammaṃ. Aḍḍhacandādīti ettha ādi-saddena agghiyādikaṃ gahitaṃ. Etthāti añjaniyaṃ.

184.Thavikāti añjanithavikā. Sipāṭīti khurasipāṭikā. Salākāpi acittakā labbhāti sambandho. Salākāti añjanisalākā. Natthi cittametissāti acittakā. Tādisaṃ pana labhitvā upāhanāyo viya nāsetvā paribhuñjitabbaṃ.

185.Aṭṭhi-saddena manussaṭṭhiṃ ṭhapetvā yaṃ kiñci aṭṭhi gahitaṃ.

186.Dhūmanettāti dhūmanāḷikā, nissa ā-kārādesavasena vuttaṃ. Satthakadaṇḍānīti satthadaṇḍā . Natthuṃ denti etāyāti natthudānā. Aniyamena hi nadādito vā ī. Tehi saṅkhanābhiādīhi nibbattā tammayā.

Añjanīniddesavaṇṇanā niṭṭhitā.

25. Akappiyasayananiddesavaṇṇanā

187-9.Akappiyāni sayanānīti uccāsayanamahāsayanāni. Padhānavasena pana ‘‘sayanānī’’ti vuttaṃ, pīṭhādayopi ettheva saṅgayhanti añjanī-saddena avasesāni viya. Āsandi ca…pe… ubhatorattūpadhānakañceti etāni akappiyānīti sambandho. Tattha āsandīti sugataṅgulena atirekaṭṭhaṅgulapādakāni mañcapīṭhāni. Tattha pīṭhaṃ nāma mañco viya nātidīghaṃ vuccati. Tividhaṃ tūlametissā atthīti tūlī, pakatitūlikā. ‘‘Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato’’ti ṭhapanassa aṭṭhakathāyaṃ (mahāva. aṭṭha. 254) vuttattā ṭhapanañca yathākathañci hoti, yutti ca hotīti, ‘‘tattheva sīharūpādiṃ dassetvā kato pana vaṭṭatīti vadantī’’ti yaṃ ṭīkāyaṃ vuttaṃ, taṃ ‘‘kimiti evaṃ vadantī’’ti vatvā paṭikkhipitabbaṃ. ‘‘Akappiyarūpakato akappiyamañco pallaṅko nāmā’’ti hi sārasamāsepi. Āsandī pallaṅko uccāsayanaṃ, sesā mahāsayanaṃ. Paṭikā uṇṇāmayo setattharaṇo. Gono caturaṅgulādhikalomo mahākojavo. Cittakaṃ vānavicitro uṇṇāmayattharaṇo. Uṇṇā eḷakalomaṃ. Paṭalikā ghanapupphikā. Vikatīti sīhabyagghādirūpavicitto. Uddalomīti ekato uggatalomo. Ekantalomikāti ubhato uggatalomo.

Kuttaṃ soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggo. Koseyyaṃ ratanaparisibbitaṃ koseyyasuttamayaṃ paccattharaṇaṃ, kaṭṭissaṃ ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ. Hatthino ca assā ca rathā cāti senaṅgānaṃ bahutte samāhāradvando, hatthiassarathe tesaṃ piṭṭhīsu attharāti tappuriso. Ajinappaveṇīti ajinānaṃ ajinamigacammānaṃ mañcappamāṇena dupaṭṭatipaṭṭāni katvā sibbitā paveṇī. Kadalimigānaṃ idaṃ kadalimigaṃ, kiṃ taṃ? Cammaṃ, pavaro ca so paccattharo cāti pavarapaccattharo, so ca taṃ setavatthassa upari atthatañca, kadalimigañca taṃ pavarapaccattharañcāti samāso, pavarapaccattharaṇasaṅkhātaṃ setavatthassa upari pattharitaṃ kadalimigappavarapaccattharaṇanti attho. Taṃ kira evaṃ karonti. Ṭīkāyaṃ pana yathāvuttadvayena atthataṃ aññameva kiñci vuttaṃ, taṃ na yuttaṃ ‘‘ajinappaveṇī dhāretabbā’’tiādinā (mahāva. 254) visuṃ attharaṇānameva vuttattā. Tesu hi vuttesu tadatthataṃ vuttameva siyā, tathā ca vuttaṃ heṭṭhā visuṃ paṭikādikanti.

Salohitavitānanti etaṃ ‘‘ubhatorattūpadhānaka’’ntimassa visesanaṃ. Lohitavitānena saha vattamānanti samāso. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati. Rattaṃ upadhānaṃ sīsūpadhānaṃ pādūpadhānañca rattūpadhānakaṃ, ubhato mañcassa sīsapādanikkhepanaṭṭhāne rattūpadhānakanti alopasamāso. Yaṃ pana ekameva upadhānaṃ ubhayapassesu rattādivaṇṇaṃ vicitraṃ, taṃ pamāṇayuttameva vaṭṭati. Tatridaṃ pamāṇaṃ – vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ vidatthicaturaṅgulaṃ, majjhe muṭṭhiratanaṃ, dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vā. Paribhuñjatoti iminā karontassa kārāpentassa katthaci chedanakaṃ pācittiyanti dīpeti.

190. Dhammāsane ca bhattagge ca ghare cāpi āsandādittayā sese gihisantake gihivikaṭe sati nisīdituṃ labbhatīti ajjhāhāro padasambandho veditabbo. Gihisantaketi iminā saṅghikampi upalakkheti. ‘‘Anujānāmi, bhikkhave, ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ gihivikaṭa’’nti (cūḷava. 314) sāmaññena vuttaṃ. Sāmaññajotanāya pana visesepi avaṭṭhānato āsandādittayāti ettha dhammāsane āsandādittayā seseti yojetvā attho gahetabbo. Aṭṭhakathāyañhi ‘‘āsandī pallaṅko gonako’’tiādipāḷikkame āsandādidvayamādito hitvā ‘‘gonakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu attharitvā paribhuñjituṃ na vaṭṭanti, dhammāsane pana gihivikaṭanīhārena labbhanti, tatrāpi nipajjituṃ na vaṭṭatī’’ti (cūḷava. aṭṭha. 320) vuttaṃ. Bhattaggaṃ nāma vihāre dānaṭṭhānaṃ. Dhammāsanaṃ pana yattha katthaci. Ghareti antaraghare. Nisīdituṃ labbhateti iminā nipajjituṃ na vaṭṭatīti dīpeti. Saṃkhipanaṃ antokaraṇaṃ saṅkhepo, bhūmattharaṇe saṅkhepo assa sayanassāti samāso. Tasmiṃ bhūmattharaṇe antokaraṇabhūmattharato bhūmattharaṇamevāti daṭṭhabbaṃ. Sayituñcāti attano kappiyapaccattharaṇaṃ attharitvā sayituñca nisīdituñca. ‘‘Paribhaṇḍakataṃ bhūmiṃ vā bhūmattharaṇasenāsanaṃ vā saṅghikamañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvāva nipajjitabba’’nti hi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 324) vuttaṃ. Idañca āsandādīnampi aññathattakaraṇe paribhoge lakkhaṇavacanaṃ. Vuttañhi bhagavatā ‘‘anujānāmi bhikkhave, āsandiyā pāde chinditvā paribhuñjituṃ, pallaṅkassa vāḷe bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bibbohanaṃ kātuṃ, avasesaṃ bhūmattharaṇaṃ kātu’’nti (cūḷava. 320).

191. Caturaṃsapīṭhā ca…pe… pañcaṅgā ca uccapādakā kappantīti atthato vacanaṃ vipallāsetvā sambandhitabbaṃ, ‘‘kappiyā’’ti iminā vā sambandho veditabbo. Tattha cattāro aṃsā koṇā yesaṃ, te ca te pīṭhā cāti samāso. Tiṇṇaṃ apassayānaṃ, catunnañca pādānaṃ vasena satta aṅgāni yesanti samāso. Ekāpassayassa vasena pañcaṅgā. Caturaṃsapīṭhānaṃ visuṃ kappiyabhāvassa vuttattā sattaṅgādayo pana dīghāti viññāyanti. Pāḷiyaṃ bhattaggassa ekayoganiddiṭṭhattā ekayoganiddiṭṭhānaṃ saha vā pavatti, saha vā nivattīti ghareti iminā bhattaggassapi gahaṇaṃ. Eva-saddo aṭṭhānappayutto, tasmā tūlonaddhā mañcapīṭhā ghare vā bhattagge vā nisīditumeva kappantīti sambandho. Tatrāyaṃ pāḷi ‘‘tena kho pana samayena manussā bhattagge antaraghare tūlonaddhaṃ mañcampi pīṭhampi paññapenti. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gihivikaṭaṃ abhinisīdituṃ, na tveva abhinipajjitu’’nti (cūḷava. 314). Te pana karontassa vā kārāpentassa vā uddālanakaṃ pācittiyaṃ.

192. Sānulomānaṃ channaṃ cīvarānaṃ aññataraṃ cīvaraṃ chavi etāsanti viggaho. Pañca bhisīti coḷāditūlagaṇanāya pañcakā vuttā. Sabbatthāti vihāramañcapīṭhādīsu sabbattha.

193.Tūlattayanti simbalirukkhādīnaṃ khīravalliādīnaṃ erakādīnaṃ tiṇānaṃ tūlattayaṃ. Bhisigabbho coḷādiko pañcavidho bhisigabbho. Migapakkhinaṃ lomānīti etaṃ sabbanti seso. Miga-saddeneva sabbepi sīhādayo catuppadā, pakkhi-saddena sabbepi haṃsamorādayo gahitā. Nanu ca bhisigabbhasaddantogadhāya uṇṇāya migapakkhilomānampi gahaṇasabbhāvepi tesaṃ visuṃ gahaṇe sati punaruttidoso āpajjatīti? Nāpajjati manussalomapariccāgavibhāvanappayojanasabbhāvato. Nanu ca evampi dosoyeva, ‘‘manussalomamuṇṇāya’’ntiādinā bhisigabbhānaṃ upari nīyamānattā gamyate bibbohanepi ayameva bhisigabbhoti? Saccaṃ, tathāpi na doso, gamyamānatthassa saddassa payogaṃ pati kāmacāroti. Masūrake tūlavajjā anuññātāti vipariṇāmetvā sambandhitabbaṃ. Masūrakaṃ nāma cammachavikā bhisīti vadanti.

194. Uṇṇāyaṃ manussalomañca paṇṇe suddhaṃ tamālakañca pupphañca appaṭivekkhitaṃ āsanañceva na labbhanti sambandho. Manussalomanti iminā na kevalaṃ idha eḷakalomameva uṇṇā, atha kho kappiyākappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomampīti dasseti. Pupphanti piyaṅgubakulapupphādi. Tamālakasaddeneva upacārato pattaṃ gahetvā ‘‘tamālaka’’nti vuttaṃ. Appaṭivekkhitanti anupaparikkhitaṃ. Kīdisaṃ pana paṭivekkhitabbaṃ, kīdisaṃ na paṭivekkhitabbanti? Yaṃ vinicchayato viññātaṃ, taṃ na paṭivekkhitabbaṃ, itaraṃ hatthena parāmasantena paṭivekkhitabbaṃ.

Akappiyasayananiddesavaṇṇanā niṭṭhitā.

26. Samānāsanikaniddesavaṇṇanā

195. Tivassantaramekamāsanaṃ bhikkhūnaṃ anuññātanti sambandho. Tattha ekasmiṃ āsane mañcādike dvinnaṃ āsanaṃ nisīdanaṃ ekamāsanaṃ. Ma-kāro sandhijo. Kīdisanti āha ‘‘tivassantara’’nti. Tiṇṇaṃ vassānamantarametassāti tivassantaro, dvīhi vassehi mahantataro vā daharataro vā bhikkhu, so assa atthīti tivassantaraṃ, tivassantaravantanti attho. Yo pana ekena vassena mahantataro vā daharataro vā ekavassoyeva vā, tabbantatāya vattabbameva natthi. Atha vā tivassantaranti karaṇatthe upayogavacanaṃ, tivassantarena saddhinti attho. Tameva samattheti ‘‘sattavasse’’ccādinā.

196. Muni anuññāsīti sambandho. Sabbehevāti samānāsanikaasamānāsanikehi sabbeheva saddhiṃ.

197. Dīghāsanaṃ dasseti ‘‘anta’’ntiādinā. Yaṃ tiṇṇaṃ nisīdituṃ pahoti, taṃ antaṃ dīghāsananti sambandho. Antanti pacchimaṃ. Adīghāsane pana samānāsanikā nisīdituṃ labbhantīti dassento ‘‘mañcake’’tiādimāha. Sabbattha ayathākaraṇato dukkaṭanti.

Samānāsanikaniddesavaṇṇanā niṭṭhitā.

27. Asaṃvāsaniddesavaṇṇanā

198.Ukkhittoti kammanānāsaṃvāsakasaṅkhāto āpattiyā adassane, appaṭikamme, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako. Anupasampannoti sikkhamānasāmaṇerasāmaṇerisikkhāpaccakkhātasaṅkhāto anupasampanno. Chinnamūlakoti antimavatthuajjhāpanno. Ukkhittakesu ‘‘dhammavādino ete’’ti uppannāya laddhiyā nānābhūto saṃvāso etassāti nānāsaṃvāso, ukkhittānuvattakasaṅkhāto laddhinānāsaṃvāsako. Sīmato niggatā nissīmā, sīmantarikā bahisīmā ca, tattha hatthapāse cepi ṭhito, sīmānānāsaṃvāsako nissīmaṭṭhito. Vehāyase ākāse ṭhito vehāyasaṇṭhito bindāgamena. Tattha ‘‘nānāsaṃvāso cā’’tiādinā samāhāradvandepi kvaci napuṃsakaliṅgaṃ byabhicaratīti napuṃsakattābhāvo yathā ‘‘maggāmaggo’’ti. Ekakammaṃ ekuddeso samasikkhatāti ayaṃ tividhopi saṃvāso nāma. So yesaṃ natthi, te asaṃvāsā. Ete hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathādikaṃ kammaṃ karontassa pācittiyaṃ, itaresu dukkaṭanti.

Asaṃvāsaniddesavaṇṇanā niṭṭhitā.

28. Kammaniddesavaṇṇanā

199. Vaggena adhammakammañca samaggena adhammakammañca vaggena dhammakammañca samaggena dhammakammañcāti cattāri kammāni hontīti seso. Tattha vaggena adhammakammanti vaggena saṅghena karaṇīyaṃ adhammakammaṃ. Esa nayo sabbattha. Vaggoti ca samūho vuccati, so ca catuvaggādikaraṇīyādīsu yāvatikānaṃ kammappattānaṃ asammukhībhāvena, chandārahānaṃ chandānāharaṇena, sammukhībhūtānañca paṭikkosanena, tesu ekenāpi vā idha adhippeto. Adhammakammanti ettha pana dhammo nāma ‘‘uttidutiye ce, bhikkhave, kamme ekāya uttiyā kammaṃ karoti, na ca kammavācaṃ anussāveti, adhammakamma’’ntiādinā (mahāva. 387) ekāyeva ñattiyā , tathā dvīhi ñattīhi ekāyeva vā kammavācāya, tathā dvīhi kammavācāhīti āgatāya ca tathā hāpanaaññathākaraṇabhāvena ñattikammaṃ ṭhapetvā ñatticatutthe ca kamme āgatāya ca akammārahassa tajjanīyapabbājanīyapaṭisāraṇīyaniyassatividhaukkhepanīyānaṃ sattannaṃ kammānaṃ karaṇavasena, kammārahassa ca virādhetvā karaṇavasena āgatāya ca pāḷiyā viparītā ca pāḷi, upasampadādikammavasena āgatā ca pāḷi, sammukhāvinayasativinayaamūḷhavinayapaṭiññākaraṇayebhuyyasikātassapāpi- yasikātiṇavatthārakasaṅkhātānaṃ sattannaṃ kammānaṃ yathālābhakaraṇavasena āgatā ca pāḷi, tena karaṇīyaṃ apalokanañattiñattidutiyañatticatutthasaṅkhātaṃ catubbidhaṃ kammaṃ dhammakammaṃ, tappaṭipakkhaṃ adhammakammaṃ. Tabbipariyāyena samaggo dhammakammañca veditabbaṃ. Dhammo yathāvuttā pāḷi assa atthi, dhammena kataṃ vāti dhammikaṃ. Tabbiparītaṃ adhammikaṃ. Catutthaṃyevāti tesu catūsu kammesu catunnaṃ pūraṇaṃ samaggena dhammikaṃ. Sesakammānaṃ bhāvena bhikkhunā dukkaṭassa bhavanaṃ lakkhīyatīti sesakammesūti bhāvalakkhaṇe sattamī. Dukkaṭanti kuppānaṃ adhammakammavaggakammānaṃ katattā dukkaṭaṃ.

200. Idāni yadidaṃ samaggena dhammikaṃ nāma, taṃ yehi saṅghehi kātabbaṃ, tesaṃ pabhedaṃ dassetuṃ ‘‘catuvaggo’’tiādimāha. Catvādīnaṃ saṅkhyeyavuttittā catunnaṃ vaggotiādinā viggaho. Dasavīsativaggikoti dasannaṃ vīsatiyā ca vaggabhedavasena dasavīsatīnaṃ vaggoti viggaho, ṇiko sakatthe. Vīsatiyā vaggo, atirekena sahito vīsativaggoti viggaho.

201-2. Pañcannaṃ kammānaṃ niyameti ‘‘catū’’tiādinā. Abbhānaṃ upasampadaṃ pavāraṇaṃ ṭhapetvā catuvaggo cātiādinā yojetvā sabbakammesu kammappattoti dīpitoti yojetabbaṃ. Tattha tattha ca-saddo catuvaggādayo kammapattikiriyāyaṃ samuccinoti. Idha pana sabba-saddo abbhānādīnaṃ kesañci ṭhapitattā padesasabbe gayhati. Kammapattoti kammassa patto yutto anurūpo. Itaroti vīsativaggo atirekavīsativaggo. Sabbakammesūti ettha pana sabba-saddo sabbasabbe. Nanu ca vīsativaggassa kammappattabhāvesati atirekavīsativaggassa pagevāti viññāyati. Tathā sati so kasmā vuttoti? Saccaṃ, tathāpi so catuvaggādinā saṅghena kattabbakammaṃ ūnakatarena na vaṭṭati, atirekena pana vaṭṭatīti ñāpanatthaṃ vutto.

203. Idāni catuvaggādikena chandāharaṇena pūretabboti dasseti ‘‘catū’’tiādinā. Pārājikādibhāvamanāpannattā pakatiyā sabhāveneva ṭhito attā yesaṃ, pakato vā tatoyeva kammesu avigato attā yesaṃ teti pakatattakā, pārājikaukkhittakaladdhinānāsaṃvāsakehi aññe. Pareti ekasīmaṭṭhā tādisāyeva aññe. Sesepīti avasese pañcavaggādikaraṇīyepi.

204. Idāni vatthuñattianussāvanasīmādivipattito, kammavipattīsu parisato ca paṭikkosato ca kammassa kuppākuppabhāvaṃ tattha ca āpattiādiṃ dassetuṃ ‘‘catū’’tiādi māha. Catuvaggādikattabbaṃ asaṃvāsagaṇapūraṃ vā kammārahagaṇapūraṃ vā kammañca garukaṭṭhagaṇapūraṃ vā parivāsādikammañcāti yojanā. Ettha ca kammāraho garukaṭṭhato añño, nikkhittavatto pana garukaṭṭho gaṇapūrako hotiyeva. Katanti catuvaggādinā kataṃ.

205.Vāreyyāti antarāye asati antamaso ekopi vāreyyāti attho. Antarāyeti pāpehi kariyamāne jīvitabrahmacariyantarāye sati. Anantarāyikā ce na vārenti, dukkaṭaṃ. Diṭṭhāvinti attano attano diṭṭhiṃ laddhiṃ ‘‘adhammakammaṃ idaṃ, na metaṃ khamatī’’ti aññamaññaṃ āvi kareyyunti seso. Ekodhiṭṭhānanti eko bhikkhu ‘‘na metaṃ khamatī’’ti adhiṭṭhānaṃ kareyyāti seso. Tatodhikāti tīhi adhikā. Te pana saṅghattā pahonti attano kammaṃ nittharituṃ.

206.Khittacitto nāma ummattako. Dukhaṭṭitoti vedanaṭṭo. Na rūhatīti gayhattaṃ na rohatīti attho.

207. Antamaso anantarassāpi ārocentassa pakata…pe… bhikkhunoti sambandho. Ekasīmāyaṃ tiṭṭhatīti ekasīmaṭṭho. Samo saṃvāso assāti samasaṃvāso. Ekasīmaṭṭho ca so samasaṃvāso ca, pakatatto ca so ekasīmaṭṭhasamasaṃvāso ca, so cāyaṃ bhikkhu cāti sabbattha kammadhārayo, tassa. Ettha pana avipannasīlo pakatattoti adhippeto. Ārocentassāti attano laddhiṃ pakāsentassa. Rūhatīti paṭikkhepo ruhati.

208.Dhammikaṃ kammanti dhammena kattabbaṃ apalokanādikammaṃ. Paṭikkoseyyāti nivāreyya. Tirokkhā kāyasāmaggiṃ vā chandaṃ vāti vā-saddaṃ netvā attho netabbo. Tirokkhāti parammukhā. So sammukhā-saddo viya nipāto, atha vā akkhā indriyavisayato tiro bahīti atthoti.

Kammaniddesavaṇṇanā niṭṭhitā.

29. Micchājīvavivajjanāniddesavaṇṇanā

209. Āgamma jīvanti etenāti ājīvo, ko so? Paccayapariyesanavāyāmo. Micchāya ājīvo, tassa vivajjanā micchājīvavivajjanā. Sā panāyaṃ atthato ‘‘idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno’’ti (vibha. 508) evaṃ pātimokkhasaṃvarasampattiyā paṭipattidassanavasena āgato ācāro ceva yathākkamena pārājikasaṅghādisesathullaccayapācittiyapāṭidesanīyadubbhāsitadukkaṭānaṃ kāraṇabhūtassa ājīvahetupaññattānaṃ abhūtārocanasañcarittaaññāpadesabhūtārocanapaṇītabhojanaviññatti bhikkhunibhojanaviññattisūpodanaviññattisikkhāpadānaṃ vītikkamassa ca kuhanalapananemittikatā nippesikatā lābhena lābhaṃ nijigīsanatāti evamādīnañca pāpadhammānaṃ vasena pavattaṃ micchājīvaviratisaṅkhātaṃ ājīvapārisuddhisīlañca. Tassā pana kassaci idha dassanaṃ yathā dassetumāraddhaṃ pātimokkhasaṃvarasaṅkhātāya adhisīlasikkhāya, caturārakkhavipassanāvasena āgatānaṃ adhicittaadhipaññāsaṅkhātānaṃ dvinnaṃ sikkhānañca upakārakadhammaparidīpanatthanti daṭṭhabbaṃ, evamīdisaṃ viññeyyaṃ, taṃ dasseti ‘‘dāru’’ntiādinā. Tattha ‘‘dāru’’ntiādīni ‘‘dade’’ti etassa pattikammaṃ. Cuṇṇaṃ sirīsacuṇṇādinahāniyacuṇṇaṃ. Nhānamukhodakanti nhānañca mukhañca, tassa udakanti samāso. Ādi-saddena paṇṇādiṃ saṅgaṇhāti. Kulasaṅgahāti kulasaṅgahakaraṇena.

210. Paribhaṭati paresaṃ dārake pariharatīti paribhaṭo, paribhaṭassa kammaṃ pāribhaṭako, sakatthe tameva pāribhaṭakatā. Alaṅkaraṇādinā kuladārakapariharaṇassetaṃ nāmaṃ. Muggassa sūpo muggasūpo, soyeva muggasuppo. Yathā muggasūpe paccamāne kocideva muggo na paccati, avasesā paccanti, evaṃ yassa puggalassa vacane kiñcideva saccaṃ hoti, sesaṃ alikaṃ, ayaṃ puggalo muggasūpasadisatāya upacārena ‘‘muggasuppo’’ti vuccati, tassa bhāvo muggasuppatā . Saccālikena jīvitakappanassetaṃ adhivacanaṃ. Gharavatthuādisambandhinī vijjā vatthuvijjā. Pāribhaṭakatā cātiādinā dvando napuṃsakattābhāve pāri…pe… vijjā, tāya. Rasso pana gāthābandhavasena, tathā dīgho. Pahiṇānaṃ tasmiṃ tasmiṃ kamme tesaṃ tesaṃ niyuñjanaṃ paheṇaṃ. Ādarena dūtena kāretabbaṃ yaṃ kiñci kammaṃ dūtakammaṃ. Pisanaṃ pesanaṃ, jaṅghāya pādena pesanaṃ jaṅghapesanaṃ, tamassa atthīti jaṅghapesaniyaṃ. Tesaṃ tesaṃ gihīnaṃ gāmantaradesantarādīsu sāsanapaṭisāsanaharaṇassetamadhivacanaṃ.

211. Lābhāsāya lañjadānaṃ anuppadānaṃ. Sambuddhappaṭikuṭṭhena buddhagarahitena aṅgavijjānakkhattavijjāsupinavijjābhūtavijjādinā aññena vā.

212. Aññātakānaṃ appavāritānaṃ viññāpanaṃ viññatti, yācanavasena pavatto kāyavacīpayogo. Buddhappaṭikuṭṭhena micchājīvena paccayapariyesanā anesanā. Abhūtassa attani avijjamānassa uttarimanussadhammassa ullapanaṃ kathanaṃ abhūtullapanā. Kuhanādīhīti kuhanālapanādīhi. Tattha lābhasakkārasilokasannissitassa paccayappaṭisevanasāmantajappanairiyāpathasaṇṭhāpanavasena janavimhāpanā kuhanā. Vihāraṃ āgate manusse disvā ‘‘kimatthāya bhonto āgatā, kiṃ bhikkhū nimantetu’’nti vā ‘‘mayi rājā pasanno, asuko ca asuko ca rājamahāmatto pasanno’’ti vā ādinā nayena ālapanā lapanā. Khādanīyaṃ gahetvā gacchante disvā ‘‘kiṃ khādanīyaṃ labhitthā’’tiādinā nayena nimittakaraṇādi nemittakatā. ‘‘Assaddho appasanno’’tiādinā nayena garahaṇāni ca ‘‘etaṃ ettha kathethā’’tiādinā nayena vācāya ukkhipanādi ca nippesikatā. Appena lābhena bahukaṃ vañcetvā gahetuṃ icchanaṃ lābhena lābhaṃ nijigīsanatā. Kuladūsādīti ettha ādi-saddena rūpiyappaṭiggahaṇarūpiyasaṃvohārā saṅgayhantīti.

