Cūḷavaggayojanā

Mahāvaggakhandhakassevaṃ , katvāna yojanānayaṃ;

Adhunā cūḷavaggassa, karissaṃ yojanānayaṃ.

1. Kammakkhandhakaṃ

1. Tajjanīyakammakathā

1. Cūḷavaggassa paṭhame kammakkhandhake evamattho veditabboti yojanā. ‘‘Cūḷavaggassā’’ti padaṃ ‘‘kammakkhandhake’’ti pade avayavisambandho. Tāvāti pārivāsikakkhandhakādito , pārivāsikkhandhakādīnaṃ vā paṭhamaṃ. Cevasaddo ca casaddo ca ‘‘paṇḍukalohitakā’’ti padassa asamāhāradvandavākyaṃ dīpenti. Nissayānaṃ nāmaṃ nissitesu upacāravasena tesaṃ saddhivihārikaantevāsikāpi paṇḍukalohitakanāmāyeva hontīti dassento āha ‘‘tesaṃ nissitakāpī’’tiādi. Pisaddena upacāratthaṃ sampiṇḍeti. ‘‘Suṭṭhu balava’’nti iminā balavābalavanti dvinnaṃ saddānaṃ pariyāyabhāvena vuttattā atisayatthoti dasseti. ‘‘Balavabalava’’nti vattabbe vācāsiliṭṭhavasena dīghaṃ katvā evaṃ vuttaṃ. Paṭivadathāti paṭicchannaṭṭhāne kathetha. Iminā paṭimantethāti ettha mantadhātuyā guttabhāsanatthaṃ dasseti. Atthesu karaṇabhāsanakiccesu alaṃ samatthāti alamatthā, tesaṃ visesenāti alamatthatarāti dassento āha ‘‘samatthatarā’’ti.

Adhammakammadvādasakakathā

4. Asammukhā katantiādīsu evaṃ vinicchayo veditabboti yojanā. Sammukhehi virahitā asammukhāti dassento āha ‘‘saṅghadhammavinayapuggalasammukhānaṃ vinā kata’’nti. ‘‘Appaṭipucchitvā’’ti iminā appaṭipucchāti ettha tvāpaccayassākārabhāvaṃ dasseti. Tassevāti cuditakasseva. Adesanāgāminiyāti ettha akārassa aññatthaṃ dassento āha ‘‘pārājikā…pe… vā’’ti. Etthāti tajjanīyakamme. Nava padāti navasu padesu, niddhāraṇe cetaṃ paccattavacanaṃ. Purimakesu tīsu tikesu vuttesu navasu padesūti yojanā. ‘‘Ekeka’’nti padena sambandhitabbaṃ. Imehīti imehi dvīhi padehi. Dvādasa tikāti purimehi tīhi tikehi nava tike missetvā dvādasa. Sukkapakkhesupīti paṭisedhavirahavasena sukkesu pakkhesupi.

6. ‘‘Pabbajitāna’’nti iminā gihīnaṃ ananulomikataṃ nivatteti. Sahasokitādīhīti ādisaddena sahanandiṃ saṅgaṇhāti. Imasmiṃ ṭhāne sabbaaṭṭhakathāpotthakesu ‘‘na upasampādetabbanti upajjhāyena hutvā na upasampādetabba’’nti pāṭhato paṭṭhāya yāva ‘‘na sampayojetabbanti aññamaññaṃ yojetvā kalaho na kāretabbo’’ti pāṭho atthi, tāva aṭṭhārasasammāvattanavattānaṃ saṃvaṇṇanāpāṭho likhito, so pāṭho imasmiṃ ṭhāne na likhitabbo. Kasmā? Pāḷikkamānuppattābhāvato, aṭṭhakathāyameva ‘‘aṭṭhārasa sammāvattanavattāni pārivāsikakkhandhake vaṇṇayissāmā’’ti vakkhamānattā, yathāvacanañca pārivāsikakkhandhake (cūḷava. aṭṭha. 76) saṃvaṇṇitatthā ca. Tasmā so pāṭho na porāṇapāṭho hoti, pacchā pakkhittapāṭhoti daṭṭhabbo.

Tiṇṇaṃ bhikkhave bhikkhūnantiādi vuttanti sambandho. Ekekenāpīti tīsu aṅgesu ekekenāpi. Iminā avayavavākyanibbattivasena kammārahabhāvaṃ dasseti. ti saccaṃ. Niyassassa visesena abhiṇhāpattikattaṃ aṅgaṃ iti vuttanti yojanā. Ettha ākāravācako itisaddo luttaniddiṭṭhoti daṭṭhabbaṃ. Eseva nayo anantarepi. Tajjīyati anena vinayakammenāti tajjanīyaṃ, tameva kammaṃ tajjanīyakammaṃ. ‘‘Nissāya te vatthabba’’nti niyassīyati bālo bhajāpīyati anena vinayakammenāti niyassaṃ, divādigaṇikattā sakārassa dvebhāvo hoti ‘‘nassaṃ vassa’’ntiādīsu viya, niyassameva kammaṃ niyassakammaṃ. Gāmādito pabbājiyati anena vinayakammenāti pabbājanīyaṃ, tameva kammaṃ pabbājanīyakammaṃ. Tīsūti bhaṇḍanakārakaabhiṇhāpattikakuladūsakavasena tividhesu aṅgesu. Yena kenaci aṅgenāti sambandho. Yadi sabbāni kammāni kātuṃ vaṭṭatīti yojanā. Evaṃ sati campeyyakkhandhake (mahāva. 400 ādayo) vuttaṃ idaṃ vacanaṃ virujjhatīti sambandho. Vacanatthanānattatoti vacanassa ca atthassa ca nānābhāvato. Tamevatthaṃ vitthārento āha ‘‘tajjanīyakammārahassāti imassa hī’’tiādi. Tattha ‘‘tiṇṇaṃ bhikkhave’’tiādivacanassa aṅgasambhavo atthoti yojanā. Tasmāti yasmā na virujjhati, tasmā. Saṅghena kataṃ hotīti sambandho. Iminā lakkhaṇena tajjanīyādikammārahassa tassa bhikkhussāti yojanā. Evaṃ kammasanniṭṭhānatthaṃ dassetvā aṅgasambhavatthaṃ dassento āha ‘‘yassa panā’’tiādi. Tattha yassāti bhikkhussa, atthīti sambandho. Bhaṇḍanakārakādīsūtiādisaddena abhiṇhāpattikakuladūsakāni saṅgaṇhāti. Ākaṅkhamāno saṅgho kareyyāti sambandho. Kammārahanti kammassa, kamme vā arahaṃ. Etthāti kammakkhandhake. Pubbenāti pubbe vuttena campeyyakkhandhakena. Aparanti apare vuttaṃ kammakkhandhakaṃ. Sametīti samaṃ gacchati.

Tatthāti kammesu, tajjanīyakammeti sambandho, aṅgesu vā, bhaṇḍanakārakavasenāti sambandho. Atha khoti tathā vuttāpīti attho. Karontena kammavācāvācakenāti sambandho. ti phalajotako. Bhūtena vatthunāti tacchena vatthunā. Aññassa kammassāti tajjanīyakammato aññassa kammassa. Kasmā bālassa abyattassa āpattibahulassa tajjanīyakammaṃ kātabbanti yojanā. Idampīti tajjanīyakammampi. Sabbatthāti sabbesu kammesu.

Nappaṭippassambhetabbaaṭṭhārasakādikathā

8.Pannalomāti patitamānalomā. Etanti vattaṃ. Netthāranti ettha aphuṭṭhakkharasaṃyoge parassa takārassa thakāro hoti, tasmā dutiyakkharena pāṭho yutto. Yenāti vattena. Nissāraṇāti nissāraṇato. Dasa vā divasāni, pañca vā divasāni pūretabbanti yojanā. ti saccaṃ. Ettakenāti etappamāṇena dasapañcadivasena.

2. Niyassakammakathā

11.Apissu bhikkhū pakatāti ettha nipātānamanekatthattā idha apissusaddo niccattho hoti. Pakatasaddo ‘‘kukkuccapakatā’’tiādīsu (pārā. aṭṭha. 1.tatiyasaṅgītikathā; pāci. aṭṭha. 438) abhibhavanattho, idha pana byāvaṭatthoti dassento āha ‘‘niccaṃ byāvaṭā hontī’’ti.

3. Pabbājanīyakammakathā

27.Etthāti assajipunabbasukavatthumhi. Kāyikoti ettha kāyena kīḷatīti kāyikoti vacanatthaṃ dassento āha ‘‘kāyakīḷā vuccatī’’ti. ‘‘Eseva nayo’’ti iminā vācāya kīḷatīti vācasiko, kāyiko ca vācasiko ca kāyikavācasikoti vacanatthaṃ atidisati. Ettha ca pacchimavacanattho samāhāradvando, samāhāradvandepi katthaci pulliṅgamicchanti saddavidū ‘‘dhammavinayo’’tiādīsu (vibha. aṭṭha. 509) viya. Kāyadvārapaññattasikkhāpadaṃ vītikkamatīti kāyikoti vacanatthaṃ dassento āha ‘‘kāyadvāre paññattasikkhāpadavītikkamo vuccatī’’ti. Kāyena paññattasikkhāpadaṃ vītikkametīti kāyikoti vacanatthopi yujjateva. ‘‘Upahananaṃ vuccatī’’ti iminā upahananaṃ upaghātaṃ, tameva upaghātikanti vacanatthaṃ dasseti. ‘‘Nāsana’’nti iminā hanadhātuyā hiṃsanatthaṃ dasseti. Paṭikkhittavejjakammādivasena telapacanaariṭṭhapacanādīni kāyiko micchājīvo nāmāti yojanā. Iminā micchājīvassa sarūpaṃ dasseti.

4. Paṭisāraṇīyakammakathā

33. Sudhammavatthusmiṃ evamattho veditabboti yojanā. Anapaloketvāti ettha apapubbo lokasaddo āpucchanatthoti āha ‘‘na āpucchitvā’’ti.

34.Kinti kiṃ nāma khādanīyabhojanīyaṃ. Voti tumhehi. Gahapatīti ālapanapadaṃ. Therānaṃ atthāyāti sambandho. Paṭiyattanti paṭiyāditaṃ. ‘‘Etaṃ avocā’’ti iminā etadavocāti ettha niggahitādesasandhiṃ dasseti. Yadidanti saddo ‘‘tilasaṃguḷikā’’ti padena yojitattā itthiliṅgoti āha ‘‘yā aya’’nti. Tilasakkhalikāti tilena saṃsaṭṭhā sakkhalikā. ‘‘Sā natthī’’ti iminā uttaravākye yaṃsaddassa pubbavākye taṃsaddāpekkhataṃ dasseti. Eko purisoti sambandho. Pūviyoti pūvaṃ, pūvena vā kayavikkayo. Tenāti kāraṇena. Nanti gahapatiṃ. Theroti sudhammatthero. Yadeva kiñcīti ettha kiñci eva yaṃ vacananti dassento āha ‘‘kiñcideva tilasaṃguḷikāvacana’’nti. Idanti imaṃ atthaṃ. Soti kukkuṭapotako. Kākavassitanti kākassa vassitaṃ, neva akāsīti sambandho. Tayāpīti pisaddo kukkuṭapotakaṃ apekkhati. Neva bhikkhuvacanaṃ vuttaṃ, na gihivacanaṃ vuttaṃ, iti imamatthaṃ dassetīti yojanā.

Adhammakammādidvādasakakathā

39. Purimehi kammehīti sambandho. Tatthāti aṅgesu. Yathā parisakkiyamāne gihino lābhaṃ na labhantīti yojanā. Paripubbo sakkadhātu parakkamatthoti āha ‘‘parakkamanto’’ti. Tatthāti anatthādīsu . Atthabhaṅgoti gihīnaṃ atthassa bhaṅgo. Avasananti gihīnaṃ avasanaṃ. Gihīnanti ettha sāmyatthe sāmivacananti āha ‘‘gihīnaṃ santike’’ti. Yathā kariyamāne sacco hoti, evaṃ na karotīti yojanā. Ekaṅgenāpīti pisaddo sambhāvanattho, tato adhikehi aṅgehi kā nāma kathāti dasseti. Etthāti paṭisāraṇīyakamme. Paṭimukhaṃ attano dosaṃ sarāpetabbaṃ anena vinayakammenāti paṭisāraṇīyaṃ, tameva kammaṃ paṭisāraṇīyakammaṃ.

5. Āpattiyā adassane ukkhepanīyakammakathā

46.Saṃsathāti ettha saṃsadhātuyā kathanatthaṃ dassento āha ‘‘ārocethā’’ti. Tumhe saṃsatha, kathethāti attho.

50.Bhaṇḍanakārako hotītiādi kāraṇūpacāravasena vuttoti āha ‘‘bhaṇḍanādipaccayā’’tiādi. Bhaṇḍanakārakādi kāraṇaṃ, tena āpannā āpatti phalaṃ, tassā adassane ukkhepanīyakammaṃ kātabbanti adhippāyo. Tassāti āpattiyā.

51.Etthāti ukkhepanīyakamme. Tatthāti tecattālīsavattesu. Anuddhaṃsetabboti ettha dhaṃsadhātuyā gatyatthaṃ paṭikkhipanto āha ‘‘na codetabbo’’ti. ‘‘Rajonuddhaṃsatī’’tiādīsu (bu. vaṃ. 2.101) hi dhaṃsadhātu gatyatthe vattati. ‘‘Na bhikkhu bhikkhūhī’’ti ettha soyeva bhikkhu teheva bhikkhūhīti atthaṃ nivārento āha ‘‘añño bhikkhu aññehi bhikkhūhī’’ti. Na gihiddhajoti ettha gihīnaṃ dhajo gihiddhajoti vutte odātavatthādīnīti āha ‘‘odātavatthānī’’tiādi. Na titthiyādipadattayanti ‘‘na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabba’’nti padānaṃ tayaṃ. ‘‘Na apasādetabbo’’ti iminā na āsādetabboti ettha āpubbasadadhātuyā apapubbasadadhātuyā samānabhāvaṃ dasseti. ‘‘Anto vā bahi vāti’’ ettha kassa anto vā bahi vāti āha ‘‘vihārassā’’ti. Sesaṃ sabbaṃvattanti yojanā. Imināti āpattiyā adassane ukkhepanīyakammena.

65.Tassāti āpattiyā. Idhāti pāpikāya diṭṭhiyā appaṭinissagge kate ukkhepanīyakamme. Āpattiadassanādīsu uddharitvā khipīyati apanīyati anena vinayakammenāti ukkhepanīyaṃ, tameva kammaṃ ukkhepanīyakammaṃ.

Iti kammakkhandhakavaṇṇanāya yojanā samattā.

2. Pārivāsikakkhandhakaṃ

1. Pārivāsikavattakathā

75. Pārivāsikakkhandhake pārivāsikāti padassa parivāsaṃ parivasantīti pārivāsikāti dassento āha ‘‘parivāsaṃ parivasantā’’ti. Tatthāti ‘‘parivāsaṃ parivasantā’’ti taddhitavākye. Tesūti catubbidhesu parivāsesu. Titthiyaparivāsoti titthiyānaṃ parivāso, titthiyānaṃ vā dātabbo parivāso, titthiyehi vā parivasitabbo parivāso titthiyaparivāso. Appaṭicchannaparivāsoti appaṭicchanno parivāso appaṭicchannaparivāso. Tatthāti appaṭicchannaparivāse. Yanti vacanaṃ. Ayaṃ panāti ayaṃ paṭicchannaparivāso pana. Idhāti pārivāsikakkhandhake. Sesāti appaṭicchannaparivāsato sesā. Tayoti appaṭicchannaparivāsādayo tayo, dātabbāti sambandho. Kassa dātabbāti āha ‘‘yenā’’tiādi. Āpannā cevāti āpajjitabbā ceva. Tesūti tividhesu parivāsesu. Ete panāti tayo pana. Idhāti pārivāsikakkhandhake. Tasmāti yasmā idha adhippetā, tasmā. Etesūti tividhesu parivāsesu.

Pakatattānaṃ bhikkhūnanti ettha adhippetapakatatte dassento āha ‘‘ṭhapetvā’’tiādi. Mūlāyapaṭikassanārahādīnampīti ettha ādisaddena mānattārahamānattacārikaabbhānārahādayo saṅgaṇhāti. Pisaddena pakatipakatattaṃ apekkhati. Teti pakatattā. Yaṃ abhivādanādiṃ karontīti yojanā. Sādiyantīti ettha sādiyanaṃ nāma sampaṭicchananti āha ‘‘sampaṭicchantī’’ti. Tatthāti abhivādanādīsu, niddhāraṇe cetaṃ bhummavacanaṃ. Sāmīcikammanti etaṃ ābhisamācārikassa adhivacananti yojanā. Abhivādanādīnīti abhivādanapaccuṭṭhānaañjalikammāni. Bījanavātadānādinoti bījaniyā paharitena pavattassa vātassa dānādino. Āsanābhihāranti ettha abhiharaṇaṃ abhihāro, āsanassa abhihāro āsanābhihāroti vacanatthaṃ dassento āha ‘‘āsanassa abhiharaṇa’’nti. Paññāpanampi abhiharitvā paññāpitattā abhihāroyeva nāmāti āha ‘‘paññāpanameva vā’’ti. ‘‘Pādadhovanaudaka’’nti iminā pādassa dhovanaṃ udakaṃ pādodakanti vacanatthaṃ dasseti. ‘‘Pādaṭṭhapanaka’’nti iminā pādassa ṭhapanakaṃ pīṭhaṃ pādapīṭhanti vacanatthaṃ dasseti. ‘‘Pādaghaṃsanaṃ vā’’ti iminā pādassa ghaṃsanaṃ kathalikaṃ pādakathalikanti vacanatthaṃ dasseti. Saddhivihārikānampi abhivādanādinti sambandho. Pisaddena aññesaṃ sādiyantassa kā nāma kathāti dasseti. Teti saddhivihārikā. Saddhāpabbajitāti saddhāya pabbajitā. Kulaputtāti jātikulaputtā, ācārakulaputtā ca. Karonti, āpucchantiyevāti sambandho. Vāritampi asādiyanaṃ nāmāti āha ‘‘vāritakālato paṭṭhāya anāpattī’’ti. Mithu yathāvuḍḍhanti ettha mithusaddo aññamaññapariyāyo, yathāsaddo yaṃsaddapariyāyo, vicchattho cāti āha ‘‘aññamaññaṃ yo yo vuḍḍho’’ti. Aññamaññañhi mithati saṅgamaṃ karotīti mithūti vuccati. Tena tenāti bhikkhunā, ‘‘sāditu’’nti pade bhāvakattā. Sādituṃ anujānāmīti sambandho.

‘‘Vuḍḍhapaṭipāṭiyā’’ti iminā vuḍḍhānaṃ paṭipāṭi yathāvuḍḍhanti catutthīabyayībhāvaṃ dasseti. Purimapade pana paṭhamāabyayībhāvo. Pāḷiyāti pantiyā. Tatthevāti saṅghanavakaṭṭhāne eva. Pavāraṇāyapīti pisaddena na kevalaṃ uposatheyeva, atha kho pavāraṇāyapīti dasseti. Saṅghena bhājiyamānanti sambandho.

Oṇojananti avanudate oṇojanaṃ. Avapubbo nudadhātu nakārassa ṇakāraṃ, dakārassa ca jakāraṃ katvā oṇojananti vuccati. Nudadhātu apanayanattho, tena vuttaṃ ‘‘vissajjanaṃ vuccatī’’ti. Uddesabhattādīnītiādisaddena salākabhattādīni saṅgaṇhāti. Assāti pārivāsikassa. Tānīti dve tīṇi uddesabhattādīni. Heṭṭhāti attano heṭṭhā. Gāhethāti navakatare bhikkhū gāhāpetha. Bhattapaccāsāti bhattameva paccāsā bhattapaccāsā, paccāsābhattanti attho. ‘‘Vissajjetabbānī’’ti iminā avanuditabbanti oṇojananti atthaṃ dasseti. Evanti gahetvā vissajjamāneti yojanā. Tānīti uddesabhattādīni. Yadi pana na gaṇhātīti sace saṅghato vassaggena na gaṇhāti. Na vissajjetīti sace aññassa na vissajjeti. Odissāti uddisitvā. Tassāti pārivāsikassa. ti yasmā. Saṅghanavakaṭṭhāne nisinnassa tassāti yojanā. Bhattaggeti bhattassa gahaṇaṭṭhāne. Soti pārivāsiko, mā kilamitthāti sambandho. Idanti oṇojanaṃ. Assāti pārivāsikassa, anuññātanti sambandho.

Āgatāgatehi bhikkhūhīti sambandho. Catussālabhattanti catumukhā sālā catussālā bhojanasālā, tattha paṭipāṭiyā dinnaṃ bhattaṃ catussālabhattaṃ. Etanti catussālabhattaṃ. Pāḷiyāti bhikkhūnaṃ pāḷiyā. Osakkitvāti heṭṭhā sakkitvā. Hatthapāseti bhattadāyakassa hatthapāse. Senoti kulalo. ‘‘Ārāmikasamaṇuddesehī’’ti padaṃ ‘‘āharāpetu’’nti pade kāritakammaṃ. Sayamevāti pārivāsikena anāṇatto hutvā sayameva. Mahāpeḷabhattepīti mahatiyaṃ peḷāyaṃ pakkhipitvā dinne bhattepi. Yattha panāti parivisaṭṭhāne pana.

76. Tatrāyaṃ sammāvattanāti ettha tasaddassa aniyamaniddesabhāvaṃ dassento āha ‘‘idāni yā ayaṃ sammāvattanā vuttā’’ti. Sammā vattitabbaṃ etāyāti sammāvattanā. Tatthāti sammāvattanāyaṃ. Na upasampādetabbanti ettha ācariyena hutvā kammavācāsāvanampi upasampādanamevāti āha ‘‘ācariyena hutvāpi kammavācā na sāvetabbā’’ti. Aññasmiṃ asatīti attanā aññasmiṃ kammavācāvācake asati. Na nissayo dātabboti ettha āgantukānameva nissayo na dātabbo, na dinnanissayānampīti dassento āha ‘‘āgantukānaṃ nissayo na dātabbo’’tiādi, yehipi bhikkhūhi gahitoti sambandho.

