Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Pācityādiyojanā

Pācittiyayojanā

Mahākāruṇikaṃ nāthaṃ, abhinatvā samāsato;

Pācityādivaṇṇanāya, karissāmatthayojanaṃ.

5. Pācittiyakaṇḍaṃ

1. Musāvādasikkhāpada-atthayojanā

Khuddakānanti sukhumāpattipakāsakattā appakānaṃ, gaṇanato vā pacurattā bahukānaṃ. Yesaṃ sikkhāpadānanti sambandho. ‘‘Yesa’’nti padaṃ ‘‘saṅgaho’’ti pade sāmyatthachaṭṭhī. Saṅgahīyate saṅgaho. ‘‘Navahi vaggehī’’tipadaṃ ‘‘saṅgaho, suppatiṭṭhito’’ti padadvaye karaṇaṃ. Dānīti kālavācako sattamyantanipāto idāni-pariyāyo, imasmiṃ kāleti attho. Tesanti khuddakānaṃ, ayaṃ vaṇṇanāti sambandho. Bhavatīti ettha ti-saddo ekaṃsatthe anāgatakāliko hoti ‘‘nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo’’tiādīsu (jā. 2.22.331) viya. Kiñcāpettha hi yathā ekaṃsavācako nūnasaddo atthi, na evaṃ ‘‘bhavatī’’ti pade, atthato pana ayaṃ vaṇṇanā nūna bhavissatīti attho gahetabbo. Atha vā avassambhāviyatthe anāgatakālavācako hoti ‘‘dhuvaṃ buddho bhavāmaha’’ntiādīsu (bu. vaṃ. 2.109-114) viya. Kāmañhettha yathā avassambhāviyatthavācako dhuvasaddo atthi, na evaṃ ‘‘bhavatī’’ti pade, atthato pana dhuvaṃ bhavissati ayaṃ vaṇṇanāti attho gahetabboti daṭṭhabbaṃ.

1.‘‘Tatthā’’ti padaṃ ‘‘musāvādavaggassā’’ti pade niddhāraṇasamudāyo, tesu navasu vaggesūti attho. Paṭhamasikkhāpadeti vā, tesu khuddakesu sikkhāpadesūti attho. Sakyānaṃ puttoti bhaginīhi saṃvāsakaraṇato lokamariyādaṃ chindituṃ, jātisambhedato vā rakkhituṃ sakkuṇantīti sakyā. Sākavanasaṇḍe nagaraṃ māpentīti vā sakyā, pubbarājāno. Tesaṃ vaṃse bhūtattā etarahipi rājāno sakyā nāma, tesaṃ puttoti attho. ‘‘Buddhakāle’’ti padaṃ ‘‘pabbajiṃsū’’ti pade ādhāro. Sakyakulato nikkhamitvāti sambandho. ‘‘Vādakkhitto’’tyādinā vādena khitto, vādamhi vāti atthaṃ dasseti. Yatra yatrāti yassaṃ yassaṃ diṭṭhiyaṃ pavattatīti sambandho. Avajānitvāti paṭissavena viyogaṃ katvā. Avasaddo hi viyogatthavācako. ‘‘Apajānitvā’’tipi pāṭho, paṭiññātaṃ apanītaṃ katvāti attho. Dosanti ayuttidosaṃ, sallakkhento hutvāti sambandho. Kathento kathentoti antasaddo mānasaddakāriyo. Kathiyamāno kathiyamānoti hi attho. Paṭijānitvāti paṭiññātaṃ katvā. Ānisaṃsanti niddosaṃ guṇaṃ. Paṭipubbo carasaddo paṭicchādanatthoti āha ‘‘paṭicarati paṭicchādetī’’ti. ‘‘Kiṃ pana rūpaṃ niccaṃ vā aniccaṃ vā’’ti vutte ‘‘anicca’’nti vadati. Kasmāti vutte ‘‘jānitabbato’’ti vadati. Yadi evaṃ nibbānampi jānitabbattā aniccaṃ nāma siyāti vutte attano hetumhi dosaṃ disvā ahaṃ ‘‘jānitabbato’’ti hetuṃ na vadāmi, ‘‘jātidhammato’’ti pana vadāmi. Tayā pana dussutattā evaṃ vuttanti vatvā aññenaññaṃ paṭicarati. ‘‘Kurundiya’’nti padaṃ ‘‘vutta’’nti pade ādhāro. Etassāti ‘‘rūpaṃ aniccaṃ jānitabbato’’ti vacanassa. Tatrāti kurundiyaṃ. Tassāti paṭijānanāvajānanassa. ‘‘Paṭicchādanattha’’nti padaṃ ‘‘bhāsatī’’tipade sampadānaṃ. ‘‘Mahāaṭṭhakathāya’’ntipadaṃ ‘‘vutta’’nti pade ādhāro. ‘‘Divāṭṭhānādīsū’’ti padaṃ upanetabbaṃ. Idaṃ ‘‘asukasmiṃ nāmapadese’’ti pade niddhāraṇasamudāyo.

3. Sammā vadati anenāti saṃvādanaṃ, ujujātikacittaṃ, na saṃvādanaṃ visaṃvādanaṃ, vañcanādhippāyavasappavattaṃ cittanti dassento āha ‘‘visaṃvādanacitta’’nti. ‘‘Vācā’’tyādinā vacati etāyāti vācāti atthaṃ dasseti . ti daḷhīkaraṇajotakaṃ, tadaminā saccanti attho. ‘‘Vācāyevā’’ti padaṃ ‘‘byappatho’’ti pade tulyatthaṃ, ‘‘vuccatī’’ti pade kammaṃ. Pathasaddaparattā vācāsaddassa byādeso kato. Suddhacetanā kathitāti sambandho. Taṃsamuṭṭhitasaddasahitāti tāya cetanāya samuṭṭhitena saddena saha pavattā cetanā kathitāti yojanā.

‘‘Eva’’nti padaṃ ‘‘dassetvā’’ti pade nidassanaṃ, karaṇaṃ vā. ‘‘Dassetvā’’ti padaṃ ‘‘dassento āhā’’ti padadvaye pubbakālakiriyā. Anteti ‘‘vācā’’tiādīnaṃ pañcannaṃ padānaṃ avasāne. ‘‘Āhā’’ti ettha vattamāna-tivacanassa akāro paccuppannakālavācakena ‘‘idānī’’ti padena yojitattā. ‘‘Tatthā’’ti padaṃ ‘‘attho veditabbo’’ti pade ādhāro. Etthāti ‘‘adiṭṭhaṃ diṭṭhaṃ me’’tiādīsu. ‘‘Pāḷiya’’nti padaṃ ‘‘desanā katā’’ti pade ādhāro. Nissitaviññāṇavasena avatvā nissayapasādavasena ‘‘cakkhunā diṭṭha’’nti vuttanti āha ‘‘oḷārikenevā’’ti.

4.Tassāti ‘‘tīhākārehī’’tiādivacanassa. ‘‘Attho’’ti padaṃ ‘‘veditabbo’’ti pade kammaṃ. ti visesajotakaṃ, visesaṃ kathayissāmīti attho. Tatthāti catutthapārājike. Idhāti imasmiṃ sikkhāpade.

9.Ādīnampīti pisaddo sampiṇḍanattho.

11. Mandasaddo jaḷatthavācakoti āha ‘‘mandattā jaḷattā’’ti. Yo pana aññaṃ bhaṇatīti sambandho. ‘‘Sāmaṇerenā’’ti padaṃ ‘‘vutto’’ti pade kattā. Apisaddo pucchāvācako, ‘‘passitthā’’ti padena yojetabbo, api passitthāti attho. ‘‘Adiṭṭhaṃ diṭṭhaṃ me’’tiādivacanato aññā pūraṇakathāpi tāva atthīti dassento āha ‘‘aññā pūraṇakathā nāma hotī’’ti. Appatāya ūnassa atthassa pūraṇavasena pavattā kathā pūraṇakathā. Esā pūraṇakathā nāma kāti āha ‘‘eko’’tiādi. Esā hi gāme appakampi telaṃ vā pūvakhaṇḍaṃ vā passitvā vā labhitvā vā bahukaṃ katvā pūraṇavasena kathitattā pūraṇakathā nāma. Bahukāni telāni vā pūve vā passantopi labhantopi appakaṃ katvā ūnavasena kathitattā ūnakathāpi atthīti sakkā vattuṃ. Aṭṭhakathāsu pana avuttattā vīmaṃsitvā gahetabbaṃ. Bahukāya pūraṇassa atthassa ūnavasena pavattā kathā ūnakathāti viggaho kātabboti. Paṭhamaṃ.

2. Omasavāda sikkhāpadaṃ

12. Dutiye masadhātu vijjhanatthe pavattati ‘‘omaṭṭhaṃ ummaṭṭha’’ntiādīsu (saṃ. ni. aṭṭha. 1.1.21) viyāti dassento āha ‘‘omasantīti ovijjhantī’’ti.

13. ‘‘Idaṃ vatthu’’nti padaṃ ‘‘āharī’’ti pade kammaṃ. Nanditabboti nando vaṇṇabalādi, so etassatthīti nandī. Visālāni mahantāni visāṇāni etassatthīti visālo, nandī ca so visālo ceti nandivisāloti vacanatthaṃ dasseti ‘‘nandivisālo nāmā’’tiādinā. Soti nandivisālo, ‘‘āhā’’ti pade kattā. Tatthevāti yuñjitaṭṭhāneyeva. Ahetukapaṭisandhikālepīti pi-saddo anuggahatthavācako, pageva dvihetuka tihetuka paṭisandhikāleti attho. ‘‘Tena cā’’ti cakārassa avuttasampiṇḍanatthattā ‘‘attano kammena cā’’ti atthaṃ sampiṇḍetīti āha ‘‘attano kammena cā’’ti. Attanoti nandivisālassa.

15.Etthāti etissaṃ padabhājaniyaṃ, ‘‘āhā’’ti pade ādhāro. ‘‘Yasmā’’ti padaṃ vibhajitukāmo’’ti pade hetu. Aṭṭhuppattiyaṃyeva ‘‘hīnenāpī’’ti vatvā padabhājaniyaṃ avuttattā idaṃ vuttanti daṭṭhabbaṃ. Veṇukārajātīti vilīvakārajāti. Nesādajātīti ettha kevaṭṭajātipi saṅgahitā.

Pu vuccati karīsaṃ, taṃ kusati apanetīti pukkuso. Pupphaṃ vuccati karīsaṃ, kusumaṃ vā, taṃ chaḍḍetīti pupphachaḍḍako.

Kuṭati chindatīti koṭṭho, soyeva koṭṭhako. Yakārabhakāre ekato yojetvā ‘‘yabhā’’ti yo akkoso atthi, eso hīno nāma akkosoti yojanā.

16.Sabbapadesūti nāmādīsu sabbapadesu. Etthāti imasmiṃ sikkhāpade. Alikanti asaccaṃ, micchāvācanti sambandho. Yopi vadatīti yojanā.

26.Pariharitvāti parimukhaṃ kathanaṃ apanetvā. Davaṃ parihāsaṃ kāmetīti davakāmo, tassa bhāvo davakamyaṃ, taṃyeva davakamyatā. Anupasampannanti ettha akārassa sadisatthamaggahetvā aññatthova gahetabboti āha ‘‘ṭhapetvā bhikkhu’’ntiādi. Yadi hi sadisattho bhaveyya, sāmaṇerova anupasampanno nāma siyā saṇṭhānena ca purisabhāvena ca sadisattā, tasmā aññatthova gahetabboti daṭṭhabbaṃ. Sabbasattāti ettha sabbasaddo anavasesattho manusse upādāya vacanatthajānanājānanapakatikānaṃ sabbasattānampi gahitattā.

35. Atthapurekkhāro nāmāti veditabboti sambandho. Sikkhāpadamapekkhiya napuṃsakaliṅgavasena ‘‘kiriya’’ntiādi vuttaṃ. Āpattimapekkhiya itthiliṅgavasena ‘‘kiriyā’’tiādi vuttaṃ. Vajjakammasaddā sikkhāpadamapekkhantāpi āpatti, mapekkhantāpi niyatanapuṃsakaliṅgattā napuṃsakāyeva, tasmā te dve āpattiṭṭhāne na vuttāti daṭṭhabbanti. Dutiyaṃ.

3. Pesuññasikkhāpadaṃ

36. Tatiye ‘‘jātabhaṇḍanāna’’nti vattabbe agyāhitotiādīsu viya visesanaparanipātavasena ‘‘bhaṇḍanajātāna’’nti vuttanti āha ‘‘sañjātabhaṇḍanāna’’nti. ‘‘Pubbabhāgo’’ti vatvā tassa sarūpaṃ dasseti ‘‘iminā ca iminā cā’’tiādinā. Viruddhaṃ vadati etenāti vivādo, viggāhikakathā , taṃ āpannāti vivādāpannā, tesaṃ. Pisati sañcuṇṇetīti pisuṇo, puggalo, tassa idanti pesuññaṃ, vacananti atthaṃ dassento āha ‘‘pesuññanti pisuṇavāca’’nti.

37.Bhikkhupesuññeti bhikkhūnaṃ santikaṃ upasaṃhaṭe pesuññavacaneti chaṭṭhīsamāso.

38. ‘‘Disvā’’ti padaṃ ‘‘bhaṇantassā’’ti pade pubbakālakiriyā, dassanaṃ hutvāti attho. Tatiyaṃ.

4. Padasodhammasikkhāpadaṃ

44. Catutthe paṭimukhaṃ ādarena suṇantīti patissā, na patissā appatissāti dassento āha ‘‘appatissavā’’ti.

45. ‘‘Padaso’’ti ettha so-paccayo vicchatthavācakoti āha ‘‘padaṃ pada’’nti. Tatthāti tesu catubbidhesu. Padaṃ nāma idha atthajotakaṃ vā vibhatyantaṃ vā na hoti, atha kho lokiyehi lakkhito gāthāya catutthaṃso pādova adhippetoti āha ‘‘padanti eko gāthāpādo’’ti. Anu pacchā vuttapadattā dutiyapādo anupadaṃ nāma. Anu sadisaṃ byañjanaṃ anubyañjananti atthaṃ dasseti ‘‘anubyañjana’’ntiādinā. Byañjanasaddo pada-pariyāyo. Yaṃkiñci padaṃ anubyañjanaṃ nāma na hoti, purimapadena pana sadisaṃ pacchimapadameva anubyañjanaṃ nāma.

Vācento hutvā niṭṭhāpetīti yojanā. ‘‘Ekamekaṃ pada’’nti padaṃ ‘‘niṭṭhāpetī’’ti pade kāritakammaṃ. ‘‘Therenā’’ti padaṃ ‘‘vutte’’ti pade kattā, ‘‘ekato’’ti pade sahattho. Sāmaṇero apāpuṇitvā bhaṇatīti sambandho. Mattamevāti ettha evasaddo mattasaddassa avadhāraṇatthaṃ dasseti, tena pakāraṃ paṭikkhipati. ‘‘Anicca’’nti ca ‘‘aniccā’’ti ca dvinnaṃ padānaṃ satipi liṅgavisesatte anubyañjanattā āpattimokkho natthīti āha ‘‘anubyañjanagaṇanāya pācittiyā’’ti.

Brahmajālādīnīti ettha ādisaddena sāmaññaphalasuttādīni dīghasuttāni (dī. ni. 1.150 ādayo) saṅgahitāni. Casaddena oghataraṇasuttādīni saṃyuttasuttāni (saṃ. ni. 1.1) ca cittapariyādānasuttādīni aṅguttarasuttāni (a. ni. 1.2 ādayo) ca saṅgahitāni. Soti devatābhāsito veditabboti yojanā.

Kiñcāpi vadatīti sambandho. Ettha ca kiñcāpisaddo garahatthavācako, panasaddo anuggahatthavācako. Meṇḍakamilindapañhesūti meṇḍakapañhe ca milindapañhe ca. Yanti suttaṃ vuttanti sambandho. Ārammaṇakathā buddhikakathā daṇḍakakathā ñāṇavatthukathāti yojetabbaṃ peyyālavasena vuttattā. Imāyo pakaraṇāni nāmāti vadanti. Mahāpaccariyādīsu vatvā pariggahitoti yojanā. Yanti suttaṃ.

48.Tatrāti ‘‘ekato uddisāpento’’ti vacane. Uddisāpentīti ācariyaṃ desāpenti bahukattāramapekkhiya bahuvacanavasena vuttaṃ. Tehīti upasampannānupasampannehi. Dvepīti upasampanno ca anupasampanno ca.

Upacāranti dvādasahatthūpacāraṃ. Yesanti bhikkhūnaṃ. Palāyanakaganthanti parivajjetvā gacchantaṃ pakaraṇaṃ. Sāmaṇero gaṇhātīti yojanā.

Opātetīti avapāteti, gaḷitāpetīti attho. Suttepīti veyyākaraṇasuttepi. Tanti yebhuyyena paguṇaganthaṃ. Parisaṅkamānanti sārajjamānaṃ. Yaṃ pana vacanaṃ vuttanti sambandho. Kiriyasamuṭṭhānattāti imassa sikkhāpadassa kiriyasamuṭṭhānattāti. Catutthaṃ.

5. Sahaseyyasikkhāpadaṃ

49. Pañcame muṭṭhā sati etesanti muṭṭhassatī. Natthi sampajānaṃ etesanti asampajānā. Bhavaṅgotiṇṇakāleti niddokkamanakāle.

50. ‘‘Pakatiyā’’ti padaṃ ‘‘dentī’’ti pade visesanaṃ. Te bhikkhū dentīti sambandho. ‘‘Gāravenā’’ti padañca ‘‘sikkhākāmatāyā’’ti padañca ‘‘dentī’’ti pade hetu. Sīsassa upadhānaṃ ussīsaṃ, tassa karīyate ussīsakaraṇaṃ, taṃyeva attho payojanaṃ ussīsakaraṇattho, tadatthāya. Tatrāti purimavacanāpekkhaṃ, ‘‘sikkhākāmatāyā’’ti vacaneti attho. Nidassananti seso. Atha vā sikkhākāmatāyāti paccatte bhummavacanaṃ. ‘‘Idampissa hoti sīlasmi’’ntiādīsu (dī. ni. 1.195 ādayo) viya. Idampi sikkhākāmatāya ayaṃ sikkhākāmatā sikkhākāmabhāvo hotīti yojanā. Esa nayo ‘‘tatridaṃ samantapāsādikāya samantapāsādikattasmi’’ntiādīsupi. Bhikkhū khipantīti yojanā. Tanti āyasmantaṃ rāhulaṃ. Athāti khipanato pacchā. Idanti vatthu. Sammuñcanikacavarachaḍḍanakāni sandhāya vuttaṃ. Tenāyasmatā rāhulena pātitaṃ nu khoti yojanā. So panāyasmā gacchatīti sambandho. Aparibhogā aññesanti aññehi na paribhuñjitabbā.

51.ti saccaṃ, yasmā vā. Sayanaṃ seyyā, kāyapasāraṇakiriyā, sayanti etthāti seyyā, mañcapīṭhādi. Tadubhayampi ekasesena vā sāmaññaniddesena vā ekato katvā ‘‘sahaseyya’’nti vuttanti dassento āha ‘‘seyyā’’tiādi. Tatthāti dvīsu seyyāsu. Tasmāti yasmā dve seyyā dassitā, tasmā. ‘‘Sabbacchannā’’tiādinā lakkhaṇaṃ vuttanti yojanā. Pākaṭavohāranti loke viditaṃ vacanaṃ. Dussakuṭiyanti dussena chāditakuṭiyaṃ. Aṭṭhakathāsu yathāvutte pañcavidhacchadaneyeva gayhamāne ko dosoti āha ‘‘pañcavidhacchadaneyevā’’tiādi. Yaṃ pana senāsanaṃ parikkhittanti sambandho. Pākārena vāti iṭṭhakasilādārunā vā. Aññena vāti kilañjādinā vā. Vatthenapīti pisaddo pageva iṭṭhakādināti dasseti. Yassāti senāsanasaṅkhātāya seyyāya. Uparīti vā samantatoti vā yojanā. Ekena dvārena pavisitvā sabbapāsādassa vaḷañjitabbataṃ sandhāya vuttaṃ ‘‘ekūpacāro’’ti. Satagabbhaṃ vā catussālaṃ ekūpacāraṃ hotīti sambandho. Tanti senāsanasaṅkhātaṃ seyyaṃ.

Tatthāti senāsanasaṅkhātāyaṃ seyyāyaṃ. Sambahulā sāmaṇerā sace honti, eko bhikkhu sace hotīti yojanā. ‘‘Sāmaṇerā’’ti idaṃ paccāsannavasena vuttaṃ, upalakkhaṇavasena vā aññehipi sahaseyyānaṃ āpattisambhavato. Teti sāmaṇerā. Sabbesanti bhikkhūnaṃ. Tassāti sāmaṇerassa. Eseva nayoti eso eva nayo, na añño nayoti attho. Atha vā eseva nayoti eso iva nayo, eso etādiso nayo iva ayaṃ nayo daṭṭhabboti attho.

Api cāti ekaṃsena. Etthāti imasmiṃ sikkhāpade. Catukkanti ekāvāsaekānupasampannaṃ, ekāvāsanānupasampannaṃ, nānāvāsaekānupasampannaṃ, nānāvāsanānupasampannanti catusamūhaṃ, catuparimāṇaṃ vā. Yoti bhikkhu. Hisaddo vitthārajotako, taṃ vacanaṃ vitthārayissāmīti attho, vitthāro mayā vuccateti vā. Devasikanti divase divase. Ṇikapaccayo hi vicchatthavācako. Yopi sahaseyyaṃ kappeti, tassāpi āpattīti yojetabbo. Tatrāti ‘‘tiracchānagatenāpī’’ti vacane.

‘‘Apadānaṃ ahimacchā, dvipadānañca kukkuṭī;

Catuppadānaṃ majjārī, vatthu pārājikassimā’’ti. (pārā. aṭṭha. 1.55);

Imaṃ gāthaṃ sandhāya vuttaṃ ‘‘vuttanayenevā’’ti. Tasmāti yasmā veditabbo, tasmā. Godhāti kuṇḍo. Biḷāloti ākhubhujo. Maṅgusoti nakulo.

Asambaddhabhittikassa katapāsādassāti yojanā. Tulāti ettha tulā nāma thambhāna, mupari dakkhiṇuttaravitthāravasena ṭhapito dāruviseso thalati thambhesu patiṭṭhātīti katvā. Tā pana heṭṭhimaparicchedato tisso, ukkaṭṭhaparicchedena pana pañcasattanavādayo. Nānūpacāre pāsādeti sambandho.

Vāḷasaṅghāṭādīsūti vāḷarūpaṃ dassetvā katesu saṅghāṭādīsu. Ādisaddena tulaṃ saṅgaṇhāti. Ettha ca saṅghāṭo nāma tulāna, mupari pubbapacchimāyāmavasena ṭhapito kaṭṭhaviseso sammā ghaṭenti ettha gopānasyādayoti katvā. Te pana tayo honti. Nibbakosabbhantareti chadanakoṭiabbhantare. Parimaṇḍalaṃ vā caturassaṃ vā senāsanaṃ hotīti sambandho. Tatrāti tasmiṃ senāsane. Aparicchinno gabbhassa upacāro etesanti aparicchinnagabbhūpacārā sabbagabbhā, te pavisantīti attho. Nipannānaṃ bhikkhūnanti yojanā. Tatrāti tasmiṃ pamukhe. Pamukhassa sabbacchannattā, sabbaparicchannattā ca āpattiṃ karotīti yojanā. Nanu pamukhe channameva atthi, no paricchannanti āha ‘‘gabbhaparikkhepo’’tiādi. ti saccaṃ.

Yaṃ pana andhakaṭṭhakathāyaṃ vuttanti sambandho. Jagatīti pathaviyā ca mandirālindavatthussa ca nāmametaṃ. Idha pana mandirālindavatthusaṅkhātā bhūbhedā gahitā. Tatthāti andhakaṭṭhakathāyaṃ. Kasmā pāḷiyā na sametīti āha ‘‘dasahatthubbedhāpī’’tiādi. ti yasmā. Tatthāti andhakaṭṭhakathāyaṃ. Yepi mahāpāsādā hontīti yojanā. Tesupīti mahāpāsādesupi.

Sudhāchadanamaṇḍapassāti ettha ‘‘sudhā’’ti idaṃ upalakkhaṇavasena vuttaṃ yena kenaci chadanamaṇḍapassāpi adhippetattā. Maṇḍaṃ vuccati sūriyarasmi, taṃ pāti rakkhati, tato vā jananti maṇḍapaṃ. Nanu ekūpacāraṃ hoti pākārassa chiddattāti āha ‘‘na hī’’tiādi. ti saccaṃ, yasmā vā. Vaḷañjanatthāya evāti evakāro yojetabbo. Tenāha ‘‘na vaḷañjanūpacchedanatthāyā’’ti. Atha vā ‘‘saddantaratthāpohanena saddo atthaṃ vadatī’’ti (udā. aṭṭha. 1; dī. ni. ṭi. 1.1; ma. ni. ṭī. 1.mūlapariyāyasuttavaṇṇanā; saṃ. ni. ṭī. 1.1.oghataraṇasuttavaṇṇanā; a. ni. ṭī. 1.1.rupādivaggavaṇṇanā) vuttattā ‘‘na vaḷañjanūpacchedanatthāyā’’ti vuttaṃ. Kavāṭanti ettha dvārameva adhippetaṃ pariyāyena vuttattā, asati ca dvāre kavāṭassābhāvato. Saṃvaraṇavivaraṇakāle kavati saddaṃ karotīti kavāṭaṃ.

Tatrāti ‘‘ekūpacārattā’’ti vacane. Yassāti paravādino. Anuyogo siyāti yojanā. Idhāti imasmiṃ sahaseyyasikkhāpade, vuttanti sambandho. Tatthāti pihitadvāre gabbhe. Soti paravādī. Sabbacchannattā āpatti iti vutteti yojanā. Eseva nayo ‘‘sabbaparicchannatā na hotī’’ti etthāpi. Paccāgamissatīti pati āgamissati, puna āgamissatīti attho.

Byañjanamattenevāti ‘‘sabbacchannā’’tiādiakkharapadamatteneva, na atthavasena. ‘‘Evañca satī’’ti iminā abyāpitadosaṃ dasseti. Tatoti anāpattito, parihāyeyyāti sambandho. Tasmāti yasmā aniyatesu vuttaṃ, tasmā. Tatthāti aniyatesu. Idhāpīti imasmiṃ sikkhāpadepi. Yaṃ yanti senāsanaṃ. Sabbatthāti sabbesu senāsanesu, sahaseyyāpatti hotīti sambandho.

53. Dvīsu aṭṭhakathāvādesu mahāaṭṭhakathāvādova yuttoti so pacchā vutto.

Imināpīti senambamaṇḍapenāpi. Etanti jagatiyā aparikkhittataṃ. Yathāti yaṃsaddattho tatiyantanipāto, yena senambamaṇḍapenāti atthoti. Pañcamaṃ.

6. Dutiyasahaseyyasikkhāpadaṃ

55. Chaṭṭhe āgantukā vasanti etthāti āvasatho, āvasatho ca so agārañceti āvasathāgāranti dassento āha ‘‘āgantukānaṃ vasanāgāra’’nti. Manussānaṃ santikā vacanaṃ sutvāti vacanaseso yojetabbo. Sāṭakanti uttarasāṭakaṃ, nivatthavatthantipi vadanti. Accāgammāti tvāpaccayantapadassa sambandhaṃ dassetumāha ‘‘pavatto’’ti. Yathā omasavādasikkhāpade akkosetukāmatāya khattiyaṃ ‘‘caṇḍālo’’ti vadato alikaṃ bhaṇatopi musāvādasikkhāpadena anāpatti, omasavādasikkhāpadeneva āpatti, evamidhāpi mātugāmena saha sayato paṭhamasahaseyyasikkhāpadena anāpatti, imināva āpattīti daṭṭhabbanti. Chaṭṭhaṃ.

7. Dhammadesanāsikkhāpadaṃ

60. Sattame mahādvāreti bahi ṭhite mahādvāre. Āgamma, pavisitvā vā vasanaṭṭhānattā ovarako āvasatho nāmāti āha ‘‘ovarakadvāre’’ti. Suniggatenāti suṭṭhu bahi nikkhamitvā gatena saddena. ‘‘Aññātu’’nti padassa ‘‘na ñātu’’nti atthaṃ paṭikkhipanto āha ‘‘ājānitu’’nti. Iminā nakāravikāro aiti nipāto na hoti, āiti upasaggoti pana dasseti. ‘‘Viññunā purisenā’’ti ettakameva avatvā ‘‘purisaviggahenā’’ti vadanto manussapurisaviggahaṃ gahetvā ṭhitena yakkhena petena tiracchānagatena saddhiṃ ṭhitāya mātugāmassa desetuṃ na vaṭṭatīti dasseti. Na yakkhenāti yakkhena saddhiṃ ṭhitāya mātugāmassa desetuṃ na vaṭṭatīti yojanā. Esa nayo ‘‘na petena, na tiracchānagatenā’’ti etthāpi.

66.Chappañcavācāhīti ettha ‘‘pañcā’’ti vācāsiliṭṭhavasena vuttaṃ kassaci payojanassābhāvā. Tatthāti ‘‘chappañcavācāhī’’ti pade. Eko gāthāpādo ekā vācāti vadanto cuṇṇiye vibhatyantaṃ ekaṃ padaṃ ekā vācā nāmāti dasseti, atthajotakapadaṃ vā vākyapadaṃ vā na gahetabbaṃ. ‘‘Ekaṃ padaṃ pāḷito, pañca aṭṭhakathāto’’ti iminā ‘‘dve padāni pāḷito, cattāri aṭṭhakathāto’’tiādinayopi gahetabbo. Chapadānatikkamoyeva hi pamāṇaṃ. Tasminti ettha sati vibhattivipallāse liṅgassāpi vipallāso hoti ‘‘tasmi’’nti pulliṅgena vuttattā. Sati ca vibhattivipallāse ‘‘tassā’’ti itthiliṅgabhāvena pavattā. ‘‘Mātugāmassā’’ti niyatapulliṅgāpekkhanassa asambhavato atthavasena ‘‘ekissā’’ti itthiliṅgabhāvena vuttaṃ. Iminā bhedaliṅganissito visesanavisesyopi atthīti dasseti. Tumhākanti niddhāraṇasamudāyo. ‘‘Suṇāthā’’ti avatvā ābhogopi vaṭṭatīti āha ‘‘paṭhama’’ntiādi. Paṭhamanti ca paṭhamameva. Tena vuttaṃ ‘‘na pacchā’’ti. Puṭṭho hutvā bhikkhu kathetīti yojanāti. Sattamaṃ.

8. Bhūtārocanasikkhāpadaṃ

67. Aṭṭhame tatthāti catutthapārājikasikkhāpade. Idhāti bhūtārocanasikkhāpade. ti saccaṃ, yasmā vā. Payuttavācāti paccayehi yuttā vācā. Tathāti tato guṇārocanakāraṇā, ariyā sādiyiṃsūti yojanā.

Yatasaddānaṃ niccasambandhattā vuttaṃ ‘‘ye’’tiādi. Sabbepīti puthujjanāriyāpi. Bhūtanti vijjamānaṃ. Kasmā sabbepi paṭijāniṃsu, nanu ariyehi attano guṇānaṃ anārocitattā na paṭijānitabbanti āha ‘‘ariyānampī’’tiādi. ti saccaṃ, yasmā vā. Ariyānampi abbhantare uttarimanussadhammo yasmā bhūto hoti, tasmā sabbepi ‘‘bhūtaṃ bhagavā’’ti paṭijāniṃsūti yojanā. Yasmā bhāsito viya hoti, tasmāti yojanā. Ariyā paṭijāniṃsūti sambandho. Anādīnavadassinoti dosassa adassanadhammā. Tehīti ariyehi, bhāsitoti sambandho. Yaṃ piṇḍapātaṃ uppādesunti yojanā. Aññeti puthujjanā. Sabbasaṅgāhikenevāti sabbesaṃ puthujjanāriyānaṃ saṅgahaṇe pavatteneva. Sikkhāpadavibhaṅgepīti sikkhāpadassa padabhājaniyepi. Tatthāti catutthapārājike. Idhāti imasmiṃ sikkhāpade.

77. Uttarimanussadhammameva sandhāya vuttaṃ, na sutādiguṇanti attho. Antarā vāti parinibbānakālato aññasmiṃ kāle vā. Atikaḍḍhiyamānenāti atinippīḷiyamānena. Ummattakassātiidaṃ panāti ettha iti-saddo ādyattho. Tena ‘‘khittacittassā’’tiādiṃ saṅgaṇhāti. Diṭṭhisampannānanti maggapaññāya, phalapaññāya ca sampannānaṃ. Anāpattīti pācittiyāpattiyā anāpatti na vattabbā, āpattiyeva hoti, tasmā ‘‘ummattakassa anāpattī’’ti na vattabbanti adhippāyoti. Aṭṭhamaṃ.

9. Duṭṭhullārocanasikkhāpadaṃ

78. Navame tatrāti tassaṃ ‘‘duṭṭhullā nāmā’’tiādipāḷiyaṃ, tāsu vā pāḷiaṭṭhakathāsu. Vicāraṇāti vīmaṃsanā. Upasampannasaddeti upasampannasaddatthabhāve . Ettha hi sadde vuccamāne avinābhāvato saddena atthopi vutto, vināpi bhāvapaccayena bhāvatthassa ñātabbattā bhāvopi gahetabbo, tasmā vuttaṃ ‘‘upasampannasaddatthabhāve’’ti. Eseva nayo ‘‘duṭṭhullasadde’’ti etthāpi. Etaṃ parimāṇaṃ yassāti etaṃ, ‘‘terasa saṅghādisesā’’ti vacanaṃ. Etaṃ eva vattabbaṃ, na ‘‘cattāri ca pārājikānī’’ti idanti attho. Tatthāti pāḷiyaṃ. Kassaci vimati bhaveyya, kiṃ bhaveyyāti yojanā. Āpattiṃ ārocentena akkosantassa samānattā vuttaṃ ‘‘evaṃ satī’’tiādi. Pācittiyameva cāti casaddo byatirekattho, na dukkaṭaṃ āpajjatīti attho. ti saccaṃ. Etanti pācittiyāpajjanataṃ, ‘‘asuddho hoti…pe… omasavādassā’’ti vacanaṃ vā, vuttanti sambandho. Etthāti pāḷiyaṃ. Aṭṭhakathācariyāveti ettha evakāro aṭṭhānayogo, pamāṇanti ettha yojetabbo, kāraṇamevāti attho. Tena vuttaṃ ‘‘na aññā vicāraṇā’’ti. Atha vā aññāti sāmyatthe paccattavacanametaṃ, na aññesaṃ vicāraṇā pamāṇanti attho. Evañhi sati evakāro ṭhānayogova. Pubbepi cāti ganthārambhakālepi ca.

Etanti aṭṭhakathācariyānaṃ pamāṇataṃ. Saṃvaratthāya eva, anāpajjanatthāya eva ca anuññātanti yojanā. Tenāha ‘‘na tassa’’tyādi. Tasmāti yasmā bhikkhubhāvo nāma na atthi, tasmā suvuttamevāti sambandho.

80.ti bhikkhusammuti, saṅghena kātabbāti yojanā. Katthacīti kismiñci ṭhāne. Idhāti imasmiṃ sikkhāpade. ‘‘Vuttattā’’ti padaṃ ‘‘kātabbā’’ti pade hetu. Esāti eso bhikkhu. Hitesitāyāti hitassa esitāya, atthassa icchatāyāti attho.

82.Sesānīti ādimhi pañcasikkhāpadato sesāni upari pañca sikkhāpadāni. Assāti anupasampannassa. Ghaṭetvāti sambandhaṃ katvāti. Navamaṃ.

10. Pathavīkhaṇanasikkhāpadaṃ

86. Dasame bhagavā dassetīti yojanā. Etthāti pathaviyaṃ. Tatthāti tesu pāsāṇādīsu. Muṭṭhippamāṇatoti khaṭakapamāṇato. ti adaḍḍhapathavī. Hatthikucchiyanti evaṃnāmake ṭhāne. Ekapacchipūraṃ pathavinti sambandho. Tesaṃyevāti appapaṃsuappamattikāpadānaṃ eva. ti saccaṃ, yasmā vā. Etanti yebhuyyenapāsāṇādipañcakaṃ. Tanti kusītaṃ. Āṇāpetvāti ettha ‘‘āṇa pesane’’ti dhātupāṭhesu vuttattā āṇadhātuyeva pesanasaṅkhātaṃ hetvatthaṃ vadati, na ṇāpepaccayo, so pana dhātvattheyeva vattati. Na hi tassa visuṃ vutto abhidheyyo atthi dhātvatthato aññassa abhidheyyassābhāvā. Tāvāti paṭhamaṃ pāḷimuttakavinicchayassa, tato vā.

Pokkharaṃ padumaṃ netīti pokkharaṇī. ‘‘Sodhentehī’’ti padaṃ ‘‘ussiñcituṃ apanetu’’nti padesu bhāvakattā. Yoti ‘‘tanukaddamo’’ti padena yojetabbo. Yo tanukaddamoti hi attho. Kuṭehīti ghaṭehi. Ussiñcitunti ukkhipitvā, uddharitvā vā siñcituṃ. Tatrāti sukkhakaddame, ‘‘yo’’ti pade avayavīādhāro. Yoti sukkhakaddamo.

Taṭanti kūlaṃ. Udakasāmantāti udakassa samīpe. Omakacatumāsanti catumāsato ūnakaṃ. Ovaṭṭhanti devena ovassitaṃ hoti saceti yojanā. Patatīti taṭaṃ patati. Udakeyevāti pakatiudakeyeva. Udakassāti vassodakassa. Tatthāti pāsāṇapiṭṭhiyaṃ. Paṭhamamevāti soṇḍikhaṇanato paṭhamaṃ eva. Udake pariyādiṇṇeti udake sukkhe. Pacchāti udakapūrato pacchā. Tatthāti soṇḍiyaṃ. Udakeyevāti mūlaudakeyeva. Udakanti āgantukaudakaṃ. Allīyatīti piṭṭhipāsāṇe laggati. Tampīti sukhumarajampi. Akatapabbhāreti vaḷañjena akate pabbhāre. Upacikāhi vamīyati, gharagoḷikādayo vā satte vamatīti vammiko.

Gāvīnaṃ khuro kaṇṭakasadisattā gokaṇṭako nāma, tena chinno kaddamo ‘‘gokaṇṭako’’ti vuccati. Acchadanaṃ vā vinaṭṭhacchadanaṃ vā purāṇasenāsanaṃ hotīti yojanā. Tatoti purāṇasenāsanato, gaṇhituṃ vaṭṭatīti sambandho. Avasesanti vinaṭṭhacchadanato. Avasesaṃ iṭṭhakaṃ gaṇhāmi iti saññāyāti yojetabbo. Tenāti iṭṭhakādinā. Yā yāti mattikā. Atintāti anallā, akilinnāti attho.

Tasminti mattikāpuñje. Sabboti sakalo mattikāpuñjo. Assāti mattikāpuñjassa. ‘‘Kappiyakārakehī’’ti padaṃ ‘‘apanāmetvā’’ti pade kāritakammaṃ. Kasmā vaṭṭatīti āha ‘‘udakenā’’tiādi. ti saccaṃ, yasmā vā.

Tatthāti mattikāpākāre. Aññampīti maṇḍapathambhato aññampi. Tena apadesenāti tena pāsāṇādipavaṭṭanalesena.

Passāvadhārāyāti muttasotāya. Kattarayaṭṭhiyāti kattaradaṇḍena. Ettha hi kattarayati aṅgapaccaṅgānaṃ sithilabhāvena sithilo hutvā bhavatīti katvā kattaro vuccati jiṇṇamanusso, tena ekantato gahetabbattā kattarena gahitā yaṭṭhi, kattarassa yaṭṭhīti vā katvā kattarayaṭṭhi vuccati kattaradaṇḍo. Dantajapaṭhamakkharena sajjhāyitabbo. Vīriyasampaggahaṇatthanti vīriyassa suṭṭhu paggaṇhanatthaṃ, vīriyassa ukkhipanatthanti attho. Keci bhikkhūti yojanā.

87.Tatrāpīti iṭṭhakakapālādīsupi. ti saccaṃ. Tesaṃ anupādānattāti tesaṃ iṭṭhakādīnaṃ aggissa anindhanattā. ti saccaṃ, yasmāvā. Tānīti iṭṭhakādīni. Avisayattāti āpattiyā anokāsattā. Tiṇukkanti tiṇamayaṃ ukkaṃ. Tatthevāti mahāpaccariyaṃ eva. Arīyati agginipphādanatthaṃ ghaṃsīyati etthāti araṇī, heṭṭhā nimanthanīyadāru. Saha dhanunā eti pavattatīti sahito, upari nimanthanadāru. Araṇī ca sahito ca araṇīsahito, tena aggiṃ nibbattetvāti yojanā. Yathā kariyamāne na ḍayhati, tathā karohīti sambandho.

88.Āvāṭaṃjānāti āvāṭaṃ kātuṃ, khaṇituṃ vā jānāhīti attho. ‘‘Evaṃ mahāmattikaṃ jāna, thusamattikaṃ jānā’’ti etthāpi yathālābhaṃ sampadānavācakapadaṃ ajjhāharitvā yojanā kātabbā. ti pathavī. Tenāti pavaṭṭanādināti. Dasamaṃ.

Musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpada-atthayojanā

89. Dutiyavaggassa paṭhame tassāti devatāya. Ukkhittaṃ pharasunti uddhaṃ khittaṃ kuṭhāriṃ. Niggahetunti saṇṭhātuṃ, nivattetuṃ vā. Cakkhuvisayātīteti pasādacakkhussa gocarātikkante. Mahārājasantikāti vessavaṇamahārājassa santikā. Thanamūleyevāti thanasamīpeyeva. Himavanteti himauggiraṇe vane, himayutte vā. Tatthāti himavante, devatāsannipāte vā. Rukkhadhammoti rukkhasabhāvo. Rukkhadhammo ca nāma chedanabhedanādīsu rukkhānaṃ acetanattā kopassa akaraṇaṃ, tasmiṃ rukkhadhamme ṭhitā devatā rukkhadhamme ṭhitā nāma, chedanabhedanādīsu rukkhassa viya rukkhaṭṭhakadevatāya akopanaṃ rukkhadhamme ṭhitā nāmāti adhippāyo. Tatthāti tāsu sannipātadevatāsu. Itīti imassa alabhanassa, imasmiṃ alabhane vā, ādīnavanti sambandho. Bhagavato cāti ca-saddo ‘‘pubbacarita’’nti ettha yojetabbo. Imañca ādīnavaṃ addasa, bhagavato pubbacaritañca anussarīti vākyasampiṇḍanavasena yojanā kātabbā. Tenāti dassanānussaraṇakāraṇena. Assāti devatāya. Saṃvijjati pitā assāti sapitiko, putto. (Tāvāti ativiya, paṭisañcikkhantiyāti sambandho) ‘‘mariyādaṃ bandhissatī’’ti vatvā tassa atthaṃ dassento āha ‘‘sikkhāpadaṃ paññapessatī’’ti. Iti paṭisañcikkhantiyā assā devatāya etadahosīti yojanā.

Yoti yo koci jano. Veti ekantena. Uppatitanti uppajjanavasena attano upari patitaṃ. Bhantanti bhamantaṃ dhāvantaṃ, vārayeti nivāreyya niggaṇheyyāti attho. Tanti janaṃ. Ayaṃ panettha yojanā – sārathi bhantaṃ rathaṃ vāraye iva, tathā yo ve uppatitaṃ kodhaṃ vāraye, taṃ ahaṃ sārathiṃ iti brūmi. Itaro kodhanivārakato añño rājauparājādīnaṃ sārathibhūto jano rasmiggāho rajjuggāho nāmāti.

Dutiyagāthāya vejjo visaṭaṃ vitthataṃ sappavisaṃ sappassa āsīvisassa visaṃ garaḷaṃ osadhehi bhesajjena, mantena ca vineti iva, tathā yo bhikkhave uppatitaṃ kodhaṃ mettāya vineti, so bhikkhu urago bhujago purāṇaṃ pure bhavaṃ jiṇṇaṃ purāṇattā jiṇṇaṃ tacaṃ jahāti iva, tathā orapāraṃ apārasaṅkhātaṃ pañcorambhāgiyasaṃyojanaṃ jahātīti yojanā kātabbā.