Micchājīvavivajjanāniddesavaṇṇanā niṭṭhitā.

30. Vattaniddesavaṇṇanā

213. Saupāhano…pe… cīvaraṃ sīse karitvā vā āgantuko ārāmaṃ na paviseti sambandho. Sachattoti sīse katachattena sachatto. Oguṇṭhitoti sasīsaṃ pārupito. ‘‘Parikkhittassa vihārassa parikkhepo, aparikkhittassa parikkhepārahaṭṭhāna’’nti vuttaṃ upacārasīmāsamīpaṃ patvā upāhanāomuñcanādisabbaṃ katvā ārāmo pavisitabboti ayamettha byatirekaladdho attho.

214. Pānīyena pāde na dhoveyyāti sambandho. Paṭikkamanaṃ patvā ekamante pattacīvaraṃ nikkhipitvā patirūpe nisajja pucchitvā pānīyaṃ pātabbaṃ, paribhojanīyena yathāvuttaṃ pādā dhovitabbāti adhippāyo. Vuḍḍhatare āvāsikepi ca abhivādeyyāti iminā vassaṃ pucchitvā navakena āvāsikena abhivādāpetabbanti dīpeti. Puccheyya sayanāsananti ‘‘katamaṃ senāsanaṃ pāpuṇāti, ajjhāvutthaṃ anajjhāvutthaṃ vā’’ti senāsanaṃ puccheyya. Idañca pucchāya lakkhaṇavacanaṃ. Tasmā āvāsikavatte vuttamajjhāvutthādikañca pucchitabbaṃ. Sace ‘‘anajjhāvuttha’’nti vadanti, kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena ulloketvā pavisitvā sabbaṃ senāsanavattaṃ kātabbaṃ. Āgantukavattaṃ.

215-6. Gamiko pakkameyyāti sambandho. ‘‘Paṭisāmetvā’’tiādīnimassa pubbakiriyāpadāni. Dārumattikabhaṇḍakanti ettha mañcapīṭhādidārubhaṇḍaṃ rajanabhājanādimattikābhaṇḍaṃ. Paṭisāmetvāti atthi ce anovassake saṇṭhapetvā. Thaketvānāti dvāravātapānehi pidhāya . Sādhukaṃ saṅgopetvānāti catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcassa, pīṭhe pīṭhassa āropanena senāsanassa uparūpari puñjakaraṇena sādhukaṃ saṅgopanaṃ katvā. Na cāti neva. Gamikavattaṃ.

217-8.Āvāsikoti idaṃ ‘‘paññapeyyā’’tiādīnaṃ kattupadaṃ. Navakammakaraṇādibhāranittharaṇatāya āvāso vihāro assa atthīti āvāsiko. Yassa pana kevalaṃ vihāre nivāsanamattaṃ atthi, so nevāsiko. Ubhopi te idha āvāsika-saddena saṅgahitā. Pādodappabhutinti ettha pabhuti-saddena pādapīṭhapādakathalikānaṃ gahaṇaṃ. Paccuggantvāna pattacīvaraṃ gaṇheyyāti yojanā. Paññape sayanāsananti ‘‘etaṃ tumhākaṃ senāsanaṃ pāpuṇātī’’ti evaṃ sayanāsanaṃ paññapeyya, pakāseyyāti vuttaṃ hoti.

219.Ajjhāvutthanti pubbe bhikkhūhi nivutthaṃ. Gocarāgocaraṃ vadeti ‘‘bhikkhācāragāmo dūro, āsanno’’ti vā, ‘‘kālasseva piṇḍāya caritabbaṃ, divā vā’’ti evaṃ gocarañca, ‘‘micchādiṭṭhikānaṃ vā gāmo, paricchinnabhikkho vā’’tiādinā agocarañca vadeyyāti attho. Vaccapassāvaṭṭhānānītiādīnipi ‘‘vade’’ti imasseva kammavacanāni. Sekhasammutinti yassa saddhassa kulassa saṅgho sekhasammutiṃ deti, taṃ kulañca.

220.Pavesanikkhame kālanti ‘‘kesuci ṭhānesu vāḷamigā vā amanussā vā honti, imaṃ kālaṃ pavisitabbaṃ nikkhamitabbañcā’’ti evaṃ pavesanikkhame ca kālaṃ. Etaṃ pana āsanapaññapanādikaṃ sabbaṃ vattaṃ vuḍḍhatare āgate cīvarakammādiṃ vā nātigilānassa bhesajjaṃ vā ṭhapetvāpi kātabbaṃ. Mahāgilānassa pana bhesajjameva kātabbaṃ. Cetiyaṅgaṇavattaṃ karontenāpi tassa vattaṃ kātuṃ ārabhitabbaṃ. Paṇḍito hi āgantuko ‘‘karohi tāva bhesajjaṃ, cetiyaṅgaṇaṃ sammajjāhī’’ti ca vadeyya. Apica bījanena bījitabbo, pādāpissa dhovitabbā, telena makkhitabbā. Piṭṭhi ce āgilāyati, sambādhetabbā. Navakassa pana āgantukassa ‘‘idamāsanaṃ, ettha nisīdā’’tiādinā ācikkhitabbanti dassento ‘‘nisinnoyevā’’tiādimāha. Nisinnoyevāti iminā ‘‘ṭhitoyevā’’tiādiṃ upalakkheti. Samuddiseti ādarena vadeyya. Āvāsikavattaṃ.

‘‘Vatta’’nti pana sāmaññena niddiṭṭhattā na there bhikkhū atiallīyitvā nisīditabbaṃ, mahātherassa nisinnāsanato ekaṃ dve āsanāni ṭhapetvā ‘‘nisīdā’’ti vutte nisīditabbaṃ, na navāpi bhikkhū āsanena paṭibāhitabbā, na saṅghāṭiṃ ottharitvā nisīditabbaṃ, saddaṃ akatvā udakakiccaṃ kātabbaṃ, yathā sūpassa okāso hoti, evamattāya odano gaṇhitabbo, therena bhikkhunā ‘‘ṭhapetvā appakaṃ odanādikaṃ sabbaṃ sabbesaṃ samakaṃ sampādehī’’ti vattabbaṃ, na tāva therena bhuñjitabbaṃ, bhuttāvinā na tāva udakaṃ paṭiggahetabbaṃ, bhattaggato nivattantehi yathānurūpaṃ nikkhamitvā viraḷāya pāḷiyā gantabbanti evamādikañca tadanurūpaṃ sekhiyavattañca sampādetabbanti idaṃ bhattaggavattañca sādhukaṃ ataramānena gāmo pavisitabbo, ‘‘iminā pavisissāmi, iminā nikkhamissāmī’’ti nivesanaṃ pavisantena sallakkhetabbaṃ, nātisahasā pavisitabbaṃ, nātisahasā nikkhamitabbaṃ, nātidūre naccāsanne ṭhātabbaṃ, nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivattitabbaṃ, dātukāmatākāraṃ ñatvā ṭhātabbaṃ, yo paṭhamaṃ gāmato paṭikkamati, tena āsanapaññapanādi sabbaṃ kātabbaṃ, yo pacchā, tena āsanuddharaṇādi sabbaṃ kātabbanti evamādikañca tadanurūpaṃ sekhiyavattañca sampādetabbanti idaṃ piṇḍacārikavattañca kātabbaṃ.

Senāsanaṭṭhāne sabbaṃ vattañca sampādetvā tato nikkhamitvā sādhukaṃ nivāsetvā pārupitvā ca ataramānena gāmo pavisitabbotiādi sabbaṃ piṇḍacārikavattaṃ kātabbaṃ. Pānīyaparibhojanīyaaggiaraṇisahitakattaradaṇḍā upaṭṭhapetabbā, nakkhattapadāni sakalāni vā ekadesāni vā uggahetabbāni, disākusalena bhavitabbanti idaṃ āraññikavattañca uddiṭṭhaṃyeva hotīti avagantabbanti.

Vattaniddesavaṇṇanā niṭṭhitā.

31. Vikappanāniddesavaṇṇanā

221.Sammukhā parammukhāti sassa mukhaṃ, parassa mukhanti viggaho, sammukhena parammukhenāti attho. Sammukhāvikappanā parammukhāvikappanāti bhedā duve vikappanā vuttāti yojanā . Bhedāti visesato. Atha vā sassa mukhaṃ mukhasambandhivacanaṃ assā vikappanāyāti samāso. Tathā parammukhā. Sammukhā ca parammukhā ca, tassā bhedo, tato. Sammukhāya sammukhavikappanāya. Byattassāti vikappanavidhānaṃ paccuddhāravidhānañca jānantassa.

222.Tenāti yassa santike vikappeti, tena bhikkhunā. Paribhogādikanti paribhogaṃ vissajjanaṃ adhiṭṭhānañca.

224-5.Aparāsammukhāvekāti ettha -saddo pakkhantare, atha vāti attho, api-saddattho vā -saddo, so aparā-saddato paraṃ daṭṭhabbo, aparāpi ekā sammukhāvikappanā atthīti attho. Kathanti āha ‘‘bhikkhussā’’tiādi. ‘‘Pañcannaṃ sahadhammīna’’nti vuttattā ‘‘tissassa bhikkhuno’’tiādīsu tissāya bhikkhuniyā tissāya sikkhamānāya tissāya sāmaṇeriyā tissassa sāmaṇerassātipi viññātabbaṃ.

226.Parammukhāvikappanāti parammukhena vikappanena, parammukhāvikappanāti vā gahetabbaṃ, parammukhāvikappanā kathanti attho.

227.Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamattamitto. Ettha pana dvinnaṃ vikappanānaṃ kiṃ nānākaraṇanti? Sammukhāvikappanāya tāva sayaṃ vikappetvā parena paccuddharāpeti, teneva sā sammukhāvikappanā nāma jātā. Parammukhāvikappanāya pareneva vikappāpetvā pareneva paccuddharāpeti, teneva sā parammukhāvikappanā nāma jātāti idamettha nānākaraṇanti.

228.Dūrasantikattekattanti ettha āsannadūrabhāvo adhiṭṭhāne vuttanayeneva veditabbo.

229. Dasāhaṃ…pe… paccāsāya sati māsakaṃ nādhiṭṭhitavikappitaṃ nissaggiṃ nuppādayatīti sambandho. Dasa ahāni samāhaṭāni dasāhaṃ. Sabbattha accantasaṃyoge dutiyā. Tattha yaṃ divasaṃ cīvaraṃ uppannaṃ, tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane nissaggiyaṃ hotīti āha ‘‘dasāha’’nti. Māsamekaṃ vāti ‘‘anatthate kathine ekaṃ pacchimakattikamāsa’’nti (pārā. 649 atthato samānaṃ) vuttattā kathinatthate pañca māseti labbhati. Kathinaṃ atthataṃ yasmiṃ vihāreti samāso. Pāripūratthanti pāripūri attho yassāti viggaho. Kiriyāvisesanaṃ, pāripūrippayojanaṃ katvāti attho. Ūnassāti yattakena kayiramānaṃ adhiṭṭhānaṃ cīvaraṃ pahoti, tattakatābhāvato ūnassa ekādasamāsasattamāsasaṅkhāte piṭṭhisamaye uppannassa mūlacīvarassa. Paccāsā satīti ‘‘saṅghādito yato kutoci lacchāmī’’ti evaṃ satiyā paccāsāyāti attho. Ubhayampi ya-kāralopena niddiṭṭhaṃ. Satīti vā nipāto, liṅgavipallāsena vāha. Ettha pana byatirekavasena dasāhātikkamanādīsu nissaggiyaṃ pācittiyaṃ veditabbanti.

Vikappanāniddesavaṇṇanā niṭṭhitā.

32. Nissayaniddesavaṇṇanā

230.Byattassāti ‘‘kāriya’’nti kitakayoge kattari chaṭṭhī. Byatto ca nāma ‘‘pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ, āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgatena bhikkhunā anissitena vatthabba’’nti (mahāva. 103) evaṃ vuttabyatto ca bahussutabyatto ca veditabbo.

Tattha suvibhattānīti suṭṭhu vibhattāni padapaccābhaṭṭhasaṅkaradosavirahitāni. Suppavattīnīti paguṇāni vācuggatāni. Suvinicchitānisuttasoti khandhakaparivārato āharitabbasuttavasena suṭṭhu vinicchitāni. Anubyañjanasoti akkharapadapāripūriyā suvinicchitāni akkhaṇḍāni aviparītakkharāni. Etena aṭṭhakathā dīpitā. Aṭṭhakathāto hi esa vinicchayo hotīti. Bahussutabyatto pana yena sabbantimena paricchedena dve mātikā paguṇā vācuggatā, pakkhadivasesu dhammasavanatthāya suttantato cattāro bhāṇavārā, sampattānaṃ parisānaṃ parikathanatthāya andhakavindamahārāhulovādaambaṭṭhasadiso eko kathāmaggo, saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā, uposathappavāraṇādijānanatthaṃ kammākammavinicchayo, samaṇadhammakaraṇatthaṃ samādhivasena vipassanāvasena vā arahattamaggapariyosānamekaṃ kammaṭṭhānaṃ ettakaṃ uggahitaṃ, svāyaṃ vuccati. Natthi nissāya kāriyanti ācariyādiṃ nissāya vāsena kattabbaṃ natthi. ‘‘Nissayakāriya’’nti vā pāṭho, nissayena kāriyanti samāso. Jīvassa yattako paricchedo yāvajīvaṃ.

231. Tena nissāya vasantena evaṃ nissayo gahetabboti dassetuṃ ‘‘ekaṃsa’’ntiādi vuttaṃ. Ekaṃsanti eko aṃso assa cīvarassāti viggaho. Kiriyāvisesanaṃ vā bhummatthe vā upayogavacanaṃ, ekasmiṃ aṃseti attho. Añjali karapuṭo. Yāvatatiyakaṃ vadeti upasampadāya saṭṭhivassena sattativassena vāpi byattassa navakassa santike yāvatatiyakaṃ vacanaṃ kareyya. Yāvatatiyo vāro assāti kiriyāvisesanasamāso. Āyasmatoti āyasmantaṃ. Vacchāmīti vasāmi. Upajjhaṃ gaṇhantenāpi ‘‘upajjhāyo me, bhante, hohī’’ti gahetabbaṃ. Taṃ pana ‘‘ācariyo’’ti ettha ‘‘upajjhāyo’’ti vacanaṃ visesoti ettha vācābhedato na visuṃ vuttaṃ. Na kevalamettha nissayupajjhāyagahaṇe, gāmappavesanādīsupi evameva katvā ‘‘ahaṃ āvuso’’ti vā ‘‘bhante’’ti vā vatvā ‘‘gāmappavesanaṃ āpucchāmī’’tiādinā vattabbaṃ.

232. Nissayapaṭippassaddhiṃ dasseti ‘‘pakkante’’tiādinā. Pakkanteti upajjhāye ācariye saddhivihārike antevāsike ca gāmādīsu yattha katthaci āpucchitvā vā anāpucchitvā vā gate. Tesu yena kenaci ‘‘asukaṃ nāma gāmaṃ gacchāmī’’ti vutte tesuyeva yena kenaci ‘‘sādhū’’ti sampaṭicchitepi taṃ taṃ niyamaṃ atikkamitvā pakkantepi anāpucchā pana upacārasīmātikkamena pakkantepi nissayo sammati paṭippassambhati. Pakkhasaṅkanteti titthiyapakkhasaṅkante cāpi vibbhante cāpi maraṇena ca taṅkhaṇaññeva paṭippassambhati. Āṇatti nāma ‘‘paṇāmemi ta’’nti vā ‘‘mā idha pavisā’’tiādikā nissayappaṇāmanā. Tāya paṇāmitena ācariyupajjhāyā khamāpetabbā. Akhamantesu daṇḍakammaṃ katvā tasmiṃ vihāre mahāthere gahetvāpi sāmantavihāre bhikkhū gahetvāpi khamāpetabbā. Na khamanti ce, ācariyupajjhāyānaṃ sabhāgānaṃ santike vasitabbaṃ. Yena kenaci kāraṇena na sakkā hoti tatra ācariyupajjhāyānaṃ sabhāgānaṃ santike vasituṃ, taṃyeva vihāraṃ āgantvā aññassa santike nissayaṃ gahetvā vasitabbaṃ. Tattha ‘‘pañcahi, bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi…pe… hoti (mahāva. 68). Pañcahi, bhikkhave , aṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo…pe… hotī’’ti (mahāva. 81) vuttattā pana asammāvattante antevāsikasaddhivihārike appaṇāmentā ācariyupajjhāyā dukkaṭaṃ āpajjantīti veditabbaṃ. Bhāvanāti mettābhāvanā. Upajjhāyasamodhānaṃ pana tassa dassanasavanavasena veditabbaṃ.

233.Alajjinti –

‘‘Sañcicca āpattiṃ āpajjati;

Āpattiṃ parigūhati;

Agatigamanañca gacchati;

Ediso vuccati alajjipuggalo’’ti. (pari. 359) –

Evaṃ vuttalakkhaṇaṃ alajjiṃ. Nissayaṃ dentenāpi lajjinoyeva dātabbaṃ. ‘‘Na bhikkhave alajjīnaṃ nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassā’’ti (mahāva. 120) hi vuttaṃ. Adiṭṭhapubbassa katipāhaṃ ācāraṃ upaparikkhitvā dātabbaṃ. Apubbanti ettha sambandhisaddattā pubba-saddena pubbavāso gahito, natthi pubbo assāti apubbaṃ, navanti vuttaṃ hoti. Cattāri pañca vā parimāṇametesanti viggaho. Ettha pana parimāṇa-saddasannidhānena saṅkhyeyyavācinopite saṅkhyāmattavācino hontīti catupañcasaṅkhyāparimāṇameva saṅkhyeyyamāha, tasmā viggahapadatthehi bhinno aññapadattho sambhavatīti samāso. Vā-saddassa yo vikappattho, tattha cāyaṃ samāso, cattāri vā pañca vā, catupañca ahāni, tesaṃ ahānaṃ samāhāro catupañcāhaṃ. Bhikkhusabhāgatanti samāno bhāgo lajjitāsaṅkhāto koṭṭhāso yesaṃ, bhikkhūhi sabhāgā, tesaṃ bhāvo bhikkhusabhāgatā, taṃ, pesalabhāvanti attho. ‘‘Thero lajjī’’ti jānantena pana pakatiyā nissayadānaṭṭhānaṃ gatena ca tadaheva gahetabbo, ekadivasampi parihāro natthi. Sace ‘‘okāse alabhante paccūsasamaye gahessāmī’’ti sayati, aruṇaṃ uggatampi na jānāti, anāpatti. Laddhaparihārenāpi vasituṃ vaṭṭatīti.

234. ‘‘Labbhatī’’ti kammani nipphannattā avuttakattāti ‘‘addhikassā’’tiādīsu kattari sāmivacanaṃ, ‘‘addhikenā’’ tiādi vuttaṃ hoti. ‘‘Sallakkhentenā’’ti pana sarūpeneva niddiṭṭhaṃ. Vasitunti vuttakammaṃ. Bhāve hi tuṃ-paccayo, vāsoti attho. Yācitassāti ‘‘gilānupaṭṭhākassa cā’’ti ettha visesanaṃ. Sace pana ‘‘yācāhi ma’’nti vuccamānopi gilāno mānena na yācati, gantabbaṃ. Araññe vā sallakkhentena phāsukanti yattha vasantassa paṭiladdhataruṇasamathavipassanāvisesabhāgitāvasena phāsu hoti, tasmiṃ araññe tādisaṃ phāsuvihāraṃ sallakkhentena āraññakena. Dāyake asanteti padacchedo. Tāvāti avadhimhi, addhikādīhi yāva nissayadāyako labbhati, tāva, āraññakena pana ‘‘paṭirūpe nissayadāyake sati nissāya vasissāmī’’ti ābhogaṃ katvā yāva āsāḷhipuṇṇamā, tāvāti attho. ‘‘Sace pana āsāḷhimāse ācariyo nāgacchati, yattha nissayo labbhati, tattha gantabbaṃ (mahāva. aṭṭha. 121). Antovasse pana nibaddhavāsaṃ vasitabbaṃ, nissayo ca gahetabbo’’ti (mahāva. aṭṭha. 121) hi aṭṭhakathāyaṃ vuttaṃ.

Amhākaṃ pana keci antevāsikattherā ‘‘na bhikkhave vassaṃ na upagantabbaṃ. Yo na upagaccheyya, āpatti dukkaṭassā’ti (mahāva. 186) ca ‘na bhikkhave tadahu vassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāso atikkamitabbo. Yo atikkameyya, āpatti dukkaṭassā’ti (mahāva. 186) pāḷivacanato kenaci kāraṇena nissayaṃ alabhamānenapi na sakkā antovasse vassaṃ anupagantuṃ. ‘Antovasse panā’tiādīsu pana ca-saddo anvācayattho, tasmā tenāpi vassaṃ upagantabbamevā’’ti vadiṃsu.

Mayaṃ panettha evamavocumha ‘‘bhagavatā anupagamane dukkaṭaṃ anantarāyikasseva vuttaṃ, teneva ‘kenaci antarāyena purimikaṃ anupagatena pacchimikā upagantabbā’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 185) vuttaṃ. Antarāyo ca nāma antarā vemajjhe etīti antarāyo, yo koci bādhakappaccayatāya adhippeto vuccati ‘na labhanti patirūpaṃ upaṭṭhākaṃ, eseva antarāyoti pakkamitabba’ntiādīsu (mahāva. 201) viya, tasmā bādhakappaccayatā adhippetā . Nissayālābhopi antarāyotveva viññāyati. Sakkā hi vattuṃ ‘antarāyo vassūpagamo sannissayattā taruṇasamathavipassanālābhīnaṃ katokāso viyā’ti. Taruṇasamathavipassanālābhīnampi hi katokāsepi ‘sace pana āsāḷhimāse ācariyo nāgacchati, yattha nissayo labbhati, tattha gantabba’nti daḷhaṃ katvā aṭṭhakathāyaṃ (mahāva. aṭṭha. 121) vuttaṃ. Amhākaṃ garūhi ca sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.121) ‘ācariyaṃ āgamentasseva ce vassūpanāyikadivaso hoti, hotu, gantabbaṃ tattha, yattha nissayadāyakaṃ labhatī’ti vassūpanāyikadivasepi nissayatthāya gamanameva vuttaṃ. Atha ca pana mahākāruṇikopi bhagavā ‘anujānāmi, bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitakena vatthu’nti (mahāva. 121) gilānavisayepi nissayaṃ garukaṃ katvā paṭṭhapesi. Yaṃ pana anissayaṃ, taṃ anantarāyaṃ nissayamuttakassa vassūpagamanaṃ viya. Apica nāvāya gacchantassa pana vassāne āgatepi nissayaṃ alabhantassa anāpattīti nāvāya gacchatoyeva āveṇikā anāpattikatā vuttā. Tasmā nissayālābho bādhakappaccayo vassūpagamanassa, na vassūpagamanaṃ nissayassāti antarāyoyeva nissayālābho. Tatoyeva ṭīkāyaṃ ‘antovasse pana anissitena vatthuṃ na vaṭṭatī’ti vuttaṃ. Tasmāyeva ca ‘antovasse panā’tiādīsu nissayadāyake sati nibaddhavāsaṃ vasitabbañca nissayo gahetabbo ca hotīti gamanakiriyāya khīyamānatāvasena ca-saddo samuccayo gahetabbo’’ti.

Nissayaniddesavaṇṇanā niṭṭhitā.

33. Kāyabandhananiddesavaṇṇanā

235. Bandhīyati anenāti bandhanaṃ, kāyassa bandhanaṃ kāyabandhanaṃ, natthi kāyabandhanametassāti akāyabandhano. Dukkaṭanti sañcicca vā asañcicca vā paviseyya ce, dukkaṭaṃ. Asatiyā gato yattha sarati, tattheva bandheyyāti sambandho. Gatoti antogāmaṃ gato. Saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ.

236.‘‘Paṭṭikā’’tiādinā sabbasaṅgāhakaṃ kāyabandhanaṃ niddisati. Paṭṭikāti pakativītā vā macchakaṇṭakakhajjūripattavāyimā vā. Sūkarānaṃ antaṃ sūkarantaṃ. Idha pana taṃsadisaṃ vuccati. Caturassaṃ akatvā sajjitaṃ muddikakāyabandhanampi saṅgahetvā ‘‘ekā rajjū’’ti vuttaṃ. Taṃ pana rajjukaṃ bandhantena ekaguṇameva katvā bandhituṃ vaṭṭati, majjhe bhinditvā diguṇaṃ katvā bandhituṃ na vaṭṭati. Diguṇaṃ pana akatvā satavārampi punappunaṃ āvijjhitvā bandhituṃ vaṭṭati, pāmaṅgasaṇṭhānaṃ pana ekampi na vaṭṭati . Bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ ‘‘bahurajjuka’’nti na vattabbaṃ, taṃ vaṭṭati. Tadanulomikāti tesaṃ paṭṭikāsūkarantānaṃ dvinnaṃ dve ime yathākkamamanulomikā.

237-8. Paṭṭikā kīdisī vaṭṭatīti āha ‘‘macchā’’tiādi. Paṭṭikā macchakaṇṭakakhajjūripattā vā maṭṭhā vā labbhāti sambandho. Kaṇṭaka-saddena patta-saddena ca tadākāro vuccati, upacārato hi macchānaṃ kaṇṭakākāro ca khajjūrīnaṃ pattākāro ca etissāti samāso. Maṭṭhāti pakativītā. Ṭīkāyaṃ pana ‘‘ete macchakaṇṭakādayo maṭṭhā vikārarahitā paṭṭikā ca tadantogadhāti adhippāyo’’ti vuttaṃ. Kathaṃ tesamantogadhatā? Yato tāniyeva paṭṭikā nāmāti. Tathā ca vuttaṃ aṭṭhakathāyaṃ ‘‘pakativītā vā macchakaṇṭakavāyimā vā paṭṭikā vaṭṭatī’’ti (cūḷava. aṭṭha. 278). Ettha pana macchakaṇṭakeyeva khajjūripattaṃ paviṭṭhaṃ. Catassopi dasā labbhāti sambandho. Catassoti ukkaṭṭhaparicchedena vuttaṃ, tasmā tato ūnāpi vaṭṭanti. Anteti kāyabandhanassa ubhayante diguṇasuttakaṃ labbhanti sambandho. Guṇo bandhanabhūtaṃ suttakaṃ guṇasuttakaṃ. ‘‘Guṇo paṭalarāsīsu, ānisaṃse ca bandhane’’ti hi abhidhānappadīpikā. Dvinnaṃ guṇasuttakānaṃ samāhāro diguṇasuttakaṃ. Taṃ dasāmukhassa thirabhāvāya koṭṭetuṃ vaṭṭati, na sobhanatthaṃ. Tenāha ‘‘mālādi’’ntiādi.