Aññosāmaṇeroti pakatattakāle upajjhaṃ datvā gahitasāmaṇerehi añño sāmaṇero. Ādhipaccaṭṭhānabhūtāti sabbasammutīnaṃ adhipatibhāvassa ṭhānabhūtā. Paṭibalassāti bhikkhuniyo ovadituṃ paṭibalassa. Iminā laddhasammutikena āṇatto aladdhasammutikopi garudhammehi vā aññehi vā bhikkhuniyo ovadituṃ labhatīti dasseti. Āgatā bhikkhuniyo vattabbāti sambandho. Voti tumhākaṃ. Soti bhikkhu. Voti tumhākaṃ, dassatīti sambandho.

Sukkavissaṭṭhiyāti sukkavissaṭṭhiāpattikāraṇā. Kāyasaṃsaggādigarukāpatti nāpajjitabbāti yojanā. Āpattikkhandhavasena āpattivatthūnaṃ pāpiṭṭhabhāvañca pāpiṭṭhatarabhāvañca vitthārento āha ‘‘sattasu hī’’tiādi. Pāpiṭṭhatarāti dubbhāsitāpattito dukkaṭāpatti pāpiṭṭhatarā. Tāsanti sattannaṃ āpattīnaṃ. Purimanayenevāti purimānaṃ āpattīnaṃ nayeneva. Bhedoti vatthūnaṃ viseso. Evaṃ āpattikkhandhavasena āpattivatthūnaṃ pāpiṭṭhapāpiṭṭhatarabhāvaṃ dassetvā idāni sikkhāpadavasena tesaṃ taṃ dassento āha ‘‘paṇṇattivajjasikkhāpade panā’’tiādi. Ubhayampīti vatthuāpattisaṅkhātaṃ ubhayampi.

Kammanti ettha kāraṇabhūtassa kammassa nāmaṃ kāriyabhūtāyaṃ kammavācāyaṃ upacāravasena kāriyabhūtā kammavācā kammanti vuccatīti āha ‘‘parivāsakammavācā vuccatī’’ti. Kammasmiṃ sati, kammena vā vacitabbāti kammavācāti vacanattho kātabbo. Kasikammanti kasisaṅkhātaṃ kammaṃ. Gorakkhakammanti gorakkhasaṅkhātaṃ kammaṃ. ‘‘Kammaṃ kata’’nti iminā kammaṃ karontīti kammikāti vacanatthaṃ dasseti. Teti kammikā bhikkhū, na garahitabbāti sambandho.

Vacitabbaṃ anena dosenāti vacanīyaṃ, saṃvijjati vacanīyaṃ assāti savacanīyaṃ, taṃ na kātabbanti attho. Tamevatthaṃ vitthārento āha ‘‘palibodhatthāya hī’’tiādi. Yāva na taṃ adhikaraṇaṃ vūpasantaṃ hoti, tāva imamhā āvāsā ekapadampi mā pakkāmīti yojanā. Teti tuyhaṃ.

Anuvādoti ettha anusāsanavasena aññe vadatīti anuvādoti vutte jeṭṭhakaṭṭhānanti āha ‘‘vihāre jeṭṭhakaṭṭhānaṃ na kātabba’’nti. Jeṭṭhakaṭṭhānaṃ sarūpena dassento āha ‘‘pātimokkhuddesakena vā’’tiādi. Meti mayhaṃ. Tanti tavaṃ. Na codetabboti ettha kena na codetabboti āha ‘‘vatthunā vā āpattiyā vā’’ti. Na sāretabboti na sarāpetabbo. Na bhikkhūhisampayojetabbanti ettha bhikkhūhi attanā kalahavasena na sampayojetabbanti dassento āha ‘‘aññamaññaṃ yojetvā kalaho na kāretabbo’’ti.

Saṅghattherena hutvāti saṅghattherena hontenapīti attho. Purato agantabbe samāne kiṃ pacchato gantabbanti āha ‘‘dvādasahattha’’ntiādi. Āsanapariyantoti āsanameva pariyanto lāmakoti āsanapariyanto, tadatthaṃ dassento āha ‘‘saṅghanavakāsanaṃ vuccatī’’ti. Svāssāti so assa. Soti āsanapariyanto. Assāti pārivāsikassa. Tatthāti āsanapariyante. Ayanti pārivāsiko, na labhatīti sambandho. Gahitāvasesāti gahitāhi seyyāhi avasesā. Maṅgulagūthabharitāti maṅgulānaṃ gūthehi pūritā. Assāti pārivāsikassa. Rajehi hatā nāsitā bhūmi etthāti rajohatabhūmi. Jatukamūsikabharitāti jatūhi ca mūsikāhi ca pūritā. Paṇṇasālāti paṇṇehi chāditā sālā. Assāti pārivāsikassa. Sabbepi āvāsāti yojanā. Etehīti pakatattehi. Tesūti āvāsesu. Yanti āvāsaṃ. Paccayanti vassāvāsikalābhaṃ. Ekapasseti bhikkhūnaṃ pāḷiyaṃ aṭṭhatvā ekasmiṃ passe.

Assāti pārivāsikassa, dentīti sambandho. So evāti āsanādipariyanto eva. Ñātipavāritaṭṭhāne nimantitenāti sambandho. Tatthāti taṃ kulaṃ. Saṃvidhāyāti saṃvidahitvā. Assāti kulassa, bhaveyya vā.

Harāyamānenāti lajjamānena. Yenāpīti pārivāsikenapi. Samādinnanti āraññikadhutaṅgasamādinnaṃ. Tathāti yathā āraññikaṅgaṃ na samādātabbaṃ, tathā. Piṇḍapātikadhutaṅgampīti pisaddo āraññikaṅgaṃ apekkhati. Yo panāti pārivāsiko pana.

Anārocentassa meti yojanā. Anārocente satīti vā yojanā. ‘‘Iminā kāraṇenā’’ti iminā tappaccayāti ettha paccayasaddo kāraṇattho, nissakkavacanañca kāraṇatthe hotīti dasseti. So ratticchedo eva paccayo tappaccayoti vacanattho kātabbo. ‘‘Sāmaṇerehī’’ti padaṃ ‘‘pacāpetvā’’ti pade kāritakammaṃ. Etthāpi pakatiyā nīharāpetvāpi vihāre pacāpetvāpi bhuñjantassa paṭisedho natthi. Kasmā? ‘‘Tappaccayā’’ti vuttattā. Gāmeti mahāgāme, sabbakālaṃ anekasatehi bhikkhūhi avivitte gāmeti attho. Gāmakāvāsanti gāmoyeva khuddakaṭṭhena gāmako, tasmiṃ kārito āvāso gāmakāvāso, taṃ.

Gatena āgantukapārivāsikenāti sambandho. Tatthāti kismiñci vihāre, sabbe bhikkhūti sambandho. Tattha tatthāti tasmiṃ tasmiṃ ṭhitaṭṭhāne. Na ekacce passati, apassitattā nāroceti, ratticchedova hotīti adhippāyo.

Ekassa vā bahūnaṃ vā āgantukānanti sambandho. Etthāti ‘‘āgantukassa ārocetabba’’nti pade. Vuttanayenevāti ‘‘āgantukena ārocetabba’’nti pade vuttanayeneva. Taṃ vuttanayamāvikaronto āha ‘‘sace’’tiādi. Tesampīti āgantukānampi. Tassāti pārivāsikassa. Ajānantassevāti anādare cetaṃ sāmivacanaṃ. Ayañca panāti pārivāsiko ca. Gatakāleti āgantukānaṃ gatakāle. Yepīti āgantukāpi. Okkamitvāti osaritvā, pavisitvāti attho. Ayañcāti pārivāsiko ca, jānātīti sambandho. Nesanti āgantukānaṃ. Yopīti āgantukopi. Assāti pārivāsikassa. Aññātattāti āgatabhāvassa ajānitattā. ‘‘Abbhāna’’nti padaṃ ‘‘karotī’’ti pade kammaṃ, ‘‘hotī’’ti pade kattā. Adhikā rattiyoti āpattipaṭicchannarattito adhikā rattiyo. Ayanti pārivāsikavattapaṭipadā. Apaṇṇakapaṭipadāti aviraddhapaṭipadā, ekaṃsapaṭipadāti attho.

Gacchantampi bhikkhunti sambandho. Sāvetunti suṇāpetuṃ. Visayāvisayenāti ārocetuṃ desādesena. Karavīkatissatthero āhāti sambandho.

‘‘Uposathadivase’’ti iminā uposatheti ettha uposathasaddassa pātimokkhuddesādayo atthe nivatteti. Pavāraṇāyapīti pavāraṇadivasepi. Gantunti bhikkhussa ṭhitaṭṭhānaṃ gantuṃ. Dūtenāpīti ettha anadhippetadūtaṃ paṭikkhipitvā adhippetadūtaṃ dassetuṃ vuttaṃ ‘‘anupasampannaṃ…pe… ārocāpetabba’’nti.

Suññavihāroti bhikkhūhi vivittavihāro. Yatthāti yasmiṃ āvāse. ti saccaṃ, yasmā vā. Tatthāti suññavihāre. Dasavidhantarāye sati pana gantabbamevāti yojanā. Nānāsaṃvāsakehīti kammanānāsaṃvāsakaladdhinānāsaṃvāsakehi.

81. Āvāsādīnaṃ sarūpaṃ dassento āha ‘‘āvāso nāmā’’tiādi. Tatiyapadenāti ‘‘āvāse vā anāvāse vā’’ti tatiyapadena. Etesūti āvāsādīsu. Chadanatoti chadanakoṭito. Antoāvāseti bhittiparicchinne antoāvāse. Avisesenāti ‘‘ukkhittako’’ti vā ‘‘pārivāsiko’’ti vā visesaṃ akatvā sāmaññena. Udakapātenāti chadanato udakaṃ patati etthāti udakapāto, tena. Pañcavaṇṇacchadanabaddhaṭṭhānesūti pañcapamāṇena chadanena baddhaṭṭhānesu etesu āvāsesūti sambandho. Pārivāsikassa ca ukkhittakassa ca pakatattena saddhiṃ vāritanti yojanā. Nānūpacārepīti pisaddena ekūpacāre pana kā nāma kathāti dasseti . Etthāti ekacchanne āvāsādike, sace nipajjatīti sambandho. Tasminti saṭṭhivassepi pārivāsike.

Vuṭṭhātabbaṃ, nimantetabboti ettha kiṃ attano vuḍḍhataraṃ pakatattaṃ disvā vuṭṭhātabbaṃ, nimantetabboti āha ‘‘tadahupasampannampī’’tiādi. Obuddhanti palibuddhaṃ. Ekāsaneti ettha ekasaddo samānapariyāyoti āha ‘‘samānavassikāsane’’ti, samānavassikānaṃ āsaneti attho. Chamāyaṃ nisinneti ettha chamāsaddo bhūmipariyāyoti āha ‘‘bhūmiyaṃ nisinne’’ti. Itarenāti pārivāsikena. Sahāyena saddhiṃ caṅkamati viyāti yojanā. ‘‘Ekasmiṃ caṅkame’’ti iminā ekacaṅkamasaddassa tulyādhikaraṇasamāsavākyaṃ dasseti.

Chamāyaṃ caṅkamantanti ettha bhummatthe upayogavacananti āha ‘‘chamāyaṃ caṅkamante’’ti. Ayaṃ panāti vakkhamāno pana. Etthāti ‘‘chamāyaṃ caṅkamante’’ti pāṭhe. Caṅkamanteti pakatatte caṅkamante. Na caṅkamitabbanti pārivāsikena na caṅkamitabbaṃ. Ko pana vādo iṭṭhakācayasampanne vedikāparikkhitte iti atthoti yojanā. Pabbatantaravanantaragumbantaresūti pabbatamajjhavanamajjhagumbamajjhesu, pabbatavivaravanavivaragumbavivaresu vā. Upacāranti dvādasahatthaṃ upacāraṃ.

82.Itaroti navako. Assāti navakassa. Na vattabhede dukkaṭanti aññātattā na vattabhede dukkaṭaṃ. Eseva nayo sabbattha. Apacchāpurimanti apacchā apurimaṃ, ekapahārenāti attho. Samavassā dve pārivāsikāti yojanā. Dvinnaṃ pārivāsikānaṃ ekato vasanadosaṃ dassento āha ‘‘sace hi dve’’tiādi. Nesanti dvinnaṃ pārivāsikānaṃ. Etthāti pārivāsikādīsu pañcasu bhikkhūsu. Mūlāyapaṭikassanārahādayo cattāroti yojanā.

Parivāsadānādīnīti ādisaddena mūlāyapaṭikassanamānattadānaabbhānāni saṅgaṇhāti. Etesvevāti parivāsadānādīsu eva. Ayanti pārivāsiko.

83. ‘‘Atha kho āyasmā upālī’’tiādivacanassa anusandhiṃ dassento āha ‘‘imaṃ panā’’tiādi . Rahogatassa upālittherassāti yojanā. Atha vā anādare sāmivacanaṃ katvā upālittherassa rahogatassāti yojanā kātabbā. Etthāti pārivāsikavatte. Soti upālitthero. Assāti upālittherassa. Tatthāti tīsu ratticchedesu. Yvāyanti yo ayaṃ, ekato vāsoti sambandho. So vāso sahavāso nāmāti yojanā. Vippavāsoti ettha pakatattena vippayutto hutvā vāsoti dassento āha ‘‘ekakasseva vāso’’ti. Āgantukādīnanti ādisaddena āvāsikā gahetabbā.

84.Tattha tatthāti taṃ taṃ ṭhānaṃ. Dvīsu padesūti dvīsu vākyasaṅkhātesu padesu. Ekenekenapīti ekena ekena vākyapadenapi. Parivasiyitthāti parivuttho, parivuttho parivāso etassāti parivutthaparivāso, tassa. ti saccaṃ. Esāti eso bhikkhūti sambandho. Suddhanteti suddhakoṭṭhāse. Dukkhassāti vaṭṭadukkhassa. Antanti avasānaṃ, vināsaṃ vā.

2. Mūlāyapaṭikassanārahavattakathā

86. Navakataraṃ mūlāyapaṭikassanārahaṃ ṭhapetvāti yojanā. Imesaṃ pañcannaṃ pakatattā evāti sambandho. Nesanti mūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahānaṃ catunnaṃ, mūlāyapaṭikassanārahādilakkhaṇanti sambandho. Etthāti mūlāyapaṭikassanārahassa vatte. Itoti mūlāyapaṭikassanārahassa vattato.

87. Yatheva pārivāsiko gaṇapūrako na hoti, evaṃ etepi na hontīti yojanā.

4. Mānattācārikavattakathā

92.Ūnegaṇeti ettha gaṇo nāma gaṇabhojanasikkhāpade (pāci. 217 ādayo) viya hotīti āha ‘‘cattāro vā atirekā vā’’ti. Sabbatthāti pārivāsikakkhandhake.

Iti pārivāsikakkhandhakavaṇṇanāya yojanā samattā.

3. Samuccayakkhandhakaṃ

1. Sukkavissaṭṭhikathā

Samuccayakkhandhake tatthāti catubbidhesu mānattesu. Yaṃ mānattaṃ diyyati, idaṃ appaṭicchannamānattaṃ nāmāti yojanā. Eseva nayo anantaravākyesupi. Paṭicchannāya āpattiyāti hetvatthe karaṇavacanaṃ, kāraṇatthe nissakkavacanaṃ vā. Addhamāsanti pannarasadivasakālaṃ. Odhāyāti samūhaṃ katvā. ‘‘Ekato katvā’’ti iminā ‘‘odhāyā’’ti padassa atthaṃ dasseti. Tesūti catubbidhesu mānattesu. Idanti mānattaṃ. Appaṭicchannāya…pe… vacanatoti ñāpakahetu. Etena appaṭicchannāya āpattiyā dātabbaṃ mānattaṃ appaṭicchannamānattanti vacanatthaṃ dasseti. Tanti appaṭicchannamānattaṃ. Idhāti imissaṃ pāḷiyaṃ. Tatuttarīti tato tīhipi uttari. Nānāvatthūni etāsanti nānāvatthukāyo. Tāsanti nānāvatthukānaṃ.

Māḷakasīmāyamevāti sīmamāḷake eva, sīmaṅgaṇe evāti attho. Tatthevāti māḷakasīmāyameva.

Vedayāmahanti vedayāmi ahaṃ. Mama mānattacarabhāvaṃ saṅghaṃ jānāpemīti attho. Vedayatīti manti jānāpeti, iti maṃ saṅgho dhāretūti adhippāyo. Vuttanayenevāti pārivāsikakkhandhake vuttanayeneva. Nikkhipitabbanti ‘‘mānattaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti nikkhipitabbaṃ. Māḷakatoti sīmaṅgaṇato. Sopīti saha gacchantopi. ‘‘Māḷake nārocita’’nti iminā yassa māḷake ārocitaṃ, tassa anārocetvāpi nikkhipitabbanti dasseti. Ārocentena vattabbanti sambandho.

Visabhāgehi saha vasantassa vattassa duppūritattā vuttaṃ’’sabhāgā bhikkhū vasantī’’ti. Catūhi, pañcahi vāti saddena tato atirekampi saṅgaṇhāti. Parikkhepārahaṭṭhānatoti cīvarakkhandhake (mahāva. aṭṭha. 379) vuttaparikkhepārahaṭṭhānato. ‘‘Dve leḍḍupāte atikkamitvā’’ti idaṃ vihāre bhikkhūnaṃ sajjhāyādisaddasavanūpacārapahānatthaṃ vuttaṃ. Sace savanūpacārato na muccati, tato atirekampi atikkamitabbaṃ. Okkammāti maggapaṭipannānaṃ bhikkhūnaṃ vacanasaddasavanūpacārapahānatthaṃ okkamitvā. ‘‘Gumbena vā vatiyā vā’’ti dassanūpacārapahānatthaṃ vuttaṃ. Idha upacāro nāma yattha ṭhatvā passati suṇāti, soyeva deso. Aññoti catūhi pañcahi vā bhikkhūhi añño. Esāti eso mānattacāriko.

‘‘Dvādasahatthaṃ upacāraṃ okkamitvā’’ti iminā anokkamitvā ajānantasseva gacchati, natthi ratticchedopīti dasseti. Ettha diṭṭharūpānaṃ sutasaddānaṃ dvādasahatthūpacārato bahi ṭhitānampi ārocetabbaṃ. Adiṭṭhāsutānampi anto dvādasahatthūpacāragatānaṃ ārocetabbanti daṭṭhabbaṃ. Sati karaṇīyeti idaṃ gantussa kāraṇadassanatthaṃ vuttaṃ. Asati karaṇīyepi gantuṃ vaṭṭati. Sopīti eko bhikkhupi. ‘‘Tassa santike ārocetvā’’ti iminā anārocane vattabhedadukkaṭaṃ hotīti dasseti. Ekassa santike ārocetvā nikkhipiyamāne kiṃ ūne gaṇe caraṇadoso vā vippavāso vā na hotīti āha ‘‘ayañcā’’tiādi. Tattha ayañcāti mānattacāriko pana. Yasmā kāraṇā vasi, tena kāraṇenāti yojanā. Bhikkhūnañca atthibhāvaṃ sallakkhetvāti pakatattāgatakāle tassa anārocetvāva gacchanti, tasmā bhikkhūnañca dvādasahatthūpacāre atthibhāvaṃ sallakkhetvāti attho. Ettha ca ‘‘gaṇassa ārocetvā’’ti iminā ūne gaṇe caraṇadosābhāvaṃ dasseti. ‘‘Bhikkhūnañca atthibhāvaṃ sallakkhetvā’’ti iminā vippavāsadosābhāvaṃ dasseti. Yanti pubbe anārocitaṃ yaṃ bhikkhuṃ . Ayanti paṭhamaṃ passitabbassa ārocetvā nikkhipanaṃ. ‘‘Nikkhittavattassa parihāro’’ti iminā anikkhittavatte antoupacāragatānaṃ sabbesaṃ ārocetabbanti dasseti.

Ayanti mānattacāriko, ṭhitoti sambandho. Tenāpīti mānattacārikenapi, yācitabbanti yojanā. Soti anikkhittavatto bhikkhu. Tatrāti ‘‘so abbhetabbo’’ti vacane. Ayaṃ abbhānavidhi vuttoti yojanā. Ayañcāti abbhānavidhi ca. Tāsanti āpattīnaṃ. Evantiādi nigamanaṃ. Paṭicchannamānattaṃ pana dātabbaṃ hotīti sambandho. ‘‘Paṭicchannāyā’’tiādinā paṭicchannāya āpattiyā dātabbaṃ mānattaṃ paṭicchannamānattanti vacanatthaṃ dasseti. Nanti paṭicchannamānattaṃ.

2. Parivāsakathā

102.Tassāti paṭicchannamānattassa. Samodhānetvāti idheva parivāsakathāyaṃ samodhānetvā. Idheva parivāsakathāyaṃ dassayissāmāti yojanā. Idhevasaddo hi pubbāparāpekkho.

Idha adhippetaṃ parivāsaṃ vitthāretvā dassento āha ‘‘ayaṃ hī’’tiādi. Idha adhippeto parivāso nāma tividho hotīti yojanā. Tatthāti tividhesu parivāsesu. ‘‘Yathāpaṭicchannāya āpattiyā’’ti vacanaṃ vitthārento āha ‘‘kassaci hī’’tiādi. Yathā udāyittherassa ekāhapaṭicchannā ayaṃ āpatti hoti, tathā kassaci ekāhapaṭicchannā āpatti hotīti yojanā. Yathā ca parato āgatā udāyittherasseva āpatti hoti, tathā kassaci dvihādipaṭicchannā āpatti hotīti yojanā. Iminā vuttanayānusārena paratopi nayo netabbo. Tasmāti yasmā ekāhādipaṭicchannā ekādiāpatti hoti, tasmā jānitabboti yojanā.

Paṭicchannabhāvaṃ vitthārento āha ‘‘ayaṃ hī’’tiādi. Tatthāti ‘‘dasahākārehī’’ti pāṭhe. Āpattiiti saññā etassāti āpattisaññī. Pahu cāti samattho ca. Papubbo hūdhātu samatthatthe hoti.

Tatthāti tassaṃ mātikāyaṃ. Yanti āpattiṃ. Sopi cāti bhikkhupi ca. Tatthāti tassaṃ āpattiyaṃ. Ayanti bhikkhu. Tatthāti āpattiyaṃ. Alajjipakkhe tiṭṭhatīti ‘‘sañcicca āpattiṃ parigūhatī’’ti (pari. 359) vuttapakkhe ṭhitattā alajjipakkhe tiṭṭhati.

Pakatattoti ettha ‘‘pārājikaṃ anajjhāpanno’’ti atthaṃ paṭikkhipanto āha ‘‘tividhaṃ ukkhepanīyakammaṃ akato’’ti. Etanti appaṭicchannabhāvaṃ, ‘‘āpajjati…pe… kusalehi cintitā’’ti vacanaṃ vā.