Tatrāti dvīsu gāthāsu. Vatthu pana vinaye ārūḷhanti yojanā. Athāti pacchā. Yassa devaputtassāti yena devaputtena. Pariggahoti paricchinditvā gahito. Soti devaputto. Tatoti upagamanato. Yadā hoti, tadāti yojanā. Mahesakkhadevatāsūti mahāparivārāsu devatāsu, mahātejāsu vā. Paṭikkamantīti apenti. Devatā yampi pañhaṃ pucchantīti yojanā. Tatthevāti attano vasanaṭṭhāneyeva. Upaṭṭhānanti upaṭṭhānatthāya, sampadānatthe cetaṃ upayogavacanaṃ. Atha vā upagantvā tiṭṭhati etthāti upaṭṭhānaṃ, bhagavato samīpaṭṭhānaṃ, taṃ āgantvāti attho. Nanti taṃ, ayameva vā pāṭho.

90. ‘‘Bhavantī’’ti iminā virūḷhe mūle nīlabhāvaṃ āpajjitvā vaḍḍhamānake taruṇarukkhagacchādike dasseti. ‘‘Ahuvatthu’’nti iminā pana vaḍḍhitvā ṭhite mahantarukkhagacchādike dasseti. ‘‘Ahuvatthu’’nti ca hiyyattanisaṅkhātāya tthuṃ-vibhattiyā hū-dhātussa ūkārassa uvādeso hoti. Potthakesu pana ‘‘ahuvatī’’ti pāṭho dissati, so apāṭhoti daṭṭhabbo. ‘‘Jāyantī’’ti iminā bhū-dhātussa sattatthabhāvaṃ dasseti , ‘‘vaḍḍhantī’’ti iminā vaḍḍhanatthabhāvaṃ. Etanti ‘‘bhūtagāmo’’ti nāmaṃ. Pīyate yathākāmaṃ paribhuñjīyate, pātabbaṃ paribhuñjitabbanti vā pātabyaṃ, pāsaddo yathākāmaparibhuñjanattho. Tenāha – ‘‘chedanabhedanādīhi yathāruci paribhuñjitabbatāti attho’’ti.

91. ‘‘Idānī’’ti padaṃ ‘‘āhā’’ti pade kālasattamī. Yasminti bīje. Tanti bījaṃ. Pañca bījajātānīti ettha jātasaddassa tabbhāvatthataṃ sandhāya aṭṭhakathāsu evaṃ vuttaṃ. Tabbhāvatthassa ‘‘mūle jāyantī’’ti imāya pāḷiyā asaṃsandanataṃ sandhāya vuttaṃ saṅgahakārena ‘‘na samentī’’ti. Aṭṭhakathācariyānaṃ matena sati jātasaddassa tabbhāvatthabhāve ‘‘mūle jāyantī’’tiādīsu mūle mūlāni jāyantīti doso bhaveyyāti manasi katvā āha ‘‘na hī’’tiādi. ti saccaṃ, yasmā vā. Tānīti rukkhādīni. Tassāti ‘‘bhūtagāmo nāma pañca bījajātānī’’ti padassa. Etanti ‘‘bījajātānī’’ti nāmaṃ. Bījesu jātāni bījajātānīti vutte ‘‘mūle jāyantī’’tiādinā sameti. Etenāti ‘‘bījato’’tiādinā saṅgahoti sambandho.

‘‘Yehī’’ti padaṃ ‘‘jātattā’’ti pade apādānaṃ, hetu vā ‘‘vuttānī’’ti pade karaṇaṃ, kattā vā. Tesanti bījānaṃ. Rukkhādīnaṃ viruhanaṃ janetīti bījaṃ. ‘‘Bījato’’tiādinā kāriyopacārena kāraṇassa dassitattā kāraṇūpacāraṃ padīpeti. Aññānipi yāni vā pana gacchavallirukkhādīni atthi saṃvijjanti, tāni gacchavallirukkhādīni jāyanti sañjāyantīti yojanā. Tānīti gacchavallirukkhādīni . Tañca mūlaṃ, pāḷiyaṃ vuttahaliddādi ca atthi, sabbampi etaṃ mūlabījaṃ nāmāti sambandho. Etthāti bījesu, khandhabījesu vā.

92.Saññāvasenāti ‘‘bīja’’nti saññāvasena. ‘‘Tatthā’’ti padaṃ ‘‘veditabbo’’ti pade ādhāro. ‘‘Yathā’’tiādinā kāraṇopacārena kāriyassa vuttattā phalūpacāraṃ dasseti. Yaṃ bījaṃ vuttaṃ, taṃ dukkaṭavatthūti yojanā. Yadetaṃ ādipadanti yojetabbaṃ. Tenāti ādipadena. Ravīyati bhagavatā kathīyatīti rutaṃ, pāḷi, tassa anurūpaṃ yathārutaṃ, pāḷianatikkantanti attho.

Etthāti ‘‘bīje bījasaññī’’tiādipade, imasmiṃ sikkhāpade vā. Udake ṭhāti pavattatīti udakaṭṭho, evaṃ thalaṭṭhopi. Tatthāti udakaṭṭhathalaṭṭhesu. Sāsapassa mattaṃ pamāṇaṃ assa sevālassāti sāsapamattiko. Tilassa bījapamāṇaṃ assa sevālassāti tilabījako. Pamāṇatthe ko. Ādisaddena saṅkhapaṇakādayo sevāle saṅgaṇhāti. Tattha tilabījapamāṇo jalasaṇṭhito nīlādivaṇṇayutto sevālo tilabījaṃ nāma, sapatto appakaṇḍo ukkhalipidhānādipamāṇo samūlo eko sevālaviseso saṅkho nāma, bhamarasaṇṭhāno nīlavaṇṇo eko sevālaviseso paṇako nāma. Udakaṃ sevatīti sevālo. Tatthāti sevālesu. Yoti sevālo. Patiṭṭhitaṃ sevālanti sambandho. Yattha katthacīti mūle vā naḷe vā patte vā. Uddharitvāti uppāṭetvā. ‘‘Hatthehī’’ti padaṃ ‘‘viyūhitvā’’ti pade karaṇaṃ. ti saccaṃ, yasmā vā. Tassāti sevālassa. Ettāvatāti ito cito ca viyūhanamattena. Yo sevālo nikkhamati, taṃ sevālanti yojanā. Parissāvanantarenāti parissāvanachiddena. Uppalāni asmiṃ gaccheti uppalinī. Padumāni asmiṃ gaccheti paduminī, ino, itthiliṅgajotako ī. Tatthevāti udakeyeva. Tānīti vallītiṇāni. ti saccaṃ, yasmā vā. Anantakoti sāsapamattiko sevālo. So hi natthi attato anto lāmako sevālo etassāti katvā ‘‘anantako’’ti vuccati. Attanāyeva hi sukhumo, tato sukhumo sevālo natthīti adhippāyo. Tatthāti dukkaṭavatthubhāve. Tampīti ‘‘sampuṇṇabhūtagāmaṃ na hotī’’ti vacanampi. Pisaddo mahāpaccariādiaṭṭhakathācariyānaṃ vacanāpekkho. ti saccaṃ, yasmā vā. Na āgato, tasmā na sametīti yojanā. Athāti tasmiṃ anāgate. Etanti anantakasevālādiṃ. Gacchissatīti vadeyyāti sambandho. Tampīti ‘‘gacchissatī’’ti vacanampi. Pisaddo purimaṭṭhakathācariyānaṃ vacanāpekkho.

Abhūtagāmamūlattātādisassa bījagāmassāti ettha bījagāmo tividho hoti – yo sayaṃ bhūtagāmato hutvā aññampi bhūtagāmaṃ janeti, ambaṭṭhiādiko. Yo pana sayaṃ bhūtagāmato hutvā aññaṃ pana bhūtagāmaṃ na janeti, tālanāḷikerādikhāṇu. Yo pana sayampi bhūtagāmato ahutvā aññampi bhūtagāmaṃ na janeti. Pānīyaghaṭādīnaṃ bahi sevāloti. Bhūtagāmo pana catubbidho hoti – yo sayaṃ bījagāmato hutvā aññampi bījagāmaṃ janeti, etarahi ambarukkhādiko. Yo pana sayaṃ bījagāmato ahutvāva aññaṃ bījagāmaṃ janeti, ādikappakāle ambarukkhādiko. Yo pana sayaṃ bījagāmato hutvā aññaṃ pana bījagāmaṃ na janeti, nīlavaṇṇo phalitakadalīrukkhādiko. Yo pana sayampi bījagāmato ahutvā aññampi bījagāmaṃ na janeti, idha vutto anantakasevālādikoti. Tattha catutthaṃ bhūtagāmaṃ sandhāya vuttaṃ ‘‘abhūtagāmamūlakattā tādisassa bījassā’’ti. Ayaṃ pana tatiyabījagāmassa ca catutthabhūtagāmassa ca viseso – tatiyabījagāme mūlapaṇṇāni na paññāyanti, catutthabhūtagāme tāni paññāyantīti. Mūlapaṇṇānaṃ apaññāyanattā bījagāmoti vutto, tesaṃ paññāyanattā bhūtagāmoti vutto. Itarathā hi virodho bhaveyyāti. Attano vāde pācittiyabhāvato garukaṃ, mahāpaccariādīnaṃ vāde dukkaṭamattabhāvato lahukaṃ. Etanti ṭhānaṃ.

Evaṃ udakaṭṭhaṃ dassetvā thalaṭṭhaṃ dassento āha ‘‘thalaṭṭhe’’tiādi. Thalaṭṭhe vinicchayo evaṃ veditabboti yojanā. Tatthāti haritakhāṇūsu. Uddhaṃ vaḍḍhatīti navasākhāniggamanena chinnato upari vaḍḍhati. Soti khāṇu. Phalitāya kadaliyā khāṇu bījagāmena saṅgahitoti yojanā. Phalaṃ sañjātaṃ etissāti phalitā. Tathāti ‘‘bhūtagāmeneva saṅgahitā’’ti padāni ākaḍḍhati. Yadāti yasmiṃ kāle. Ratanappamāṇāpīti hatthappamāṇāpi. Athāti apādānattho, tato rāsikaraṇato aññanti attho. Bhūmiyaṃ nikhaṇantīti sambandho. ‘‘Mūlesu ceva paṇṇesu cā’’ti ettha casaddo samuccayatthova, na vikappatthoti āha ‘‘mūlamattesu panā’’tiādi.

Bījānīti mūlādibījāni. Ṭhapitāni hontīti sambandho. ‘‘Uparī’’ti padena heṭṭhā mūlāni cāti atthaṃ nayena ñāpeti. Na aṅkure niggatamatteyeva , atha kho harite nīlapaṇṇavaṇṇe jāteyeva bhūtagāmasaṅgaho kātabboti āha ‘‘harite’’tiādi. Tālaṭṭhīnaṃ mūlanti sambandho. Dantasūci viyāti hatthidantasūci viya. Yathā asampuṇṇabhūtagāmo tatiyo koṭṭhāso na āgato, na evaṃ amūlakabhūtagāmo. So pana āgatoyevāti āha ‘‘amūlakabhūtagāme’’ti. Amūlikalatā viya amūlakabhūtagāme saṅgahaṃ gacchatīti attho.

Vandākāti rukkhādanī. Sā hi sayaṃ rukkhaṃ nissāya jāyantīpi attano nissayānaṃ rukkhānaṃ adanattā bhakkhanattā vadīyati thutīyatīti ‘‘vandākā’’ti vuccati. Aññā vāti vandākāya aññā vā. Tanti vandākādiṃ. Tatoti rukkhato. Vananti khuddako gaccho. Pagumboti mahāgaccho. Daṇḍakoti rukkho daṇḍayogato. Tassāpīti amūlikalatāyapi. Ayameva vinicchayoti vandākādikassa vinicchayo viya ayaṃ vinicchayo daṭṭhabboti yojanā. ‘‘Dve tīṇi pattānī’’ti vuttattā ekapatto sañjāyantopi aggabījasaṅgahaṃ gacchatīti attho. ‘‘Anupasampannenā’’ti padaṃ ‘‘littassā’’ti pade kattā. Nidāghasamayeti gimhakāle. Abbohārikoti āpattiyā aṅganti na voharitabbo. Voharituṃ na arahatīti attho. Etanti abbohārikataṃ, ‘‘sace…pe… pamajjitabbā’’ti vacanaṃ vā.

Ahiṃ sappaṃ chādetīti ahicchattaṃ, taṃyeva ahicchattakaṃ. Yathākathañci hi byuppatti, ruḷhiyā atthavinicchayo. Tasmāti tato vikopanato. Tatthāti ahicchattake. Heṭṭhā ‘‘udakapappaṭako’’ti vatvā idha ‘‘rukkhapappaṭikāyapī’’ti vuttattā pappaṭakasaddo dviliṅgoti daṭṭhabbo. Tanti pappaṭikaṃ. Ṭhitaṃ niyyāsanti sambandho. Evaṃ ‘‘lagga’’nti etthāpi. Hatthakukkuccenāti hatthalolena. ‘‘Chindantassāpī’’ti pade hetu.

Vāsatthikenāti vāsaṃ icchantena. ‘‘Ocināpetabbā’’ti pade kattā. Uppāṭentehīti uddharantehi. Tesanti sāmaṇerānaṃ. Sākhaṃ gahitanti sambandho. Ṭhapitassa siṅgīverassāti yojanā.

Chijjanakanti chijjanayuttaṃ, chijjanārahanti attho. ‘‘Caṅkamitaṭṭhānaṃ dassessāmī’’ti iminā vattasīsena caṅkamanaṃ vaṭṭatīti dasseti. ‘‘Bhijjatī’’ti iminā abhijjamāne gaṇṭhipi kātabboti dasseti. Dārumakkaṭakanti makkaṭassa hattho makkaṭo upacārena, makkaṭo viyāti makkaṭako, sadisatthe ko. Dārusaṅkhāto makkaṭako dārumakkaṭako. Taṃ ākoṭentīti sambandho. Aniyāmitattāti imanti aniyāmitattā vacanassa. Idaṃ mahāsāmaññaṃ, visesasāmaññampi vaṭṭatīti āha ‘‘nāmaṃ gahetvāpī’’tiādi. Sabbanti sabbaṃ vacanaṃ.

‘‘Imaṃ jānātiādīsū’’ti padaṃ ‘‘evamattho daṭṭhabbo’’ti pade ādhāro. Imaṃ mūlabhesajjaṃ jānāti imaṃ mūlabhesajjaṃ yojituṃ jānāti yojanā. Ettāvatāti ‘‘imaṃ jānā’’tiādivacanamattena. Kappiyanti samaṇavohārena, vohārassa vā yuttaṃ anurūpaṃ. Etthāti ‘‘kappiyaṃ kātabba’’nti vacane. Nibbaṭṭabījamevāti phalato nibbaṭṭetvā visuṃ kataṃ bījaṃ eva. Tatthāti sutte. Karontena bhikkhunā kātabbanti yojanā. ‘‘Kappiyanti vatvāvā’’ti iminā paṭhamaṃ katvā aggisatthanakhāni uddharitvā pacchā vattuṃ na vaṭṭatīti dasseti. Lohamayasatthassāti ayatambādilohamayassa satthassa. Tehīti manussādīnaṃ nakhehi. Tehīti assādīnaṃ khurehi. Tehīti hatthinakhehi. Yehīti nakhehi. Tatthajātakehipīti tasmiṃ satthe jātakehipi, nakhehīti sambandho.

Tatthāti purimavacanāpekkhaṃ. ‘‘Kappiyaṃ karontenā’’tiādivacanamapekkhati. ‘‘Ucchuṃ kappiyaṃ karissāmī’’ti ucchumeva vijjhati, pageva. ‘‘Dāruṃ kappiyaṃ karissāmī’’ti ucchuṃ vijjhati, ‘‘dāruṃ kappiyaṃ karissāmī’’ti dārumeva vā vijjhati, vaṭṭati ekābaddhattāti vadanti. Tanti rajjuṃ vā valliṃ vā. Sabbaṃ khaṇḍanti sambandho. Tatthāti maricapakkesu. Kaṭāhanti ekāya bhājanavikatiyā nāmametaṃ. Idha pana bījānaṃ bhājanabhāvena taṃsadisattā phalapheggupi ‘‘kaṭāha’’nti vuccati. Ekābaddhanti kaṭāhena ekato ābaddhaṃ.

Tānīti tiṇāni. Tenāti rukkhapavaṭṭanādinā. Tatrāti tasmiṃ ṭhapanapātanaṭṭhāne. ‘‘Manussaviggahapārājikavaṇṇanāya’’nti padaṃ ‘‘vutta’’nti pade sāmaññādhāro. Bhikkhu ajjhotthaṭo hotīti sambandho. Opāteti āvāṭe. So hi avapatanaṭṭhānattā ‘‘opāto’’ti vuccati. Rukkhanti ajjhotthaṭarukkhaṃ. Bhūminti opātathirabhūmiṃ. Jīvitahetūti nimittatthe paccattavacanaṃ, jīvitakāraṇāti attho. ‘‘Bhikkhunā’’ti padaṃ ‘‘nikkhāmetu’’nti pade bhāvakattā, kāritakattā vā. ‘‘Ajjhotthaṭabhikkhu’’nti vā ‘‘opātabhikkhu’’nti vā kāritakammaṃ ajjhāharitabbaṃ. Tatthāti anāpattibhāve, anāpattibhāvassa vā. Etassāti suttassa. Paro pana kāruññena karotīti sambandho. Etampīti kāruññampi. ti saccaṃ, yasmā vāti. Paṭhamaṃ.

2. Aññavādakasikkhāpadaṃ

94. Dutiye anācāranti acaritabbaṃ kāyavacīdvāravītikkamaṃ. Sabbanāmassa aniyamatthattā idha vacananti āha ‘‘aññena vacanena aññaṃ vacana’’nti. Soti bhikkhu, vadatīti sambandho. Koti ko puggalo. Kinti kiṃ āpattiṃ. Kisminti kismiṃ vatthusmiṃ. Kinti kiṃ kammaṃ. Kanti kaṃ puggalaṃ. Kinti kiṃ vacanaṃ.

Etthāti ‘‘ko āpanno’’tiādipāḷiyaṃ. ‘‘Bhikkhūhī’’ti padaṃ ‘‘vutto’’ti pade kattā. Asāruppanti bhikkhūnaṃ asāruppaṃ. Esoti eso attho, vibhavoti attho. Etanti vatthu. Bhaṇanto vā hutvā aññenaññaṃ paṭicaratīti sambandho. Etthāti paṭicchannāsane. Sotanti sotadvāraṃ. Cakkhunti cakkhudvāraṃ.

98.Aññanti pucchitatthato aññaṃ apucchitamatthaṃ. Bhāvappadhānoyaṃ kattuniddesoti āha ‘‘aññenaññaṃ paṭicaraṇassetaṃ nāma’’nti. Tuṇhībhāvassāti abhāsanassa. Ātyūpasaggo luttaniddiṭṭhoti āha ‘‘āropetū’’ti. Evaṃ ‘‘aropite’’ti etthapi. Tenāha ‘‘anāropite’’ti.

101.Tanti aññavādakavihesakaropanakammaṃ. Assāti bhaveyya, hoti vā.

102.Kinti kiṃ vacanaṃ. Yenāti yena byādhinā kathetuṃ na sakkoti, tādiso byādhi mukhe hotīti yojanā. Tappaccayāti tato kathitakāraṇāti. Dutiyaṃ.

3. Ujjhāpanakasikkhāpadaṃ

103. Tatiye bhikkhū ujjhāpentīti ettha ‘‘bhikkhū’’ti kāritakammattā karaṇatthe upayogavacananti āha ‘‘tehi bhikkhūhī’’ti. Okāraviparīto ukāroti ca jhesaddo ñāṇatthoti ca dassento āha ‘‘avajānāpentī’’ti. ‘‘Taṃ āyasmanta’’nti padaṃ ‘‘avajānāpentī’’ti pade dhātukammaṃ. Anekatthattā dhātūnaṃ jhesaddo olokanattho ca cintanattho ca hoti, tenāha ‘‘olokāpentī’’tiādi. Etthāti ‘‘bhikkhū ujjhāpentī’’ti pade. Chandāyāti chandatthaṃ. Yesaṃ senāsanāni ca paññapeti, bhattāni ca uddisati, tesaṃ attani pematthanti attho. Aṭṭhakathāyaṃ pana ‘‘chandāyāti chandenā’’ti vuttaṃ. Iminā liṅgavipallāsanayo vutto. Paresaṃ attano pemenāti attho. Pakkhapātenāti attano pakkhe pātāpanena.

105. Ujjhāpenti anenāti ujjhāpanakaṃ. Khiyyanti anenāti khiyyanakanti dassento āha ‘‘yena vacanenā’’tiādi.

106. Upasampannaṃ saṅghena sammataṃ maṅkukattukāmoti sambandhaṃ dassento āha ‘‘upasampannaṃ saṅghena sammata’’ntiādi. Sambajjhanaṃ sambandho, kātabboti yojanā. Upasampannassa saṅghena sammatassa avaṇṇaṃ kattukāmo ayasaṃ kattukāmoti vibhattivipariṇāmena sambandhaṃ dassento āha ‘‘vibhattivipariṇāmo kātabbo’’ti. ‘‘Vasenā’’ti padaṃ vibhattivipariṇāmo kātabbo’’ti pade visesanaṃ. Yasmā viseso natthi, tasmā katanti yojanā. Tanti ‘‘khiyyanaka’’nti padaṃ. So ca bhikkhūti ujjhāpanako ca khiyyanako ca so ca bhikkhu. Athāti tasmā ujjhāpanakakhiyyanakakarattā. Assāti bhikkhuno. Assāti bhaveyya.

‘‘Upasampanna’’nti padaṃ ‘‘ujjhāpetī’’ti pade dhātukammaṃ ‘‘anupasampanna’’nti padaṃ kāritakammaṃ, ‘‘anupasampanna’’nti padaṃ ‘‘ujjhāpetī’’ti kāritakiriyaṃ apekkhitvā kammaṃ hoti. ‘‘Khiyyatī’’ti suddhakiriyāya apekkhāya vibhattivipallāso hotīti āha ‘‘tassa vā’’tiādi. Tassāti anupasampannassa santiketi sambandho. Tanti saṅghena sammataṃ upasampannaṃ. ‘‘Saṅghena asammata’’nti ettha na apalokanakammena asammataṃ, kammavācāya pana asammatanti āha ‘‘kammavācāyā’’tiādi. Dve tayo hutvā kammavācāya sammanitumasakkuṇeyyattā asammatanti ca dassento āha ‘‘yatrā’’tiādi. Yatrāti yasmiṃ vihāre. ‘‘Anupasampannaṃ saṅghena sammata’’nti ettha anupasampannassa sammutiyo dātumasakkuṇeyyattā pubbavohāravasena sammatanti vuttanti dassento āha ‘‘kiñcāpī’’tiādi. Tanti anupasampannabhāve ṭhitaṃ. Byattassāti viyattassa. Saṅghena vā katoti yojanāti. Tatiyaṃ.

4. Paṭhamasenāsanasikkhāpadaṃ

108. Catutthe himameva himanto, himante niyutto hemantiko, kāloti āha ‘‘hemantakāle’’ti. Otāpentā pakkamiṃsūti sambandho. Kālasaddassa sambandhisaddattā sambandhāpekkhoti āha ‘‘yassa kassacī’’ti. Himavassenāti himena ca vassena ca.

110. ‘‘Vassiko’’ti na saṅketāti avassikasaṅketā. ‘‘Aṭṭha māse’’ti sāmaññato vuttepi ‘‘avassikasaṅkete’’ti visesitattā hemantikagimhikamāsāyeva gahetabbāti āha ‘‘cattāro hemantike’’tiādi. Yatthāti yasmiṃ rukkhe. Na ūhadantīti sambandho. ‘‘Kākā vā’’ti ettha vāsaddo sampiṇḍanattho. Tenāha ‘‘aññe vā sakuntā’’ti. Tasmāti yasmā anujānāti, tasmā. Yatthāti yasmiṃ rukkhe, vissamitvā gacchantīti yojanā. Yasminti rukkhe, katvā vasantīti yojanā. Aṭṭha māse evāti sambhavato āha ‘‘yesu janapadesū’’tiādi . Tesupīti janapadesupi. Avassikasaṅkete evāti sambhavato āha ‘‘yatthā’’tiādi. Yatthāti yesu janapadesu. ‘‘Vigatavalāhakaṃ visuddhaṃ nabhaṃ hotī’’ti iminā sace avigatavalāhakaṃ avisuddhaṃ nabhaṃ hoti, nikkhipituṃ na vaṭṭatīti dīpeti. ‘‘Evarūpe kāle’’ti padaṃ ‘‘nikkhipituṃ vaṭṭatī’’ti pade ādhāro.

Abbhokāsikenāpīti abbhokāsadhutaṅgayuttenāpi. Pisaddo rukkhamūlikassa apekkhako. Vattaṃ vitthārento āha ‘‘tassa hī’’tiādi. Tassāti abbhokāsikassa. Hisaddo vitthārajotako. Tatthevāti puggalikamañcakeyeva. Saṅghikaṃ mañcanti sambandho. Vītamañcakoti vāyitamañcako. Tasminti vītamañcake. Purāṇamañcako nassantopi anagghoti āha ‘‘purāṇamañcako gahetabbo’’ti. Cammena avanahitabboti onaddho, so eva onaddhako. Gahetvā ca pana paññapetvā nipajjituṃ na vaṭṭatīti yojanā. Asamayeti vassikasaṅkhāte akāle. Catugguṇenāpīti catupaṭalenapi. Vaṭṭanti valāhakā āvaṭṭanti asmiṃ samayeti vaṭṭulo, so eva vaṭṭaliko, sattāhaṃ vaṭṭaliko, sattāho vā vaṭṭaliko sattāhavaṭṭaliko, so ādi yesaṃ tānīti sattāhavaṭṭalikādīni. Ādisaddena sattāhato ūnādhikāni gahetabbāni. Kāyānugatikattāti kāyaṃ anugamakattā kāyasadisattāti attho.

Paṇṇakuṭīsūti paṇṇena chāditakuṭīsu. Sabhāgabhikkhūnanti attanā sabhāgabhikkhūnaṃ, santikanti sambandho. Anovassake ṭhāneti yojanā. Laggetvāti lambetvā, ayameva vā pāṭho. ‘‘Sammajjani’’nti padaṃ ‘‘gahetvā’’ti pade avuttakammaṃ, ‘‘ṭhapetabbā’’ti pade vuttakammaṃ. Dhovitvāti sammajjaniṃ suddhaṃ katvā. Uposathāgārādīsūtiādisaddena pariveṇādīni gahetabbāni.

Yo pana bhikkhu gantukāmo hoti, tenāti yojanā. Tatthāti sālāyaṃ. Yattha katthacīti yasmiṃ kismiñci ṭhāne. Pākatikaṭṭhāneti pakatiyā gahitaṭṭhāne. Tatra tatrevāti tesu tesu cetiyaṅgaṇādīsuyeva . Asanasālanti asanti bhakkhanti assaṃ sālāyanti asanā, asanā ca sā sālā ceti asanasālā, bhojanasālāti attho. Tatrāti tassa sammajjantassa, tasmiṃ ‘‘vattaṃ jānitabba’’nti pāṭhe vā. Majjhatoti pavittato, suddhaṭṭhānatoti attho. Pādaṭṭhānābhimukhāti sammajjantassa pādaṭṭhānaṃ abhimukhā. Vālikā haritabbāti paṃsu ca vālikā ca apanetabbā. Sammuñcanīsalākāya paraṃ pelletabbāti adhippāyo. Bahīti sammajjitabbatalato bahi.

111.Masārakotīti ettha itisaddo nāmapariyāyo, masārako nāmāti attho. Evaṃ bundikābaddhotītiādīsupi. Pāde masitvā vijjhitvā tattha aṭaniyo pavesetabbā etthāti masārako. Bundo eva bundiko, pādo, tasmiṃ ābaddhā bandhitā aṭanī yassāti bundikābaddho. Kuḷīrassa pādo viya pādo yassāti kuḷīrapādako, yathā kuḷīro vaṅkapādo hoti, evaṃ vaṅkapādoti vuttaṃ hoti. Āhacca aṅge vijjhitvā tattha pavesito pādo yassāti āhaccapādako. Āṇinti aggakhilaṃ. Mañcati puggalaṃ dhāretīti mañco. Pīṭhati visamadukkhaṃ hiṃsatīti pīṭhaṃ. Paṇavoti eko tūriyaviseso, tassa saṇṭhānaṃ katvāti attho. Tañhi etarahi buddhapaṭimassa pallaṅkasaṇṭhānaṃ hoti. Tanti kocchaṃ. Karonti kirāti sambandho. Etthāti senāsanaparibhoge. ti saccaṃ. Tanti kocchaṃ mahagghaṃ hoti, mahagghattā bhaddapīṭhantipi vuccati. Yenāti yena bhikkhunā. ‘‘Thāmamajjhimassā’’ti padena pamāṇamajjhimaṃ nivatteti.

Etthāti ‘‘anāpucchaṃ vā gaccheyyā’’ti pade. Thero āṇāpetīti yojanā. Āṇāpetīti ca āṇa-dhātuyā eva pesanasaṅkhātassa hetvatthassa vācakattā ṇāpesaddo svatthova. Soti daharo. Tathāti yathā therena vutto, tathā katvāti attho. Tatthāti divāṭṭhāne, mañcapīṭhe vā. Tatoti ṭhapanakālato. Paribundheti hiṃ setīti palibodho, parisaddo upasaggo, so vikāravasena aññathā jāto. So palibodho aññattha āvāsādiko, idha pana santharāpitamañcādiko. Sāyanti sāyanhe, bhummatthe cetaṃ upayogavacanaṃ. Thero bhaṇatīti sambandho. Tatthāti mañcapīṭhe. ‘‘Bālo hotī’’ti vatvā tassa atthaṃ dassento āha ‘‘anuggahitavatto’’ti. Anuggahitaṃ vattaṃ yenāti anuggahitavatto, thero. Tajjetīti ubbejeti. Tasminti dahare. Assāti therassa.

Āṇattikkhaṇeyevāti therassa pesanakkhaṇeyeva. Daharo vadatīti yojanā. ‘‘Thero’’ti padaṃ ‘‘vatvā gacchatī’’ti padadvaye kattā, ‘‘kāretabbo’’ti pade kammaṃ. Nanti mañcapīṭhaṃ, ‘‘paññapetvā’’tipadamapekkhiya evaṃ vuttaṃ. Nanti daharaṃ vā. ‘‘Vatvā’’ti padamapekkhiya evaṃ vuttaṃ. Tatthevāti mañcapīṭheyeva. Assāti therassa. Tatthāti divāṭṭhāne. Bhojanasālato aññattha gacchantoti bhojanasālato nikkhamitvā mañcapīṭhapaññāpanaṭṭhānato aññaṃ ṭhānaṃ gacchanto, theroti yojanā. Tatthevāti divāṭṭhāneyeva. Yatricchatīti yaṃ ṭhānaṃ gantumicchatīti attho. Antarasannipāteti sakalaṃ ahorattaṃ asannipātetvā antare sannipāte satīti yojanā.

Tatthāti tasmiṃ ṭhāne. Āgantukā gaṇhantīti sambandho. Tatoti gaṇhanato. Tesanti āgantukānaṃ . Yehīti āvāsiko vā hotu, āgantuko vā, yehi bhikkhūhi. Teti nisinnakabhikkhū. Uddhaṃ pāḷipāṭhaṃ sāreti pavattetīti ussārako. Dhammakathāyaṃ sādhūti dhammakathiko. Tasminti ussārake vā dhammakathike vā. Ahorattanti aho ca ratti ca ahorattaṃ, accantasaṃyogapadaṃ. Itarasminti paṭhamaṃ nisinnabhikkhuto aññasmiṃ bhikkhumhīti yojanā. Antoupacāraṭṭheyevāti leḍḍupātasaṅkhātassa upacārassa anto ṭhiteyeva, anādare cetaṃ bhummaṃ. Sabbatthāti āpattivāraanāpattivāresu.

112. Cimilikaṃ vātiādīsu vinicchayo evaṃ veditabboti yojanā. Tanti cimilikattharaṇaṃ. Uttari attharitabbanti uttarattharaṇanti dassento āha ‘‘uttarattharaṇaṃ nāmā’’tiādi. Bhūmiyanti sudhādiparikammena akatāyaṃ pakatibhūmiyaṃ. Cammakhaṇḍoti ettha cammaṃyeva ante khaṇḍattā chinnattā cammakhaṇḍoti vuccati. Nanu sīhacammādīni na kappantīti āha ‘‘aṭṭhakathāsu hī’’tiādi. ti saccaṃ. Tasmāti yasmā na dissati, tasmā. Pariharaṇeyevāti attano santakanti paricchinditvā, puggalikanti vā pariggahetvā taṃ taṃ ṭhānaṃ haraṇeyeva. Pādo puñchīyati sodhīyati etāyāti pādapuñchanīti katvā rajjupilotikāyo pādapuñchanīti vuccatīti āha ‘‘pādapuñchanī nāmā’’tiādi. Mayasaddalopaṃ katvā phalakapīṭhanti vuttanti āha ‘‘phalakapīṭhaṃ nāma phalakamayaṃ pīṭha’’nti. Phalakañca pīṭhañca phalakapīṭhanti vā dassetuṃ vuttaṃ ‘‘atha vā’’ti. Etenāti ‘‘phalakapīṭha’’nti padena. ‘‘Saṅgahita’’nti pade karaṇaṃ, kattā vā. Bījanipattakanti caturassabījanīyeva sakuṇapattasadisattā bījanipattakaṃ, sadisatthe ko. ‘‘Ajjhokāse’’ti padaṃ ‘‘pacitvā’’ti pade ādhāro. Aggisālāyanti agginā pacanasālāyaṃ. Pabbhāreti leṇasadise pabbhāre. Yatthāti yasmiṃ ṭhāne.

Yasminti puggale. ‘‘Attano puggalikamiva hotī’’ti iminā anāpattīti dasseti.

113. Yo bhikkhu vā lajjī hoti, tathārūpaṃ bhikkhuṃ vā ti yojanā. ‘‘Lajjī hotī’’ti vatvā tassa atthaṃ dassento āha ‘‘attano palibodhaṃ viya maññatī’’ti. Yoti āpucchako bhikkhu. ‘‘Kenaci upaddutaṃ hotī’’ti saṅkhepena vuttamatthaṃ vitthārento āha ‘‘sacepi hī’’tiādi. Hisaddo vitthārajotako. Vuḍḍhataro bhikkhu gaṇhātīti sambandho. Taṃ padesanti senāsanaṭṭhapitaṭṭhānaṃ. Āpadāsūti vipattīsūti. Catutthaṃ.

5. Dutiyasenāsanasikkhāpadaṃ

116. Pañcame mañcakabhisīti mañce attharitabbo mañcako, soyeva bhisīti mañcakabhisi. Evaṃ pīṭhakabhisipi. Pāvāro kojavoti dveyeva paccattharaṇanti vuttāti āha ‘‘pāvāro’’tiādi. Vuttanti aṭṭhakathāsu vuttaṃ. Dutiyātikkameti dutiyapādātikkame. Senāsanatoti sace ekaṃ senāsanaṃ hoti, tato. Atha bahūni senāsanāni honti, sabbapacchimasenāsanato. Eko leḍḍupāto senāsanassa upacāro hoti, eko parikkhepārahoti āha ‘‘dve leḍḍupātā’’ti.

Sace bhikkhu, sāmaṇero, ārāmiko cāti tayo honti, bhikkhuṃ anāpucchitvā sāmaṇero vā ārāmiko vā na āpucchitabbo. Atha sāmaṇero, ārāmiko cāti dve honti, sāmaṇeraṃ anāpucchitvā ārāmikova na āpucchitabboti dassento āha ‘‘bhikkhumhi satī’’tiādi. Tīsupi asantesu āpucchitabbavidhiṃ dassetuṃ vuttaṃ ‘‘tasmimpi asatī’’tiādi. Yenāti upāsakena, ‘‘kārito’’ti pade kattā. Tassāti vihārasāmikassa. Tasmimpi asati gantabbanti yojanā. Pāsāṇesūti pāsāṇaphalakesu. Sace ussahatīti sace sakkoti. Ussahantena bhikkhunā ṭhapetabbanti yojanā. Tepīti upāsakāpi, na sampaṭicchantīti sambandho. Tatthāti dārubhaṇḍādīsu.

Paricchedākārena veṇīyati dissatīti pariveṇaṃ. ‘‘Atha kho’’ti padaṃ ‘‘veditabba’’nti pade arucilakkhaṇaṃ. ‘‘Āsanne’’ti iminā upacārasaddassa upaṭṭhānatthaaññaropanatthe nivatteti. Yasmā vammikarāsiyeva hoti, tasmāti yojanā. Upacinantīti upacikā, tāhi nimittabhūtāhi palujjati nassatīti attho. Senāsananti vihāraṃ. Khāyitunti khādituṃ, ayameva vā pāṭho. Tanti mañcapīṭhaṃ. Mañcapīṭhaṃ vihāre apaññapetvā vihārūpacāre paññāpanassa visesaphalaṃ dassetuṃ āha ‘‘vihārūpacāre panā’’tiādi. Vihārūpacāre paññapitanti sambandho.

118. ‘‘Gacchantenā’’ti padaṃ ‘‘gantabba’’nti pade kattā. Tathevāti yathā purimabhikkhu karoti, tatheva. Vasantena bhikkhunā paṭisāmetabbanti yojanā. Rattiṭṭhānanti rattiṃ vasanaṭṭhānaṃ.

Yā dīghasālā vā yā paṇṇasālā vā upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tatoti yojanā. Tasminti dīghasālādike. ti saccaṃ , yasmā vā, santiṭṭhantīti sambandho. Siluccayoti pabbato, tasmiṃ leṇaṃ siluccayaleṇaṃ, pabbataguhāti attho. Upacikāsaṅkāti upacikānaṃ uṭṭhānaṭṭhānanti āsaṅkā. Tatoti pāsāṇapiṭṭhiyaṃ vā pāsāṇathambhesu vā katasenāsanādito. Āgantuko yo bhikkhu anuvattanto vasatīti sambandho. Soti āgantuko bhikkhu. Puna soti āgantuko bhikkhuyeva. Tatoti gahetvā issariyena vasanato. Ubhopīti āvāsikopi āgantukopi dve bhikkhū. Tesūti dvīsu tīsu. Pacchimassāti sabbapacchimassa. Ābhogenāti ābhogamattena mutti natthi, āpucchitabbamevāti adhippāyo. Aññatoti aññāvāsato. Aññatrāti aññasmiṃ āvāse. Tatthevāti ānītāvāseyeva. Tenāti vuḍḍhatarena, ‘‘sampaṭicchite’’ti pade kattā. Sampaṭicchiteti vuḍḍhatarena sampaṭicchitepi itarassa gantuṃ vaṭṭati āpucchitattāti vadanti. Naṭṭhaṃ vāti naṭṭhe vā senāsane sati gīvā na hotīti yojanā. Aññassāti avissāsikapuggalassa. Naṭṭhānīti naṭṭhesu mañcapīṭhesu santesu.

Vuḍḍhataro bhikkhu ca issariyo ca yakkho ca sīho ca vāḷamigo ca kaṇhasappo ca vuḍḍha…pe… kaṇhasappā, te ādayo yesaṃ teti vuḍḍha…pe… kaṇhasappādayo, tesu. Ādisaddena petādayo saṅgaṇhāti. Yatthāti yasmiṃ ṭhāne. Assāti bhikkhuno. ‘‘Palibuddho’’ti padassa atthaṃ dassetuṃ vuttaṃ ‘‘upadduto’’ti. Pañcamaṃ.

6. Anupakhajjasikkhāpadaṃ

119. Chaṭṭhe rūmbhitvāti nivāretvā, āvaraṇaṃ katvāti attho. Vassaggenāti vassagaṇanāya. Anupakhajjāti ettha khada hiṃsāyanti dhātupāṭhesu (saddanītidhātumālāyaṃ 15 dakārantadhātu) vuttattā khadasaddo hiṃsattho hoti. Anusamīpaṃ upagantvā khadanaṃ hiṃ sanaṃ nāma anusamīpaṃ pavisanamevāti dassento āha ‘‘anupavisitvā’’ti.

120. ‘‘Jāna’’nti ettha jānanākāraṃ dassetuṃ vuttaṃ ‘‘anuṭṭhāpanīyo aya’’nti. Tenevāti jānanahetunā eva. Assāti ‘‘jāna’’ntipadassa. ti vitthārajotako. Saṅgho pana detīti sambandho. Yassāti vuḍḍhādīsu aññatarassa. Etthāti vuḍḍhagilānādīsu. Gilānassapi detīti yojanā. ‘‘Gilāno’’ti padaṃ ‘‘na pīḷetabbo, anukampitabbo’’tipadadvaye vuttakammaṃ. ‘‘Kāmañcā’’ti padassa anuggahatthajotakattā panasaddo garahatthajotako.

121. Mañcapīṭhānaṃ upacāro nāmāti sambandho. Yatoti yato kutoci ṭhānato. Yāva mañcapīṭhaṃ atthi, tāva upacāro nāmāti yojanā. Tasmiṃ upacāre ṭhitassa bhikkhuno upacāreti sambandho.

‘‘Abhinisīdati vā abhinipajjati vā’’ti ettha vāsaddassa aniyamavikappatthaṃ dassetuṃ vuttaṃ ‘‘abhinisīdanamattenā’’tiādi.

122.Itoti vārato. Idhāti imasmiṃ pācittiyavāre. Yathā vutto, evanti sambandho. Sabbatthevāti sabbesu eva vihārapariveṇesu. Assāti visabhāgapuggalassa. Idhāpīti imasmimpi sikkhāpade. Tatthāti vissāsikapuggale.

123. Pāḷiyaṃ ‘‘āpadāsū’’tipadaṃ ‘‘pavisatī’’ti ajjhāhārapadena sambandhitabbanti āha ‘‘āpadāsūtiādī’’ti. Chaṭṭhaṃ.

7. Nikkaḍḍhanasikkhāpadaṃ

126. Sattame ye pāsādā vā yāni vā catussālānīti yojanā. Catasso bhūmiyo etesanti catubhūmakā. Evaṃ pañcabhūmakā. Koṭṭhakānīti dvārakoṭṭhakāni. ‘‘Pāsādā’’tipadamapekkhiya vuttaṃ ‘‘ye’’tipadaṃ, ‘‘catussālānī’’tipade apekkhite ‘‘yānī’’ti liṅgavipallāso hoti. Senāsanesu ekena payogena bahuke dvāre bhikkhuṃ atikkāmetīti sambandho. Nānāpayogehi nānādvāre bhikkhuṃ atikkāmentassāti yojanā. ‘‘Dvāragaṇanāyā’’tiiminā payogagaṇanāyātipi atthaṃ ñāpeti atthato pākaṭattā. Anāmasitvāti achupitvā.

Ettakānīti etapamāṇāni. Tassāti nikkaḍḍhiyamānassa bhikkhussa. Gāḷhanti daḷhaṃ.

127.Idhāpīti imasmimpi sikkhāpade. Pisaddo purimasikkhāpadāpekkho. Sabbatthāti sabbesu sikkhāpadesu. Yatrāti yasmiṃ sikkhāpade.

128.Soti bhaṇḍanakārakakalahakārako bhikkhu. ti saccaṃ, yasmā vā. Pakkhanti attano pakkhaṃ. Nikkaḍḍhiyamānapuggalapakkhe ummattakassa nikkaḍḍhati vā nikkaḍḍhāpeti vāti sambandhitabbaṃ. Nikkaḍḍhakapuggalapakkhe ummattakassa anāpattīti sambandhitabbanti. Sattamaṃ.

8. Vehāsakuṭisikkhāpadaṃ

129. Aṭṭhame acchannatalattā upari vehāso etissāti uparivehāsā, sā ca sā kuṭi ceti uparivehāsakuṭīti dassento āha ‘‘upariacchannatalāyā’’ti. Tassā kuṭiyā sarūpaṃ dassetuṃ vuttaṃ ‘‘dvibhūmikakuṭiyā vā’’tiādi. ‘‘Mañca’’nti padaṃ ‘‘abhī’’tiupasaggena sambandhitabbanti āha ‘‘abhibhavitvā’’ti. ‘‘Nisīdatī’’ti kiriyāpadena vā yojetabboti āha ‘‘bhummatthe vā’’tiādi. Etanti ‘‘mañca’’ntipade etaṃ vacanaṃ upayogavacanaṃ. Atha vā etanti ‘‘mañca’’ntipadaṃ upayogavacanavantaṃ. Ettha ca pacchimasambandhe abhītyūpasaggo padālaṅkāramatto padavibhūsanamattoti āha ‘‘abhīti idaṃ panā’’tiādi. Padasobhaṇatthanti padassa alaṅkāratthaṃ vibhūsanatthaṃ padassa phullitatthanti adhippāyo. Nipatitvāti ettha nītyūpasaggo dhātvatthānuvattakoti āha ‘‘patitvā’’ti. Atha vā nikkhantatthavācakoti āha ‘‘nikkhamitvā vā’’ti. Iminā nītyūpasaggassa dhātvatthavisesakataṃ dīpeti, nikkhanto hutvā patitvāti attho. ti yasmā. Āṇīti aggakhīlā.