Mālādiṃ kakkaṭacchādiṃ kuñjaracchādiñca dassetvā guṇasuttakakoṭṭitā paṭṭikā na kappatīti sambandho. ‘‘Mālādi’’ntiādīsu ādi-saddena tādisaṃ yaṃ kiñci vikārarūpaṃ gayhati. Kakkaṭānaṃ viya acchīni, tāni ādīni yassāti samāso. Tathā kuñjaracchādinti.

239.Ghaṭakanti ghaṭakākāravaṭṭalekhārūpaṃ. Makaramukhādinti ettha makaramukhaṃ nāma makaramukhasaṇṭhānaṃ . Bindu pana āgamavasena vutto. Ādi-saddena deḍḍubhasīsādivikārarūpaṃ yaṃ kiñci saṅgayhati. Dasāmukheti dasānaṃ mukhabhūte ante etāni na kappantīti sambandho. Vidhe ubhante ghaṭakā lekhā aññaṃ cittakañca na kappantīti sambandho. Ghaṭakāti ghaṭakato. Lekhāti lekhāya. Pañcamiyā lopo. Vidheti kāyabandhanassa pāsante dasāmūle tassa thirabhāvatthaṃ kattabbe dantavisāṇādimaye vidhe.

240.Deḍḍubhakanti udakasappasīsasadisaṃ. Murajanti nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Ṭīkāyaṃ pana ‘‘murajanti bahurajjuke ekato saṅkaḍḍhitvā ekāya rajjuyā paliveṭhetvā katarajjū’’ti vuttaṃ, taṃ ‘‘bahurajjuke ekato katvā’’tiādinā heṭṭhā vuttaaṭṭhakathāvacanena virujjhati. Maddavīṇanti pāmaṅgasaṇṭhānaṃ. Kalābukanti bahurajjukaṃ. Tesaṃ ‘‘na kappatī’’ti iminā sambandho. Dve majjhimāti majjhe bhavā murajamaddavīṇasaṅkhātā dve.

241.Gaṇṭhiyo cāpīti cīvarassa gaṇṭhiyo cāpi. Tammayāti tehi veḷuādīhi nibbattā. Pasaṅgena panetaṃ vuttanti.

Kāyabandhananiddesavaṇṇanā niṭṭhitā.

Sumaṅgalappasādaniyā nāma ṭīkāya

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

34. Pathavīniddesavaṇṇanā

242.Jātājātātiduvidhāti jātā pathavī ajātā pathavīti pathavī duvidhāti attho. Iminā jātapathaviñca ajātapathaviñca dasseti. Tāsaṃ vibhāgaṃ dasseti ‘‘suddhā’’tiādinā. Suddhamattikapaṃsukā ca adaḍḍhā ca bahumattikapaṃsukā ca cātumāsādhikovaṭṭhapaṃsumattikarāsi ca jātā pathavīti sambandho. Mattikā ca paṃsu cāti dvando. Suddhā appasakkharāditāya mattikā paṃsavo yassāti bāhirattho. Adaḍḍhāti uddhanapacanādivasena tathā tathā adaḍḍhā. Sā pana visuṃ natthi, suddhamattikādīsu aññatarāva veditabbā. Cattāro māsā, tehi sahito atireko kālo, tasmiṃ ovaṭṭhoti samāso. Ovaṭṭhoti yena kenaci udakena ovaṭṭho. Budhā pana ‘‘ākāsato vuṭṭhaudakeneva, na aññattha paharitvā patitabindunā’’ti vadanti, ‘‘ovaṭṭho’’ti sāmaññena vuttattā ca ‘‘pokkharaṇiyā ṭhitatanukaddamo vaṭṭati, bahalo tu na vaṭṭatī’’ti (pāci. aṭṭha. 86) vuttattā ca ‘‘vinayavinicchaye sampatte garuke ṭhātabba’’nti vinayalakkhaṇato ca na taṃ yujjatīti amhākaṃ khanti. Paṃsumattikānaṃ rāsi paṃsumattikarāsi. Catu…pe… vaṭṭho paṃsumattikarāsi yassāti aññapadattho, kammadhārayo vā.

243. Vālukā ca daḍḍhā ca yebhuyyasakkharādimahīpi ca cātumāsomavaṭṭhako vuttarāsi ca dutiyā bhūmīti sambandho sakkharā ca pāsāṇā ca marumbā ca kathalā ca vālukā cāti dvando. Suddhā sakkhara…pe… vālukā yassāti viggaho. Hatthamuṭṭhinā gahetabbappamāṇā sakkharā, tato upari pāsāṇā, kaṭasakkharā marumbā, kapālakhaṇḍāni kathalāti veditabbā. Dutiyāti ajātā. Vuttarāsīti vutto mattikapaṃsusirā.

244. Kīdisī yebhuyumattikādīti āha ‘‘dve bhāgā’’tiādi. Yassa bhūmiyāti yassā bhūmiyā. Sesesupīti yebhuyyapaṃsuyebhuyyasakkharayebhuyyapāsāṇādīsu.

245.‘‘Pācittī’’tiādinā tattha vinicchayaṃ dasseti. Jāte jātasaññissa khaṇane pācittīti sambandho. Jāteti jāte bhūmibhāge, liṅgavipallāso vā, jātāyāti vuttaṃ hoti. Jāte dveḷhassa vimatissa dukkaṭanti sambandho. Jāte ajātasaññissa anāpatti. Tathā āṇāpane anāpattīti yojanā. Ajātasaññissāti ajātāti saññā ajātasaññā, sā assa atthīti ajātasaññī, tassa.

246.Ekāyāṇattiyā ekāti sace sakiṃ āṇatto divasampi khaṇati, āṇāpakassa ekā eva āpattīti attho. Vācaso āpattīti sambandho. Vācasoti vicchāyaṃ so, vācāya vācāyāti attho.

247. ‘‘Imaṃ ṭhānaṃ khaṇa vā’’tiādinā yojetabbaṃ. ‘‘Ettha aggiṃ jālehi vā’’ti yojanā . ‘‘Vattu’’nti idaṃ ‘‘na vaṭṭatī’’ti imassa kattupadavacananti attho. Atha vā ‘‘imaṃ ṭhānaṃ khaṇā’’tiādippakāro vacanāya na vaṭṭatīti attho. Niyametvāti iminā ‘‘āvāṭaṃ khaṇa, kandaṃ khaṇā’’tiādinā aniyametvā vattuṃ vaṭṭatīti dīpeti.

248. ‘‘Imassa thambhassa āvāṭaṃ jāna vā, kappiyaṃ karohi vā’’ti ca ‘‘mattikaṃ jāna vā, mattikaṃ āhara vā, mattikaṃ kappiyaṃ karohi vā’’ti ca edisaṃ vacanaṃ vaṭṭatīti sambandho. Etaṃ viya dissatīti edisaṃ, kiṃ taṃ? ‘‘Mattikaṃ dehī’’tiādikaṃ upameyyaṃ. ‘‘Mattikaṃ jānā’’tiādikaṃ pana upamānaṃ, tesaṃ upamānopameyyānaṃ yā kappiyasaṅkhātā samānadhammatā, sā upamā. Tathā ca vuttaṃ amhehi subodhālaṅkāre ‘‘upamānopameyyānaṃ, sadhammattaṃ siyopamā’’ti. Aññathā upamānabhūtaakkharāvaḷisadisīyeva, akkharāvaḷi upameyyaṃ siyā. Vākye viya-saddoyeva pana upamānaṃ jotetīti veditabbaṃ.

249. Pathaviyā asambaddhaṃ sukkhakaddamaādikañca tanukaṃ ussiñcanīyakaddamañca kopetuṃ labbhanti sambandho. Kaddamaādikanti ettha ādi-saddena udakena gataṭṭhāne udakapappaṭako nāma hoti, yaṃ vātappahārena calati, taṃ saṅgaṇhāti. Ussiñcanīyakaddamanti ghaṭehi ussiñcituṃ sakkuṇeyyakaddamaṃ.

250. ‘‘Cātumāsādhikovaṭṭhaṃ gaṇḍuppāda’’ntiādinā sambandhitabbaṃ. Gaṇḍaṃ pathaviyā gaṇḍasadisaṃ mattikarāsiṃ uppādentīti gaṇḍuppādā. Idha pana tehi uṭṭhāpito gūtho ‘‘gaṇḍuppāda’’nti niddiṭṭho. Potthakesu pana ‘‘gaṇḍuppādo’’ti pāṭho dissati. Taṃ ‘‘na kopaye’’ti ettha kammena bhavitabbanti na yujjati. Mūsikukkiranti mūsikānaṃ ukkiro khaṇitvā bahi kataṃ paṃsurāsi mūsikukkiroti. Leḍḍādinti ettha leḍḍunti kasitaṭṭhāne naṅgalacchinnamattikāpiṇḍaṃ. Ādi-saddena gāvīnaṃ khuracchinnaṃ kaddamaṃ saṅgaṇhāti.

251-2. Udakasantike patite vāpiādīnaṃ kūle ca pāsāṇe lagge raje ca navasoṇḍiyā patite raje ca abbhokāsuṭṭhite vammike ca mattikākuṭṭe ca tathāti sambandho. Tathāti iminā kūlādike cātumāsādhikovaṭṭhaṃ vā sabbaṃ na kopayeti idaṃ atidisati. Iṭṭhakakuṭṭako vaṭṭatīti āha ‘‘yebhuyyā’’tiādi. Yebhuyyena kathalā etthāti yebhuyyakathalā, bhūmi , tiṭṭhati etthāti ṭhānaṃ, yebhuyyakathalāya ṭhānaṃ, tasmiṃ. Iṭṭhakakuṭṭako yebhuyyakathalā viya hotīti adhippāyo. Kuṭṭakaṃ kopentassa anāpattīti adhippāyo. Iṭṭhakāya kato kuṭṭakoti samāso.

253-5. Sañcāletvā bhūmiṃ vikopayaṃ thambhādiṃ gaṇhituṃ vāti sambandho. Tattha vikopayanti karaṇatthe paccattavacanaṃ, vikopayatāti attho. Aññathā kathamettha paṭhamāpasaṅgo. Paṭhamā hi ‘‘bhava’’nti vutte siyā, na ca ‘‘gaṇhitu’’ntiādīsu tuṃ-paccayehi vutto koci atthi, yadā bhāve tuṃ-paccayo, tadā na kiñci vuttaṃ hotīti, ‘‘na kappatī’’ti padhānakiriyāyapi heṭṭhā vuttanayena kattā aññoyevāti evaṃ sabbattha. Tatiyatthe tu sati ito cito sañcāletvā bhūmiṃ vikopayatā thambhādiṃ gaṇhituṃ na kappatīti atīva yujjati. Dhārāyāti passāvadhārāya. Visamaṃ samaṃ kātuṃ sammuñjanīhi ghaṃsituṃ vāti yojanā. Visamanti visamaṭṭhānaṃ. ‘‘Padaṃ dassessāmī’’ti bhūmiṃ bhindanto caṅkamituṃ vāti sambandho. Bhindantoti bhindatā. Kaṇḍurogī vā taṭādīsu aṅgapaccaṅgaṃ ghaṃsitunti yojanā. Kaṇḍurogīti kaṇḍuroginā. Ca-saddo avadhāraṇe.

256-7.Suddhacittassāti pathavibhedādhippāyavirahena parisuddhacittassa.

258. Aggissa anupādāne kapāle vā anupādānāya iṭṭhakāya vā aggiṃ pātetuṃ vā avase sati bhūmiyaṃ pātetuṃ vā labbhateti sambandho. Upādānaṃ indhanaṃ, na upādānaṃ anupādānaṃ, tasmiṃ. Vaso pabhuttaṃ. ‘‘Vaso pabhutte āyatte’’ti hi nighaṇḍu. Na vaso avaso, tasmiṃ apabhutteti attho. Patitaṭṭhāneyeva upādānaṃ datvā aggiṃ kātuṃ vaṭṭati. Sukkhakhāṇukasukkharukkhādīsu ca aggiṃ dātuṃ na vaṭṭati. Sace pana ‘‘pathaviṃ appattameva nibbāpetvā gamissāmī’’ti deti, vaṭṭati, pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. ‘‘Bhūmiyaṃ pātehī’’ti evampi vattuṃ na vaṭṭatīti.

Pathavīniddesavaṇṇanā niṭṭhitā.

35. Parikkhāraniddesavaṇṇanā

259-60. Chatte anto bahi ca pañcavaṇṇehi suttehi sibbituñca paṇṇe girikūṭaaḍḍhacandādiṃ chindituñca na vaṭṭatīti sambandho. Chatteti tālapaṇṇe chatte. Girikūṭaṃ nāma makaradantakaṃ, ādi-saddena tādisaṃ aññaṃ vikārarūpaṃ saṅgahitaṃ. Ghaṭakanti gehatthambhesu viya kayiramānaṃ ghaṭakaṃ. Daṇḍeti chattadaṇḍe. Lekhāti tahiṃ tahiṃ dinnā lekhā. Sādisanti dīghena niddiṭṭhaṃ. Bundamhi mūle.

261. Thiratthaṃ chatte ekavaṇṇena sibbituṃ vā pañjaraṃ vinandhituṃ vā vaṭṭatīti sambandho. Sibbitunti anto bahi ca sibbituṃ. Ekavaṇṇenāti nīlādinā ekavaṇṇena. Pañjaranti chattadaṇḍagāhakasalākapañjaraṃ. Thiratthanti iminā na vaṇṇamaṭṭhatthāyāti dasseti. Bandhituṃ daṇḍe lekhā vaṭṭatīti sambandho. Bandhitunti vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gahetvā bandhanatthāya. Lekhāvāti valayamiva ukkiritvā katā lekhā eva. Vaṭṭatīti yadipi na bandhati, rajjukehi bandhituṃ yuttaṭṭhānattā vaṭṭati.

262. Cīvare ante vāpi paṭṭamukhe vāpi veṇipi vā saṅkhalikāpi vā aññaṃ sūcivikāraṃ vā pāḷikaṇṇikaādikaṃ kappabinduvikārampi vā na ca kappatīti sambandho. Anteti cīvarapariyante, anuvāteti vuttaṃ hoti. Paṭṭamukheti paṭṭakoṭiyaṃ, dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Veṇīti varakasīsākārena sibbanaṃ. Saṅkhalikāti biḷālabandhanākārena sibbanaṃ. Aññaṃ sūcivikāraṃ vāti cīvaramaṇḍanatthāya kayiramānaṃ aññaṃ yaṃ kiñci sūcikammavikāraṃ vā. Ṭīkāyaṃ pana ‘‘satapadisadisaṃ aññaṃ vā sūcivikāraṃ na kappatī’’ti sāmaññena vuttaṃ. ‘‘Cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, aññampi yaṃ kiñci sūcikammavikāraṃ karonti, sabbaṃ na vaṭṭatī’’ti aṭṭhakathāyaṃ vuttattā pana nānāvaṇṇehi vā hotu, ekavaṇṇena vā hotu, cīvaramaṇḍanatthāya saṃsibbantānaṃ sūcikammavikāraṃ sandhāya vuttanti cīvaresu phālitaṭṭhānassa thirabhāvatthaṃ satapadisadisampi sibbituṃ vaṭṭatīti amhākaṃ khanti. Pāḷi-saddena, kaṇṇika-saddena ca kappa-saddalopena vā upacārena vā pāḷikappādayova gahitā. Pāḷi ca kaṇṇikā ca pāḷikaṇṇikāyo, tā ādi yassa aññassa tādisassāti viggaho. Tattha nīlāvaḷiādisaṇṭhānāya bindupantiyā yathā sobhati, tathā kayiramāno pāḷikappo. Tatheva bindusamūhe katthaci dassetvā kayiramāno kaṇṇikakappo.

263.Gaṇṭhipāsakapaṭṭāti gaṇṭhino ca pāsakassa ca patiṭṭhānaṭṭhāne ṭhapetabbā paṭṭā. Vaṭṭatīti ettha ‘‘gaṇṭhipāsakā’’ti katvā ‘‘catukoṇāva vaṭṭantī’’ti atthato vacanaṃ vipallāsetvā yojetabbaṃ. Agghiyanti cetiyasaṇṭhānena sibbanaṃ. Mūle ca agge ca ekasadisaṃ katvā muggarākārena sibbanaṃ muggaro. Vikāranti vikāro, liṅgavipallāsena vuttaṃ. Etthāti gaṇṭhipāsakapaṭṭesu.

264.Koṇasuttāti napuṃsakaniddeso, gaṇṭhipāsakapaṭṭānaṃ koṇehi nīhaṭasuttakoṭiyo. Pīḷakāti tāniyeva nivattetvā pīḷakākārena katāni. Duviññeyyāvāti tesaṃ antesu ekavāraṃ gaṇṭhikaraṇena vā puna nivattetvā sibbanena vā duviññeyyā eva. Gandhaṃ telaṃ vāti gandhaṃ vā telaṃ vā. Kañcikapiṭṭhakhalikaādīnipi vaṭṭanti.

265.Maṇināti masāragallādipāsāṇena. Na ca ghaṭṭeyyāti neva ghaṭṭeyya. Aññena vāti muggaramusalādinā. Aṃsabaddhakakāyabandhanāni pana tathā kātuṃ vaṭṭati. Doṇiyaṃ katvā na ca ghaṃseyyāti pakkarajanākiraṇadoṇiyaṃ ṭhapetvā bhūmiyaṃ jaṇṇukāni nihantvā ito cito ca āvijjhitvā neva ghaṃseyyāti attho.

266-7.Kaṇṇakoṇakasuttānīti cīvararajanakāle lagganatthāya anuvāte catūsu koṇesu ca pāsakaṃ katvā bandhitāni suttāni, yāni ‘‘anujānāmi, bhikkhave, kaṇṇasuttaka’’nti (mahāva. 344) evaṃ anuññātāni. Kaṇṇasaṅkhātā koṇā kaṇṇakoṇakā, tesu suttāni. Gaṇṭhikapāsakapaṭṭesu pana kaṇṇakoṇakasuttānaṃ duviññeyyānameva kappiyatā heṭṭhā vuttāti cīvare ratteyeva tesaṃ chinditabbatā natthi, kaṇṇakoṇakasuttānaṃ chinditabbatāya vuttattā anuvātehi nikkhamitasuttānipi chinditabbānīti veditabbaṃ. Dhammakaraṇe chattavaṭṭiyaṃ lekhaṃ ṭhapetvā lekhā na vaṭṭatīti yojanā. Chattavaṭṭiyanti chattassa mukhavaṭṭiyaṃ. Lekhāti upari vā heṭṭhā vā kucchiyaṃ vā aññā lekhā. Kuñcikāya ca pipphale ca maṇikā ca pīḷakā ca na vaṭṭantīti sambandho. Maṇikāti ekā vaṭṭamaṇi. Pīḷakāti sāsapamattikā muttarājisadisā bahuvaṭṭalekhā. Daṇḍamhīti pipphaladaṇḍake.

268-9. Araṇiyaṃ mālādi ca pattamaṇḍale bhittikammañca na vaṭṭatīti sambandhitabbaṃ. Araṇiyanti uttarāraṇi adharāraṇi araṇidhanukañca sāmaññena gahitaṃ. Pattamaṇḍaleti tipusīsādimaye pattamaṇḍale. Ettha pana makaradaṇḍakaṃ vaṭṭati. Heṭṭhāti kattarayaṭṭhiyā heṭṭhā. Uddhanti tassāyeva upari.

270-3.Sammuñjanimhīti sammuñjaniyā liṅgavipallāso. Avāritanti itthirūpaṃ pana vāritaṃ. Sovaṇṇamayampīti suvaṇṇamayampi. Visāṇanāḷi nāma visāṇamayā nāḷi. Ettha pana avuttānipi yāni kānici ārakaṇḍakadantakaṭṭhachedanapānīyaghaṭapānīyauḷuṅkacuṇṇabhājanādīni vuttānaṃ anulomānīti veditabbāni. Yo panettha vinayaññū tādisaṃ parikkhāraṃ disvā chindeyya vā chindāpeyya vā, anupavajjo soti veditabbanti.

Parikkhāraniddesavaṇṇanā niṭṭhitā.

36. Bhesajjaniddesavaṇṇanā

274-5. Janassa bhesajjaṃ kātuṃ dātuṃ vattuñca na labbhatīti sambandhiyaṃ. Labbhatīti ettha ‘‘bhikkhunā’’ti kattā ‘‘bhesajja’’nti vuttakammaṃ. Nanu ca kātunti bhāvasādhanattā tassa avuttakammenāpi bhavitabbaṃ bhāve vihitakitakappaccayānaṃ payoge kammakārakassāpi icchitabbattāti? Saccaṃ, tathāpi padhānabhūtakammasattiyā abhidhāne sati appadhānakitakakiriyābhisambandhena guṇībhūtā kammasatti abhihitā viya viññāyati. Tathā ca vuttaṃ amhehi yogavinicchaye ‘‘padhānānuyāyitāya janavohārāya padhānasatyābhidhāne guṇasatti abhihitā viya pakāsatī’’ti. Janassāti āgatāgatajanassa. Sahadhammīnañca pitūnañca tadupaṭṭhākabhikkhunissitabhaṇḍūnañca veyyāvaccakarassa ca bhikkhācariyaviññattisakehi bhesajjakaraṇaṃ labbhanti sambandho . Tattha sahadhamminanti saha caritabbo dhammo sīlasaddhāpaññāsaṅkhāto sahadhammo, so etesamatthīti sahadhammino, bhikkhu bhikkhunī sikkhamānā sāmaṇero sāmaṇerīti pañca, tesaṃ. Pitā ca mātā ca pitaro ekasesanayena, ubhinnaṃ sāmaññaniddeso vā, tesaṃ. Bhikkhunissito nāma yo vihāre sabbakammāni karonto bhikkhuṃ nissāya vasati. Bhaṇḍu nāma yo pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati, tāva vihāre vasati, so paṇḍupalāso. Veyyāvaccakarassāti attano upaṭṭhākassa. Etesu pana mātāpitaro sace rajjepi ṭhitā paccāsīsanti, akātuṃ na vaṭṭati. Mātaraṃ anāmasantena sabbaṃ parikammaṃ kātabbaṃ. Pitā pana sahatthena nahāpanasambāhanādīni katvā upaṭṭhātabbo.

276. Pitā ca mātā ca bhātā ca bhaginī cāti dvando pitā…pe… bhaginiyo. Mahanto ca cūḷo ca, mahācūḷā ca te pitā…pe… bhaginiyo cāti kammadhārayo. Tā ādi yesanteti aññapadattho. Mahācūḷa-saddā pitādi-saddehi paccekaṃ yojetabbā ‘‘mahāpituno cūḷapituno’’tiādinā. Ādi-saddena panettha pitucchā mātulo, tesaṃ dasannampi yāva sattamā kulaparivaṭṭā puttaparamparañca saṅgaṇhāti. Tesaṃ sake bhesajjakaraṇaṃ labbhanti yojanā. Tesaṃ mahāpitādīnaṃ santake sati tena bhesajjakaraṇaṃ labbhatīti attho. ti natthi ce. Attaniyeti bhikkhuno attano santake satīti attho. Dātabbaṃ tāvakālikanti tāvakālikaṃ katvā dātabbanti attho. Te pana sace paṭidenti, gahetabbaṃ, no ce denti, na codetabbā. Yāva tassa dānaṃ, tāva kālo assāti tāvakālikaṃ. Ṇiko samāsante.

277.Bhesajjakaraṇādīti ādi-saddena anāmaṭṭhapiṇḍadānādīnaṃ gahaṇaṃ, hi-saddo hetumhi, hi yasmā etesu kuladūsanādayo na ruhanti, tasmā tesaṃ bhesajjakaraṇaṃ labbhaṃ, attaniye ca sati dātabbanti evamettha attho daṭṭhabbo. Na rūhatīti na rohati nappavattati na hoti, āpattiṃ na janetīti adhippāyo. Tesaṃ atthāya ñātisāmaṇerehi vā bhesajjaṃ āharāpetabbaṃ, attano atthāya vā āharāpetvā dātabbaṃ. Tehipi ‘‘upajjhāyādīnaṃ āharissāmā’’ti vattasīsena āharitabbaṃ. Sace aññepi ye gilānā hutvā vihāraṃ pavisanti, tesaṃ sabbesampi apaccāsīsantena bhesajjaṃ kātabbaṃ. Saddhaṃ kulaṃ hoti bhikkhusaṅghassa mātāpituṭṭhānīyaṃ, tatra ce koci gilāno hoti, tassatthāya ‘‘bhante, itthannāmassa rogassa kiṃ bhesajjaṃ karontī’’ti kappiyaṃ katvā pucchanti, idañcidañca gahetvā karontīti vaṭṭati, bhikkhūhi aññamaññaṃ vā kathā kātabbā.

278. Channaṃ mātādīnañca dāmarikacorassa issariyassa anāmaṭṭho piṇḍapāto dātuṃ avāritoti yojetabbaṃ. Channanti mātādīnaṃ channaṃ majjhe. Mātādīnanti bhikkhunissitaṃ ṭhapetvā avasesānaṃ pañcannaṃ mātādīnaṃ. ‘‘Channa’’nti pana yojanāya aṭṭhakathāya virujjhati. Tattha hi ‘‘mātāpitūna’’ntiādinā bhikkhunissitaṃ ohāya satteva vuttā. Ācariyabuddhadattattherena ca tatheva vuttaṃ –

‘‘Anāmaṭṭhopi dātabbo, piṇḍapāto vijānatā;

Dvinnaṃ mātāpitūnampi, tadupaṭṭhāyakassa ca.

‘‘Issarassāpi dātabbo, coradāmarikassa ca;

Bhaṇḍukassattano ceva, veyyāvaccakarassapī’’ti. (vinaya vi. 493-495);

Dāmarikacorassāti rajjaṃ patthayamānassa pākaṭacorassa. Anāmaṭṭhoti apabbajitassa hatthato laddhā attanā aññena vā pabbajitena aggahitaaggo, ayaṃ anāmaṭṭhapiṇḍapāto. Paṭisanthāro ‘‘vihārappattaṃ āgantukaṃ vā daliddādiṃ vā disvā ‘pānīyaṃ pivā’ti dātabbaṃ, pādamakkhanatelaṃ dātabbaṃ, kāle āgatassa yāgubhattaṃ, vikāle āgatassa sace taṇḍulā atthi, taṇḍulā dātabbā, sayanaṭṭhānaṃ dātabbaṃ, corānaṃ pana saṅghikampidātabba’’nti vutto. Avasesapaṭisanthāro pana apaccāsīsantena kātabbo. Tathā dhammapaṭisanthāropi yassa kassaci dātabbova.