Gāthāya ‘‘sāvasesa’’nti iminā pārājikaṃ nivatteti. Garukanti ettha saṅghādisesameva adhippetanti dasseti. Anādariyanti sikkhāpade anādariyaṃ. Vajjanti dukkaṭaṃ. Ukkhittakena karaṇabhūtena.

Yassāti bhikkhussa, natthīti sambandho. Bhīrukajātikatāyāti bhīrukasabhāvatāya. Pabbatavihāre vasantassa yassa bhikkhunoti yojanā. Pabbatavihāreti pabbatassa tale, antare vā kārite vihāre. Etasminti etādise. Antarāye satiyevāti yojanā. Tassa acchannāva hotīti yojanā. Anantarāyikasaññāya chādayato acchannāvāti anantarāyikasaññāya chādentassāpi ekantena antarāyikattā acchannāvāti adhippāyo.

Assāti bhikkhussa. Hanukavātoti hanukassa gelaññakaro vāto. Vijjhatīti hanukaṃ vijjhati. Imināti bhikkhunā. Pahusaññino chāditāpi ekantena apahuttā acchāditāva hoti.

Chādetukāmo cāti ettha idaṃ catukkaṃ veditabbaṃ chādetukāmo chādeti, chādetukāmo nacchādeti, acchādetukāmo chādeti, nacchādetukāmo nacchādetīti. Tattha paṭhamapadaṃ sandhāya vuttaṃ ‘‘idaṃ uttānatthamevā’’ti. Evaṃ sesāsupi mātikāsu catukkaṃ veditabbaṃ . Catūsu catukkesu paṭhamapade eva channā hoti, na sesapadesu. Anuttānatthaṃ dassento āha ‘‘sace panā’’tiādi. Purebhatte vāti purebhattaṃ vā, bhattato, bhattassa vā pureti purebhattaṃ. Abyayībhāvasamāse sattamīvibhattiyā amitikāriyassa aniccabhāvato vuttaṃ ‘‘purebhatte’’ti. Eseva nayo ‘‘pacchābhatte’’ti etthāpi. Dutiyapadassa atthaṃ dassetvā tatiyapadassa atthaṃ dassento āha ‘‘yassa panā’’tiādi. Abhikkhuke ṭhāne vasantassa yassa bhikkhussāti yojanā. Āgamentassa gacchantassāti anādare cetāni sāmivacanāni.

Catutthapadassa atthaṃ dassento āha ‘‘yo panā’’tiādi. Tattha yo panāti bhikkhu pana, āvi karotīti sambandho. Sabhāganti averiṃ. Ayanti bhikkhu. Upajjhāyo iti vā ācariyo iti vāti yojanā. Lajjāyāti lajjanimittaṃ, lajjakāraṇā, lajjahetu vā. ti saccaṃ, yasmā vā, idhāti āpattiārocanaṭṭhāne. Averisabhāgassāti averī hutvā sabhāgassa.

Pakāsetukāmoti aññesaṃ pakāsetukāmo. Upajjhāyassāpīti pisaddena aññassa santike kā nāma kathāti dasseti. Tatthāti āpattiārocanaṭṭhāne. Sabhāgasaṅghādisesanti vatthusabhāgasaṅghādisesaṃ. Suddhassāti vatthusabhāgasaṅghādisesato suddhassa. Āvikaraṇākāraṃ dassento āha ‘‘āvikaronto cā’’tiādi. Iti imānītiādi nigamanaṃ.

Tatoti jānitabbato, paranti sambandho. Ekāhapaṭicchannāti ekāhena paṭicchannā. Yāva cuddasa divasāni, tāva divasavasena yojanā kātabbāti yojanā. Pakkhapaṭicchannanti pakkhena paṭicchannaṃ. Atirekapakkhapaṭicchannanti pakkhato atirekena paṭicchannaṃ.

Saṃvaccharapaṭicchannanti saṃvaccharena paṭicchannaṃ. Tato vāti atirekasaṭṭhisaṃvaccha rato vā. Bhiyyopīti atirekampi.

Tatoti tīhi āpattīhi. Paranti atirekaṃ. Gaṇanavasenāti āpattigaṇanavasena. Vatthukittanavasena vāti āpattīnaṃ vatthukittanavasena vā. Nāmamattavasena vāti ‘‘saṅghādisesāpattiyo’’ti evaṃ nāmasseva vasena vā. Ettha hi mattasaddo avadhāraṇattho, tena vatthuṃ nivatteti.

Tatthāti ‘‘nāmamattavasenā’’ti pade. Sajātisādhāraṇanti sassa attano jāti sajāti, tāya sādhāraṇaṃ sajātisādhāraṇaṃ. Sabbesaṃ, sabbehi vā āpattīhi sādhāraṇaṃ sabbasādhāraṇaṃ. Tatthāti duvidhesu nāmesu. Sabbasādhāraṇanāmavasenāpīti ettha pisaddo ‘‘ahaṃ bhante sambahulā saṅghādisesā āpajjiṃ ekāhapaṭicchannāyo’’ti evaṃ sajātisādhāraṇanāmavasenapi ‘‘ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhapaṭicchannāyo’’ti evaṃ ubhayasādhāraṇavasenapi vattuṃ vaṭṭatīti dasseti. ti saccaṃ. Sabbampi parivāsādikaṃ idaṃ vinayakammanti yojanā. Vasati āpatti ettha tadāyattavuttitāyāti vatthu. Go vuccati vacanaṃ vā ñāṇaṃ vā, taṃ tāyatīti gottaṃ.

Tatthāti vatthādīsu catubbidhesu. Tatthāti tesu vacanesu. Sukkavissaṭṭhiṃ kāyasaṃsaggantiādinā vacanenāpīti ettha ādisaddena duṭṭhullādivacanāni saṅgaṇhāti. Idha panāti imasmiṃ pana ṭhāne. Yo yoti tisso vā phusso vā āpanno hoti.

Evaṃ ārocetabbanti evaṃ vakkhamānanayena ārocetabbanti yojanā. Kiṃ ārocetabbaṃ? ‘‘Ahaṃ bhante…pe… saṅgho dhāretu’’ iti ārocetabbanti yojanā.

Vedayāmahanti vedayāmi ahaṃ. Mama pārivāsikabhāvaṃ saṅghaṃ, saṅghassa vā jānāpemīti attho. Vedayatīti manti vedayati iti maṃ. Pārivāsikabhāvaṃ saṅghaṃ, saṅghassa vā jānāpetīti maṃ saṅgho dhāretūti attho. Ettha bahūsu aṭṭhakathāpotthakesu ‘‘tiṇṇaṃ vā atirekānaṃ vā ārocentena āyasmanto dhārentū’’ti pāṭho atthi . Kesuci aṭṭhakathāpotthakesu ‘‘tiṇṇaṃ ārocentena āyasmanto dhārentū’’ti ettakoyeva pāṭho atthi. Heṭṭhā mānattakathāyampi evameva atthi. Tattha ‘‘atirekāna’’nti iminā tīhi atirekānaṃ ārocentena saṅghaṃ apekkhitvā sace ekavacanavasena vattukāmo hoti, ‘‘maṃ saṅgho dhāretū’’ti vattabbaṃ. Atha sambahule bhikkhū apekkhitvā sace bahuvacanavasena vattukāmo hoti, yathā tiṇṇaṃ, evaṃ ‘‘maṃ āyasmanto dhārentū’’ti vattabbanti dasseti. Idañca saddasatthavaseneva vuttaṃ, na vinayakammavipattivasenāti daṭṭhabbaṃ.

‘‘Vihāreyeva rattipariggaho’’ti iminā antoupacārasīmāyampi parivasitabbabhāvaṃ dasseti. Upacārasīmanti parikkhittassa vihārassa parikkhepaṃ, aparikkhittassa parikkhepārahaṭṭhānaṃ. Esāti pārivāsiko bhikkhu. Assāti āgatassa bhikkhuno.

Tatoti āpattipaṭicchannadivasato. Kukkuccavinodanatthāyāti āpattipaṭicchannadivasena samaṃ parivasitabbaṃ nukho, na nukhoti kukkuccassa vinodanatthāya. Parivutthattāti parivasitattā. Soti parivuttho bhikkhu. Idanti dātabbamānattaṃ. Tanti paṭicchannamānattaṃ. Chārattanti charattiyo samāhaṭāti chārattaṃ, samāhāre digu. ‘‘Charatta’’nti vattabbe sukhuccāraṇatthaṃ chakārassa dīghaṃ katvā evaṃ vuttaṃ, accantasaṃyoge cetaṃ upayogavacanaṃ.

Appaṭicchannāpattiṃ dātuṃ vaṭṭatīti sambandho. Iminā heṭṭhā vuttaṃ paṭicchannamānattaṃ imasmiṃ paṭicchannamānatte samodhānetvāpi dātuṃ vaṭṭatīti dasseti. Evaṃ santepi mūlamānattaṃ paṭicca paṭicchannamānattanti vuccati. Kathaṃ dātuṃ vaṭṭatīti yojanā.

Assāti mānattaṃ yācantassa. Tadanurūpanti tassa yācanassa anurūpaṃ. Sace paṭicchannā dveti ettha dveti nidassanamattaṃ tato atirekampi gahetabbattā. Sabbatthāti sabbesu ekabahūsu. Tadanurūpame vāti tassa mānattadānassa anurūpameva. Idha panāti paṭicchannamānatte pana. Itītiādi nigamanaṃ. Yaṃ mānattaṃ diyyatīti yojanā. Etthāti paṭicchannamānatte.

Avasesāti appaṭicchannaparivāsapaṭicchannaparivāsehi avasesā. Tatthāti avasesesu dvīsu parivāsesu. Adhammikamānattacārāvasāne anuññātaparivāsoti sambandho. Kismiṃ vatthusmiṃ anuññātoti āha ‘‘imasmiṃ vatthusmi’’nti. Esāti suddhanto, dātabboti sambandho. Etanti jānanājānanaṃ.

Tatthāti dvīsu suddhantesu, cūḷasuddhantoti vuccatīti sambandho. Yoti bhikkhu, vadatīti sambandho. Ārocitadivasatoti āpattiārocitadivasato.

Tanti cūḷasuddhantaṃ, parivasantena parivasitabbanti sambandho. Aggahesīti parivāsaṃ aggahesi. Aññanti gahitamāsato aññaṃ. ‘‘Parivāsadānakiccaṃ natthī’’ti iminā parivāsagahaṇakiccampi natthīti dasseti gaṇhantasseva dātabbattā, dentasseva gahetabbattā vā. Uddhampi ārohatīti parivāsagahaṇakālato aññampi kālaṃ parivasitabbattā uddhampi ārohati. Heṭṭhāpi orohatīti parivāsagahaṇakālato ūnampi kālaṃ parivasitabbattā heṭṭhāpi orohati. Idanti ārohanorohanaṃ. Tassāti suddhantaparivāsassa. Ekameva paṭicca dve, tisso, sambahulā vā bhavantīti āha ‘‘ekaṃ vinā sambahulānaṃ abhāvato’’ti.

Evaṃ cūḷasuddhantaṃ dassetvā mahāsuddhantaṃ dassento āha ‘‘yo panā’’tiādi. Tanti mahāsuddhantaṃ. Yāva yattako upasampadadivaso hoti, tāva tattakaṃ kālanti yojanā. Uddhaṃ nārohatīti uddhaṃ ārohanakālassa abhāvato uddhaṃ na ārohati. Etthāti suddhantaparivāse. Ayaṃ suddhantaparivāso nāmāti nigamanaṃ.

Tatthāti tividhesu samodhānaparivāsesu. ‘‘Odhunitvā samodahitvā dātabbaparivāso’’ti iminā odhunitvā samodhānetvā dātabbo parivāso odhānasamodhānoti vacanatthaṃ dasseti, ‘‘parivāso’’ti iminā taddhitaṇapaccayassa sarūpaṃ dasseti. Ettha ca avadhuniyate, avadhunitabbanti vā odhānaṃ, saṃ ekato odahīyate sampiṇḍīyate, udahiyati sampiṇḍiyatīti vā samodhānanti avayavavacanattho kātabbo. ‘‘Makkhetvā’’ti iminā dhudhātuyā pappoṭanadhaṃsanadhovanāni dasseti. Soti odhānasamodhāno, āgatoti sambandho.

Etthāti odhānasamodhāne. Yoti bhikkhu, paṭicchādetīti sambandho. Parivasanto vā mānattāraho vā mānattaṃ caranto vā abbhānāraho vā yo bhikkhūti yojanā. ‘‘Purimāya āpattiyā’’ti padaṃ ‘‘samā vā’’ti pade sahādiyogo. ‘‘Ūnatarā’’tipade vibhattiapādānaṃ, anumeyyavisayaapādānaṃ vā. ‘‘Adivase katvā’’ti iminā odhunitvāti ettha dhudhātuyā yathāvuttattheyeva dasseti. Ūnakapakkhapaṭicchannāti pakkhato ūnakena paṭicchannā. Etenupāyenāti pakkhe vuttena etena upāyena.

Tatthāti mūlāpattito atirekapaṭicchanne. Āvi kārāpetvāti mūlāpattito antarāpattiyā paṭicchannabhāvaṃ āvi kārāpetvā. Etthāti āpattipaṭicchanne. Pamāṇanti kāraṇaṃ. ti āpatti. Tatthāti mūlabhāvena kattabbāyaṃ mūliāpattiyaṃ. Itaranti mūlibhāvena kattabbaṃ mūlāpattiṃ. Samodhāyāti samodahitvā. Pakkhipitvāti attho.

Ekā vā yā āpatti sabbacirapaṭicchannā hotīti yojanā. Sabbacirapaṭicchannāyoti sabbāsaṃ āpattīnaṃ cirena paṭicchannāyo. Tāsanti āpattīnaṃ. Agghenāti paricchedena. Agghasaddo hettha paricchedatthavācako. Abhidhāne (abhidhānappadīpikāyaṃ 1048 gāthāyaṃ) vuttaṃ ‘‘aggho mulye ca pūjane’’ti. Ettha ‘‘mulye cā’’ti padassa mūlaparicchedeti attho daṭṭhabbo. Tamevatthaṃ dassento āha ‘‘tāsaṃ rattiparicchedavasenā’’ti. Imehi padehi agghena rattiparicchedena samodhānetvā dātabbo parivāso agghasamodhānoti vacanatthaṃ dasseti. Ettha ca ‘‘sabbacirapaṭicchannāyo’’ti vuttattā kiñcāpi koṭiatthavācako tatiyakkharena pāṭho yutto viya dissati. Tathāpi so pāṭho na gahetabbo. Kasmā? Bahūsu pāḷipotthakesu, aṭṭhakathāpotthakesu ca alikhitattā. Bahūsu hi porāṇapotthakesu catutthakkharena pāṭhoyeva likhito, tasmā so pāṭhoyeva gahetabbo, na aññoti daṭṭhabbaṃ. Soti agghasamodhāno. Āgatoyevāti sambandho.

Yassa panāti bhikkhussa, paṭicchannāti sambandho. Sabbanti sakalaṃ. Āpattisahassagāthāya –

Dasasataṃ āpattiyo rattisataṃ chādayitvānāti yojanā. Iminā nayenapi agghasamodhānoti ettha agghasaddassa catutthakkharena pāṭhassa yuttabhāvo veditabbo. Agghena dasarattiparicchedena samodhāya dātabbo agghasamodhāno.

Yo parivāso nānāvatthukāyo āpattiyo ekato katvā diyyati, ayaṃ parivāso missakasamodhāno nāmāti yojanā. Ettha vatthuvasena missakā āpattiyo samodhānetvā dātabbo parivāso missakasamodhānoti vacanattho kātabbo. Tatrāti missakasamodhāne. Tadanurūpāyāti tassa yācanassa anurūpāya.

Ettha cāti missakasamodhāne ca, kātuṃ vaṭṭatīti sambandho.

‘‘Pakkhamānattañca …pe… kathayissāmā’’ti yaṃ vacanaṃ vuttaṃ, tassa vacanassa okāsoti yojanā. Taṃ panāti pakkhamānattaṃ pana. ‘‘Aḍḍhamāsameva dātabba’’nti iminā pakkhameva dātabbaṃ mānattaṃ pakkhamānattanti vacanatthaṃ dasseti. ti saccaṃ. Taṃ panāti pakkhamānattaṃ pana, dātabbanti sambandho. Attano sīmanti attano vihārasīmaṃ, mahāsīmanti attho. Sodhetvāti sabbāsaṃ hatthapāsanayanavasena, chandārahānaṃ chandanayanavasena, sīmato bahikaraṇavasena ca sodhetvā. Catuvaggagaṇanti catuvaggasaṅghaṃ. Gaṇoti cettha saṅghoyevādhippeto.

Tatrāti ‘‘yojanā kātabbā’’ti vacane. Mukhamattadassananti upāyamattadassanaṃ, ādimattadassanaṃ vā. ‘‘Āpannāya bhikkhuniyā’’ti padaṃ ‘‘evamassa vacanīyo’’ti pade kattā, ‘‘yācāpetvā’’ti pade kāritakammaṃ. ‘‘Byattāya bhikkhuniyā’’ti padaṃ ‘‘ñāpetabbo’’ti pade kāritakattā, ‘‘saṅgho’’ti padaṃ tattheva kāritakammaṃ. ‘‘Etaṃ kāraṇa’’nti dhātukammaṃ ajjhāharitabbaṃ. Tabbapaccayena kāritakammameva vuttaṃ. Ñāpetabbākāraṃ dassento āha ‘‘suṇātu me’’tiādi.

Nikkhittavattanti karaṇatthe cetaṃ upayogavacanaṃ. Nikkhittavattenāti hi attho. Tatthevāti māḷakasīmāyameva. ti saccaṃ, yasmā vā. Assāti mānattacārikāya bhikkhuniyā. Tatrāti tasmā kattabbavinayakammabhāvatoti attho. Noti amhākaṃ, santikanti sambandho. Catūhi pakatattabhikkhunīhi nisīditabbanti sambandho. Gāmūpacārato dve leḍḍupāte atikkamitvāti idaṃ bhikkhunīvihārūpacārātikkamaṃ sandhāya vuttaṃ. Vihārūpacāratopīti bhikkhuvihārūpacāratopi. Tatthāti bhikkhunīnaṃ nisinnaṭṭhānaṃ. Kurundimahāpaccarīsu pana vuttanti sambandho. Vihārassa cāti bhikkhuvihārassa ca. Gāmassa upacāraṃ muñcituṃ vaṭṭatīti na vuttanti yojanā. Tasmā gāmūpacārepi nisīdituṃ vaṭṭatīti adhippāyo.

Tāya bhikkhuniyā ārocetabbanti sambandho.

Tatthevāti bhikkhunīnaṃ nisīdanaṭṭhāneyeva. Ṭhānanti bhikkhūnaṃ ṭhānaṃ. Etīti āgacchati. Pagevāti pātoyeva. Tāyāti mānattacāriniyā.

Anikkhittavattāya pana bhikkhuniyāti sambandho. Ajānanapaccayāti ajānanakāraṇā. Tanti vacanaṃ. Pārivāsikavattādīnanti ādisaddena āgantukavattapūraṇanissayapaṭippassaddhādayo saṅgaṇhāti . Yuttataraṃ dissatīti yuttataraṃ hutvā dissati. Iminā anikkhittavattabhikkhunā viya bhikkhuniyāpi antoupacārasīmagatānaṃyeva ārocetabbaṃ, na gāme ṭhitānampi gantvā ārocetabbanti dīpeti. Uposatheti uposathadivase. Eseva nayo pavāraṇāyapi. Devasikanti divase divase. Tasmiṃ gāmeti bhikkhunīnaṃ vasanagāme. Aññatrāti bhikkhunīnaṃ vasanagāmato aññasmiṃ gāme. Tatrāti bhikkhunīnaṃ vasanagāmaṃ. Dassetvāti bhikkhunīnaṃ dassetvā. Tāyāti mānattacāriniyā. Vihāranti bhikkhūnaṃ vihāraṃ. Upacārasīmāyāti upacārasīmato bahīti sambandho. Ayanti mānattacārinī.

Vīsati gaṇo imassāti vīsatigaṇo, saṅgho, tasmiṃ. Mānattaṃ caramānā bhikkhunīti yojanā. Idaṃ pakkhamānattaṃ nāmāti idaṃ pubbavacanassa nigamavasena paravacanassa kathanatthāya vuttanti daṭṭhabbaṃ.

Tatthāti tividhesu mānattesu. Yadetaṃ mānattaṃ anuññātanti sambandho. Paratoti parasmiṃ. Parivāsaṃ parivasantassa mūlāyapaṭikassitassa udāyittherassa anuññātanti sambandho. Āpajjitvāti āpajjanato. Idanti mānattaṃ vuccatīti sambandho. ti saccaṃ, yasmā vā. Odhānasamodhānanti ettha vacanattho heṭṭhā vuttoyeva. Tampīti kurundiyaṃ vuttavacanampi.

Tanti agghasamodhānamissakasamodhānaṃ, dātabbanti sambandho. Ettāvatāti etaparimāṇena vacanakkamena, ‘‘ayañhi idha adhippeto parivāso nāmā’’ti (cūḷava. aṭṭha. 102) vacanato paṭṭhāya yāva ‘‘yojetvā dātabba’’nti vacanaṃ, tāva vacanakkamenāti attho. ‘‘Tena hi bhikkhave…pe… dassessāmā’’ti yaṃ vacanaṃ vuttanti yojanā. ‘‘Atthato’’ti iminā saddopi gahetabbo avinābhāvato.

Paṭicchannaparivāsakathā

102. Yā pāḷi vuttāti sambandho.

108.Tatoti pāḷito. Taṃ āpattinti taṃ antarāpattiṃ. Assāti bhikkhussa. Nikkhittavatto bhikkhūti sambandho, hutvāti vā. Soti bhikkhu, ṭhito hutvāti sambandho. Tassā āpattiyāti tassā antarāpattiyā. Paṭicchannā hotīti antarāpattipi paṭicchannā hoti . Tasmimpīti mūlāya paṭikassanepi. Makkhitāti pisitā, dhaṃsitā vā. Makkhiyanti pisiyanti, dhaṃsiyantīti vā makkhitā, parivutthadivasā. Tatoti pāḷito paranti sambandho. Paratopi eseva nayo. Evantiādi nigamanaṃ. Paṭicchannavāre dassitā hontīti sambandho.