131. Yā kuṭi sīsaṃ na ghaṭṭeti, sā asīsaghaṭṭā nāmāti yojanā. ‘‘Pamāṇamajjhimassā’’tiiminā thāmamajjhimaṃ nivatteti. Sabbaheṭṭhimāhīti sabbesaṃ dabbasambhārānaṃ heṭṭhā ṭhitāhi. Tulāhīti gehathambhānamupari vitthāravasena ṭhitehi kaṭṭhavisesehi. Iminā aṭṭhakathāvacanena ca tulāya sarūpaṃ pākaṭaṃ. Keci pana tulāya sarūpaṃ aññathā vadanti. Etenāti ‘‘majjhimassa purisassa asīsaghaṭṭā’’tivacanena dassitā hotīti sambandho. ti saccaṃ. Yā kāci kuṭi vuccatīti yojanā. Uparīti dvibhūmikakuṭiyaṃ bhūmito upari bhūmiyaṃ. Acchannatalāti anullocatalā, avitānatalāti attho. Idha panāti imasmiṃ pana sikkhāpade.

133.ti saccaṃ, yasmā vā. Yāyanti yā ayaṃ kuṭi. Tatthāti tassaṃ sīsaghaṭṭakuṭiyaṃ. Anoṇatena bhikkhunāti yojanā. Yassāti kuṭiyā. Aparibhoganti na paribhuñjitabbaṃ, na paribhuñjanārahanti attho. Patāṇīti patanassa nivāraṇā āṇi aggakhīlā. Sā hi ābandhaṃ nayati pavattetīti āṇīti vuccati. Yatthāti yasmiṃ mañcapīṭhe . Na nippatantīti nikkhanto hutvā na patanti. Āhaccapādaketi aṅge āhanitvā vijjhitvā tattha pavesitapādake. Nāgadantakādīsūti nāgassa danto viyāti nāgadantako, sadisatthe ko, so ādi yesaṃ teti nāgadantakādayo, tesu. Ādisaddena bhittikhīlādayo saṅgaṇhātīti. Aṭṭhamaṃ.

9. Mahallakavihārasikkhāpadaṃ

135. Navame piṭṭhasaṅghāṭassāti dvārabāhāya. Sā hi piṭṭhe dvinnaṃ kavāṭānaṃ saṃ ekato ghāṭo ghaṭanaṃ samāgamo etassatthīti piṭṭhasaṅghāṭoti vuccati. Kurundiyaṃ vuttanti sambandho. Mahāaṭṭhakathāyaṃ vuttanti yojanā. Tanti mahāaṭṭhakathāya vuttavacanaṃ. Evaṃ ‘‘tadevā’’ti etthāpi. ti saccaṃ, yasmā vā. Bhagavatāpīti na mahāaṭṭhakathācariyehi eva vuttaṃ, atha kho bhagavatāpi katoti yojanā. Dvārabandhena aggaḷassa avinābhāvato ‘‘aggaḷaṭṭhapanāyā’’ti vuttepi aggaḷena saha dvārabandhaṭṭhapanāyāti atthova gahetabboti āha ‘‘sakavāṭakadvārabandhaṭṭhapanāyā’’ti. Aggaḷoti kavāṭaphalako. Imamevatthanti mayā vuttaṃ imaṃ eva atthaṃ sandhāyāti sambandho. Etthāti ‘‘aggaḷaṭṭhapanāyā’’tivacane. Adhippāyoti bhagavato abhisandhi. Hi-saddo vitthārajotako. Kampatīti bhusaṃ kampati. Calatīti īsaṃ calati. Tenāti tena sithilapatanahetunā. Mātikāyaṃ, padabhājanīyañca ‘‘aggaḷaṭṭhapanāyā’’tipadassa sambandhābhāvato tassa sambandhaṃ dassetuṃ vuttaṃ ‘‘tatthā’’tiādi. Tattha tatthāti ‘‘aggaḷaṭṭhapanāyā’’tivacane na vuttanti sambandho. Atthassa kāraṇassa uppatti atthuppatti, sāyeva aṭṭhuppattīti vuccati tthakārassa ṭṭhakāraṃ katvā. Adhikārato daṭṭhabboti yojanā.

Yaṃ pana vacanaṃ vuttanti sambandho. Yassāti mahāvihārassa. Uparīti dvārato upari. Tīsu disāsūti ubhosu passesu, uparīti tīsu disāsu. Tatrāpīti khuddake vihārepi. ti bhitti. Aparipūraupacārāpīti samantā kavāṭapamāṇena aparipūraupacārāpi. Ukkaṭṭhaparicchedenāti ukkaṃsapamāṇena. Hatthapāsato atirekaṃ na limpitabboti adhippāyo. Tīsu disāsu eva limpitabbo na hoti, lepokāse sati adhobhāgepi limpitabboti āha ‘‘sace panassā’’tiādi. Assāti vihārassa. Ālokaṃ sandhenti pidahantīti ‘‘ālokasandhī’’ti vutte vātapānakavāṭakāyevāti dassento āha ‘‘vātapānakavāṭakā vuccantī’’ti. Vātaṃ pivatīti vātapānaṃ, dvāraṃ, tasmiṃ ṭhitā kavāṭakā vātapānakavāṭakā. Teti vātapānakavāṭakā paharantīti sambandho. Etthāti ālokasandhimhi. Sabbadisāsūti ubhosu passesu, heṭṭhā, uparīti catūsu disāsu. ‘‘Tasmā’’tipadaṃ ‘‘limpitabbo vā lepāpetabbo vā’’tipadadvaye hetu. Etthāti ‘‘ālokasandhiparikammāyā’’tipade.

Imināti setavaṇṇādinā. Sabbametanti etaṃ sabbaṃ setavaṇṇādikaṃ.

Yanti kiccaṃ. Kattabbaṃ kiccanti sambandho. Saddantarabyavahitopi dvattisaddo pariyāyasaddena samāso hotīti āha ‘‘chadanassa dvattipariyāya’’nti. Dve vā tayo vā pariyāyā samāhaṭāti dvattipariyāyaṃ, samāhāre digu, tisadde pare dvissa akāro hoti. Parikkhepoti anukkamena parikkhepo. Apatyūpasaggassa paṭisedhavācakattā ‘‘aharite’’ti vuttaṃ. Etthāti ‘‘apaharite’’ti pade. ‘‘Harita’’nti iminā adhippetanti sambandho. Ādikappakāle aparaṇṇato pubbe pavattaṃ annaṃ pubbaṇṇaṃ, aparasmiṃ pubbaṇṇato pacchā pavattaṃ annaṃ aparaṇṇaṃ, nakāradvayassa ṇakāradvayaṃ katvā. Tenevāti adhippetattā eva.

Vuttanti vapitaṃ, yathā ‘‘sumedhabhūto bhagavā’’tiettha bodhiṃ asampattopi bodhisatto sumedhabhūto ‘‘bhagavā’’ti vuccati avassambhāviyattā, evaṃ haritaṃ asampattampi khettaṃ ‘‘harita’’nti vuccati avassambhāviyattāti atthaṃ dasseti ‘‘yasmimpi khette’’tiādinā.

Ahariteyevāti haritavirahe eva khetteti yojanā. Tatrāpīti aharitakhettepi. ‘‘Piṭṭhivaṃsassā’’tipadaṃ ‘‘passe’’tipade sāmyatthachaṭṭhī, iminā pakatigehaṃ dasseti. ‘‘Kūṭāgārakaṇṇikāyā’’tipadaṃ ‘‘upari, thūpikāyā’’tipade sāmyatthachaṭṭhī, iminā ekakūṭayutte māḷādike dasseti. Ṭhitaṃ bhikkhunti sambandho. Nisinnakaṃ yaṃkañci jananti yojanā. Tassāti ṭhitaṭṭhānassa. Antoti abbhantare, hi yasmā ayaṃ okāso patanokāsoti yojanā.

136.Chāditaṃ nāmāti ettha chāditasaddo bhāvattho hoti, tenāha ‘‘chādana’’nti. Ujukamevāti chadanuṭṭhāpanato uddhaṃ ujukaṃ eva. Tanti chādanaṃ. Apanetvāpīti nāsetvāpi. Tasmāti yasmā labbhati, tasmā, pakkamitabbanti sambandho. Parikkhepenāti parivārena chādentassāti yojanā. Idhāpīti pariyāyachādanepi adhiṭṭhahitvāti sambandho. Tuṇhībhūtenāti tuṇhībhūto hutvā. Chadanuparīti chadanassa upari. ti saccaṃ. ‘‘Tato ce uttari’’nti ettha tato dvattipariyāyato uparīti dassento āha ‘‘tiṇṇaṃ maggānaṃ vā’’tiādi.

137. Karena hatthena lunitabbo, chinditabbo, lātabbo gahetabboti vā karaḷoti kate atthapakaraṇādito tiṇamuṭṭhi evāti āha ‘‘tiṇamuṭṭhiya’’nti. Navamaṃ.

10. Sappāṇakasikkhāpadaṃ

140. Dasame ‘‘jāna’’nti gacchantādigaṇoti āha ‘‘jānanto’’ti. Saṃ vijjati pāṇo etthāti sapāṇakaṃ. Etanti udakaṃ. Sayaṃ jānantopi parena jānāpentopi jānātiyeva nāmāti āha ‘‘yathā tathā vā’’ti. Sapāṇakaṃ udakanti karaṇatthe cetaṃ upayogavacanaṃ, tenāha ‘‘tena udakenā’’ti. Pubbeti pathavikhaṇanasikkhāpadādike.

Tatthāti ‘‘siñceyya vā siñcāpeyya vā’’tipade. Dhāranti sotaṃ. Mātikaṃ pamukhanti mātikaṃ abhimukhaṃ. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Aññato ṭhānato aññaṃ ṭhānaṃ netīti yojanā. ‘‘Sapāṇakaṃ udaka’’nti sāmaññavacanassapi visese avaṭṭhānato, visesatthinā ca visesassa anupayojitabbato idha visesaudakanti sandhāyabhāsitatthaṃ dassento āha ‘‘idaṃ panā’’tiādi. Idaṃ pana na vuttanti sambandho. Yanti udakaṃ ‘‘gacchatī’’tipade kattā. Yatthāti yasmiṃ udaketi. Dasamaṃ.

Bhūtagāmavaggo dutiyo.

3. Ovādavaggo

1. Ovādasikkhāpada-atthayojanā

144. Bhikkhunivaggassa paṭhame tesanti therānaṃ. Mahākulehi nikkhamitvā pabbajitāti yojanā. Kuladhītaro vijjamānaguṇaṃ kathayantīti sambandho. ‘‘Ñātimanussāna’’ntipadaṃ ‘‘kathayantī’’tipade sampadānaṃ. Kutoti kassa therassa santikāti attho. Tesanti therānaṃ guṇanti sambandho. ‘‘Kathetu’’ntipadamapekkhitvā ‘‘vijjamānaguṇe’’ti vattabbe avatvā ‘‘vaṭṭantī’’tipadamapekkhiya ‘‘vijjamānaguṇā’’ti vuttaṃ. ti saccaṃ, yasmā vā. Tatoti kathanakāraṇā abhihariṃsūti sambandho. Tenāti abhiharaṇahetunā.

Tesanti chabbaggiyānaṃ. Tāsūti bhikkhunīsu. ‘‘Bhikkhuniyo’’tipadaṃ ‘‘upasaṅkamitvā’’tipade kammaṃ. Chabbaggiyānaṃ bhikkhunīsu upasaṅkamanaṃ lābhataṇhāya hoti, bhikkhunīnaṃ chabbaggīsu upasaṅkamanaṃ calacittatāya hotīti aññamaññūpasaṅkamantānaṃ viseso. Tiracchānabhūtā kathā tiracchānakathā niratthakakathāti dassento āha ‘‘tiracchānakathantī’’ti. Saggamaggagamanepīti pisaddo mokkhagamane pana kā nāma kathāti dasseti. Rājāno ārabbha pavattā kathā rājakathā. Ādisaddena corakathādayo saṅgaṇhāti.

147.Te bhikkhūti chabbaggiyā bhikkhū bhaveyyunti sambandho. Adiṭṭhaṃ saccaṃ yehīti adiṭṭhasaccā, tesaṃ bhāvo adiṭṭhasaccattaṃ, tasmā adiṭṭhasaccattā bandhitvāti yojanā. Nesanti chabbaggiyānaṃ. Aññeneva upāyenāti aladdhasammutito aññeneva laddhasammutisaṅkhātena kāraṇena kattukāmoti sambandho. Paratoti parasmiṃ pacchā, uparīti attho. Karonto vāti paribāhire karonto eva hutvā āhāti yojanā. ti saccaṃ, yasmā vā. Yasmā na bhūtapubbāni, iti tasmā paribāhiraṃ karonto vāti attho.

Tatthāti ‘‘anujānāmī’’tiādivacane. Sīlavāti ettha vantusaddo pasaṃsatthe ca atisayatthe ca niccayogatthe ca hoti. Tassāti laddhasammutikassa. Tanti sīlaṃ. Pātimokkhasaṃvarasaddānaṃ kammadhārayabhāvaṃ, tehi ca saṃvutasaddassa tappurisabhāvaṃ dassetuṃ vuttaṃ ‘‘pātimokkhovā’’tiādi. Tattha evasaddena kammadhārayabhāvaṃ, enasaddena ca tappurisabhāvaṃ dassetīti daṭṭhabbaṃ.

Vattatīti attabhāvaṃ pavatteti. Kāritapaccayo hi adassanaṃ gato. Iminā iriyāpathavihāra dibbavihāra brahmavihāra ariyavihāresu catūsu vihāresu attabhāvavattanaṃ iriyāpathavihāraṃ dasseti. ti saccaṃ. Etanti ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’tivacanaṃ. Vibhaṅgeti jhānavibhaṅge.

‘‘Sīla’’ntiādīni aṭṭha padāni tulyādhikaraṇāni. Ayaṃ panettha sambandho – sīlaṃ kusalānaṃ dhammānaṃ samāpattiyā patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ pamokkhanti. Samāpattiyāti samāpattatthāya. ‘‘Upeto’’tiādīni satta padāni aññamaññavevacanāni. Tattha upapannoti yutto anuyutto. Samannāgatoti samantato anu punappunaṃ āgatoti samannāgato, samaṅgībhūtoti attho. Ettha hi saṃsaddo samantatthavācako, anusaddo naupacchinnatthavācako. Tenāti tena kāraṇena. Pāletīti attabhāvaṃ bādhanato rakkhati. Yapetīti attabhāvo pavattati. Yāpetīti attabhāvaṃ pavattāpeti. Yapa yāpane. Yāpanaṃ pavattananti hi dhātupāṭhesu vuttaṃ (saddanītidhātumālāyaṃ 18 pakārantadhātu). Viharatīti ettha eko ākāratthavācako itisaddo luttaniddiṭṭho, iti vuccati, iti vuttanti vā yojanā.

Ācāragocarasaddānaṃ dvandabhāvaṃ, tehi ca sampannasaddassa tappurisabhāvaṃ dassento āha ‘‘ācāragocarasampanno’’tiādi. Tattha casaddena dvandabhāvaṃ, enasaddena ca tappurisabhāvaṃ dasseti. Aṇusaddo appattho, mattasaddo pamāṇatthoti āha ‘‘appamattakesū’’ti. ‘‘Dassanasīlo’’tiiminā ‘‘dassāvī’’tiettha āvīsaddassa tassīlatthabhāvaṃ dasseti. ‘‘Samādāyā’’ti ettha saṃpubbaāpubbassa dāsaddassa kammāpekkhattā tassa kammaṃ dassetuṃ vuttaṃ ‘‘taṃ taṃ sikkhāpada’’nti. Iminā ‘‘sikkhāpadesū’’ti upayogatthe bhummavacananti dasseti. Atha vā sikkhāpadesūti niddhāraṇatthe bhummavacanametaṃ. ‘‘Taṃ taṃ sikkhāpada’’nti kammaṃ pana ajjhāharitabbanti dasseti. ‘‘Samādāyā’’ti ettha saṃsaddassa ca āpubbassa dāsaddassa ca yakārassa ca atthaṃ dassetuṃ ‘‘sādhukaṃ gahetvā’’ti vuttaṃ. Etthāti imissaṃ aṭṭhakathāyaṃ. Vitthāro pana gahetabboti yojanā. Yoti kulaputto.

Assāti laddhasammutikassa. Yaṃ taṃ bahu sutaṃ nāma atthi, taṃ na sutamattamevāti yojanā. Mañjūsāyanti peḷāyaṃ. Sā hi sāmikassa sadhanattaṃ maññate imāyāti ‘‘mañjūsā’’ti vuccati. Mañjūsāyaṃ ratanaṃ sannicitaṃ viya sutaṃ sannicitaṃ asmiṃ puggaleti yojanā, etenāti ‘‘sannicita’’ntipadena, dassetīti sambandho. Soti laddhasammutiko bhikkhu. Sannicitaratanassevāti sannicitaratanassa iva. Tanti ‘‘ye te dhammā’’tiādivacanaṃ. Etthāti imasmiṃ sikkhāpade. Assāti laddhasammutikassa bhikkhuno. Tatthāti ‘‘vacasā paricitā’’tiādivacane. Evamattho veditabboti yojanā. Paguṇāti ujukā. Ujuko hi ajimhattā pakaṭṭho uttamo guṇoti atthena ‘‘paguṇo’’ti vuccati. Anupekkhitāti punappunaṃ upagantvā ikkhitā, passitā dassitāti attho. Atthatoti abhidheyyatthato, aṭṭhakathātoti attho. Kāraṇatoti dhammato, pāḷitoti attho. Diṭṭhisaddassa paññāsaddavevacanattā ‘‘paññāyā’’ti vuttaṃ. Supaccakkhakatāti suṭṭhu akkhānaṃ indriyānaṃ paṭimukhaṃ katā.

‘‘Bahussuto’’ti ettha bahussutassa tividhabhāvaṃ dassento āha ‘‘ayaṃ panā’’tiādi. Nissayato muccatīti nissayamuccanako. Parisaṃ upaṭṭhāpetīti parisupaṭṭhāko. Bhikkhuniyo ovadatīti bhikkhunovādako. Tatthāti tividhesu bahussutesu. Nissayamuccanakena ettakaṃ uggahetabbanti sambandho. Upasampadāyāti upasampādetvā. Pañca vassāni etassāti pañcavasso. Tena uggahetabbanti yojanā. Sabbantimenāti sabbesaṃ paricchedānaṃ ante lāmake pavattena. Paguṇāti ajimhā ujukā. Vācuggatāti tasseva vevacanaṃ. Yassa hi pāḷipāṭhā sajjhāyanakāle paguṇā honti, tassa vācuggatā. Yassa vā pana vācuggatā honti, tassa paguṇā. Tasmā tāni padāni aññamaññakāraṇavevacanāni. Pakkhadivasesūti juṇhapakkhakāḷapakkhapariyāpannesu divasesu. Dhammasāvanatthāyāti sampattānaṃ parisānaṃ dhammassa sāvanatthāya suṇāpanatthāyāti adhippāyo. Sāvanatthāyāti ettha yupaccayaparattā kāritapaccayo lopo hotīti daṭṭhabbaṃ. Tasmā sāvīyate suṇāpīyate sāvananti vacanattho kātabbo. Bhāṇavārā uggahetabbāti sambandho. Sampattānanti attano santikaṃ sampattānaṃ. Parikathanatthāyāti parissaṅgena āliṅganena kathanatthaṃ, appasaddasaṅkhātāya vācāya kathanatthanti attho. ‘‘Kathāmaggo’’ti vuttattā vatthukathāyeva adhippetā, na suttasaṅkhāto pāḷipāṭho. Anu pacchā, punappunaṃ vā dāyakā modanti etāyāti anumodanā. Jhānaṃ vā maggo vā phalaṃ vā samaṇadhammo nāma. Tassa karaṇatthaṃ uggahetabbanti yojanā. ti saccaṃ, yasmā vā. Catūsu disāsu apaṭihatoti cātuddiso, apaṭihatatthe ṇapaccayo.

Parisupaṭṭhāpakena kātabbāti yojanā. Abhivinayeti aññamaññaparicchinne vinayapiṭake. Dve vibhaṅgāti bhikkhuvibhaṅgo ca bhikkhunivibhaṅgo ca. Asakkontena parisupaṭṭhāpakena bhikkhunāti sambandho. Evaṃ attano atthāya uggahetabbaṃ dassetvā idāni parisāya atthāya uggahetabbaṃ dassento āha ‘‘parisāya panā’’tiādi. Abhidhammeti aññamaññaparicchinne suttantapiṭake eva, na abhidhammapiṭake. Tayo vaggāti sagāthāvaggo nidānavaggo khandhavaggoti tayo vaggā. saddo aniyamavikappattho. Ekanti ekaṃ nipātaṃ. Tato tatoti nikāyato. Samuccayaṃ katvāti rāsiṃ katvā. Na vuttanti aṭṭhakathāsu na kathitaṃ. Yassa pana natthi, so na labhatīti yojanā. Suttante cāti suttantapiṭake pana. Uggahitoti sarūpakathanena gahito, uccāritoti attho. Disāpāmokkhoti disāsu ṭhitānaṃ bhikkhuādīnaṃ pāmokkho. Yena kāmaṃ gamoti yathākāmaṃ gamo.

Catūsu nikāyesūti khuddakanikāyato aññesu dīghanikāyādīsu. Ekassāti aññatarassa ekassa . Ekanikāyenāti ekasmiṃ nikāye laddhanayena. ti saccaṃ, yasmā vā. Tatthāti catuppakaraṇassa aṭṭhakathāyaṃ. Nānatthanti nānāpayojanaṃ. Tanti vinayapiṭakaṃ. Ettāvatāti ettakapamāṇena paguṇena. Hotīti itisaddo parisamāpanattho. Iti parisamāpanaṃ veditabbanti yojanā.

Ubhayāni kho panassāti ādi pana vuttanti sambandho. Aññasminti vinayapiṭakato itarasmiṃ. Tatthāti ‘‘ubhayāni kho panassā’’tiādivacane. Yathā yenākārena āgatāni, taṃ ākāraṃ dassetunti yojanā. Padapaccābhaṭṭhasaṅkaradosavirahitānīti padānaṃ paccābhaṭṭhasaṅkarabhūtehi dosehi virahitāni. Ettha ca padapaccābhaṭṭhanti padānaṃ paṭinivattitvā ābhassanaṃ gaḷanaṃ, cutanti attho. Padasaṅkaranti padānaṃ vipatti, vināsoti attho. ‘‘Suttaso’’ti sāmaññato vuttepi khandhakaparivārasuttaṃ eva gahetabbanti āha ‘‘khandhakaparivārato’’ti. Anubyañjanasoti ettha byañjanasaddo akkharassa ca padassa ca vācakoti āha ‘‘akkharapadapāripūriyā cā’’ti. ti saccaṃ, yasmā vā.

‘‘Sithiladhanitādīna’’ntipadaṃ ‘‘vacanenā’’tipade kammaṃ, ‘‘vacanenā’’tipadaṃ ‘‘sampannāgato’’tipade hetu, ‘‘vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā’’tipadāni ‘‘vācāyā’’tipade visesanāni. Sithiladhanitādīnanti ādisaddena niggahitavimuttasambandhavavatthitadīgha rassa garu lahu saṅkhātā aṭṭha byañjanabuddhiyo saṅgaṇhāti. Yathāvidhānavacanenāti akkharacintakānaṃ yathā saṃvidahanavacanena. Vācāyeva karīyati kathīyati uccārīyati vākkaraṇaṃ cakārassa kakāraṃ katvā. ti tadeva yuttaṃ. Mātugāmo yasmā sarasampattirato, tasmā hīḷetīti yojanā. ‘‘Sarasampattirahita’’ntipadaṃ ‘‘vacana’’ntipade visesanabhāvena visesaṃ katvā ‘‘hīḷetī’’tipade hetubhāvena sampajjanato hetuantogadhavisesananti daṭṭhabbaṃ. Sabbāsanti bhikkhunīnaṃ. ‘‘Sīlācārasampattiyā’’tiiminā jāti gotta rūpa bhogādinātiatthaṃ nivatteti. Kāraṇañcāti aṭṭhakathañca. Tajjetvāti ubbejetvā. Tāsanti bhikkhunīnaṃ. Gihikāleti bhikkhunovādakassa gihikāle anajjhāpannapubbo hotīti sambandho. Hi tadeva yuttaṃ. ‘‘Mātugāmo’’tipadaṃ ‘‘na karotī’’tipade suddhakattā, ‘‘uppādetī’’tipade hetukattā. Ṭhitassa bhikkhuno dhammadesanāyāpīti yojanā. Apisaddo garahattho. Visabhāgehīti viruddhehi vatthārammaṇehi. Ayuttaṭṭhāneti pabbajitānaṃ ananurūpaṭṭhāne. Chandarāganti balavataṇhaṃ. Tenāti tena hetunā.

‘‘Ettha cā’’tiādimhi ayaṃ pana saṅgaho –

‘‘Sīlavā bahussuto ca, svāgato ca suvācako;

Piyo paṭibalo cāpi, najjhāpanno ca vīsatī’’ti.

148.Vatthusminti aṭṭhuppattiyaṃ. Kakāralopaṃ katvā garudhammāti vuccantīti āha ‘‘garukehi dhammehī’’ti. Teti garudhammā. ti yasmā. ‘‘Ekato’’ti sāmaññena vuttavacanassa visesena gahetabbataṃ dassetuṃ vuttaṃ ‘‘bhikkhunīnaṃ santike’’ti. Yathāvatthukamevāti pācittiyameva. Tañhi vatthussa āpattikāraṇassa anurūpaṃ pavattattā ‘‘yathāvatthuka’’nti vuccati.

149.Pātoti pageva, paṭhamanti attho. Asammaṭṭhaṃ sammajjītabbanti sambandho. Asammajjane dosaṃ pākaṭaṃ karonto āha ‘‘asammaṭṭhaṃ hī’’tiādi. ti tappākaṭīkaraṇajotako. Tanti pariveṇaṃ. Disvā bhaveyyunti sambandho. Tenāti asotukāmānaṃ viya bhavanahetunā. Pariveṇasammajjanassa ānisaṃsaṃ dassetvā pānīyaparibhojanīyaupaṭṭhānassa tameva dassento āha ‘‘anto gāmato panā’’ti ādi. Tasminti pānīyaparibhojanīye.

Sākhābhaṅgampīti bhañjitabbasākhampi. Dutiyoti viññū puriso dutiyo. Nisīditabbaṭṭhānaṃ dassento āha ‘‘nisīditabba’’ntiādi. ‘‘Vihāramajjhe’’ti sāmaññato vatvā visesato dassetuṃ vuttaṃ ‘‘dvāre’’ti. Osaranti avasaranti etthāti osaraṇaṃ, tañca taṃ ṭhānañceti osaraṇaṭṭhānaṃ, tasmiṃ. Samaggatthāti ettha saṃpubbo ca āpubbo ca gamusaddo hoti, tato hiyyattanīsaṅkhātaṃ tthavacanaṃ vā hoti, pañcamīsaṅkhātassa thavacanassa tthattaṃ vā hoti, saṃyogaparattā ā upasaggo rasso ca hoti, iti atthaṃ dassento āha ‘‘sammā āgatatthā’’ti. Tattha ‘‘sammā’’tipadena saṃsaddassa atthaṃ dasseti, ‘‘ā’’itipadena ātyūpasaggaṃ, ‘‘gata’’itipadena gamudhātuṃ, ‘‘ttha’’itipadena hiyyattanīsaṅkhātaṃ tthavacanaṃ vā, pañcamīsaṅkhātassa thavacanassa tthattaṃ vā dasseti. Ayaṃ panetthattho – samaṃ tumhe āgatatthāti. Pañcamīsaṅkhātassa thavacanassa tthattakāle samaṃ tumhe āgā attha bhavathāti. ‘‘Āgacchantī’’tipadena ‘‘vattantī’’ti ettha vatudhātuyā atthaṃ dasseti, ‘‘paguṇā vācuggatā’’tipadehi adhippāyaṃ dasseti. Pāḷīti garudhammapāḷi.

Tatthāti tassaṃ pāḷiyaṃ, tesu vā abhivādanādīsu catūsu. Maggasampadānanti maggaṃ pariharitvā bhikkhussa okāsadānaṃ. Bījananti bījaniyā vidhūpanaṃ. Pānīyāpucchananti pānīyassa āpucchanaṃ. Ādisaddena paribhojanīyāpucchanādikaṃ saṅgaṇhāti. Ettha cāti etesu catūsu abhivādanādīsu. ‘‘Anto gāme vā’’tiādīni cha padāni ‘‘kātabbamevā’’tipade ādhāro. Rājussāraṇāyāti rañño ānubhāvena janānaṃ ussāraṇāya. Mahābhikkhusaṅgho sannipatati etthāti mahāsannipātaṃ, tasmiṃ mahāsannipāte ṭhāne nisinne satīti yojanā. Paccuṭṭhānanti paṭikacceva uṭṭhānaṃ. Taṃ tanti sāmīcikammaṃ.

Sakkatvāti cittiṃ katvā, saṃ ādaraṃ katvāti attho. Tenāha ‘‘yathā kato’’tiādi. Tiṇṇaṃ kiccānanti ‘‘sakkatvā garuṃkatvā mānetvā’’tisaṅkhātānaṃ tiṇṇaṃ kiccānaṃ. Anīyasaddo kammatthoti āha ‘‘na atikkamitabbo’’ti.

Natthi bhikkhu etthāti abhikkhuko āvāso, so kittake ṭhāne abhikkhuko, yo āvāso abhikkhuko nāma hotīti āha ‘‘sace’’ti ādi. ‘‘Upassayato’’tipadaṃ ‘‘abbhantare’’tipade apādānaṃ. Etthāti abhikkhuke āvāse. ti saccaṃ. Tatoti aḍḍhayojanabbhantare ṭhitaāvāsato. Paranti aññasmiṃ āvāse, bhummatthe cetaṃ upayogavacanaṃ. Pacchābhattanti bhattato pacchā. Tatthāti abhikkhuke āvāse. ‘‘Bhikkhuniyo’’tipadaṃ ‘‘vadantī’’tipade kammaṃ. Vuttappamāṇeti aḍḍhayojanabbhantarasaṅkhāte vuttappamāṇe. Sākhāmaṇḍapepīti sākhāya chāditamaṇḍapepi. Pisaddena āvāse pana kā nāma kathāti dasseti. Vuttāti vasitā. Ettāvatāti ekarattaṃ vasitamattena. Etthāti sabhikkhuke āvāse. Upagacchantīhi bhikkhunīhi yācitabbāti yojanā. Pakkhassāti āsaḷhīmāsassa juṇhapakkhassa. ‘‘Terasiya’’ntipadena avayaviavayavabhāvena yojetabbaṃ. Mayanti amhe. Yatoti yena ujunā maggenāti sambandho. Tenāha ‘‘tena maggenā’’ti. Aññena maggenāti ujumaggato aññena jimhamaggena. Ayanti ayaṃ āvāso. Tatoti bhikkhūnaṃ āvāsato, bhikkhuniupassayato vā, idameva yuttataraṃ. Vakkhati hi ‘‘amhākaṃ upassayato gāvutamatte’’ti. Khemaṭṭhāneti abhayaṭṭhāne. Tañhi khīyanti bhayā etthāti khemaṃ, khemañca taṃ ṭhānañceti khemaṭṭhānanti katvā ‘‘khemaṭṭhāna’’nti vuccati. Tāhi bhikkhunīhīti aḍḍhayojanamatte ṭhāne vasantīhi. Tā bhikkhuniyoti gāvutamatte ṭhāne vasantiyo. Antarāti tumhākaṃ, amhākañca nivāsanaṭṭhānassa, nivāsanaṭṭhānato vā antare vemajjhe. Bhummatthe cetaṃ nissakkavacanaṃ. Ṭhite maggeti sambandho ‘‘santikā’’tipadaṃ ‘‘āgata’’itipade apādānaṃ. Tatthāti aññāsaṃ bhikkhunīnaṃ upassaye. Iti yācitabbāti yojanā. Tatoti bhikkhūnaṃ yācitabbato, paranti sambandho.

Cātuddaseti āsaḷhīmāsassa juṇhapakkhassa catuddasannaṃ divasānaṃ pūraṇe divase. Idhāti imasmiṃ vihāre. ‘‘Ovāda’’ntipadaṃ ‘‘anu’’itipade kammaṃ. Anujīvantiyoti anugantvā jīvanaṃ vuttiṃ karontiyo. Vuttā bhikkhūti sambandho. Dutiyadivaseti āsaḷhīpuṇṇamiyaṃ. Athāti pakkamanānantaraṃ. Etthāti bhikkhūnaṃ pakkantattā apassane. ‘‘Ābhogaṃ katvā’’tiiminā ābhogaṃ akatvā vasituṃ na vaṭṭatīti dīpeti. Sabhikkhukāvāsaṃ gantabbamevāti adhippāyo. ti vassacchedāpatti. ti saccaṃ, yasmā vā. Kenaci kāraṇenāti bhikkhācārassa asampadādinā kenaci nimittena. ti saccaṃ. Bhikkhūnaṃ pakkantādikāraṇā abhikkhukāvāse vasantiyā kiṃ abhikkhukāvāseva pavāretabbanti āha ‘‘pavārentiyā panā’’tiādi.

Anvaddhamāsanti ettha anusaddo vicchatthavācako kammappavacanīyo, tena payogattā bhummatthe upayogavacananti āha ‘‘addhamāse addhamāse’’ti. Paccāsīsitabbāti ettha patipubbo ca āpubbo ca sidhātu icchattheti āha ‘‘icchitabbā’’ti. Sidhātuyā dvebhāvo hoti. Āpubbo sisi icchāyantipi dhātupāṭhesu vuttaṃ. Tatthāti ‘‘uposathapucchaka’’ntivacane. Pakkhassāti yassa kassaci pakkhassa. Mahāpaccariyaṃ pana vuttanti sambandho. Ovādassa yācanaṃ ovādo uttarapadalopena, soyeva attho payojanaṃ ovādattho, tadatthāya. Pāṭipadadivasatoti dutiyadivasato. So hi cando vuddhiñca hāniñca paṭimukhaṃ pajjati ettha, etenāti vā pāṭipadoti vuccati. Itīti evaṃ vuttanayena. Bhagavā paññapetīti yojanā. Aññassāti dhammassavanakammato aññassa. Nirantaranti abhikkhaṇaṃ, ‘‘paññapetī’’tipade bhāvanapuṃsakaṃ. ti vitthāro. Evañca satīti evaṃ bahūpakāre sati ca. Yanti yaṃ dhammaṃ. Sātthikanti sapayojanaṃ. Yathānusiṭṭhanti anusiṭṭhiyā anurūpaṃ. Sabbāyeva bhikkhuniyopīti yojanā. ti saccaṃ.

Ovādaṃ gacchatīti ovādaṃ yācituṃ bhikkhusaṅghassa ārāmaṃ gacchati. Na ovādo gantabboti ovādaṃ yācituṃ bhikkhusaṅghassa ārāmo na gantabbo. Ovādoti ca upayogatthe paccattavacananti daṭṭhabbaṃ. Itarathā hi saddapayogo virujjheyya. Ovādaṃ gantunti ovādaṃ yācanatthāya bhikkhusaṅghassa ārāmaṃ gantuṃ.

‘‘Dve tisso bhikkhuniyo’’tipadaṃ ‘‘yācitvā’’tipade dutiyākammaṃ. ‘‘Pesetabbā’’tipade paṭhamākammaṃ. Ovādūpasaṅkamananti ovādassa gahaṇatthāya upasaṅkamanaṃ. Ārāmanti bhikkhusaṅghassa ārāmaṃ. Tatoti gamanato paranti sambandho. Tena bhikkhunāti ovādapaṭiggāhakena bhikkhunā. Tanti sammataṃ bhikkhuṃ.

Ussahatīti sakkoti. Pāsādikenāti pasādaṃ āvahena pasādajanakena kāyavacīmanokammenāti attho. Sampādetūti tividhaṃ sikkhaṃ sampādetu. Ettāvatāti ettakena ‘‘pāsādikena sampādetū’’ti vacanamattena. ti phalajotako. Etanti ‘‘tāhī’’tivacanaṃ.

Ettha ca bhikkhūnaṃ saṅghagaṇapuggalavasena vacanavāro tividho hoti, taṃ tividhaṃ vacanavāraṃ bhikkhunīnaṃ saṅghagaṇapuggalavasena tīhi vacanavārehi guṇitaṃ katvā nava vacanavārā honti, taṃ ākāraṃ dassento āha ‘‘tatrāyaṃ vacanakkamo’’ti. Tatrāti purimavacanāpekkhaṃ. Vacanākāro pākaṭova.

Ekā bhikkhunī vā bahūhi bhikkhunīupassayehi ovādatthāya pesite vacanākāraṃ dassento āha ‘‘bhikkhunisaṅgho ca ayyā’’tiādi.

Tenāpīti ovādapaṭiggāhakenāpi ‘‘ovāda’’ntipadaṃ ‘‘paṭiggāhakenā’’ti pade kammaṃ. Puna ‘‘ovāda’’ntipadaṃ ‘‘apaṭiggahetu’’ntipade kammaṃ. Balati assāsapassāsamattena jīvati, na paññājīvitenāti bālo. Gilāyati rujatīti gilāno. Gamissati gantuṃ bhabboti gamiko. Ayaṃ panettha yojanā – gantuṃ bhabbo yo bhikkhu gamissati gamanaṃ karissati, iti tasmā so bhikkhu gamiko nāma. Atha vā yo bhikkhu gantuṃ bhabbattā gamissati gamanaṃ karissati, iti tasmā so bhikkhu gamiko nāmāti. ‘‘Bhabbo’’ti ca hetuantogadhavisesanaṃ.

Tatthāti bālādīsu tīsu puggalesu. Dutiyapakkhadivaseti pāṭipadato dutiyapakkhadivase. Uposathaggeti uposathagehe. Tañhi uposathaṃ gaṇhanti, uposatho vā gayhati asminti ‘‘uposathagga’’nti vuccati. Tasmiṃ uposathagge. ‘‘Anārocetu’’nti vacanassa ñāpakaṃ dassetvā ‘‘apaccāharitu’’nti vacanassa tameva dassento āha ‘‘aparampi vutta’’ntiādi.

Tatthāti ovādapaṭiggāhakesu bhikkhūsu. No cassāti no ce assa. Sabhaṃ vāti samajjaṃ vā. Sā hi saha bhāsanti ettha, santehi vā bhāti dibbatīti ‘‘sabhā’’ti vuccati, taṃ sabhaṃ vā upasaṅkamissāmīti yojanā. Tatrāti tasmiṃ sabhādike. Evaṃ ‘‘tatthā’’tipadepi.

Catuddasannaṃ pūraṇo cātuddaso, tasmiṃ pavāretvāti sambandho. Bhikkhusaṅgheti bhikkhusaṅghassa santike, samīpatthe cetaṃ bhummavacanaṃ. Ajjatanāti ettha asmiṃ ahani ajja, imasaddato ahanīti atthe jjapaccayo, imasaddassa ca akāro, ajja eva ajjatanā, svattho hi tanapaccayo. Aparasmiṃ ahani aparajja, aparasaddato ahanīti atthe jjapaccayo sattamyantoyeva. Etthāti pavāraṇe, ‘‘anujānāmī’’tiādivacane vā. ti saccaṃ.

Kolāhalanti kotūhalaṃ. Paṭhamaṃ bhikkhunī yācitabbāti saṅghena paṭhamaṃ bhikkhunī yācitabbā.

Tāya bhikkhuniyā vacanīyo assāti yojanā. Passanto paṭikarissatīti vajjāvajjaṃ passanto hutvā paṭikarissati.

Ubhinnanti bhikkhubhikkhunīnaṃ. Yathāṭhāneyevāti yaṃ yaṃ ṭhānaṃ yathāṭhānaṃ, tasmiṃ yathāṭhāneyeva. Kenaci pariyāyenāti kenaci kāraṇena. Avapubbo varasaddo pihitatthoti āha ‘‘pihito’’ti. Vacanaṃyevāti ovādavacanaṃyeva. Pathoti jeṭṭhakaṭṭhāne ṭhānassa kāraṇattā patho. Dosaṃ panāti abhikkamanādīsu ādīnavaṃ pana. Añjentīti makkhenti. Bhikkhūhi pana ovadituṃ anusāsituṃ vaṭṭatīti yojanā.

Aññanti ovādato aññaṃ. Esoti garudhammo.

150. ‘‘Adhammakamme’’ti ettha katamaṃ kammaṃ nāmāti āha ‘‘adhammakammetiādīsū’’tiādi. Tatthāti adhammakammadhammakammesu.

152. Uddesaṃ dento bhaṇati, anāpattīti yojanā. Osāretīti katheti. Catuparisatīti catuparisasmiṃ. Tatrāpīti tena bhikkhunīnaṃ suṇanakāraṇenāti. Paṭhamaṃ.

2. Atthaṅgatasikkhāpadaṃ

153. Dutiye pariyāyasaddo vāratthoti āha ‘‘vārenā’’ti. Vāroti ca anukkamoyevāti āha ‘‘paṭipāṭiyāti attho’’ti. Adhikaṃ cittaṃ imassāti adhicetoti dassento āha ‘‘adhicittavato’’tiādi. Adhicittaṃ nāma idha arahattaphalacittameva, na vipassanāpādakabhūtaṃ aṭṭhasamāpatticittanti āha ‘‘arahattaphalacittenā’’ti. ‘‘Adhicittasikkhā’’tiādīsu (pārā. 45; dī. ni. 3.305; ma. ni. 1.497; a. ni. 6.105; mahāni. 10) hi vipassanāpādakabhūtaṃ aṭṭhasamāpatticittaṃ ‘‘adhicitta’’nti vuccati. Na pamajjatoti na pamajjantassa. Sātaccakiriyāyāti satatakaraṇena. Ubho loke munati jānātīti munīti ca, monaṃ vuccati ñāṇaṃ munanaṭṭhena jānanatthena, tamassatthīti munīti ca dassento āha ‘‘muninotī’’tiādi. Tattha ‘‘yo munati…pe… munanena vā’’tiiminā paṭhamatthaṃ dasseti, ‘‘monaṃ vuccati…pe… vuccatī’’tiiminā dutiyatthaṃ dasseti. Muna gatiyanti dhātupāṭhesu (saddanītidhātumālāyaṃ 15 pakārantadhātu) vuttattā ‘‘yo munatī’’ti ettha bhūvādigaṇiko munadhātuyeva, na kīyādigaṇiko mudhātūti daṭṭhabbaṃ. Atha vā muna ñāṇeti dhātupāṭhesu (saddanītidhātumālāyaṃ 17 kiyādigaṇika) vuttattā ‘‘munātī’’ti kīyādigaṇikova. Dhātvantanakāralopoti daṭṭhabbaṃ. ‘‘Monaṃ vuccati ñāṇa’’nti cettha ñāṇaṃ nāma arahattañāṇameva. Monassa patho monapathoti vutte sattatiṃsa bodhipakkhiyadhammāva adhippetāti āha ‘‘sattatiṃsabodhipakkhiyadhammesū’’ti. Atha vā adhisīlasikkhādayo adhippetāti āha ‘‘tīsu vā sikkhāsū’’ti. Pubbabhāgapaṭipadanti arahattañāṇassa pubbabhāge pavattaṃ sīlasamathavipassanāsaṅkhātaṃ paṭipadaṃ. Pubbabhāgeti arahattañāṇassa pubbabhāge. Etthāti ‘‘adhicetaso…pe… sikkhato’’ti vacane. ‘‘Tādino’’tipadaṃ ‘‘munino’’tipadena yojetabbanti āha ‘‘tādisassa khīṇāsavamunino’’ti. Etthāti ‘‘sokā na bhavanti tādino’’ti vacane. Rāgādayo upasametīti upasantoti dassetuṃ vuttaṃ ‘‘rāgādīna’’nti. Sati assatthīti satimāti katvā mantusaddo niccayogatthoti āha ‘‘satiyā avirahitassā’’ti.