279.Tesanti aññātakādīnaṃ gihīnaṃ. Kayirāti ‘‘bhaṇathā’’ti vutte kareyya. ‘‘Na karomā’’ti vutte sace vippaṭisārino bhavissanti, kātabbaṃ. Nattanoti attano suttodakehi na kayirāti yojanīyaṃ. Evaṃ sāmaññena paritte paṭipajjanavidhiṃ dassetvā idāni āṭānāṭiyaparitte paṭipajjitabbavidhiṃ dassetuṃ ‘‘bhaṇitabba’’ntiādimāha. Bhaṇāpenteti ‘‘bhaṇathā’’ti ajjhesanapubbakaṃ payojente. Parittaṃ sāsanogadhanti paṭhamameva āṭānāṭiyasuttaṃ abhaṇitvā sāsanapariyāpannaṃ mettasuttaṃ dhajaggasuttaṃ ratanasuttanti imāni suttāni sattāhaṃ bhaṇitvā yathāparikammaṃ parittaṃ āṭānāṭiyaparittaṃ bhaṇitabbanti yojanā.

280. ‘‘Āgantvā sīlaṃ detu, dhammaṃ parittañca bhāsatū’’ti kenaci pesito gantvā sīlaṃ vā dātuṃ dhammaṃ parittaṃ vā vattuṃ labbhatīti sambandho.

Bhesajjaniddesavaṇṇanā niṭṭhitā.

37. Uggahaniddesavaṇṇanā

281. Puggala-saddamatte payutte attanopi gahaṇasambhavo siyāti byabhicāratthaṃ añña-saddappayogo. Sati sambhave byabhicāre visesanaṃ sātthakaṃ hotīti. Dasabhedampi ratananti ‘‘muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragalla’’nti (pāci. 506) evaṃ vuttaṃ dasabhedampi ratanaṃ. Uggaṇhantassāti gaṇhantassa sampaṭicchantassa.

282-3. Tesu attatthaṃ uggaṇhantassa dvīsu nissaggīti sambandho. Tesūti tesu dasasu majjhe. Dvīsūti rajatajātarūpasaṅkhātesu dvīsu nissaggiyavatthūsu. Attatthanti iminā navakammādīnaṃ pañcannaṃ atthāya dukkaṭanti dīpeti. Sesesu dukkaṭanti avasesesu aṭṭhasu sabbesampi atthāya uggaṇhantassa dukkaṭanti attho. Gaṇañca saṅghañca puggalañca anāmasitvā ‘‘cetyassa navakammassa dammī’’ti vutte ca na paṭikkhipeti sambandhanīyaṃ. Na paṭikkhipeti iminā saṅghādiṃ āmasitvā vutte paṭikkhipanaṃ dīpeti. Paṭikkhitte ‘‘kappiyakārakānaṃ vā hatthe bhavissati, mama purisānaṃ mayhameva vā hatthe bhavissati, kevalaṃ tumhe paccaye paribhuñjathā’’ti vadati, vaṭṭati. Catupaccayatthāya ca dinnaṃ yena yena attho hoti, tadatthaṃ upanetabbaṃ. Tesaṃ cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace cīvarena tādiso attho natthi, piṇḍapātādīhi saṅgho kilamati, saṅghasuṭṭhutāya apaloketvā tadatthāyapi upanetabbaṃ. Esa nayo piṇḍapātagilānapaccayatthāya dinnepi. Senāsanatthāya dinnaṃ pana garubhaṇḍattā tattheva upanetabbaṃ, senāsanesu nassantesu jagganatthaṃ mūlacchejjaṃ akatvā avissajjetvā yāpanamattaṃ paribhuñjitabbaṃ.

284. Khettādīnaṃ kesañci dukkaṭavatthūnaṃ sampaṭicchanūpāyaṃ dassetuṃ ‘‘khetta’’ntiādi vuttaṃ. Tattha khettanti pubbaṇṇaviruhanaṭṭhānaṃ. Vatthunti aparaṇṇaucchuphalādīnaṃ viruhanaṭṭhānaṃ. Dāsapasvādikanti dāsapasupupphārāmaphalārāmādikaṃ. Paṭikkhipitvā kappiyena kamena ca gaṇheyyāti sambandho. Kappiyena kamena cāti ettha kama-saddo vohārappaṭipāṭivacano, tasmā paresaṃ attano ca kappiyavohārakkamenevāti attho.

So ca khettavatthūsu tāva ‘‘cattāro paccaye paribhuñjathā’’ti vā ‘‘kappiyakārakānaṃ hatthe bhavissatī’’ti vā ‘‘saṅgho kappiyabhaṇḍaṃ bhuñjatū’’ti vā ‘‘sīmaṃ demā’’ti vā parehi vutto, ‘‘sādhu, upāsaka migapakkhino ettha nibbhayā sukhena jīvissantī’’ti attanā vā taḷāke yathāvutteneva ‘‘udakaṃ paribhuñjissanti, bhaṇḍakaṃ dhovissanti, migapakkhino pivissantī’’ti parehi vā ‘‘sādhu, upāsaka, saṅgho pānīyaṃ pivissatī’’tiādinā attanā vā dāse ‘‘ārāmikaṃ dammi, veyyāvaccakaraṃ dammi, kappiyakārakaṃ dammī’’ti vā pasūsu ‘‘pañcagorasaparibhogatthāya dammī’’ti ārāme ‘‘vanaṃ dammī’’ti evamādinā vutto veditabbo. Sace pana koci abyatto akappiyavohārena khettādiṃ paṭiggaṇhāti vā kāreti vā, taṃ bhikkhūhi na paribhuñjitabbaṃ, taṃ nissāya laddhaṃ kappiyabhaṇḍampi akappiyameva. Abyattena pana lajjībhikkhunā kārāpitesu kiñcāpi paṭiggahaṇaṃ kappiyaṃ, bhikkhussa payogapaccayā uppannena missattā visagatapiṇḍapāto viya, akappiyamaṃsabhojanaṃ viya ca dubbinibbhogaṃ hoti, sabbesaṃ akappiyameva.

285-6. Nava…pe… kiriyā ca anave mattikuddhāraṇañca bandho ca āḷiyā thirakāro ca anave kedāre atirekabhāgaggahaṇañca nave ca aparicchinnabhāge sasse ‘‘ettake dethā’’ti kahāpaṇuṭṭhāpanañcāti sabbesampi akappiyanti sambandho. Mātikā ca kedāro ca taḷāko cāti dvando mātika…pe… taḷākā. Tesaṃ kiriyāti samāso. Anaveti catupaccayavasena paṭiggahite purāṇataḷāke. Udakavasena paṭiggahite pana suddhacittānaṃ vaṭṭati. Bandhoti pāḷiyā bandho. Porāṇakedāre niyamitapakatibhāgattā āha ‘‘anave’’ti. Aparicchinnabhāgeti ‘‘ettake bhūmibhāge ettako bhāgo dātabbo’’ti evaṃ aparicchinnabhāge.

287-9. ‘‘Kasa vappa’’ iccādiṃ avatvā ca ‘‘ettakāya bhūmiyā ettako bhāgo deyyo’’ti bhūmiṃ vā patiṭṭhāpeti, tassevetamakappiyanti sambandho. Ca-saddo avadhāraṇe. Patiṭṭhāpetīti yo bhikkhu patiṭṭhāpeti. Tassevāti tassa patiṭṭhāpakabhikkhusseva. Etanti patiṭṭhāpitabhūmito laddhadhaññaṃ ‘‘ettake bhūmibhāge sassaṃ kataṃ, ettakaṃ gaṇhathā’’ti evaṃ vadante pamāṇagaṇhanatthaṃ daṇḍarajjubhi minane vā khale ṭhatvā rakkhaṇe vā taṃ nīharāpane vā koṭṭhāgārādipaṭisāmane vā etaṃ tasseva akappiyanti sambandhanīyaṃ. Patiṭṭhāpeti cāti so bhikkhu patiṭṭhāpeti ca. Katanti amhehi kataṃ. Vadantevanti evaṃ kassake vadante. Pamāṇanti bhūmippamāṇaṃ. Nīharāpaneti khalato gehassa nīharāpane. Etanti mitaladdharakkhitādikaṃ. Tassevāti mānakarakkhakādino eva. Apubbassa anuppāditattā aññesaṃ kappatīti āha ‘‘tassevetamakappiya’’nti.

290. Paṭisāmanappasaṅgenāha ‘‘paṭisāmeyyā’’tiādi. Pitusantakampi gihisantakaṃ yaṃ kiñcīti sambandho. Pitusantakanti pitā ca mātā ca pitaro, tesaṃ santakaṃ. Gihisantakanti iminā pañcannaṃ sahadhammikānaṃ santakaṃ yaṃ kiñci parikkhāraṃ paṭisāmetuṃ vaṭṭatīti dīpeti. Yaṃ kiñcīti kappiyaṃ akappiyaṃ vā antamaso mātukaṇṇapiḷandhanatālapaṇṇampi. Bhaṇḍāgārikasīsenāti sīsaṅgamiva padhānaṃ yaṃ kiñci ‘‘sīsa’’nti idha upacāravasena vuccati, tathā bhaṇḍāgārikasaddopi bhāvappadhāno, bhaṇḍāgāriko bhaṇḍāgārikattaṃ sīsaṃ padhānanti visesanaparapade kammadhārayo, tena, bhaṇḍāgārikattassa padhānakaraṇenāti attho.

291-2.Avassaṃ paṭisāmiyanti avassaṃ saṅgopetabbaṃ. Vuttepīti mātāpitūhi vuttepi.

293-4. Vaḍḍhakiādayo vā rājavallabhā vā ‘‘sakaṃ parikkhāraṃ vā sayanabhaṇḍaṃ vā paṭisāmetvā dehī’’ti yadi vadanti, chandatopi bhayāpi na kareyyāti yojanā. Parikkhāranti vāsipharasuādiupakaraṇabhaṇḍaṃ. Chandatopi bhayāpīti vaḍḍhakiādīsu chandena, rājavallabhesu bhayena.

295-6. Paṭisāmituṃ vaṭṭatīti yojetabbaṃ. Saṅkantīti yādise padese ‘‘bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatī’’ti saṅkaṃ uppādenti, tādise vihārāvasathassantoti yojanīyaṃ. Vihārāvasathassāti vihārassa ca āvasathassa ca. Ratananti dasavidhaṃ ratanaṃ. Ratnasammatanti vatthādikaṃ. Nikkhipeyyāti sāmike diṭṭhe niyametvā dātuṃ ‘‘ettakā kahāpaṇā’’tiādinānurūpena mattikalañchanādinimittena vā saññāṇaṃ katvā nikkhipeyya. Gahetvānāti tādise asati attanāva gahetvā. Tādiseti ratane vā ratanasammate vā sati. Sāmikānāgamaṃ ñatvāti yadi attani āsaṅkanti, maggā okkamma nisīdiya pacchā sāmikānaṃ anāgamanaṃ viññāya. Patirūpanti ratanasammate paṃsukūlaggahaṇaṃ ratane nirussukkagamananti evarūpaṃ bhikkhūnaṃ anurūpanti.

Uggahaniddesavaṇṇanā niṭṭhitā.

38. Dūsananiddesavaṇṇanā

297.Dadatoti sasantakaṃ parasantakañca dentassa. Kuladūsanadukkaṭanti attano duppaṭipattiyā kulānaṃ dūsanaṃ pasādavināsanaṃ kuladūsanaṃ, tena dukkaṭaṃ kuladūsanadukkaṭaṃ.

298. Ettha saṅghikaṃ garubhaṇḍaṃ issarena dentassa thullaccayanti sambandho. Etthāti etesaṃ pupphādīnaṃ majjhe. Issarenāti taddhitalopena vuttaṃ, issariyena issaravatāyāti attho. Dentassāti kulasaṅgahatthāya issaravatāya dadato. Thullaccayanti kulasaṅgahatthāya dadato ‘‘kuladūsanadukkaṭa’’nti sāmaññavihitadukkaṭena saddhiṃ ‘‘pañcimāni, bhikkhave, avissajjiyāni, na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā, vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassā’’ti (cūḷava. 321) evaṃ vuttathullaccayanti attho. Aññattha thullaccayameva. Senāsanatthāya niyamitepi eseva nayo. Saṅghassa santakaṃ theyyā dentassa dukkaṭādīnīti sambandhitabbaṃ. Dentassāti vuttanayameva. Dukkaṭādīnīti kulasaṅgahatthāya dadato kuladūsanadukkaṭena saddhiṃ māsake vā ūnamāsake vā dukkaṭaṃ , atirekamāsake vā ūnapañcamāsake vā thullaccayaṃ, pañcamāsake vā atirekapañcamāsake vā pārājikanti evaṃ dukkaṭādīni hontīti attho. Aññattha dukkaṭādīneva.

299-300. Kulasaṅgahatthaṃ phalapupphūpagaṃ rukkhaṃ sabbathā ropetuñca ropāpetuñca jaggituñca na vaṭṭatīti sambandhanīyaṃ. Ca-saddo ocinituṃ ocināpetuṃ, ganthituṃ ganthāpetunti ca avuttāni ca samuccinoti. Phalapupphāni sampādanavasena upagacchatīti phalapupphūpagaṃ. Sabbathāti kappiyavohāraakappiyavohārapariyāyaobhāsanimittakammavasena sabbappakāreneva. Tattha kappiyavohāro nāma ‘‘imaṃ rukkhaṃ jāna, imaṃ āvāṭaṃ jāna, imaṃ mālāvacchaṃ jāna, ettha udakaṃ jānā’’ti vacanaṃ, sukkhamātikāya ujukaraṇañca. Tabbipariyāyena akappiyavohāro nāma. Pariyāyo nāma ‘‘paṇḍitena mālāvacchādayo ropāpetabbā, na cirasseva upakārāya saṃvattantī’’tiādivacanaṃ. Obhāso nāma kuddālakhaṇittādīni ca mālāvacche ca gahetvā ṭhānaṃ. Nimittakammaṃ nāma kuddālaudakabhājanādīnaṃ āharitvā samīpe ṭhapanaṃ. Jaggitunti vadanti udakasecanādīni katvā. Ganthanaganthāpanesu pana sabbāpi cha pupphavikatiyo veditabbā ganthimaṃ gopphimaṃ vedhimaṃ veṭhimaṃ pūrimaṃ vāyimanti. Nāmavaseneva panetesaṃ viseso veditabbo. Taṃ pana kulasaṅgahato aññatrāpi bhikkhussa kātumpi akappiyavacanena kārāpetumpi na vaṭṭati. ‘‘Evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti, tathā karohī’’tiādinā pana kappiyavacanena kārāpetuṃ vinā kulasaṅgahaṃ vaṭṭati. Ropanādīnīti akappiyapathaviyaṃ ropāpanasiñcāpanādīni, aññattha ropanādīni.

301-2. Idāni pupphadānādīsu aṭṭhasu kulasaṅgahavatthūsu avasesāni dve dassetuṃ ‘‘vuttāvā’’tiādimāha. Vuttāva micchājīvavivajjanāyaṃ vuttā eva. Jaṅghapesane vinicchayo vuccatīti pāṭhaseso. Pitaro bhaṇḍuṃ sakaṃ veyyāvaccakaraṃ ṭhapetvā gihikammesu dūtasāsanaṃ haraṇe padavārena dukkaṭanti sambandho. Sahadhammikesu vattabbameva natthīti pitādayova vuttā. Gihikammasūti visayasattamī. Padavārenāti padakkamena, pade padeti adhippāyo. Paṭhamaṃ sāsanaṃ aggahetvāpi puna vadato dukkaṭanti yojetabbaṃ. Punāti pacchā. ‘‘Ayaṃ dāni so gāmo, handa naṃ sāsanaṃ ārocemī’’ti maggā okkamantassa ca pade pade vadato ca dukkaṭanti adhippāyo. Tassa pana sāsanaṃ paṭikkhipitvā sayameva kāruññe ṭhitena gantvā attano patirūpaṃ sāsanaṃ ārocetuṃ, ‘‘mama vacanena bhagavato pāde vandathā’’tiādikaṃ gihīnaṃ kappiyasāsanaṃ harituñca vaṭṭati.

303.Abhūtārocanarūpiyasaṃvohāruggahādisāti abhūtārocanāya rūpiyasaṃvohāre ca uggahe uppannapaccaye ādisanti kathenti pakāsentīti abhūtā…pe… hādisā, taṃsadisāti vuttaṃ hoti.

304. Pitūnaṃ harāpetvā haritvāpi pupphāni vatthupūjatthaṃ dātuṃ, sesañātīnaṃ pattānaṃ vatthupūjatthaṃ dātunti yojanīyaṃ. ‘‘Harāpetvā haritvā’’ti vutte ‘‘pakkositvā pakkosāpetvā vā’’ti vuttameva siyāti na vuttaṃ. Pattānanti pakkosakena pattāpi gahitā. Vatthupūjatthanti ratanattayapūjanatthaṃ. Upāsakānampi pana sampattānaṃ vatthupūjatthaṃ dātuṃ vaṭṭatiyeva. Liṅgādipūjatthanti sivaliṅgagiṇḍubimbādipūjanatthaṃ.

305.Tathā phalanti iminā pupphe vuttaṃ sabbaṃ apadisati. Paribbayavihīnānanti paribbayaṃ pātheyyaṃ vihīnaṃ naṭṭhaṃ yesaṃ āgantukānanti samāso. Saparanti attano vissāsikā. Aṭṭhakathāyaṃ (pārā. aṭṭha. 2.436-437) pana ‘‘attano santakaṃyevā’’ti vacanaṃ thullaccayādivibhāgato mocetvā vuttaṃ.

306. Sammatena deyyanti yojanā. Deyyanti catutthabhāgaṃ dātabbaṃ. Itarena tu apaloketvā dātabbanti sambandhitabbaṃ. Itarena tu asammatena pana.

307.Paricchijjāti ‘‘ettakāni phalāni dātabbānī’’ti evaṃ phalaparicchedena vā ‘‘imehi rukkhehi dātabbānī’’ti evaṃ rukkhaparicchedena vā paricchinditvā. Tatoti paricchinnaphalato rukkhato vā. Yācamānassa gilānassetarassa vāti sambandhanīyaṃ. Rukkhāva dassiyāti ‘‘idha phalāni sundarāni, ito gaṇhathā’’ti avatvā ‘‘ito gahetuṃ labbhatī’’ti rukkhā vā dassetabbā.

308. Idāni aṭṭhasu pupphādīnaṃ catunnaṃ vinicchayaṃ dassetvā yathāvuttaphalapupphavinicchayaṃ avasesesu catūsu apadisanto ‘‘sirīsā’’tiādimāha. Sirīsacuṇṇakasavādicuṇṇeti kasāvaṃ yaṃ kiñci ādi yassa, tameva cuṇṇaṃ, sirīsacuṇṇañca kasāvādicuṇṇañcāti samāso. ‘‘Sirīsacuṇṇaṃ vā aññaṃ vā kasāva’’nti hi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.436-437) vuttaṃ. ‘‘Kasāvādī’’ti vattabbe rassena vuttaṃ. Sesesūti veḷuādīsu tīsu. Pāḷiyā avuttassāpi aṭṭhakathāyaṃ vuttattā āha ‘‘paṇṇampettha pavesaye’’ti. Etthāti pupphādīsūti.

Dūsananiddesavaṇṇanā niṭṭhitā.

39. Vassūpanāyikaniddesavaṇṇanā

309-310. Purimikā pacchimikā iti vassūpanāyikā duveti sambandho. Āsāḷhipuṇṇamāya anantare pāṭipadadivase upagantabbā pacchimikāya pure bhavāti purimā, sā eva purimikā. Tato pacchā bhavā aparāya puṇṇamāya anantare pāṭipadadivase upagantabbā pacchimikā. Upanayanaṃ pāpuṇanaṃ upagamanaṃ upanāyikā, vassanti vuṭṭhi, idha pana vassakālaṃ ‘‘vassa’’nti upacārena gahetvā tattha vāso upacāreneva ‘‘vassa’’nti vuccati, vassassa vassāvāsassa upanāyikā vacībhedavasena vā ālayakaraṇavasena vā upagamanaṃ vassūpanāyikā. Tattha ālayapariggāho ca vacībhedo cāti purimikā vassūpanāyikā duve, ālayapariggāho ca vacībhedo cāti pacchimikā vassūpanāyikā duvebhi sambandhitabbaṃ. Tatthāti tāsu dvīsu. Tadubhayaṃ dassetuṃ ‘‘ediso’’tiādi vuttaṃ. So ālayapariggāho ca vacībhedo ca ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemi, idha vassaṃ upemī’’ti ediso, etādisoti attho. Ettha ca kamuppattianādarā vacībhedo paṭhamaṃ vutto. Ubhayathā vassaṃ upagantuṃ vaṭṭati. Teneva aṭṭhakathāyaṃ (vi. saṅga. aṭṭha. 179; mahāva. aṭṭha. 207) ‘‘sacepi ‘idha vassaṃ vasissāmī’ti ālayo atthi, asatiyā pana vassaṃ na upeti, gahitasenāsanaṃ suggahitaṃ, chinnavasso na hoti, pavāretuṃ labhatiyeva, vināpi hi vacībhedaṃ ālayakaraṇamattenapi vassaṃ upagatameva hotī’’ti vuttaṃ. Nāvāsatthavajesu pana pariyesitvā senāsanaṃ alabhantena ālayakaraṇamatteneva upagantabbaṃ. Upagacchantena ca vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhāpetvā upagantabbaṃ. Ālayapariggahe ālayaṃ dassetuṃ ‘‘cittuppādettha ālayo’’ti āha. Etthāti dvīsu.

311.Tadahūti tasmiṃ vassūpanāyikadivase. Jānanti ‘‘ajja vassūpanāyikā’’ti jānanto, anupagacchatotimassa visesanaṃ.

312.Dutiyanti pacchimikaṃ. Anupagatoti kenaci antarāyena purimikaṃ anupagato. Temāsanti purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ. Vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvāpi tadaheva sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattentassāpi anāpatti.

313-5. Mātāpitūnaṃ pañcannaṃ sahadhammikānañca atthāya gilānatadupaṭṭhākabhattaṃ osadhañca esissaṃ vā pucchissāmi vā upaṭṭhissaṃ vā gantvā ahaṃ nābhirataṃ vūpakāsessaṃ vā kukkuccaṃ vinodanañca diṭṭhiṃ vivecanañca garukādikaṃ vuṭṭhānaṃ vāpi ussukkaṃ vāpi karissaṃ vāpi kāressaṃ vāpīti evamādinā sattāhakiccena pahitepi vā apahitepi vā gantuṃ labbhanti yojanā.

Ettha pana labbhamānakavasena yojetvā vakkhamānanayena attho veditabbo. Mātādisutiyā teyeva gilāna-saddena gayhanti, tesaṃ upaṭṭhākā tadupaṭṭhākā, gilānā ca tadupaṭṭhākā ca, tesaṃ bhattanti samāso. Osadhanti tesaṃyeva gilānānaṃ bhesajjaṃ. Esissanti pariyesissāmi. Pucchissāmīti teyeva sattajane gilāne pucchissaṃ. Upaṭṭhissanti teyeva gilāne upaṭṭhahissāmi. Abhiramatīti abhirato, visabhāgarūpādidassanena sāsane na abhirato nābhirato. Abhiramaṇaṃ vā abhirataṃ, natthi abhiratamassāti nābhirato, taṃ. Sahadhammikesu yo nābhirato, taṃ vūpakāsessaṃ vikkhepaharaṇatthaṃ aññattha nayissāmi. Kukkuccanti pañcannaṃyeva uppannaṃ vinayakukkuccaṃ. Kitakayoge vikappena dutiyā. Diṭṭhinti tesaṃyeva micchādiṭṭhiyā. Garukamādikanti garukaṃ ādi yassāti viggaho. Ādi-saddena sāmaṇerānaṃ vassapucchanaṃ, sikkhāsamādayitukāmatā, tajjanīyādikammakaraṇaṃ saṅgahitaṃ. Vuṭṭhānanti bhikkhuno garukāpattiyā parivāsamānattadānādīhi vuṭṭhānaṃ. Ussukkanti vassapucchanādiussukkaṃ. Evamādināti ettha ādi-saddena diṭṭhigatādīnaṃ dhammakathākaraṇādiṃ saṅgaṇhāti. Gantuṃ labbhanti ettha gacchantena antoupacārasīmāyaṃ ṭhiteneva ‘‘antosattāhe āgacchissāmī’’ti ābhogaṃ katvā gantabbaṃ. Sace ābhogaṃ akatvā upacārasīmaṃ atikkamati, chinnavasso hotīti vadanti. Sattāhakiccenāti sattāhassa labbhamānakaṃ vuttaṃ vakkhamānañca saṅghakammādi kiccaṃ sattāhakiccaṃ. Sattamaaruṇamattasseva vihāre uṭṭhāpanīyattā sattāhassa sākallena gahaṇaṃ.

316.Saṅghakamme vajeti saṅghassa kicce uposathāgārādīsu senāsanesu vā cetiyachattavedikādīsu vā antamaso puggalikasenāsanesu vāpi kattabbanimitte vajeyyāti attho. Dhammasavanatthaṃ nimantito vāpi vaje, garūhi pesito vāpi vaje, garūnaṃ passituṃ vāpi vajeti yojetabbaṃ. Nimantitoti ettha sace paṭhamaṃyeva katikā katā hoti, ‘‘asukadivasaṃ nāma sannipatitabba’’nti nimantitoyeva nāma hoti. Garūhīti ācariyupajjhāyehi. Pahitoti bhaṇḍadhovanādiatthāya pesito. Passitunti agilānepi.

317. Bhaṇḍa…pe… dassane na vajeti yojanīyaṃ. Etthāpi nimittatthe sattamī. Bhaṇḍaṃ nāma cīvaraṃ. Ñātī mātāpitūhi aññe. Upaṭṭhākā upāsakā. ‘‘Ajjeva āgamissa’’nti adūrago na pāpuṇeyya, labbhanti sambandho. Labbhanti imassa apāpuṇanaṃ vuttakammaṃ. Ajjevāgamissanti sāmantavihāraṃ gantvā puna āgacchantassa antarāmagge sace aruṇuggamanaṃ hoti, vassacchedopi na hoti, ratticchedadukkaṭañca natthīti vadanti.