Samodhānaparivāsakathā

125.Tatoti paṭicchannavārato, paraṃ dassitanti sambandho. Ettha cāti etasmiṃ vāre ca. Yasmāti yasmā kāraṇā, yena kāraṇena vā. Tenevāti teneva kāraṇena, tasmā kāraṇā vā, ‘‘mūlāya…pe… detū’’ti vuttanti yojanā. Tasmā sabbe makkhitāva hontīti yojanā. Tatoti vārato paraṃ niṭṭhāpitanti sambandho.

Agghasamodhānaparivāsakathā

134.Tatoti vārato paraṃ dassitoti sambandho. Tatoti vārato paraṃ pāḷi ṭhapitāti sambandho. Lajjidhamme vā uppanneti sambandho. Yanti kammaṃ. Tatoti vārato paraṃ tatheva pāḷi ṭhapitāti sambandho.

138.Tatoti vārato paraṃ purimanayeneva pāḷi ṭhapitāti sambandho.

Suddhantaparivāsādikathā

156.Tatoti vārato paraṃ suddhantaparivāso dassitoti sambandho.

160.Tatoti pāḷito paraṃ pāḷi ṭhapitāti sambandho.

165.Tatthāti pāḷiyaṃ. Antarā…pe… appaṭicchannāyotiādīsu attho daṭṭhabboti sambandho.

166.Pacchimasmiṃāpattikkhandheti ettha āpattikkhandhassa bhedabhāvato kiṃ ‘‘pacchimasmiṃ āpattikkhandhe’’ti vuttanti āha ‘‘ekova so āpattikkhandho’’ti. Atha kasmā ‘‘pacchimasmiṃ āpattikkhandhe’’ti vuttanti āha ‘‘pacchā chāditattā panā’’tiādi. Ettha panasaddo garahatthavācako, tathāpīti hi attho. Ekopi āpattikkhandho pacchā chāditattā pacchimasmiṃ āpattikkhandheti vuttanti adhippāyo.

180. ‘‘Vavatthitā sambhinnā’’ti etaṃ vacananti yojanā.

8. Dvebhikkhuvāraekādasakādikathā

181.Tatoti pāḷito paraṃ vuttanti sambandho. Tatthāti pāḷiyaṃ. Missakanti ettha kehi missakanti āha ‘‘thullaccayādīhi missaka’’nti.

184.Tatoti pāḷito paraṃ vuttanti sambandho. Tatthāti ‘‘idha pana bhikkhave’’tiādipāṭhe. Tañcāti ‘‘idha pana bhikkhave’’tiādivacanañca ito pubbe avuttaṃ sabbaṃ vacanañcāti yojanā.

Iti samuccayakkhandhakavaṇṇanāya yojanā samattā.

4. Samathakkhandhakaṃ

1. Sammukhāvinayakathā

186-7. Samathakkhandhake evamattho veditabboti yojanā. Cha mātikāpadānīti vākyampi samāsopi yuttoyeva. Tattha samāso pana asamāhāradiguyeva. ‘‘Nikkhipitvā’’ti padaṃ ‘‘vutto’’ti pade pubbakālakiriyāvisesanaṃ, tulyattho vā. Vitthāroti vibhaṅgo. Tatthāti vibhaṅge. Saññāpetīti ettha saññaṃ katvā jānāpetīti atthaṃ paṭikkhipanto āha ‘‘paritosetvā jānāpetī’’ti. Iminā saṃpubbo ñādhātu paritosanatthaṃ antokatvā avabodhanattho hotīti dasseti. Kāraṇapatirūpakānīti kāraṇassa paṭibhāgāni. Nijjhāpetīti ettha jhedhātu olokanatthoti āha ‘‘oloketī’’ti. Yathāti yenākārena, kariyamāneti sambandho. Soti dhammavādī. Paratopi eseva nayo. ‘‘Punappuna’’nti iminā anupekkhatīti ettha anusaddo na upacchinnatthoti dasseti. Pekkhati anupekkhatīti ettha ikkhadhātu ‘‘dasseti anudassetī’’ti ettha disadhātuyā sadisatthoti āha ‘‘dasseti…pe… pariyāyavacanānī’’ti. Tesaññevāti ‘‘pekkhati anupekkhatī’’ti padānaññeva. Pariyāyavacanānīti vevacanasaddā atthe paribyattiṃ ayanti gacchanti imehīti pariyāyāni, tāniyeva vacanāni pariyāyavacanāni. Soti adhammavādī. Mohetvāti dhammavādīpuggalādiṃ mohāpetvā.

188. Dhammavādī puggalo dassetīti sambandho. Amohetvāti adhammavādīpuggalādiṃ amohāpetvā, aviparītaṃ jānāpetvāti attho.

2. Sativinayakathā

195. Parammukhaṃ vineti vināsetīti vinayo, parammukhaṃ vineti vināseti anenāti vā vinayo, vinayakammaṃ. Saṅghadhammavinayapuggalasammukhānaṃ dātabbo vinayo sammukhāvinayo. Pañcimānīti ettha pañcannaṃ sarūpaṃ dassento āha ‘‘suddhassā’’tiādi. Anuvaditassa dānanti sambandho. Etānīti pañca aṅgāni. ‘‘Ekekaaṅgavasena na labbhantī’’ti iminā samudāyavākyanibbattibhāvato pañcaṅgavaseneva labbhantīti dasseti. Desanāmattamevetanti ‘‘pañcimānī’’ti etaṃ vacanaṃ desanāmattameva, na avayavavākyanibbattivacananti adhippāyo. Dhammanti bhūtaṃ. Etthāti ‘‘pañcimāni bhikkhave’’tiādivacane. Tattha cāti ‘‘pañcimāni bhikkhave’’tiādivacane ca. Anuvadantīti ettha anuddhaṃsanena vadantīti dassento āha ‘‘codentī’’ti. Ayaṃ pana sativinayo dātabboti sambandho. Anāgāminopīti pisaddo sambhāvane, sakadāgāmiādike pana kā nāma kathāti dasseti. So ca khoti sativinayo ca. Codiyamāneyevāti codiyamānasseva, ayameva vā pāṭho. Tasminti sativinayasmiṃ dinneti sambandho. Acoditattā kathā na rūhatīti āha ‘‘codentopī’’tiādi. Āpajjatīti codako āpajjati. Codanādiasāruppe vineti vināsetīti vinayo, vineti vināseti anenāti vā vinayo, vinayakammaṃ. Sativepullapattassa dātabbo vinayo sativinayo.

3. Amūḷhavinayakathā

196.Bhāsitaparikantanti ettha bhāsitaparikantasaddānaṃ karaṇāpekkhattā visuṃ karaṇaṃ dassento āha ‘‘vācāya bhāsitaṃ, kāyena parikanta’’nti. ‘‘Parikkametvā kata’’nti iminā parikamatīti parikantaṃ, parikantaṃ hutvā kataṃ parikantanti vacanatthaṃ dasseti. Parikkametvāti atikkamitvā. Saratāyasmāti ettha ukāralopasandhiṃ dassento āha ‘‘saratu āyasmā’’ti. ‘‘Evarūpiyā āpattiyā’’ti iminā āpajjitāti ettha tupaccayayogabhāvato kammatthachaṭṭhiyāpi sambhavabhāvaṃ dasseti. Tupaccayayoge kammatthachaṭṭhī aniccaṃ hoti, tasmā pāḷiyaṃ ‘‘evarūpiyā āpattiyā’’ti kammatthachaṭṭhībhāvena avatvā ‘‘evarūpiṃ āpatti’’nti kammatthadutiyābhāvena vuttanti daṭṭhabbaṃ. Tassāti ‘‘āpajjitvā’’ti pāṭhassa. ‘‘Paṭhamaṃ pacchā’’ti padehi adhippāyatthaṃ dasseti. Codakassa kathaṃ vineti vināsetīti vinayo, codakassa kathaṃ vineti vināseti anenāti vā vinayo. Paṭhamaṃ mūḷhabhāvaṃ upagantvā pacchā amūḷhassa dātabbo vinayo amūḷhavinayo.

4. Paṭiññātakaraṇakathā

200. Paṭijāniyate, paṭijānanaṃ vā paṭiññā, tāya kāretabbaṃ.

5. Yebhuyyasikākathā

202.Yebhuyyasikāti ettha yebhuyyena pavattā yebhuyyasikā, dhammavādīnaṃ yebhuyyatāsampādikā kiriyāti dassento āha ‘‘yassā kiriyāyā’’tiādi. Tattha yassā kiriyāyāti yassā yebhuyyatāsampādikāya kiriyāya. Esāti yebhuyyatāsampādikā kiriyā.

204.Oramattakanti ettha orasaddo ca mattasaddo ca samūhaṃ katvā parittavācako appamattavācakoti āha ‘‘parittaṃ appamattaka’’nti. ‘‘Bhaṇḍanamattamevā’’ti iminā na mahantaṃ vivādādhikaraṇaṃ hotīti dasseti . Na ca gatigatanti ettha cirakālabhāvaṃ na ca gatanti dassento āha ‘‘dve tayo…pe… avinicchita’’nti. Tattha tatthevāti tasmiṃ tasmiṃ vivādādhikaraṇajātaāvāse eva, na ca saritasāritapadānaṃ suddhakāritakiriyabhāvaṃ dassento āha ‘‘sayaṃ saritaṃ vā aññehi sāritaṃ vā na hotī’’ti. Tehi bhikkhūhīti vivādakārakehi bhikkhūhi. ‘‘Salākaṃ gāhento’’ti iminā ‘‘jānātī’’ti padassa kattāraṃ dasseti. Iminā nīhārenāti iminā kāraṇena. Api nāmāti iminā appevanāmasaddo apināmapariyāyoti dasseti. Assūti bhaveyyuṃ. Iminā ‘‘pāḷiyaṃ adhammavādī bahutarā bhaveyyuṃ, appeva nāma sādhū’’ti yojanānayaṃ dasseti. ‘‘Ayamassa ajjhāsayo hotī’’ti iminā pāṭhasesaṃ dasseti. Assāti salākagāhassa. Dvīsupīti ‘‘jānāti saṅgho bhijjissatī’’ti ca ‘‘appeva nāma saṅgho bhijjeyyā’’ti ca dvīsupi padesu.

‘‘Adhammena gaṇhantī’’ti ettha ‘‘gaṇhantī’’ti kiriyāpadassa adhammavādino eva kattā nāmāti āha ‘‘adhammavādino’’ti. ‘‘Dve dhammavādino’’ti iminā ‘‘vaggā gaṇhantī’’ti ettha ‘‘gaṇhantī’’ti kiriyāpadassa dhammavādino eva kattā nāmāti dasseti. Na ca yathādiṭṭhiyā gaṇhantīti ettha dhammavādino hutvā dhammavādisalākaṃ aggahetvā adhammavādisalākassa gahaṇaṃ na ca yathādiṭṭhiyā gaṇhanti nāmāti dassento āha ‘‘dhammavādino hutvā’’tiādi. Paṭivattetvāti imamevatthaṃ paṭisedhetvā. ‘‘Parivattetvā’’tipi pāṭho, heṭṭhupariyāyaṃ katvāti attho. Teti dhammavādino. Etthāti samathakkhandhake.

6. Tassapāpiyasikākathā

207.Asucīti ettha natthi sucīni kāyavacīkammāni etassāti asucīti vacanatthaṃ dassento āha ‘‘asucīhi kāyavacīkammehi samannāgato’’ti . Eseva nayo alajjīti etthāpi. Sānuvādoti ettha anuvādaupavādasaddānaṃ pariyāyattā vuttaṃ ‘‘saupavādo’’ti. Iti pañcāti imāni pañca aṅgāni. Etthāti tassapāpiyasikakamme. Idanti kammaṃ vuccatīti sambandho. ti vitthāro. Yo puggalo pāpiyoti yojanā. Pāpussannatāyāti lāmakussannatāya. Iminā ayañca pāpo ayañca pāpo, ayamimesaṃ visesena pāpoti pāpiyoti ca pāpānaṃ atisayena pāpoti pāpiyoti ca vacanattho dassito. Tassāti puggalassa. Iminā tassa pāpiyassa kattabbaṃ tassapāpiyasikaṃ, tameva kammaṃ tassapāpiyasikakammanti vacanatthaṃ dasseti. Kesuci potthakesu yakāre dvebhāvo atthi, so ayuttoyeva. ‘‘Yebhuyyasikā’’ti ettha yakāre dvebhāvassa dassanato etthāpi dvebhāvo yutto bhaveyyāti likhantīti daṭṭhabbaṃ.

7. Tiṇavatthārakādikathā

212.Kakkhaḷatāya vāḷatāyāti ettha kakkhaḷassa bhāvo kakkhaḷatā, vāḷassa bhāvo vāḷatāti vacanatthaṃ dassento āha ‘‘kakkhaḷabhāvāya ceva vāḷabhāvāya cā’’ti. Iminā tāpaccayassa samūhatthañca svatthañca paṭikkhipati. ‘‘Kakkhaḷatāya vāḷatāyā’’ti byañjanatoyeva nānaṃ, na atthato. Bhedāyāti ettha aññassa bhedaṃ paṭikkhipanto āha ‘‘saṅghabhedāyā’’ti. Gilānepīti pisaddo aññe pana kā kathāti dasseti. Tatthevāti adhikaraṇavūpasamaṭṭhāneyeva. ‘‘Ekato’’ti iminā ekajjhanti padassa ‘‘ekato’’ti padena samānataṃ dasseti, ekasaddato jjhapaccayo ca topaccayo ca viseso, ‘‘tiṇavatthārakasadisattā’’ti iminā sadisūpacāraṃ dasseti. Tiṇehi avattharitabbanti tiṇavatthāraṃ, gūthamuttaṃ, tiṇavatthāramiva tiṇavatthārakaṃ. Ettha adhikaraṇameva mukhyato labbhati, samatho pana phalūpacārato, sadisatthe kapaccayo. Tamevatthaṃ pākaṭaṃ karonto āha ‘‘yathā hī’’tiādi. Ghaṭṭiyamānaṃ gūthaṃ vā muttaṃ vāti yojanā. ‘‘Ghaṭṭiyamāna’’nti padaṃ hetuantogadhavisesanaṃ, ‘‘bādhatī’’ti iminā sambandhitabbaṃ. Suppaṭicchāditassa pana assa gūthamuttassāti yojanā. ‘‘Suppaṭicchāditassā’’ti padampi hetuantogadhavisesanameva, ‘‘na bādhatī’’ti iminā sambandhitabbaṃ. Yaṃ adhikaraṇaṃ saṃvattatīti sambandho. Mūlānumūlanti mūlañca anumūlañca mūlānumūlaṃ. Tanti adhikaraṇaṃ. Iminā kammenāti tiṇavatthārakakammena. Gūthaṃ tiṇehi paṭicchannaṃ suvūpasantaṃ hoti viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ hotīti yojanā. Itīti tasmā.

213.Thullavajjanti ettha thullaccayassāpi thullavajjattā idha pārājikasaṅghādisesamevādhippetanti āha ‘‘pārājikañceva saṅghādisesañcā’’ti. Gihipaṭisaṃyuttanti ettha gihīnaṃ paṭisaṃyuttaṃ gihipaṭisaṃyuttanti vacanatthaṃ dassento āha ‘‘gihīna’’ntiādi. ‘‘Hīnenā’’ti padaṃ ‘‘khuṃsanavambhana’’ iti padeneva sambandhitabbaṃ. Dhammikapaṭissavesūti nimittatthe bhummavacanaṃ.

214. Kammavācāpariyosāne vuṭṭhitā hontīti sambandho. Tatthāti adhikaraṇavūpasamaṭṭhāne. Aññāvihitāpīti adhikaraṇavinicchayato aññasmiṃ ṭhāne cittaṃ āvihitāpi ṭhapitāpi. Upasampadamaṇḍalatoti upasampadasīmabimbato, ye panāti bhikkhū pana, diṭṭhāvikammaṃ karontīti vā anāgatāti vā nisinnāti vā sambandho. Tehi vāti adhikaraṇaṃ vinicchinantehi bhikkhūhi vā. Tatthāti adhikaraṇavinicchitaṭṭhānaṃ. Chandaṃ datvāti chandaṃ saṅghassa datvā. Pariveṇādīsūtiādisaddena āvāsādayo saṅgaṇhāti. Teti bhikkhū.

8. Adhikaraṇakathā

215.Vipaccatāyāti ettha vikārabhāvena patati pavattatīti vipaccaṃ, cittadukkhaṃ, tadeva vipaccatā, tadatthāyāti dassento āha ‘‘cittadukkhattha’’nti. ‘‘Pharusavacana’’nti iminā vohāra saddo vacanapariyāyoti dasseti. Yo tatthāti ettha tasaddassa visayaṃ dassento āha ‘‘tesu anuvadantesū’’ti. Yo upavādoti yojanā. ‘‘Anuvadanā’’ti etaṃ padanti yojanā. Ākāradassananti anuvadanassa ākāradassanaṃ, dassanahetu vā. ‘‘Punappuna’’nti iminā anusampavaṅkatāti ettha anusaddassa na upacchinnatthaṃ dasseti. Tatthevāti anuvadane eva. Sampavaṅkatāti sammā pakārena ninnaponapabbhāratā. Abbhussahanatāti ettha atirekaṃ ussāhanatāti dassento āha ‘‘kasmā’’tiādi. Anubalappadānanti ettha punappunaṃ balassa padānanti dassento āha ‘‘purimavacanassā’’tiādi.

Kiccayatāti ettha ‘‘mā paṇḍiccaya’’ntiādīsu (jā. 2.22.1) viya byañjanavaḍḍhanavasena yakārāgamoti āha ‘‘kiccameva kiccaya’’nti. ‘‘Ubhayaṃpetaṃ saṅghasseva adhivacana’’nti iminā kiccakaraṇīyasaddo kattuvācakoti dasseti, saṅgho hi karotīti vacanatthena kiccoti ca karaṇīyoti ca vuccati. Tassa bhāvo, kiccayatā karaṇīyatāti vutte saṅghakammaṃyeva labbhati. Tena vuttaṃ ‘‘ubhayaṃpetaṃ saṅghakammasseva adhivacana’’nti. Yadi kammavācako bhaveyya, ‘‘kattabbanti kiccaṃ, karaṇīya’’nti vutteyeva saṅghakammassa labhanato tāpaccayo svattho bhaveyya. Evañhi sati kiccayassa bhāvo kiccayatā karaṇīyassa bhāvo karaṇīyatāti vacanattho na kattabbo bhaveyya, kato ca, tasmā na kammavācakoti daṭṭhabbaṃ. Tassevāti saṅghakammasseva. Tatthāti apalokanādīsu catūsu kammesu. Sīmaṭṭhakasaṅghanti ‘‘upacārasīmādīsu ṭhitaṃ saṅghaṃ. Sodhetvāti ettha sodhanaṃ nāma sīmaṭṭhakasaṅghassa hatthapāsanayanaṃ, chandārahānaṃ chandassa āharaṇaṃ, sīmato bahikaraṇaṃ. Tamevatthaṃ ekadesato dassetuṃ vuttaṃ ‘‘chandārahānaṃ chandaṃ āharitvā’’ti. Apaloketi āpucchati anenāti apalokanaṃ, taṃyeva kammaṃ apalokanakammaṃ. Vuttanayenevāti ‘‘sīmaṭṭhakasaṅghaṃ sodhetvā’’tiādinā vuttanayeneva. ‘‘Suṇātu me’’tiādinā saṅghagaṇapuggale ñāpeti etāyāti ñatti, sāyeva kammaṃ ñattikammaṃ, ñattiyeva dutiyaṃ ñattidutiyaṃ, tameva kammaṃ ñattidutiyakammaṃ. Ettha kiñcāpi ñatti paṭhamaṃ ṭhapitā, kammavācāyeva dutiyā hoti, ‘‘phassapañcamā’’tiādīsu (dhātu. 316) viya pana paṭilomavasena vohāraṃ katvā ‘‘ñattidutiyā’’ti vuttaṃ. Phassapañcamāti ettha kiñcāpi dhammasaṅgaṇiyaṃ (dha. sa. 1 ādayo) ‘‘phasso hoti, vedanā hoti, saññā hoti, cetanā hoti , cittaṃ hotī’’ti phassaṃ paṭhamaṃ vuttaṃ, paṭilomavasena pana vohāraṃ katvā ‘‘phassapañcamā’’ti dhātukathāyaṃ vuttanti daṭṭhabbaṃ. Eseva nayo ñatti catutthakammepi. Ekāya ca anusāvanāyāti ñattito anupacchā sāvetabbāti anusāvanā, tāya, tīhi ca anusāvanāhīti ñattitoanu pacchā, punappunaṃ vā tikkhattuṃ sāvetabbāti anusāvanā, tāhi. Tatthāti catūsu kammesu.

Apaloketvāvāti ettha evaphalaṃ dassento āha ‘‘ñattikammādivasena na kātabba’’nti. Ñattikammampīti pisaddena na kevalaṃ apalokanakammameva, atha kho ñattikammampīti dasseti. Ñattidutiyakammaṃ panāti ettha panasaddo visesatthajotako, pakkhantarajotako vā. Tatthāti dvīsu kammesu. Garukānīti alahukāni. Avasesānīti chahi kammehi avasesāni, evarūpāni lahukakammānīti sambandho. ‘‘Avasesā’’tipi pāṭho, sammutiyoti sambandho. Apaloketvāpīti pisaddo ñattidutiyakammavācaṃ sāvetvāpīti sampiṇḍeti. Aññatthāpohanaṃ dassento āha ‘‘ñattikammañatticatutthakammavasena pana na kātabbamevā’’ti. Ñatticatutthakammaṃ kātabbanti sambandho. Etthāti samathakkhandhake.

Vitthārato pana āgatoyevāti sambandho. Etesanti catunnaṃ kammānaṃ. Yaṃ pana atthajātaṃ anuttānanti sambandho. Tatthāti catūsu kammesu. Tanti atthajātaṃ. Evanti evaṃ kammavaggeyeva vaṇṇayamāne. ti laddhaguṇajotako. Suviññeyyāti sukhena viññātabbā.

216.Pāḷivasenevāti na aṭṭhakathāvasenāti adhippāyo.

220.Yenāti cittuppādena. Iminā vivadanti anenāti vivādoti vacanatthaṃ dasseti. Samathehi cāti casaddo sampiṇḍanattho. Tena na kevalaṃ vivādoyeva, atha kho adhikaraṇañcāti sampiṇḍeti, atha vā samathehi cāti samathehi eva. Iminā samathehi adhikarīyati vūpasamīyatīti adhikaraṇanti vacanatthaṃ dasseti. Vivādoyeva adhikaraṇaṃ vivādādhikaraṇaṃ. Evamādinā nayenāti ādisaddena anuddhaṃsanena vadanti anena cittuppādenāti anuvādotiādayo vacanatthe saṅgaṇhāti.