Na kasīyati na vilekhīyatīti akāso, soyeva ākāso. Antarena chiddena ikkhitabboti antalikkho. Ākāso hi catubbidho ajaṭākāso, kasiṇugghāṭimākāso, paricchinnākāso, rūpaparicchedākāsoti. Tattha ajaṭākāsova idhādhippeto ‘‘antalikkhe’’ti visesitattā. Tenāha ‘‘na kasiṇugghāṭime, na pana rūpaparicchede’’ti. Paricchinnākāsopi rūpaparicchedākāsena saṅgahito. ‘‘Ma’’nti padaṃ ‘‘avamaññantī’’ti pade kammaṃ. Ettakamevāti etappamāṇaṃ ‘‘adhicetaso’’tiādisaṅkhātaṃ vacanameva, na aññaṃ buddhavacananti attho. Ayanti cūḷapanthako thero. Handāti vassaggatthe nipāto. Mama ānubhāvaṃ dassemi, tumhe passatha gaṇhathāti adhippāyo. Vuṭṭhāyāti tato catutthajjhānato vuṭṭhahitvā. Antarāpi dhāyatīti ettha pisaddassa aṭṭhānatthaṃ dassento āha ‘‘antaradhāyatipī’’ti. Eseva nayo ‘‘seyyampi kappetī’’ti etthapi. Theroti cūḷapanthako thero. Idaṃ padaṃ antarantarā yuttaṭṭhānesu sambandhitvā ‘‘tañceva bhaṇatī’’tiiminā sambandhitabbaṃ. Bhātutherassāti jeṭṭhakabhātubhūtassa mahāpanthakatherassa.

Padmanti gāthāyaṃ tayo pādā indavajirā, catutthapādo upendavajiro. Tasmā padmanti ettha makāre pare dukārukārassa lopaṃ katvā parakkharaṃ netvā ‘‘padma’’nti dvibhāvena likhitabbaṃ. Avītagandhanti ettha ti dīghuccāraṇameva yuttaṃ. Paṅke davati gacchatīti padumaṃ. Kokaṃ duggandhassa ādānaṃ nudati apanetīti kokanudaṃ. Sundaro gandho imassāti sugandhaṃ. Ayaṃ panettha yojanā – yathā kokanudasaṅkhātaṃ sugandhaṃ pāto pageva bālātapena phullaṃ vikasitaṃ avītagandhaṃ hutvā virocamānaṃ padumaṃ siyā, tathā aṅgīrasaṃ aṅgito sarīrato niccharaṇapabhassararasaṃ hutvā virocamānabhūtaṃ antalikkhe tapantaṃ ādiccaṃ iva tedhātuke tapantaṃ sammāsambuddhaṃ passāti.

Paguṇanti vācuggataṃ. Tatoti asakkuṇeyyato. Nanti cūḷapanthakaṃ. Theroti mahāpanthako thero nikkaḍḍhāpesīti sambandho. Soti cūḷapanthako. Athāti tasmiṃ kāle. Bhagavā āhāti yojanā. Buddhacakkhunāti āsayānusayaindriyaparopariyattañāṇasaṅkhātena sabbaññubuddhānaṃ cakkhunā. Tanti cūḷapanthakaṃ. Tassāti cūḷapanthakassa. Athāti tasmiṃ ārocanakāle. Assāti cūḷapanthakassa, datvāti sambandho. Rajaṃ malaṃ harati apanetīti rajoharaṇaṃ, pilotikakhaṇḍaṃ. Soti cūḷapanthako. Tassāti pilotikakhaṇḍassa, ‘‘anta’’ntipade avayavisambandho. Parisuddhampīti pisaddo aparisuddhe pilotikakhaṇḍe kā nāma kathāti dasseti. Saṃveganti santāsaṃ bhayanti attho. Athāti tasmiṃ ārambhakāle. Assāti cūḷapanthakassa. ‘‘Ta’’ntipadaṃ ‘‘mamāyanabhāva’’ntipadena sambandhaṃ katvā yojanā kātabbāti. Dutiyaṃ.

3. Bhikkhunupassayasikkhāpadaṃ

162. Tatiye ‘‘ovadati pācittiyassā’’ti sāmaññato vuttepi visesato attho gahetabboti āha ‘‘aṭṭhahi garudhammehi ovadantasseva pācittiya’’nti. Itoti imasmā sikkhāpadamhā. Yatthayatthāti yasmiṃ yasmiṃ sikkhāpade. Sabbattha tattha tatthāti yojanāti. Tatiyaṃ.

Pakiṇṇakakathā

Etthāti imasmiṃ sikkhāpade. Idaṃ pakiṇṇakaṃ vuttanti sambandho. Tīṇi pācittiyānīti bhikkhuno asammatattā ekaṃ pācittiyaṃ, sūriyassa atthaṅgatattā ekaṃ, bhikkhunupassayaṃ upasaṅkamitattā ekanti tīṇi pācittiyāni. Kathanti kena kāraṇena hotīti yojanā. Tatthāti bhikkhunupassayaṃ. Tassevāti sammatasseva bhikkhuno. Aññena dhammenāti garudhammehi aññena dhammena. Divā panāti sūriyuggamanato tassa anatthaṅgateyevāti.

4. Āmisasikkhāpadaṃ

164. Catutthe bahuṃ mānaṃ kataṃ yehīti bahukatā. Bahukatā hutvā na ovadantīti atthaṃ dassento āha ‘‘na bahukatā’’tiādi. Dhammeti sīlādidhamme. Adhippāyoti ‘‘na bahukatā’’tipadassa, chabbaggiyānaṃ vā adhippāyoti yojanā. ‘‘Kattukāmoti ādīna’’ntipadaṃ ‘‘attho’’tipade vācakasambandho.

Asammato nāma ṭhapito veditabboti yojanā. Sammutinti bhikkhunovādakasammutiṃ. Pacchā sāmaṇerabhūmiyaṃ ṭhitoti yojanāti. Catutthaṃ.

5. Cīvaradānasikkhāpadaṃ

169. Pañcame rathikāyāti racchāya. Sā hi rathassa hitattā rathikāti vuccati. Sandiṭṭhāti samodhānavasena dassīyitthāti sandiṭṭhā. Diṭṭhamattakā mittāti āha ‘‘mittā’’ti. Sesanti vuttavacanato sesaṃ vacanaṃ. Tatrāti cīvarapaṭiggahaṇasikkhāpade. ti visesajotakaṃ. Idhāti imasmiṃ cīvaradānasikkhāpadeti. Pañcamaṃ.

6. Cīvarasibbanasikkhāpadaṃ

175. Chaṭṭhe udāyīti ettha mahāudāyī, kāḷudāyī, lāḷudāyīti tayo udāyī honti. Tesu tatiyovādhippetoti āha ‘‘lāḷudāyī’’ti. Pabhāvena ṭhāti pavattatīti paṭṭhoti kate paṭibalova labbhati. Tenāha ‘‘paṭibalo’’ti. Nipuṇoti kusalo. ‘‘Paṭibhānena katacitta’’ntiiminā ‘‘paṭibhānacitta’’nti padassa majjhe padalopaṃ dasseti. Soti lāḷudāyī akāsīti sambandho. Tassāti cīvarassa. ‘‘Yathāsaṃhaṭa’’nti ettha evasaddo ajjhāharitabboti āha ‘‘yathāsaṃhaṭamevā’’ti.

176. Yaṃ cīvaraṃ nivāsituṃ vā pārupituṃ vā sakkā hoti, taṃ cīvaraṃ nāmāti yojanā. Evaṃ hīti evameva. ‘‘Dukkaṭa’’ntiiminā ‘‘sayaṃ sibbati, āpatti pācittiyassā’’ti ettha antarāpattiṃ dasseti. Ārāti sūci. Sā hi arati nissaṅgavasena gacchati pavisatīti ‘‘ārā’’ti vuccati, tassā patho gamanaṃ ārāpatho, tasmiṃ, ārāpathassa nīharaṇāvasānattā ‘‘nīharaṇe’’ti vuttaṃ. Satakkhattumpīti anekakkhattumpi. Āṇattoti āṇāpīyatīti āṇatto. ‘‘Āṇāpito’’ti vattabbe ṇāpesaddassa lopaṃ, ikārassa ca akāraṃ katvā, ‘‘ādatte’’ti ākhyātapade tevibhattiyā viya tapaccayassa ca dvibhāvaṃ katvā evaṃ vuttaṃ. Tenāha ‘‘sakiṃ cīvaraṃ sibbāti vutto’’ti. Atha panāti tato aññathā pana. Āṇattassāti āṇāpitassa. Sambahulānipi pācittiyāni hontīti sambandho.

Yepi nissitakā sibbantīti yojanā, ācariyupajjhāyesu sibbantesūti sambandho. Tesanti ācariyupajjhāyānaṃ. Tesampīti nissitakānampi. Ñātikānaṃ bhikkhunīnaṃ cīvaranti sambandho. ‘‘Antevāsikehī’’tipadaṃ ‘‘sibbāpentī’’tipade kāritakammaṃ. Tatrāpīti ācariyupajjhāyehi sibbāpanepi. ‘‘Antevāsike’’tipadaṃ ‘‘vañcetvā’’tipade suddhakammaṃ, ‘‘sibbāpentī’’tipade kāritakammaṃ. Itaresanti ācariyupajjhāyānanti. Chaṭṭhaṃ.

7. Saṃvidhānasikkhāpadaṃ

181. Sattame ‘‘tāsaṃ bhikkhunīnaṃ pacchā gacchantīna’’nti padāni ‘‘pattacīvara’’nti pāṭhasesena yojetabbānīti āha ‘‘pacchā gacchantīnaṃ pattacīvara’’nti. Tā bhikkhuniyo pacchā gacchantiyoti vibhattivipallāsaṃ katvā ‘‘dūsesu’’ntipadena yojetabbānīti āha ‘‘tā bhikkhuniyo corā dūsayiṃsū’’ti. Atha vā vibhattivipallāsamakatvā ‘‘acchindiṃsū’’ti pade ‘‘pattacīvara’’ntipadaṃ ajjhāharitvā ‘‘dūsesu’’ntipade ‘‘sīla’’nti pāṭhaṃ ajjhāharitvā yojetabbanti daṭṭhabbaṃ.

182-3. Saṃpubbo, vipubbo ca dhādhātu tvāpaccayo hotīti āha ‘‘saṃvidahitvā’’ti. Kukkuṭoti tambacūḷo. So hi kukati āhāratthaṃ pāṇakādayo ādadātīti kukkuṭo. Ayanti gāmo. Adhikaraṇe ṇoti āha ‘‘sampadanti etthā’’ti. Etthāti ca etasmiṃ gāme. Uttarapadassa adhikaraṇatthattā pubbapadena chaṭṭhīsamāsoti āha ‘‘kukkuṭāna’’ntiādi. Evaṃ ṇasaddassa adhikaraṇatthaṃ, pubbapadena chaṭṭhīsamāsañca dassetvā idāni ṇasaddassa bhāvatthaṃ, pubbapadena bāhiratthasamāsañca dassetuṃ vuttaṃ ‘‘atha vā’’ti. Tatthāti pacchimapāṭhe. Uppatitvāti uḍḍitvā uddhaṃ ākāsaṃ laṅgitvāti attho. Etthāti pacchimapāṭhe. Dvidhāti padagamanapakkhagamanavasena dvipakārena. ‘‘Upacāro na labbhatī’’tiiminā gāmantaro na hoti, ekagāmoyeva pana hoti, tasmā āpattipi ekāyeva hotīti dasseti. Paccūseti pabhāte. So hi paṭiviruddhaṃ timiraṃ useti nāsetīti paccūsoti vuccati. Vassantassāti ravantassa. ‘‘Vacanato’’tipadaṃ ‘‘āpattiyevā’’tipade ñāpakahetu. Ratanamattantaroti kukkupamāṇena byavadhāno.

Tatrāti ‘‘gāmantare gāmantare’’ti vacane. ti vitthāro. Ubhopīti bhikkhubhikkhuniyopi saṃvidahantīti sambandho. Na vadantīti aṭṭhakathācariyā na kathayanti. Catunnaṃ maggānaṃ samāgamaṭṭhānaṃ catukkaṃ, dvinnaṃ, tiṇṇaṃ, catukkato atirekānaṃ vā maggānaṃ sambaddhaṭṭhānaṃ siṅghāṭakaṃ. Tatrāpīti upacārokkamanepi. Gāmatoti attano gāmato. Yāva na okkamanti, tāvāti yojanā. Sandhāyāti ārabbha. Athāti tasmiṃ nikkhamanakāle. Dvepīti bhikkhubhikkhuniyopi gacchantīti sambandho. Tanti vacanaṃ.

ti viseso. ‘‘Gāmantare gāmantare’’ti purimasmiṃ naye atikkame anāpatti, okkamane āpattīti ayaṃ viseso.

184.Gatapubbatthāti gatapubbā attha bhavathāti attho. Ehi gacchāmāti vā āgaccheyyāsīti vā vadatīti yojanā. Cetiyavandanatthanti thūpassa vandituṃ.

185.Visaṅketenāti ettha kālavisaṅketo, dvāravisaṅketo, maggavisaṅketoti tividho. Tattha kālavisaṅketeneva anāpattiṃ sandhāya ‘‘visaṅketena gacchanti, anāpattī’’ti āha. Dvāravisaṅketena vā maggavisaṅketena vā āpattimokkho natthi. Tamatthaṃ dassento āha ‘‘purebhatta’’ntiādi. Cakkasamāruḷhāti iriyāpathacakkaṃ vā sakaṭacakkaṃ vā sammā āruḷhā. Janapadāti janakoṭṭhāsā. Pariyāyantīti pari punappunaṃ yanti ca āyanti cāti. Sattamaṃ.

8. Nāvābhiruhanasikkhāpadaṃ

188. Aṭṭhame saha aññamaññaṃ thavanaṃ abhitthavanaṃ santhavo, saṅgamoti vuttaṃ hoti. Mittabhāvena santhavo mittasanthavo, lokehi assādetabbo ca so mittasanthavo ceti lokassādamittasanthavo, tassa vaso pabhū, tena vā āyattoti lokassādamittasanthavavaso, tena. Uddhaṃ gacchatīti uddhaṃgāminīti dassento āha ‘‘uddha’’ntiādi. Uddhanti ca idha paṭisoto. Tenāha ‘‘nadiyā paṭisota’’nti. ‘‘Uddhaṃgāmini’’ntimātikāpadaṃ ‘‘ujjavanikāyā’’tipadabhājaniyā saṃsandento āha ‘‘yasmā panā’’tiādi. Yoti bhikkhu. Uddhaṃ javanatoti paṭisotaṃ gamanato. Tenāti tena hetunā. Assāti ‘‘uddhaṃgāmini’’ntipadassa. Anusotaṃ idha adho nāmāti āha ‘‘anusota’’nti. Assapīti pisaddo purimāpekkho. Tatthāti ‘‘uddhaṃgāminiṃ vā adhogāminiṃ vā’’tivacane. Yanti nāvaṃ harantīti sambandho. Sampaṭipādanatthanti sammā paṭimukhaṃ pādanatthaṃ, ujupajjāpanatthanti attho. Etthāti nāvāyaṃ. ‘‘Ṭhapetvā’’tipadabhājanimapekkhitvā ‘‘upayogatthe nissakkavacana’’nti āha. ‘‘Aññatrā’’ti mātikāpade apekkhite nissakkatthe nissakkavacanampi yujjateva.

189. Ekaṃ tīraṃ agāmakaṃ araññaṃ hotīti yojanā. Addhayojanagaṇanāya pācittiyāni hontīti sambandho. Majjhena gamanepīti pisaddo agāmakaaraññatīrapassena gamane kā nāma kathāti dasseti. Na kevalaṃ nadiyāti kevalaṃ nadiyā eva anāpatti nāti yojanā, aññesupi samuddādīsu anāpattīti adhippāyo. Yopi bhikkhu gacchatīti sambandho. ti saccaṃ, yasmā vā.

191. Kālavisaṅketo, titthavisaṅketo, nāvāvisaṅketoti tividho visaṅketo. Tattha kālavisaṅketena anāpattiṃ sandhāya ‘‘visaṅketena abhiruhantī’’ti vuttaṃ. Aññena visaṅketena āpattiyeva, tamatthaṃ dassento āha ‘‘idhāpī’’tiādīti. Aṭṭhamaṃ.

9. Paripācitasikkhāpadaṃ

192. Navame mahānāgesūti mahāarahantesu tiṭṭhamānesu santesu, cetake pessabhūte navake bhikkhū nimantetīti adhippāyo. Itarathāti vibhattivipallāsato vā pāṭhasesato vā aññena pakārena. Antaraṃ majjhaṃ pattā kathā antarakathāti dassento āha ‘‘avasāna’’ntiādi. Pakirīyitthāti pakatā, na pakatā vippakatāti vutte kariyamānakathāvāti āha ‘‘kariyamānā hotī’’ti. Addhacchikenāti upaḍḍhacakkhunā. Tehīti therehi.

194.Laddhabbanti laddhārahaṃ. Assāti ‘‘bhikkhuniparipācita’’ntipadassa. Sammā ārabhitabboti samārambhoti dassento āha ‘‘samāraddhaṃ vuccatī’’ti. Paṭiyāditassāti paripācitassa bhattassa. Gihīnaṃ samārambhoti gihisamārambho, katvatthe cetaṃ sāmivacanaṃ. Tatoti tato bhattato. Aññatrāti vinā. Tamatthaṃ vivaranto āha ‘‘taṃ piṇḍapātaṃ ṭhapetvā’’ti. Padabhājane pana vuttanti sambandho. ‘‘Ñātakapavāritehī’’tipadaṃ ‘‘asamāraddho’’tipade kattā. Atthatoti bhikkhuniaparipācitaatthato. Tasmāti yasmā atthato samāraddhova hoti, tasmā.

195.Paṭiyāditanti paṭiyattaṃ. Pakatiyā paṭiyattaṃ pakatipaṭiyattanti dassento āha ‘‘pakatiyā’’tiādi. Mahāpaccariyaṃ pana vuttanti sambandho. Tassāti tasseva bhikkhuno. Aññassāti tato aññassa bhikkhuno.

197.Bhikkhuniparipācitepīti pisaddo bhikkhuniaparipācite kā nāma kathāti dassetīti. Navamaṃ.

10. Rahonisajjasikkhāpadaṃ

198. Dasame pāḷiattho cāti ettha pāḷisaddo vinicchiyasadde ca yojetabbo ‘‘pāḷivinicchayo’’ti. ti saccaṃ, yasmā vā. ‘‘Idaṃ sikkhāpada’’ntipadaṃ ‘‘ekapariccheda’’ntipade tulyatthakattā, ‘‘paññatta’’ntipade kammaṃ. Uparīti acelakavaggeti. Dasamaṃ.

Ovādavaggo tatiyo.

4. Bhojanavaggo

1. Āvasathapiṇḍasikkhāpada-atthayojanā

203. Bhojanavaggassa paṭhame āvasathe paññatto piṇḍo āvasathapiṇḍoti dassento āha ‘‘samantā’’tiādi. Parikkhittanti parivutaṃ āvasathanti sambandho. Addhaṃ pathaṃ gacchantīti addhikā. Gilāyanti rujantīti gilānā. Gabbho kucchiṭṭhasatto etāsanti gabbhiniyo. Malaṃ pabbājentīti pabbajitā, tesaṃ yathānurūpanti sambandho. Paññattāni mañcapīṭhāni etthāti paññattamañcapīṭho, taṃ. Anekagabbhaparicchedaṃ anekapamukhaparicchedaṃ āvasathaṃ katvāti yojanā. Tatthāti āvasathe. Tesaṃ tesanti addhikādīnaṃ. Hiyyosaddassa atītānantarāhassa ca anāgatānantarāhassa ca vācakattā idha anāgatānantarāhavācakoti āha ‘‘svepī’’ti. Kuhiṃ gatā iti vutteti yojanā. ‘‘Kukkuccāyanto’’tipadassa nāmadhātuṃ dassento āha ‘‘kukkuccaṃ karonto’’ti.

206. ‘‘Addhayojanaṃ vā yojanaṃ vā’’tiiminā ‘‘pakkamitu’’ntipadassa kammaṃ dasseti. ‘‘Gantu’’ntiiminā kamusaddassa padavikkhepatthaṃ dasseti. ‘‘Anodissā’’tipadassa tvāpaccayantabhāvaṃ dassetuṃ ‘‘anuddisitvā’’ti vuttaṃ. Pāsaṃ ḍetīti pāsaṇḍo, sattānaṃ cittesu diṭṭhipāsaṃ khipatīti attho. Atha vā taṇhāpāsaṃ, diṭṭhipāsañca ḍeti uḍḍetīti pāsaṇḍo, taṃ pāsaṇḍaṃ. Yāvatattho paññatto hotīti yāvatā attho hoti, tāvatā paññatto hotīti yojanā. ‘‘Yāvadattho’’tipi pāṭho, ayamevattho. Dakāro padasandhikaro. Sakiṃ bhuñjitabbanti ekadivasaṃ sakiṃ bhuñjitabbanti attho. Tenāha ‘‘ekadivasaṃ bhuñjitabba’’nti.

Etthāti imasmiṃ sikkhāpade. Ekakulena vā paññattanti sambandho. Bhuñjituṃ na vaṭṭati ekato hutvā paññattattāti adhippāyo. Nānākulehi paññattaṃ piṇḍanti yojanā. Bhuñjituṃ vaṭṭati nānākulāni ekato ahutvā visuṃ visuṃ paññattattāti adhippāyo. Yopi piṇḍo chijjatīti sambandho. Upacchinditvāti asaddhiyādipāpacittattā upacchinditvā.

208.Anuvasitvāti punappunaṃ vasitvā. Antarāmagge gacchantattā ‘‘gacchanto bhuñjatī’’ti idaṃ tāva yuttaṃ hotu, gataṭṭhāne pana gamitattā kathaṃ? Paccuppannasamīpopi atīto tena saṅgahitattā yuttaṃ. ‘‘Kuto nu tvaṃ bhikkhu āgacchasī’’tiādīsu (saṃ. ni. 1.130) viya. Taṃsamīpopi hi tādiso. Nānāṭṭhānesu nānākulānaṃ santake pakatiyā anāpattibhāvato nānāṭṭhānesu ekakulasseva santakaṃ sandhāya vuttaṃ ‘‘anāpattī’’ti. Āraddhassa vicchedattā ‘‘puna ekadivasaṃ bhuñjituṃ labhatī’’ti vuttaṃ. ‘‘Odissā’’ti sāmaññato vuttepi bhikkhūyeva gahetabbāti āha ‘‘bhikkhūnaṃyevā’’ti. Paṭhamaṃ.

2. Gaṇabhojanasikkhāpadaṃ

209. Dutiye pahīnalābhasakkārassa hetuṃ dassento āha ‘‘so kirā’’tiādi. Soti devadatto. ‘‘Ahosī’’ti ca ‘‘pākaṭo jāto’’ti ca yojetabbo. Ajātasattunāti ajātasseyeva piturājassa sattubhāvato ajātasattunā, ‘‘mārāpetvā’’tipade kāritakammaṃ. Rājānanti bimbisārarājaṃ, ‘‘mārāpetvā’’tipade dhātukammaṃ. Abhimāreti abhinilīyitvā bhagavato māraṇatthāya pesite dhanudhare. Gūḷhapaṭicchannoti guhito hutvā paṭicchanno. Parikathāyāti pariguhanāya kathāya. ‘‘Rājānampī’’tipadaṃ ‘‘mārāpesī’’tipade dhātukammaṃ. Pavijjhīti pavaṭṭesi. Tatoti tato vuttato paraṃ uṭṭhahiṃsūti sambandho. Nagare nivasantīti nāgarā. Rājāti ajātasatturājā. Sāsanakaṇṭakantisāsanassa kaṇṭakasadisattā sāsanakaṇṭakaṃ. Tatoti nīharato. Upaṭṭhānampīti upaṭṭhānampi, upaṭṭhānatthāyapi vā. Aññepīti rājato aññepi. Assāti devadattassa. Kiñci khādanīyabhojanīyaṃ ‘‘dātabba’’nti iminā yojetabbaṃ. Kiñci vā abhivādanādi ‘‘kātabba’’nti iminā sambandho. Kulesu viññāpetvā bhuñjanassa hetuṃ dassento āha ‘‘mā me’’tiādi. Posento hutvā bhuñjatīti sambandho.

211. Bhattaṃ anadhivāsentānaṃ kasmā cīvaraṃ parittaṃ uppajjatīti āha ‘‘bhattaṃ agaṇhantāna’’ntiādi.

212. Cīvarakārake bhikkhū bhattena kasmā nimantentīti āha ‘‘gāme’’tiādi.

215.Nānāverajjaketi ettha rañño idaṃ rajjaṃ, visadisaṃ rajjaṃ virajjaṃ, nānappakāraṃ virajjaṃ nānāvirajjaṃ. Nānāvirajjehi āgatā nānāverajjakā. Majjhe vuddhi hotīti āha ‘‘nānāvidhehi aññarajjehi āgate’’ti. Aññarajjehīti rājagahato aññehi rajjehi. Rañjitabbanti rañjanti vutte niggahitassa anāsanaṃ sandhāya vuttaṃ ‘‘nānāverañjakeitipi pāṭho’’ti.

218.Gaṇabhojaneti gaṇassa bhojanaṃ gaṇabhojanaṃ, gaṇabhojanassa bhojanaṃ gaṇabhojanaṃ, tasmiṃ gaṇabhojane pācittiyanti attho. ‘‘Rattūparato’’tiādīsu (dī. ni. 1.10; ma. ni. 1.293) viya ekassa bhojanasaddassa lopo daṭṭhabbo. Nanu uposathe viya dve tayo gaṇo nāmāti āha ‘‘idha gaṇo nāma cattāro’’tiādi. Tena dve tayo gaṇo nāma na honti, cattāro pana ādiṃ katvā taduttari gaṇo nāmāti dasseti. Taṃ panetanti ettha etasaddo vacanālaṅkāro dvīsu sabbanāmesu pubbasseva yebhuyyena padhānattā. Pasavatīti vaḍḍhati, jāyatīti attho. Vevacanena vāti ‘‘bhattena nimantemi, bhojanena nimantemī’’ti pariyāyena vā. Bhāsantarena vāti mūlabhāsāto aññāya bhāsāya vā. Ekato nimantitā bhikkhūti sambandho. ti saccaṃ, yasmā vā. Pamāṇanti kāraṇaṃ. ‘‘Cattāro’’ti liṅgavipallāsaṃ katvā ‘‘vihāre’’tipadena yojetabbaṃ. Ṭhitesuyevāti padaṃ niddhāraṇasamudāyo. Eko nimantitoti sambandho.

Cattāro bhikkhū viññāpeyyunti sambandho. Pāṭekkanti patiekassa bhāvo pāṭekkaṃ, visunti attho. Ekato vā nānāto vā viññāpeyyunti sambandho.

Chavisaṅkhātato bāhiracammato abbhantaracammassa thūlattā ‘‘mahācammassā’’ti vuttaṃ. Phālaṃ etesaṃ pādānaṃ sañjātanti phālitā, uppādentīti sambandho. Pahaṭamatte satīti yojanā. Lesena kappanti pavattaṃ cittaṃ lesakappiyaṃ.

Suttañcāti sūcipāsapavesanasuttañca. Nanu visuṃ cīvaradānasamayo viya cīvarakārasamayopi atthi, kasmā ‘‘yadā tadā’’ti vuttanti āha ‘‘visuṃ hī’’tiādi. ti saccaṃ, yasmā vā. Visuṃ cīvaradānasamayo viya cīvarakārasamayo nāma yasmā natthi, tasmā ‘‘yadā tadā’’ti mayā vuttanti adhippāyo. Tasmā yo bhikkhu karoti, tena bhuñjitabbanti yojanā. Sūciveṭhanakoti sibbanatthāya dve pilotikakhaṇḍe sambandhitvā sūciyā vijjhanako. Vicāretīti pañcakhaṇḍasattakhaṇḍādivasena saṃvidahati. Chindatīti satthakena vā hatthena vā chindati. Moghasuttanti muyhanaṃ mogho, atthato gahetabbachaṭṭetabbaṭṭhāne muyhanacittaṃ, tassa chindanaṃ suttanti moghasuttaṃ. Āgantukapaṭṭanti dupaṭṭacīvare mūlapaṭṭassa upari ṭhapitapaṭṭaṃ. Paccāgatanti paṭṭacīvarādīsu labbhati. Bandhatīti mūlapaṭṭena āgantukapaṭṭaṃ. Bandhati. Anuvātanti cīvaraṃ anupariyāyitvā vīyati bandhīyatīti anuvātaṃ, taṃ chindati. Ghaṭṭetīti dve anuvātante aññamaññaṃ sambajjhati. Āropetīti cīvarassa upari āropeti. Tatthāti cīvare. Suttaṃ karotīti sūcipāsapavesanasuttaṃ vaṭṭeti. Valetīti vaṭṭitvā suttaveṭhanadaṇḍake āvaṭṭeti. Pipphalikanti satthakaṃ. Tañhi piyampi phāletīti pipphali, sāyeva pipphalikanti katvā pipphalikanti vuccati, taṃ niseti nisānaṃ karotīti attho. Yo pana katheti, etaṃ ṭhapetvāti yojanā.

Addhānamaggassa dvigāvutattā ‘‘addhayojanabbhantare gāvute’’ti vuttaṃ. Abhirūḷhena bhuñjitabbanti sambandho. Yatthāti yasmiṃ kāle. ‘‘Sannipatantī’’ti bahukattuvasena vuttaṃ. Akusalaṃ parivajjetīti paribbājako, pabbajjavesaṃ vā pariggahetvā vajati gacchati pavattatīti paribbājako. Vinā bhāvapaccayena bhāvatthassa ñātabbato paribbājakabhāvo paribbājako, taṃ samāpannoti paribbājakasamāpanno. Atha vā paribbājakesu samāpanno pariyāpannoti paribbājakasamāpanno. ‘‘Etesa’’ntipadaṃ ‘‘yena kenacī’’tipade niddhāraṇasamudāyo.

220. Yepi bhikkhū bhuñjantīti sambandho. Tatthāti ‘‘dve tayo ekato’’tivacane. Animantito catuttho yassa catukkassāti animantitacatutthaṃ, animantitena vā catutthaṃ animantitacatutthaṃ. Eseva nayo aññesupi catutthesu. Idhāti imasmiṃ sāsane. Nimantetīti akappiyanimantanena nimanteti. Tesūti catūsu bhikkhūsu. Soti upāsako. Aññanti nāgatabhikkhuto aññaṃ, nimantitabhikkhuto vā. Taṅkhaṇappattanti tasmiṃ pucchanakathanakkhaṇe pattaṃ. ti vitthāro. Tatthāti tasmiṃ ṭhāne, gehe vā. Tehīti karaṇabhūtehi bhikkhūhi.

Soti piṇḍapātiko. Anāgacchantampīti sayaṃ na āgacchantampi. Lacchathāti labhissatha.

Sopīti sāmaṇeropi, na piṇḍapātikoyevāti attho.

Tatthāti gilānacatutthe, tesu catūsu vā. Gilāno itaresaṃ pana gaṇapūrako hotīti yojanā.

Gaṇapūrakattāti samayaladdhassa gaṇapūrakattā. Catukkānīti cīvaradānacatutthaṃ cīvarakāracatutthaṃ addhānagamanacatutthaṃ nāvābhiruhanacatutthaṃ mahāsamayacatutthaṃ, samaṇabhattacatutthanti cha catukkāni. Purimehi missetvā ekādasa catukkāni veditabbāni. Eko paṇḍito bhikkhu nisinno hotīti sambandho. Tesūti tīsu bhikkhūsu, gatesu gacchatīti yojanā. Bhutvā āgantvā ṭhitesupi anāpattiyeva. Kasmā sabbesaṃ anāpatti, nanu cattāro bhikkhū ekato gaṇhantīti āha ‘‘pañcannaṃ hī’’tiādi. ti saccaṃ, yasmā vā. Bhojanānaṃyevāti na yāgukhajjakaphalāphalādīnaṃ. Tāni cāti yehi bhojanehi visaṅketaṃ natthi, tāni ca bhojanāni. Tehīti catūhi bhikkhūhi . Tānīti yāguādīni. Itīti tasmā anāpattinti yojanā.

Koci pesito apaṇḍitamanusso vadatīti yojanā. Kattukāmena pesitoti sambandho. Bhattaṃ gaṇhathāti vāti vāsaddo ‘‘odanaṃ gaṇhatha, bhojanaṃ gaṇhatha, annaṃ gaṇhatha, kuraṃ gaṇhathā’’ti vacanānipi saṅgaṇhāti. Nimantanaṃ sādiyantīti nemantanikā. Piṇḍapāte dhutaṅge niyuttāti piṇḍapātikā. Punadivase bhanteti vutteti yojanā. Haritvāti apanetvā. Tatoti tato vadanato paranti sambandho. Vikkhepanti vividhaṃ khepaṃ. Teti asukā ca asukā ca gāmikā. Bhanteti vutteti yojanā. Sopīti apaṇḍitamanussopi, na gāmikāyevāti attho. Kasmā na labhāmi bhanteti vutteti yojanā. Evaṃ ‘‘kathaṃ nimantesuṃ bhante’’ti etthāpi. Tatoti tasmā kāraṇā. Esāti eso gāmo. Tanti bhūmatthe cetaṃ upayogavacanaṃ, tasmiṃ gāme carathāti hi attho. Kiṃ etenāti etena pucchanena kiṃ payojanaṃ. Etthāti pucchane. Mā pamajjitthāti vadatīti sambandho. Dutiyadivaseti nimantanadivasato dutiyadivase. Dhuragāmeti padhānagāme, antikagāme vā. Bhāvo nāma kiriyattā ekoyeva hoti, tasmā kattāraṃ vā kammaṃ vā sambandhaṃ vā apekkhitvā bahuvacanena na bhavitabbaṃ, tena vuttaṃ ‘‘na dubbacehi bhavitabba’’nti. Tesūti gāmikesu bhojentesūti sambandho. Asanasālāyanti bhojanasālāyaṃ. Sā hi asati bhuñjati etthāti asanā, salanti pavisanti assanti sālā, asanā ca sā sālāceti asanasālāti atthena ‘‘asanasālā’’ti vuccati.

Atha panāti tato aññathā pana. Apādānattho hi athasaddo. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne antaravīthiādīsūti attho. Paṭikaccevāti paṭhamaṃ katvā eva. Bhikkhūsu gāmato anikkhantesu pagevāti vuttaṃ hoti. Na vaṭṭatīti ‘‘bhattaṃ gaṇhathā’’ti pahiṇattā na vaṭṭati. Ye pana manussā bhojentīti sambandho. Nivattathāti vuttapadeti ‘‘nivattathā’’ti vutte kiriyāpade. Yassakassacihotīti yassa kassaci atthāya hotīti yojanā. Nivattituṃ vaṭṭatīti ‘‘bhattaṃ gaṇhathā’’ti avuttattā nivattituṃ vaṭṭati. Sambandhaṃ katvāti ‘‘nivattatha bhante’’ti bhantesaddena abyavahitaṃ katvā. Nisīdatha bhante, bhattaṃ gaṇhathāti bhantesaddena byavahitaṃ katvā vutte ‘‘nisīdathā’’tipade nisīdituṃ vaṭṭati. Atha bhantesaddena byavahitaṃ akatvā ‘‘nisīdatha, bhattaṃ gaṇhathā’’ti sambandhaṃ katvā vutte nisīdituṃ vaṭṭati. Iccetaṃ nayaṃ atidisati ‘‘eseva nayo’’tiimināti. Dutiyaṃ.

3. Paramparabhojanasikkhāpadaṃ

221. Tatiye ‘‘na kho…pe… karontī’’tipāṭhassa atthasambandhaṃ dassento āha ‘‘yena niyāmenā’’tiādi. Tattha ‘‘yena niyāmenā’’tiiminā ‘‘yathayime manussā’’ti ettha yathāsaddassa yaṃsaddatthabhāvaṃ dasseti. Tenāti tena niyāmena. Iminā yathāsaddassa niyamaniddiṭṭhabhāvaṃ dasseti. ‘‘Ñāyatī’’tiiminā kiriyāpāṭhasesaṃ dasseti. ‘‘Sāsanaṃ vā dānaṃ vā’’tipadehi idaṃsaddassa atthaṃ dasseti. Buddhappamukhe saṅgheti sampadānatthe cetāni bhummavacanāni, buddhappamukhassa saṅghassa dānaṃ vāti attho. ‘‘Paritta’’ntiiminā orakasaddassa atthaṃ dasseti. ‘‘Lāmaka’’ntiiminā parittasaddassa parivāratthaṃ nivatteti. Kiro eva patibhāve niyutto kirapatikoti atthaṃ dassento āha ‘‘kirapatikoti etthā’’ti ādi. Soti kirapatiko. Kammaṃ kāretīti sambandho. Upacāravasenāti vohāravasena, upalakkhaṇavasena, padhānavasena vāti attho. Na kevalaṃ badarāyeva, aññepi pana bahū khādanīyabhojanīyā paṭiyattāti adhippāyo. Badarena misso badaramisso, badarasāḷavoti āha ‘‘badarasāḷavenā’’ti. Badaracuṇṇena misso madhusakkharādi ‘‘badarasāḷavo’’ti vuccati.

222. Uddhaṃ sūro uggato asmiṃ kāleti ussūroti vutte atidivākāloti āha ‘‘atidivā’’ti.

226. Ayaṃ bhattavikappanā nāma vaṭṭatīti yojanā. Pañcasu sahadhammikesūti niddhāraṇasamudāyo, itthannāmassāti sambandho. Yadi pana sammukhāpi vikappituṃ vaṭṭati, tadā attanā saha ṭhitassa bhagavato kasmā na vikappetīti āha ‘‘sā cāya’’ntiādi. Sā ayaṃ vikappanā saṅgahitāti sambandho. Kasmā bhagavato vikappetuṃ na vaṭṭatīti āha ‘‘bhagavati hī’’tiādi. ti saccaṃ, yasmā vā. Saṅghena katanti sambandho.

229. ‘‘Dve tayo nimantane’’tipadāni liṅgavipallāsānīti āha ‘‘dve tīṇi nimantanānī’’ti. Nimantitabbo etehīti nimantanāni bhojanāni bhuñjatīti sambandho. Dve tīṇi kulāni ākirantīti yojanā. Sūpabyañjananti sūpo ca byañjanañca sūpabyañjanaṃ. Anāpatti ekato missitattāti adhippāyo. Mūlanimantananti paṭhamanimantanaṃ bhojanaṃ. Antoti heṭṭhā. Ekampi kabaḷanti ekampi ālopaṃ. Yathā tathā vāti yena vā tena vā ākārena. Tatthāti tasmiṃ bhojane. Rasaṃ vāti khīrato aññaṃ rasaṃ vā. Yena khīrarasena ajjhotthataṃ bhattaṃ ekarasaṃ hoti, taṃ khīraṃ vā taṃ rasaṃ vā ākirantīti yojanā. Yaṃsaddo hi uttaravākye ṭhito pubbavākye taṃsaddaṃ avagamayati. Khīrena saṃsaṭṭhaṃ bhattaṃ khīrabhattaṃ. Evaṃ rasabhattaṃ. Aññepīti khīrabhattarasabhattadāyakato aññepi. Anāpatti bhattena amissitattāti adhippāyo. ‘‘Bhuñjantenā’’tipadaṃ ‘‘bhuñjitu’’ntipade bhāvakattā. Sappipāyāsepīti sappinā ca pāyāsena ca kate bhattepi.

Tassāti mahāupāsakassa. Āpattīti ca vaṭṭatīti ca dvinnaṃ aṭṭhakathāvādānaṃ yuttabhāvaṃ mahāpaccarivādena dassetuṃ vuttaṃ ‘‘mahāpaccariya’’ntiādi. Dve aṭṭhakathāvādā hi sandhāyabhāsitamattameva visesā, atthato pana ekā. Mahāpaccariyaṃ vuttanti sambandho. Ekovāti kumbhiyā ekova. Paramparabhojananti parassa parassa bhojanaṃ . Nimantitamhāti ahaṃ nimantito amhi nanūti attho. Āpucchitvāpīti mahāupāsakaṃ āpucchitvāpi.

Soti anumodako bhikkhu. Tanti bhikkhuṃ. Aññoti aññataro. Kinti kasmā. Nimantitattāti nimantitabhāvato.

Sakalena gāmena nimantitopi ekato hutvāva nimantitassa kappati, na visuṃ visunti āha ‘‘ekato hutvā’’ti. Pūgepīti samādapetvā puññaṃ karontānaṃ samūhepi. ‘‘Nimantiyamāno’’tipadassa nimantanākāraṃ dassento āha ‘‘bhattaṃ gaṇhā’’ti. Yadaggenāti yaṃ aggena yena koṭṭhāsenāti attho. Dvīsu theravādesu mahāsumattheravādova yuttoti so pacchā vuttoti. Tatiyaṃ.

4. Kāṇamātāsikkhāpadaṃ

230. Catutthe ‘‘nakulamātāti’’ādīsu (a. ni. 1.266; a. ni. aṭṭha. 1.1.266) nakulassa bhagavato mātā nakulamātāti ca nakulañca bhagavato taṃ mātā cāti nakulamātāti ca attho sambhavati, ‘‘uttaramātāti’’ādīsu uttarāya mātā uttaramātāti atthoyeva sambhavati. Tesu ‘‘uttaramātā’’tipadasseva ‘‘kāṇamātā’’tipadassa kāṇāya mātā kāṇamātāti atthoyeva sambhavatīti āha ‘‘kāṇāya mātā’’ti. Tassā dhītuyā ‘‘kāṇā’’tināmena vissutabhāvaṃ dassento āha ‘‘sā kirā’’tiādi. ti dārikā vissutā ahosīti sambandho. Assāti mahāupāsikāya. Ye yeti purisā. ‘‘Rāgena kāṇā hontī’’tiiminā kaṇanti nimilanti rāgena purisā etāyāti kāṇāti atthaṃ dasseti. Tassāti kāṇāya. Āgatanti ettha bhāvatthe toti āha ‘‘āgamana’’nti. Adhippāyoti ‘‘kismiṃ viyā’’tipadassa, kāṇamātāya vā adhippāyo . Rittāti tucchā, suññāti attho. ‘‘Asmiṃ gamane’’tiiminā bāhiratthasamāsaṃ dasseti. ‘‘Ariyasāvikā’’tiādinā ariyānaṃ bhikkhūhi apaṭivibhattabhogaṃ dasseti. Na kevalaṃ kiñci parikkhayaṃ agamāsi, atha kho sabbanti āha ‘‘sabbaṃ parikkhayaṃ agamāsī’’ti. Kāṇāpīti pisaddo na kevalaṃ mātāyeva maggaphalabhāginī ahosi, atha kho kāṇāpi sotāpannā ahosīti dasseti. Sopi purisoti kāṇāya patibhūto sopi puriso. Pakatiṭṭhāneyevāti jeṭṭhakapajāpatiṭṭhāneyeva.

231.Imasmiṃ pana vatthusminti imasmiṃ pūvavatthusmiṃ. Etanti pātheyyavatthuṃ. Ariyasāvakattāti ariyabhūtassa sāvakassa bhāvato, ariyassa vā sammāsambuddhassa sāvakabhāvato.

233. Paheṇakapaṇṇākārasaddānaṃ aññamaññavevacanattā vuttaṃ ‘‘paheṇakatthāyāti paṇṇākāratthāyā’’ti. Idhāti ‘‘pūvehi vā’’tipade, sikkhāpade vā. Baddhasattūti madhusakkharādīhi missetvā baddhasattu. Thūpīkatanti thūpīkataṃ katvā.

‘‘Dvattipattapūre’’tipadassa visesanuttarabhāvaṃ dassetuṃ vuttaṃ ‘‘pūre patte’’ti. Dve vā tayo vā pattāti dvattipattā, vāsaddatthe saṅkhyobhayabāhiratthasamāso, tisaddaparattā dvissa ca akāro hoti, dvattipattā ca te pūrā cāti dvattipattapūrā, te dvattipattapūre gahetvāti yojanā. ‘‘Ācikkhitabba’’nti vuttavacanassa ācikkhanākāraṃ dassento āha ‘‘atra mayā’’tiādi. Tenāpīti dutiyenāpi. Paṭhamabhikkhu ekaṃ gahetvā dutiyabhikkhussa ārocanañca dutiyabhikkhu ekaṃ gahetvā tatiyabhikkhussa ārocanañca atidisanto āha ‘‘yenā’’tiādi. Tattha yenāti paṭhamabhikkhunā. Paṭikkamanti bhuñjītvā etthāti paṭikkamananti vutte asanasālāva gahetabbāti āha ‘‘asanasāla’’nti. Yatthāti yassaṃ asanasālāyaṃ. Mukholokanaṃ na vaṭṭatīti āha ‘‘attano’’tiādi. Aññatthāti paṭikkamanato aññattha. Assāti bhikkhussa.