318.Sesañātīhīti mātāpitūhi avasesañātīhi. Niddisitvāvāti dānadhammasavanādīni. ‘‘Pahite pesite’’ti cettha ‘‘labbha’’nti anuvattanīyaṃ.

319.Attano antarāye satīti corasarīsapavāḷajīvitabrahmacariyantarāye, antamaso bhesajjālābhapatirūpaupaṭṭhākālābhepi. ‘‘Vassacchedakāraṇampi sattāhakaraṇīyaṃ siyā’’ti keci porāṇā vadanti, taṃ yuttaṃ viya dissati, sabbathā vassacchedena bahi vāsāya anuññātakāraṇaṃ sattāhamattaṃ bahi vītināmetvā antovihāreyeva vāsena vassacchedākāraṇaṃ kathaṃ nāma na siyāti. Chinnavasso no pavārayeti sambandho.

320. ‘‘Asenāsanikenā’’ti imināva viññāyamānatthattepi ‘‘ajjhokāse cā’’ti vacanaṃ ‘‘ahaṃ abbhokāsiko, kiṃ me senāsanenā’’ti vāsānivattanatthaṃ vuttaṃ. Rukkhassa susireti suddhe rukkhasusire. Mahantassa pana susirassa anto padaracchadanakuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati. ‘‘Viṭapepi aṭṭakaṃ bandhitvā’’tiādi vuttanayameva. Tathā chattacāṭīsupi tadanurūpena veditabbaṃ. Chavakuṭi nāma ṭaṅkitamañcādibhedā kuṭi. Tattha ṭaṅkitamañco nāma dīghe mañcapāde majjhe vijjhitvā aṭaniyo pavesetvā kato, catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā katampi ṭaṅkitamañco.

321.Asenāsanikenāti yassa tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhanaṃ senāsanaṃ natthi, tena. Idaṃ pana vacībhedaṃ katvā adhiṭṭhānaṃ sandhāya vuttanti vadanti, tadayuttaṃ, tathā ca sati nāvādīsu viya visuṃ vidhānena bhavitabbanti. Nāvāsatthavajūpagoti iminā asenāsanikena nāvādīsu vassaṃ upagantuṃ vaṭṭatīti dīpeti. Tattha ca kuṭikaṃ pariyesitvā labhantena tattha pavisitvā vihārābhāvato ‘‘vihāre’’ti avatvā ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ, alabhantena ālayo kātabbo. Pavāretuñcāti ca-saddena vassacchedanimittāya āpattiyā abhāvaṃ sampiṇḍeti. ‘‘Vaje satthe nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti, pavāretuñca labbhatī’’ti (mahāva. aṭṭha. 203) aṭṭhakathāyaṃ vuttaṃ. Vassacchedeti ca ‘‘anujānāmi, bhikkhave, yena vajo tena gantu’’nti (mahāva. 203) vuttattā, satthassa nāvāya ca gamanasabhāveneva ṭhitattā ca vassūpagataṭṭhāne avasitvā aññattha gamanamattaṃ sandhāya vuttanti veditabbaṃ.

Vassūpanāyikaniddesavaṇṇanā niṭṭhitā.

40. Avebhaṅgiyaniddesavaṇṇanā

322-5. Ārāmā…pe… mattikabhaṇḍānīti ete pañca avibhājiyāti sambandhitabbaṃ . Pañcāti ‘‘ārāmārāmavatthūni eka’’ntiādinā rāsivasena pañca, sarūpavasena panetāni paṇṇaṃ tiṇe pakkhipitvā pañcavīsatividhāni honti. Tathā cāha –

‘‘Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.

‘‘Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayī’’ti. (cūḷava. aṭṭha. 321);

Tattha ārāmo nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva patiṭṭhānokāso, vinaṭṭhesu vā tesu porāṇakabhūmibhāgo. Vihāro nāma pāsādādi yaṃ kiñci senāsanaṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā katakumbhī. Kaṭāhādīsupi eseva nayo. Ettha bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Rāsiṃ apekkhitvā eteti pulliṅganiddeso. Avibhājiyāti mūlacchejjavasena avebhaṅgiyā. Parivattanavasena pana paribhuñjantassa vissajjentassa ca anāpatti. Avissajjiyāni cāti ca-saddena avebhaṅgiyāni cāti avuttaṃ sampiṇḍeti.

326-8. Ekantagarubhaṇḍattā ādito tayo rāsī ṭhapetvā catuttharāsito paṭṭhāya garubhaṇḍāgarubhaṇḍe vibhajituṃ ‘‘vallī’’tiādi āraddhaṃ. Aḍḍhabāhumattāpi valli ca aṭṭhaṅgulāyato veḷu ca muṭṭhimattampi tiṇādi ca ekampi paṇṇañca pākatā vā pañcavaṇṇā vā tālapakkappamāṇāpi mattikā ca tālapakkappamāṇāpi sudhā ca tālapakkappamāṇāpi kaṅguṭṭhaādikā ca dinnā vā tatthajātakā vā saṅghikā rakkhitā abhājiyā, rajjuyottādi ca dinnā saṅghikā abhājiyāti yojanā. Veḷu pariṇāhato paṇṇasūcidaṇḍamatto gahetabbo. Tiṇaṃ muñjaṃ pabbajañca ādisaddasaṅgahitaṃ ṭhapetvā avasesaṃ yaṃ kiñci tiṇaṃ. Paṇṇo aṭṭhaṅgulappamāṇo rittapotthako garubhaṇḍameva. Pākatāti pakatiyā jātā. Pañcavaṇṇāti rattasetādipañcavaṇṇā. Sudhākaṅguṭṭhādayo mattikaggahaṇena gahitā. Kaṅguṭṭhaādikāti ādi-saddena sajjurasajātihiṅgulakādīnaṃ gahaṇaṃ. Dinnāti saṅghassa dinnā. Tatthajātāti saṅghikabhūmiyaṃ jātā. Rajjuyottādīti suttamakacivākanāḷikerahīracammamayā rajju ca yottādi ca. Ādi-saddena makacivākādike vaṭṭetvā katā ekavaṭṭā gahitā. Byatirekavasena panettha catuttharāsimhi itare bhājiyāti veditabbā. Saṅghike kamme, cetiyassa vā kamme niṭṭhite bhājiyāti yojanīyaṃ.

329. Lohabhaṇḍesu bhikkhusāruppaṃ pattādi vā tathā vippakatākataṃ lohabhaṇḍaṃ tathā pādagaṇhakaṃ vārakaṃ bhājiyanti yojanā. Pattādīti ayopatto ayathālakaṃ tambalohathālakaṃ añjanisalākā kaṇṇamalaharaṇī sūci paṇṇasūci khuddako pipphalako khuddakaṃ ārakaṇḍakaṃ kuñcikā tāḷādi. Vippakatanti apariniṭṭhitaṃ. Akatanti sabbaso akataṃ. Pādagaṇhakanti sīhaḷadīpe pādagaṇhanakaṃ. Pādo nāma catutthaṃso, magadhanāḷiyā pañcanāḷimattā. Magadhanāḷi ca nāmesā ūnapañcapasatā veditabbā. Tathā ghaṭako telabhājanañca. Yāya vāsiyā ṭhapetvā dantakaṭṭhacchedanaṃ vā ucchutacchanaṃ vā aññaṃ mahākammaṃ kātuṃ na sakkā, ayaṃ bhājiyā. Sammuñjanidaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattameva, yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ, ayaṃ bhājanīyā. Tipukoṭṭakaupakaraṇesu tipucchedanakasatthakaṃ suvaṇṇakārūpakaraṇesu suvaṇṇacchedanakasatthakaṃ cammakāraupakaraṇesu cammachindanakaṃ khuddakasatthaṃ nahāpitatuṇṇakāraupakaraṇesu ṭhapetvā mahākattariṃ mahāsaṇḍāsañca mahāpipphalakañca sabbāni bhājanīyabhaṇḍāni. Tathā kuñcikā. Vuttavipallāsena pana lohabhaṇḍe abhājiyāti veditabbā.

330.‘‘Veḷumhī’’tiādinā dārubhaṇḍāni dasseti. Dārubhaṇḍena pana saṅgahetvā sabbāpi dāruveḷucammupāhanādivikati veditabbā. Chattadaṇḍo ca salākā cāti dvando. Upāhanāya daṇḍako upāhanadaṇḍako.

331.Anuññātavāsidaṇḍoti anuññātavāsiyā daṇḍo. Araṇañjanisiṅgādīti ādi-saddena añjanisalākā chattaṃ muṭṭhipaṇṇaṃ upāhanā dhammakaraṇo pādagaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo lābukatumbaṃ lābukaghaṭo visāṇatumbanti idaṃ saṅgaṇhāti.

332. Yathāvuttato aññaṃ dārubhaṇḍesu garubhaṇḍaṃ. Mattikāmayo pādaghaṭako bhājiyoti yojanā. Pādaghaṭakoti pādassa pahonako ghaṭako. Iminā mattikābhaṇḍaṃ upalakkheti, tasmā patto thālakaṃ kuṇḍikāti imāni bhājanīyāni, vuttāvasesā abhājiyā.

333-4. Garunā garubhaṇḍañca thāvarañca parivatteyya, thāvarena ca thāvarampi parivatteyyāti yojetabbaṃ. Garunā mañcapīṭhādinā. Thāvaranti ārāmādi paṭhamarāsidvayaṃ. Tathā katvā ca bhuñjitunti evañca parivattetvā tato ābhataṃ kappiyabhaṇḍaṃ paribhuñjeyyāti attho, vidhimhi ayaṃ tuṃpaccayo. Phātikammena vallādiṃ gaṇheti sambandhanīyaṃ. Phātikammaṃ nāma samakaṃ vā atirekaṃ vā tadagghanakaṃ vā vaḍḍhikammaṃ. Sesanti paṭhamarāsittikanti.

Avebhaṅgiyaniddesavaṇṇanā niṭṭhitā.

41. Pakiṇṇakaniddesavaṇṇanā

335. Sadvārabandhane sodukkhalakapāsake ṭhāne divā sayantena parivattakaṃ dvāraṃ bandheyyāti sambandho. Dvārañca dvārabandhanañca dvārabandhanāni majjhepadalopavasena, bandhana-saddeneva vā dvārabāhā vuccanti, saha dvārabandhanehīti sadvārabandhanaṃ, ṭhānaṃ. Heṭṭhā udukkhalakañca upari pāsako ca, saha udukkhalapāsakehīti samāso. Tādise ṭhāne pākārādiparikkhepena bhavitabbanti parikkhitteti viññāyati. So ca uccato sahaseyyappahonake vuttanayoti vadanti . Sayantenāti pāde bhūmito mocetvā nipajjantena. Parivattakanti saṃvaraṇavivaraṇavasena ito cito ca parivattanayoggaṃ. Dvāranti antamaso dussasāṇidvārampi. Bandheyyāti sabbantimena vidhinā yāvatā sīsaṃ na pavisati, tāvatāpi bandheyya, saṃvareyyāti vuttaṃ hoti.

336.Ābhogo cāpīti ‘‘esa jaggissatī’’ti ābhogo cāpi. Ca-saddena ‘‘dvāraṃ jaggāhī’’ti vacanampi samuccinoti. Savase taṃ ākāraṃ vināti sassa attano vase āyatte ṭhāne, yattha pana bahūnaṃ sañcaraṇattā dvāraṃ saṃvutampi saṃvutaṭṭhāne na tiṭṭhati, dvāraṃ alabhantā pākāraṃ abhiruhitvāpi vicaranti, tādise pariveṇe saṃvaraṇakiccaṃ natthi. Atha vā sassa vaso āyatto, na yakkhādīnaṃ tehi gahitakattassa, bandhitvā nipajjāpitattassa ca abhāvenāti savaso. Tasmiṃ sati pubbe vuttadvāraṃ saṃvaraṇaābhogakaraṇavacanasaṅkhātaṃ ākāranti attho.

337.Ratanānīti muttādīni dasavidhāni. Tattha pana jātiphalikaṃ upādāya sabbopi maṇi veḷuriyopi lohitaṅko masāragallo ca dhotāpi adhotaviddhāpi anāmāsā, kācamaṇi ca pānīyasaṅkho dhoto adhotopi āmāsā, silā dhotaviddhā suvaṇṇena saddhiṃ pacitā muggavaṇṇā ca anāmāsā. Cetiyagharagopakānaṃ suvaṇṇacetiye kacavarameva harituṃ vaṭṭati. Ārakūṭalohampi jātarūpagatikameva. Itthirūpānīti antamaso piṭṭhamayaitthirūpānipi. Dhaññanti antamaso tatthajātakampi magge pasāritampi sattavidhaṃ dhaññaṃ. Kīḷāvasena aparaṇṇāni tālaphalādīnipi anāmāsāni, pasāritampi na maddantena gantabbaṃ, asati magge maggaṃ adhiṭṭhāya gantabbaṃ. Itthipasādhananti antamaso piḷandhanatthāya ṭhapitaṃ nivāsanatālapaṇṇamuddikampi.

338.Sitthatelodatelehīti madhusitthakaniyyāsādīsu yena kenaci telamissakasilesena ca udakamissakatelena ca. Phaṇahatthaphaṇehīti phaṇamiva phaṇaṃ, aṅgulīhi phaṇakiccakaraṇena hatthoyeva phaṇaṃ hatthaphaṇaṃ, dantamayādi yaṃ kiñci phaṇañceva hatthaphaṇañcāti dvando. Osaṇṭheyyāti olikhitvā sannisīdāpeyya.

339. Ekapāvuraṇā vā ekattharaṇā vā na tuvaṭṭayuṃ, ekamañce na tuvaṭṭayunti yojanā. Ekaṃ pāvuraṇaṃ ekaṃ attharaṇaṃ etesanti viggaho. Na tuvaṭṭayunti na nipajjeyyuṃ. Ekasmiṃ bhājane vāpi na bhuñjeyyunti yojetabbaṃ.

340. Manussānaṃ pamāṇaṅgulena aṭṭha aṅgulāni yassa, adhikena sahitaṃ aṭṭhaṅgulanti samāso. Lasuṇaṃ magadhesu jātaṃ āmalakabhaṇḍikaṃ lasuṇaṃ na khādeyyāti sambandho. Na akallakoti agilāno.

341. Hīnukkaṭṭhehi jātiādīhi ukkaṭṭhaṃ vā hīnaṃ vā ujuṃ vā aññāpadesena vā davā vade, dubbhāsitanti sambandho. Jātiādīhīti jātināmagottakammasippaābādhaliṅgakilesaāpattiakkosehi . Ukkaṭṭhanti jātyādīhiyeva ukkaṭṭhaṃ upasampannaṃ anupasampannaṃ vā. Davāti keḷihasādhippāyatāya. Ujuṃ vāti ‘‘caṇḍālosī’’tiādinā nayena. Aññāpadesena vāti ‘‘santi idhekacce caṇḍālā’’tiādinā nayena.

342.Dīghe nakheti maṃsappamāṇato. Dīghe keseti dvaṅgulato. Sacepi na dīghā, dumāsato ekadivasampi atikkāmetuṃ na labhati. Dīghe nāsalometi nāsato bahi nikkhante. Vīsatimaṭṭhanti vīsatiyā nakhānaṃ maṭṭhañca. Sambādheti ubhosu upakacchakesu, muttakaraṇe ca lomahāraṇañca na labbhāti sambandhanīyaṃ. Na labbhāti ete maṭṭhādayo na labbhantīti attho, nipāto vā labbhāti. Ābādhappaccayā pana sambādhe lomaṃ saṃharituṃ vaṭṭati.

343. Saṅghuddiṭṭhaṃ vā saṅghikaṃ vā sayanāsanaṃ yathāvuḍḍhaṃ na bādheyyāti yojanā. Saṅghassa uddiṭṭhaṃ saṅghuddiṭṭhaṃ, saṅghaṃ uddissa katanti adhippāyo. Yo yo vuḍḍho yathāvuḍḍhaṃ, vuḍḍhappaṭipāṭiyāti attho. Na bādheyyāti na paṭibāheyya. Allapādā nāma yehi akkantaṭṭhāne udakaṃ paññāyati. Sayanāsananti mañcapīṭhādi, iminā paribhaṇḍakatā bhūmītipi upalakkhitā. Sudhotapādakaṃ vāpi saupāhano tathevāti sambandho. Sudhotapādakanti dhotapādeheva akkamitabbaṭṭhānaṃ. Dhotā pādā yassa akkamanassāti kiriyāvisesanasamāso. Yadi pana tattha nevāsikā adhotapādehipi vaḷañjenti, tatheva vaḷañjetuṃ vaṭṭati. Tathevāti paribhaṇḍakataṃ bhūmiṃ senāsanaṃ vā nakkameti attho.

344.Saṅghāṭiyāti adhiṭṭhitasaṅghāṭiyā. Pāde pariggahetvā āsanaṃ pallattho, pallatthaṃ karotīti pallatthātidhātussa pallattheti rūpaṃ. Vihārepi antaragharepi pallatthikāya na nisīdeyyāti adhippāyo, parikammakataṃ bhittādinti yojanā. Parikammakatanti setavaṇṇena vā cittakammena vā kataparikammaṃ. Ādi-saddo dvāravātapānādiṃ saṅgaṇhāti. Na apassayeti cīvarādinā appaṭicchādetvā apassayanaṃ na kareyya. No na ācameti neva na ācame, ācameyyāti attho. Dve paṭisedhā pakatiyatthaṃ gamentīti. Santeti iminā udake asante anāpattīti dīpeti.

345.Akappiyasamādāneti bhikkhūnaṃ sāmaṇerānaṃ akappiye samādāne. Davāti nipāto , kīḷādhippāyenāti attho. Silāpavijjhaneti antamaso hatthayantenapi sakkharikāyapi khipane. Sabhāgāya desanāya āvikamme ca dukkaṭanti yojetabbaṃ. Sabhāgāyāti vatthuvasena samāno bhāgo etissā āpattiyāti viggaho. Ca-saddo tādisiyā paṭiggahaṇamattaṃ samuccinoti.

346.Paṭissavo nāma ‘‘ubhopi mayaṃ idha vassaṃ vasissāma, ekato uddisāpemā’’tiādipaṭijānanaṃ, tassa visaṃvādo pacchā akaraṇaṃ paṭissavavisaṃvādo, tasmiṃ, nimittatthe bhummaṃ. Suddhacittassāti kathanasamaye ‘‘karissāmī’’ti evaṃ pavattacittassa. Itarassāti aññassa asuddhacittassa.

347.Kicceti sukkhakaṭṭhādiggahaṇakicce sati eva porisaṃ purisappamāṇaṃ abhiruheyyāti sambandho. Āpadāsūti vāḷamigadassanādīsu.

348. Parissāvanaṃ vināti sambandho. Addhānanti heṭṭhimantena addhayojanasaṅkhātaṃ addhānaṃ. Sace na hoti parissāvanaṃ vā dhammakaraṇo vā, saṅghāṭikaṇṇopi adhiṭṭhātabbo. Yācamānassāti parissāvanaṃ yācantassa.

349. Ābādhappaccayā aññatra sesaṅge ca attaghātane ca dukkaṭanti yojanā. Sesaṅgeti aṅgajātato kaṇṇanāsādiavasese avayavacchedane. Attaghātaneti āhārupacchedādinā attano māraṇe.

350. Tūlikāya kayiramānaṃ itthipurisādikaṃ cittañca potthakañca kaṭṭhādīsu kayiramānaṃ cittapotthakāni, tāniyeva rūpānīti samāso. Jātakādīni pana parehi kārāpetuṃ labbhanti. Mālākammādīni sayampi kātuṃ labbhanti. Ārāmāraññagehesu bhuñjantaṃ na uṭṭhāpeyyāti yojetabbaṃ. Vihārasaṅkhāto ārāmo ca araññañca antaragharasaṅkhātaṃ gehañcāti dvando. ‘‘Ārāma…pe… gehesū’’ti vattabbe e-kārassa a-kārakaraṇena gāthābandhavasena vuttaṃ. Okāse kate pana ‘‘pavisathā’’ti vutte ca pavisitabbaṃ upanisīditabbañca.

351. Pumayuttāni yānāni ca sivikañca hatthavaṭṭakañca pāṭaṅkiñca abhiruhituṃ gilānassa kappateti sambandho. Pumayuttānīti assagavādipurisayuttāni, na dhenuyuttāni, sārathi pana itthī vā hotu puriso vā, vaṭṭati. Hatthavaṭṭakepi eseva nayo, yānānīti rathasakaṭādīni, sivikanti pīṭhakasivikaṃ, pīṭhakayānanti attho. Pāṭaṅkīti andolikā. Gilānassāti ettha gilāno nāma na appakenapi sīsābādhādimattena veditabbo, yo pana na sakkoti vinā yānena gantuṃ, evarūpo veditabbo. Tathā hi yānaṃ anujānantena bhagavatā kosalesu janapadesu bhagavantaṃ dassanāya sāvatthiṃ gacchantaṃ aññataraṃ gilānaṃ bhikkhuṃ gantumasakkuṇeyyatāya aññatarasmiṃ rukkhamūle nisinnaṃ disvā manussehi taṃ pavattiṃ ñatvā ‘‘ehi, bhante, gamissāmā’’ti vutte ‘‘nāhaṃ, āvuso, gamissāmi, gilānomhī’’ti vuttavatthusmiṃ (mahāva. 253) anuññātaṃ, tathā vadanto ca so bhikkhu gamanupacchedasādhakameva gelaññaṃ sandhāyāhāti viññāyati adhippetatthanipphattiyā upacchinnattā, apica yānena ekaparicchedāya upāhanāya paricchedaṃ ṭhapentena aṭṭhakathācariyena ‘‘gilānena bhikkhunā saupāhanenāti ettha gilāno nāma yo na sakkoti anupāhanena gāmaṃ pavisitu’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 256) vuttaṃ, tasmā yathāvuttagilānova gilānoti niṭṭhamettha gantabbaṃ.

352.Davaṃkaraṇeti keḷiyā karaṇe. Aññassāti antamaso dussīlassāpi. Upalāḷaneti ‘‘pattaṃ dassāmi, cīvaraṃ dassāmī’’tiādinā.

353. Vivaritvā na dassayeti sambandhanīyaṃ. bhikkhuniyo.

354.Ovādanti bhikkhunīhi terasiyaṃ vā cātuddasiyaṃ vā āgantvā uposathaṃ pucchitvā ‘‘cātuddaso’’tiādinā bhikkhunā ācikkhite puna tāhi uposathadivase samāgantvā ovādūpasaṅkamanayācanaṃ, taṃ pātimokkhuddesakassa ārocetvā tena katasanniṭṭhānaṃ gahetvā pāṭipade paccāharitabbanti ajānanakaṃ bālañca tathā kātuṃ asamatthaṃ gilānañca pāṭipade gantukāmaṃ gamiyañca vajjetvā aññassa gahaṇapaccāharaṇāni akātuṃ na vaṭṭati. Tena vuttaṃ ‘‘na gaṇhato’’tiādi.

355.Lokāyatanti niratthakakāraṇappaṭisaṃyuttaṃ titthiyasatthaṃ. Tiracchānavijjā ca imināva upalakkhitā. Na vāceyyāti paresaṃ na vāceyya. Imināva attano pariyāpuṇanampi paṭikkhittaṃ lokāyatatiracchānavijjāti ca rāgadosamohavaḍḍhāni buddhādigarahitā saggamokkhānaṃ tiro tiriyato añcitā gatā pavattā kabbanāṭakādikā sabbāpi vijjā anulomavasena vā vinayapariyāyaṃ patvā garuke ṭhātabbanti vinayayuttitopi saṅgahitāti veditabbā. Evañca no garūnamupadeso. Peḷāyapīti yattha pātiṃ ṭhapetvā sukhino bhuñjanti, tambalohena rajatena vā katāya tāya āsittakūpadhānasaṅkhātāya peḷāya ṭhapetvā.

356. Pārutañca nivāsanañca, gihīnaṃ hatthisoṇḍādivasena pārutanivāsanaṃ yassa pārupanassa nivāsanassāti kiriyāvisesanasamāso . Gihipārutanivāsanaṃ na pārupe na nivāseyyāti sambandho. Saṃvelliyaṃ na nivāseyyāti mallakammakarādayo viya kacchaṃ katvā na nivāseyya. Evaṃ nivāsetuṃ gilānassāpi maggappaṭipannassāpi na vaṭṭati. Yampi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari lagganti, na vaṭṭati. Evaṃ apārupitvā anivāsetvā ca nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetabbañca, tathā apārupitvā anivāsetvā ca ārāme vā antaraghare vā anādarena yaṃ kiñci vikāraṃ karontassa dukkaṭaṃ. Dāyanti vanaṃ. Nālimpayeyyāti ‘‘sabbūpakārāni vinassantū’’ti vā khiḍḍādhippāyena vā nālimpayeyya.

357. Vaḍḍhiṃ no payojaye aññātakappavārite no yāceti yojanā. Aññassāti sahadhammikassāpi. Katipāhaṃ bhutvā vāti yojanīyaṃ. Punoti nipāto.

358. Daṇḍinaṃ ñatvā vā añatvā vā uddissa rakkhaṃ yācane daṇḍite daṇḍo assa gīvāti yojanā. Daṇḍaṃ gaṇhatīti paccayantassa daṇḍinaṃ daṇḍaggahaṇanti attho. Uddissāti ‘‘amhākaṃ vihāre asukena ca asukena ca idaṃ nāma kata’’nti, ‘‘karissa’’nti vā evaṃ atītaṃ vā anāgataṃ vā ārabbha. Yācaneti vohārikesu yācane sati. Daṇḍiteti tehi daṇḍe gahite so daṇḍo assa yācakassa bhikkhuno gīvā, iṇaṃ hotīti attho. Vohārikehi pana ‘‘kenā’’ti vutte ‘‘asukenāti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha, kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍañca maṃ āharāpethā’’ti vattabbaṃ . Evaṃ anodissa ācikkhaṇā hoti, sā vaṭṭati. Pārājikādikāti pārājikathullaccayadukkaṭāni.

359.

‘‘Harantesu parikkhāraṃ,

Coro coroti bhāsite;

Anatthāyesaṃ gaṇhante’’ti. –

Pāṭhehi bhavitabbaṃ. Evañhi sati ‘‘harantesū’’ti bahuvacanena saha ghaṭate. Parikkhāraṃ harantesu esaṃ anatthāya ‘‘coro coro’’ti bhāsite daṇḍaṃ gaṇhante tattakaṃ assa gīvāti yojetabbaṃ. Harantesūti coresu gahetvā gacchantesu. Esanti corānaṃ. Gaṇhanteti vohārikajane gaṇhante. Yattakaṃ gahitaṃ, tattakaṃ assa bhikkhuno gīvā, bhaṇḍadeyyaṃ hotīti attho.