222.Sandhāyabhāsitavasenāti lokavajjaṃ sandhāya bhāsitassa vacanassa vasena. Sandhāyabhāsitatthaṃ vitthārento āha ‘‘yasmiṃ hī’’tiādi. Tattha pathavikhaṇanādike yasmiṃ āpattādhikaraṇeti yojanā. Tasminti kusalacittaṅge āpattādhikaraṇe. Tasmāti yasmā na sakkā vattuṃ, tasmā. Idanti ‘‘natthi āpattādhikaraṇaṃ kusala’’nti vacanaṃ, vuttanti sambandho. Sandhāya avuttaṃ dassetvā sandhāya vuttaṃ dassento āha ‘‘idaṃ pana sandhāya vutta’’nti. Tattha idaṃ panāti kāraṇaṃ pana sandhāyāti sambandho. Yaṃ āpattādhikaraṇanti yojanā. ‘‘Lokavajja’’nti pade tulyādhikaraṇaṃ. Lokasmiṃ, lokehi vā vajjetabbanti lokavajjaṃ. Tanti āpattādhikaraṇaṃ. Tatthāti āpattādhikaraṇe. Vikappoti vividhā kappanaṃ, vividhatakko vā. Yaṃ panāti āpattādhikaraṇaṃ pana. ‘‘Paṇṇattivajja’’nti pade tulyādhikaraṇaṃ. Bhagavato paññattiyā hetubhūtāya vajjetabbanti paṇṇattivajjaṃ. Tanti āpattādhikaraṇaṃ, akusalaṃ hotīti sambandho. Kiñcīti appamattakaṃ, āpattānāpattiṃ ajānantassa āpajjanatoti sambandho. Tasmāti yasmā abyākataṃ hoti, tasmā. Tatthāti paṇṇattivajjabhūte āpattādhikaraṇe. ‘‘Āpattādhikaraṇaṃ…pe… kusala’’nti idaṃ vacanaṃ vuttanti yojanā.

Yadi kusalacitto āpajjati, atha nanu āpattādhikaraṇaṃ kulalanti vattabbo bhaveyyāti āha ‘‘sace panā’’tiādi. Yanti āpattādhikaraṇaṃ. ‘‘Idaṃ vuccati…pe… kusala’’nti vadeyya saceti yojanā. Eḷakalomañca padasodhammañca eḷakalomapadasodhammāni, tāni ādīni yesaṃ tānīti eḷakalomapadasodhammādīni, tāni samuṭṭhānāni yāsanti eḷakalomapadasodhammādisamuṭṭhānā, tāsaṃ āpattīnampīti sambandho. Tatthāti eḷakalomapadasodhammādisamuṭṭhānāsu āpattīsu. Āpattiyā aṅganti āpattiyā kāraṇaṃ. Evaṃ āpattiyā anaṅgaṃ dassetvā tassāyeva aṅgaṃ dassento āha ‘‘kāyavacīviññattivasena panā’’tiādi. Tattha calitappavattānanti calitena hetubhūtena pavattānaṃ. Atha vā calito ca kāyo, pavattā ca vācāti calitappavattā, tāsaṃ calitappavattānaṃ kāyavācānaṃ. Tañcāti kāyavācānaṃ aññatarañca. Abyākatanti ettha itisaddo parisamāpanattho.

Ayamattho evaṃ veditabboti yojanā. Tenāti cittena. ‘‘Idaṃ…pe… saddhi’’nti iminā sañjānantoti ettha saṃsaddassa sundaratthaṃ saha ākārena dasseti. ‘‘Vītikkama…pe… kappetvā’’ti iminā ceccāti padassa atthaṃ saha visesanena dasseti. ‘‘Upakkamavasena…pe… pesetvā’’ti iminā abhivitaritvāti padassa atthaṃ dasseti. Pāḷiyaṃ yaṃsaddovītikkamavisayoti āha ‘‘yaṃ āpattādhikaraṇaṃ vītikkama’’nti. ‘‘Āpajjatī’’ti iminā pāṭhasesaṃ dasseti. Evaṃ vītikkamato tassa bhikkhunoti yojanā.

Abyākatavārepīti pisaddo akusalavāraṃ apekkhati. Tassāti cittassa. Ajānantotiādīnaṃ padānamattho akusalavāre vuttapaṭipakkhavasena veditabbo. Yaṃ āpattādhikaraṇantiādīnaṃ padānamattho akusalavārena sadisoyeva.

224.Ayaṃ vivādo no adhikaraṇantiādīsu evamattho veditabboti sambandho.

9. Adhikaraṇavūpasamanasamathakathā

228.Catuvaggakaraṇe kammeti sīmasammutiādikamme. Pañcavaggakaraṇeti paccantimesu janapadesu upasampadādikamme. Dasavaggakaraṇeti majjhimesu janapadesu upasampadakamme. Vīsativaggakaraṇeti abbhānakamme. Kammappattāti kammassa pattā yuttā anurūpā.

230.Sampaṭicchitabbanti paṭiggaṇhitabbaṃ. Sampaṭicchitvā ca pana atikkāmetabbanti sambandho. Bhaṇḍakanti cīvarādibhaṇḍakaṃ. Mānaniggahatthāyāti bhaṇḍanajātānaṃ mānassa niggahatthāya. Katipāhanti katipayāhaṃ, dvīhatīhanti attho.

231.Anantāni ceva bhassānīti ettha anantasaddo aparimāṇasaddena atthato ekoti āha ‘‘aparimāṇānī’’ti. ‘‘Vacanānī’’ti iminā bhassasaddo vacanapariyāyoti dasseti. Ubbāhikāya sammanitabboti kena sammanitabboti āha ‘‘apaloketvā vā’’tiādi. Iminā apalokanakammena vā ñattidutiyakammena vā sammanitabboti dasseti. Anantāni bhassāni dhammakathikaṃ uddharitvā bāhati paṭisedheti imāya sammutiyāti ubbāhikā, tāya. Evaṃ sammatehi pana bhikkhūhi vinicchitabbanti sambandho. Visuṃ nisīditvā tassāyeva parisāya nisīditvā vāti yojanā. Aññehīti sammatabhikkhūhi aññehi.

233.Tatrassāti ettha tatra assāti padavibhāgaṃ katvā tasaddo parisavisayo pasiddhavisayo, assasaddo ākhyātikoti āha ‘‘tassaṃ parisati bhaveyyā’’ti. ‘‘Neva suttaṃ āgata’’nti sāmaññato vuttepi ‘‘no suttavibhaṅgo’’ti vakkhamānattā mātikaṃ sandhāya vuttanti āha ‘‘na mātikā āgatā’’ti. Vinayopīti khandhakavinayopi. Pisaddena suttavibhaṅgaṃ apekkhati. Byañjanacchāyāyāti ettha chāyāsaddo paṭibimbe ca pabhāya ca hotīti āha ‘‘byañjanamattamevā’’ti, byañjanapaṭibimbikabyañjanapabhāvantabhūtaṃ atthaṃ aggahetvā byañjanapaṭibimbabyañjanapabhāmattameva gahetvāti adhippāyo. ‘‘Paṭisedhetī’’ti iminā paṭibāhasaddo paṭisedhatthoyeva, na maddanatthoti dasseti. Paṭibāhanākāraṃ dassento āha ‘‘jātarūparajatakhettavatthupaṭiggahaṇādīsū’’tiādi. Kinti kena kāraṇena, kasmā kāraṇā vā. Imeti jātarūpādipaṭiggāhake bhikkhū. Kārethāti tumhe kāreyyātha. Eyyāthassa hi ethādeso. Pucchāyaṃ sattamīvibhatti hoti. Sutteti suttantapiṭake. Aparo dhammakathiko vadatīti sambandho. Imesanti olambetvā nivāsentānaṃ. Etthāti olambetvā nivāsane.

234.Bahutarā bhikkhūti ettha dviguṇatiguṇādinā adhikā eva bahutarā nāmāti āha ‘‘ekenapi adhikā bahutarāvā’’ti. ‘‘Ko pana vādo’’tiādinā ‘‘ekenapī’’ti ettha pisaddassa garahatthaṃ dasseti.

Tividhasalākaggāhakathā

235.Saññattiyāti ettha saññāpanaṃ saññatti, tadatthāyāti dassento āha ‘‘saññāpanatthāyā’’ti. Gūhitabboti gūḷho, soyeva gūḷhako, salākaggāho kātabboti sambandho. Vivaritabboti vivaṭo, soyeva vivaṭako. Sassa attano kaṇṇasamīpe jappīyati kathīyatīti sakaṇṇajappo, soyeva sakaṇṇajappako. ‘‘Nimittasaññaṃ āropetvā’’ti iminā vaṇṇāvaṇṇāyo katvāti ettha vaṇṇasaddo saṇṭhānavācakoti dasseti. Susaṇṭhānadusaṇṭhānā salākāyo katvāti attho. Tatoti visabhāgakaraṇato paraṃ gahetabboti sambandho. Sabbāpi tā salākāyoti yojanā. Katvāti pakkhipanaṃ katvā. Vuttanayenāti ‘‘alajjussannāyā’’tiādinā vuttanayena. ‘‘Yāvatatiya’’nti iminā paccukkaḍḍhitabbanti ettha punappunaṃ uddhaṃ kaḍḍhitabbanti atthaṃ dasseti. Atirekajāteti adhammavādīhi atirekato jāte satīti sambandho. Yāvatatiyampīti pisaddo tato ūne ekadvevāre pana kā nāma kathāti dasseti.

Sakaṇṇajappake pana evaṃ vinicchayo veditabboti yojanā. Sace saṅghatthero gaṇhātīti sambandho. Soti saṅghatthero. Vayoanuppattāti pacchimavayaṃ anuppattā. Etanti adhammavādisalākaṃ. Assāti saṅghattherassa. Itarā salākāti adhammavādisalākāhi aññā dhammavādisalākā. Soti saṅghatthero. Tanti dhammavādisalākaṃ. Tatoti neva avabujjhanakāraṇā. Vuttanayamevāti gūḷhake vuttanayameva. Vivaṭo attho imassāti vivaṭattho.

Tassapāpiyasikāvinayakathā

238.Pārājikasāmantaṃnāmāti pārājikassa āsannaṃ nāma. Adinnādānādīsūti ādisaddena manussaviggaha uttarimanussadhammapārājike saṅgaṇhāti. Nibbeṭhayamānanti veṭhanarahitaṃ, tamenaṃ bhikkhunti sambandho. Iminā nibbeṭhentanti ettha antasaddo mānasaddapariyāyoti dasseti. Ativeṭhetīti ettha kehi ativeṭhetīti āha ‘‘iṅghāyasmātiādivacanehī’’ti. Tenāti codakena. Manti mamaṃ. Āhāti cuditako āha. Etassāti avajānanapaṭijānanādikārakassa pāpiyassa puggalassa. Sīlavā bhavissatīti pāpiyo puggalo sace sīlavā bhavissati. Paṭippassaddhinti pāpiyabhāvato paṭippassambhanaṃ. No ceti sīlavā no bhavissati ce. Tathā nāsitoti tena tassa pāpiyasikakammakaraṇena nāsaṃ gato bhavissati. Sabbatthāti sabbasmiṃ samathakkhandhake.

Iti samathakkhandhakavaṇṇanāya yojanā samattā.

5. Khuddakavatthukkhandhakaṃ

Khuddakavatthukathā

243. Khuddakavatthukkhandhake muṭṭhikamallāti muṭṭhikena mathanti aññamaññaṃ hiṃsantīti muṭṭhikamallā. Iminā pāḷiyaṃ padassa heṭṭhupariyaṃ dasseti. Gāmamudavāti ettha chavirāgamaṇḍanānuyuttena mudo modanaṃ etesamatthīti mudavā, gāme vasantā mudavā gāmamudavāti dassento āha ‘‘chavirāgamaṇḍanānuyuttā nāgarikamanussā’’ti. ‘‘Vaṇṇavā ahesu’’ntiādīsu (pārā. 193; pāci. 67) viya vacanaṃ daṭṭhabbaṃ. Thambheti ettha na yattha katthaci thambho hoti, atha kho nhānatitthe nikhaṇitvā ṭhapitathambhoyevāti āha ‘‘nhānatitthe nikhaṇitvā ṭhapitatthambhe’’ti.

Iṭṭhakāsilādārukuṭṭānanti iṭṭhakākuṭṭasilākuṭṭadārukuṭṭānaṃ. Aṭṭhapadākārenāti aṭṭhapadaphalakākārena. Rājiyoti lekhāyo. Tatthāti aṭṭāne, ākiritvāti sambandho. Gandhabbahatthakoti gandhabbānaṃ vīṇāhattho viyāti gandhabbahatthako. Dārūhi katattā vuttaṃ ‘‘dārumayahatthenā’’ti. Tenāti gandhabbahatthena, gahetvāti sambandho. Kuruvindakapāsāṇacuṇṇānīti evaṃnāmakassa pāsāṇassa cuṇṇāni. Tanti kataguḷikakalāpakaṃ, gahetvāti sambandho. Viggayhāti aññamaññassa sarīre daḷhaṃ gahetvāti dassento āha ‘‘aññamaññaṃ sarīrena sarīra’’nti. Makaradantaketi makaranāmakassa macchassa dantasadise dante. Mallakamūlasaṇṭhānenāti kheḷapaṭiggahapādasaṇṭhānena. Gilānassāpīti pisaddo agilānassa pagevāti dasseti.

244.Danteti makaradante. Akataṃ mallakaṃ akatamallakaṃ. Kapālakhaṇḍaṃ vāti vāsaddo samuccayattho. Kāsaphullavirahitattā vatthavaṭṭi ukkāsikā nāma. Natthi kāsaṃ phullametissāti ukkāsā, sā eva ukkāsikā. Yassa kassacīti gilānāgilānassa vā jarādubbalataruṇabalavassa vā. Piṭṭhinti piṭṭhiyaṃ, ayameva vā pāṭho. Pāṇitalassa puthuṭṭhānaṃ puthupāṇi, tena kataṃ puthupāṇikaṃ, hatthaparikammaṃ, tena vuttaṃ ‘‘hatthaparikammaṃ vuccatī’’ti. Sabbesanti nhāyantānaṃ vā anhāyantānaṃ vā sabbesaṃ.

245.Kaṇṇatoti kaṇṇacchiddato. Muttolambakādivallisadisattā vallikā nāma. Palambakasuttanti parimuñcitvā lambiyati anenāti palambakaṃ, tameva suttaṃ palambakasuttaṃ. Valayanti niyuraṃ.

246. Dvīhi māsehi niyuttaṃ dumāsikaṃ. Dve aṅgulāni etassāti duvaṅgulaṃ, keso. Ubhayenapīti dumāsikaduvaṅgulasaṅkhātena ubhayenapi . Ayampi ukkaṭṭhaparicchedova vuttoti yojanā. Tatoti dumāsikaduvaṅgulato.

Osaṇṭhentīti ettha olikhitvā samaṃ patiṭṭhāpentīti dassento āha ‘‘olikhitvā sannisīdāpentī’’ti. Dantamayādīsūti ādisaddena aṭṭhimayādayo saṅgaṇhāti. Hatthaphaṇenāti hatthasaṅkhātena phaṇena. Cikkhallenāti cikkhallasadisena niyyāsena. Udakatelenāti ettha udakañca telañcāti ca udakasaṅkhātena telenāti ca atthaṃ nivattento āha ‘‘udakamissakena telenā’’ti. Iminā udakena missakaṃ telaṃ udakatelanti vacanatthaṃ dasseti. Uṭṭhalometi uṭṭhitalome. Hatthaṃ temetvāti hatthaṃ udakatelena temetvā. Uṇhābhitattarajokiṇṇasirānampīti uṇhena abhitatto ca rajehi okiṇṇasiro ca uṇhābhitattarajokiṇṇasirā, atha vā uṇhena abhitatto siro etesanti uṇhābhitattasirā, rajehi okiṇṇo siro etesanti rajokiṇṇasirā , uṇhābhitattasirā ca rajokiṇṇasirā ca uṇhābhitattarajokiṇṇasirā, pubbapade uttarapadalopo, tesampi. Allahatthenāti addahatthena, ayameva vā pāṭho.

247. Yesu kaṃsapattādīsu mukhanimittaṃ paññāyati, sabbāni tāni kaṃsapattādīnipīti yojanā. Yattha katthacīti yasmiṃ kasmiṃci ādāse vā udakapatte vāti sambandho. Sañchavi nu khoti sañjātā chavi nu kho, ahaṃ jiṇṇo amhi nu kho, noti yojanā.

Mukhaṃ ālimpantīti ettha kehi ālimpantīti āha ‘‘vippasannachavirāgakarehi mukhalepanehī’’ti. ‘‘Manosilāyā’’ti iminā manosilā eva manosilikāti dasseti. Tānīti lañchanāni. Haritālādīhipīti pisaddena na kevalaṃ manosilikāya eva, atha kho haritālādīhipīti dasseti.

248.Nabhikkhave naccaṃ vātiādīsu evaṃ vinicchayo veditabboti yojanā. Niccāpentassa vāti parehi naccāpentassa vā. Sādhugītanti sundaraṃ aniccatādipaṭisaṃyuttaṃ gītaṃ, sajjanānaṃ vā. Dantagītampi na vaṭṭatīti sambandho. Yanti gītaṃ. Pubbabhāgeti gāyanato pubbabhāge. Gāyāpentassāpīti parehi vā gāyāpentassāpi. Yaṃ panāti kiriyāparāmasanaṃ. Yaṃ paharati, tattha paharaṇe anāpattīti yojanā. Sabbanti akhilaṃ naccagītavāditaṃ. Passatoti passantassa ca suṇantassa ca. Savanampi hi ekasesena vā sāmaññaniddesena vā passaneneva saṅgahitaṃ. Vihāratoti anaccaagītaavāditaṭṭhānavihārato. Vihāranti naccagītavāditaṭṭhānavihāraṃ. Asanasālāyāti gāme ṭhitāya asanasālāya.

249.Sarakiriyanti sarassa kiriyaṃ. Iminā sarakuttinti ettha sarassa karaṇaṃ sarakuttīti vacanatthaṃ dasseti. Aladdhaṃ samādhinti sambandho. Pacchimā janatāti ettha samūhiṃ avayavaṃ vinā samūhassa avayavino abhāvā tāpaccayo svatthopi hotīti āha ‘‘pacchimo jano’’ti. Taṃ taṃ vattanti suttantavattādiṃ taṃ taṃ vattaṃ. Akkharāni vināsetvāti aññathā vattabbāni akkharāni aññathā vadanena ca dīghādīni rassādivadanena ca vināsetvā. Dhamme panāti ettha saddo pana visesajotako. Gītato visesova veditabboti hi attho. Suttantavattanti suttantassa uccāraṇaṃ vattaṃ. Eseva nayo ‘‘jātakavattaṃ gāthāvatta’’nti etthāpi. Tanti vattaṃ. Yadi pana taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati, evaṃ sati yathā suttantavattādīni honti, tathā kathaṃ dassetabbānīti āha ‘‘caturassena vattenā’’tiādi. Tattha caturassenavattenāti paripuṇṇena uccāraṇavattena. Parimaṇḍalānīti samantato maṇḍalāni bimbāni puṇṇānīti attho. ‘‘Sarena bhaṇita’’nti iminā sarabhaññanti ettha sarena bhaṇitabbanti sarabhaññanti vacanatthaṃ dasseti. Sarabhaññe kira atthīti sambandho . Taraṅgavatthādīnaṃ uccāraṇavidhānāni (vajira. ṭī. cūḷavagga 249; sārattha. ṭī. cūḷavagga 3.249; vi. vi. ṭī. cūḷavagga 2.248-9) etarahi natthi. Dvattiṃsavattānīti ca saṅkhyāmattameva atthi, na saṅkhyeyyaṃ. Tasmā ṭīkāsu (sārattha. ṭī. cūḷavagga 3.249; vajira. ṭī. cūḷavagga. 249) ‘‘taraṅgavattādīnaṃ uccāraṇavidhānāni naṭṭhapayogānī’’ti vuttaṃ. Atthīti saṃvijjanti. Ayañhi atthisaddo nipāto. Tesūti dvattiṃsavattesu. Yanti vattaṃ. Uccāraṇavidhānāni naṭṭhapayogānipi tesaṃ sabbesaṃ sāmaññalakkhaṇaṃ dassento āha ‘‘sabbesa’’ntiādi. Tattha sabbesanti dvattiṃsavattānaṃ, lakkhaṇanti sambandho. ‘‘Avināsetvā’’ti vatvā tamevatthaṃ pākaṭaṃ karonto āha ‘‘vikāraṃ akatvā’’ti. Tattha vikārakaraṇaṃ nāma yattakāhi mattāhi akkharaṃ paripuṇṇaṃ hoti, tato adhikamattāyuttaṃ katvā kathanaṃ, tathā akatvā samaṇasāruppena caturassena nayena pavattanaṃyeva lakkhaṇanti attho.

Bāhiralomiṃ uṇṇinti ettha ‘‘bāhiralomi’’nti padaṃ bhāvanapuṃsakanti āha ‘‘uṇṇalomāni bahi katvā’’ti. ‘‘Uṇṇapāvāra’’nti iminā uṇṇīti ettha uttarapadalopaṃ dasseti. Atha vā pāvārapadena uṇṇā etassa atthīti uṇṇīti katvā taddhitapaccayassa sarūpaṃ dasseti. ‘‘Tathā dhārentassa dukkaṭa’’nti vacanassa atthāpattinayaṃ dassento āha ‘‘lomāni anto katvā pārupituṃ vaṭṭatī’’ti.

251.Aṅgajātaṃ chindantassevāti aṅgajātameva chindantassāti yojanā. Atha vā aṅgajātaṃ chindantassa thullaccayamevāti yojanā. Ahikīṭadaṭṭhādīsu nimittabhūtesu chindantassāti yojanā.