‘‘Saṃvibhajitabba’’nti vuttavacanassa saṃvibhajanākāraṃ dassetuṃ vuttaṃ ‘‘sace tayo’’tiādi. Yathāmittanti yassa yassa mittassa. Akāmāti na kāmena. Kāraṇatthe cetaṃ nissakkavacanaṃ.

235.Antarāmaggeti maggassa antaro antarāmaggo, sukhuccāraṇatthaṃ majjhe dīgho, tasmiṃ. Bahumpi dentānaṃ etesaṃ ñātakapavāritānaṃ bahumpi paṭiggaṇhantassāti yojanā. Aṭṭhakathāsu pana vuttanti sambandho. Aṭṭhakathānaṃ vacanaṃ pāḷiyā na sametīti. Catutthaṃ.

5. Paṭhamapavāraṇasikkhāpadaṃ

236. Pañcame pavāritāti ettha vassaṃvutthapavāraṇā, paccayapavāraṇā, paṭikkhepapavāraṇā, yāvadatthapavāraṇā cāti catubbidhāsu pavāraṇāsu yāvadatthapavāraṇā ca paṭikkhepapavāraṇā cāti dve pavāraṇā adhippetāti dassento āha ‘‘brāhmaṇenā’’tiādi. Brāhmaṇena pavāritāti sambandho. Sayanti tatiyantanipāto ‘‘pavāritā’’tipadena sambandho. Casaddo aññattha yojetabbo yāvadatthapavāraṇāya ca paṭikkhepapavāraṇāya cāti. Paṭimukhaṃ attano gehaṃ visanti pavisantīti paṭivissakāti vutte āsannagehavāsikā gahetabbāti āha ‘‘sāmantagharavāsike’’ti.

237. Uddhaṅgamo ravo oravo, soyeva saddo oravasaddo, kākānaṃ oravasaddo kakoravasaddoti dassento āha ‘‘kākāna’’ntiādi.

239. Tavantupaccayassa atītatthabhāvaṃ dassetuṃ vuttaṃ ‘‘tattha cā’’tiādi. Tatthāti ‘‘bhuttavā’’tipade. Yasmā yena bhikkhunā ajjhoharitaṃ hoti, tasmā so ‘‘bhuttāvī’’ti saṅkhyaṃ gacchatīti yojanā. Saṅkhāditvāti dantehi cuṇṇaṃ katvā. Tenāti tena hetunā. Assāti ‘‘bhuttāvī’’tipadassa. Pavāreti paṭikkhipatīti pavārito bhikkhūti dassento āha ‘‘katapavāraṇo’’ti. Sopi cāti so paṭikkhepo ca hotīti sambandho. Assāti ‘‘pavārito’’tipadassa. Tatthāti ‘‘asanaṃ paññāyatī’’tiādivacane. Yasmā bhuttāvītipi saṅkhyaṃ gacchati, tasmā na passāmāti yojanā. ‘‘Asanaṃ paññāyatī’’ti padabhājaniyā ‘‘bhuttāvī’’ti mātikāpadassa asaṃsandanabhāvaṃ dassetuṃ vuttaṃ ‘‘asanaṃ paññāyatīti iminā’’tiādi. Yañcāti yañca bhojanaṃ. Dirattādīti ettha ādisaddena pañcādivacanaṃ saṅgaṇhāti. Etanti ‘‘bhuttāvī’’tipadaṃ.

‘‘Asanaṃ paññāyatī’’tiādīsu vinicchayo evaṃ veditabboti sambandho. ‘‘Paññāyatī’’ti ettha ñādhātuyā khāyanatthaṃ dassetuṃ vuttaṃ ‘‘dissatī’’ti. ‘‘Hatthapāse’’tipadassa dvādasahatthappamāṇo hatthapāso nādhippetoti āha ‘‘aḍḍhateyyahatthappamāṇe’’ti. Vācāya abhiharaṇaṃ nādhippetaṃ. Tenāha ‘‘kāyenā’’ti. Abhiharatīti abhimukhaṃ harati. Tanti bhojanaṃ. Etanti pañcaṅgabhāvaṃ, ‘‘pañcahi…pe… paññāyatī’’ti vacanaṃ vā.

Tatrāti ‘‘asanaṃ paññāyatī’’tiādivacane. Asnātīti kīyādigaṇattā, tassa ca ekakkharadhātuttā sakāranakārānaṃ saṃyogo daṭṭhabbo. Tanti bhojanaṃ. Undati pasavati bhuñjantānaṃ āyubalaṃ janetīti odano. Yavādayo pūtiṃ katvā katattā kucchitena masīyati āmasīyatīti kumāso. Sacati samavāyo hutvā bhavatīti sattu. Byañjanatthāya māretabboti maccho. Mānīyati bhuñjantehīti maṃsaṃ. Tatthāti odanādīsu pañcasu bhojanesu. Sāro assatthi aññesaṃ dhaññānanti sālī. Vahati bhuñjantānaṃ jīvitanti vīhi. Yavati amissitopi missito viya bhavatīti yavo. Gudhati pariveṭhati milakkhabhojanattāti godhumo. Sobhanasīsattā kamanīyabhāvaṃ gacchatīti kaṅgu. Mahantasīsattā, madhurarasanāḷattā ca varīyati patthīyati janehīti varako. Koraṃ rudhiraṃ dūsati bhuñjantānanti kudrūsako. Nibbatto odano nāmāti sambandho. Tatthāti sattasu dhaññesu. Sālītīti ettha itisaddo nāmapariyāyo. Sālī nāmāti attho. Eseva nayo ‘‘vīhītī’’tiādīsupi.

Etthāti tiṇadhaññajātīsu. Nīvāro sāliyā anulomo, varakacorako varakassa anulomo. Ambilapāyāsādīsūti ettha ādisaddena khīrabhattādayo saṅgaṇhanti. Odhīti avadhi, mariyādoti attho. So hi avahīyati cajīyati asmāti odhīti vuccati.

Yopi pāyāso vā yāpi ambilayāgu vā odhiṃ na dasseti, so pavāraṇaṃ na janetīti yojanā. Payena khīrena katattā pāyāso. Pātabbassa, asitabbassa cāti dvinnaṃ byuppattinimittānaṃ sambhavato vā pāyāsoti vuccati. Uddhanatoti cullito. Sā hi upari dhīyanti ṭhapiyanti thālyādayo etthāti uddhananti vuccati. Āvajjitvāti pariṇāmetvā. Ghanabhāvanti kathinabhāvaṃ. Etthāpi vākye ‘‘yo so’’ti padāni yojetabbāni. Pubbeti abbhuṇhakāle. Nimantaneti nimantanaṭṭhāne. Bhatte ākiritvā dentīti sambandho. Yāpanaṃ gacchati imāyāti yāgu. Kiñcāpi tanukā hoti, tathāpīti yojanā. Udakādīsūtiādisaddena kiñjikakhīrādayo saṅgayhanti. Yāgusaṅgahameva gacchati, kasmā? Udakādīnaṃ pakkuthitattāti adhippāyo. Tasmiṃ vāti sabhatte, pakkuthitaudakādike vā. Aññasmiṃ vāti pakkuthitaudakādito aññasmiṃ udakādike vā. Yattha yasmiṃ udakādike pakkhipanti, taṃ pavāraṇaṃ janetīti yojanā.

Suddharasakoti macchamaṃsakhaṇḍanhārūhi amisso suddho macchādirasako. Rasakayāgūti rasakabhūtā dravabhūtā yāgu. Ghanayāgūti kathinayāgu. Etthāti ghanayāguyaṃ. Pupphiatthāyāti pupphaṃ phullaṃ imassa khajjakassāti pupphī, pupphino attho payojanaṃ pupphiattho, tadatthāya katanti sambandho. Te taṇḍuleti te seditataṇḍule. Acuṇṇattā neva sattusaṅkhyaṃ, apakkattā na bhattasaṅkhyaṃ gacchanti. Tehīti seditataṇḍulehi. Te taṇḍule pacanti, karontīti sambandho.

‘‘Yavehī’’ti bahuvacanena satta dhaññānipi gahitāni. Esa nayo sālivīhiyavehīti etthāpi. Thuseti dhaññatace. Palāpetvāti paṭikkamāpetvā . Tanti cuṇṇaṃ gacchatīti sambandho. Kharapākabhajjitānanti kharo pāko kharapāko, kharapākena bhajjitā kharapākabhajjitā, tesaṃ. Na pavārenti asattusaṅgahattāti adhippāyo. Kuṇḍakampīti kaṇampi. Pavāreti sattusaṅgahattāti adhippāyo. Tehīti lājehi. Suddhakhajjakanti piṭṭhehi amissitaṃ suddhaṃ phalāphalādikhajjakaṃ. Yāguṃ pivantassa dentīti yojanā. Tānīti dve macchamaṃsakhaṇḍāni. Na pavāreti dvinnaṃ macchamaṃsakhaṇḍānaṃ akhāditattāti adhippāyo. Tatoti dvemacchamaṃsakhaṇḍato nīharitvā ekanti sambandho, tesu vā. Soti khādako bhikkhu. Aññanti dvīhi macchamaṃsakhaṇḍehi aññaṃ pavāraṇapahonakaṃ bhojanaṃ.

Avatthutāyāti pavāraṇāya avatthubhāvato. Taṃ vitthārento āha ‘‘yaṃ hī’’ti. Hisaddo vitthārajotako. Yanti maṃsaṃ. Idaṃ panāti idaṃ maṃsaṃ pana. Paṭikkhittamaṃsaṃ kappiyabhāvato apaṭikkhipitabbaṭṭhāne ṭhitattā paṭikkhittampi maṃsabhāvaṃ na jahāti. Nanu khāditamaṃsaṃ pana akappiyabhāvato paṭikkhipitabbaṭṭhāne ṭhitattā khādiyamānampi maṃsabhāvaṃ jahātīti āha ‘‘yaṃ panā’’tiādi. Kuladūsakakammañca vejjakammañca uttarimanussadhammārocanañca sāditarūpiyañca kula…pe… rūpiyāni, tāni ādīni yesaṃ kuhanādīnanti kula…pe… rūpiyādayo, tehi. Sabbatthāti sabbesu vāresu.

Evantiādi nigamananidassanaṃ. Tanti bhojanaṃ. Yathāti yenākārena. Yena ajjhohaṭaṃ hoti, so paṭikkhipati pavāretīti yojanā. Katthacīti kismiñci pattādike. Tasmiṃ ce antareti tasmiṃ khaṇe ce. Aññatrāti aññasmiṃ ṭhāne. Patte vijjamānabhojanaṃ anajjhoharitukāmo hoti yathā, evanti yojanā. ti saccaṃ. Sabbatthāti sabbesu padesu. Tatthāti kurundīyaṃ. Ānisadassāti āgamma nisīdati etenāti ānisado, tassa pacchimantatoti sambandho. Paṇhiantatoti pasati ṭhitakāle vā gamanakāle vā bhūmiṃ phusatīti paṇhī, tassa antato. ‘‘Dāyakassā’’tipadaṃ ‘‘pasāritahattha’’nti padena ca ‘‘aṅga’’nti padena ca avayavīsambandho. Hatthapāsoti hatthassa pāso samīpo hatthapāso, hattho pasati phusati asmiṃ ṭhāneti vā hatthapāso, aḍḍhateyyahattho padeso. Tasminti hatthapāse.

Upanāmetīti samīpaṃ nāmeti. Anantaranisinnopīti hatthapāsaṃ avijahitvā anantare ṭhāne nisinnopi bhikkhu vadatīti yojanā. Bhattapacchinti bhattena pakkhittaṃ pacchiṃ. Īsakanti bhāvanapuṃsakaṃ. Uddharitvā vā apanāmetvā vāti sambandhitabbaṃ. Dūreti navāsane. Itoti pattato. Gato dūtoti sambandho.

Parivesanāyāti parivesanatthāya, bhattagge vā. Tatrāti asmiṃ parivesane. Tanti bhattapacchiṃ. Phuṭṭhamattāvāti phusiyamattāva. Kaṭacchunā uddhaṭabhatte pana pavāraṇā hotīti yojanā. ti saccaṃ, yasmā vā. Tassāti parivesakassa. Abhihaṭe paṭikkhittattāti abhihaṭassa bhattassa paṭikkhittabhāvato.

‘‘Kāyena vācāya vā paṭikkhipantassa pavāraṇā hotī’’ti saṅkhepena vuttamatthaṃ vitthārena dassento āha ‘‘tatthā’’tiādi. Tatthāti tesu kāyavācāpaṭikkhepesu. Macchikabījaninti makkhikānaṃ uttāsaniṃ bījaniṃ. Khakārassa hi chakāraṃ katvā ‘‘macchikā’’ti vuccati ‘‘sacchikatvā’’tiādīsu viya (a. ni. 3.103). Ettha hi ‘‘sakkhikatvā’’ti vattabbe khakārassa chakāro hoti.

Eko vadatīti sambandho. Apanetvāti pattato apanetvā. Etthāti vacane. Kathanti kenākārena hotīti yojanā. Vadantassa nāmāti ettha nāmasaddo garahattho ‘‘atthī’’tipadena yojetabbo. Atthi nāmāti attho. Itopīti pattatopi. Tatrāpīti tasmiṃ vacanepi.

Samaṃsakanti maṃsena saha pavattaṃ. Rasanti dravaṃ. Tanti vacanaṃ. Paṭikkhipato hoti. Kasmā? Maccho ca raso ca macchena misso raso cāti atthassa sambhavato. Idanti vatthuṃ. Maṃsaṃ visuṃ katvāti ‘‘maṃsassa rasaṃ maṃsarasa’’nti maṃsapadatthassa padhānabhāvaṃ akatvā, rasapadatthasseva padhānabhāvaṃ katvāti attho.

Āpucchantanti ‘‘maṃsarasaṃ gaṇhathā’’ti āpucchantaṃ. Tanti maṃsaṃ. Karambakoti missakādhivacanametaṃ. Yañhi aññena aññena missetvā karonti, so ‘‘karambako’’ti vuccati. Ayaṃ panettha vacanattho – karoti samūhaṃ avayavinti karo, karīyati vā samūhena avayavināti karo, avayavo, taṃ vakati ādadātīti karambako, samūho. ‘‘Kadambako’’tipi pāṭho, sopi yuttoyeva anumatattā paṇḍitehi. Abhidhānepi evameva atthī. Attho pana aññathā cintetabbo. Imasmiṃ vā atthe rakārassa dakāro kātabbo. Maṃsena misso, lakkhito vā karambako maṃsakarambako. Na pavāretīti yesaṃ kesañci missakattā na pavāreti. Pavāretīti maṃsena missitattā pavāreti.

Yo pana paṭikkhipati, so pavāritova hotīti yojanā. Nimantaneti nimantanaṭṭhāne. ti saccaṃ. Tatthāti kurundiyaṃ. Yenāti yena bhattena. Etthāti ‘‘yāguṃ gaṇhathā’’tiādivacane. Adhippāyoti aṭṭhakathācariyānaṃ adhippāyo. Etthāti ‘‘yāgumissakaṃ gaṇhathā’’tiādivacane. Duddasanti dukkaraṃ dassanaṃ. Idañcāti ‘‘missakaṃ gaṇhathā’’tivacanañca. Na samānetabbanti samaṃ na ānetabbaṃ, samānaṃ vā na kātabbaṃ. ti saccaṃ, yasmā vā. Idaṃ panāti missakaṃ pana. Etthāti missake. Visuṃ katvāti rasakhīrasappīni āveṇiṃ katvā. Tanti rasādiṃ.

Kaddīyati maddīyatīti kaddamo. Undati pasavati vaḍḍhatīti udakaṃ. Undati vā kledanaṃ karotīti udakaṃ, nilīne satte gupati rakkhatīti gumbo, guhati saṃvaratīti vā gumbo. Anupariyāyantenāti anukkamena parivattitvā āyantena. Tanti nāvaṃ vā setuṃ vā. Majjhanhikanti ahassa majjhaṃ majjhanhaṃ, ahasaddassa nhādeso, majjhanhaṃ eva majjhanhikaṃ. Potthakesu pana majjhantikanti pāṭho atthi, so apāṭhoyeva. Yo ṭhito pavāreti, tena ṭhiteneva bhuñjitabbanti yojanā. Ānisadanti pīṭhe phuṭṭhaānisadamaṃsaṃ. Acāletvāti acāvetvā. Ayameva vā pāṭho. Upari ca passesu ca amocetvāti vuttaṃ hoti. Adinnādāne viya ṭhānācāvanaṃ na veditabbaṃ. Saṃsaritunti saṃsabbituṃ. Nanti bhikkhuṃ.

Atirekaṃ ricati gacchatīti atirittaṃ, na atirittaṃ anatirittanti atthaṃ dassento āha ‘‘na atiritta’’nti. ‘‘Adhika’’ntiiminā atirittasaddassa atisuññatthaṃ nivatteti. Adhi hutvā eti pavattatīti adhikaṃ. Taṃ panāti anatirittaṃ pana hotīti sambandho. Tatthāti ‘‘akappiyakata’’ntiādivacane. Vitthāro evaṃ veditabboti yojanā. Tatthāti atirittaṃ kātabbesu vatthūsu. Yaṃ phalaṃ vā yaṃ kandamūlādi vā akatanti yojanā. Akappiyabhojanaṃ vāti kuladūsakakammādīhi nibbattaṃ akappiyabhojanaṃ vā atthīti sambandho. Yoti vinayadharo bhikkhu. Tena katanti yojanā. ‘‘Bhuttāvinā pavāritena āsanā vuṭṭhitena kata’’ntivacanato bhuttāvinā apavāritena āsanā vuṭṭhitena kattabbanti siddhaṃ. Tasmā pāto addhānaṃ gacchantesu dvīsu eko pavārito, tassa itaro piṇḍāya caritvā laddhaṃ bhikkhaṃ attanā abhutvāpi ‘‘alametaṃ sabba’’nti kātuṃ labhati eva. Yanti khādanīyabhojanīyaṃ. ‘‘Tadubhayampī’’tiiminā atirittañca atirittañca atirittaṃ, na atirittaṃ anatirittanti atthaṃ dasseti.

Tassevāti anatirittasseva. Etthāti anatiritte, ‘‘kappiyakata’’nti ādīsu sattasu vinayakammākāresu vā. Anantareti vinayadharassa anantare āsane. Pattato nīharitvāti sambandho. Tatthevāti bhuñjanaṭṭhāneyeva. Tassāti nisinnassa. Tenāti bhattaṃ ānentena bhikkhunā bhuñjitabbanti yojanā. ‘‘Nisinnena bhikkhunā’’ti kāritakammaṃ ānetabbaṃ. Kasmā ‘‘hatthaṃ dhovitvā’’ti vuttanti pucchanto āha ‘‘kasmā’’ti. ti kāraṇaṃ. Yasmā akappiyaṃ hoti, tasmā hatthaṃ dhovitvāti mayā vuttanti adhippāyo. Tassāti bhattaṃ ānentassa. Yenāti vinayadharena. Puna yenāti evameva. Yañcāti khādanīyabhojanīyañca. Yena vinayadharena paṭhamaṃ akataṃ, teneva kattabbaṃ. Yañca khādanīyabhojanīyaṃ paṭhamaṃ akataṃ, taññeva kattabbanti vuttaṃ hoti . Tatthāti paṭhamabhājane. ti saccaṃ. Paṭhamabhājanaṃ suddhaṃ dhovitvā katampi niddosameva. Tena bhikkhunāti pavāritena bhikkhunā.

Kuṇḍepīti ukkhaliyampi. Sā hi kuḍati odanādiṃ dāhaṃ karotīti kuṇḍoti vuccati. Tanti atirittakataṃ khādanīyabhojanīyaṃ. Yena panāti vinayadharena pana. Bhikkhuṃ nisīdāpentīti sambandho. Maṅgalanimantaneti maṅgalatthāya nimantanaṭṭhāne. Tatthāti maṅgalanimantane. Karontenāti karontena vinayadharena.

Gilānena bhuñjitāvasesameva na kevalaṃ gilānātirittaṃ nāma, gilānaṃ pana uddissa ābhataṃ gilānātirittameva nāmāti dassento āha ‘‘na kevala’’ntiādi. Yaṃkiñci gilānanti upasampannaṃ vā anupasampannaṃ vā yaṃkiñci gilānaṃ. Yaṃ dukkaṭaṃ vuttaṃ, taṃ asaṃsaṭṭhavasena vuttanti yojanā. Anāhāratthāyāti pipāsacchedanaābādhavūpasamatthāya.

241.Sati paccayeti ettha paccayassa sarūpaṃ dassetuṃ ‘‘pipāsāya satī’’ti ca ‘‘ābādhe satī’’ti ca vuttaṃ. Tena tenāti sattāhakālikena ca yāvajīvikena ca. Tassāti ābādhassa. Idaṃ padaṃ ‘‘upasamanattha’’nti ettha samudhātuyā sambandhe sambandho, yupaccayena sambandhe kammanti daṭṭhabbanti. Pañcamaṃ.

6. Dutiyapavāraṇasikkhāpadaṃ

242. Chaṭṭhe na ācaritabboti anācāroti vutte paṇṇattivītikkamoti āha ‘‘paṇṇattivītikkama’’nti. ‘‘Karotī’’tiiminā ‘‘attānamācaratī’’tiādīsu viya carasaddo karasaddatthoti dasseti. Upanandhīti ettha upasaddo upanāhattho, nahadhātu bandhanatthoti dassento āha ‘‘upanāha’’ntiādi. Janito upanāho yenāti janitaupanāho. Iminā ‘‘upanandho’’ti padassa upanahatīti upanandhoti katthutthaṃ dasseti.

243.Abhihaṭṭhunti ettha tuṃpaccayo tvāpaccayatthoti āha ‘‘abhiharitvā’’ti. Padabhājane pana vuttanti sambandho. Sādhāraṇameva atthanti yojanā. Assāti bhikkhussa. Tīhākārehīti sāmaṃ jānanena ca aññesamārocanena ca tassārocanena cāti tīhi kāraṇehi. Āsādīyate maṅkuṃ karīyate āsādanaṃ, taṃ apekkho āsādanāpekkhoti dassento āha ‘‘āsādana’’ntiādi.

Yassa atthāya abhihaṭanti sambandho. Itarassāti abhihārakato aññassa bhuttassāti. Chaṭṭhaṃ.

7. Vikālabhojanasikkhāpadaṃ

247. Sattame girimhīti pabbatamhi. So hi himavamanādivasena jalaṃ, sārabhūtāni ca bhesajjādivatthūni girati niggiratīti girīti vuccati. Aggasamajjoti uttamasamajjo. Imehi padehi aggo samajjo aggasamajjo, girimhi pavatto aggasamajjo giraggasamajjoti atthaṃ dasseti. Samajjoti ca sabhā. Sā hi samāgamaṃ ajanti gacchanti janā etthāti samajjoti vuccati. ‘‘Girissa vā’’tiādinā girissa aggo koṭi giraggo, tasmiṃ pavatto samajjo giraggasamajjoti attho dassito. Soti giraggasamajjo. Bhavissati kirāti yojanā. Bhūmibhāgeti avayaviādhāro, sannipatatīti sambandho. Naṭañca nāṭakañca naṭanāṭakāni. ‘‘Naccaṃ gītaṃ vāditañcā’’ti idaṃ tayaṃ ‘‘nāṭaka’’nti vuccati. Tesanti naṭanāṭakānaṃ. Dassanatthanti dassanāya ca savanāya ca. Savanampi hi dassaneneva saṅgahitaṃ. Apaññattesikkhāpadeti ūnavīsativassasikkhāpadassa tāva apaññattattā. Teti sattarasavaggiyā. Tatthāti giraggasamajjaṃ. Athāti tasmiṃ kāle. Nesanti sattarasavaggiyānaṃ adaṃsūti sambandho. Vilimpetvāti vilepanehi vividhākārena limpetvā.

249. ‘‘Vikāle’’ti sāmaññena vuttepi visesakālova gahetabboti āha ‘‘kālo’’tiādi. So cāti bhojanakālo ca. Majjhanhiko hotīti yojanā. Tenevāti bhojanakālassa adhippetattā eva. Assāti ‘‘vikāle’’tipadassa. ‘‘Vikālo nāma…pe… aruṇuggamanā’’ti padabhājanena aruṇuggamanato yāva majjhanhikā kālo nāmāti attho nayena dassito hoti. Tatoti ṭhitamajjhanhikato. Sūriyassa atisīghattā vegena ṭhitamajjhanhikaṃ vītivatteyyāti āha ‘‘kukkuccakena pana na kattabba’’nti. Kālatthambhoti kālassa jānanatthāya thūṇo. Kālantareti kālassa abbhantare.

Avasesaṃ khādanīyaṃ nāmāti ettha vinicchayo evaṃ veditabboti yojanā. Yanti khādanīyaṃ atthīti sambandho. Vanamūlādipabhedaṃ yampi khādanīyaṃ atthi, tampi āmisagatikaṃ hotīti yojanā. Seyyathidanti pucchāvācakanipātasamudāyo. Idaṃ khādanīyaṃ seyyathā katamanti attho. Idampīti idaṃ dvādasavidhampi. Pisaddena na pūvādiyevāti dasseti.

Tatthāti dvādasasu khādanīyesu, ādhāre bhummaṃ. Mūlati patiṭṭhāti ettha, etenāti vā mūlaṃ. Khāditabbanti khādanīyaṃ. Mūlameva khādanīyaṃ mūlakhādanīyaṃ, tasmiṃ vinicchayo evaṃ veditabboti yojanā. Mūlakamūlādīni lokasaṅketo padesatoyeva veditabbāni. Taṃ tañhi nāmaṃ ajānantānaṃ atisammūḷhakāraṇattā saha pariyāyantarena vacanatthaṃ vakkhāma. Sūpassa hitaṃ sūpeyyaṃ, sūpeyyaṃ paṇṇaṃ etesanti sūpeyyapaṇṇā, tesaṃ mūlāni sūpeyyapaṇṇamūlāni. Āmīyati anto pavesīyatīti āmiso, ākāro antokaraṇattho, āmisassa gati viya gati etesanti āmisagatikāni. Etthāti mūlesu. Jaraḍḍhanti jarabhūtaṃ upaḍḍhaṃ. Aññampīti vajakalimūlato aññampi.

Yāni pana mūlāni vuttāni, tāni yāvajīvikānīti yojanā. Pāḷiyaṃ vuttānīti sambandho. Khādanīyatthanti khādanīyassa, khādanīye vā vijjamānaṃ, khādanīyena vā kātabbaṃ kiccaṃ, payojanaṃ vāti khādanīyatthaṃ. ‘‘Khādanīye’’tiiminā ‘‘tattha vuttābhidhammatthā’’tiādīsu viya khādanīyatthapadassa uttarapadatthapadhānabhāvaṃ dasseti. Tattha khādanīyassa, khādanīye vā vijjamānaṃ, khādanīyena vā kātabbaṃ kiccaṃ nāma jighacchāharaṇameva. Yañhi pūvādikhādanīyaṃ khāditvā jighacchāharaṇaṃ hoti, tassa kiccaṃ kiccaṃ nāmāti vuttaṃ hoti. Taṃ kiccaṃ, payojanaṃ vā neva pharanti, neva nipphādenti. Eseva nayo ‘‘na bhojanīye bhojanīyatthaṃ pharantī’’tietthāpi.

Tesanti mūlānaṃ anto, lakkhaṇanti vā sambandho. Ekasmiṃ janapade khādanīyatthabhojanīyatthesu pharamānesu aññesupi janapadesu pharantiyevāti dassanatthaṃ ‘‘tesu tesu janapadesū’’ti vicchāpadaṃ vuttaṃ. Kiñcāpi hi bahūsu janapadesu pathavīrasaāporasasampattivasena khādanīyatthabhojanīyatthaṃ pharamānampi ekasmiṃ janapade pathavīrasaāporasavipattivasena apharamānaṃ bhaveyya, vikāravasena pana tattha pavattattā taṃ janapadaṃ pamāṇaṃ na kātabbaṃ, gahetabbamevāti vuttaṃ hoti. Pakatiāhāravasenāti aññehi yāvakālika, sattāhakālikehi amissitaṃ attano pakatiyāva āhārakiccakaraṇavasena. ‘‘Manussāna’’ntiiminā aññesaṃ tiracchānādīnaṃ khādanīyatthabhojanīyatthaṃ pharamānampi na pamāṇanti dasseti. Tanti mūlaṃ. ti saccaṃ. Nāmasaññāsūti nāmasaṅkhātāsu saññāsu.

Yathā mūle lakkhaṇaṃ dassitaṃ, evaṃ kandādīsupi yaṃ lakkhaṇaṃ dassitanti yojanā. Na kevalaṃ pāḷiyaṃ āgatānaṃ haliddādīnaṃ mūlaṃyeva yāvajīvikaṃ hoti, atha kho tacādayopīti āha ‘‘yañceta’’ntiādi. Yaṃ etaṃ aṭṭhavidhanti sambandho.

Evaṃ mūlakhādanīye vinicchayaṃ dassetvā idāni kandakhādanīye taṃ dassento āha ‘‘kandakhādanīye’’tiādi. Tattha kandakhādanīyeti kaṃ sukhaṃ dadātīti kando, padumādikando, sukhassa adāyakā pana kandā ruḷhīvasena kandāti vuccanti, kando eva khādanīyaṃ kandakhādanīyaṃ, tasmiṃ vinicchayo evaṃ veditabboti yojanā. Eseva nayo uparipi. Yanti kandaṃ. Iminā taṃsaddānapekkho yaṃsaddopi atthīti ñāpeti. Tatthāti kandakhādanīye. Taruṇo, sukhakhādanīyoti visesanapadāni yathāvacanaṃ uparipi yojetabbāni. Evamādayo pharaṇakakandā yāvakālikāti sambandho.

Adhototi visaraso udakena adhūnito. Teti kandā saṅgahitāti sambandho.

Mūle alati pavattatīti muḷālo, udakato vā uddhaṭamatte milati nimilatīti muḷālaṃ. Evamādi pharaṇakamuḷālaṃ yāvakālikanti yojanā. Taṃ sabbampīti sabbampi taṃ muḷālaṃ saṅgahitanti sambandho.

Masati vijjhatīti matthako. Evamādi matthako yāvakālikoti yojanā. Jaraḍḍhabundoti jarabhūtaaḍḍhasaṅkhāto pādo.

Khanīyati avadārīyatīti khandho, khāyatīti vā khandho. ‘‘Antopathavīgato’’tipadaṃ ‘‘sālakalyāṇikhandho’’tipadeneva yojetabbaṃ, na aññehi. Evamādi khandho yāvakālikoti yojanā. Avasesāti tīhi daṇḍakādīhi avasesā.

Tacati saṃvarati paṭicchādetīti taco. Sarasoti ettha evakāro yojetabbo, saraso evāti attho. Tesaṃ saṅgahoti sambandho. ti saccaṃ. Etanti kasāvabhesajjaṃ, ‘‘anujānāmi …pe… bhojanīyattha’’nti vacanaṃ vā. Etthāti kasāvabhesajje. Etesampīti matthakakhandhattacānampi.

Patatīti pattaṃ. Etesanti mūlakādīnaṃ. Evarūpāni pattāni ca ekaṃsena yāvakālikānīti yojanā. Yā loṇī ārohati, tassā loṇiyā pattaṃ yāvajīvikanti yojanā. Dīpavāsinoti tambapaṇṇidīpavāsino , jambudīpavāsino vā. Yāni vā pharantīti vuttānīti sambandho. Tesanti nimbādīnaṃ. Idaṃ padaṃ pubbaparāpekkhakaṃ, tasmā dvinnaṃ majjhe vuttanti daṭṭhabbaṃ. Paṇṇānaṃ anto natthīti sambandho.

Pupphati vikasatīti pupphaṃ. Evamādi pupphaṃ yāvakālikanti yojanā. Tassāti pupphassa. Assāti evameva.

Phalatīti phalaṃ. Yānīti phalāni. Pharantīti sambandho. Nesanti phalānaṃ pariyantanti sambandho. Yāni vuttāni, tāni yāvajīvikānīti yojanā. Tesampīti phalānampi pariyantanti sambandho.

Asīyati khipīyati, chaḍḍīyatīti vā aṭṭhi. Evamādīni pharaṇakāni aṭṭhīni yāvakālikānīti yojanā. Tesanti aṭṭhīnaṃ.

Pisīyati cuṇṇaṃ karīyatīti piṭṭhaṃ. Evamādīni pharaṇakāni piṭṭhāni yāvakālikānīti yojanā. Adhotakanti udakena adhūnitaṃ. Tesanti piṭṭhānaṃ.

Nirantaraṃ asati sambajjhatīti niyyāso. Sesāti ucchuniyyāsato sesā. Pāḷiyaṃ vuttaniyyāsāti sambandho. Tatthāti niyyāsakhādanīye. Saṅgahitānaṃ niyyāsānaṃ pariyantanti yojanā. Evantiādi nigamanaṃ.

Vuttamevāti heṭṭhā paṭhamapavāraṇasikkhāpade vuttamevāti. Sattamaṃ.

8. Sannidhikārakasikkhāpadaṃ

252. Aṭṭhame abbhantare jāto abbhantaro. Mahātheroti mahantehi thiraguṇehi yutto. Iminā ‘‘belaṭṭho’’ti saññānāmassa saññināmiṃ dasseti. Padhānaghareti samathavipassanānaṃ padahanaṭṭhānagharasaṅkhāte ekasmiṃ āvāse. Sukkhakuranti ettha sosanakurattā na sukkhakuraṃ hoti, kevalaṃ pana asūpabyañjanattāti āha ‘‘asūpabyañjanaṃ odana’’nti. Sosanakurampi yuttameva. Vakkhati hi ‘‘taṃ piṇḍapātaṃ udakena temetvā’’ti. ‘‘Odana’’ntiiminā kurasaddassa odanapariyāyataṃ dasseti. Odanañhi karoti āyuvaṇṇādayoti ‘‘kura’’nti vuccati. Soti belaṭṭhasīso. Tañca khoti tañca sukkhakuraṃ āharatīti sambandho. Paccayagiddhatāyāti piṇḍapātapaccaye luddhatāya. Thero bhuñjatīti sambandho. Manussānaṃ ekāhārassa sattāhamattaṭṭhitattā ‘‘sattāha’’nti vuttaṃ. Tatoti bhuñjanato paranti sambandho. Cattāripīti ettha pisaddena adhikānipi sattāhāni gahetabbāni.

253.Itīti idaṃ tayaṃ. ‘‘Sannidhi kāro assā’’ti samāso visesanaparanipātavasena gahetabbo. ‘‘Sannidhikiriyanti attho’’ti iminā karīyatīti kāroti kammatthaṃ dasseti. Ekarattanti antimaparicchedavasena vuttaṃ tadadhikānampi adhippetattā. Assāti ‘‘sannidhikāraka’’nti padassa.

Sannidhikārakassa sattāhakālikassa nissaggiyapācittiyāpattiyā paccayattā sannidhikārakaṃ yāmakālikaṃ khādanīyabhojanīyaṃ asamānampi suddhapācittiyāpattiyā paccayo hotīti āha ‘‘yāmakālikaṃ vā’’ti. Paṭiggahaṇeti paṭiggahaṇe ca gahaṇe ca. Ajjhoharitukāmatāya hi paṭiggahaṇe ca paṭiggahetvā gahaṇe cāti vuttaṃ hoti. Yaṃ pattaṃ aṅguliyā ghaṃsantassa lekhā paññāyati, so patto duddhoto hoti saceti yojanā uttaravākye yaṃsaddaṃ disvā pubbavākye taṃsaddassa gamanīyattā. Gaṇṭhikapattassāti bandhanapattassa. Soti sneho. Paggharati sandissatīti sambandho. Tādiseti duddhote, gaṇṭhike vā. Tatthāti dhovitapatte āsiñcitvāti sambandho. ti saccaṃ. Abbohārikāti na voharitabbā, voharituṃ na yuttāti attho. Yanti khādanīyabhojanīyaṃ pariccajantīti sambandho. ti saccaṃ, yasmā vā. Tatoti apariccattakhādanīyabhojanīyato nīharitvāti sambandho.

Akappiyamaṃsesūti niddhāraṇasamudāyo. Sati paccayeti pipāsasaṅkhāte paccaye sati. Anatirittakatanti atirittena akataṃ sannidhikārakaṃ khādanīyabhojanīyanti yojanā. Ekameva pācittiyanti sambandho. Vikappadvayeti sāmisanirāmisasaṅkhāte vikappadvaye. Sabbavikappesūti vikālasannidhiakappiyamaṃsayāmakālikapaccayasaṅkhātesu sabbesu vikappesu.

255.Āmisasaṃsaṭṭhanti āmisena saṃsaṭṭhaṃ sattāhakālikaṃ yāvajīvikaṃ.

256. Catubbidhakālikassa sarūpañca vacanatthañca dassento āha ‘‘vikālabhojanasikkhāpade’’tiādi. Tattha niddiṭṭhaṃ khādanīyabhojanīya’’ntiiminā yāvakālikassa sarūpaṃ dasseti. ‘‘Yāva…pe… kālika’’ntiiminā vacanatthaṃ dasseti. ‘‘Saddhiṃ…pe… pāna’’ntiiminā yāmakālikassa sarūpaṃ dasseti. ‘‘Yāva…pe… kālika’’ntiiminā vacanatthaṃ dasseti. ‘‘Sabbiādi pañcavidhaṃ bhesajja’’ntiiminā sattāhakālikassa sarūpaṃ dasseti. ‘‘Sattāhaṃ…pe… kālika’’ntiiminā vacanatthaṃ dasseti. ‘‘Ṭhapetvā…pe… sabbampī’’tiiminā yāvajīvikassa sarūpaṃ dasseti. ‘‘Yāva…pe… jīvika’’ntiiminā vacanatthaṃ dasseti. Sabbavacanattho lahukamattameva, garuko panevaṃ veditabbo – yāva yattako majjhanhiko kālo yāvakālo, so assatthī, taṃ vā kālaṃ bhuñjitabbanti yāvakālikaṃ. Yāmo kālo yāmakālo, so assatthi, taṃ vā kālaṃ paribhuñjītabbanti yāmakālikaṃ. Sattāho kālo sattāhakālo, so assatthi, taṃ vā kālaṃ nidahitvā paribhuñjitabbanti sattāhakālikaṃ. Yāva yattako jīvo yāvajīvo, so assatthi, yāvajīvaṃ vā pariharitvā paribhuñjitabbanti yāvajīvikanti.

Tatthāti catubbidhesu kālikesu. Satakkhattunti anekavāraṃ. Yāva kālo nātikkamati, tāva bhuñjantassāti yojanā. Ahorattaṃ bhuñjantassāti sambandhoti. Aṭṭhamaṃ.

9. Paṇītabhojanasikkhāpadaṃ

257. Navame pakaṭṭhabhāvaṃ nītanti paṇītanti vutte paṇītasaddo uttamatthoti āha ‘‘uttamabhojanānī’’ti. Sampanno nāma na madhuraguṇo, atha kho madhuraguṇayuttaṃ bhojanamevāti āha ‘‘sampattiyutta’’nti. Kassāti karaṇatthe cetaṃ sāmivacanaṃ, kenāti hi attho. ‘‘Surasa’’ntiiminā sādīyati assādīyatīti sādūti vacanatthassa sarūpaṃ dasseti.

259. ‘‘Yo pana…pe… bhuñjeyyā’’ti ettha vinicchayo evaṃ veditabboti yojanā. Suddhānīti odanena asaṃsaṭṭhāni. Odanasaṃsaṭṭhāni sabbiādīnīti sambandho. Etthāti imasmiṃ sikkhāpade. ti saccaṃ. ‘‘Paṇītasaṃsaṭṭhānī’’tiiminā paṇītehi sabbiādīhi saṃsaṭṭhāni bhojanāni paṇītabhojanānīti atthaṃ dasseti. ‘‘Sattadhaññanibbattānī’’ti iminā bhojanānaṃ sarūpaṃ dasseti.

‘‘Sabbinā bhatta’’ntiādīnaṃ pañcannaṃ vikappānaṃ majjhe tīsupi vikappesu ‘‘bhatta’’nti yojetabbaṃ. Evaṃ vākyaṃ katvā viññāpane āpattiṃ dassetvā samāsaṃ katvā viññāpane taṃ dassento āha ‘‘sabbibhattaṃ dehī’’tiādi.

Itoti gāvito laddhenāti sambandho. Visaṅketanti saṅketato ñāpitato vigataṃ virahitanti attho. ti saccaṃ. Iminā visaṅketassa guṇadosaṃ dasseti.

Kappiyasabbinā dehīti kappiyasabbinā saṃsaṭṭhaṃ bhattaṃ dehīti yojanā. Eseva nayo sesesupi. Yena yenāti yena yena sabbiādinā. Tasmiṃ tassāti etthāpi vicchāvasena attho daṭṭhabbo. Pāḷiyaṃ āgatasabbi nāma gosabbi, ajikāsabbi, mahiṃsasabbi, yesaṃ maṃsaṃ kappati, tesaṃ sabbi ca. Navanītaṃ nāma evameva. Telaṃ nāma tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍatelaṃ, vasātelañca. Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ. Maccho nāma udakacaro. Pāḷianāgato maccho nāma natthi. Maṃsaṃ nāma yesaṃ maṃsaṃ kappati, tesaṃ maṃsaṃ. Khīradadhīni sabbisadisāneva. Vuttaṃ yathā evaṃ ‘‘navanītabhattaṃ dehī’’tiādīsupi sūpodanaviññattidukkaṭameva hotīti yojanā. ti saccaṃ. So cāti so cattho. Tatthāti tasmiṃ atthe. Kiṃ payojanaṃ. Nattheva payojananti adhippāyo.

Paṭiladdhaṃ bhojananti sambandho. Ekarasanti ekakiccaṃ. Tatoti navapaṇītabhojanato nīharitvāti sambandho.

Sabbānīti nava pācittiyāni sandhāya vuttaṃ.

261.Ubhayesampīti bhikkhubhikkhunīnampi. Sabbīti cettha yo naṃ paribhuñjati, tassa balāyuvaḍḍhanatthaṃ sabbati gacchati pavattatīti sabbi, ghataṃ. Tatiyakkhareneva sajjhāyitabbaṃ likhitabbañca . Kasmā? Tatiyakkharaṭṭhāneyeva sabba gatiyanti gatiatthassa sabbadhātussa dhātupāṭhesu āgatattāti. Navamaṃ.

10. Dantaponasikkhāpadaṃ

263. Dasame dantakaṭṭhanti dantaponaṃ. Tañhi danto kasīyati vilekhīyati anenāti ‘‘dantakaṭṭha’’nti vuccati. ‘‘Sabba’’nti ādinā sabbameva paṃsukūlaṃ sabbapaṃsukūlaṃ, tamassatthīti ‘‘sabbapaṃsukūliko’’ti atthaṃ dasseti. Soti bhikkhu paribhuñjati kirāti sambandho. Susāneti āḷahane. Tañhi chavānaṃ sayanaṭṭhānattā ‘‘susāna’’nti vuccati niruttinayena. Tatthāti susāne. Puna tatthāti evameva. Ayyasarūpañca vosāṭitakasarūpañca dassetuṃ vuttaṃ ‘‘ayyavosāṭitakānīti etthā’’ti. Tattha ‘‘ayyā…pe… pitāmahā’’tiiminā ayyasarūpaṃ dasseti. ‘‘Vo…pe… bhojanīyānī’’tiiminā vosāṭitakasarūpaṃ. Ayyasaṅkhātānaṃ pitipitāmahānaṃ atthāya, te vā uddissa chaḍḍitāni vosāṭitakasaṅkhatāni khādanīyabhojanīyāni ayyavosāṭitakānīti viggaho kātabbo. Manussā ṭhapenti kirāti sambandho. Yanti khādanīyabhojanīyaṃ. Tesanti ñātakānaṃ. Piṇḍaṃ piṇḍaṃ katvāti saṅghāṭaṃ saṅghāṭaṃ katvā. Aññanti vuttakhādanīyabhojanīyato aññaṃ. Ummārepīti susānassa indakhīlepi. So hi uddhaṭo kilesamāro etthāti ‘‘ummāro’’ti vuccati. Bodhisatto hi abhinikkhamanakāle puttaṃ cumbissāmīti ovarakassa indakhīle ṭhatvā passanto mātaraṃ puttassa nalāṭe hatthaṃ ṭhapetvā sayantiṃ disvā ‘‘sace me puttaṃ gaṇheyyaṃ, mātā tassa pabujjheyya, pabujjhamānāya antarāyo bhaveyyā’’ti abhinikkhamanantarāyabhayena puttadāre pariccajitvā indakhīlato nivattitvā mahābhinikkhamanaṃ nikkhami. Tasmā bodhisattassa ṭhatvā puttadāresu apekkhāsaṅkhātassa mārassa uddhaṭaṭṭhānattā so indakhīlo nippariyāyena ‘‘ummāro’’ti vuccati, aññe pana rūḷhīvasena. Thiroti thaddho. Ghanabaddhoti ghanena baddho. Kathinena maṃsena ābaddhoti attho. Vaṭhati thūlo bhavatīti vaṭho, muddhajadutiyoyaṃ, so assatthīti vaṭharoti dassento āha ‘‘vaṭharoti thūlo’’ti. ‘‘Sallakkhemā’’tiiminā ‘‘maññe’’ti ettha manadhātu sallakkhaṇattho, makārassekāroti dasseti. ti saccaṃ. Tesanti manussānaṃ.