360. Pākārakuṭṭānaṃ bahi vaḷañje vāpi vīhādināḷikerādiropime harite vāpi vighāsuccārasaṅkāramuttaṃ nāvalokiya chaḍḍeyya, dukkaṭanti sambandho. Vaḷañje nāvalokiyāti ca iminā oloketvā vā avaḷañje vā vighāsādīni chaḍḍentassa anāpattīti dīpeti. Vīhi ādi yesaṃ sāliādīnaṃ te vīhādayo, nāḷikero ādi yesaṃ ambapanasādīnaṃ te nāḷikerādayo, vīhādayo ca nāḷikerādayo cāti dvando, tesaṃ ropo, tena nibbattaṃ vīhādi…pe… ropimaṃ. Hariteti haritaṭṭhāne. Vighāso nāma ucchiṭṭhodakacalakādi.

361. Dhammayuttampi naccañca gītañca vāditañca yojāpetuñca payojetuñca payuttāni passituñca ‘‘upahāraṃ karomā’’ti vutte sampaṭicchituṃ vā na labbhanti sambandho. Dhammayuttampīti ratanattayaguṇūpasaṃhitatāya antamaso dhammena puññena saṃyuttampi. Naccanti antamaso morasukamakkaṭādīnaṃ naccampi. Gītanti antamaso gītassa pubbabhāge kayiramānaṃ dantagītampi. Vāditanti antamaso udakabherivāditampi. Yojāpetunti aññehi kārāpetuṃ. Payojetunti attanā kātuṃ. Āyatakena gītassarena dhammampi bhāsituṃ na vaṭṭati. Payuttānīti parehi yehi kehici katāni. Passitunti iminā anolocanadassanampi gahitanti sotuntipi attho viññāyati. Antarārāme ṭhitassa passato anāpatti. Vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passatopi āpattiyeva. Yena kenaci karaṇīyena gataṭṭhāne passati, suṇāti vā, anāpatti. Sampaṭicchitunti ‘‘sādhū’’ti sampaṭicchituṃ. ‘‘Upahārakaraṇaṃ nāma sundara’’nti vattuṃ vaṭṭati. -saddo samuccaye.

362. ‘‘Kīḷatthaṃ kataṃ rājāgāra’’ntiādinā sambandhitabbaṃ. Cittena vicittakaṃ āgāraṃ cittāgārakaṃ.

363. Āsanena nave na paṭibāheyyāti yojanā. Āsanenāti āsanato. Na paṭibāheyyāti na uṭṭhāpeyya. Uṇhe cīvaraṃ na nidaheyyāti yojanīyaṃ. Na nidaheyyāti adhikaṃ na nidaheyya. Garunāti ācariyupajjhāyena. Paṇāmitoti ‘‘mā idha pavisā’’tiādinā nikkaḍḍhito.

364. Sattahi āpattīhi ca bhikkhuṃ vāpi aññeneva ca upāsakaṃ vāpi parammukhā akkosane dukkaṭanti yojetabbaṃ. Āpattīhi cāti ca-saddo avadhāraṇe. Aññeneva cāti ettha eva cāti nipātasamudāyo, eko eva vā avadhāraṇe, vuttato aññeneva ‘‘asaddho’’tiādināti attho. Parammukhāti nipāto, tassa asammukheti attho. Sammukhā vadantassa pācittiyaṃ. Pāpagarahaṇavasena pana vadato anāpatti.

365.Saddhādeyyaṃ saddhāya dātabbaṃ cīvarañca ca-saddena avasesampi vinipātetuṃ nāsetuṃ na labbhaṃ, pitūnaṃ labbhanti sambandho. Ñātīnampīti pi-saddo sambhāvane.

366. Aññatra vassaṃvuttho aññato bhāgaṃ gaṇheyya, dukkaṭanti sambandho. Aññatrāti aññasmiṃ vihāre. Aññatoti aññavihārato. Paṭideyyāti gahitaṭṭhāne dadeyya. Gahite tasmiṃ vatthusmiṃ naṭṭhe vā jiṇṇe vā tassa gīvāho tīti sambandho. Codito no dadeyya, tesaṃ dhuranikkhepato bhaṇḍagghakāriyo hotīti yojanā. Coditoti vatthusāmikehi ‘‘dehī’’ti vutto. Tesanti tasmiṃ vihāre lābhīnaṃ bhikkhūnaṃ.

367. Santaruttaro vā kallo saupāhano vā gāmaṃ na paviseyya, cāmarīmakasabījaniṃ na dhāreyyāti yojanīyaṃ. Antarañca uttarañca, saha antaruttarena santaruttaro. Aggaḷagutte vihāre saṅghāṭiṃ nikkhipitvā gantuṃ vaṭṭati. Āraññakena pana bhaṇḍukkhalikāya pakkhipitvā pāsāṇarukkhasusirādīsu paṭicchannesu ṭhapetvā gantabbaṃ. Antaruttarānaṃ nikkhepe ayameva nayo. Kalloti agilāno. Makasānaṃ bījanī makasabījanī, camarīnaṃ vāḷehi katā makasabījanīti samāso.

368. Ārāmato bahīti sambandhanīyaṃ. Ārāmatoti ārāmūpacārato. Na dhāreyyāti agilāno na dhāreyya. Yassa pana kāyadāho vā pittakopo vā hoti, cakkhu vā dubbalaṃ, añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. Guttiyā labbhatīti vasse cīvaraguttatthaṃ, vāḷamigacorabhayesu attaguttatthampi labbhatīti attho. Ekapaṇṇachattaṃ pana sabbattheva vaṭṭati.

369. Ubhatokājaṃ na gāheyyāti sambandho. Ubhato daṇḍassa ubhayakoṭiyaṃ bhārabandhakājaṃ ubhatokājaṃ, alopatappuriso. Ekantarikakājakanti antarameva antarikaṃ, ekañca antarikañcāti dvando, ekantarike bhārabandhakājanti tappuriso ekatokājakaṃ, antarikakājakanti vuttaṃ hoti. Hatthe olambo assa bhārassāti samāso.

370.Anokāsakatanti ‘‘karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ codakena okāse kārāpite natthi okāso kato anena cuditakenāti bahubbīhi. Codeyyāti cāvanaakkosakammavuṭṭhānādhippāyena codeyya. Uposathappavāraṇaṭṭhapanaanuvijjadhammakathādhippāyesu okāsakammaṃ natthi. Suddhassāti anāpattikatāya suddhassa. Avatthusminti akāraṇe. Tathāti dukkaṭaṃ atidisati. Karontenāpi ‘‘bhūtameva nu kho āpattiṃ vadati, abhūta’’nti evaṃ upaparikkhitvā kātabbā. ‘‘Anujānāmi, bhikkhave, puggalaṃ tulayitvā okāsaṃ kātu’’nti (mahāva. 153) hi vuttaṃ.

371. Sattānaṃ pakataṅgulena aṭṭhaṅgulādhikaṃ mañcappaṭipādaṃ vā uccapādakaṃ mañcaṃ vā na dhārayeti yojanā. Pakatiyā aṅgulaṃ pakataṅgulaṃ. Tañca vaḍḍhakiaṅgulaṃ veditabbaṃ. Aṭṭha ca tāni aṅgulāni ca, tehi tamadhikaṃ yassāti samāso. Mañcānaṃ paṭipādo, yattha mañcapāde nikkhipanti. Aṭṭhaṅgulato uccā pādā yassāti bahubbīhi.

372.Mūgabbatādinti mūgānamiva tuṇhībhāvasaṅkhātaṃ vataṃ ādi yassa govatādino titthiyavatassāti samāso. Khurameva bhaṇḍaṃ khurabhaṇḍaṃ. Pubbe nhāpito nhāpitapubbako, visesanassa paranipāto.

373.Hatthakammanti hatthena kātabbaṃ vaḍḍhakiādīnaṃ kammaṃ. Anussaraṇaṃ ‘‘kappiyattaṃ me yena yācitaṃ, amhehi imassa dātabba’’nti evaṃ cittappavattianusāro, tassā yācanāya anusāro tadanusāro, tato laddhaṃ yaṃ kiñci gahetunti yojanā. Kammato niggato nikkammo, vighāsādādi. Taṃ ayācitvāpi kāretunti sambandho. Āharāpetunti araññato ānetuṃ. Aparasantakanti dārutiṇapalālādikaṃ aparapariggahitaṃ.

374. Gihīnaṃ yattakaṃ deti, gopake dente gahetuṃ labbhaṃ, saṅghacetiyasantake yathāparicchedaṃ gahetuṃ labbhanti yojanā. Detīti gopako bhikkhūnaṃ deti. Gahetunti tattakaṃ gahetuṃ. Saṅghacetiyasantaketi vetanagopakehi dīyamāne saṅghassa cetiyassa ca santake. Yathāparicchedanti yaṃ tesaṃ saṅghena anuññātaṃ hoti ‘‘divase divase ettakaṃ nāma khādathā’’ti, taṃ paricchedaṃ anatikkamma. Saṅghike ca cetiyasantake ca keṇiyā gahetvā ārakkhantasseva hi dāne paricchedo natthi.

375.‘‘Kāyavācāhi dvīhi āpattiṃ āpajjeyyā’’ti yebhuyyavasena vuttaṃ, methunadhamme parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvasambhavato. Chahi vāti āpattuppattikāraṇasaṅkhātehi chahi samuṭṭhānehi vā āpattiṃ āpajjeyyāti sambandho. Sabbāpattīnañhi kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācittanti cha samuṭṭhānāni. Tattha purimāni tīṇi acittakāni, pacchimāni sacittakāni.

Tidhā ekasamuṭṭhānā, pañcadhā dvisamuṭṭhitā;

Dvidhā ticaturo ṭhānā, ekadhā chasamuṭṭhitā.

Tattha catutthena pañcamena chaṭṭhena ca samuṭṭhānato ekasamuṭṭhānā tidhā. Paṭhamacatutthehi ca dutiyapañcamehi ca tatiyachaṭṭhehi ca catutthachaṭṭhehi ca pañcamachaṭṭhehi ca samuṭṭhānato dvisamuṭṭhitā pañcadhā. Paṭhamehi ca tīhi pacchimehi ca tīhi samuṭṭhānato tisamuṭṭhānā dvidhā. Paṭhamatatiyacatutthachaṭṭhehi ca dutiyatatiyapañcamachaṭṭhehi ca samuṭṭhānato catusamuṭṭhānā dvidhā. Chahipi samuṭṭhito chasamuṭṭhānā ekadhā. Alajji…pe… saññitāya cāti imehi chahi vā āpattiṃ āpajjeyyāti sambandho. Yo sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati, agatigamanañca gacchati, ediso vuccati alajjī puggalo. Alajjī ca aññāṇo ca kukkuccapakato ca kukkuccena abhibhūtoti dvando. Bhāve ttappaccayo.

Tattha yo akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti, ayaṃ alajjitā āpajjati. Mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti, ayaṃ aññāṇattā āpajjati. Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ apucchitvā madditvā vītikkamati, ayaṃ kukkuccapakatattā āpajjati. Satiyā plavo sammoho satiplavo, sahaseyyaticīvaravippavāsādīni satiplavā āpajjati. Kappañca akappiyañca kappākappiyaṃ, kappākappiye saññā, sā assa atthīti kappā…pe… saññī, tassa bhāvoti tā-paccayo. Ya-lopena pana ‘‘saññitā’’ti vuttaṃ, karaṇatthe vā paccattavacanaṃ. Te ca ‘‘akappiye’’tiādīnaṃ yathākkamena yujjanti. Tattha yo acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti khādati, vikāle kālasaññitāya bhuñjati, ayaṃ akappiye kappiyasaññitāya āpajjati. Yo pana sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti khādati, kāle vikālasaññāya bhuñjati, ayaṃ kappiye akappiyasaññitāya āpajjati.

376. Alajjiaññāṇatāya kāyavācāhi āpattiṃ chādayeti yojanā. Liṅgeti liṅgaparivattananimittaṃ. Liṅge saṅghe ca gaṇe ca ekasmiṃ cāti āpattivuṭṭhiti catudhā hotīti seso.

377.Paccayadvayeti cīvare piṇḍapāte ca. Parikathobhāsaviññattīti abhilāpamattametaṃ. Sahacaritassa pana nimittakammassāpi ettheva saṅgaho veditabbo. Tattha pariyāyena kathanaṃ parikathā. Ujukameva avatvā yathā adhippāyo vibhūto hoti, evaṃ obhāsanaṃ obhāso. Paccaye uddissa yathā adhippāyo ñāyati, evaṃ viññāpanaṃ viññatti. Nimittakaraṇaṃ nimittakammaṃ. Tatiyeti senāsane. Seseti gilānapaccaye.

378. Pañcannaṃ sahadhammikānaṃ accaye dānaṃ na rūhatīti sambandho. Accaye dānanti ‘‘mamaccayena mayhaṃ santakaṃ upajjhāyassa hotū’’tiādinā evaṃ attano apagame dānaṃ. Tanti accayena dinnaṃ cīvarādikaṃ saṅghasseva ca hoti, na bhikkhunoti adhippāyo. Gihīnaṃ panāti gihīnaṃ accaye dānaṃ pana. Idamettha dānaggahaṇalakkhaṇaṃ – ‘‘idaṃ tuyhaṃ dammī’’tiādinā sammukhā vā ‘‘itthannāmassa demī’’tiādinā parammukhāpi dinnaṃyeva hoti. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ suggahitañca. ‘‘Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ kārāpehī’’ti vutte ‘‘mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī’’ti vadati. Duddinnaṃ duggahitañca. Sace pana ‘‘tava santakaṃ karohī’’ti vutte ‘‘sādhu, bhante, mayhaṃ gaṇhāmī’’ti gaṇhāti, suggahitanti.

379. Bhikkhu vā sāmaṇero vā upassaye bhikkhunīnaṃ vihāre kālaṃ kayirātha yadi kālaṅkareyya, tattha tasmiṃ ubhinnaṃ santake bhikkhusaṅgho eva dāyajjo sāmī hotīti seso. Sesepīti avasese bhikkhunisikkhamānasāmaṇerisantakepi. Ayaṃ nayoti yadi te bhikkhūnaṃ vihāre kālaṃ kareyyuṃ, tesaṃ santake bhikkhunisaṅgho eva dāyajjoti ayameva nayoti attho.

380. ‘‘Imaṃ netvā asukassa dehī’’ti dinnaṃ yāva parassa hatthaṃ na pāpuṇāti, tāva purimasseva, yo pahiṇati, tassevāti attho. Dammīti ‘‘itthannāmassa demī’’ti dinnaṃ pana pacchimasseva, yassa pahiṇati, tasseva santakanti attho. Imaṃ vidhiṃ ‘‘vuttanayena ime sāmino hontī’’ti etaṃ pakāraṃ ñatvā vissāsaggāhaṃ vā gaṇhe, matakacīvaraṃ vā adhiṭṭheti yojanā. Vissāsagāhanti sāmīsu jīvantesu vissāsena gāhaṃ gahetvā. Matakacīvaraṃ adhiṭṭheti tesu matesu aññe ce bhikkhū na santi, ‘‘mayhaṃ taṃ pāpuṇātī’’ti matakacīvaraṃ adhiṭṭheyya. Aññesaṃ adatvā dūre ṭhapitamatakaparikkhārā pana tattha tattha saṅghasseva honti. Bhikkhumhi kālakate saṅgho sāmī pattacīvare, apica gilānupaṭṭhākā bahūpakārā, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātabbaṃ. Yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetabbaṃ. Yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjiyaṃ avebhaṅgiyaṃ. Gilānupaṭṭhāko nāma gihī vā hotu pabbajito vā, antamaso mātugāmopi, sabbe bhāgaṃ labhanti. Bahū ce sabbe samaggā hutvā upaṭṭhahanti, sabbesaṃ samabhāgo dātabbo. Yo panettha visesena upaṭṭhahati, tassa viseso kātabbo.

381. ‘‘Lohabhaṇḍe paharaṇiṃ ṭhapetvā sabbaṃ kappatī’’tiādinā yojetabbaṃ. Paharaṇinti āvudhaṃ. Pādukā ca saṅkamanīyo pallaṅko cāti dvando. Mattikāmaye katakaṃ kumbhakārikañca ṭhapetvā sabbaṃ kappatīti yojanīyaṃ, dhaniyasseva sabbamattikāmayakuṭi kumbhakārikāti.

Pakiṇṇakaniddesavaṇṇanā niṭṭhitā.

42. Desanāniddesavaṇṇanā

382. Idāni desanānidassanabyāsena heṭṭhā avuttāni kānici sikkhāpadāni upadisituṃ ‘‘cāgo’’tiādimāha. Bhikkhubhāvassa yo cāgo, sā pārājikadesanāti sambandho. Bhavati anenāti bhāvo, saddappavattinimittaṃ, bhikkhuno bhāvo bhikkhu-saddassa pavattinimittaṃ bhikkhukiccaṃ bhikkhubhāvo, tassa. Disī uccāraṇe, uccāraṇā pakāsanā desanā. ‘‘Channamativassati, vivaṭṭaṃ nātivassatī’’ti (udā. 45) hi vuttaṃ. Idha pana bhikkhubhāvapariccāgoyeva pārājikāya pakāsanā nāma pārājikāya desanā. ‘‘Yo’’ti vuttattā ‘‘so’’ti vattuṃ yuttaṃ, tathāpi sabbādīhi vuttassa vā liṅgamādiyyate vakkhamānassa vāti vakkhamānadesanāpekkhāya ‘‘so’’ti vuttaṃ. Yathā yena pakārena ‘‘chādeti jānamāpanna’’ntiādinā vuttaṃ yathāvuttaṃ, tena. Vuttamanatikkammāti abyayībhāvavasena vā attho veditabbo. Idhāpi garukāpattiyā vuṭṭhānānatikkameneva pakāsanā desanā siyāti ‘‘vuṭṭhānaṃ garukāpattidesanā’’ti vuccati.

383. Idāni vattabbaṃ sandhāya ‘‘eva’’nti vuttaṃ. Ekassāti ekassa bhikkhuno.

384.Tumhamūleti tumhākaṃ mūle samīpe. Paṭidesemīti pakāsemi. Saṃvareyyāsīti saṃyameyyāsi, saṃvare patiṭṭheyyāsīti attho.

385.Nissajjitvānāti ekabahubhāvaṃ sannihitāsannihitabhāvaṃ ñatvā ‘‘idaṃ me, bhante, cīvara’’ntiādinā nissajjitvā. Tenāti yassa cīvaraṃ nissaṭṭhaṃ, tena. ‘‘Imaṃ…pe… dammī’’ti nissaṭṭhacīvaraṃ deyyanti sambandhitabbaṃ. ‘‘Imaṃ cīvaraṃ dasāhātikkanta’’ntiādinā yojetabbaṃ.

386. (Ka) cīvaranti ticīvarādhiṭṭhānanayena adhiṭṭhitesu saṅghāṭiādīsu yaṃ kiñci cīvaraṃ. Vippavutthanti vippayuttena vutthaṃ.

(Kha) akālacīvaranti anatthate kathine vassānassa pacchimamāsaṃ ṭhapetvā sese ekādasamāse, atthate kathine tañca māsaṃ hemantike cattāro māse ca ṭhapetvā sese sattamāse uppannaṃ, kālepi saṅghassa vā ‘‘idaṃ akālacīvara’’nti ekapuggalassa vā ‘‘idaṃ tuyhaṃ dammī’’ti uddisitvā dinnaṃ. Itaraṃ pana kālacīvaraṃ. Māsātikkantanti akālacīvare uppanne ūnassa pāripūriyā saṅghagaṇādito satiyā paccāsāya māsamekaṃ parihāro labbhati, taṃ māsaṃ atikkantaṃ.

(Ga) purāṇacīvaranti yaṃ antamaso ussīsakaṃ katvā nipanno. Cīvaraṃ nāma channaṃ aññataraṃ vikappanūpagaṃ. Eseva nayo sabbesu vakkhamānacīvarappaṭisaṃyuttasikkhāpadesu.

(Gha) aññatra pārivattakāti antamaso harītakīkhaṇḍenapi pārivattakaṃ vinā.

(Ṅa) gahapatikanti bhikkhūsu apabbajitakaṃ. Aññatra samayāti acchinnacīvaranaṭṭhacīvarasamayaṃ vinā, acchinnacīvarehi pana sākhāpalāsaṃ attanā bhañjitvāpi vākādīni gaṇhitvāpi nivāsetuṃ vaṭṭati, pageva viññatti. Cīvaraṃ viññāpitanti sambandho. Kanti āha ‘‘aññātaka’’ntiādi.

(Ca) taduttarīti tato vuttappamāṇato uttari, acchinnacīvarena bhikkhunā kāyena vā vācāya vā abhiharitvā pavāritacīvarato tīsu naṭṭhesu dve sāditabbāni, dvīsu naṭṭhesu ekaṃ sāditabbaṃ. Pakatiyā santaruttarena carantena dvīsu naṭṭhesu dveyeva sāditabbāni, ekasmiṃ naṭṭhe ekaṃyeva sāditabbaṃ. Yassa ekaṃyeva hoti, tasmiṃ naṭṭhe dve sāditabbāni.

(Cha) appavāritoti gahapatinā vā gahapatāniyā vā. Vikappanti paṭhamaadhippetato mūlaṃ vaḍḍhāpento sundarakāmatāya ‘‘āyataṃ vā’’tiādinā visiṭṭhakappaṃ adhikavidhānaṃ.

(Ja) aññātake gahapatiketi bahūnaṃ vasena vuttamattameva purimato viseso.

(Jha) codanāyāti ‘‘attho me, āvuso, cīvarenā’’ti codanāya. Ṭhānenāti kāyacodanamāha. Rājādīhi pesitena hi dūtena veyyāvaccakarassa hatthe cīvaracetāpanne nikkhitte tisso codanā anuññātā, codanāya diguṇaṃ ṭhānaṃ, tasmā sace codetiyeva, na tiṭṭhati, cha codanā labbhanti. Sace tiṭṭhatiyeva, na codeti, dvādasa ṭhānāni labbhanti. Sace ubhayaṃ karoti, ekāya codanāya dve ṭhānāni hāpetabbāni.

(Ṭa) suddhāni ca tāni kāḷakāni ca jātiyā rajanena vā.

(Ṭha) tulanti catūhi tulāhi kāretukāmataṃ sandhāya vuttaṃ. Atthato pana yattakehi eḷakalomehi kātukāmo hoti, tesu dve koṭṭhāsā kāḷakānaṃ, eko odātānaṃ, eko gocariyānaṃ gahetabbo. Tulā nāma palasataṃ. Gocariyā nāma kapilavaṇṇā. Idaṃ me santhataṃ kārāpitanti yojanā.

(Ṇa) tiyojanaparamanti gahitaṭṭhānato tīṇi yojanāni paramo assa atikkamanassāti bhāvanapuṃsakavasena attho veditabbo. Atikkāmitānīti antamaso suttakenapi bhaṇḍakatabhaṇḍaharaṇaṃ vinā antamaso vātābādhappaṭikāratthaṃ kaṇṇacchidde pakkhittāni atikkāmitāni.

387-9.Nissajjitvānāti vuttanayena vatthūni nissajjitvā. Athāti desitānantaraṃ. ‘‘Imaṃ jānāhī’’ti gihiṃ vadeti yojanā. Soti ārāmikādiko gihī. ‘‘Iminā kiṃ āharāmī’’ti vadeyyāti sambandho. Vadeyyāti yadi vadati. Imanti avatvāti ‘‘imaṃ āharā’’ti avatvā bhikkhūnaṃ kappiyaṃ telādinti vadeti sambandho. Ādinti sandhivasena niggahitaṃ. Tena parivattetvāna so yaṃ kappiyaṃ āharatīti yojanā. Tenāti nissaggiyavatthunā . Dvepete ṭhapetvāti ete rūpiyappaṭiggāhakarūpiyasaṃvohārake dve ṭhapetvā sesehi paribhuñjituṃ labbhanti sambandho. Paribhuñjitunti taṃ bhuñjituṃ. Tatoti parivattitakappiyato. Aññenāti antamaso ārāmikenāpi. Tesanti vuttānaṃ dvinnaṃ.

390. Antamaso tannibbattā rukkhacchāyāpīti sambandho. Tannibbattāti nissaṭṭhavatthunā kiṇitvā gahitaārāme rukkhacchāyā tannibbattā hotīti tato nibbattāti samāso. Ādito santhatattayanti ādimhi kosiyasuddhakāḷakadvebhāgasanthatattayaṃ.

391.Evaṃ ce no labhethāti evaṃ parivattetvā kappiyakārako no ce labheyya, so gihī ‘‘imaṃ chaḍḍehī’’ti saṃsiyo vattabbo, evaṃ rūpiyachaḍḍako gihī no ce labheyya, sammato bhikkhu chaḍḍeyyāti sambandho. Sammatoti ‘‘yo chandāgatiṃ na gaccheyyā’’tiādinā (pārā. 584) vuttapañcaṅgasamannāgato rūpiyachaḍḍakasammutiyā sammato bhikkhu.

392.Etānīti paṭiggahitarūpiyāni. Dutiyaṃ pattanti ūnapañcabandhane sati viññāpitapattaṃ saṅghe vattuṃ labbhareti padasambandho. Vattunti ‘‘ahaṃ bhante rūpiyaṃ paṭiggahesi’’ntiādinā vattuṃ. Sesāni avasesanissaggiyavatthūni saṅghe ekasmiṃ gaṇe ca vattuṃ labbhareti yojanā. Bhāsantarenapi vattuṃ labbhanti na kevalaṃ pāḷibhāsāyameva, sīhaḷādibhāsāyapi nissajjituṃ labbhatīti attho.

393. (Ka) nānappakāranti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ. Kayo gahaṇaṃ, vikkayo dānaṃ. Kayo ca vikkayo ca kayavikkayaṃ.

(Ga) ūnapañcabandhanenāti ūnāni pañca bandhanāni yassa, tena, itthambhūtalakkhaṇe karaṇavacanaṃ. Yathākathañci pana pañcabandhano patto, pañcabandhanokāso vā, so apatto, aññaṃ viññāpetuṃ vaṭṭati.

394.Sammannitvānāti padabhājanīye vuttañattidutiyakammena sammannitvā. Saṅghassa pattantanti anta-saddena pattānaṃ ante bhavo lāmako pattoyeva gahito, nissaṭṭhapattassa vijjamānaguṇaṃ vatvā theraṃ, therassa pattaṃ dutiyattheraṃ gāhāpetvā eteneva upāyena yāvasaṅghanavakaṃ gāhāpetvā yo tattha sannipatitasaṅghassa pattesu pariyanto patto, taṃ pattanti. Tassāti katanissajjanassa bhikkhuno. Dāpayeti sammatena pattagāhāpakena dāpeyya.