252.Uppannā hotīti paṭilābhavasena uppannā hoti. Uppannabhāvaṃ pākaṭaṃ karonto āha ‘‘so’’tiādi. Tattha soti rājagahako seṭṭhi, kīḷatīti sambandho. Tassāti seṭṭhissa. Idaṃ padaṃ ‘‘jāle’’ti pade sāmyatthachaṭṭhī, ‘‘uppannā hotī’’ti pade sampadānaṃ. Tanti candanagaṇṭhiṃ. Assāti seṭṭhissa. Idaṃ padaṃ ‘‘purisā’’ti pade sāmyatthachaṭṭhī, ‘‘adaṃsū’’ti pade sampadānaṃ. Vikubbaniddhīti vividhaṃ, vikāraṃ vā kubbanavasena pavattā iddhi (paṭi. ma. 3.12-16; visuddhi. 2.369-373). Adhiṭṭhāniddhīti adhiṭṭhānavasena pavattā iddhi (paṭi. ma. 3.12-16; visuddhi. 2.369-373).

Gihī upanāmentīti sambandho. Byañjanaṃ katvāti byañjanaṃ pakkhipanaṃ katvā. Tanti suvaṇṇataṭṭikādiṃ. Āmasitumpīti pisaddo pageva paṭiggaṇhitunti dasseti. Saṅghikaparibhogena vāti saddo panasaddattho. Saṅghikaparibhogena panāti hi attho. Gihivikaṭāni vāti saddo sampiṇḍanattho. Gihivikaṭāni bhājanānipi vaṭṭantīti hi attho. Kaṃsalohavaṭṭalohānaṃ sabhāgattā vuttaṃ ‘‘kaṃsa…pe… saṅgahito’’ti.

253. ‘‘Likhitu’’nti etaṃ vuttanti yojanā. Pakatimaṇḍalanti ettha kiṃ makaradantamattampi acchinnamaṇḍalanti āha ‘‘makaradantacchinnakamaṇḍalamevā’’ti.

254.Paharitvāti āvaṭṭanato aññamaññaṃ paharitvā. Tayo patte uparupari ṭhapetuṃ vaṭṭatīti sambandho. Bhūmiādhārako nāma bhūmiyā āsanno dantādīhi kato valayādhārako. Dāruādhārako nāma ekadārunā kato ādhārako. Daṇḍādhārako nāma catudaṇḍato paṭṭhāya bahūhi daṇḍehi kato ādhārako. Tatthāti bhamakoṭisadisadāru ādhārakatidaṇḍakādhāresu. Gahetvā evāti pattaṃ gahetvā eva, ekameva ṭhapetabbaṃ iti vuttanti yojanā.

Tatthevāti miḍḍhanteyeva. Vitthiṇṇāyāti vitthārāya. Bāhirapasseti kuṭṭassa bāhirapasse. Katāyāti kuṭṭassa thirabhāvatthaṃ katāya. Etthāti paribhaṇḍante.

Yaṃ vatthaṃ pattharitvā patto ṭhapiyatīti vatthaṃ coḷakaṃ nāmāti yojanā. Tasmiṃ panāti coḷake pana. Yatthāti yassaṃ vālikāyaṃ. Na dussatīti patto na dussati. Pattamāḷakanti pattassa ṭhapanatthāya kataṃ aṭṭaṃ. Bhaṇḍakukkhaḷikāti pattādibhaṇḍakānaṃ pakkhipanā ukkhaḷikā. Yattha katthacīti bhittikhīlādike yasmiṃ kasmiṃci. Laggentassāti pattaṃ thavikāya laggentassa. Nisīdanasayanatthaṃ vā kataṃ hotūti yojanā. Aññenāti pattato aññena. Aṭṭakachannenāti aṭṭapatirūpena, aṭṭakasadisenāti attho. Tatthāti aṭṭakachannena ṭhapite mañcapīṭhe. Aṃse baddhiyati anenāti aṃsabaddho, soyeva aṃsabaddhako, tena laggetvāti sambandho. Chatte ṭhapetuṃ na vaṭṭatīti sambandho. Bhattena pūro bhattapūro, patto. Bandhitvā ṭhapite chatte vā aṭṭakaṃ katvā ṭhapite chatte vāti yojanā. Yo koci bhattapūropi tucchapattopīti sambandho.

255.Yassāti bhikkhuno. Hatthe patto atthi, so eva bhikkhu pattahattho na hoti, apica kho pana hatthe vā piṭṭhipāde vā yattha katthaci sarīrāvayave pattasmiṃ satīti yojanā. Eseva nayo anantaravākyepi. Imehi vākyehi ‘‘pattahattho’’ti ca ‘‘kavāṭaṃ paṇāmetu’’nti ca upalakkhaṇamattamevāti dasseti. Sūciṃ vā avāpuritunti sambandho. Kuñcikāya vāti saddo ‘‘sarīrāvayavenā’’ti padaṃ apekkhati.

Lābukaṭāhanti lambatīti lābu, lābuyā kaṭāhaṃ lābukaṭāhaṃ. ‘‘Tāvakālika’’nti iminā ekavārameva tena āmisaṃ gahetvā paribhuñjitvā chaḍḍetabbanti dasseti. Ghaṭikapālanti bhājanakapālaṃ. Abhuṃ meti avaḍḍhi mayhaṃ, uppajjitthāti attho. ‘‘Abhu me’’ti (ma. ni. aṭṭha. 2.149; ma. ni. ṭī. 2.149) vattabbe niggahitāgamavasena evaṃ vuttaṃ. Utrāsavacananti utrāsena vacanakāraṇaṃ padaṃ. Dinnakamevāti parehi dinnakameva āmisanti sambandho.

Cambetvāti mukhena cambetvā. Apaviddhāmisānīti chaḍḍitāni āmisāni. Etesūti calakādīsu. Anucchiṭṭhaṃ suddhapattanti natthi ucchiṭṭho etthāti anucchiṭṭho, suddhapatto, taṃ. Ucchiṭṭhahatthenāti ucchiṭṭho ettha atthīti ucchiṭṭho, soyeva hattho ucchiṭṭhahattho, tena. Vāmahatthena āsiñcitvāti sambandho. Etthāti suddhapatte. Ettāvatāpīti ettakena ekaudakageṇḍusagahaṇamattenāpi. Soti suddhapatto. Hatthaṃ panāti ucchiṭṭhahatthampi. Panasaddo hettha sampiṇḍanattho. Yaṃ aṭṭhiṃ vā yaṃ calakaṃ vāti yojanā. Tatthāti macchamaṃsaphalādīsu. Tanti aṭṭhicalakaṃ. Yaṃ panāti aṭṭhicalakādiṃ pana, paṭikhāditukāmoti sambandho, puna khāditukāmoti attho. Tatthevāti patte eva. Katvāti ṭhapanaṃ katvā. Yaṃ kiñci aṭṭhikaṇṭakādinti sambandho.

256.Satthakaveṭhanakanti satthakassa veṭhanakaraṇaṃ. Pipphalikaṃ vā daṇḍasatthakaṃ nāmāti yojanā. Pipphāleti etāyāti pipphali, sāyeva pipphalikaṃ. Aññampīti pipphalikato aññampi. Yaṃkiñci daṇḍaṃ yojetvā katasatthakaṃ vā daṇḍasatthakaṃ nāmāti yojanā. Iminā daṇḍena yojitaṃ satthakaṃ daṇḍasatthakanti vacanatthaṃ dasseti.

Malaggahitāti ayamalaggahitā. Kiṇṇenāti madirādibījena kiṇṇena. Tenāti pāsāṇacuṇṇasaṅkhātena saritakena. Makkhetunti sūciṃ makkhetuṃ. Makkhitamadhusitthakaṃ taṃ saritakaṃ paribhijjatīti yojanā. Madhusitthakapilotikanti madhusitthakena makkhitaṃ pilotikaṃ. Tatthāti nisseṇiyaṃ. Yāya rajjuyā kathine bandhanti, sā rajju kathinarajju nāmāti yojanā. Tatthāti dīghassa bhikkhuno pamāṇena kate kathine. Daṇḍaketi kathinadaṇḍakamhi. Tassāti dīghassa bhikkhuno pamāṇena katassa kathinassa. Itarassa bhikkhunoti dīghabhikkhuto itarassa rassabhikkhuno.

Daṇḍakathinapamāṇena katassa kaṭasārakassāti yojanā. ‘‘Duguṇakaraṇa’’nti iminā pidalakanti duguṇakaraṇasaṅkhātassa kiriyāvisesassa nāmanti dasseti. Vinandhanarajjunti visesena nahiyati bandhiyati etāyāti vinandhanā, sāyeva rajju vinandhanarajju, tamevatthaṃ dassetuṃ vuttaṃ ‘‘vinandhituṃ rajju’’nti. Vinandhanasuttakanti etthāpi eseva nayo. Tena suttakenāti vinandhanasuttakena. Tatthāti khuddakanisseṇiyaṃ kāci suttantarikāyoti sambandho. Pamāṇasaññākaraṇanti suttantarikapamāṇassa saññākaraṇaṃ. Kāḷasuttena saññākaraṇaṃ viya haliddisuttena saññākaraṇanti yojanā. Aṅguliyā paṭiggaṇhantīti ettha ‘‘paṭiggaṇhantī’’ti padassa ‘‘aṅguliyā’’ti karaṇasseva vuttattā kammassa avuttattā tassa kammaṃ dassetuṃ vuttaṃ ‘‘sūcimukha’’nti. Aṅgulikosakanti aṅgulikañcukaṃ.

257.Pāticaṅkoṭakādinti ettha pāti nāma paṭiggahasaṇṭhānena kato sūciādibhaṇḍaṭṭhapano bhājanaviseso. Ākiritvāti pakkhipitvā. Odhunitvāti papphoṭetvā. Ghanadaṇḍakanti nirantaradaṇḍakaṃ. Antokatvāti kathinassa antokatvā.

258.Vinandhitvāti coḷakena vinandhitvā.

259. Aparissāvanakasseva bhikkhunoti yojanā. Yo pana yācatīti sambandho. Majjhedaṇḍaketi daṇḍakassa majjhe. Udakanti akappiyaudakaṃ. Tanti udakaṃ. Yanti parissāvanaṃ. Udakaṃ parisuddhaṃ hutvā savati gacchati pavattati anenāti parissāvanaṃ. Yaṃ udake ottharitvā ghaṭena udakaṃ gaṇhanti, taṃ ottharakaṃ nāmāti yojanā. Tamevatthaṃ vitthārento āha ‘‘taṃ hī’’tiādi. Tanti parissāvanaṃ, bandhitvāti sambandho. Tesūti catūsu khāṇukesu. Sabbapariyanteti sabbaparissāvanassa pariyante mocetvāti sambandho. Ottharitvāti ogāhetvā. Cīvarakuṭikāti cīvarena katā kuṭikā, sā makasānaṃ parittāṇatthaṃ katattā makasakuṭikāti vuccati.

260.Semhādidosussannakāyāti semhādidosehi ussannakāyā. Aggaḷatthambhoti kavāṭatthambho. Yatthāti aggaḷatthambhe. Tatthāti dvārabāhāya. Tatthāti aggaḷapāsake. Dhūmo nikkhamati etenāti dhūmanetto, chiddo. Tena vuttaṃ ‘‘dhūmanikkhamanachidda’’nti . ‘‘Gandhehī’’ti iminā ‘‘vāsetu’’nti padassa karaṇaṃ dasseti. ‘‘Udakaṭṭhapanaṭṭhāna’’nti iminā udakaṭṭhānanti ettha udakassa ṭhapanaṃ ṭhānaṃ udakaṭṭhānanti majjhepadalopasamāsaṃ dasseti. Tatthāti udakaṭṭhāne. Koṭṭhakoti ettha na yattha katthaci, yassa kassaci vā koṭṭhako hoti, api ca kho pana dvāre eva, dvārasseva vā koṭṭhakoti āha ‘‘dvārakoṭṭhako’’ti.

261.Parikammanti piṭṭhiādiparikammaṃ. Paṭicchādiyati imāyāti paṭicchādi, vatthameva paṭicchādi vatthapaṭicchādi. Udakaṃ na hotīti ettha pānodakaṃ nivattento āha ‘‘nhānodakaṃ na hotī’’ti.

262. Paṇṇikānaṃ tulaṃ viya udakaubbāhanakatulanti yojanā. Dīghavarattādīhītiādisaddena rajju ādayo saṅgaṇhāti. Arahatthaghaṭiyantaṃ nāma cakkasaṇṭhānaṃ anekāraṃ are are ghaṭāni bandhitvā ekena vā dvīhi vā paribbhamiyamānaṃ yantaṃ. Arasaṅkhātesu hatthesu ghaṭā bandhitabbā etthāti arahatthaghaṭi, tameva yantaṃ arahatthaghaṭiyantaṃ. Cammabhājananti cammamayaṃ bhājanaṃ. Aparikkhittā hotīti candanikā apākārā hoti. Udakapuñjanaṃ vaṭṭatīti sambandho. Tasminti udakapuñjane. ‘‘Udakapuñjanī’’tipi pāṭho. Evaṃ sati tāya udakapuñjaniyāti attho. Paccuddharitunti apanetuṃ.

263. Ā samantato viddhaṃ pakkhapāsakametthāti āviddhapakkhapāsakaṃ. Maṇḍaleti kaṇṇikamaṇḍalamhi. Kataṃ kūṭañca chadanañca etthāti katakūṭacchadanaṃ, jantāgharaṃ, tassa. Etanti ‘‘nillekhajantāghara’’nti etaṃ nāmaṃ. ‘‘Cattāro māse’’ti iminā ‘‘catumāsa’’nti digusamāsassa vākyaṃ dasseti.

264.Namatakanti ettha heṭṭhā vuttanamatakato (cūḷava. aṭṭha. 256) visesaṃ dassento āha ‘‘eḷakalomehī’’tiādi. Avāyimanti vāyitvā na kataṃ. Cammakhaṇḍaparihārenāti cammakhaṇḍaṃ viya adhiṭṭhānavikappanaapanayanena, paribhuñjitabbanti attho. Peḷāyāti aṭṭhaṃsādiākārena katāya mañjūsāya. Etanti ‘‘āsittakūpadhāna’’nti etaṃ nāmaṃ. Dārumayāpīti pisaddo na tambaloharajatamayā evāti dasseti. Etthevāti maḷorikāyameva. Ādhārakasaṅkhepagamanatoti ādhārake saṅkhepaṃ gamanato. ti saccaṃ, yasmā vā. Pubbe pattarakkhanatthaṃ ādhārako anuññāto, idāni bhuñjanatthanti daṭṭhabbaṃ. Eko bhikkhu gacchatīti sambandho. Sesakanti gahetabbaphalapūvehi sesakaṃ. Tasmiṃ khaṇeti tasmiṃ bhuñjanakkhaṇe.

265.Ekekenapi aṅgenāti pisaddo sambhāvanattho, tato pana adhikehi aṅgehi pagevāti hi attho. Samannāgatassa upāsakassa nikkujjitunti sambandho. Tassāti upāsakassa. Na gahetabboti saṅghena na gahetabbo. Asukassa upāsakassāti sambandho. Ukkujjanakāleti pattassa ukkujjanakāle. Yācāpetvāti pattanikujjitena upāsakena yācāpetvā. Hatthapāsanti saṅghassa hatthapāsaṃ.

268.Purakkhatvāti ettha purasaddassa aggatthabhāvañca karasaddassa khādesabhāvañca dassento āha ‘‘aggato katvā’’ti. Soti bodhirājakumāro, santharīti sambandho. Lacchāmīti labhissāmi, esa bodhirājakumāro puttalābhāya abhabboti yojanā. Akkamane dosaṃ dassento āha ‘‘yadī’’tiādi. Pacchāti akkamanato pacchā. Ayanti bhagavā. Idanti kāraṇaṃ. Tāvāti sikkhāpadapaññattito, sikkhāpadapaññattiyā vā paṭhamaṃ. Paribhavatoti gihīnaṃ paribhavato.

Maṅgalatthāyāti arogādikassa maṅgalassa atthāya. Dhotapādakanti ettha dhotehi pādehi akkamanaṭṭhāne attharitaṃ dhotapādakanti vacanatthaṃ dassento āha ‘‘dhotapādakaṃ nāmā’’tiādi. Tattha ‘‘paccattharaṇaṃ atthata’’nti iminā ‘‘dhotapādaka’’nti ettha ṇikapaccayassa attharitatthe pavattabhāvaṃ dasseti.

269.Padumakaṇṇikākāranti padumakaṇṇikasaṇṭhānaṃ. Kataṃ pādaghaṃsanaṃ katakaṃ nāmāti yojanā. Tanti katakaṃ, paṭikkhittamevāti sambandho. Potthakesu taṃsaddo galitoti daṭṭhabbo. Bāhullikānuyogattāti paccayabahulabhāvāya anuyogattā. Pāsāṇapheṇakopīti pāsāṇaabbudampi. Bījanīti caturassabījanī. Tanti vidhūpanaṃ, kataṃ hotūti sambandho. Idhāpi taṃsaddo galito. Veḷudantavilīvehi vā morapiñchehi vā cammavikatīhi vā kataṃ hotūti yojanā. Sabbaṃ vidhūpananti sambandho. Pāḷiyaṃ tālavaṇṭanti saha vaṇṭena kataṃ tālaṃ tālavaṇṭaṃ, tālasaddena taṃmayā maṇḍalabījanī gahetabbā vikārīvikārabhāvena sambandhattā. Makasabījanīti makasānaṃ palāyanakabījanī, dantamayavisāṇamayadaṇḍakāpi makasabījanī vaṭṭatīti yojanā. ‘‘Vākamayabījaniyā’’ti padaṃ ‘‘saṅgahitā’’ti pade ādhāro, karaṇaṃ vā.

270.Yassāti bhikkhussa cakkhuṃ vā dubbalaṃ hotīti yojanā. Aññoti kāyaḍāhādīhi ābādhehi añño, koci ābādho vā uppajjatīti yojanā. ‘‘Vasse panā’’ti padaṃ ‘‘cīvaraguttattha’’nti pade eva sambandhitabbaṃ. Cīvaraguttatthanti cīvarassa vassatemanato guttatthaṃ, vāḷamigacorabhayesu santesūti sambandho. Tālapaṇṇādinā ekena paṇṇena kataṃ chattaṃ ekapaṇṇacchattaṃ. Sabbatthevāti sabbesu eva gāmāraññesu.

‘‘Asi assā’’ti iminā asissāti padassa anavakāsavidhiṃ dasseti. Asīti khaggo. Assāti corassa, asīti sambandho. Vijjotalatīti ettha alapaccayo rūpasiddhimattovāti āha ‘‘vijjotatī’’ti. ‘‘Catuhatthoyevā’’ti iminā pamāṇayuttoti padassa atthaṃ dasseti. Tatoti catuhatthato. Sabbesanti gilānāgilānānaṃ. ‘‘Sakkā panā’’ti padaṃ ‘‘na vaṭṭatī’’ti pade kattā, ‘‘dātabbā’’ti pade kammaṃ. Sammannitvāva dātabbā, na vinā sammutiyāti adhippāyo.

273.Āgatanti udariyato nikkhamitvā āgataṃ. Uggāranti galato uggāraṃ bhojananti sambandho. Sandhāretvāti patiṭṭhāpetvā. Asandhāritameva hutvāti sambandho.

Yanti khādanīyabhojanīyaṃ, patitanti sambandho. Tanti khādanīyabhojanīyaṃ, gahetvā paribhuñjitunti sambandho. Idanti vacanaṃ.

274.Kubbaṃ karissāmīti ettha kariyati uccāriyatīti kubbanti vutte saddoti āha ‘‘saddaṃ karissāmī’’ti. Saddanti ‘‘ayaṃ maṃ bhikkhu vippakarotī’’ti uccāsaddaṃ. Nakhādīhītiādisaddena mukhakuṭṭe saṅgaṇhāti. Anurakkhanatthanti anudayena pālanatthaṃ. Nakhacchedananti nakhaṃ chindati anenāti nakhacchedanaṃ, satthakādi. Vīsatimaṭṭhanti ettha vīsatiyā nakhānaṃ maṭṭhaṃ vīsatimaṭṭhanti dassento āha ‘‘vīsatipi nakhe’’tiādi. Likhitamaṭṭheti likhite hutvā maṭṭhe. Kārāpentīti nahāpite kārāpenti. Nakhatoti nakhato vā nakhantarato vā. Apakaḍḍhitunti kaḍḍhitvā apanetuṃ.

275.Khurakosakanti khurassa ṭhapanakaṃ. Kattariyāti kantiyati chindiyati imāyāti kattari, ayomayo eko upakaraṇaviseso, tāya. ‘‘Chedāpentī’’ti iminā kappāpentīti ettha kappasaddassa vidhyatthaṃ adhippāyena dasseti. Massuṃ vaḍḍhāpentīti ettha massuṃ vaḍḍhetvā ruhāpentīti atthaṃ paṭikkhipanto āha ‘‘massuṃ dīghaṃ kārāpentī’’ti. Eḷakamassūti eḷakassa viya massūti eḷakamassu. ‘‘Golomika’’nti vuccatīti sambandho. ‘‘Catukoṇa’’nti iminā caturassanti ettha aṃsasaddo koṇatthoti dasseti. Caturassanti ettha hi ‘‘caturaṃsa’’nti vattabbe niggahitassa lopaṃ katvā parassa sakārassa dvebhāvaṃ katvā ‘‘caturassa’’nti vuttaṃ. Lomasaṃharaṇanti lomānaṃ apanayanaṃ. Lomarājiṭṭhapananti lomalekhāṭhapanaṃ. Sabbatthāti sabbesu, massukappanādīsūti sambandho. Gaṇḍavaṇarudhiābādhapaccayāti gaṇḍo ca vaṇo ca rudhi ca gaṇḍavaṇarudhayo, teyeva ābādhā gaṇḍavaṇarudhiābādhā, tesaṃ paccayā. Vaṇoti mahanto vaṇo. Rudhīti khuddako vaṇo. Sakkharādīhīti sakkharamadhusitthakehi. Saṇḍāsoti suṭṭhu lomaṃ ḍaṃsatīti saṇḍāso. Yanti lomaṃ, ṭhitanti sambandho. Kattha ṭhitanti āha ‘‘bhamukāya vā’’tiādi. Kiṃ hutvā ṭhitanti āha – ‘‘uggantvā vibhacchaṃ ṭhita’’nti, vibhacchaṃ hutvā ṭhitanti yojanā. Visesena sobhaṇaṃ bhakkhatīti vibhaccho, asobhaṇo. ‘‘Vigaccha’’ntipi pāṭho, virūpaṃ gacchati, gamayatīti vā vigaccho. Tattha purimapāṭhoyeva mūlapāṭhoti daṭṭhabboti. Palitaṃ vā apalitaṃ vā tādisaṃ lomanti yojanā.