264.Sammāti aviparītaṃ. Asallakkhetvāti āhārasaddassa khādanīyabhojanīyādīsu nirūḷhabhāvaṃ amaññitvā. Bhagavā pana ṭhapesīti sambandho. Yathāuppannassāti yenākārena uppannassa . Pitā puttasaṅkhāte dārake saññāpento viya bhagavā te bhikkhū saññāpentoti yojanā.

265.Etadevāti tiṇṇamākārānamaññataravasena adinnameva sandhāyāti sambandho. ti saccaṃ. Mātikāyaṃ ‘‘dinna’’nti vuttaṭṭhānaṃ natthi, atha kasmā padabhājaneyeva vuttanti āha ‘‘dinnanti ida’’ntiādi. ‘‘Dinna’’nti idaṃ uddhaṭanti sambandho. Assāti ‘‘dinna’’nti padassa. Niddese ca ‘‘kāyena…pe… dente’’ti uddhaṭanti yojanā. Evanti imehi tīhākārehi dadamāneti sambandho. Evanti imehi dvīhākārehi . Ādīyamānanti sambandho. Rathareṇumpīti rathikavīthiyaṃ uṭṭhitapaṃsumpi. Pubbeti paṭhamapavāraṇasikkhāpade. Evaṃ paṭiggahitaṃ etaṃ āhāraṃ dinnaṃ nāma vuccatīti yojanā. ‘‘Etamevā’’ti evassa sambhavato tassa phalaṃ dassetuṃ vuttaṃ ‘‘na ida’’ntiādi. Nissaṭṭhaṃ na vuccatīti yojanā.

Tatthāti ‘‘kāyenā’’tiādivacane. ti saccaṃ. Natthu karīyati imāyāti natthukaraṇī, tāya. Nāsāpuṭena paṭiggaṇhātīti sambandho. Akallakoti gilāno. ti saccaṃ. Kāyena paṭibaddho kāyapaṭibaddho kaṭacchuādīti āha ‘‘kaṭacchuādīsū’’tiādi. ti saccaṃ. Pātiyamānanti pātāpiyamānaṃ.

Etthāti imasmiṃ sikkhāpade. ‘‘Pañcahaṅgehī’’ti padassa vitthāraṃ dassento āha ‘‘thāmamajjhimassā’’tiādi. Tanti dātabbavatthuṃ.

Tatthāti ‘‘hatthapāso paññāyatī’’tivacane. Gacchantopi ṭhiteneva saṅgahito. Bhūmaṭṭhassāti bhūmiyaṃ ṭhitassa. Ākāsaṭṭhassāti ākāse ṭhitassa. ‘‘Hatthaṃ aṅga’’nti padehi avayavisambandho kātabbo. Vuttanayenevāti ‘‘bhūmaṭṭhassa ca sīsenā’’tiādinā vuttanayeneva. Pakkhīti sakuṇo. So hi pakkhayuttattā pakkhīti vuccati. Hatthīti kuñjaro. So hi soṇḍasaṅkhātahatthayuttattā hatthīti vuccati. Addhena aṭṭhamaṃ ratanamassāti addhaṭṭhamaratano, hatthī, tassa. Tenāti hatthinā.

Eko dāyako vadatīti sambandho. Oṇamatīti heṭṭhā namati. Ettāvatāti ekadesasampaṭicchanamattena. Tatoti sampaṭicchanato. Ugghāṭetvāti vivaritvā. Kājenāti byābhaṅgiyā. Sā hi kacati bandhati vividhaṃ bhāraṃ asminti kācoti vuccati, cakārassa jakāre kate kājopi yuttoyeva. Tiṃsa hatthā ratanāni imassāti tiṃsahattho, veṇu. Guḷakumbhoti phāṇitena pūrito ghaṭo. Paṭiggahitamevāti kumbhesu hatthapāsato bahi ṭhitesupi abhihārakassa hatthapāse ṭhitattā paṭiggahitamevāti vuttaṃ hoti. Ucchuyantadoṇitoti ucchuṃ pīḷanayantassa ambaṇato.

Bahū pattā ṭhapitā hontīti sambandho. Yatthāti yasmiṃ ṭhāne. Ṭhitassa bhikkhuno hatthapāseti yojanā. Ṭhatvā phusitvā ‘‘nisinnassa bhikkhuno’’ti pāṭhasesena yojetabbaṃ. Ṭhitena vā nisinnena vā nipannena vā dāyakena diyyatīti sambandho.

Pathaviyaṃ ṭhitā hontīti sambandho. Yaṃ yanti yaṃ yaṃ pattaṃ. Yattha katthacīti yesu kesucīti sambandho. Tanti taṃ vacanaṃ.

Tattha tasmiṃ ṭhāne jāto tatthajāto, aluttasamāsoyaṃ, soyeva tatthajātako, tasmiṃ. ti saccaṃ, yasmā vā. Tatthajātake na ruhati yathā, evaṃ na ruhatiyevāti yojanā. Thāmamajjhimena purisena suṭṭhu haritabbanti saṃhāriyaṃ, taṃyeva saṃhārimaṃ yakārassa makāraṃ katvā, na saṃhārimaṃ asaṃhārimaṃ, tasmiṃ. Tepīti te asaṃhārimāpi. ti saccaṃ, yasmā vā. Tatthajātakasaṅkhepūpagāti tatthajātake samodhānetvā khepaṃ pakkhepaṃ upagatā. ti saccaṃ, yasmā vā. Idañhi vākyantarattā punappunaṃ vuttanti daṭṭhabbaṃ. Tānīti tintiṇikādipaṇṇāni. Sandhāretunti sammā dhāretuṃ. Ṭhito dāyakoti sambandho.

Laddhassa laddhassa vatthussa sannidhiṭṭhānattā, pakkhittaṭṭhānattā vā thavīyati pasaṃsīyatīti thavikā, tato. Puñchitvā paṭiggahetvāti ‘‘puñchitvā vā paṭiggahetvā vā’’ti aniyamavikappattho vāsaddo ajjhāharitabbo. Tesu tesu vatthūsu rañjati laggatīti rajo, taṃ. Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. Taṃ panāti bhikkhaṃ pana. Paṭiggahetvā dethāti maṃ paṭiggahāpetvā mama dethāti adhippāyo.

Tato tatoti tasmā tasmā ṭhānā uṭṭhāpetvāti sambandho. Tanti bhikkhaṃ. Tassāti anupasampannassa.

So vattabboti so diyyamāno bhikkhu dāyakena bhikkhunā vattabboti yojanā. Imanti sarajapattaṃ. Tenāti diyyamānabhikkhunā. Tathākātabbanti yathā dāyakena bhikkhunā vuttaṃ, tathā kātabbanti attho. Uplavatīti upari gacchati, plu gatiyanti hi dhātupāṭhesu (saddanītidhātumālāyaṃ 16 ḷakārantadhātu) vuttaṃ. Ettha uiti upasaggassa atthadassanatthaṃ ‘‘uparī’’ti vuttaṃ, pakāralakārasaṃyogo daṭṭhabbo. Potthakesu pana ‘‘uppilavatī’’ti likhanti, so apāṭho. Kañjikanti bilaṅgaṃ. Tañhi kena jalena añjiyaṃ abhibyattaṃ assāti ‘‘kañjiya’’nti vuccati, tameva kañjikaṃ yakārassa kakāraṃ katvā. Taṃ pavāhetvā, apanetvāti attho. Yatthāti yasmiṃ ṭhāne. Sukkhameva bhattaṃ bhajitabbaṭṭhena sevitabbaṭṭhenāti sukkhabhattaṃ, tasmiṃ. Puratoti bhikkhussa purato, pubbe vā. Phusitānīti bindūni. Tāni hi sambādhaṭṭhānesupi phusantīti phusitānīti vuccanti.

Uḷuṅkoti kosiyasakuṇanāmo dīghadaṇḍako eko bhājanaviseso, tena. Thevāti phusitāni. Tāni hi sambādhaṭṭhānesupi phusitattā thavīyanti pasaṃsīyantīti ‘‘thevā’’ti vuccanti. Carukenāti carīyati bhakkhīyatīti caru, habyapāko, taṃ karoti anenāti carukaṃ, thālyādikaṃ khuddakabhājanaṃ, tena ākiriyamāneti sambandho. Kāḷavaṇṇakāmehi mānīyatīti masi. Khādatīti chāro khakārassa chakāraṃ, dakārassa ca rakāraṃ katvā, khāraraso, so imissatthīti chārikā. Uppatitvāti uddhaṃ gantvā. ti saccaṃ, yasmā vā.

Phāletvāti chinditvā. Dentānaṃ anupasampannānanti sambandho. Pāyāsassāti pāyāsena. Tathāpīti tena mukhavaṭṭiyā gahaṇākārenapi.

Ābhogaṃ katvāti ‘‘paṭiggahessāmī’’ti manasikāraṃ katvā. Soti niddaṃ okkanto bhikkhu. Vaṭṭatiyevāti ābhogassa katattā vaṭṭatiyeva. Anādaranti anādarena, karaṇatthe cetaṃ upayogavacanaṃ, anādaraṃ hutvāti vā yojetabbaṃ. Kecīti abhayagirivāsino. Kāyena paṭibaddho kāyapaṭibaddho, tena paṭibaddho kāyapaṭibaddhapaṭibaddho, tena. Vacanamattamevāti ‘‘paṭibaddhapaṭibaddha’’nti ekaṃ atirekaṃ paṭibaddhavacanamattameva nānaṃ, atthato pana kāyapaṭibaddhamevāti adhippāyo. Yampīti yampi vatthu. Tatrāti tasmiṃ vaṭṭane. Tanti anujānanaṃ.

Neyyo adhippāyaṃ netvā ñāto attho imassāti neyyatthaṃ. Etthāti sutte, suttassa vā. Yanti vatthu patatīti sambandho. Parigaḷitvāti bhassitvā. Suddhāyāti nirajāya. Sāmanti sayaṃ. Puñchitvā vātiādīsu tayo vāsaddā aniyamavikappatthā. Puñchitādīsu hi ekasmiṃ kicce kate itarakiccaṃ kātabbaṃ natthīti adhippāyo. Tenāti tena bhikkhunā, ‘‘āharāpetumpī’’tipade kāritakammaṃ. ‘‘Kasmā na vaṭṭatī’’ti pucchā. ti vitthāro. Vadantena bhagavatāti sambandho. Etthāti suttavacanesu. ‘‘Pariccattaṃ taṃ bhikkhave dāyakehī’’ti vacanenāti yojanā. Adhippāyoti nītattho adhippāyo, nippariyāyena itattho ñātattho adhippāyoti vuttaṃ hoti.

Evaṃ nītatthamadhippāyaṃ dassetvā neyyattha, madhippāyaṃ dassento āha ‘‘yasmā cā’’ti ādi. Tanti paribhuñjanaṃ anuññātanti sambandho. Dutiyadivasepīti pisaddo sampiṇḍanattho, aparadivasepīti attho. Adhippāyoti neyyattho adhippāyo netvā iyyattho ñātattho adhippāyoti vuttaṃ hoti.

Bhuñjantānaṃ bhikkhūnanti sambandho. ti vitthāro. Dantāti dasanā. Te hi daṃsīyanti bhakkhīyanti etehīti ‘‘dantā’’ti vuccanti. Satthaṃyeva satthakaṃ khuddakaṭṭhena, tena paṭiggahitena satthakena. Etanti malaṃ. Tanti lohagandhamattaṃ. Pariharantīti paṭiggahetvā haranti. ti saccaṃ, yasmā vā. Taṃ satthakaṃ paribhogatthāya yasmā na pariharanti, tasmā eseva nayoti attho. Uggahitapaccayā, sannidhipaccayā vā doso natthīti vuttaṃ hoti. Tatthāti tesu takkakhīresu. Nīlikāti nīlavaṇṇā snehā. Āmakatakkādīsūti apakkesu takkakhīresu.

Kiliṭṭhaudakanti samalaṃ udakaṃ. Tassāti sāmaṇerassa. Pattagataṃ odananti sambandho. Assāti sāmaṇerassa. Uggahitakoti avagahitako. ‘‘Uññāto’’tiādīsu (saṃ. ni. 1.112) viya ukāro okāraviparīto hoti, apaṭiggahetvā gahitattā duggahitakoti vuttaṃ hoti.

Etenāti odanena. Paṭiggahitameva hoti hatthato amuttattāti adhippāyo.

Puna paṭiggahetabbaṃ sāpekkhe satīti adhippāyo. Ettoti ito pattato. Sāmaṇero pakkhipatīti sambandho. Tatoti pattato. Kecīti abhayagirivāsino. Tanti ‘‘puna paṭiggahetabba’’nti vadantānaṃ kesañci ācariyānaṃ vacanaṃ veditabbanti sambandho. Yanti pūvabhattādi.

Attanovāti sāmaṇerassa vā. Sāmaṇerāti āmantanaṃ. Tassāti sāmaṇerassa. Bhājaneti yāgupacanakabhājane. Yāgukuṭanti yāguyā pūritaṃ kuṭaṃ. Tanti yāgukuṭaṃ. ‘‘Bhikkhunā paṭiggaṇhāpetu’’nti kāritakammaṃ upanetabbaṃ. Gīvaṃ ṭhapetvā āvajjetīti sambandho. Āvajjetīti pariṇāmeti.

Paṭiggahaṇūpagaṃ bhāranti thāmamajjhimena purisena saṃhārimaṃ bhāraṃ. Balavatā sāmaṇerenāti sambandho. Telaghaṭaṃ vāti telena pakkhittaṃ ghaṭaṃ vā. Laggentīti lambenti. Ayameva vā pāṭho.

Nāgassa danto viyāti nāgadantako, sadisatthe ko. Aṅkīyate lakkhīyate anenāti aṅkuso, gajamatthakamhi vijjhanakaṇḍako. Aṅkuso viyāti aṅkusako, tasmiṃ aṅkusake vā laggitā hontīti sambandho. Gaṇhatoti gaṇhantassa. Mañcassa heṭṭhā heṭṭhāmañco, tasmiṃ. Tanti telathālakaṃ.

Ārohantehi ca orohantehi ca niccaṃ sevīyatīti nisseṇī, tassā majjhaṃ nisseṇimajjhaṃ, tasmiṃ. Kaṇṇe uṭṭhitaṃ kaṇṇikaṃ, kaṇṇamalaṃ, kaṇṇikaṃ viya kaṇṇikaṃ, yathā hi kaṇṇamalaṃ kaṇṇato uṭṭhahitvā sayaṃ pavattati, evaṃ telādito uṭṭhahitvā sayaṃ pavattatīti vuttaṃ hoti. Ghanacuṇṇanti kathinacuṇṇaṃ. Taṃsamuṭṭhānameva nāmāti tato telādito samuṭṭhānameva nāma hotīti attho. Etanti kaṇṇikādi. Idaṃ padaṃ pubbāparāpekkhaṃ.

Yottenāti rajjunā. Añño detīti sambandho.

Pavisante ca nikkhamante ca varati āvarati imāyāti vati, taṃ. Ucchūti rasālo. So hi usati visaṃ dāhetīti ucchūti vuccati, taṃ. Timbarusakanti tindukaṃ. Tañhi temeti bhuñjantaṃ puggalaṃ addeti rasenāti timbo, rusati khudditaṃ nāsetīti rusako, timbo ca so rusako cāti ‘‘timbarusako’’ti vuccati, taṃ. Vatidaṇḍakesūti vatiyā atthāya nikkhaṇitesu daṇḍakesu. Mayaṃ panāti saṅgahakārācariyabhūtā buddhaghosanāmakā mayaṃ pana, attānaṃ sandhāya bahuvacanavasena vuttaṃ. Na puthulo pākāroti aḍḍhateyyahatthapāsānatikkamaṃ sandhāya vuttaṃ. Hatthasatampīti ratanasatampi.

Soti sāmaṇero. Bhikkhussa detīti yojanā. Aparoti sāmaṇero.

Phalaṃ imissatthīti phalinī, inapaccayo itthiliṅgajotako ī, taṃ sākhanti yojanā. Phalinisākhanti samāsatopi pāṭho atthi. Macchikavāraṇatthanti madhuphāṇitādīhi makkhanaṭṭhāne nilīyantīti makkhikā, tāyeva macchikā khakārassa chakāraṃ katvā, tāsaṃ nivāraṇāya. Mūlapaṭiggahamevāti mūle paṭiggahaṇameva, paṭhamapaṭiggahamevāti vuttaṃ hoti.

Bhikkhu gacchatīti sambandho. Arittenāti kenipātena. Tañhi arati nāvā gacchati anenāti arittaṃ, tena. Tanti paṭiggahaṇārahaṃ bhaṇḍaṃ . Anupasampannenāti kāritakammaṃ. Tasmimpīti cāṭikuṇḍakepi. Tanti anupasampannaṃ.

Pātheyyataṇḍuleti pathassa hite taṇḍule. Tesanti sāmaṇerānaṃ. Itarehīti bhikkhūhi gahitataṇḍulehi. Sabbehi bhikkhūhi bhuttanti sambandho. Etthāti bhikkhūhi gahitehi sāmaṇerassa taṇḍulehi yāgupacane na dissatīti sambandho. Kāraṇanti parivattetvā bhuttassa ca aparivattetvā bhuttassa ca kāraṇaṃ.

Bhattaṃ pacitukāmo sāmaṇeroti yojanā. Bhikkhunā āropetabbaṃ, aggi na kātabboti sambandho. Puna paṭiggahaṇakiccaṃ natthi mūle paṭiggahitattāti adhippāyo.

Assāti sāmaṇerassa. Tatoti aggijālanato.

Tatte udaketi udake tāpe. Tatoti taṇḍulapakkhipanato.

Pidhānanti ukkhalipidhānaṃ. Tassevāti hatthakukkuccakassa bhikkhuno eva. Dabbiṃ vāti kaṭacchuṃ vā. So hi darīyati viloḷīyati imāyāti dabbīti vuccati.

Tatrāti tasmiṃ ṭhapane. Tassevāti lolabhikkhusseva. Tatoti pattato. Puna tatoti sākhādito. Tatthāti phalarukkhe.

Vitakkaṃ sodhetunti ‘‘mayhampi dassatī’’ti vitakkaṃ sodhetuṃ. Tatoti ambaphalādito.

Puna tatoti mātāpitūnamatthāya gahitatelādito. Teti mātāpitaro. Tatoyevāti tehiyeva taṇḍulehi sampādetvāti sambandho.

Etthāti tāpitaudake. Amuñcanteneva hatthenāti yojanā. Aṅganti vināsaṃ gacchantīti aṅgārā. Darīyanti phalīyantīti dārūni.

Vutto sāmaṇeroti yojanā.

Gavati paribhuñjantānaṃ vissaṭṭhaṃ saddaṃ karotīti guḷo, guḷati visato jīvitaṃ rakkhatīti vā guḷo, taṃ bhājento bhikkhūti sambandho. Tassāti lolasāmaṇerassa.

Dhūmassatthāya vaṭṭīyati vaṭṭitvā karīyatīti dhūmavaṭṭi, taṃ. Mukhīyati viparīyatīti mukhaṃ. Kaṃ vuccati sīsaṃ, taṃ tiṭṭhati etthāti kaṇṭho.

Bhattuggāroti uddhaṃ girati niggiratīti uggāro, bhattameva uggāro bhattuggāro, uggārabhattanti attho. Dantantareti dantavivare.

Upakaṭṭhe kāleti āsanne majjhanhike kāle. Kakkhāretvāti sañcitvā. Tassa atthaṃ dassetuṃ vuttaṃ ‘‘dve tayo kheḷapiṇḍe pātetvā’’ti. Phaḷusaṅkhātaṃ siṅgaṃ visāṇaṃ asmiṃ atthīti siṅgī, soyeva kaṭukabhayehi viramitabbattā siṅgīveroti vuccati. Aṅkīyati rukkho navaṃ uggatoti lakkhīyati etehīti aṅkurā, samaṃ loṇena udakaṃ, samaṃ vā udakena loṇaṃ asminti samuddo, tassa udakaṃ avayavīavayavabhāvenāti samuddodakaṃ, tena apaṭiggahitenāti sambandho. Phāṇati guḷato thaddhabhāvaṃ gacchatīti phāṇitaṃ. Karena hatthena gahitabbāti karakā, vassopalaṃ, karena gaṇhitumarahāti attho. Katakaṭṭhināti katakanāmakassa ekassa rukkhavisesassa aṭṭhinā. Tanti udakaṃ. Kapitthoti ekassa ambilaphalassa rukkhavisesassa nāmaṃ.

Bahalanti āvilaṃ. Sanditvāti visanditvā. Kakudhasobbhādayoti kakudharukkhasamīpe ṭhitā sobbhādayo. Rukkhatoti kakudharukkhato. Parittanti appakaṃ.

Pānīyaghaṭe pakkhittāni hontīti sambandho. Tanti vāsamattaṃ udakaṃ. Tatthevāti ṭhapitapupphavāsitapānīyeyeva . Ṭhapitaṃ dantakaṭṭhanti sambandho. Ajānantassa bhikkhussāti yojanā. Anādare cetaṃ sāmivacanaṃ. ti saccaṃ, yasmā vā.

Kiṃ mahābhūtaṃ vaṭṭati, kiṃ na vaṭṭatīti yojanā. Yaṃ panāti mahābhūtaṃ pana. Aṅgalagganti aṅgesu laggaṃ, mahābhūtanti sambandho. Etthāti sede. Sujhāpitanti aṅgārasadisaṃ katvā suṭṭhu jhāpitaṃ.

Cattārīti pathavī chārikā gūthaṃ muttanti cattāri. Mahāvikaṭānīti mahantāni sappadaṭṭhakkhaṇasaṅkhāte vikārakāle kattabbāni osadhāni. Etthāti ‘‘asati kappiyakārake’’ti vacane. Kālodissaṃ nāmāti byādhodissa, puggalodissa, kālodissa, samayodissa, desodissa, vasodissa, bhesajjodissasaṅkhātesu sattasu odissesu kālodissaṃ nāmāti attho. Dasamaṃ.

Bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpada-atthayojanā

269. Acelakavaggassa paṭhame parivisati etthāti parivesananti dassento āha ‘‘parivesanaṭṭhāna’’nti. Paribbājakapabbajasaddā samānāti āha ‘‘paribbājakasamāpannoti pabbajjaṃ samāpanno’’ti. Titthena samaṃ pūratīti samatitthīkaṃ, nadīādīsu udakaṃ, samatitthikaṃ viyāti samatitthikaṃ, pattabhājanesu yāgubhattaṃ. Tesanti mātāpitūnaṃ dentassāti sambandho. ‘‘Dāpetī’’ti ettha dādhātuyā sampadānassa suvijānitattā taṃ adassetvā kāritakammameva dassento āha ‘‘anupasampannenā’’ti.

273. ‘‘Santike’’tiiminā ‘‘upanikkhipitvā’’ti ettha upasaddassa samīpatthaṃ dasseti. Tesanti titthiyānaṃ. Tatthāti bhājane. Itoti pattato. Idhāti mayhaṃ bhājane. Nanti khādanīyabhojanīyaṃ. Tassāti titthiyassāti. Paṭhamaṃ.

2. Uyyojanasikkhāpadaṃ

274. Dutiye paṭikkamanaasanasālasaddānaṃ pariyāyattā vuttaṃ ‘‘asanasālāyapī’’ti. Bhattassa vissajjanaṃ bhattavissaggoti kate bhattakiccanti āha ‘‘bhattakicca’’nti. Sambhūdhātussa papubbaapadhātvatthattā vuttaṃ ‘‘na pāpuṇī’’ti.

276.Vuttāvasesanti vuttehi mātugāmena saddhiṃ hasitukāmatādīhi avasesaṃ. Tasminti uyyojitabhikkhumhi. Atthatoti vijahantavijahitabhikkhūnaṃ avinābhāvasaṅkhātaatthato. Itarenāti uyyojakabhikkhunā. Tatthāti ‘‘dassanūpacāraṃ vā savanūpacāraṃ vā’’tivacane. Etthāti niddhāraṇasamudāyo, dassanūpacārasavanūpacāresūti attho. ‘‘Tathātiiminā dvādasahatthapamāṇaṃ atidisati. Tehīti kuṭṭādīhi. Tassāti dassanūpacārātikkamassa. ‘‘Vuttapakāramanācāra’’nti iminā ‘‘na añño koci paccayo’’ti ettha aññasaddassa apādānaṃ dasseti, ‘‘kāraṇa’’ntiiminā paccayasaddassatthaṃ.

277.Kalisaddassa pāpaparājayasaṅkhātesu dvīsu atthesu pāpasaṅkhāto kodhoti āha ‘‘kalīti kodho’’ti. ‘‘Āṇa’’ntiiminā sāsanasaddassatthaṃ dasseti. Vuttañhi ‘‘āṇā ca sāsanaṃ ñeyya’’nti. Kodhavasena vadatīti sambandho. Dassetvā vadatīti yojanā. Imassa ṭhānaṃ nisajjaṃ ālokitaṃ vilokitaṃ passatha bhoti yojanā. Imināpīti amanāpavacanaṃ vacanenāpīti. Dutiyaṃ.

3. Sabhojanasikkhāpadaṃ

279. Tatiye ‘‘sayaniyaghare’’ti vattabbe yakāralopaṃ katvā ‘‘sayanighare’’ti vuttanti āha ‘‘sayanighare’’ti. Yatoti ettha tosaddo paṭhamādīsu atthesu dissati. ‘‘Yatonidāna’’ntiādīsu (su. ni. 275) paṭhamatthe. ‘‘Antarāye asesato’’tiādīsu (dha. sa. aṭṭha. ganthārambhakathā 7) dutiyatthe . ‘‘Aniccato’’tiādīsu (paṭṭhā. 1.1.409) tatiyatthe. ‘‘Mātito pitito’’tiādīsu (dī. ni. 1.311) pañcamyatthe. ‘‘Yaṃ parato dānapaccayā’’tiādīsu (jā. 2.22.585) chaṭṭhyatthe. ‘‘Purato pacchato’’tiādīsu (pāci. 576) sattamyatthe. ‘‘Padamato’’tiādīsu kāraṇatthe dissati. Idhāpi kāraṇattheyevāti āha ‘‘yasmā’’ti. Yasmā kāraṇā ayyassa bhikkhā dinnā, tasmā gacchatha bhante tumheti attho. Yanti bhikkhaṃ. Voti tumhehi. Adhippāyoti purisassa ajjhāsayo. ‘‘Pariyuṭṭhito’’ti sāmaññato vuttepi atthapakaraṇādito rāgapariyuṭṭhitovādhippetoti āha ‘‘rāgapariyuṭṭhito’’ti, rāgena paribhavitvā uṭṭhitoti attho.

280.Sabhojananti ettha sakāro sahasaddakāriyo ca akārukārānaṃ asarūpattā akārato ukārassa lopo ca tīsu padesu pacchimānaṃ dvinnaṃ padānaṃ tulyatthanissitasamāso ca pubbapadena saha bhedanissitabāhiratthasamāso ca hoti, iti imamatthaṃ dassento āha ‘‘saha ubhohi janehī’’ti. Atha vā bhuñjitabbanti bhojanaṃ, saṃ vijjati bhojanaṃ asmiṃ kuleti sabhojananti dassento āha ‘‘atha vā’’tiādi. ti saccaṃ. Tenevāti teneva aññamaññaṃ bhuñjitabbattā. Assāti ‘‘sabhojane’’tipadassa. Ghareti ettha pubbo sayanisaddo lopoti āha ‘‘sayanighare’’ti. Iminā ‘‘datto’’tiādīsu viya pubbapadalopasamāsaṃ dasseti. Piṭṭhasaṅghāṭassāti ettha piṭṭhasaṅghāṭo nāma na aññassa yassa kassaci, atha kho sayanigharagabbhassevāti āha ‘‘tassa sayanigharagabbhassā’’ti. Yathā vā tathā vāti yena vā te na vā ākārena. Katassāti piṭṭhivaṃsaṃ āropetvā vā anāropetvā vā katassāti. Tatiyaṃ.

284. Catutthapañcamesu yathā ca sabhojanasikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ, evameva tānipīti yojanāti. Catutthapañcamāni.

6. Cārittasikkhāpadaṃ

294. Chaṭṭhe kasmā tehi ‘‘dethāvuso bhatta’’nti vuttaṃ, nanu bhikkhūnaṃ evaṃ vattuṃ na vaṭṭatīti āha ‘‘ettha taṃ kirā’’tiādi. Tasmāti yasmā abhihaṭaṃ ahosi, tasmā.

295. Idaṃ pana vacanaṃ āhāti sambandho. Pasādaññathattanti pasādassa aññenākārena bhāvo. Nanti khādanīyaṃ. ‘‘Gahetvā āgamaṃsū’’tiiminā ‘‘ussāriyitthā’’ti ettha ukārassa uggahatthatañca saradhātussa gatyatthatañca ajjataniñuṃvibhattiyā tthattañca dasseti, uggahetvā sāriṃsu agamaṃsūti attho.

298.Yatthāti yasmiṃ ṭhāne. Ṭhitassa bhikkhuno cittaṃ uppannanti yojanā. Tatoti cittuppannato. Yanti bhikkhuṃ. Pakativacanenāti uccāsaddamakatvā pavattena sabhāvavacanena. Antovihāreti vacanassa atisambādhattā ayuttabhāvaṃ maññamāno āha ‘‘api ca antoupacārasīmāyā’’ti.

302. Gāmassa antare ārāmo tiṭṭhatīti antarārāmo vihāro, taṃ gacchatīti dassento āha ‘‘antogāme’’tiādīti. Chaṭṭhaṃ.

7. Mahānāmasikkhāpadaṃ

303. Sattame ‘‘bhagavato’’tipadaṃ ‘‘cūḷapituputto’’tipade sambandho, ‘‘mahallakataro’’tipade apādānaṃ. Cūḷapituputtoti suddhodano, sakkodano, sukkodano, dhotodano, amitodanoti pañca janā bhātaro, amitā, pālitāti dve bhaginiyo. Tesu bhagavā ca nando ca jeṭṭhabhātubhūtassa suddhodanassa puttā, ānando kaniṭṭhabhātubhūtassa amitodanassa putto, mahānāmo ca anuruddho ca tatiyassa sukkodanassa puttā. Sakkodanadhotodanānaṃ puttā apākaṭā. Tissatthero amitāya nāma bhaginiyā putto, pālitāya puttadhītarā apākaṭā. Tasmā cūḷapituno sukkodanassa putto cūḷapituputtoti attho daṭṭhabbo. Dvīsu phalesūti heṭṭhimesu dvīsu phalesu. Ussannasaddo bahupariyāyoti āha ‘‘bahū’’ti. Vajatoti goṭṭhato. Tañhi gāvo gocaraṭṭhānato paṭikkamitvā nivāsatthāya vajanti gacchanti asminti vajoti vuccati.

306.Tasmiṃ samayeti tasmiṃ pavāraṇasamaye. ‘‘Ettakehī’’tipadassa nāmavasena vā parimāṇavasena vā duvidhassa atthassa adhippetattā vuttaṃ ‘‘nāmavasena parimāṇavasenā’’ti. Tesu nāmaṃ sandhāya etaṃ nāmaṃ etesaṃ bhesajjānanti ettakānīti vacanattho kātabbo, parimāṇaṃ sandhāya etaṃ parimāṇaṃ etesanti ettakānīti vacanattho kātabbo. ‘‘Aññaṃ bhesajja’’nti ettha aññasaddassa apādānaṃ nāmaṃ vā parimāṇaṃ vā bhaveyyāti āha ‘‘sabbinā pavārito’’tiādi.

310.Yeti dāyakā, pavāritā hontīti sambandhoti. Sattamaṃ.

8. Uyyuttasenāsikkhāpadaṃ

311. Aṭṭhame ‘‘abhimukha’’ntiiminā abhisaddassatthaṃ dasseti. ‘‘Uyyāto’’tipadassa uṭṭhahitvā yātoti dassento āha ‘‘nagarato niggato’’ti. ‘‘Katauyyoga’’nti iminā uṭṭhahitvā yuñjati gacchatīti uyyuttāti dasseti. Dhātūna, manekatthattā vuttaṃ ‘‘gāmato nikkhanta’’nti.

314. Dvādasa purisā imassa hatthinoti dvādasapuriso, āvudho hatthesu etesanti āvudhahatthā. Ninnanti ninnaṭṭhānaṃ, passato bhikkhunoti sambandhoti. Aṭṭhamaṃ.

9. Senāvāsasikkhāpadaṃ

319. Navame ‘‘tiṭṭhatu vā’’tiādinā vasanākāraṃ dasseti. Vāsaddo ‘‘caṅkamatu vā’’tiatthaṃ sampiṇḍeti. Kiñci iriyāpathanti catūsu iriyāpathesu kiñci iriyāpathaṃ. Yathā ruddhamāne sañcāro chijjati, evaṃ ruddhā saṃvutā hotīti yojanā. ‘‘Ruddho’’ti iminā ‘‘palibuddho’’ti ettha paripubbassa budhidhātussa adhippāyatthaṃ dassetīti. Navamaṃ.

10. Uyyodhikasikkhāpadaṃ

322. Dasame yujjhantīti saṃpaharanti. ‘‘Balassa aggaṃ etthā’’tiiminā bhinnādhikaraṇabāhiratthasamāsaṃ dasseti. ‘‘Jānantī’’tipadaṃ atthasampuṇṇatthāya pakkhittaṃ. Agganti koṭṭhāsaṃ. Balaṃ gaṇīyati etthāti balagganti vacanatthopi yujjati. Tenāha ‘‘balagaṇanaṭṭhāna’’nti. Idañhi vacanaṃ ambasecanagarusinanayena vuttaṃ. Kathaṃ? ‘‘Balagaṇanaṭṭhāna’’nti vadantena aṭṭhakathācariyena ‘‘balassa aggaṃ jānanti etthāti balagga’’nti vacanatthassa piṇḍattho ca ñāpīyati, ‘‘balaṃ gaṇīyati etthāti balagga’’nti vacanattho ca dassīyati. Viyūhīyate sampiṇḍīyate byūho, senāya byūho senābyūhoti atthaṃ dasseti ‘‘senāya viyūha’’ntiādinā. Aṇati bheravasaddaṃ karotīti aṇīkaṃ, muddhajaṇakāro, hatthīyeva aṇīkaṃ hatthāṇīkaṃ. Eseva nayo sesesupi. Yo hatthī pubbe vutto, tena hatthināti yojanāti. Dasamaṃ.

Acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpada-atthayojanā

326. Surāpānavaggassa paṭhame bhaddā vati etthāti bhaddavatikāti ca, bhaddā vati bhaddavati, sā ettha atthīti bhaddavatikāti ca atthaṃ dassento āha ‘‘so’’tiādi. Soti gāmo labhīti sambandho. Pathaṃ gacchantīti pathāvinoti kate addhikāyevāti āha ‘‘addhikā’’ti. Addhaṃ gacchantīti addhikā. ‘‘Pathikā’’tipi pāṭho, ayamevattho. ‘‘Tejasā teja’’ntipadāni sambandhāpekkhāni ca honti , padānaṃ samānattā sambandho ca samānoti maññituṃ sakkuṇeyyā ca honti, tasmā tesaṃ sambandhañca tassa asamānatañca dassetuṃ vuttaṃ ‘‘attano tejasā nāgassa teja’’nti. ‘‘Ānubhāvenā’’tiiminā pana tejasaddassa atthaṃ dasseti. Kapotassa pādo kapoto upacārena, tassa eso kāpoto, vaṇṇo. Kāpoto viya vaṇṇo assāti kāpotikāti dassento āha ‘‘kapotapādasamavaṇṇarattobhāsā’’ti. Pasannasaddassa pasādasaddhādayo nivattetuṃ ‘‘surāmaṇḍassetaṃ adhivacana’’nti vuttaṃ. Pañcābhiññassa satoti pañcābhiññassa samānassa sāgatassāti yojanā.

328. ‘‘Madhukapupphādīnaṃ rasena kato’’tiiminā pupphānaṃ rasena kato āsavo pupphāsavoti vacanatthaṃ dasseti. Esa nayo ‘‘phalāsavo’’tiādīsupi. Surāmerayānaṃ visesaṃ dassetuṃ vuttaṃ ‘‘surā nāmā’’tiādi. Piṭṭhakiṇṇapakkhittāti piṭṭhena ca kiṇṇena ca pakkhittā katā vāruṇīti sambandho. Kiṇṇāti ca surāya bījaṃ. Tañhi kiranti nānāsambhārāni missībhavanti etthāti kiṇṇāti vuccati. Tassāyeva maṇḍeti yojanā. Suranāmakena ekena vanacarakena katāti surā. Madaṃ janetīti merayaṃ.

329.Loṇasovīrakanti evaṃnāmakaṃ pānaṃ. Suttantipi evameva. Tasminti sūpasaṃpāke. Telaṃ pana pacantīti sambandho. Natthi tikhiṇaṃ majjaṃ etthāti atikhiṇamajjaṃ, atikhiṇamajje tasmiṃyeva teleti attho. Yaṃ panāti telaṃ pana. Tikhiṇaṃ majjaṃ imassa telassāti tikhiṇamajjaṃ. Yatthāti tele. Ariṭṭhoti evaṃnāmakaṃ bhesajjaṃ. Tanti ariṭṭhaṃ, ‘‘sandhāyā’’tipade avuttakammaṃ. Etanti ‘‘amajjaṃ ariṭṭha’’ntivacanaṃ, ‘‘vutta’’ntipade vuttakammanti. Paṭhamaṃ.

2. Aṅgulipatodakasikkhāpadaṃ

330. Dutiye aṅgulīhi patujjanaṃ aṅgulipatodo, soyeva aṅgulipatodakoti dassento āha ‘‘aṅgulīhī’’tiādi. Uttantoti avatapanto. Avatapantoti ca atthato kilamantoyevāti āha ‘‘kilamanto’’ti. Kilamanto hutvāti yojanā. Assāsagahaṇena passāsopi gahetabboti āha ‘‘assāsapassāsasañcāro’’ti. Tampīti bhikkhunimpīti. Dutiyaṃ.

3. Hasadhammasikkhāpadaṃ

335. Tatiye pakārena karīyati ṭhapīyatīti pakataṃ paññattanti dassento āha ‘‘yaṃ bhagavatā’’tiādi. Yanti sikkhāpadaṃ.

336. Hasasaṅkhāto dhammo sabhāvo hasadhammoti vutte atthato kīḷikāyevāti āha ‘‘kīḷikā vuccatī’’ti.

337.Gopphakānanti caraṇagaṇṭhikānaṃ. Te hi pāde pādaṃ ṭhapanakāle aññamaññūpari ṭhapanato gopīyantīti gopphā, te eva gopphakāti vuccanti. Pādassa hi upari pādaṃ ṭhapanakāle ekassa upari eko na ṭhapetabbo. Tenāha bhagavā ‘‘pāde pādaṃ accādhāyā’’ti (dī. ni. 2.196; ma. ni. 1.423; a. ni. 3.16). Oṭṭhajo dutiyo. Orohantassa bhikkhunoti sambandho.

338.Phiyārittādīhīti ādisaddena laṅkārādayo saṅgaṇhāti. Keci vadantīti sambandho. Patanuppatanavāresūti patanavāra uppatanavāresu. Tatthāti tassaṃ khittakathalāyaṃ. ti saccaṃ , yasmā vā. Ṭhapetvā kīḷantassāti sambandho. Likhituṃ vaṭṭati kīḷādhippāyassa virahitattāti adhippāyo. Kīḷādhippāyena atthajotakaṃ akkharaṃ likhantassāpi āpattiyevāti vadanti. Etthāti imasmiṃ sikkhāpadeti. Tatiyaṃ.

4. Anādariyasikkhāpadaṃ

342. Catutthe dhammo nāma tantiyevāti āha ‘‘tantī’’ti. Paveṇīti tasseva vevacanaṃ. ‘‘Taṃ vā na sikkhitukāmo’’ti ettha taṃsaddassa atthamāvikātuṃ vuttaṃ ‘‘yena paññattenā’’ti. Vinaye apaññattaṃ sandhāya vuttaṃ ‘‘apaññattenā’’ti āha ‘‘sutte vā abhidhamme vā āgatenā’’ti.

344.Paveṇiyāti upāliādikāya ācariyaparamparasaṅkhātāya tantiyā. Kurundiyaṃ vuttanti sambandho. Mahāpaccariyaṃ vuttanti sambandho. Taṃ sabbanti kurundivādamahāpaccarivādasaṅkhātaṃ sabbaṃ taṃ vacanaṃ. Paveṇiyā āgateti paveṇiyā āgatasaṅkhāte mahāaṭṭhakathāvādeti. Catutthaṃ.

345. Pañcame manussaviggaheti manussaviggahapārājiketi. Pañcamaṃ.

6. Jotisikkhāpadaṃ

350. Chaṭṭhe janapadassa nāmattā bahuvacanavasena ‘‘bhaggesū’’ti pāḷiyaṃ vuttaṃ. Susumārasaṇṭhāno pabbatasaṅkhāto giri etthāti susumāragiri, etassa vā māpitakāle susumāro girati saddaṃ niggirati etthāti susumāragirīti atthamanapekkhitvā vuttaṃ ‘‘nagarassa nāma’’nti. Taṃ panāti vanaṃ pana. ‘‘Migāna’’ntiādinā migānaṃ abhayo dīyati etthāti migadāyoti atthaṃ dasseti.

352. ‘‘Jotike’’tipadassa jotissa aggissa karaṇaṃ jotikanti dassetuṃ vuttaṃ ‘‘jotikaraṇe’’ti.

354. ‘‘Samādahitukāmatāyā’’tipadaṃ ‘‘araṇisaṇṭhāpanato’’tipade hetu. Jālāti sikhā. Sā hi jalati dibbatīti jālāti vuccati.

Patilātaṃ ukkhipatīti ettha ‘‘patitālāta’’nti vattabbe takāralopaṃ katvā sandhivasena patilātanti vuttanti āha ‘‘alātaṃ patitaṃ ukkhipatī’’ti. Alātanti ummukkaṃ. Tañhi ādittaṃ hutvā atiuṇhattā na lātabbaṃ na gaṇhitabbanti alātanti vuccati. Avijjhātanti jhāyanato ḍayhanato avigataṃ alātanti sambandho. Jhāyanaṃ ḍayhanaṃ jhātaṃ, vigataṃ jhātaṃ imassālātassāti vijjhātaṃ.

356.Padīpādīnīti padīpajotikādīni. Tatthāti tāsu duṭṭhavāḷamigaamanussasaṅkhātāsu āpadāsu nimittabhūtāsu. Nimittatthe cetaṃ bhummavacananti. Chaṭṭhaṃ.

7. Nahānasikkhāpadaṃ

366. Sattame pāraṃ gacchanto na kevalaṃ saudakāya nadiyā eva nhāyituṃ vaṭṭati, sukkhāya nadiyāpi vaṭṭatīti dassento āha ‘‘sukkhāyā’’tiādi. Ukkiritvāti viyūhitvā. Āvāṭāyeva khuddakaṭṭhena āvāṭakā, tesūti. Sattamaṃ.