395. (Ka) bhesajjanti bhesajjakiccaṃ karotu vā, mā vā, evaṃ laddhavohāraṃ sappiādikaṃ sattāhakālikaṃ.

(Kha) gimhānassa pacchimamāse purimo addhamāso pariyesanakaraṇānaṃ khettaṃ, pacchimaddhamāso pariyesanakaraṇanivāsanānaṃ khettaṃ, vassikamāsā cattāropi adhiṭṭhānena saha catunnampi khettaṃ, imeyeva pañcamāsā kucchisamayo, itarasattamāsā piṭṭhisamayo. Piṭṭhisamaye pariyesantassa nissaggiyaṃ pācittiyaṃ, kucchisamaye ca atirekaddhamāse katvā paridahato nissaggiyaṃ pācittiyaṃ. Tena vuttaṃ ‘‘atirekamāse sese’’ti.

(Ga) sāmaṃ datvāti veyyāvaccādīni paccāsīsamāno sayameva datvā. Acchinnanti taṃ akarontaṃ disvā sakasaññāya acchinnaṃ. Bhikkhunopi cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ, anupasampannassa ca yaṃ kiñci parikkhāraṃ acchindato dukkaṭaṃ. Pariccajitvā dinnaṃ sakasaññaṃ vinā acchindanto bhaṇḍagghena kāretabbo.

(Ṅa) vikappanti ‘‘āyatañca karohi vitthatañcā’’tiādikaṃ adhikavidhānaṃ.

(Ca) accekacīvaranti gamikagilānagabbhiniabhinavuppannasaddhānaṃ aññatarena pavāraṇamāsassa juṇhapakkhapañcamito paṭṭhāya ‘‘vassāvāsikaṃ dassāmī’’ti dinnaṃ accāyikacīvaraṃ. Accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā cīvarakālasamayo, taṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ. Tena vuttaṃ ‘‘cīvarakālasamayaṃ atikkāmita’’nti. Kālo ca so samayo ca cīvarassa kālasamayo, taṃ.

(Cha) sappaṭibhaye āraññakasenāsane vassaṃ upagantvā viharantena bhikkhunā tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ purimikāya upagantvā mahāpavāraṇāya pavāritatā, kattikamāsatā, pañcadhanusatikapacchi mappamāṇayuttasenāsanatā, sāsaṅkasappaṭibhayatāti evaṃ vuttacaturaṅgasampattiyāantaraghare nikkhipitvā sati paccaye chārattaparamaṃ tena cīvarena vippavasitabbaṃ. Tato ce uttari vippavaseyya, nissaggiyaṃ pācittiyaṃ. Tena vuttaṃ ‘‘atirekachāratta’’ntiādi.

(Ja) jānanti jānanto.

396.Ādimhi viyāti paṭhamanissaggiye viya.

397. (Kha) antaragharaṃ paviṭṭhāya bhikkhuniyā hatthato khādanīyādippaṭiggahaṇe ca bhikkhūsu kulesu bhuñjantesu ‘‘idha pūvaṃ, sūpaṃ dethā’’tiādinā nayena vosāsamānāya bhikkhuniyā anapasādanena ca sekhasammatesu kulesu pubbe animantitassa khādanīyādīnaṃ paṭiggahaṇe ca sappaṭibhaye āraññakasenāsane viharantassa pubbe appaṭisaṃviditakhādanīyādippaṭiggahaṇe ca pāṭidesanīyaṃ nāma āpattinikāyo vutto. Tena vuttaṃ ‘‘gārayha’’ntiādi.

398.‘‘Adesanāgāminiya’’ntiādi ‘‘na desaye’’ti ettha kammaṃ. Pārājikā saṅghādisesā ca adesanāgāminiyo nāma. Na āpatti anāpatti, taṃ. Katadesanaṃ desitaṃ. Nānāsaṃvāsanissīmaṭṭhitānaṃ na desayeti sambandho. Evaṃ catupañcahi na desaye, manasā na desaye, apakatattānaṃ na desaye, nānā ‘‘ekā’’ti na desayeti. Manasāti kevalaṃ citteneva. Nānāti sambahulā āpattiyo ‘‘ekā’’ti vatvā. Ekaṃ pana āpattiṃ ‘‘sambahulā’’ti desetuṃ vaṭṭatīti.

Desanāniddesavaṇṇanā niṭṭhitā.

43. Chandadānaniddesavaṇṇanā

399.Kammappatteti uposathādino kammassa patte yutte anurūpe. Saṅghe samāgateti catuvaggādike saṅghe ekattha sannipatite. Ettha ca chandahārakenāpi saddhiṃ catuvaggādiko veditabbo.

400. Chandadānādividhiṃ dassetuṃ ‘‘eka’’ntiādimāha. Upāgammāti santiṃ āpattiṃ pakāsetvā tato pacchā upagantvā. Chandaṃ dadeti vakkhamānesu tīsu ekenapi bahi uposathaṃ katvā āgato chandaṃ dadeyya, kenaci karaṇīyena sannipātaṭṭhānaṃ gantvā kāyasāmaggiṃ adento pana pārisuddhiṃ dento chandaṃ dadeyya.

402. Ubhinnaṃ dāne kiṃpayojananti āha ‘‘pārisuddhī’’tiādi. Pārisuddhippadānena saṅghassa attano cāpi uposathaṃ sampādetīti sambandho. Parisuddhi eva pārisuddhi, tassa padānaṃ, tena. Nanu ca pārisuddhitāpadānamattameva uposathakammaṃ nāmāti pārisuddhippadānaṃ attano uposathaṃ sampādetu, kathaṃ saṅghassāti? Vuccate – pārisuddhidānassa dhammakammatāsampādanena saṅghassāpi uposathaṃ sampādetīti.

Ettha pana catūsu ekassa chandapārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti, tīsu vā ekassa chandapārisuddhiṃ āharitvā dve pātimokkhaṃ uddisanti, adhammena vaggaṃ uposathakammaṃ. Cattāro pārisuddhiuposathaṃ karonti, tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ. Catūsu ekassa āharitvā tayo pātimokkhaṃ uddisanti, tīsu vā ekassa āharitvā dve pārisuddhiuposathaṃ karonti, dhammena vaggaṃ. Sace pana cattāro sannipatitvā pātimokkhaṃ uddisanti, tayo pārisuddhiuposathaṃ, dve aññamaññaṃ pārisuddhiuposathaṃ karonti, dhammena samaggaṃ. Pavāraṇakammesupi pañcasu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti, catūsu tīsu vā ekassa āharitvā tayo dve vā saṅghañattiṃ ṭhapetvā pavārenti, adhammena vaggaṃ pavāraṇakammantiādi vuttanayameva. Sesakammaṃ vibādhatīti avasesasaṅghakiccaṃ vibādheti aladdhādhippāyattāti adhippāyo.

403.Dvayanti uposathakaraṇañceva avasesakiccañca. Attano na sādhetīti sambandhanīyaṃ.

404.Hareyyāti pubbe vuttaṃ suddhikachandaṃ vā imaṃ vā chandapārisuddhiṃ hareyya. Paramparā na hārayeti paramparā na āhareyya. Kasmāti āha ‘‘paramparāhaṭā’’tiādi. Tenāti paṭhamato gahitachandapārisuddhikena. Paramparāhaṭāti yathā biḷālasaṅkhalikāya paṭhamaṃ valayaṃ dutiyaṃ pāpuṇāti, tatiyaṃ na pāpuṇāti, evaṃ dutiyassa āgacchati, tatiyassa na āgacchati. ‘‘Parimparāhaṭā chanda-pārisuddhi na gacchatī’’ti vā pāṭho.

405.Sabbūpacāranti ‘‘ekaṃsaṃ cīvaraṃ katvā’’ tiādi sabbaṃ upacāraṃ.

406. So āgato ārocetvā saṅghaṃ pavāreyyāti yojanā. Athāti anantaratthe. Āgatoti pavāraṇaṃ gahetvā āgato bhikkhu. Ārocetvāti bhikkhusaṅghassa ārocetvā. Evanti vakkhamānakkamena.

407-8. Gahetvā hārakoti sambandho. Nāhaṭāti āhaṭāva na hotīti attho. Hārako saṅghaṃ patvā tathā heyya, āhaṭā hotīti yojanā. Tathā heyyāti vibbhantādiko bhaveyya.

409. Saṅghaṃ patto pamatto vā sutto vā nārocayeyya anāpatti cāti sambandho. Ca-saddo chandapārisuddhiharaṇaṃ sampiṇḍetīti.

Chandadānaniddesavaṇṇanā niṭṭhitā.

44. Uposathaniddesavaṇṇanā

410.Duve uposathāti sulabhappavattivasena vuttaṃ. Tayo pana divasavaseneva uposathā cātuddasiko pannarasiko sāmaggikoti. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve katvā cha cātuddasikā, sesā pannarasikāti evaṃ ekasaṃvacchare catuvīsatiuposathā. Idaṃ tāva lokassa pakaticārittaṃ. ‘‘Āgantukehi āvāsikānaṃ anuvattitabba’’ntiādivacanato (mahāva. 178) pana tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭati.

411. Suttuddeso saṅghassevāti yojanā. Adhiṭṭhānañca taṃ uposatho cāti kammadhārayo. Sesānanti dvinnaṃ tiṇṇaṃ vā. ‘‘Duve’’tiādinā ca cātuddaso pannaraso sāmaggīti divasavasena, suttuddeso adhiṭṭhānaṃ pārisuddhīti karaṇappakārena, saṅghuposatho gaṇuposatho puggaluposathoti puggalavasena cāti nava uposathā dīpitā honti.

412.Pubbakicceti –

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccatī’’ti. (mahāva. aṭṭha. 168) –

Evaṃ aṭṭhakathācariyehi vutte pubbakaraṇānantaraṃ kattabbe pubbakicce.

Pubbakaraṇeti –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccatī’’ti. (mahāva. aṭṭha. 168) –

Evaṃ aṭṭhakathācariyeheva vutte sabbapaṭhamaṃ kattabbe pubbakaraṇe. Pattakalleti uposathādīnaṃ catunnaṃ aṅgānaṃ sambhavena patto kālo imassāti pattakālaṃ, pattakālameva pattakallaṃ. Kiṃ taṃ? Uposathādikammaṃ. Taṃ pana catūhi aṅgehi saṅgahitaṃ. Yathāhu aṭṭhakathācariyā –

‘‘Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccatī’’ti. (mahāva. aṭṭha. 168);

Samāniteti sammā ānīte pavattiteti attho. Soti suttuddeso. Pañcadhāti nidānuddeso pārājikuddeso saṅghādisesuddeso aniyatuddeso vitthāruddesoti evaṃ pañcadhā.

413.Vināntarāyanti rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo amanussantarāyo vāḷantarāyo sarīsapantarāyo jīvitantarāyo brahmacariyantarāyoti (mahāva. 150) vuttesu dasasu yaṃ kiñci antarāyaṃ vinā. Saṅkhepenāti vinā vitthāraṃ. ‘‘Ettha dvīsu tīsu vā uddesesu visadesu therova issaro’’ti vuttattā avattantepi vaṭṭatīti yojanā. Etthāti pañcasu uddesesu. Avattanteti therassa vitthārena avattamāne appaguṇe. Vaṭṭatīti saṃkhittena uddisitumpi vaṭṭati. Imināva yassa kassaci uddesakassa avattantepi vaṭṭatīti viññāyati. Dvīsu vattamānesu issaratte adhike vattabbameva natthīti dassanatthaṃ ‘‘tīsū’’ti vuttaṃ. ‘‘Therova issaro’’tiādinā idaṃ paridīpeti – dve akhaṇḍā suvisadā vācuggatā, therādheyyaṃ pātimokkhaṃ, sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyattaṃ hoti, tasmā sayaṃ uddisitabbaṃ, aññā vā ajjhesitabboti.

414. Uddisante samā vā atha thokikā vā yadi āgaccheyyunti sambandhanīyaṃ. Uddisante āvāsikehi pātimokkhe uddissamāne. Samā vā thokikā vāti āvāsikehi samā vā thokikā vā āgantukā bhikkhū. Avasesakaṃ sotabbanti iminā ettāvatāpi uposatho katoyeva nāmāti dīpeti.

415.Uddiṭṭhamatteti uddiṭṭhaṃyeva uddiṭṭhamattaṃ. Matta-saddo avadhāraṇe. Sakalāya ekaccāya vā uṭṭhitāya samā vā thokikā vā yadi āgaccheyyunti yojanā. Sakalāyāti sabbāya parisāya. Esaṃ santike pārisuddhiṃ kareyyunti esaṃ āvāsikānaṃ samīpe te āgantukā bhikkhū pārisuddhiuposathaṃ kareyyunti attho. Atha bahukā ce, sabbavikappesu pubbakiccaṃ katvāti yojanīyaṃ. Vikappīyanti parikappīyantīti vikappā, avasesasavanapārisuddhiuposathavidhānā sabbe ca te vikappā ceti sabbavikappā. Tesu. Punuddiseti puna pātimokkhaṃ uddiseyya.

416.Itarānanti āgantukānaṃ. Itaroti cātuddaso. Ettha pana yesaṃ pannaraso, te atītaṃ uposathaṃ cātuddasikaṃ akaṃsūti veditabbā. Ayametthādhippāyo – tādise paccaye sati cātuddasikassa katattā tesaṃ yathāvuttatatiyasattamapakkhasaṅkhātacātuddasike sampatte terasīcātuddasīkattabbattā anuposathattā pana tattha uposatho na katoti cātuddasoyeva pannaraso jāto. Samānetareti samā ūnā itareti padacchedo. Itareti āgantukā. Purimānaṃ anuvattantūti āvāsikehi ‘‘ajjuposatho pannaraso’’ti pubbakicce kayiramāne purimānaṃ āvāsikānaṃ anuvattantūti attho. Sacedhikāti yadi āgantukā bahukā honti. Purimāti āvāsikā. Tesaṃ anuvattantūti tesaṃ āgantukānaṃ ‘‘ajjuposatho cātuddaso’’ti pubbakicce kayiramāne anuvattantu. Sesepīti āgantukānaṃ pannarasavārepi. Ayaṃ nayoti ‘‘āgantukānaṃ pannaraso itarānaṃ sacetaro’’tiādiko ayameva nayo. Ettha pana yesaṃ pannaraso, te tiroraṭṭhato vā āgatā atītaṃ vā uposathaṃ cātuddasikaṃ akaṃsūti veditabbo.

417. Atītuposathassa cātuddasiyaṃ katattā cātuddasiyaṃ pannarasuposatho katoti pannarasī āvāsikānaṃ pāṭipado jātoti āha ‘‘āvāsikānaṃ pāṭipado’’ti. Itarānanti āgantukānaṃ. Uposathoti pannaraso uposatho. Samathokānanti attanā samānaṃ vā thokānaṃ vā āgantukānaṃ. Mūlaṭṭhāti āvāsikā. Kāmato dentūti attano icchāya dentu.

418.No ce dentīti yadi āvāsikā kāyasāmaggiṃ na denti, tesaṃ pana āvāsikānaṃ hiyyo uposathassa katattā ajja uposathakaraṇaṃ natthi. Bahūsu anicchāya kāyasāmaggiṃ dadeyyāti yojanā. Bahūsūti āgantukesu bahukesu. Bahi vā vajeti āvāsikabhikkhuparisā nissīmaṃ vā vajeyyāti attho.

419.Sāveyya suttanti pātimokkhasaṅkhātaṃ suttaṃ vāyamitvā sāveyya.

420. Sammajjituṃ …pe… udakāsanaṃ paññapetuñca mahātherena pesito kallo na kareyya tathāti sambandho. Kalloti agilāno. Tathāti dukkaṭaṃ atidisati. Āsanesu asati antamaso sākhābhaṅgampi kappiyaṃ kārāpetvā paññapetabbaṃ. Tele asati kapalle aggipi jāletabbo.

421-3.Paṭṭhapetvā dakāsananti paribhojanīyapānīyodakañca āsanañca sannihitaṃ katvā. Gaṇañattinti idāni vakkhamānaṃ gaṇena ṭhapetabbaṃ ñattiṃ. Teti aññe duve bhikkhū. Samattapubbārambhenāti samatto niṭṭhito pubbesu uttarāsaṅgaekaṃsakaraṇādīsu ārambho yassāti tipadabahubbīhi. Navena te evamīriyāti sambandho. Teti itare dve.

424.Kattabbaṃ katvā pubbakiccādikaṃ sampādetvā navo evaṃ īriyoti yojanā.

427.Yatthāti yasmiṃ vihāre ekekassa pārisuddhiṃ haritvānāti sambandho. Ekekassāti ettha vicchāyaṃ dvittaṃ. Kiriyāya guṇena dabbena vā bhinne atthe byāpituṃ icchā vicchā. Ettha pana chandapārisuddhiharaṇasaṅkhātāya kiriyāya catūsu ca tīsu ca dvīsu ca bhinnamekekaṃ byāpituṃ sambandhituṃ icchāti vicchā. Itarītareti etthāpi karaṇakiriyāvasena veditabbaṃ. Tayo dve eko vā taṃ taṃ saṅghuposathaṃ gaṇuposathaṃ puggaluposathaṃ vāti vuttaṃ hoti. Ayametthādhippāyo – catūsu ekassa āharitvā tayo pārisuddhiuposathaṃ karonti, tīsu vā ekassa āharitvā dve saṅghuposathaṃ karonti, adhammena vaggaṃ uposathakammaṃ. Atha pana ekassa āharitvā tayo saṅghuposathaṃ karonti, ekassa āharitvā dve pārisuddhiuposathaṃ karonti, adhammena vaggaṃ nāma hoti. Yadi pana cattāropi sannipatitvā pārisuddhiuposathaṃ karonti, tayo vā dve vā saṅghuposathaṃ karonti, adhammena samaggaṃ nāma hotīti. Tabbipariyāyena dhammena samaggaṃ veditabbaṃ.

428. Vagge samagge vā ‘‘vaggo’’ti saññino vimatissa vā karoto dukkaṭanti sambandho. Vaggeti vaggasaṅghe. Vimatissāti ‘‘vaggo nu kho, samaggo’’ti evaṃ vematikassa. Imināva kukkuccapakatavāropi upalakkhito. Karototi uposathaṃ karontassa. Bhedādhippāyena karototi yojanā. Ettha pana pāpassa balavatāya thullaccayaṃ vuttaṃ. Saññinoti saññāsīsena cittaṃ vuttaṃ, cittavatoti attho.

429-30.‘‘Ukkhittassā’’tiādinā vajjanīyapuggale dasseti. Ukkhittassāti kattuatthe sāmivacanaṃ. Nisinnasaddassa kammasādhanattā ukkhittādīhi kattūhi bhavitabbanti. ‘‘Sesāna’’nti visesanassa bhikkhūnaṃ byabhicārena sātthakatā. Abhabbassa paṇḍakādiekādasavidhassa abhabbassa. Nisinnaparisāyañca pātimokkhaṃ na uddiseti sambandho. Sabhāgāpattiko tathā na uddiseti yojetabbaṃ. Vikālabhojanādivatthuto samāno bhāgo koṭṭhāso etissāti sabhāgā, sā āpatti assāti bahubbīhi.

Chandena parivutthenāti ettha catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti. Tattha bhikkhū kenacideva karaṇīyena sannipatitā honti, atha meghuṭṭhānādinā kenacideva karaṇīyena anokāso, atha ‘‘aññattha gacchāmā’’ti chandaṃ avissajjitvāva uṭṭhahanti, idaṃ parisapārivāsiyaṃ nāma kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

‘‘Yāva pana sabbe sannipatanti, tāva dhammaṃ suṇissāmā’’ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati, sace cātuddasikaṃ kātuṃ nisinnā, pannarasoti kātuṃ vaṭṭati, sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati, idaṃ rattipārivāsiyaṃ nāma.

Evaṃ pana nisinne koci nakkhattapāṭhako bhikkhu ‘‘ajja nakkhattaṃ dāruṇaṃ, imaṃ kammaṃ mā karothā’’ti vadati, te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti, athañño āgantvā ‘‘nakkhattaṃ paṭimānentaṃ, attho bālaṃ upaccagā’’ti (jā. 1.1.49) vatvā ‘‘kiṃ nakkhattena, karothā’’ti vadati, idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Ekasmiṃ pārivāsiye puna chandapārisuddhiṃ ānetvā kammaṃ kātuṃ vaṭṭati.

431. Āpannañca vematikañca adesayitvā vā nāvikatvā vā uposathaṃ kātuṃ na ca kappatīti sambandho. Nāvikatvāti garukāpattiṃ anāvikatvā. Na cāti neva.

432.Aṭṭhitoposathāti aṭṭhito avissaṭṭho uposatho yasminti bahubbīhi. Tadahūti tasmiṃ uposathadivase. Antarāyaṃ vā saṅghaṃ vā vinā adhiṭṭhātuṃ sīmameva vā na vajeti yojanā. Adhiṭṭhātunti iminā gaṇuposathampi upalakkheti. Sīmanti iminā nadimpi.

Uposathaniddesavaṇṇanā niṭṭhitā.

45. Pavāraṇāniddesavaṇṇanā

433.‘‘Aññamaññappavāraṇā’’tyādīnaṃ aññamaññehi kātabbā pavāraṇā. Tattha tiṇṇaṃ catunnañca gaṇañattiṃ ṭhapetvā aññamaññappavāraṇā, dvinnaṃ pana aṭṭhapetvāva. Adhiṭṭhānanti adhiṭṭhānappavāraṇā, yupaccayantānaṃ bhāve niyatanapuṃsakattā ‘‘adhiṭṭhāna’’nti vuttaṃ. Sesā pañcādīhi kātabbā avasesā saṅghappavāraṇā saṅghavasena ñattiṃ ṭhapetvā kātabbā. Etena navasu saṅghappavāraṇādayo tisso dassitā. Nava hi pavāraṇā cātuddasī pannarasī sāmaggīti divasavasena, tevācī dvevācī ekavācīti kattabbākāravasena, saṅghe pavāraṇā, gaṇe pavāraṇā, puggale pavāraṇāti kārakavasena ca. Tattha purimavassaṃvutthānaṃ pubbakattikapuṇṇamā vā tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha kattikamāsassa kāḷapakkhacātuddaso vā pacchimakattikapuṇṇamā vā pacchimavassaṃvutthānañca pacchimakattikapuṇṇamā eva vā pavāraṇādivasā honti. Idaṃ pana pakaticārittaṃ. Tathārūpappaccaye sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati. Bhinnassa pana saṅghassa sāmaggiyaṃ yo koci divaso pavāraṇādivaso hoti. Imā divasavasena tisso pavāraṇā. Kattabbākāravasena pana vakkhamānanayena viññātabbā.

434.‘‘Pubbakicce’’tiādīsu –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Pavāraṇāya etāni, pubbakaraṇanti vuccati.

‘‘Chandappavāraṇā utukkhānaṃ, bhikkhugaṇanā ca ovādo;

Pavāraṇāya etāni, pubbakiccanti vuccati.

‘‘Pavāraṇā yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccatī’’ti. –

Evaṃ aṭṭhakathāyaṃ vuttā pubbakiccādayo veditabbā. Ñattinti idāni vakkhamānaṃ sāmaññaṃ saṅghañattiṃ. Evaṃ pana ñattiyā ṭhapitāya kāraṇe sati tevācikadvevācikaekavācikasamānavassikavasenapi pavāretuṃ vaṭṭati. Ayameva pana ñatti ‘‘saṅgho pavāreyyā’’ti ettha ‘‘saṅgho tevācikaṃ pavāreyya, saṅgho dvevācikaṃ pavāreyya, saṅgho ekavācikaṃ pavāreyya, saṅgho samānavassikaṃ pavāreyyā’’tipi ṭhapetuṃ vaṭṭati. Cātuddasiyaṃ pana sāmaggiyañca ‘‘cātuddasī sāmaggī’’ti vattabbaṃ.

437. Theresu ukkuṭikaṃ nisajja pavārentesu navo yāva sayaṃ pavāreti, tāva ukkuṭiko eva acchatūti yojanā. Acchatūti nisīdeyya.

440-2. Dhammasākacchā ca kalaho cāti dvando. Rattiyā khepitabhāvato tevācikāya okāse asati dasavidhe vā antarāye sati ‘‘suṇātu me…pe… samānavassikaṃ pavāreyyā’’ti anurūpato ñattiṃ vatvā yathāṭhapitañattiyā anurūpena pavāreyyāti sambandho veditabbo. Anurūpatoti ‘‘suṇātu me…pe… dānaṃ dentehi ratti khepitā, sace…pe… ratti vibhāyissati, yadi saṅghassa pattakalla’’ntiādinā tena khepitarattiyā anurūpena. ‘‘Suṇātu me bhante saṅgho, ayaṃ rājantarāyo, sace saṅgho tevācikaṃ…pe… saṅgho bhavissati, athāyaṃ rājantarāyo bhavissati, yadi saṅghassa pattakalla’’ntiādinā rājantarāyādīnaṃ anurūpena vāti attho. ‘‘Athāyaṃ brahmacariyantarāyo bhavissatī’’ti pana peyyālavasena ante vuttaṃ brahmacariyantarāyaṃ gahetvā vuttaṃ. ‘‘Dvevācika’’ntiādikaṃ pana visuṃ visuṃ vattabbampi laṅghanakkamena sampiṇḍetvā vuttaṃ. Vacanasamaye pana ‘‘dvevācikaṃ pavāreyya’’iccādinā vattabbaṃ. Āgaccheyyuṃ yadi samāādikā cāti ‘‘āgaccheyyuṃ yadi samā’’iccādayo uposathe vuttā gāthāyo ca. Etthāti etissaṃ pavāraṇāyaṃ. Ayameva ca āharaṇakkamo –

Āgaccheyyuṃ yadi samā, pavārenteva thokikā;

Pavāritā te suppavāritā, aññehi ca pavāriyaṃ;

Pavāritesu sakalā-yekaccāyuṭṭhitāya vā.

Pavāreyyuñca te tesaṃ, santike bahukā sace;

Katvā sabbavikappesu, pubbakiccaṃ punuddiseti.

‘‘Āvāsikānaṃ pannaraso’’tiādikā gāthāyo pana etthāpi samānā.

443.Ñattiṃ vatvāti vakkhamānagaṇañattiṃ vatvā.

444.Samudīriyāti aññe dve tayo vā vakkhamānakkamena vattabbā.