277.Kaṃsapattharikāti ettha kaṃsaāpaṇe pattharanti pasārentīti kaṃsapattharikāti vutte kaṃsabhaṇḍavāṇijā gahetabbāti āha ‘‘kaṃsabhaṇḍavāṇijā’’ti. Vāsidaṇḍādīnaṃ apātanatthaṃ bandhati anena lohenāti bandhanaṃ, tameva mattaṃ appanti bandhanamattaṃ.

278.Nikkhamantenāti ārāmato nikkhamantena. Yatthāti yasmiṃ ṭhāne. ‘‘Saritvā’’ti iminā asaritvā piṇḍāya caritabbanti dasseti. Bahurajjukanti bahū rajjuyo etassāti bahurajjukaṃ. Iminā kalāpena bahurajjūnaṃ samūhena kattabbanti kalāpukanti vacanatthaṃ dasseti, ikārassukāro. Deḍḍubhakanti ettha deḍḍubhasaddena tassa sīsaṃ gahetabbaṃ ekadesūpacārena, deḍḍubhaṃ viyāti deḍḍubhakaṃ, sadisatthe kapaccayo hoti. Tena vuttaṃ ‘‘udakasappasīsasadisa’’nti. ‘‘Murajavaṭṭisaṇṭhāna’’nti iminā murajasaddena murajavaṭṭi gahetabbā tassa vikārattā, tena sadisaṃ murajanti vacanatthaṃ dasseti. Veṭhetvāti bahurajjuke ekato veṭhetvā. Maddavīṇasaddo pāmaṅgapariyāyo. Maddavīṇaṃ viyāti maddavīṇaṃ. Tena vuttaṃ ‘‘pāmaṅgasaṇṭhāna’’nti. ‘‘Pageva bahūnī’’ti iminā ‘‘ekampī’’ti ettha pisaddassa sambhāvanatthaṃ dasseti. Macchakaṇṭakavāyimāti macchakaṇṭakaṃ viya dassetvā vāyimā. Kuñjaracchikādibhedāti vāraṇaacchikādibhedā. Vāraṇo hi kuṃ bhūmiṃ jarāpetīti kuñjaroti (vi. va. aṭṭha. 31; a. ni. ṭī. 1.1.2) ca kuñje nikuñje ramatīti kuñjaroti ca vuccati. Tassa acchi viyāti kuñjaracchikaṃ, taṃ ādi yesaṃ tānīti kuñjaracchikādīni, tesaṃ bhedāti kuñjaracchikādibhedā. Ādisaddena goṇacchikādayo saṅgaṇhāti. ‘‘Kuñcikākosakasaṇṭhāna’’nti iminā sūkarassa antaṃ viya sūkarantakanti atthaṃ dasseti. Sūkarassa hi antaṃ kuñcikākosakaṃ viya majjhe susiro hoti. Sūkarantakaṃ anulometīti sūkarantakena anulometi. Dasāsuyevāti kāyabandhanassa antesuyeva. Etthāti dasāsu. ‘‘Catunnaṃ upari na vaṭṭatī’’ti iminā murajadasā tato upari vaṭṭatīti dasseti. Veṭhetvāti rajjuṃ vatthena veṭhetvā. Muddikasaṇṭhānenāti varakasīsasaṇṭhānena. Evaṃ sibbitāti evaṃ sibbiyamānā. ti phalajotako. Pāsantoti pāsakoṭi.

280. Olambakaṃ katvā nivatthaṃ hatthisoṇḍakaṃ nāmāti yojanā. Coḷikaitthīnanti coḷaraṭṭhe nivāsīnaṃ itthīnaṃ. Hatthiyā soṇḍo viya hatthisoṇḍakaṃ nivatthaṃ. Macchavālaṃ viyāti macchavālakaṃ. Cattāro kaṇṇā etassa nivatthassāti catukaṇṇakaṃ. Tālavaṇṭaṃ viyāti tālavaṇṭakaṃ. Sataṃ valino etassa nivatthassāti satavalikaṃ. ‘‘Anekakkhattu’’nti iminā ‘‘satavalika’’nti ettha satasaddassa anekatthavācakataṃ dasseti. ‘‘Vāmadakkhiṇapassesu vā’’ti iminā purimanivatthaṃ kaṭito paṭṭhāya heṭṭhā nivatthaṃ nāmāti dasseti.

Saṃvallitvā nivatthaṃ saṃvalliyaṃ. Mallo ca kammakāro ca mallakammakārā, te ādayo yesaṃ teti mallakammakārādayo. Ādisaddena dhuttādayo saṅgaṇhāti. Yampi nivatthaṃ nivāsenti, sabbaṃ taṃ nivatthaṃ na vaṭṭatīti yojanā. Ekaṃ vā koṇanti sambandho. Koṇeti antaravāsakassa koṇe. ‘‘Tathā’’ti iminā ‘‘ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari laggentī’’ti atthaṃ atidisati. Antokāsāvassa dassetvāti sambandho. Dve nivāsentena agilānenāti yojanā. Saguṇanti antokāsāvena bahikāsāvaṃ samānaguṇaṃ katvā. Itītiādi nigamanaṃ. Yañcāti yaṃ nivatthañca. Idhāti khuddakavatthukkhandhake. Yañca sekhiyavaṇṇanāyaṃ (pāci. aṭṭha. 576 ādayo) paṭikkhittanti sambandho. Sabbaṃ taṃ nivatthanti yojanā. Nibbikāraṃ katvāti sambandho. Ubhokaṇṇeti heṭṭhā ṭhite ubho kaṇṇe upari ca ṭhite ubho kaṇṇe. Tanti parimaṇḍalapārupanaṃ.

Tatthāti ‘‘gihipāruta’’nti vacane yaṃkiñci aññathāpārutaṃ atthīti sambandho. Tasmāti yasmā gihipārutaṃ nāma, tasmā, parimaṇḍalaṃ pārupitabbanti sambandho. ‘‘Yathā pārupanti, yathā ca ṭhapentī’’tiādinā yojanā kātabbā. Tassevāti dīghasāṭakasseva. Tassevāti sāṭakasseva. Pāḷikārakoti pāḷiṃ gaṇhantaṃ vā vācentaṃ vā kārako. Tathāti yathā pārupanti, tathā.

281. Kuhiñci ṭhānaṃ gacchato raññoti yojanā. ‘‘Parikkhārabhaṇḍavahanamanussā’’ti iminā te manussā muṇḍaṃ sīsaṃ coḷakena veṭhentīti muṇḍaveṭhino nāmāti dasseti. Adhippāyoti ujjhāyantānaṃ manussānamadhippāyo. Antarākājanti ettha antarāsaddo majjhatthavācakoti āha ‘‘majjhe’’ti. ‘‘Laggetvā’’tiādinā kājassa antare laggetvā vahitabbaṃ antarākājanti vacanatthaṃ dasseti.

282. ‘‘Cakkhūnaṃ hita’’nti iminā acakkhussanti ettha ssapaccayo cakkhusaddato hitatthe hotīti dasseti. Pamāṇaṅgulenāti vaḍḍhakīnaṃ pamāṇayuttena aṅgulena.

283. ‘‘Tiṇavanādīsū’’ti iminā dāyaṃ ālimpentīti ettha dāyasaddo vanavācakoti dasseti. ‘‘Aggiṃ dentī’’ti iminā āpubbo lipidhātu upasaggavasena aggidānatthoti dasseti. Parittanti ettha samantato tāyati anenāti parittanti dassento āha ‘‘appaharitakaraṇena vā parikhākhaṇena vā parittāṇa’’nti. Etthāti parittakaraṇe. Dātuṃ labbhatīti sayaṃ dātuṃ labbhati. Haritunti apanetuṃ. Pattaṃ vā apattaṃ vā agginti sambandho. Tathāti aggidānādinā ākārena. Udakena nibbāpentena bhikkhunāti sambandho.

284.Satikaraṇīyeti ettha karaṇīyasaddo kiccapariyāyoti āha ‘‘sukkhakaṭṭhādiggahaṇakicce’’ti. ‘‘Sukkhakaṭṭhādiggahaṇa’’ iti padena kiccasarūpaṃ dasseti. ‘‘Purisappamāṇa’’nti iminā porisiyanti ettha ṇiyapaccayo pamāṇatthe hotīti dasseti. Purisappamāṇaṃ nāma upari bāhudvayatatassa purisassa pamāṇaṃ. Disvā vā hutvā vā disvāti yojanā. Atiuccampīti pisaddo sambhāvanattho. Nīcaṃ pana rukkhaṃ pagevāti hi attho.

285.Kalyāṇavākkaraṇāti ettha kariyati uccāriyatīti karaṇo, saddo, vācāyeva karaṇo vākkaraṇo, kalyāṇo vākkaraṇo etesanti kalyāṇavākkaraṇāti dassento āha ‘‘madhurasaddā’’ti. Vedaṃ viyāti sutiṃ viya. Vācanāmagganti vācanāya upāyaṃ. Sakāti sammāsambuddhasaṅkhātassa sassa attano esā sakā. Tena vuttaṃ ‘‘sammāsambuddhenā’’ti. Sammāsambuddhena hi māgadhaniruttiyā eva dhammo bhāsito, tasmā sā māgadhanirutti sakā nāmāti vuccati. Niruttīti atthaṃ nīharitvā vuccate imāya saddapaññattiyāti nirutti, vacadhātussa vakārassa ukāro, sabbavohāro labbhati. Idha pana ‘‘sakāyā’’ti vuttattā māgadhavohāro eva. Tena vuttaṃ ‘‘māgadhavohāro’’ti. ‘‘Sabhāvaniruttī’’tipi pāṭho. Evañhi sati sabbasattānaṃ sabhāvena pavattā mūlabhāsābhūtā māgadhaniruttiyeva.

286. Lokāyataṃ nāma titthiyasatthanti sambandho. Imināva kāraṇenāti ‘‘seto kāko, kasmā? Aṭṭhīnaṃ setattā. Ratto bako, kasmā? Lohitassa rattattā’’ iti (ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080; a. ni. 10.69-70) iminā eva kāraṇena.

288.Antarāahosīti ettha antarasaddo byavadhānatthoti āha ‘‘antaritā ahosi paṭicchannā’’ti. Tena saddena dhammakathā byavadhānā ahosīti attho.

289.Ābādhappaccayāti ettha ābādhassa bhesajjasaṅkhāto paccayo ābādhapaccayoti dassento āha ‘‘yassā’’tiādi. Iminā ābādhoyeva paccayo ābādhapaccayoti atthaṃ paṭikkhipati.

293. Dukkaṭavatthu nāma akappiyavohārādinā mālāvaccharopanādi, pācittiyavatthu nāma mālāvaccharopanādiatthāya pathavīkhaṇanādi. Paharaṇīti paharati imāyāti paharaṇī. Etanti ‘‘paharaṇī’’ti etaṃ nāmaṃ. Yassa kassaci āvudhasaṅkhātassa lohabhaṇḍassāti sambandho. Tanti āvudhasaṅkhātaṃ lohabhaṇḍaṃ. Vuttamevāti ‘‘katakaṃ nāma padumakaṇṇikākāra’’ntiādinā (cūḷava. aṭṭha. 269) vuttameva. Dhaniyassevāti dhaniyassa eva. Aññesañhi katāya sabbamattikāmayakuṭiyā apākaṭattā vuttaṃ ‘‘dhaniyassevā’’ti. Atha vā dhaniyassa sabbamattikāmayakuṭi ivāti yojanā. Sabbatthāti sabbasmiṃ khuddakavatthukkhandhake.

Iti khuddakavatthukkhandhakavaṇṇanāya yojanā samattā.

6. Senāsanakkhandhakaṃ

Vihārānujānanakathā

294. Senāsanakkhandhake apaññattaṃ hotīti ettha na ñapadhātu hoti, apica ñādhātuyeva, so ca kho anujānanatthoti āha ‘‘ananuññātaṃ hotī’’ti. Iminā ñādhātussa avabodhanādayo atthe nivatteti, anujānanatthaṃyeva dasseti. Aḍḍhayogādīnaṃ visuṃ gahitattā vihārasaddena pārisesato avasesāvāsova gahetabboti āha ‘‘aḍḍhayogādimuttako avasesāvāso’’ti. Suvaṇṇavaṅkagehanti suvaṇṇavaṅkachadanena chāditaṃ gehaṃ. Iṭṭhakāguhāti iṭṭhakāya katā guhā. Eseva nayo sesesupi. Āgatassa ca anāgatassa cāti ettha casaddena dvandavākyaṃ dasseti. Āgacchatīti āgato, na āgato anāgato, saṅgho. Āgato ca anāgato ca āgatānāgato, samāhāradvando puṃliṅgo, tassa. ‘‘Appaṭihatacārassā’’ti iminā catūsu disāsu appaṭihatacāro cātuddisoti vacanatthaṃ dasseti.

295. Anumodanagāthāsu evaṃ vinicchayo veditabboti yojanā. Utuvisabhāgavasenāti sītauṇhānaṃ utūnaṃ visabhāgavasena. Saṃphusitakavātoti saha udakabindunā āgato vāto. Ettha hi saṃsaddo sahattho, phusitasaddo udakabinduvācako. Ujukameghavuṭṭhiyo evāti vātena apaharitattā ujukaṃ patitā meghavuṭṭhiyo eva. Pāḷiyaṃ tatoti ettha topaccayo paccattatthe vattati. So vihāroti hi attho. Vāḷamigāni cāti vāḷamige ca. Liṅgavipallāso hesa. Etāni sabbānīti ‘‘sīta’’ntiādīni sabbāni satta padāni. Yojetabbānīti so vihāro sītaṃ paṭihanati…pe… vuṭṭhiyo paṭihanatīti yojetabbānīti attho.

‘‘Vihārenā’’ti iminā pāḷiyaṃ tatoti ettha topaccayo kattutthe hotīti dasseti, tena vihārenāti attho. Paṭihaññatīti paṭihanīyati. Sukhatthanti ettha uttarapadalopoti āha ‘‘sukhavihārattha’’nti. ‘‘Leṇatthañca sukhatthañcā’’ti padadvayaṃ ‘‘hotī’’ti pāṭhasesena yojetabbaṃ. Vihāradānaṃ leṇatthañca sukhatthañca hotīti hi attho. Idanti ayaṃ adhippāyo. Vuttanti vutto. Vihāradānaṃ sukhatthañca hotīti yojanā. Jhāyituṃ vipassituñca yaṃ sukhaṃ atthīti sambandho. Tadatthanti tassa sukhassa atthāya. Parapadenapīti ‘‘jhāyituñca vipassitu’’nti padadvayato paraṃ ṭhitena ‘‘vihāradāna’’nti padenapi. Idhāti imasmiṃ vihāre. Vihāradānanti vihārassa dānaṃ, dātabbavihāraṃ vā, vaṇṇitanti sambandho. Vuttanti saṃyuttanikāye vuttaṃ. Sādhakapāḷiyaṃ yo upassayaṃ dadāti, so ca sabbadado sabbesaṃ balādīnaṃ dado hotīti yojanā. So cāti ettha casaddo avadhāraṇattho. So evāti hi attho.

‘‘Vihāre’’ti iminā vāsayetthāti ettha etasaddassa visayaṃ dasseti. Vāsayeti vāseyya. Tesaṃ annañcāti ettha ‘‘tesa’’nti padaṃ ‘‘anucchaviya’’nti pāṭhasesena yojetabbanti dassento āha ‘‘tesaṃ anucchaviya’’nti. Tattha anucchaviyaṃ annañca anucchaviyāni vatthāni cāti yojanā. Atha vā tesanti bhummatthe sampadānavacananti dassento āha ‘‘tesū’’ti, bhikkhūsūti attho. Ujubhūtesūti ettha sampadānatthe bhummavacanaṃ katvā ujubhūtānaṃ tesaṃ bhikkhūnaṃ dadeyyāti atthopi yujjateva. ‘‘Akuṭilacittesū’’ti iminā ‘‘ujubhūtesū’’ti ettha ujusaddassa akuṭilatthañca bhūtasaddena bāhiratthasamāsañca dasseti. Ujubhūtaṃ cittametesanti ujubhūtāti vacanattho kātabbo. Nidaheyyāti nikhaṇitvā ṭhapeyya. ‘‘Na cittapasādaṃ virādhetvā’’ti iminā vippasannena cetasāti ettha evatthaphalaṃ vā aññatthāpohanaṃ vā dasseti. ti phalajotako. Evaṃ vippasannacittassa tassa vihāradāyakassa te bhikkhū dhammaṃ desentīti yojanā.

296.Āviñchanachiddanti aṅguliṃ ava pavesetvā añchati ākaḍḍhati ettha, etenāti vā āviñchanaṃ. Avapubbo achidhātu, upasaggaakārassa dīghaṃ katvā, dhātuakārassa ca ikāraṃ katvā ‘‘āviñchana’’nti vuttaṃ, tameva chiddaṃ āviñchanachiddaṃ. Āviñchanarajjunti kavāṭacchidde ava pavesetvā añchati ākaḍḍhati imāyāti āviñchanā, sāyeva rajjūti āviñchanarajju. Kāci rajju na na vaṭṭatīti yojanā. Atha vā na vaṭṭati na hoti, vaṭṭatiyevāti yojanā. Tīṇi tālānīti ettha tālasaddo kuñcikāpariyāyoti āha ‘‘tisso kuñcikāyo’’ti. Iminā tālasaddassa rukkhatūriyavisese nivatteti. Yaṃ yanti upakaraṇaṃ. Tassāti yantakassa. Vedikāvātapānanti vātaṃ pivati anenāti vātapānaṃ, vedikāya kataṃ vātapānaṃ vedikāvātapānaṃ. Cakkalikanti ettha cakkākārena alati pavattatīti cakkalaṃ, coḷakapādapuñjanaṃ. Tena bandhitabbanti cakkalikanti dassento āha ‘‘coḷakapādapuñjanaṃ bandhitu’’nti. ‘‘Vātapānappamāṇena bhisiṃ katvā’’ti iminā vātapānapamāṇena katā bhisi vātapānabhisīti vacanatthaṃ dasseti.

297. ‘‘Uccakampi āsandika’’nti vacanato vaṭṭatīti veditabboti sambandho. Ekatobhāgena dīghapīṭhaṃ aṭṭhaṅgulapādakameva vaṭṭatīti yojanā. Tato adhikaṃ na vaṭṭatīti adhippāyo. Pamāṇātikkantopīti pisaddo pamāṇayutto pana pagevāti dasseti. Sattaṅgoti tīsu disāsu apassayo, cattāro pādāti satta aṅgāni etassāti sattaṅgo. Ayampīti pisaddo āsandikaṃ apekkhati. Eḷakapādapīṭhaṃ nāma vuccatīti sambandho. Eḷakassa pādo viya pādo etthāti eḷakapādaṃ, tameva pīṭhaṃ eḷakapādapīṭhaṃ. Āmalakavaṇṇikapīṭhanti āmalakāya vaṇṇo saṇṭhāno āmalakavaṇṇo, tena yojitaṃ āmalakavaṇṇikaṃ, tadeva pīṭhaṃ āmalakavaṇṇikapīṭhaṃ. ‘‘Ākārenā’’ti iminā vaṇṇasaddassa saṇṭhānatthaṃ dasseti. Imānīti pīṭhāni. Etthāti pīṭhe. Muñcapabbajamayanti muñjena ca pabbajena ca kataṃ.

Manussānanti vaḍḍhakīmanussānaṃ. Chavisaṃrakkhanatthāyāti chaviyā vināsanato suṭṭhu rakkhanatthāya. Simbalirukkhādīnantiādisaddena tūlanibbattake sabbarukkhe saṅgaṇhāti. Khīravalliādīnantiādisaddena tūlanibbattakā sabbā latāyo saṅgaṇhāti. Poṭakītiṇādīnantiādisaddena tūlanibbattakā sabbā tiṇajātiyo saṅgaṇhāti. Tīhīti rukkhalatāpoṭakīhi. Nanu bhūtagāmānaṃ anekattā etehi tīhi mutto bhūtagāmo atthi, kasmā pana sabbabhūtagāmā saṅgahitā hontīti āha ‘‘rukkhavallitiṇajātiyo hī’’tiādi. Tattha hi yasmā natthi, tasmā saṅgahitā hontīti yojanā. Tasmāti yasmā natthi, tasmā. Sabbampi etaṃ tūlanti yojanā. Bibbohane lomampi vaṭṭatīti sambandho. Lomampīti pisaddena tūlaṃ apekkhati. Yaṃkiñci pupphanti sabbaṃ pupphaṃ. Pattaṃ pāpuṇitvā suddhaṃ tamālapattameva na vaṭṭati, avasesaṃ sabbaṃ pattaṃ suddhampi vaṭṭatīti adhippāyo. Pañcavidhanti uṇṇacoḷavākatiṇapaṇṇavasena pañcapakāraṃ.

‘‘Upaḍḍhakāyapamāṇānī’’ti iminā addhakāyikānīti ettha addhassa kāyassa pamāṇena katāni addhakāyikānīti atthaṃ dasseti. Yesu bibbohanesu kaṭito paṭṭhāya yāva sīsaṃ upadahanti, tāni bibbohanāni addhakāyikāni nāmāti yojanā. Yassāti bibbohanassa. Vitthārato muṭṭhiratanaṃ hotīti sambandho. Iminā yattha saha gīvāya sakalaṃ sīsaṃ ṭhapetuṃ sakkā, tassa muṭṭhiratanaṃ vitthārapamāṇanti dasseti. ‘‘Tīsu kaṇṇesu dvinnaṃ kaṇṇāna’’nti idaṃ bibbohanassa ubhosu antesu ṭhapetabbacoḷapamāṇaṃ sandhāya vuttaṃ. Idaṃ pana bibbohanassa ubhosu antesu ṭhapitacoḷassa koṭiyā koṭiṃ āhacca dviguṇaṃ kataṃ tikaṇṇaṃ hoti, tesu tīsu kaṇṇesu dvinnaṃ kaṇṇānamantaraṃ vidatthi caturaṅgulaṃ hoti, majjhaṭṭhānaṃ koṭito koṭimāhacca muṭṭhiratanaṃ hoti, idaṃ pana bibbohanaṃ tikaṇṇaṃ hoti. Vaṭṭaṃ vā caturassādiṃ vā katvā sibbitaṃ yathā koṭito koṭi vitthārato puthulaṭṭhānaṃ muṭṭhiratanaṃ hoti, evaṃ sibbitabbaṃ. Ito adhikaṃ na vaṭṭati, ūnaṃ pana vaṭṭatiyeva. Sīsūpadhānanti sīsaṃ upadahanti ṭhapenti etthāti sīsūpadhānaṃ. Bibbohanānīti visesena, visesaṃ vā sukhaṃ vahantīti bibbohanāni. Uparīti bibbohanānaṃ upari. Yāni pana kappiyatūlāni santīti yojanā. Mahantampīti pisaddo khuddakaṃ pana pagevāti dasseti. Vinayadharaupatissatthero pana āhāti sambandho. ‘‘Vinayadhara’’ iti padena phussadevattherato visesaṃ dasseti. Akappiyatūlaṃ vāti bhisiyaṃ akappiyatūlaṃ vā. Bibbohane hi akappiyatūlaṃ nāma natthi.