8. Dubbaṇṇakaraṇasikkhāpadaṃ

368. Aṭṭhame alabhīti labhoti vacanatthe apaccayaṃ katvā ṇapaccayassa svatthabhāvaṃ dassetuṃ vuttaṃ ‘‘labhoyeva lābho’’ti. Apaccayamakatvā pakatiyā ṇapaccayopi yuttoyevāti daṭṭhabbaṃ. Saddantaropi atthantarābhāvā samāso hotīti āha ‘‘navacīvaralābhenāti vattabbe’’ti. Anunāsikalopanti ‘‘nava’’nti ettha niggahītassa vināsaṃ. Niggahītañhi nāsaṃ anugatattā ‘‘anunāsika’’nti vuccati, tassa adassana, makatvāti attho. Majjhe ṭhitapadadvayeti ‘‘nava’’nti ca ‘‘cīvaralābhenā’’ti ca dvinnaṃ padānamantare ‘‘ṭhite panā’’ti ca ‘‘bhikkhunā’’ti ca padadvaye. Niddhāraṇe cetaṃ bhummavacanaṃ. Nipātoti nipātamattaṃ. Alabhīti labhoti vacanatthassa abhidheyyatthaṃ dassetuṃ ‘‘bhikkhunā’’ti vuttanti āha ‘‘bhikkhunā’’tiādi. Padabhājane pana vuttanti sambandho. Yanti yaṃ cīvaraṃ. ‘‘Cīvara’’nti ettha cīvarasarūpaṃ dassento āha ‘‘yaṃ nivāsetuṃ vā’’tiādi. Cammakāranīlanti cammakārānaṃ tiphale pakkhittassa ayagūthassa nīlaṃ. Mahāpaccariyaṃ vuttanti sambandho. Dubbaṇṇo karīyati anenāti dubbaṇṇakaraṇaṃ, kappabindunti āha ‘‘kappabinduṃ sandhāyā’’ti. Ādiyantena bhikkhunā ādātabbanti sambandho. Koṇesūti antesu. Vāsaddo aniyamavikappattho. Akkhimaṇḍalamattaṃ vāti akkhimaṇḍalassa pamāṇaṃ vā kappabindūti sambandho. Paṭṭe vāti anuvātapaṭṭe vā. Gaṇṭhiyaṃ vāti gaṇṭhikapaṭṭe vā. Pāḷikappoti dve vā tisso vā tato adhikā vā binduāvalī katvā kato kappo. Kaṇṇikakappoti kaṇṇikaṃ viya bindugocchakaṃ katvā kato kappo. Ādisaddena agghiyakappādayo saṅgaṇhāti. Sabbatthāti sabbāsu aṭṭhakathāsu. Ekopi bindu vaṭṭoyeva vaṭṭatīti āha ‘‘ekaṃ vaṭṭabindu’’nti.

371.Aggaḷādīnīti ādisaddena anuvātaparibhaṇḍe saṅgaṇhātīti. Aṭṭhamaṃ.

9. Vikappanasikkhāpadaṃ

374. Navame tassāti ettha tasaddassa visayo cīvarasāmikoyevāti āha ‘‘cīvarasāmikassā’’ti. Dutiyassa tasaddassa visayo vinayadharoyevāti āha ‘‘yenā’’tiādi. ‘‘Avissāsanto’’tipadassa kiriyāvisesanabhāvaṃ dassetuṃ vuttaṃ ‘‘avissāsenā’’ti. Tenāti vinayadharenāti. Navamaṃ.

10. Cīvarāpanidhānasikkhāpadaṃ

377. Dasame ‘‘apanetvā’’tiiminā apaityūpasaggassa atthaṃ dasseti. Nidhentīti nigūhitvā ṭhapenti. Hasādhippāyoti hasaṃ, hasanatthāya vā adhippāyo. Parikkhārassa sarūpaṃ dassetuṃ vuttaṃ ‘‘pattatthavikādi’’nti. Pattassa pāḷiyamāgatattā pattassa thavikāti atthoyeva gahetabbo, na patto ca thavikā cāti. ‘‘Samaṇena nāmā’’tipadaṃ ‘‘bhavitu’’ntipade bhāvakattāti. Dasamaṃ.

Surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccapāṇasikkhāpada-atthayojanā

382. Sappāṇakavaggassa paṭhame usuṃ asati khipati anenāti issāsoti kate dhanuyeva mukhyato issāso nāma, dhanuggahā- cariyo pana upacārena. Usuṃ asati khipatīti issāsoti kate dhanuggahācariyo issāso nāma, idha pana upacārattho vā kattuttho vā gahetabboti āha ‘‘dhanuggahācariyo hotī’’ti. Pabbajitakāle issāsassa ayuttattā vuttaṃ ‘‘gihikāle’’ti. Voropitāti ettha vi ava pubbassa ruhadhātussa adhippāyatthaṃ dassetuṃ vuttaṃ ‘‘viyojitā’’ti.

Yasmā gacchatīti sambandho. Etanti ‘‘jīvitā voropitā’’tivacanaṃ. Kasmā vohāramattameva hoti, nanu yato kutoci yasmiṃ kismiṃci viyojite dve vatthūni viya visuṃ tiṭṭhanti pāṇato jīvite viyojite pāṇajīvitāpīti āha ‘‘na hetthā’’tiādi. ti saccaṃ. Etthāti ‘‘jīvitā voropitā’’tivacane dassetunti sambandho. Kiñci jīvitaṃ nāmāti yojanā. Ayaṃ panettha atthasambandho – sīsālaṅkāre sīsato viyojite sīsaṃ alaṅkārato visuṃ tiṭṭhati yathā, evaṃ jīvite pāṇato viyojite jīvitaṃ pāṇato visuṃ na tiṭṭhati nāmāti. Aññadatthūti ekaṃsena. ‘‘Pāṇa’’nti sāmaññato vuttopi manussapāṇassa pārājikaṭṭhāne gahitattā idha pārisesañāyena tiracchānapāṇova gahetabboti āha ‘‘tiracchānagatoyeva pāṇo’’ti. Tanti pāṇaṃ. Mahante pana pāṇeti sambandho.

385. Sodhento apanetīti yojanā. Maṅguloti manussarattapo eko kimiviseso. So hi rattapivanatthāya maṅgati ito cito ca imaṃ cimañca ṭhānaṃ gacchatīti ‘‘maṅgulo’’ti vuccati. Padakkharānañhi aviparitatthaṃ, sotūnañca sajjhāyopadesalabhanatthaṃ katthaci ṭhāne vacanattho vuttoti daṭṭhabbaṃ. Tassa bījameva khuddakaṭṭhena maṅgulabījakaṃ, tasmiṃ. Tanti maṅgulabījakaṃ. Bhindanto hutvāti yojanāti. Paṭhamaṃ.

2. Sappāṇakasikkhāpadaṃ

387. Dutiye saha pāṇehīti sappāṇakaṃ udakanti dassento āha ‘‘ye pāṇakā’’tiādi. ti saccaṃ. Pattapūrampi udakanti sambandho . Tādisenāti sappāṇakena. Dhovatopi pācittiyanti yojanā. Udakasoṇḍinti silāmayaṃ udakasoṇḍiṃ. Pokkharaṇinti silāmayaṃ pokkharaṇiṃ. Uṭṭhāpayatopi pācittiyanti sambandho. Tatoti soṇḍipokkharaṇīhi. Udakassāti udakena, pūre ghaṭe āsiñcitvāti sambandho. Tatthāti udake. Udaketi udakasaṇṭhānakapadese āsiñcitaudake. Patissatīti soṇḍipokkharaṇīhi gahitaudakaṃ patissatīti. Dutiyaṃ.

3. Ukkoṭanasikkhāpadaṃ

392. Tatiye ‘‘uccālentī’’tiiminā ukkoṭentīti ettha upubbassa kuṭadhātussa uccālanatthaṃ dasseti dhātūna, manekatthattā. Yaṃ yaṃ patiṭṭhitaṃ yathāpatiṭṭhitaṃ, tassa bhāvo yathāpatiṭṭhitabhāvo, tena.

393.Yo dhammoti yo samathadhammo. Dhammenāti ettha enasaddena ‘‘yathādhamma’’nti ettha aṃitikāriyassa kāriṃ dasseti. Iminā ‘‘yathādhamma’’nti padassa ‘‘nihatādhikaraṇa’’nti ettha nihatasaddena sambandhitabbabhāvaṃ dasseti. ‘‘Satthārā’’tipadaṃ ‘‘vuttaṃ’’ itipade kattā. Natthi hataṃ hananaṃ imassāti nihatanti vutte atthato vūpasamanamevāti āha ‘‘vūpasamita’’nti.

395. Yaṃ vā taṃ vā kammaṃ dhammakammaṃ nāma na hoti, atha kho adhikaraṇavūpasamakammameva dhammakammaṃ nāmāti dassento āha ‘‘yena kammenā’’tiādi. Ayampīti ayampi bhikkhu. Sesapadānipīti ‘‘dhammakamme vematiko’’tiādīni sesapadānipi. Etthāti imasmiṃ sikkhāpade. Vitthāro pana vuttoti sambandho. Tatthevāti parivāre eva. Idhāti imasmiṃ sikkhāpade, vibhaṅge vāti. Tatiyaṃ.

4. Duṭṭhullasikkhāpadaṃ

399. Catutthe atthuddhāravasena dassitāni duṭṭhullasaddatthabhāvena sadisattāti adhippāyo. ‘‘Dhura’’nti ettha lakkhaṇavantattā bhummatthe upayogavacananti āha ‘‘dhure’’ti. Dhure nikkhittamatte satīti yojanā.

Evaṃdhuraṃ nikkhipitvāti ‘‘aññassa nārocessāmī’’ti evaṃ dhuraṃ nikkhipitvā. Aññassāti vatthu, puggalato aññassa dutiyassa. Sopīti dutiyopi. Aññassāti tatiyassa. Yāva koṭi na chijjati, tāva āpajjatiyevāti yojanā. Tassevāti āpattiṃ āpannapuggalassa. Vatthupuggaloyevāti āpattiṃ āpannapuggaloyeva. Ayanti paṭhamabhikkhu. Aññassāti dutiyassa. Soti dutiyo ārocetīti sambandho. Yenāti paṭhamabhikkhunā. Assāti dutiyassa. Tassevāti paṭhamabhikkhusseva. Vatthupuggalaṃ upanidhāya ‘‘tatiyena puggalena dutiyassā’’ti vuttaṃ.

400.Pañcāpattikkhandheti thullaccayādike pañca āpattikkhandhe. Ajjhācāro nāmāti adhibhavitvā vītikkamitvā ācaritabbattā ajjhācāro nāmāti. Catutthaṃ.

5. Ūnavīsativassasikkhāpadaṃ

402. Pañcame aṅguliyoti karasākhāyo. Tā hi aṅganti hatthato pañcadhā bhijjitvā uggacchantīti aṅguliyoti vuccanti. Likhantassa upālissāti sambandho. Tenāti bahucintetabbakāraṇena. Assāti upālissa. Uroti hadayaṃ. Tañhi usati cittatāpo dahati etthāti uroti vuccati. Rūpasuttanti heraññikānaṃ rūpasuttaṃ, yathā hatthācariyānaṃ hatthisuttanti. Akkhīnīti cakkhūni. Tāni hi akkhanti visayesu byāpībhavanti, rūpaṃ vā passati imehīti akkhīnīti vuccanti. Makasena sūcimukhānaṃ gahitattā ḍaṃsena piṅgalamakkhikāyova gahetabbāti āha ‘‘ḍaṃsāti piṅgalamakkhikāyo’’ti. Piṅgalamakkhikāyo hi ḍaṃsanaṭṭhena khādanaṭṭhena ḍaṃsāti vuccanti. Dukkaro khamo etāsanti dukkhāti dassento āha ‘‘dukkhamāna’’nti. Vedanānanti sambandho. Asātassa kāraṇaṃ dassetuṃ vuttaṃ ‘‘amadhurāna’’nti. Iminā amadhurattā na sāditabbāti asātāti atthaṃ dasseti. Pāṇasaddajīvitasaddānaṃ pariyāyabhāvaṃ dassetuṃ vuttaṃ ‘‘jīvitaharāna’’nti. Pāṇaṃ haranti apanentīti pāṇaharā, tāsaṃ vedanānanti sambandho.

404. Vijāyanakālato paṭṭhāya paripuṇṇavīsativasso na gahetabbo, gabbhagahaṇakālato pana paṭṭhāyāti dassento āha ‘‘paṭisandhiggahaṇato paṭṭhāyā’’ti. Gabbhe sayitakālena saddhiṃ vīsatimaṃ vassaṃ paripuṇṇamassāti gabbhavīso puggalo. ti saccaṃ. Yathāhāti yenākārena saṅkhyaṃ gacchati, tenākārena bhagavā āhāti yojanā. Atha vā yathā kiṃ vacanaṃ bhagavā āhāti yojanā.

Gabbhavīso hutvā upasampannoti sambandho. Amhīti asmi. Nusaddo parivitakkatthe nipāto. Yanti yādisaṃ paṭhamaṃ cittanti sambandho. Iminā paṭisandhicittaṃ dasseti. ‘‘Paṭhamaṃ viññāṇa’’nti tasseva vevacanaṃ. Tanti paṭhamaṃ cittaṃ paṭhamaṃ viññāṇaṃ. Assāti sattassa. Sāva jātīti sā eva paṭisandhi, gabbho nāma hotīti sambandho.

Tatthāti pāḷiyaṃ, vinicchayo evaṃ veditabboti yojanā. Yoti puggalo. Mahāpavāraṇāyāti assayujapuṇṇamiyaṃ. Sā hi pūjitapavāraṇattā mahāpavāraṇāti vuccati. Tatoti pavāraṇāya jātakālato. Tanti mahāpavāraṇaṃ. Pāṭipade cāti ettha casaddo aniyamavikappattho, pavāraṇadivasapāṭipadadivasesu aññatarasmiṃ divase upasampādetabboti attho. Hāyanavaḍḍhananti kucchimhi vasitamāsesu adhikesu hāyanañca ūnesu vaḍḍhunañca veditabbaṃ.

Porāṇakattherā pana upasampādentīti sambandho. Ekūnavīsativassanti anantare vuttaṃ ekūnavīsativassaṃ. Nikkhamanīyoti sāvaṇamāso. So hi antovīthito bāhiravīthiṃ nikkhamati sūriyo asminti ‘‘nikkhamanīyo’’ti vuccati. Pāṭipadadivaseti pacchimikāya vassūpagamanadivase. Taṃ upasampādanaṃ. Kasmāti pucchā. Ettha ṭhatvā parihāro vuccate mayāti yojanā. Vīsatiyā vassesūti upasampannapuggalassa vīsatiyā vassesu. Tiṃsarattidivassa ekamāsattā ‘‘cattāro māsā parihāyantī’’ti vuttaṃ. Ukkaḍḍhantīti ekassa adhikamāsassa nāsanatthāya vassaṃ upari kaḍḍhanti. Tatoti chamāsato apanetvāti sambandho. Etthāti ‘‘ekūnavīsativassa’’ntiādivacane. Pana-saddo hisaddattho, saccanti attho. Yoti puggalo. Tasmāti yasmā gabbhamāsānampi gaṇanūpagattā gahetvā upasampādenti, tasmā cha māse vasitvāti sambandho. Aṭṭha māse vasitvā jātopi na jīvatīti suttantaaṭṭhakathāsu (dī. ni. aṭṭha. 2.24-25; ma. ni. aṭṭha. 3.205) vuttaṃ.

406.Dasavassaccayenāti upasampadato dasavassātikkamena. Upasampādetīti upajjhāyo vā kammavācācariyo vā hutvā upasampādeti. Tanti upajjhācariyabhūtaṃ anupasampannapuggalaṃ. Kammavācācariyo hutvā upasampādento taṃ muñcitvā sace aññopi kammavācācariyo atthi, sūpasampanno. Sova sace kammavācaṃ sāveti, nupasampanno. Ñatvā pana puna anupasampādente saggantarāyopi maggantarāyopi hotiyevāti daṭṭhabbanti. Pañcamaṃ.

6. Theyyasatthasikkhāpadaṃ

407. Chaṭṭhe ‘‘paṭiyāloka’’nti ettha ālokasaddena sūriyo vutto upacārena. Sūriyo hi puratthimadisato uggantvā pacchimadisaṃ gato, tasmā sūriyasaṅkhātassa ālokassa paṭimukhaṃ ‘‘paṭiyāloka’’nti vutte pacchimadisāyeva gahetabbāti āha ‘‘pacchimaṃ disanti attho’’ti. Kammikāti kamme yuttā payuttā.

409.Rājānanti ettha rañño santakaṃ ‘‘rājā’’ti vuccati upacārena, atha vā rañño eso ‘‘rājā’’ti katvā rañño santakaṃ ‘‘rājā’’ti vuccati. Theyyanti thenetvā ‘‘sakkacca’’ntiādīsu (pāci. 606) viya niggahītāgamo hoti. Rājānaṃ, rañño santakaṃ vā theyyaṃ thenetvā gacchantīti attho. Iti imamatthaṃ dassento āha ‘‘rājānaṃ vā thenetvā’’tiādi.

411. Catūsu visaṅketesu dvīhi anāpatti, dvīhi āpattiyevāti. Chaṭṭhaṃ.

7. Saṃvidhānasikkhāpadaṃ

412. Sattame ‘‘padhūpento’’ti ettha papubba dhūpadhātu paribhāsanatthe vattatīti āha ‘‘paribhāsanto’’ti. Tvaṃ samaṇopi mātugāmena saddhiṃ gacchasi, tuyheveso doso, netassa purisassāti attānaṃyeva paribhāsantoti attho. ‘‘Nikkhāmesī’’tiiminā ‘‘nippātesī’’tiettha nipubba patadhātu gatyatthoti dassetīti. Sattamaṃ.

8. Ariṭṭhasikkhāpadaṃ

417. Aṭṭhame gandheti gijjhe. Te hi gidhanti kuṇapaṃ abhikaṅkhantīti ‘‘gandhā’’ti vuccanti . Gaddhetipi pāṭho, sopi yujjati yathā ‘‘yuganandho, yuganaddho’’ti ca ‘‘paṭibandho paṭibaddho’’ti ca. Bādhayiṃsūti haniṃsu. Assāti ariṭṭhassa.

Taddhitena vuttassa atthassa dassetumāha ‘‘te’’tiādi. Teti antarāyikā. Tatthāti pañcavidhesu antarāyikesu. ‘‘Tathā’’tipadena ‘‘kammantarāyikaṃ nāmā’’ti padaṃ atidisati. Taṃ panāti bhikkhunidūsakakammaṃ pana. Mokkhassevāti magganibbānasseva. Maggo hi kilesehi muccatīti atthena mokkho nāma. Jhānampettha saṅgahitaṃ nīvaraṇehi vimuccanattā. Nibbānaṃ vimuccīti atthena mokkho nāma. Phalampettha saṅgahitaṃ vimuccitattā. Niyatamicchādiṭṭhidhammāti niyatabhāvaṃ pattā, niyatavasena vā pavattā micchādiṭṭhisaṅkhātā dhammā. Te pana natthikaahetuka akiriyavasena tividhā. Paṇḍakādigahaṇassa nidassanamattattā ‘paṭisandhidhammā’’tipadena ahetukadvihetukapaṭisandhidhammā gahetabbā sabbesampi vipākantarāyikabhāvato. Tepi mokkhasseva antarāyaṃ karonti, na saggassa. Te panāti ariyūpavādā pana. Tāvadeva upavādantarāyikā nāmāti yojanā. Tāpīti sañcicca āpannā āpattiyopi. Pārājikāpattiṃ sandhāya vuttaṃ ‘‘bhikkhubhāvaṃ vā paṭijānātī’’ti. Saṅghādisesāpattiṃ sandhāya vuttaṃ ‘‘na vuṭṭhāti vā’’ti. Lahukāpattiṃ sandhāya vuttaṃ ‘‘na deseti vā’’ti.

Tatrāti pañcavidhesu antarāyikesu. Ayaṃ bhikkhūti ariṭṭho gandhabādhipubbo bhikkhu. Sesantarāyiketi āṇāvītikkamantarāyikato sese catubbidhe antarāyike. Ime āgārikāti agāre vasanasīlā ime manussā. Bhikkhūpi passanti phusanti paribhuñjantīti sambandho. Kasmā na vaṭṭanti, vaṭṭantiyevāti adhippāyo. Rasena rasaṃ saṃsanditvāti upādiṇṇakarasena anupādiṇṇakarasaṃ, anupādiṇṇakarasena vā upādiṇṇakarasaṃ samānetvā. Yoniso paccavekkhaṇassa abhāvato saṃvijjati chandarāgo etthāti sacchandarāgo, soyeva paribhogo sacchandarāgaparibhogo, taṃ. Ekaṃ katvāti samānaṃ katvā. Ghaṭento viya pāpakaṃ diṭṭhigataṃ uppādetvāti yojanā. Kiṃsaddo garahattho, kasmā bhagavatā paṭhamapārājikaṃ paññattaṃ, na paññāpetabbanti attho. Mahāsamuddaṃ bandhanto yathā akattabbaṃ karoti, tathā paṭhamapārājikaṃ paññapento bhagavā apaññattaṃ paññapetīti adhippāyo. Etthāti paṭhamapārājike. Āsanti bhabbāsaṃ. Āṇācakketi āṇāsaṅkhāte cakke.

Aṭṭhiyeva aṭṭhikaṃ kucchitatthena, kucchitatthe hi ko. Aṭṭhikameva khalo nīcaṭṭhena lāmakaṭṭhenāti aṭṭhikaṅkhalo niggahītāgamaṃ katvā. Tena upamā sadisāti aṭṭhikaṅkhalūpamā. ‘‘Aṭṭhī’’ti ca ‘‘kaṅkhala’’nti ca padaṃ gahetvā vaṇṇenti ācariyā (sārattha. ṭī. pācittiya 3.417; vi. vi. ṭī. pācittiya 2.417; ma. ni. aṭṭha. 2.42; ma. ni. ṭī. 3.42). Aṅgārakāsūpamāti aṅgārarāsisadisā, aṅgārehi vā paripuṇṇā āvāṭasadisā. Asisūnūpamāti ettha asīti khaggo. So hi asate khipate anenāti ‘‘asī’’ti vuccati. Sūnāti adhikoṭṭanaṃ. Tañhi sunati sañcuṇṇabhāvaṃ gacchati etthāti ‘‘sūnā’’ti vuccati. Asinā sūnāti asisūnā, tāya upamā sadisāti asisūnūpamā. Sattisūlūpamāti sattiyā ca sūlena ca sadisā. Etthāti imissaṃ aṭṭhakathāyaṃ. Majjhimaṭṭhakathāyaṃ alagaddūpamasutte (ma. ni. aṭṭha. 1.234 ādayo) gahetabbo. Evaṃsaddakhosaddānamantare viyasaddassa byādesabhāvaṃ dassetuṃ vuttaṃ ‘‘evaṃ viya kho’’ti. Aṭṭhamaṃ.

9. Ukkhittasambhogasikkhāpadaṃ

424. Navame anudhammassa sarūpaṃ dassetuṃ vuttaṃ ‘‘anulomavattaṃ disvā katā osāraṇā’’ti. Iminā anulomavattaṃ disvā kato osāraṇasaṅkhāto dhammo anudhammoti dasseti. Osāraṇāti pavesanā. Tenevāti ukkhittakassa akaṭānudhammattā eva. Assāti ‘‘akaṭānudhammenā’’ti padassa.

Dadato vā gaṇhato vāti vāsaddo aniyamavikappatthoti. Navamaṃ.

10. Kaṇṭakasikkhāpadaṃ

428. Dasame ariṭṭhassa uppannaṃ viya etassāpi uppannanti yojanā. Ummajjantassāti manasikarontassa. Saṃvāsassa nāsanā saṃvāsanāsanā. Liṅgassa nāsanā liṅganāsanā. Daṇḍakammena nāsanā daṇḍakammanāsanā. Tatthāti tividhāsu nāsanāsu. Dūsako…pe… nāsethāti ettha ayaṃ nāsanā liṅganāsanā nāmāti yojanā. Ayanti daṇḍakammanāsanā. Idhāti imasmiṃ sikkhāpade, ‘‘nāsetū’’ti pade vā. Tatthāti purimavacanāpekkhaṃ, ‘‘evañca pana bhikkhave’’ti ādivacaneti attho. Pireti āmantanapadaṃ parasaddena samānatthanti āha ‘‘parā’’ti. ‘‘Amhākaṃ anajjhattikabhūta’’iti vā ‘‘amhākaṃ paccanīkabhūta’’ iti vā attho daṭṭhabbo. ‘‘Amāmaka’’itipadena ‘‘para’’itipadassa adhippāyatthaṃ dasseti. Amhe namamāyaka, amhehi vā namamāyitabba iti attho. ‘‘Amhāmaka’’itipi hakārayutto pāṭho. Amhehi āmakaiti attho. Yatthāti yasmiṃ ṭhāne. Teti upayogatthe sāmivacanaṃ, tanti attho. Tava rūpasadde vāti sambandho. Na passāmāti na passāma, na suṇāma.

429.Tenāti sāmaṇerena. ‘‘Kārāpeyyā’’ti pade kāritakammanti. Dasamaṃ.

Sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpada-atthayojanā

434. Sahadhammikavaggassa paṭhame yanti yaṃ paññattaṃ. ‘‘Sikkhamānenā’’ti ettha mānapaccayassa anāgatatthabhāvaṃ dassetuṃ vuttaṃ ‘‘sikkhitukāmenā’’ti. ‘‘Sikkhamānenā’’tipadaṃ ‘‘bhikkhunā’’tipade eva na kevalaṃ kārakavisesanaṃ hoti, atha kho ‘‘aññātabba’’ntiādipadesupi kiriyāvisesanaṃ hotīti dassento āha ‘‘hutvā’’ti. Padatthatoti padato ca atthato ca, padānaṃ atthato vāti. Paṭhamaṃ.

2. Vilekhanasikkhāpadaṃ

438. Dutiye vinaye paṭisaṃyuttā kathā vinayakathāti dassento āha ‘‘vinayakathā nāmā’’tiādi. Tanti vinayakathaṃ. Padabhājanena vaṇṇanā vinayassa vaṇṇo nāmāti yojanā. Tanti vinayassa vaṇṇaṃ. Pariyāpuṇanaṃ pariyatti, vinayassa pariyatti vinayapariyatti, vinayapariyattisaṅkhātaṃ mūlamassa vaṇṇassāti vinayapariyattimūlako, taṃ. Vinayadharo labhatīti sambandho. ti vitthāro. Te sabbe bhagavā bhāsatīti sambandho. ti saccaṃ.

Assāti vinayadharassa. Idhāti imasmiṃ sāsane. Alajjitātiādīsu karaṇatthe paccattavacanaṃ. Alajjitāyāti hi attho. Tena vuttaṃ ‘‘kathaṃ alajjitāyā’’tiādi. ti saccaṃ . ‘‘Sañciccā’’ti padaṃ tīsu vākyesu yojetabbaṃ. Sañcicca āpattiṃ āpajjati, sañcicca āpattiṃ parigūhati, sañcicca agatigamanañca gacchatīti attho. Mandoti bālo. Momūhoti atisammūḷho. Virādhetīti virajjhāpeti. Kukkucce uppanneti ‘‘kappati nu kho, no’’ti vinayakukkucce uppanne. Ayaṃ panāti ayaṃ puggalo pana vītikkamatiyevāti sambandho. Acchamaṃsena sūkaramaṃsassa vaṇṇasaṇṭhānena sadisattā, dīpimaṃsena ca migamaṃsassa sadisattā vuttaṃ ‘‘acchamaṃsaṃ sūkaramaṃsa’’ntiādi.

Āpattiṃca satisammosāyāti ettha casaddo avuttavākyasampiṇḍanattho, kattabbañca na hi karotīti attho. Evantiādi nigamanaṃ.

Evaṃ avinayadharassa dosaṃ dassetvā vinayadharassa guṇaṃ dassento āha ‘‘vinayadharo panā’’tiādi. Soti vinayadharo. ti vitthāro. Parūpavādanti paresaṃ upavādaṃ. Suddhanteti suddhassa koṭṭhāse. Tatoti patiṭṭhānato paranti sambandho. Assāti vinayadharassa. Evantiādi nigamanaṃ. Assāti vinayadharassa. Kukkuccapakatānanti kukkuccena abhibhūtānaṃ. Soti vinayadharo. Tehīti kukkuccapakatehi. Saṅghamajjhe kathentassa avinayadharassāti yojanā. Tanti bhayaṃ sārajjaṃ.

Paṭipakkhaṃ, paṭiviruddhaṃ vā atthayanti icchantīti paccatthīkā, ṇyasaddo bahulaṃ kattābhidhāyako, attano paccatthikā attapaccatthikā. Tatthāti duvidhesu paccatthikesu. Imeti mettiyabhummajakavaḍḍhalicchavino. Aññepi ye vā pana bhikkhūti sambandho. Ariṭṭhabhikkhu ca kaṇṭakasāmaṇero ca vesālikavajjiputtakā ca ariṭṭha…pe… vajjīputtakā. Te ca sāsanapaccatthikā nāmāti sambandho. Parūpahāro ca aññāṇo ca kaṅkhāparavitaraṇo ca parū…pe… vitaraṇā. Te ādayo yesaṃ vādānanti parū…pe… vitaraṇādayo. Te eva vādā etesanti parū…pe… vitaraṇādivādā. Te ca sāsanapaccatthikā nāmāti sambandho. Abuddhasāsanaṃ buddhasāsananti vatvā katapaggahā mahāsaṅghikādayo ca sāsanapaccatthikā nāmāti yojanā. Kaṅkhāparavitaraṇādīti ettha ādisaddena kathāvatthupakaraṇe āgatā vādā saṅgayhanti. Mahāsaṅghikādayoti ettha ādisaddena dīpavaṃse āgatā gaṇā saṅgayhanti. Ādimhi ‘‘viparītadassanā’’ti padaṃ sabbapadehi yojetabbaṃ. ‘‘Sahadhammenā’’ti padassatthaṃ dassetuṃ vuttaṃ ‘‘saha kāraṇenā’’ti. Yathāti yenākārena niggayhamāneti sambandho.

Tatthāti tividhesu saddhammesu. Mahāvattāni santi, ayaṃ sabboti yojanā. Cattāri phalāni cāti liṅgavipallāsena yojetabbaṃ. Ettha cakārena abhiññāpaṭisambhidā saṅgahitā tāsampi adhigamasāsanabhāvato.

Tatthāti tividhesu saddhammesu. Keci therāti dhammakathikā keci therā. ‘‘Yo kho’’ti kaṇṭhajadutiyakkharena paṭhitabbo. Potthakesu pana ‘‘yo vo’’ti vakārena pāṭho atthi, so ayutto. Kasmā? ‘‘So vo’’ti parato vuttattā, ekasmiṃ vākye dvinnaṃ samānasutisaddānaṃ ayuttattā ca. Keci therāti paṃsukūlikā keci therā āhaṃsūti sambandho. Itare pana therāti dhammakathikatherehi ca paṃsukūlikatherehi ca aññe therā. Teti pañca bhikkhū karissantīti sambandho. Jambudīpassa paccante tiṭṭhatīti paccantimo, tasmiṃ. Jambudīpassa majjhe vemajjhe tiṭṭhatīti majjhimo. Atha vā majjhānaṃ suddhānaṃ buddhādīnaṃ nivāso majjhimo, tasmiṃ. Vīsati vaggā imassāti vīsativaggo, soyeva gaṇo vīsativaggagaṇo, taṃ. Evantiādi nigamanaṃ.

Tassādheyyoti tassāyatto, tassa santakoti vuttaṃ hoti. Pavāraṇā ādheyyā, saṅghakammaṃ ādheyyaṃ, pabbajjā ādheyyā, upasampadā ādheyyāti yojanā.

Yepi ime nava uposathāti sambandho. Yāpi ca imā nava pavāraṇāyoti yojanā. Tassāti vinayadharassa. Tāsanti navapavāraṇānaṃ.

Yānipi imāni cattāri saṅghakammānīti yojetabbaṃ. Ettha ca tāni vinayadharāyattānevāti pāṭhaseso ahjhāharitabbo.

Yāpi ca ayaṃ pabbajjā ca upasampadā ca kātabbāti yojanā. ti saccaṃ. Aññoti vinayadharato paro. So evāti vinayadharo eva. ‘‘Upajjha’’nti dhātukammaṃ, ‘‘sāmaṇerenā’’ti kāritakammaṃ upanetabbaṃ. Ettha cāti uposathādīsu ca. Nissayadānañca sāmaṇerūpaṭṭhānañca visuṃ katvā dvādasānisaṃse labhatītipi sakkā vattuṃ.

Visuṃ visuṃ katvāti ‘‘pañcāti ca…pe… ekādasā’’ti ca koṭṭhāsaṃ koṭṭhāsaṃ katvā, satta koṭṭhāse katvā bhāsatīti adhippāyo. Thometīti sammukhā thometi. Pasaṃsatīti parammukhā pasaṃsati. ‘‘Uggahetabba’’ntipadassatthaṃ dassetuṃ vuttaṃ ‘‘pariyāpuṇitabba’’nti. Addhani dīghe sādhūti addhaniyaṃ addhakkhamaṃ addhayogyanti attho sādhuatthe niyapaccayo (moggallāne 4.33.73).

Therā ca navā ca majjhimā ca bahū te bhikkhū pariyāpuṇantīti yojanā.

439. ‘‘Uddissamāne’’ti padassa kammarūpattaṃ dassetuṃ vuttaṃ ‘‘uddisiyamāne’’ti. So panāti pātimokkho pana. Yasmā uddissamāno nāma hoti, tasmāti yojanā. Uddisante vāti uddisiyamāne vā. Uddisāpente vāti uddisāpiyamāne vā. Antasaddo hi mānasaddakāriyo. Yoti bhikkhu. Nanti taṃ pātimokkhaṃ. Casaddo khuddānukhuddakapadassa dvannavākyaṃ dasseti, pubbapade kakāralopo daṭṭhabbo. Tesanti khuddānukhuddākānaṃ. ti saccaṃ. Etānīti khuddānukhuddakāni. Yeti bhikkhū. ‘‘Yāva uppajjatiyeva, tāva saṃvattanti iti vuttaṃ hotīti yojanā imassa nayassa pāṭhasesehi yojetabbattā. Garukabhāvaṃ sallakkhento lahukabhāvaṃ dassento āha ‘‘atha vā’’tiādi. Ativiyāti ati i eva. Ikāro hi sandhivasena adassanaṃ gato. Viyasaddo evakāratthavācako ‘‘varamhākaṃ bhusāmivā’’ti ettha (jā. 1.3.108) ivasaddo viya, ati hutvā evāti attho daṭṭhabbo. ‘‘Upasampannassā’’ti ettha samīpe sāmivacananti (rupasiddhiyaṃ 316 sutte) āha ‘‘upasampannassa santike’’ti. Tassāti upasampannassa. Tasminti vinaye. Vivaṇṇetīti na kevalaṃ tasseva vivaṇṇamattameva, atha kho nindatiyevāti āha ‘‘nindatī’’ti. Garahatīti tasseva vevacanaṃ. Atha vā nindatīti upasampannassa sammukhā nindati. Garahatīti parammukhā garahatīti. Dutiyaṃ.

3. Mohanasikkhāpadaṃ

444. Tatiye anusaddo paṭipāṭiatthaṃ antokatvā vicchatthavācakoti āha ‘‘anupaṭipāṭiyā addhamāse addhamāse’’ti. Soti pātimokkho. Uposathe uposathe uddisitabbanti anuposathikaṃ. Etthāpi hi anusaddo vicchatthavācako. Soti pātimokkho. Uddisiyamāno nāma hotīti yojanā. ‘‘Tasmiṃ anācāre’’ti padena ‘‘tatthā’’ti padassatthaṃ dasseti. ‘‘Yaṃ āpatti’’nti padena yaṃsaddassa visayaṃ dasseti. Yathādhammoti ettha dhammasaddena dhammo ca vinayo ca adhippetoti āha ‘‘dhammo ca vinayo cā’’ti. Yathāti yenākārena. Sādhusaddo sundarattho, kasaddo padapūraṇoti āha ‘‘suṭṭhū’’ti. Aṭṭhinti ca ‘‘katvā’’ti ca dve padāni daṭṭhabbāni. ‘‘Aṭṭhikatvā’’ti vā ekaṃ padaṃ. Tattha pubbanaye attho yassatthīti aṭṭhi tthakārassa ṭṭhakāraṃ katvā, taṃ aṭṭhiṃ. Katvāti tvāpaccayantauttarapadena samāso na hoti. Aṭṭhikabhāvanti ettha ikasaddena ‘‘aṭṭhī’’ti ettha īpaccayaṃ dasseti. ‘‘Bhāva’’ntipadena bhāvapaccayena vinā bhāvatthassa ñāpetabbataṃ dasseti. Attho panevaṃ daṭṭhabbo – aṭṭhibhāvaṃ katvāti. Pacchimanaye attho yassatthīti aṭṭhiko purimanayeneva tthakārassa ṭṭhakāraṃ katvā. Atthayitabbo icchitabboti vā aṭṭhiko, aṭṭhikaiti nāmasaddato tvāpaccayo kātabbo. ‘‘Aṭṭhikatvā’’ti idaṃ padaṃ kiriyāvisesanaṃ. Kiriyāvisesane vattamāne karadhātu vā bhūdhātu vā yojetabbāti dassebhuṃ vuttaṃ ‘‘katvā hutvā’’ti. Taṃ sabbaṃ dassento āha ‘‘aṭṭhikatvāti aṭṭhikabhāvaṃ katvā, aṭṭhiko hutvā’’ti. Tatiyaṃ.

4. Pahārasikkhāpadaṃ

449. Catutthe kasmā chabbaggiyā sattarasavaggiyānaṃ pahāraṃ denti, nanu akāraṇena pahāraṃ dentīti āha ‘‘āvuso’’tiādi. Iminā yathā vadanti, tathā akatattā pahāraṃ dentīti dasseti.

451.Sacepīti ettha pisaddena sace amarati, kā nāma kathā, pācittiyamevāti dasseti. Pahārenāti pahārahetunā. Yathāti yenākārena. Ayanti bhikkhu. Na virocatīti na sobhati.

452. ‘‘Anupasampannassā’’ti ettha akārassa aññatthaṃ dassetuṃ vuttaṃ ‘‘gahaṭṭhassa vā’’tiādi. Pabbajitassa vāti paribbājakassa vā sāmaṇerassa vā.

453. ‘‘Kenacī’’ti padassa atthaṃ dassetuṃ vuttaṃ ‘‘manussena vā’’tiādi. Tatoti viheṭhanato, iminā mokkhassa apādānaṃ dasseti, ‘‘attano’’ti iminā sambandhaṃ dasseti. ‘‘Patthayamāno’’ti iminā ‘‘adhippāyo’’ti padassatthaṃ dasseti. Muggarena vāti catuhatthadaṇḍassa addhena daṇḍena vā. Soti corādikoti. Catutthaṃ.

5. Talasattikasikkhāpadaṃ

454. Pañcame talanti hatthatalaṃ. Tañhi talati yaṃkiñci gahitavatthu patiṭṭhāti etthāti ‘‘tala’’nti vuccati. Sattīti kunto. So hi sakati vijjhituṃ samatthetīti ‘‘sattī’’ti vuccati. Talameva sattisadisattā talasattikaṃ, sadisatthe ko, taṃ talasattikaṃ upacārena gahetvā ‘‘kāyampī’’ti vuttaṃ. Kāyato aññaṃ vatthumpi talasattikasaṅkhātena kāyena gahetvā uggirattā vuttaṃ ‘‘kāyapaṭibaddhampī’’ti. ‘‘Pahārasamuccitā’’ti ettha saṃpubbo ca upubbo ca cisaddo paguṇanasaṅkhāte paricite vattatīti āha ‘‘pahāraparicitā’’ti. Pahārena saṃ punappunaṃ uccitā paricitāti attho. Imamevatthaṃ sandhāya vuttaṃ ‘‘pubbepi…pe… attho’’ti. Aññampi sajjhāyananayaṃ dassetuṃ vuttaṃ ‘‘pahārassa ubbigā’’ti. Tassāti tassa pāṭhassa. Pahārassāti pahārato. Nissakkatthe cetaṃ sāmivacanaṃ. ‘‘Bhītā’’ti iminā ‘‘ubbigā’’ti ettha upubba vijadhātussatthaṃ dasseti.

457-8.Viraddhoti paṇṇako hutvā. Pubbeti purimasikkhāpade. Vuttesu vatthūsūti ‘‘coraṃ vā paccatthīkaṃ vā’’tiādinā vuttesu vatthūsūti. Pañcamaṃ.

6. Amūlakasikkhāpadaṃ

459. Chaṭṭhe teti chabbaggiyā. Codenti kirāti sambandho. Ākiṇṇadosattāti tesaṃ ākulaādīnavattā. Evanti codiyamāne. Attaparittāṇanti attano parisamantato tāṇaṃ rakkhanaṃ karontā codentīti yojanāti. Chaṭṭhaṃ.

7. Sañciccasikkhāpadaṃ

464. Sattame upapubbadahadhātussa sakammikattā kāritantogadhabhāvaṃ dassetuṃ vuttaṃ ‘‘uppādentī’’ti. ‘‘Anupasampannassā’’ti ettha akārassa sadisatthaṃ dassetuṃ vuttaṃ ‘‘sāmaṇerassā’’ti. Sāmaṇeropi hi upasampannena sadiso hoti saṇṭhānena ca purisabhāvena ca. Sāmaṇerassa kukkuccaṃ upadahatīti sambandho. Nisinnaṃ maññe, nipannaṃ maññe, bhuttaṃ maññe, pītaṃ maññe, kataṃ maññeti yojanā. Nisinnanti nisīditaṃ. Nipannanti nipajjitanti. Sattamaṃ.

8. Upassutisikkhāpadaṃ

471. Aṭṭhame ‘‘adhikaraṇajātāna’’nti ettha adhikaraṇassa pakaraṇato vivādādhikaraṇabhāvañca visesanaparapadabhāvañca dassento āha ‘‘uppannavivādādhikaraṇāna’’nti. Tattha uppannasaddena jātasaddassatthaṃ dasseti . Vivādasaddena adhikaraṇassa sarūpaṃ dasseti. Suyyatīti suti vacanaṃ, sutiyā samīpaṃ upassuti ṭhānanti atthaṃ dassetuṃ vuttaṃ ‘‘sutisamīpa’’nti. ‘‘Samīpa’’nti iminā upasaddassatthaṃ dasseti. ‘‘Yatthā’’tiādinā ‘‘upassutī’’ti ettha upasaddassa padhānattā tassa sarūpaṃ dasseti. Yatthāti yasmiṃ ṭhāne. Mantentanti ettha upayogavacanassa bhummatthe adhippetattā vuttaṃ ‘‘mantayamāne’’ti.

473.‘‘Vūpasamissāmī’’ti ettha idhātuyā gatyatthaṃ dassetuṃ vuttaṃ ‘‘vūpasamaṃ gamissāmī’’ti. Akārakabhāvanti niddosabhāvaṃ. Sotukāmatāya gamanavasena siyā kiriyanti yojanā. Paratopi eseva nayoti. Aṭṭhamaṃ.

9. Kammapaṭibāhanasikkhāpadaṃ

474. Navame mayanti chabbaggiyanāmakā amhe. Katattāti kammānaṃ katattā. Dhammoti bhūto sabhāvo. Etesūti catūsu saṅghakammesūti. Navamaṃ.

10. Chandaṃ adatvāgamanasikkhāpadaṃ

481. Dasame codeti parassa dosaṃ āropetīti codako. Tena ca codakena codetabbo dosaṃ āropetabboti cudito, soyeva cuditako, tena ca. ‘‘Anuvijjakoti ca vinayadharo. So hi codakacuditakānaṃ mataṃ anuminetvā vidati jānātīti anuvijjako. Ettāvatāpīti ettakenapi pamāṇenāti. Dasamaṃ.

11. Dubbalasikkhāpadaṃ

484. Ekādasame ‘‘alajjītā’’tiādīsu (pari. 295) viya yakāralopena niddesoti āha ‘‘yathāmittatāyā’’ti. ‘‘Yo yo’’ti iminā yathāsaddassa vicchatthaṃ dasseti. Yathāvuḍḍhantiādīsu (cūḷava. 311 ādayo) viya yo yo mitto ‘‘yathāmitta’’nti vacanattho kātabbo. Sabbapadesūti ‘‘yathāsandiṭṭhatā’’tiādīsu sabbesu padesūti. Ekādasamaṃ.