446-8. Kattabbaṃ katvāti yojetabbaṃ. Kattabbanti pubbakiccādikaṃ. Navenapi ‘‘ahaṃ bhante…pe… paṭikarissāmī’’ti thero īriyoti yojetabbaṃ. Evanti idāni vakkhamānaṃ parāmasati.

449.‘‘Yasmi’’ntiādi vuttanayattā uttānameva.

450.Gāthāyoti ‘‘vagge samagge vaggoti, saññino’’tiādikā heṭṭhā vuttagāthāyo vā. Ayaṃ panettha viseso – karototi ettha pavāraṇaṃ karototi attho gahetabbo. Tatiya gāthāya ‘‘pātimokkhaṃ na uddise’’ti apanetvā ‘‘no kareyya pavāraṇa’’nti padaṃ pakkhipitabbaṃ. Catutthagāthāya ‘‘anuposathe’’tiādigāthābandhaṃ apanetvā ‘‘neva pavāraṇe kātuṃ, sā kappati pavāraṇā’’ti pakkhipitabbaṃ. Pañcamagāthāya ‘‘aṭṭhitoposathāvāsā’’ti apanetvā ‘‘pavāraṇāṭhitāvāsā’’ti pakkhipitabbaṃ.

451.Saṅghamhi pavāritevāti purimavassūpagate saṅghamhi pavārite eva. Pārisuddhiuposathaṃ kareyyāti na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbāti adhippāyo. Pacchimikāya upagantvā apariniṭṭhitavasso avuttho. Anupāgatoti vassaṃ anupāgato. Ayametthādhippāyo – purimikāya vassaṃ upagatā pañca vā atirekā vā pacchimikāya upagatā tehi samā vā ūnatarā vā purimikāya vā upagatehi pacchimikāya upagatā thokatarā ceva honti, saṅghappavāraṇāya gaṇaṃ pūrenti saṅghappavāraṇāvasena ñattiṃ ṭhapetvā, atha ca ubhopi ekato hutvā saṅghaṃ na pūrenti, gaṇaṃ pana pūrenti, gaṇañattiṃ ṭhapetvā pavāretabbaṃ, pacchā tesaṃ santike pārisuddhiuposatho kātabbo. Yadi pana purimikāya eko, pacchimikāya eko, ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace purimehi vassūpagatehi pacchā vassūpagatā ekenapi adhikā saṅghaṃ pūrenti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā tesaṃ santike pavāretabbanti. Gaṇepi eseva nayo. Evamuparipi yathāyogaṃ cintanīyaṃ.

452.Cātumāsiniyāti aparakattikapuṇṇamāyaṃ. Saṅghenāti paṭhamaṃ vassūpagatena saṅghena. Vutthā vassā yehi te vutthavassā, pacchimavassūpagatā. Sace appatarā siyunti iminā yadi adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pacchimavassūpagatehi paṭhamaṃ pavārite pacchā itarehi pārisuddhiuposatho kātabboti dīpetīti.

Pavāraṇāniddesavaṇṇanā niṭṭhitā.

46. Saṃvaraniddesavaṇṇanā

453. Saṃvaraṇaṃ cakkhudvārādīnaṃ satikavāṭena pidahanaṃ saṃvaro. Tattha kiñcāpi cakkhundriye saṃvaro natthi, na hi cakkhupasādaṃ nissāya sati uppajjati, neva bhavaṅgasamaye āvajjanādīnaṃ aññatarasamaye, javanakkhaṇe pana uppajjatīti tadā saṃvaro hoti, evaṃ honte pana so cakkhudvārādīnaṃ saṃvaroti vuccati. Cakkhusotādibhedehīti cakkhu ca sotañca, tāni ādi yesaṃ, teva bhedā cāti samāso, tehi dvārehi. Abhijjhādippavattiyā accantopakārakattā karaṇatthe cettha tatiyā. Etena cakkhusotaghānajivhākāyamanasaṅkhātāni dvārāni vuttāni. Rūpasaddādigocareti rūpasaddagandharasaphoṭṭhabbadhammasaṅkhāte visaye. Abhijjhādomanassādippavattinti ettha parasampattiṃ abhimukhaṃ jhāyatīti abhijjhā, balavataṇhā. Ādi-saddena micchādiṭṭhiādayo aneke akusalā dhammā saṅgahitā.

454. Sakaṃ cittaṃ kiṭṭhādiṃ duppasuṃ viya niggaṇheyyāti sambandho. Kiṭṭhanti kiṭṭhaṭṭhāne uppannaṃ sassaṃ gahitaṃ. Kiṭṭhaṃ adatīti kiṭṭhādi, taṃ. Sampajānoti sātthakasappāyagocaraasammohasaṅkhātena catusampajaññena sammā pajāno. Iminā indriyasaṃvarasīlaṃ kathitaṃ.

Saṃvaraniddesavaṇṇanā niṭṭhitā.

47. Suddhiniddesavaṇṇanā

455. Desanā saṃvaro eṭṭhi paccavekkhaṇanti bhedato suddhi catubbidhāti sambandho. ‘‘Paccavekkhaṇaṃ bhedato’’ti vattabbe niggahitalopo daṭṭhabbo, desanāsuddhi saṃvarasuddhi pariyeṭṭhisuddhi paccavekkhaṇasuddhīti catubbidhāti vuttaṃ hoti. Tattha sujjhatīti suddhi, yathādhammaṃ desanāya suddhi desanāsuddhi. Vuṭṭhānassāpi cettha desanāya eva saṅgaho daṭṭhabbo. Mūlāpattīnaṃ pana abhikkhutāpaṭiññāva desanāti heṭṭhā vuttā, sāvassa pārājikāpannassa visuddhi nāma hoti. Ayañhi yasmā pārājikaṃ āpanno, tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantuṃ. Bhikkhubhāvo hissa saggantarāyo ceva hoti, maggantarāyo ca. Vuttañhetaṃ –

‘‘Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhatī’’ti. (dha. pa. 311);

Aparampi vuttaṃ –

‘‘Sithilo hi paribbajo, bhiyyo ākirate raja’’nti. (dha. pa. 313);

Iccassa bhikkhubhāvo visuddhi nāma na hoti. Yasmā pana gihiādiko hutvā dānasaraṇasīlasaṃvarādīhi saggamaggaṃ vā jhānavimokkhamaggaṃ vā ārādhetuṃ bhabbo hoti, tasmāssa gihiādibhāvo visuddhi nāma hoti. Adhiṭṭhānavisiṭṭhena saṃvarena visuddhi saṃvaravisuddhi. Dhammena samena paccayānaṃ eṭṭhiyā suddhi eṭṭhisuddhi. Catūsu paccayesu paccavekkhaṇena suddhi paccavekkhaṇasuddhi. ‘‘Catubbidhā pātī’’tiādīsu pātimokkhasaṃvarasammatanti ‘‘pātimokkhasaṃvaro’’ti sammataṃ sīlaṃ.

456. Cittādhiṭṭhānasaṃvarā sujjhatīti indriyasaṃvaro saṃvarasuddhīti vuttoti yojanā.

457. Anesanaṃ pahāya dhammena uppādentassa eṭṭhiyā suddhattā ājīvanissitaṃ eṭṭhisuddhīti vuttanti sambandho. Uppādentassāti paccaye uppādentassa.

458.Paccavekkhaṇasujjhanāti hetumhi pañcamīti.

Suddhiniddesavaṇṇanā niṭṭhitā.

48. Santosaniddesavaṇṇanā

459. Paṃsukūlaṃ piṇḍiyālopo rukkhamūlaṃ pūtimuttabhesajjanti ime cattāro paccayā appagghanakatāya appā ceva kassacipi ālayābhāvena anavajjā ca gatagataṭṭhāne labbhamānatāya sulabhā cāti vuccanti, tenāha ‘‘appenā’’tiādi. Mattaññūti pariyesanappaṭiggahaṇaparibhogavissajjanesu catūsu mattaññutāvasena pamāṇaññū.

460. Kathaṃ santuṭṭhoti āha ‘‘atīta’’ntiādi. Paccuppannena yāpentoti yathālābhayathābalayathāsāruppavasena paccuppannena yathāvuttacatubbidhapaccayena yāpentoti.

Santosaniddesavaṇṇanā niṭṭhitā.

49. Caturārakkhaniddesavaṇṇanā

461-2. Buddhānussati …pe… maraṇassatīti imā caturārakkhā nāmāti seso. Ārakattādināti ārakabhāvo ārakattaṃ, taṃ ādi yassa ‘‘arīnaṃ hatattā’’tiādikassa taṃ ārakattādi. Tena tena maggena savāsanānaṃ arānaṃ hatattā ārakā sabbakilesehi suvidūravidūre ṭhitoti ā-kārassa rassattaṃ, ka-kārassa ha-kāraṃ sānunāsikaṃ katvā ‘‘araha’’nti padasiddhi veditabbā. ‘‘Ārakā’’ti ca vutte sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa anuppayojitabbattā ‘‘kilesehī’’ti labbhati.

Sammāti aviparītaṃ. Sāmanti sayameva, aparaneyyo hutvāti attho. ‘‘Sambuddho’’ti hi ettha saṃ-saddo ‘‘saya’’nti etassa atthassa bodhako daṭṭhabbo. Buddhatoti bhāvappadhānoyaṃ niddeso, buddhattāti attho. ‘‘Arahaṃ’’ iti vā ‘‘sammāsambuddho’’ iti vā bhagavato navabhede guṇe yā punappunaṃ anussati, sā buddhānussatīti yojanā. ‘‘Sammāsambuddho itī’’ti vattabbe a-kāro sandhivasena āgato. Iti-saddo panettha ādiattho, iccādīti attho. Navabhedeti ‘‘anuttaro purisadammasārathī’’ti ekato gahetvā. Ettha pana upacāro uppajjati, na appanā, tathā maraṇassatiyaṃ. Itaresu pana ubhayampi uppajjatīti veditabbaṃ. Buddhānussati.

463-4.‘‘Sīmaṭṭhā’’tiādinā mettābhāvanaṃ dasseti. Sīmaṭṭhasaṅgheti sīmāyaṃ tiṭṭhatīti sīmaṭṭho , sova saṅgho. Gocaragāmamhi issare janeti sambandho. Tattha mānuse upādāya sabbasattesūti yojetabbaṃ. Tatthāti tasmiṃ gāme. Sukhitā hontu averāti padacchedo. Ādināti ‘‘abyāpajjā hontu, anīghā hontu, sukhī attānaṃ pariharantū’’ti iminā. Paricchijja paricchijjāti ‘‘imasmiṃ vihāre sabbe bhikkhū’’tiādinā evampi paricchinditvā paricchinditvā. Mettābhāvanā.

465-6. Idāni asubhaṃ niddisanto sabbapaṭhamaṃ sādhetabbaṃ sattavidhamuggahakosallaṃ ‘‘vaṇṇe’’ccādinā dasseti. Sattavidhañhi taṃ nayato āgataṃ vācāsajjhāyamanasāsajjhāyehi saddhiṃ. Tattha paṭhamaṃ vācāya sajjhāyantena cattāri tacapañcakādīni paricchinditvā anulomappaṭilomavasena kātabbaṃ. Yathā pana vacasā, tatheva manasāpi sajjhāyo kātabbo. Vacasā sajjhāyo hi manasā sajjhāyassa paccayo. So pana lakkhaṇappaṭivedhassa paccayo. Tattha vaṇṇo nāma kesādīnaṃ vaṇṇo. Saṇṭhānaṃ tesaṃyeva saṇṭhānaṃ. Okāso tesaṃyeva patiṭṭhokāso. Disā nābhito uddhaṃ uparimadisā, adho heṭṭhimā. Paricchedo nāma ‘‘ayaṃ koṭṭhāso heṭṭhā ca upari ca tiriyañca iminā nāma paricchinno’’ti evaṃ sabhāgaparicchedo ceva ‘‘kesā na lomā, lomā na kesā’’ti evaṃ amissakatāvasena visabhāgaparicchedo ca. Kesādikoṭṭhāse vavatthapetvāti sambandho. Vavatthapetvāti vuttanayena vavatthapetvā.

Evaṃ vavatthapentena yathāvuttaṃ sattavidhaṃ uggahakosallaṃ sampādetvā aṭṭhārasavidhaṃ manasikārakosallaṃ sampādetabbanti dassetuṃ ‘‘anupubbato’’tiādimāha. Tattha appanāto tayo ca suttantāti ime cattāropi nayatovāgate nātisīghādīsu pakkhipitvā dasavidhatā veditabbā. Anupubbatoti sajjhāyakaraṇato paṭṭhāya anupaṭipāṭiyā. Nātisīghaṃ nātisaṇikaṃ katvāti kiriyāvisesanaṃ. Vikkhepaṃpaṭibāhayanti kammaṭṭhānaṃ vissajjetvā bahiddhā puthuttārammaṇe cetaso vikkhepaṃ paṭibāhanto. Paṇṇattiṃ samatikkammāti yāyaṃ ‘‘kesā lomā’’ti paṇṇatti, taṃ atikkamitvā, ‘‘paṭikkūla’’nti cittaṃ ṭhapetvāti adhippāyo. Anupubbato muñcantassāti yo yo koṭṭhāso na upaṭṭhāti, taṃ taṃ anukkamena muñcato, tassa ‘‘bhāvanā’’ti iminā sambandho veditabbo.

467. Evaṃ ubhayakosallaṃ sampādetvā sabbakoṭṭhāse vaṇṇādivasena vavatthapetvā vaṇṇādivaseneva pañcadhā paṭikkūlatā vavatthapetabbāti dassetuṃ ‘‘vaṇṇā’’tiādimāha. Vaṇṇa…pe… okāsehi koṭṭhāse paṭikkūlāti bhāvanā asubhanti yojanā. Tatra kesā tāva pakativaṇṇena kāḷakā addāriṭṭhakavaṇṇā, saṇṭhānato dīghavaṭṭatulādaṇḍasaṇṭhānā, disato uparimadisāya jātā, okāsato ubhosu passesu kaṇṇacūḷikāhi, purato naḷāṭantena, pacchato gaḷavāṭakena paricchinnā, sīsakaṭāhaveṭhanaallacammaṃ kesānaṃ okāso. Paricchedato kesā sīsaveṭhanacamme vīhaggamattaṃ pavisitvā patiṭṭhitena heṭṭhā attano mūlatalena, upari ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve kesā ekato natthīti ayaṃ sabhāgaparicchedo. ‘‘Kesā na lomā, lomā na kesā’’ti evaṃ avasesaekatiṃ sakoṭṭhāsehi amissīkatā kesā nāma pāṭiyekko eko koṭṭhāsoti ayaṃ visabhāgaparicchedo. Idaṃ kesānaṃ vaṇṇādito nicchayanaṃ. Idaṃ pana nesaṃ vaṇṇādivasena pañcadhā paṭikkūlato nicchayanaṃ – kesā nāmete vaṇṇatopi paṭikkūlā āsayatopi saṇṭhānatopi gandhatopi okāsatopi paṭikkūlāti evaṃ sesakoṭṭhāsānampi yathāyogaṃ veditabbaṃ.

Uddhumātādivatthūsūti uddhumātakavinīlakavipubbakavicchiddakavikkhāyitakavikkhittakahatavi- kkhittakalohitakapuḷavakaaṭṭhikasaṅkhātesu dasesu aviññāṇakaasubhavatthūsu asubhākāraṃ gahetvā pavattā bhāvanā vā asubhanti sambandho. Asubhabhāvanā.

468. ‘‘Maraṇaṃ me bhavissatī’’ti vā ‘‘jīvitaṃ me uparujjhatī’’ti vā ‘‘maraṇaṃ maraṇa’’nti vā yoniso bhāvayitvānāti yojanā. Jīvitanti rūpajīvitindriyañca arūpajīvitindriyañca. Yonisoti upāyena. Evaṃ pavattayatoyeva hi ekaccassa nīvaraṇāni vikkhambhanti, maraṇārammaṇā sati saṇṭhāti, upacārappattameva kammaṭṭhānaṃ hoti.

469-470. Yassa pana ettāvatā na hoti, tena vadhakapaccūpaṭṭhānādīhi aṭṭhahākārehi maraṇaṃ anussaritabbanti dassetuṃ ‘‘vadhakassevā’’tiādimāha. Vadhakassa iva upaṭṭhānāti ‘‘imassa sīsaṃ chindissāmī’’ti asiṃ gahetvā gīvāya sañcārayamānassa vadhakassa viya maraṇassa upaṭṭhānato. Sampattīnaṃ vipattitoti bhogasampattiyā jīvitasampattiyā ca vināsamaraṇasaṅkhātavipattito. Upasaṃharatoti yasamahattato puññamahattato thāmamahattato iddhimahattato paññāmahattato paccekabuddhato sammāsambuddhatoti imehi sattahākārehi attano upasaṃharaṇato . Kāyabahusādhāraṇāti asītiyā kimikulānaṃ, anekasatānaṃ rogānaṃ, bāhirānañca ahivicchikādīnaṃ maraṇassa paccayānaṃ sādhāraṇato. Āyudubbalatoti assāsapassāsūpanibaddhattairiyāpathūpanibaddhattādinā āyuno dubbalato. Kālavavatthānassa abhāvatoti ‘‘imasmiṃyeva kāle maritabbaṃ, na aññasmi’’nti evaṃ kālavavatthānassa abhāvato. Addhānassa paricchedāti ‘‘manussānaṃ jīvitassa paricchedo nāma etarahi paritto, addhā yo ciraṃ jīvati, so vassasataṃ jīvatī’’ti evaṃ addhānassa kālassa paricchedato.

Ettha pana kammaṭṭhānaṃ bhāvetvā vipassanāya saha paṭisambhidāhi arahattaṃ pattukāmena buddhaputtena yaṃ kātabbaṃ, taṃ ādikammikassa kulaputtassa vasena ādito paṭṭhāya saṅkhepenopadissāma. Catubbidhaṃ tāva sīlaṃ sodhetabbaṃ. Tattha tividhā visujjhanā anāpajjanaṃ, āpannavuṭṭhānaṃ, kilesehi ca appaṭipīḷanaṃ. Evaṃ visuddhasīlassa hi bhāvanā sampajjati. Yampidaṃ cetiyaṅgaṇavattādīnaṃ vasena ābhisamācārikasīlaṃ vuccati, tampi sādhukaṃ paripūretabbaṃ. Tato –

‘‘Āvāso ca kulaṃ lābho, gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho, gantho iddhīti te dasā’’ti. (visuddhi. 1.41) –

Evaṃ vuttesu dasasu palibodhesu yo palibodho, yo upacchinditabbo. Evaṃ upacchinnapalibodhena –

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no cāṭṭhāne niyojako’’ti. (a. ni. 7.37) –

Evaṃ vuttalakkhaṇaṃ ācariyaṃ upasaṅkamitvā kammaṭṭhānaṃ uggahetabbaṃ. Taṃ duvidhaṃ hoti sabbatthakakammaṭṭhānañca pārihāriyakammaṭṭhānañca. Tattha sabbatthakakammaṭṭhānaṃ nāma bhikkhusaṅghādīsu mettā, maraṇassati ca, ‘‘asubhasaññā’’tipi eke. Etaṃ pana tayaṃ sabbattha atthayitabbaṃ icchitabbanti katvā, adhippetassa ca yogānuyogakammassa padaṭṭhānattā ‘‘sabbatthakakammaṭṭhāna’’nti vuccati. Aṭṭhatiṃsārammaṇesu pana yaṃ yassa caritānukūlaṃ, taṃ tassa niccaṃ pariharitabbattā yathāvutteneva nayena ‘‘pārihāriyakammaṭṭhāna’’nti vuccati, tato –

‘‘Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;

Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.

‘‘Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;

Paccantasīmāsappāyaṃ, yattha mitto na labbhati.

‘‘Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ sappaṭibhayaṃ yathā’’ti. (visuddhi. 1.52) –

Vuttaaṭṭhārasasenāsanadosavajjitaṃ ‘‘idha, bhikkhave, senāsanaṃ nātidūraṃ hoti naccāsannaṃ gamanāgamanasampannaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ. Tasmiṃ kho pana senāsane viharantassa appakasireneva uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammavinayadharā mātikādharā. Te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati ‘idaṃ bhante kathaṃ, imassa ko attho’ti. Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī’’ti (a. ni. 10.11) vuttapañcaṅgasamannāgataṃ senāsanaṃ upagamma tattha vasantena ‘‘dīghāni kesalomanakhāni chinditabbāni, jiṇṇacīvaresu aggaḷaanuvātaparibhaṇḍadānādinā daḷhīkammaṃ vā tantacchedādīsu tunnakammaṃ vā kātabbaṃ, kiliṭṭhāni rajitabbāni, sace patte malaṃ hoti, patto pacitabbo, mañcapīṭhādīni sodhetabbānī’’ti evaṃ vuttaupacchinnakhuddakapalibodhena katabhattakiccena bhattasammadaṃ vinodetvā ratanattayaguṇānussaraṇena cittaṃ sampahaṃsetvā ācariyuggahato ekapadampi asammuyhantena manasi kātabbanti.

Caturārakkhaniddesavaṇṇanā niṭṭhitā.

50. Vipassanāniddesavaṇṇanā

471-2.Nāmarūpanti cittacetasikasaṅkhātaṃ nāmañca aṭṭhavīsatividhaṃ rūpañca. ‘‘Namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpaṃ, nāmarūpato na añño attādiko koci atthī’’ti evaṃ jhānalābhī ce, jhānato vuṭṭhāya jhānagataṃ vā vipassanāyāniko ce, pakiṇṇakabhūtaṃ nāmarūpaṃ pariggahetvā. Pātimokkhasaṃvarādi sīlavisuddhi, caturārakkhavasena dīpitā sopacārasamādhisaṅkhātā cittavisuddhi ca vuttāva nāmāti iminā diṭṭhivisuddhi kathitā. Tato tassa paccayañca pariggahetvāti sambandho. Tassa paccayanti ‘‘paṭisandhikkhaṇe nāmarūpadvayameva avijjātaṇhāupādānakammehi uppajjati, na issarādikāraṇenā’’tiādinā tassa kāraṇaṃ, iminā kaṅkhāvitaraṇavisuddhi dassitā.

Hutvā abhāvato aniccāti sabbepi nāmarūpasaṅkhārā uppajjitvā abhāvāpajjanato aniccā. Udayabbayapīḷanā dukkhāti uppādanirodhavasena pīḷanato dukkhā. Avasavattittā anattāti attano vase avattanato anattāti evaṃ saṅkhārehi saddhiṃ tilakkhaṇaṃ āropetvā. Punappunaṃ sammasantoti yathāvuttanayena sammasanto samathayāniko vipassanāyāniko ca yogāvacaro. Iminā maggāmaggañāṇadassanavisuddhi, paṭipadāñāṇadassanavisuddhi ca dassitā. Saṅkhārānameva hi udayabbayādinānupassanato udayabbayabhaṅgabhayaādīnavanibbidāmuñcitukamyatāpaṭisaṅkhānupassanāsa- ṅkhārupekkhāñāṇasaṅkhātassa aṭṭhavidhassa ñāṇassa vasena sikhāppattaṃ vipassanāñāṇaṃ paṭipadāñāṇadassanavisuddhi nāma. Anupubbena sabbasaṃyojanakkhayaṃ pāpuṇeyyāti iminā ñāṇadassanavisuddhi dassitā. Sabbasaṃyojanakkhayanti orambhāgiyānaṃ pañcannaṃ saṃyojanānaṃ heṭṭhā maggattayena khepitattā, itaresaṃ uddhambhāgiyānaṃ saṃyojanānaṃ khepitattā ca sabbesaṃ saṃyojanānaṃ khayante jātaṃ arahattamaggaṃ.

Nigamanakathāvaṇṇanā

473. Yasmā kāraṇā yā sikkhanā, ayaṃ bhikkhukiccaṃ, ato tasmā kāraṇāti attho.

474.Niccaso lokavicārinoti niccaṃ loke vicarato. Mālutasseva parissamo na sambhotīti yojanā. Mālutassevāti vātassa iva. Na sambhotīti na hoti.

475-6. Tambapaṇṇi eva tambapaṇṇiyo, ketu viya ketu, tambapaṇṇiye ketūti tappuriso. Tena racitā dhammavinayaññupasaṃsitā ayaṃ khuddasikkhā parimāṇato gāthānaṃ pañcamattehi satehi ettāvatā niṭṭhānamupāgatāti sambandho.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

Kārāpitetirucire pavare vihāre;

Mānādhikāripurinā garunā guṇena;

Vassaṃ vasaṃ damiḷaso vidhahaṃ akāsiṃ;

Ākaṅkhaṭīka jinasāsanasampavuddhiṃ.

Puññena sattharacanājanitena tena;

Sambuddhasāsanavarodayakāraṇena;

Lokāmisesu pana me samayaṃ alaggo;

Sambuddhasāsanavarodayamācareyyaṃ.

Atthesu akkharapadesu vinicchayesu;

Pubbāparesu likhitaṃ khalitaṃ yadatthi;

Ohāya khantumarahanti vadantu santā;

Diṭṭhāparādhamatha vā kimulālanena.

Yenantatantaratanākaramanthanena;

Manthācalollasitañāṇavarena laddhā;

Sārāmatātisukhitā sukhayanti caññe;

Te me jayanti garavo garavo guṇehi.

Paratthasampādanato, puññenādhigatenahaṃ;

Paratthasampādanako, bhaveyyaṃ jātijātiyaṃ.

Sisso āha –

Paramappicchatānekasantosopasamesinaṃ;

Sucisallekhavuttīnaṃ, sadāraññanivāsinaṃ.

Sāsanujjotakārīnaṃ, ācerattamupāgataṃ;

Udumbaragirikhyātayatīnaṃ yatipuṅgavaṃ.

Medhaṅkara iti khyātanāmadheyyaṃ tapodhanaṃ;

Theraṃ thiradayāmedhānidhānaṃ sādhupūjitaṃ.

Sissaṃ sahāyamāgamma, kalyāṇamittamattano;

Sodhetuṃ sāsanaṃ satthu, parakkamamakāsi yo.

Susaddasiddhiṃ yo yoganicchayaṃ sabbhi vaṇṇitaṃ;

Akā subodhālaṅkāraṃ, vuttodayamanākulaṃ.

Saṅgharakkhitanāmena, mahātherena dhīmatā;

Nivāsabhūtenānekaguṇānappicchatādinaṃ.

Teneva racitā sādhu, sāsanodayakārinā;

Khuddasikkhāya ṭīkāpi, sumaṅgalappasādanī.

Nigamanakathā niṭṭhitā.

Iti sumaṅgalappasādanī nāma

Khuddasikkhā-abhinavaṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app