12. Pariṇāmanasikkhāpadaṃ

489. Dvādasame yanti padatthavinicchayatthasaṅkhātaṃ yaṃ vacanaṃ. Tatthāti tiṃsakakaṇḍe. Idhāti dvenavutikaṇḍe, sikkhāpade vā. Puggalassāti parapuggalassāti. Dvādasamaṃ.

Sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpada-atthayojanā

494. Rājavaggassa paṭhame parittakoti guṇena khuddako. Pāsādavarasaddassa uparisaddena sambandhitabbabhāvaṃ dassetuṃ vuttaṃ ‘‘pāsādavarassa upari gato’’ti. Iminā pāsādavarassa upari uparipāsādavaraṃ, taṃ gato upagatoti uparipāsādavaragatoti vacanatthaṃ dasseti. Ayyānanti bhikkhūnaṃ. ‘‘Kāraṇā’’ti iminā ‘‘vāhasā’’ti padassatthaṃ dasseti. Tehīti ayyehi.

497.Antaranti khaṇaṃ, okāsaṃ vā vivaraṃ vā. Ghātetunti hanituṃ. Icchatīti iminā patthadhātuyā yācanatthaṃ dasseti. ‘‘Rājantepuraṃ hatthisammadda’’ntiādīsu vacanattho evaṃ veditabboti yojanā. Hatthisammaddanti hatthisambādhaṭṭhānaṃ. Assehi sammaddo etthāti assasammaddo. Rathehi sammaddo etthāti rathasammaddoti vacanatthaṃ atidisanto āha ‘‘eseva nayo’’ti. ‘‘Sammatta’’nti paṭhamakkharena pāṭhassa sambādhassa avācakattā vuttaṃ ‘‘taṃ na gahetabba’’nti. Tatthāti pāṭhe. ‘‘Hatthīnaṃ sammadda’’nti iminā uttarapadassa sammaddanaṃ sammaddanti bhāvatthaṃ dasseti, purimapadena chaṭṭhīsamāsañca. Purimapāṭhe pana uttarapadassa adhikaraṇatthañca pubbapadena tatiyāsamāsañca dasseti. Bāhiratthasamāsotipi vuccati. Pacchimapāṭhe ‘‘hatthisammadda’’ntiādipadassa liṅgavipallāsañca ‘‘atthī’’ti pāṭhasesena yojetabbatañca dassetuṃ vuttaṃ ‘‘hatthisammaddo atthī’’ti. Rajitabbānīti rajanīyāni, rajituṃ arahānīti attho. Iminā sambandhakāle purimapāṭhe rañño antepureti vibhattivipallāso kātabboti. Pacchimapāṭhe pana mukhyatova yujjati. Tena vuttaṃ ‘‘tasmiṃ antepure’’ti.

498.Avasittassāti khattiyābhisekena abhisittassa. Itoti sayanigharato. Iminā pañcamībāhirasamāsaṃ dasseti. Rañño ratijananaṭṭhena ratanaṃ vuccati mahesī. Mahesīti ca sābhisekā devī. Nipubba gamudhātussa nipubbakamudhātuyā pariyāyabhāvaṃ dassetuṃ vuttaṃ ‘‘niggatanti nikkhanta’’nti. Paṭhamaṃ.

2. Ratanasikkhāpadaṃ

502. Dutiye pamussitvāti sativippavāsena pamussitvā. Puṇṇapattanti tuṭṭhidāyaṃ. Tañhi manorathapuṇṇena pattabbabhāgattā ‘‘puṇṇapatta’’nti vuccati. Tassa sarūpaṃ dassetuṃ vuttaṃ ‘‘satato pañca kahāpaṇā’’ti. Idha pana kahāpaṇānaṃ pañcasatattā pañcavīsakahāpaṇā adhippetā. Ābharaṇasaddassa alaṅkārasaddena pariyāyabhāvaṃ dassetuṃ vuttaṃ ‘‘alaṅkāra’’nti. ‘‘Mahālataṃ nāmā’’ti iminā na yo vā so vā alaṅkāro, atha kho visesālaṅkāroti dasseti. Mahantāni mālākammalatākammāni etthāti mahālatā. Latāgahaṇena hi mālāpi gahitā. Navahi koṭīhi agghaṃ imassāti navakoṭiagghanakaṃ, navakoṭisaṅkhātaṃ agghaṃ arahatīti vā navakoṭiagghanakaṃ.

504. Ante samīpe vasanasīlattā paricāriko ‘‘antevāsī’’ti vuccatīti āha ‘‘paricāriko’’ti.

506.Dve leḍḍupātāti thāmamajjhimassa purisassa dve leḍḍupātā. Saṅgha…pe… navakammānaṃ atthāya uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭanti yojanā. Avasesanti jātarūparajatato avasesaṃ. Mātukaṇṇapiḷandhanatālapaṇṇampīti mātuyā kaṇṇe piḷandhitatālapaṇṇampi, paṭisāmentassāti sambandho.

‘‘Kappiyabhaṇḍaṃ hotī’’ti iminā akappiyabhaṇḍaṃ na vaṭṭatīti dasseti. Idanti bhaṇḍaṃ. Palibodhonāmāti attano palibodho nāma. Chandenapīti vaḍḍhakīādīnaṃ chandahetunāpi. Bhayenapīti rājavallabhānaṃ bhayahetunāpi. Balakkārenāti karaṇaṃ kāro, balena kāro balakkāro, tena, balakkāro hutvā pātetvāti attho.

Tatthāti mahārāme. Yatthāti yasmiṃ ṭhāne, saṅkā uppajjatīti sambandho. Mahājanasañcaraṇaṭṭhānesūti bahūnaṃ janānaṃ sañcaraṇasaṅkhātesu ṭhānesu. Nagahetabbassa hetuṃ dassetuṃ vuttaṃ ‘‘palibodho na hotī’’ti. Yasmā palibodho na hoti, tasmā na gahetabbanti adhippāyo. Ekoti eko bhikkhu passatīti sambandho. Okkammāti okkamitvā.

Rūpasaddo bhaṇḍapariyāyoti āha ‘‘bhaṇḍa’’nti. Bhaṇḍaṃ rūpaṃ nāmāti yojanā. Bhaṇḍikanti bhaṇḍena niyuttaṃ puṭakaṃ. Gaṇetvāti gaṇanaṃ katvā. Nimittantīti ettha itisaddo nāmapariyāyo. Lañchanādi nimittaṃ nāmāti hi yojanā. Lañchanādīti ādisaddena nīlapilotikādayo saṅgaṇhāti. Lākhāyāti jatunā.

Patirūpā nāma idha lajjikukkuccakāti āha ‘‘lajjino kukkuccakā’’ti. Thāvaranti jaṅgamā aññaṃ thāvaraṃ. Addhunoti kālassa. Samādapetvāti aññe samādapetvā. Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (jā. 1.7.59) vuttanayena yācitvāti attho.

507.Ratanasammatanti manussānaṃ upabhogaparibhoganti. Dutiyaṃ.

3. Vikālagāmappavisanasikkhāpadaṃ

508. Tatiye ‘‘tiracchānabhūtaṃ katha’’nti iminā ‘‘tiracchānakatha’’nti padassa tulyanissitasamāsaṃ dasseti. Rājapaṭisaṃyuttanti rājūhi paṭisaṃyuttaṃ.

512. Sambahulā bhikkhūti sambandho. Tasmiṃ gāmeti tasmiṃ paṭhamapavisanagāme. Taṃ kammanti taṃ icchitakammaṃ. Antarāti gāmavihārānamantare. Bhummatthe cetaṃ nissakkavacanaṃ.

Kulaghare vāti ñātikulaupaṭṭhākakulaghare vā. Telabhikkhāya vāti telayācanatthāya vā. Passeti attano passe samīpeti vuttaṃ hoti. Tenāti gāmamajjhamaggena. Anokkammāti anokkamitvā, apakkamitvāti atthoti. Tatiyaṃ.

4. Sūcigharasikkhāpadaṃ

517. Catutthe kakārassa padapūraṇabhāvaṃ dassetuṃ vuttaṃ ‘‘bhedanameva bhedanaka’’nti. Assatthiatthe apaccayoti āha ‘‘taṃ assa atthī’’ti. Assāti pācittiyassa. Paṭhamaṃ sūcigharaṃ bhinditvā pacchā pācittiyaṃ desetabbanti attho. Araṇidhanuketi araṇiyā dhanuke. Vedhaketi kāyabandhanavedhaketi. Catutthaṃ.

5. Mañcasikkhāpadaṃ

522. Pañcame chedanameva chedanakaṃ, tamassatthīti chedanakanti atthaṃ sandhāya vuttaṃ ‘‘vuttanayamevā’’ti.

Nikhaṇitvāti pamāṇātirekaṃ nikhaṇitvā. Uttānaṃ vā katvāti heṭṭhupari parivattanaṃ vā katvā. Ṭhapetvāti lambaṇavasena ṭhapetvāti. Pañcamaṃ.

6. Tūlonaddhasikkhāpadaṃ

526. Chaṭṭhe etthāti mañcapīṭhe. Avanahitabbanti onaddhaṃ, tūlena onaddhaṃ tūlonaddhanti atthopi yujjati. Tūlaṃ pakkhipitvāti mañcapīṭhe cimilikaṃ pattharitvā tassupari tūlaṃ pakkhipitvāti atthoti. Chaṭṭhaṃ.

7. Nisīdanasikkhāpadaṃ

531. Sattame katthāti kismiṃ khandhake, kismiṃ vatthusmiṃ vā. ti saccaṃ. Tatthāti cīvarakkhandhake, paṇītabhojanavatthusmiṃ vā. ‘‘Yathā nāmā’’ti iminā ‘‘seyyathāpī’’ti padassa atthaṃ dasseti, ‘‘purāṇo cammakāro’’ti iminā ‘‘purāṇāsikoṭṭho’’ti padassa. Cammakāro hi asinā cammaṃ kuṭati chindatīti ‘‘asikoṭṭho’’ti vuccati. Vatthuppannakālamupanidhāya vuttaṃ ‘‘purāṇo’’ti . Tamevūpamaṃ pākaṭaṃ karonto āha ‘‘yathā hī’’ti. ti tappākaṭīkaraṇaṃ, taṃ pākaṭaṃ karissāmīti hi attho. Cammakāro kaḍḍhatīti sambandho. Vitthatanti visālaṃ. Sopīti udāyīpi. Taṃ nisīdanaṃ kaḍḍhatīti yojanā. Tenāti kaḍḍhanahetunā. Tanti udāyiṃ. Santhatasadisanti santhatena sadisaṃ. Ekasmiṃ anteti ekasmiṃ koṭṭhāse, phāletvāti sambandhoti. Sattamaṃ.

8. Kaṇḍupaṭicchādisikkhāpadaṃ

537. Aṭṭhame ‘‘katthā’’tiādīni vuttanayāneva.

539. ‘‘Yassā’’ti padassa visayaṃ dassetuṃ vuttaṃ ‘‘bhikkhuno’’ti. ‘‘Nābhiyā heṭṭhā’’ti iminā nābhiyā adho adhonābhīti vacanatthaṃ dasseti, ‘‘jāṇumaṇḍalānaṃ uparī’’ti iminā jāṇumaṇḍalānaṃ ubbha ubbhajāṇumaṇḍalanti. Ubbhasaddo hi uparipariyāyo sattamyantanipāto. Kaṇḍukhajjusaddānaṃ vevacanattā vuttaṃ ‘‘kaṇḍūti khajjū’’ti. Kaṇḍati bhedanaṃ karotīti kaṇḍu. Khajjati byadhanaṃ karotīti khajju. Kesuci potthakesu ‘‘kacchū’’ti pāṭho atthi, so ayutto.

Lohitaṃ tuṇḍaṃ etissāti lohitatuṇḍikā. Piḷayati vibādhayatīti piḷakā. Ā bhuso asuciṃ savati paggharāpetīti assāvoti vacanatthaṃ dassento āha ‘‘asucipaggharaṇa’’nti. Arisañca bhagandarā ca madhumeho ca. Ādisaddena dunnāmakādayo saṅgaṇhāti. Tattha ari viya īsati abhibhavatīti arisaṃ. Bhagaṃ vuccati vaccamaggaṃ, taṃ darati phāletīti bhagandarā, gūthasamīpe jāto vaṇaviseso. Madhu viya muttādiṃ mihati secatīti madhumeho, so ābādho muttameho sukkameho rattamehoti anekavidho. Thullasaddo mahantapariyāyoti āha ‘‘mahā’’ti. Aṭṭhamaṃ.

9. Vassikasāṭikasikkhāpadaṃ

542. Navame vasse vassakāle adhiṭṭhātabbāti vassikā, vassikā ca sā sāṭikā ceti vassikasāṭikāti. Navamaṃ.

10. Nandattherasikkhāpadaṃ

547. Dasame ‘‘catūhi aṅgulehī’’ti iminā caturo aṅgulā caturaṅgulāti asamāhāradiguṃ dasseti. Ūnakappamāṇoti bhagavato lāmakapamāṇo. Iminā omakasaddassa lāmakatthaṃ dassetīti daṭṭhabbanti. Dasamaṃ.

Ratanavaggo navamo.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Khuddakavaṇṇanāya yojanā samattā.

6. Pāṭidesanīyakaṇḍaṃ

1. Paṭhamapāṭidesanīyasikkhāpada-atthayojanā

Khuddakānaṃ anantarā pāṭidesanīyā ye dhammā saṅgītikārehi ṭhapitā, idāni tesaṃ dhammānaṃ ayaṃ vaṇṇanā bhavatīti yojanā.

552. Paṭhamapāṭidesanīye tāva attho evaṃ veditabboti yojanā. Paṭiāgamanakāleti piṇḍāya caraṇaṭṭhānato pakkamitvā, paṭinivattitvā vā āgamanakāle. Sabbevāti ettha niggahītalopavasena sandhi hotīti āha ‘‘sabbamevā’’ti. ‘‘Kampamānā’’ti iminā papubbavidhadhātuyā kampanatthaṃ dasseti. Apehīti ettha apapubbaidhātu gatyatthoti āha ‘‘apagacchā’’ti.

553. Paṭidesetabbākāraṃ dasseti anenāti paṭidesetabbākāradassanaṃ. Dvinnaṃ saddānaṃ pariyāyabhāvaṃ dassetuṃ vuttaṃ ‘‘rathikāti racchā’’ti. Rathassa hitā rathikā. Ṇyapaccaye kate ‘‘racchā’’ti (moggallāne 4.72 sutte) vuccati. Racchantarena anibbiddhā racchā byūho nāmāti āha ‘‘anibbijjhitvā’’tiādi. Byūheti sampiṇḍeti jane aññattha gantumapadānavasenāti byūho. Siṅghāṭakaṃ nāma maggasandhīti āha ‘‘maggasamodhānaṭṭhāna’’nti. Siṅghati maggasamodhānaṃ karoti etthāti siṅghāṭakaṃ. Etesūti rathikādīsu. Eseva nayoti dukkaṭapāṭidesanīye atidisati. ti saccaṃ. ‘‘Vacanato’’ti padaṃ ‘‘veditabbo’’ti pade ñāpakahetu. Dadamānāya bhikkhuniyā vasenāti yojanā. Etthāti sikkhāpade. Tasmāti yasmā apamāṇaṃ, tasmā.

Idanti vacanaṃ vuttanti sambandho. Sambhinne ekarase kālikattayeti yojanā.

556. ‘‘Dāpetī’’ti hetutthakiriyāya kāritakattukāritakammāni dassetuṃ vuttaṃ ‘‘aññātikāya aññena kenacī’’ti. Aññenāti attanā aññena. ‘‘Tāya eva vā bhikkhuniyā aññena vā kenacī’’ti padāni ‘‘paṭiggahāpetvā’’tipade kāritakammānīti. Paṭhamaṃ.

2. Dutiyapāṭidesanīyasikkhāpadaṃ

558. Dutiye purimasikkhāpadena āpatti antaragharattāti adhippāyo. Iminā sikkhāpadena āpatti bhaveyya vosāsamānattāti adhippāyo. Dentiyā pana neva iminā, na purimena āpatti aññassa bhattattāti adhippāyoti. Dutiyaṃ.

3. Tatiyapāṭidesanīyasikkhāpadaṃ

562. Tatiye ‘‘ubhato’’ti ettha karaṇatthe toti āha ‘‘dvīhī’’ti. ‘‘Ubhatopasanna’’nti byāsopi samāsopi yuttoyeva, samāse topaccayassa alopo hoti. ‘‘Ubhato’’tipadassa sarūpaṃ dassetuṃ vuttaṃ ‘‘upāsakenapi upāsikāyapī’’ti. Kasmā ubhato pasannaṃ hotīti āha ‘‘tasmiṃ kirā’’tiādi. Yasmā tasmiṃ kule…pe… sotāpannāyeva honti kira, tasmā ‘‘ubhatopasanna’’nti vuttaṃ hoti. ‘‘Sacepī’’ti ettha pisaddena asītikoṭidhanato adhikampi sampiṇḍeti. Hāyanassa kāraṇaṃ dasseti ‘‘yasmā’’tiādinā.

569. ‘‘Gharato nīharitvā’’ti ettha ‘‘nīharitvā’’ti padassa kammaṃ dassetuṃ vuttaṃ ‘‘āsanasālaṃ vā vihāraṃ vā’’ti. ‘‘Ānetvā’’tiiminā nīpubbaharadhātuyā atthaṃ dasseti. Dvāreti attano gehadvāreti. Tatiyaṃ.

4. Catutthapāṭidesanīyasikkhāpadaṃ

570. Catutthe avaruddhasaddo pariruddhasaddassa pariyāyoti āha ‘‘pariruddhā hontī’’ti. Āraññakassa senāsanassa parisamantato ruddhā āvutā hontīti attho.

573. ‘‘Pañcanna’’nti niddhāraṇe sāmivacanabhāvañca ‘‘yaṃkiñcī’’ti niddhāraṇīyena sambandhitabbabhāvañca dassetuṃ vuttaṃ ‘‘pañcasu sahadhammikesu yaṃ kiñcī’’ti. ‘‘Pesetvā khādanīyaṃ bhojanīyaṃ āharissāmī’’tiiminā paṭisaṃviditākāradassanaṃ. ‘‘Ārāma’’nti sāmaññato vuttepi āraññakasenāsanassa ārāmo eva adhippetoti āha ‘‘āraññakasenāsanārāmañcā’’ti. Tassāti āraññakasenāsanārāmassa. ‘‘Kasmā’’ti pucchāya ‘‘paṭimocanattha’’nti visajjanāya sametuṃ sampadānatthe nissakkavacanaṃ kātabbaṃ. Kimatthanti hi attho. Paṭimocanatthanti tadatthe paccattavacanaṃ. Paṭimocanasaṅkhātāya atthāyāti hi attho. Atthasaddo ca payojanavācako. Payojanāyāti hi attho. Atha vā ‘‘paṭimocanattha’’nti visajjanāyaṃ. ‘‘Kasmā’’ti pucchāya sametuṃ nissakkatthe paccattavacanaṃ kātabbaṃ. Paṭimocanasaṅkhātā atthāti hi attho. Atthasaddo ca kāraṇavācako. Kāraṇāti hi attho. Evañhi pucchāvisajjanānaṃ pubbāparasamasaṅkhāto vicayo hāro paripuṇṇo hotīti daṭṭhabbaṃ. Amhākanti khādanīyabhojanīyapaṭiharantānaṃ amhākaṃ. Amheti corasaṅkhāte amhe.

‘‘Tassā’’ti padassatthaṃ dassetuṃ vuttaṃ ‘‘etissā yāguyā’’ti. Aññānipīti paṭisaṃviditakulato aññānipi kulāni. Tenāti paṭisaṃviditakulena. Kurundivāde yāguyā paṭisaṃviditaṃ katvā yāguṃ aggahetvā pūvādīni āharanti, vaṭṭatīti adhippāyo.

575.Ekassāti bhikkhussa. Tassāti paṭisaṃviditabhikkhussa, catunnaṃ vā pañcannaṃ vā bhikkhūnaṃ atthāyāti yojanā. Aññesampīti catupañcabhikkhuto aññesampi. Adhikamevāti paribhuttato atirekameva. Yaṃ panāti khādanīyabhojanīyaṃ pana, yampi khādanīyabhojanīyaṃ vanato āharitvā dentīti yojanā. ‘‘Tatthajātaka’’nti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘ārāme’’ti. Aññena dinnanti sambandho. Nanti mūlakhādanīyādiṃ. Paṭisaṃviditanti paṭikacceva suṭṭhu jānāpitanti atthoti. Catutthaṃ.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Pāṭidesanīyavaṇṇanāya

Yojanā samattā.

7. Sekhiyakaṇḍaṃ

1. Parimaṇḍalavagga-atthayojanā

Sikkhitasikkhena tīsu sikkhāsu catūhi maggehi sikkhitasikkhena tādinā aṭṭhahi lokadhammehi akampiyaṭṭhena tādinā, iṭṭhāniṭṭhesu vā avikāraṭṭhena tādinā bhagavatā yāni sikkhāpadāni ‘‘sekhiyānī’’ti bhāsitāni, dāni tesampi sikkhāpadānaṃ ayampi vaṇṇanākkamo bhavatīti yojanā.

576.Tatthāti sekhiyasikkhāpadesu, attho evaṃ veditabboti yojanā. ‘‘Samantato’’tiiminā parityūpasaggassatthaṃ dasseti. ‘‘Nābhimaṇḍalaṃ jāṇumaṇḍala’’nti ettha uddhaṃsaddo ca adhosaddo ca ajjhāharitabboti āha ‘‘uddha’’ntiādi. Aṭṭhaṅgulamattanti bhāvanapuṃsakaṃ, nivāsetabbanti sambandho. Tatoti aṭṭhaṅgulamattato. Yathā paṭicchannaṃ hoti, evaṃ nivāsentassāti yojanā. Tatridaṃ pamāṇanti tassa nivāsanassa idaṃ pamāṇaṃ. Tādisassāti dīghato muṭṭhipañcakassa tiriyaṃ aḍḍhateyyahatthassa nivāsanassa. Jāṇumaṇḍalaṃ paṭicchādanatthaṃ vaṭṭatīti yojanā. Tatthāti cīvaresu. Na tiṭṭhatīti viraḷattā na tiṭṭhati. Tiṭṭhatīti ghanattā tiṭṭhati.

Nivāsentassa cātiettha casaddo avadhāraṇattho, nivāsentassevāti attho. Kevalaṃ evaṃ nivāsentasseva dukkaṭaṃ na hoti, atha kho tathā nivāsentassāpi dukkaṭamevāti yojanā. Ye pana nivāsanadosāti sambandho. Aññeti purato ca pacchato ca olambetvā nivasanato aññe . Te sabbeti sabbe te nivāsanadosā. Etthāti imasmiṃ vibhaṅge. Tatthevāti khandhakeyeva.

Asañcicca nivāsentassa anāpattīti sambandho. Eseva nayo ‘‘asatiyā’’ti etthāpi. Ajānantassāti ettha ajānanaṃ duvidhaṃ nivāsanavattassa ajānanaṃ, ārūḷhorūḷhabhāvassa ajānananti. Tattha ārūḷhorūḷhabhāvassa ajānanaṃ sandhāya vuttaṃ ‘‘ajānantassā’’ti dassento āha ‘‘ajānantassāti etthā’’tiādi. ti saccaṃ. Tassāti nivāsanavattassa. Assāti bhikkhuno. Taṃ panāti āpattito amokkhanaṃ pana. Tasmāti yasmā yujjati, tasmā. Yoti bhikkhu. Kurundiyaṃ vuttanti sambandho. Sukkhā jaṅghā imassāti sukkhajaṅgho. Mahantaṃ piṇḍikamaṃsaṃ imassāti mahāpiṇḍikamaṃso. Tassāti bhikkhussa.

Vaṇoti aru. Tañhi vaṇati gattavicuṇṇanaṃ karotīti vaṇoti vuccati. Vāḷamigā vā corā vāti ettha vāsaddo avuttasampiṇḍanattho, tena aññāpi udakacikkhallādayo āpadā saṅgayhanti.

577.Idhāti imasmiṃ vibhaṅge, sikkhāpade vā. Ubho kaṇṇeti purato ca pacchato ca niggate dve kaṇṇe. Avisesenāti ‘‘antaraghare’’ti ca ‘‘ārāme’’ti ca visesaṃ akatvā sāmaññena. Vihārepīti saṅghasannipātabuddhupaṭṭhānatherupaṭṭhānādikālaṃ sandhāya vuttaṃ.

578. Kāyekadese kāyasaddo vattatīti āha ‘‘jāṇumpi urampī’’ti. ‘‘Na sīsaṃ pārutenā’’tiiminā ‘‘suppaṭicchannenā’’tipadassa atibyāpitadosaṃ paṭikkhipati. Gaṇṭhikanti pāso. So hi gantheti bandhatīti vā, gantheti bandhati etthāti vā katvā ganthikoti vuccati. Nthakārassa vāṇṭhakāre kate gaṇṭhiko, taṃ gaṇṭhikaṃ paṭimuñcitvā. Ubho kaṇṇeti cīvarassa dve koṇe. Galavāṭakatoti ettha galoti kaṇṭho. So hi khajjabhojjaleyyapeyyasaṅkhātaṃ catubbidhaṃ asanaṃ galati panno hutvā kucchiyaṃ patati itoti galoti vuccati. Āvāṭoyeva khuddakaṭṭhena āvāṭako, khuddakatthe ko. Gale ṭhito āvāṭako galavāṭako. Akārato hi ākārassa lopo ‘‘papa’’ntiādīsu (jā. 1.1.2) viya. Ettha hi paāpanti padacchedo, akārato ākārassa ca lopo. Pavaddhaṃ āpaṃ papaṃ, mahantaṃ udakanti attho. Sīsaṃ vivaritvāti sambandho.

579. Vāsaṃ upagatoti vā vāsena upagatoti vā atthaṃ paṭikkhipanto āha ‘‘vāsatthāya upagatassā’’ti.

580. Hatthapāde akīḷanto susaṃvuto nāmāti dassento āha ‘‘hatthaṃ vā pādaṃ vā akīḷāpento’’ti.

582.Okkhittacakkhūti ettha osaddo heṭṭhāpariyāyoti āha ‘‘heṭṭhā khittacakkhū’’ti. ‘‘Hutvā’’tiiminā kiriyāvisesanabhāvaṃ dasseti. Yugayuttakoti yuge yuttako. Damiyitthāti danto. Ābhuso jānāti kāraṇākāraṇanti ājāneyyo. Ettakanti catuhatthapamāṇaṃ. Yo gacchati, assa bhikkhuno dukkaṭā āpatti hotīti yojanā. ‘‘Parissayabhāva’’nti ca ‘‘parissayābhāva’’nti ca dve pāṭhā yujjantiyeva.

584.Itthambhūtalakkhaṇeti imaṃ pakāraṃ itthaṃ cīvarukkhipanaṃ, bhavati gacchatīti bhūto, bhikkhu. Lakkhīyati anenāti lakkhaṇaṃ, cīvaraṃ. Itthaṃ bhūto itthambhūto, tassa lakkhaṇaṃ itthambhūtalakkhaṇaṃ, tasmiṃ. Karaṇavacanaṃ daṭṭhabbanti yojanā. Itthambhūtalakkhaṇaṃ nāma kiriyāvisesanassa sabhāvoti āha ‘‘ekato vā…pe… hutvāti attho’’ti. Antoindakhīlatoti gāmassa antoindakhīlatoti. Paṭhamo vaggo.

2. Ujjagghikavagga-atthayojanā

586. Uccāsaddaṃ katvā jagghanaṃ hasanaṃ ujjaggho, soyeva ujjagghikā, tāya. Iti imamatthaṃ dassento āha ‘‘mahāhasitaṃ hasanto’’ti. Etthāti ‘‘ujjagghikāyā’’tipade.

588.Kittāvatāti kittakena pamāṇena, evaṃ nisinnesu theresūti sambandho, niddhāraṇe cetaṃ bhummavacanaṃ. Vavatthapetīti idañcīdañca kathetīti vavatthapeti. Ettāvatāti ettakena pamāṇena.

590. Niccalaṃ katvā kāyassa ujuṭṭhapanaṃ kāyapaggaho nāmāti āha ‘‘niccalaṃ katvā’’tiādi. Eseva nayo bāhupaggahasīsapaggahesupīti. Dutiyo vaggo.

3. Khambhakatavagga-atthayojanā

596. Khambho kato yenāti khambhakato. Khambhoti ca paṭibaddho. Kattha paṭibaddhoti āha ‘‘kaṭiyaṃ hatthaṃ ṭhapetvā’’ti. Sasīsaṃ avaguṇṭhayati pariveṭhatīti oguṇṭhitoti āha ‘‘sasīsaṃ pāruto’’ti.

600. Uddhaṃ ekā koṭi imissā gamanāyāti ukkuṭikāti dassento āha ‘‘ukkuṭikā vuccatī’’tiādi. Etthāti ‘‘ukkuṭikāyā’’tipade.

601. Hatthapallatthīkadussapallatthīkesu dvīsu dussapallatthike āyogapallatthīkāpi saṅgahaṃ gacchatīti āha ‘‘āyogapallatthikāpi dussapallatthikā evā’’ti.

602. Satiyā upaṭṭhānaṃ sakkaccanti āha ‘‘satiṃupaṭṭhapetvā’’ti.

603.Piṇḍapātaṃ dentepīti piṇḍapātaṃ patte pakkhipantepi. Patte saññā pattasaññā, sā assatthīti pattasaññī. ‘‘Katvā’’ tiiminā kiriyāvisesanabhāvaṃ dasseti.

604.Samasūpakaṃ piṇḍapātanti ettha sūpapiṇḍapātānaṃ samaupaḍḍhabhāvaṃ āsaṅkā bhaveyyāti āha ‘‘samasūpako nāmā’’tiādi. Yatthāti piṇḍapāte. Bhattassa catutthabhāgapamāṇo sūpo hoti, so piṇḍapāto samasūpako nāmāti yojanā. Oloṇī ca sākasūpeyyañca maccharaso ca maṃsaraso cāti dvando. Tattha oloṇīti ekā byañjanavikati. Sākasūpeyyanti sūpassa hitaṃ sūpeyyaṃ, sākameva sūpeyyaṃ sākasūpeyyaṃ. Iminā sabbāpi sākasūpeyyabyañjanavikati gahitā. Maccharasamaṃsarasādīnīti ettha ādisaddena avasesā sabbāpi byañjanavikati saṅgahitā. Taṃ sabbaṃ rasānaṃ raso rasarasoti katvā ‘‘rasaraso’’ti vuccati.

605. Samapuṇṇaṃ samabharitanti vevacanameva. Thūpaṃ kato thūpīkatoti atthaṃ dassento āha ‘‘thūpīkato nāmā’’tiādi.

Tatthāti ‘‘thūpīkata’’ntiādivacane. Tesanti abhayattheratipiṭakacūḷanāgattherānaṃ. Iti pucchiṃsu, tesañca therānaṃ vādaṃ ārocesunti yojanā. Theroti cūḷasumanatthero. Etassāti tipiṭakacūḷanāgattherassa . Sattakkhattunti satta vāre. Kutoti kassācariyassa santikā. Tasmāti yasmā yāvakālikena paricchinno, tasmā. Āmisajātikaṃ yāgubhattaṃ vā phalāphalaṃ vāti yojanā. Tañca khoti tañca samatitthikaṃ. Itarena panāti nādhiṭṭhānupagena pattena pana. Yaṃ pūvaucchukhaṇḍaphalāphalādi heṭṭhā orohati, taṃ pūvaucchukhaṇḍaphalāphalādīti yojanā. Pūvavaṭaṃsakoti ettha vaṭaṃsakoti uttaṃso. So hi uddhaṃ tasīyate alaṅkarīyateti vaṭaṃsoti vuccati ukārassa vakāraṃ, takārassa ca ṭakāraṃ katvā, soyeva vaṭaṃsako, muddhani pilandhito eko alaṅkāraviseso. Pūvameva taṃsadisattā pūvavaṭaṃsako, taṃ. Pupphavaṭaṃsako ca takkolakaṭukaphalādivaṭaṃsako cāti dvando, te.

Idhāti imasmiṃ sikkhāpade. Nanu sabbathūpīkatesu paṭiggahaṇassa akappiyattā paribhuñjanampi na vaṭṭatīti āha ‘‘sabbattha panā’’tiādi. Tattha sabbatthāti sabbesu thūpīkatesūti. Tatiyo vaggo.

4. Sakkaccavagga-atthayojanā

608.Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Odhinti avadhiṃ mariyādaṃ.

610.Thūpakatoti thūpameva thūpakaṃ, tato thūpakatoti dassento āha ‘‘matthakato’’ti.

611.Māghātasamayādīsūti ‘‘pāṇe mā ghātethā’’ti rājāno bheriṃ carāpenti etthāti māghāto, soyeva samayo māghātasamayo. Ādisaddena aññaṃ paṭicchannakāraṇaṃ gahetabbaṃ.

615.Tesanti mayūraṇḍakukkuṭaṇḍānanti. Catuttho vaggo.

5. Kabaḷavagga-atthayojanā

617. ‘‘Mukhadvāra’’nti kammassa ‘‘anāhaṭe’’ti ca ‘‘vivarissāmī’’ti ca dvīsu kiriyāsu sambandhabhāvaṃ dassetuṃ vuttaṃ ‘‘anāharite mukhadvāra’’nti.

618.Sakalaṃ hatthanti pañcaṅguliṃ sandhāya vuttaṃ.

619.Sakabaḷenāti ettha kabaḷasaddena vacanassa aparipuṇṇakāraṇaṃ sabbampi gahetabbaṃ.

620.Piṇḍukkhepakantiādīsu vicchatthe kapaccayoti āha ‘‘piṇḍaṃ ukkhipitvā ukkhipitvā’’ti. Tvāsaddena kiriyāvisesanabhāvaṃ dasseti.

624. ‘‘Avakiritvā’’ti iminā sitthāvakārakanti ettha avapubbo kiradhātuyeva, na karadhātūti dasseti.

626.‘‘Capucapū’’ti evaṃ saddanti ‘‘capucapū’’ti evaṃ anukaraṇaravanti. Pañcamo vaggo.

6. Surusuruvagga-atthayojanā

627.‘‘Surusurū’’ti evaṃ saddanti ‘‘surusurū’’ti evaṃ anukaraṇaravaṃ. Davanaṃ kīḷananti iminā vacanatthena parihāso davo nāmāti āha ‘‘davoti parihāsavacana’’nti. Tanti so davo. Liṅgavipallāso hesa. Na kātabbaṃ na kātabboti sambandho. Silakabuddhoti silāya kato, silena niyutto vā buddho. Apaṭibuddhoti apaṭividdho buddho, parihāsavacanametaṃ. Godhammoti gunnaṃ dhammo. Ajadhammoti ajānaṃ dhammo. Migasaṅghoti migānaṃ saṅgho. Pasusaṅghoti pasūnaṃ saṅgho.

628. ‘‘Bhuñjantenā’’ti padaṃ ‘‘nillehitu’’nti pade bhāvakattā.

631.Evaṃnāmaketi ‘‘kokanuda’’nti evaṃ nāmaṃ assa pāsādassāti evaṃnāmako, pāsādo, tasmiṃ. ‘‘Padumasaṇṭhāno’’ti iminā pāsādassa sadisūpacārena ‘‘kokanudo’’ti nāmalabhanaṃ dasseti. Tenāti padumasaṇṭhānattā. Assāti pāsādassa. Puggalikampīti parapuggalasantakaṃ gahetabbaṃ ‘‘attano santakampī’’ti attapuggalasantakassa visuṃ gayhamānattā. Saṅkhampīti pānīyasaṅkhampi. Sarāvampīti pānīyasarāvampi. Thālakampīti pānīyathālakampi.

632. ‘‘Uddharitvā’’ti sāmaññato vuttavacanassa kammāpādānāni dassetuṃ vuttaṃ ‘‘sitthāni udakato’’ti. Bhinditvāti cuṇṇavicuṇṇāni katvā. Bahīti antaragharato bahi.

634.Setacchattanti ettha setasaddo paṇḍarapariyāyoti āha ‘‘paṇḍaracchatta’’nti. Vatthapaliguṇṭhitanti vatthehi samantato veṭhitaṃ. Setaṃ chattaṃ setacchattaṃ. Kiḷañjehi kataṃ chattaṃ kiḷañjacchattaṃ. Paṇṇehi kataṃ chattaṃ paṇṇacchattaṃ. Maṇḍalena baddhaṃ maṇḍalabaddhaṃ. Salākāhi baddhaṃ salākabaddhaṃ. Tānīti tīṇi chattāni. ti saccaṃ. Yampi ekapaṇṇacchattanti yojanā. Etesūti tīsu chattesu. Assāti yassa kassaci gahaṭṭhassa vā pabbajitassa vā. Soti yo koci gahaṭṭho vā pabbajito vā. Chattapādukāya vāti chattadaṇḍanikkhepanāya pādukāya vā. Etthāti imasmiṃ sikkhāpade.

635.Majjhimassāti pamāṇamajjhimassa. ‘‘Catuhatthappamāṇo’’tiiminā catuhatthato ūnātireko daṇḍo na daṇḍo nāmāti dasseti. Daṇḍo pāṇimhi assāti vacanatthaṃ atidisanto āha ‘‘vuttanayenevā’’ti.

636.‘‘Satthapāṇimhī’’ti ettha asi eva adhippetoti āha ‘‘asi’’nti. Asinti khaggaṃ.

637. ‘‘Āvudhaṃ nāma cāpo kodaṇḍo’’ti pāḷiyaṃ vuttavacanaṃ upalakkhaṇamevāti dassento āha ‘‘āvudhapāṇissāti etthā’’tiādi. Sabbāpi dhanuvikati āvudhanti veditabbāti yojanā. Yathā asiṃ sannahitvā ṭhito satthapāṇīti saṅkhyaṃ na gacchati, evaṃ dhanuṃ kaṇṭhe paṭimukko āvudhapāṇīti āha ‘‘sace panā’’tiādi, iminā āvudho pāṇinā gahitoyeva āvudhapāṇi nāmāti dassetīti. Chaṭṭho vaggo.

7. Pādukavagga-atthayojanā

638.Aṅgulantaranti pādaṅgulavivaraṃ. Pādukanti upāhanaviseso. So hi pajjate imāyāti pādukāti vuccati, sā bahupaṭalā cammamayā vā hoti kaṭṭhamayā vā. Paṭimuñcitvāti pādukaṃ paṭimuñcītvā.

640. Dvīhi janehi gahitoti sambandho. Vaṃsenāti veṇunā, yāne nisinnoti sambandho. Visaṅkharitvāti vipattiṃ karitvā. Dvepīti dhammakathikadhammapaṭiggāhakasaṅkhātā ubhopi janā. Vaṭṭatīti desetuṃ vaṭṭati.

641.Sayanagatassāti sayanaṃ gatassa, sayane nipannassāti attho. Nipannassa desetuṃ na vaṭṭatīti sambandho.

642. Tīsu pallatthikāsu yāya kāyaci pallatthikāya nisinnassa dhammaṃ desetuṃ na vaṭṭatīti dassento āha ‘‘pallatthikāyā’’tiādi.

643. Yathā veṭhiyamāne kesanto na dissati, evaṃ veṭhitasīsassāti yojanā.

647. Chapakasaddassa ca caṇḍālasaddassa ca vevacanattā vuttaṃ ‘‘caṇḍālassā’’ti. Caṇḍālo hi saṃ sunakhaṃ pacatīti chapakoti vuccati sakārassa chakāraṃ katvā. Chapakassa esā chapakī, caṇḍālabhariyā. Yatrāti ettha trapaccayo paccatte hotīti āha ‘‘yo hi nāmā’’ti. Yo rājā ucce āsane nisīditvā mantaṃ pariyāpuṇissati nāma, ayaṃ rājā yāva ativiya adhammikoti vuttaṃ hoti. ‘‘Sabbamida’’nti ayaṃ saddo liṅgavipallāsoti āha ‘‘sabbo aya’’nti . ‘‘Loko’’ti iminā idhasaddassa visayaṃ dasseti. Carimasaddo antimapariyāyo. Antimoti ca lāmako. Lāmakoti ca nāma idha vipattīti āha ‘‘saṅkara’’nti. Saṅkaranti vipattiṃ. ‘‘Nimmariyādo’’ti iminā ‘‘saṅkaraṃ gato’’ti padānaṃ adhippāyatthaṃ dasseti. Carimaṃ gataṃ carimagataṃ, sabbo ayaṃ loko carimagatoti attho. Idha ca jātake (jā. 1.4.33) ca kesuci potthakesu ‘‘camarikata’’nti pāṭho atthi, so ayuttoyeva. Tatthevāti ambarukkhamūleyeva. Tesanti rājabrāhmaṇānaṃ.

Tatthāti tissaṃ gāthāyaṃ. Pāḷiyāti attano ācārapakāsakaganthasaṅkhātāya pāḷiyā. Na passareti ettha resaddo antissa kāriyoti āha ‘‘na passantī’’ti. Yo cāyanti yo ca ayaṃ. Ayaṃsaddo padālaṅkāramatto, brāhmaṇoti attho. Adhīyatīti ajjhāyati, sikkhatīti attho.

Tatoti bodhisattena vuttagāthāto paranti sambandho. Tassāti gāthāya. Bhoti bodhisattaṃ āmanteti. ‘‘Bhutto’’ti padassa kammavācakabhāvamāvikātuṃ vuttaṃ ‘‘mayā’’ti. Assāti odanassa. Iminā suci parisuddhaṃ maṃsaṃ sucimaṃsaṃ, tena upasecanamassāti sucimaṃsūpasecanoti bāhiratthasamāsaṃ dasseti. Dhammeti ācāradhamme. Baddho hutvāti thaddho hutvā, ayameva vā pāṭho . Vaṇṇasaddassa saṇṭhānādike aññe atthe paṭikkhipituṃ vuttaṃ ‘‘pasattho’’ti. Thomitoti tasseva vevacanaṃ.

Athāti anantare. Nanti brāhmaṇaṃ. Tassāti gāthādvayassa. Brāhmaṇāti purohitaṃ ālapati. Sampatīti sandīṭṭhike. ‘‘Yā vutti vinipātena, adhammacaraṇena vā’’ti padānaṃ sambandhaṃ dassetuṃ vuttaṃ ‘‘nippajjatī’’ti.

Mahābrahmeti ettha brahmasaddo brāhmaṇavācakoti āha ‘‘mahābrāhmaṇā’’ti. Aññepīti rājabrāhmaṇehi aparepi. ‘‘Pacantī’’ti vutte avinābhāvato ‘‘bhuñjantī’’ti atthopi gahetabboti āha ‘‘pacanti ceva bhuñjanti cā’’ti. ‘‘Na kevala’’ntiādinā aññepīti ettha pisaddassa sampiṇḍanatthaṃ dasseti, tvaṃ ācarissasīti sambandho. Puna tvanti taṃ, upayogatthe cetaṃ paccattavacanaṃ, ‘‘mā bhidā’’tiiminā sambandhitabbaṃ. ‘‘Pāsāṇo’’tiiminā asmasaddo pāsāṇapariyāyoti dasseti. Tenāti bhindanahetunā.

648. Attano kaṅkhāṭhānassa pucchanaṃ sandhāya vuttaṃ ‘‘na kathetabba’’nti.

649.Samadhurenāti samaṃ dhurena, samaṃ mukhenāti attho.

652. Yaṃ mūlaṃ vā yā sākhā vā gacchatīti yojanā. Khandheti rukkhassa khandhe. Nikkhamatīti uccārapassāvo nikkhamati. Tiṇaṇḍupakanti tiṇena kataṃ, tiṇamayaṃ vā aṇḍupakaṃ. Etthāti uccārapassāvakheḷesu.

653. Adhippetaudakaṃ dassetuṃ vuttaṃ ‘‘paribhogaudakamevā’’ti. Sattamo vaggo.

Etthāti sekhiyesu. Sūpabyañjanapaṭicchādaneti sūpabyañjane odanena paṭicchādeti. Samattā sekhiyā.

8. Sattādhikaraṇasamatha-atthayojanā

655. Saṅkhyaṃ paricchijjatīti saṅkhyāparicchedo. Tesanti catubbidhānamadhikaraṇānaṃ. Tassāti tesaṃ khandhakaparivārānaṃ. Tatthevāti tesu eva khandhakaparivāresu. Sabbatthāti sabbesu sikkhāpadesūti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhuvibhaṅgavaṇṇanāya yojanā samattā.

Jādilañchitanāmena nekānaṃ vācito mayā.

Sādhuṃ mahāvibhaṅgassa, samatto yojanānayoti.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app