Pañcabhisiyoti ettha vākyabhāvañca asamāhāradigubhāvañca paṭikkhipanto āha ‘‘pañcahi uṇṇādīhi pūritā bhisiyo’’ti. Iminā pañcahi uṇṇādīhi pūritā bhisiyo pañcabhisiyoti vacanatthaṃ dasseti. Atthato pana vākyampi asamāhāradigupi yujjateva. Kasmā pañcagaṇanā hotīti āha ‘‘tūlagaṇanāya hī’’tiādi. Hi yasmā tūlagaṇanāya etāsaṃ gaṇanā vuttā, tasmā pañcabhisiyo hontīti yojanā. Tatthāti uṇṇādīsu pañcasu. Uṇṇaggahaṇena gahitanti sambandho. Kambalamevāti uṇṇāmayaṃ kambalameva. Uṇṇāya, uṇṇaṃ vā pakkhipitvā katā bhisi uṇṇābhisi. Eseva nayo coḷabhisiādīsu.

Pamāṇaniyamoti ettakā pamāṇāti pamāṇassa niyamo. Mañce attharitabbā bhisi mañcabhisi. Etāsanti mañcabhisiādīnaṃ. Yaṃ etaṃ tūlanti yojanā. Sūrakepīti cammamayabhisiyampi. Etenāti kurundiyaṃ vuttavacanena siddhaṃ hotīti sambandho.

Mañcabhisinti mañce attharitabbaṃ bhisiṃ. ‘‘Attharaṇatthāya saṃharantīti yujjatī’’ti iminā ‘‘attharantī’’ti ettha kāriyūpacārena attho gahetabboti dasseti. Attharaṇāya hi saṃharaṇaṃ kāraṇaṃ nāma, attharaṇaṃ kāriyaṃ nāma. Uparīti bhisichaviyā upari. Phusitānīti bindūni. Bhittikammanti bhittiyaṃ nānāvaṇṇehi rājikaraṇaṃ viya kattabbaṃ kammaṃ.

298.‘‘Ikkāsa’’nti nāmaṃ niyyāsasilesānaṃ nāmanti āha ‘‘rukkhaniyyāsaṃ vā silesaṃ vā’’ti. ‘‘Kuṇḍakamissakamattika’’nti iminā kuṇḍakena missakā mattikā kuṇḍakamattikāti vacanatthaṃ dasseti. Sāsapapiṭṭhanti sāsapacuṇṇaṃ. ‘‘Bindu bindu hutvā’’ti iminā accussannaṃ hotīti ettha kāraṇūpacāraṃ dasseti. Accussannañhi kāraṇaṃ hoti, ‘‘bindu bindu hutvā’’ti ṭhānaṃ kāriyaṃ hoti. ‘‘Puñjitu’’nti sodhetuṃ. Gaṇḍuppādagūthamattikanti mahilatāya gūthamayaṃ mattikaṃ. Iminā laṇḍamattikanti ettha laṇḍasaddo gūthapariyāyoti dasseti.

299.Na bhikkhave paṭibhānacittanti ettha ‘‘itthirūpakaṃ purisarūpaka’’nti pāḷiyaṃ vuttattā kiṃ itthipurisarūpameva na vaṭṭatīti āha ‘‘na kevala’’ntiādi. Tiracchānarūpampi kātuṃ vā ‘‘karohī’’ti vattuṃ vā na vaṭṭatīti sambandho. Dvārapālanti dvārapālarūpaṃ. Pasādanīyānīti pasādetabbāni, pasādetuṃ arahānīti attho.

300.Ekaṅgaṇāti avihāraṭṭhānena samānabhūmibhāgā. Muṇḍacchedanagabbhoti muṇḍena chādetabbo gabbho.

Tatthāti vijjhitabbarukkhe. ‘‘Kata’’nti iminā kulaṅkapādakanti ettha ṇikapaccayassa atthaṃ dasseti. Taṃ āharimaṃ bhittipādaṃ patiṭṭhāpetunti sambandho. Vassaparittāṇatthanti vassodakaparittāṇatthaṃ. ‘‘Madditamattika’’nti iminā uddasudhanti ettha sudhāsaddassa lepanasudhaṃ dasseti, bhojanasudhaṃ nivatteti.

Pamukhanti vihārassa pamukhaṃ. Yanti padesaṃ, hanantīti sambandho. Tassa katapadesassāti yojanā. ‘‘Paghāna’’ntipi vuccatīti dīghavasena ‘‘paghāna’’ntipi vuccati. Iminā purimapāṭhe rassabhāvaṃ dīpeti. ‘‘Pakuṭṭa’’ntipi pāṭhoti sasaṃyogavasena ‘‘pakuṭṭa’’ntipi pāṭho. Iminā purimapāṭhe nisaṃyogabhāvaṃ dasseti. Vaṃsanti veḷuṃ. Tatoti vaṃsato. ‘‘Osāretvā kata’’nti iminā osāretvā kataṃ osārakanti vacanatthaṃ dasseti. ‘‘Chadanapamukha’’nti iminā ṇikapaccayassa sarūpaṃ dasseti. Cakkalayuttoti cakkalena yutto.

301.Pānīyadānabhājananti pānīyaṃ deti anenāti pānīyadānaṃ, tameva bhājanaṃ pānīyadānabhājanaṃ. ‘‘Uḷuṅko ca thālakañcā’’ti iminā dve pānīyasaṅkhassa anulomānīti yojanā.

303.Dvārathakanakanti dvāraṃ thaketi anenāti dvārathakanakaṃ. Gāmadvāresu dvārathakanakaṃ viya cakkalayuttaṃ dvārathakanakanti yojanā.

305.Assatarirathāti assānaṃ visesena, atisayena vāti assataro, atha vā pakatiasse tarati atikkamatīti assataro, so etesu rathesu yujjitabboti assatarī, teyeva rathāti assatarirathāti dassento āha ‘‘assatarayuttā rathā assatarirathā’’ti. Tattha ‘‘assatarayuttā’’ti iminā ‘‘assatarī’’ti padassa assatthitaddhitaṃ dasseti. Āmuttamaṇikuṇḍalāti padassa ‘‘sataṃ kaññā sahassānī’’ti padena sambandhitabbattā vuttaṃ ‘‘āmuttamaṇikuṇḍalānī’’ti. Iminā nikārassa ākāro hotīti dasseti. Kaṇṇesu āmuttaṃ maṇikuṇḍalaṃ etāsanti āmuttamaṇikuṇḍalā kaññāyo.

Khandhaparinibbānena parinibbutoti atthaṃ paṭikkhipanto āha ‘‘kilesaparinibbānena parinibbuto’’ti. Sītibhūtoti ettha kilesātapānaṃ abhāveneva sītibhūto, na aññesanti āha ‘‘kilesātapābhāvenā’’ti. ‘‘Kilesūpadhiabhāvenā’’ti iminā nirupadhīti ettha khandhūpadhiabhisaṅkhārūpadhiabhāvenāti atthaṃ paṭikkhipati.

Āsattiyoti ettha punappunaṃ visayesu, bhavesu vā sañjantīti āsattiyoti dassento āha ‘‘rūpādīsū’’tiādi. Patthanāyoti taṇhāyo. Iminā āsattīnaṃ sarūpaṃ dasseti. ‘‘Chinditvā’’ti iminā chetvāti ettha chedhātuyā chedanatthaṃ dasseti. Vineyyahadaye daranti ettha ‘‘vineyyā’’ti padassa tvāpaccayantabhāvañca hadayasaddassa cittavācakabhāvañca darathasarūpañca dassento āha ‘‘citte kilesadarathaṃ vinetvā’’ti. Tattha ‘‘citte’’ti iminā hadayasaddassatthaṃ dasseti, ‘‘kilesa’’ iti padena darathasarūpaṃ, ‘‘vinetvā’’ti iminā tvāpaccayantabhāvaṃ dasseti. Vayakaraṇanti paribbayamūlaṃ. Tañhi vayaṃ kariyati anenāti vayakaraṇanti vuccati. Iminā vayassa karaṇaṃ vayāyikaṃ, karaṇatthe āyikapaccayo, vayāyikameva veyyāyikanti atthaṃ dasseti.

307.Ādeyyavācoti ettha ādiyitabbāti ādeyyā, sā vācā etassāti ādeyyavācoti dassento āha ‘‘tassa vacana’’ntiādi. Tattha tassāti anāthapiṇḍikassa. Sadhanāti saṃvijjamāna dhanā, attano vā dhanavanto. Mandadhanāti appadhanā. Adāsīti anāthapiṇḍiko adāsi. Itīti evaṃ, datvā katvāti sambandho. Soti anāthapiṇḍiko, agamāsīti sambandho.

Kahāpaṇe santharīti sambandho. Koṭiyā karaṇabhūtāya, ādhārabhūtāya vā. Paṭipātetvāti paṭihanāpetvā . Tattha tasmiṃ ṭhāne ye rukkhā vā yā pokkharaṇiyo vā tiṭṭhantīti yojanā. Tesanti tāsaṃ rukkhapokkharaṇīnaṃ. Sāmaññañhi apekkhitvā pulliṅgavasena vuttaṃ. Parikkhepapamāṇanti pariṇāhassa pamāṇaṃ. Assāti anāthapiṇḍikassa.

Evaṃ bahudhanaṃ cajantassāpi gahapatinoti yojanā. Koṭṭhakaṃ māpesīti ettha aññe koṭṭhake paṭikkhipanto āha ‘‘dvārakoṭṭhakapāsāda’’nti.

Vihārādayoti ettha ādisaddena pāḷiyaṃ āgate pariveṇādayo cuddasa upakaraṇe saṅgaṇhāti. Amhākaṃ bhagavato vihārakārāpanapasaṅgena sattannampi buddhānaṃ vihārakārāpanaṃ dassento āha ‘‘vipassissā’’tiādi. Tattha vipassissa bhagavato vihāraṃ (dī. ni. aṭṭha. 2.12) kārāpesīti sambandho. Tigāvutappamāṇaṃ bhūmiṃ suvaṇṇayaṭṭhisantharena kiṇitvā vihāraṃ kārāpesīti yojanā. Eseva nayo paratopi. Aṭṭhakarīsappamāṇā bhūmi usabhena dasausabhappamāṇā yaṭṭhiyā dvisatayaṭṭhippamāṇā hotīti daṭṭhabbaṃ. ‘‘Evaṃ anupubbena parihāyantī’’ti vatvā sabbajanaṃ saṃvejento āha ‘‘sampattiyo hī’’tiādi. Tattha yasmā sampattiyo parihāyanti, tasmā alameva sabbasampattīsu virajjituṃ, alaṃ eva sabbasampattīhi vimuccitunti yojanā. ‘‘Sabbasampattīsū’’ti padañhi ‘‘vimuccitu’’nti padena vibhattipariṇāmaṃ katvā sambandhitabbaṃ.

308. Khaṇḍaphullasaddānaṃ adhikaraṇabhāvaṃ dassento āha ‘‘khaṇḍanti chinnokāso. Phullanti phalitokāso’’ti. Tattha ‘‘chinnokāso’’ti iminā khaṇḍati chijjati etthāti khaṇḍanti vacanatthaṃ dasseti. ‘‘Phalitokāso’’ti iminā phullati phalati etthāti phullanti vacanatthaṃ dasseti. Paṭisaṅkharissatīti ettha pāṭisaddassa pākatikatthabhāvaṃ, saṅkharissatisaddassa ca karadhātuyā nipphannabhāvaṃ dassetuṃ vuttaṃ ‘‘pākatikaṃ kariyatī’’ti.

310.Theroti sāriputtatthero, āgacchatīti sambandho. Idanti gilānapaṭijagganādi. Assāti therassa. Aggāsanantiādīsu aggasaddo paṭhamatthopi uttamatthopi yujjati. Tena vuttaṃ ‘‘therāsana’’ntiādi. Antarā satthīnanti ettha antarāti bhummatthe nissakkavacanaṃ. Satthisaddo ca ūrusaṅkhāto pādavācakoti āha ‘‘catunnaṃ pādānaṃ antare’’ti.

315.Patiṭṭhāpesīti ettha kaṃ vayaṃ katvā patiṭṭhāpesīti āha ‘‘aṭṭhārasakoṭipariccāgaṃ katvā’’ti. Evantiādi nigamanaṃ.

Āsanappaṭibāhanādikathā

316.Vippakatabhojanenāti ettha vippakatasaddo aniṭṭhitapariyāyoti āha ‘‘aniṭṭhite bhojane’’ti. Pakiriyittha, pakiriyissate vā pakataṃ, na pakataṃ vippakatanti viggaho kātabbo, atthato pana ‘‘kariyamāno aniṭṭhito’’ti vuttaṃ hoti. Etthāti ṭhāne. Atisamīpanti bhuñjamānassa bhikkhussa atiāsannaṃ. Tassāti bhuñjamānassa bhikkhussa. Pivitvā vāti yāguṃ pivitvā vā. Khāditvā vāti khajjakaṃ khāditvā vā. Rittahatthampīti tucchahatthampi. Pisaddena āmisahatthaṃ pana pagevāti dasseti. ti saccaṃ, yasmā vā. Soti rittahattho bhikkhu.

Āpattinti dukkaṭāpattiṃ. Yanti vippakatabhojanaṃ bhikkhuṃ. Soti pacchā āgato bhikkhu. Ayañca bhikkhūti vippakatabhojano ayañca bhikkhu. Tenāti vippakatabhojanena navakena vā vuḍḍhatarena vā bhikkhunā. Kiṃ navakena vuḍḍhataraṃ āṇāpetuṃ vaṭṭatīti āha ‘‘vuḍḍhataraṃ hī’’tiādi. ti saccaṃ, yasmā vā. Soti vuḍḍhataro bhikkhu. Tatoti udakaṃ āharāpetuṃ āṇattito. Yanti kammaṃ.

Yoti bhikkhu. ‘‘Evarūpassā’’ti padena tassa niyamanaṃ veditabbaṃ. Kāsassa kheḷamallakaṃ ṭhapetabbaṃ. Bhagandaraatisārānaṃ vaccakapālaṃ ṭhapetabbaṃ . Aññesaṃ aññāni ṭhapetabbāni honti. Tena vuttaṃ ‘‘kheḷa…pe… hontī’’ti. Yasmiṃti yasmiṃ gilāne. Yopi bhesajjaṃ karotīti sambandho. Lesakappenāti ettha lesakappasaddānaṃ atthato ekattā vuttaṃ ‘‘appakena sīsābādhādimattenā’’ti. Bhikkhū gaṇetvāti ettha gaṇaṃ ñatvāti dassento āha ‘‘paricchedaṃ ñatvā’’ti. Tattha ‘‘pariccheda’’nti iminā gaṇasaddassa adhippāyatthaṃ dasseti. ‘‘Ñatvā’’ti iminā idhātuyā atthaṃ dasseti.

Senāsanaggāhakathā

318.Seyyāti kāyapasāraṇasaṅkhātaṃ sayanakiriyaṃ paṭikkhipitvā senāsanasaṅkhātaṃ seyyaṃ dassento āha ‘‘mañcaṭṭhānānī’’ti. ‘‘Seyyāparicchedenā’’ti iminā seyyagghenāti ettha agghasaddassa pūjanatthaṃ paṭikkhipitvā paricchedanatthaṃ dīpeti. Ettha ca agghasaddassa catutthakkharena yuttabhāvo heṭṭhā samuccayakkhandhakavaṇṇanā (cūḷava. aṭṭha. 102) yojanāya vuttoyeva. Kālanti seyyāpaṭiggahaṇassa kālaṃ. Gāhiyamānāti gāhāpiyamānā. ‘‘Atirekāni ahesu’’nti iminā ussārayiṃsūti ettha uddhaṃ sārayiṃsu gacchiṃsu pavattiṃsūti atthaṃ dasseti. Atirekānīti ca bhikkhuparicchedato seyyāparicchedāni atirekāni. Anubhāganti ettha anu pacchā dātabbo bhāgo anubhāgoti dassento āha ‘‘puna aparampi bhāgaṃ dātu’’nti. Atimandesūtiādivacanena kiñcimandesu bhikkhūsu ekekassa bhikkhuno dve tisso seyyā dātabbā. Yato kiñcimandesu bhikkhūsu dve tayo vihārā dātabbāti atthopi gahetabbo. Tatthāti ‘‘na akāmā dātabbo’’ti vacane. Anubhāge gahiteti yojanā. Yena anubhāgo ca paṭhamabhāgo ca gahito, so bhikkhūti yojanā.

‘‘Upacārasīmato bahī’’ti iminā nissīmeti ettha sīmato bahi nikkhantaṃ, nisinnaṃ vā nissīmanti atthaṃ dasseti. Upacārasīmāya āvāsavaḍḍhanavasena ativitthārattā vuttaṃ ‘‘dūre ṭhitassāpī’’ti. Utukālepīti hemantagimhakālepi. Tasmiñhi kāle sītauṇhautu tikhiṇo hoti, tasmā tasseva visesena utukāloti nāmaṃ pākaṭaṃ hoti. Tena vuttaṃ ‘‘hemantagimhakālepī’’ti. Pisaddena vassakālaṃ apekkhati. Purimavassūpanāyikadivase gāho purimako, pacchimavassūpanāyikadivase gāho pacchimako.

Antarā dvīhi vassūpanāyikadivasehi mutte kāle gāho antarāmuttako. Ekasmiṃ vihāreti ekissaṃ vihārasīmāyaṃ. Senāsanasāmikāti senāsanadāyakā, dentīti sambandho. Tanti senāsanaṃ. Āvāsikā na olokentīti sambandho. Etthāti senāsane. Palujjantampīti vinassantampi. Bhagavā āhāti sambandho. Tassāti senāsanassa. Aparajjūti aparasmiṃ ahani aparajju. Gatāyāti atikkamitāya. Pavāraṇāya gatāya pavāraṇadivase atikkamite sati aparajju antarāmuttako gāhetabboti yojanā.

Tanti antarāmuttakaṃ. Gāhentenāti gāhāpentena. Tenāti gaṇhantena. Aṭṭhamāseti cattāro hemantamāse, cattāro ca gimhamāseti aṭṭhamāse. Kadāci pañca gimhamāseti navamāse vā. Khaṇḍaṃ vāti chinnaṭṭhānaṃ vā. Phullaṃ vāti phalitaṭṭhānaṃ vā. Paṭisaṅkharitabbanti pākatikaṃ kātabbaṃ. Divasaṃ khepetvāti pariveṇe divasaṃ khepetvā. Tatthāti gahitasenāsane. Rattindivanti ratti ca divo ca rattindivaṃ, samāhāradvando, accantasaṃyoge cetaṃ upayogavacanaṃ. Na labbhatīti saṅghattherena na labbhati. Idanti senāsanaṃ.

Antarāmuttakagāhena agahetabbasenāsanaṃ dassento āha ‘‘yasmiṃ panā’’tiādi. Temāsaccayena temāsaccayenāti tiṇṇaṃ māsānaṃ atikkamena tiṇṇaṃ māsānaṃ atikkamena. ti saccaṃ, yasmā vā. Yasmiṃ panāti senāsane pana. Sakidevāti ekavārameva. Ayanti esā kathā.

Tatthāti duvidhesu senāsanaggāhesu. Utukālanti utukāle āgacchantīti sambandho. Tesaṃ tadāva dātabbanti sambandho. Akālo nāmāti uṭṭhāpanassa akālo nāma natthi. Ekaṃ vā mañcaṭṭhānaṃ vā ṭhapetabbanti yojanā. Eko vā thero āgacchatīti yojanā. Ubbhaṇḍikāti ukkhittabhaṇḍikā.

Bahūsūti tayo ādiṃ katvā bahūsu bhikkhūsu. Pahotīti ekekassa bhikkhussa pahoti. Tatthāti pariveṇe. Tassevāti pariveṇasāmikasseva. Evaṃ apahontesūti evaṃ pariveṇagghena apahontesu. Pāsādagghenāti vihārasaṅkhātassa pāsādassa paricchedena. Ovarakagghenāti gabbhassa paricchedena. Seyyagghenāti catupañcahatthappamāṇāya seyyāya paricchedena. Mañcaṭṭhānenāti dvihatthavitthārassa catuhatthaāyāmassa mañcassa ṭhānena. Ekamañcaṭṭhānassa dvinnaṃ pīṭhakānaṃ ṭhānattā vuttaṃ ‘‘ekapīṭhakaṭṭhānavasenā’’ti. Idaṃ nisīdituṃ sakkuṇeyyavasena vuttaṃ. Sace na sakkā nisīdituṃ, na dātabbaṃ. Tena vuttaṃ ‘‘bhikkhuno pana ṭhitokāsamattaṃ na gāhetabba’’nti. Etanti ṭhitokāsamattaṃ. ti saccaṃ, yasmā vā. Ekamañcaṭṭhānassa tiṇṇaṃ janānaṃ ekapīṭhakaṭṭhānabhāvena apahontattā vuttaṃ ‘‘ekaṃ mañcaṭṭhānaṃ vā tiṇṇaṃ janānaṃ dātabba’’nti. ti saccaṃ. ‘‘Sītasamaye’’ti iminā uṇhasamayepi sabbadivasaṃ ajjhokāse vasituṃ na sakkāti dīpeti. Pariḷāhasamaye pana sakkā sabbarattiṃ ajjhokāse vasituṃ. Kiñcāpi sakkā, sītuṇhakāle pana na dātabbattā pariḷāhasamayepi na dātabbanti veditabbaṃ. Ekamañcaṭṭhāne vā ekapīṭhakaṭṭhāne vā tiṇṇaṃ janānaṃ nisīdanākāraṃ dassento āha ‘‘mahātherenā’’tiādi. Tattha mahātherena vattabbanti sambandho. Niddāgarukoti niddāya garukārako. Sītaṃ anudahatīti sītaṃ maṃ pīḷeti. Tenāti mahātherena. Dutiyattherenāpīti pisaddo mahātheraṃ apekkhati. Vuttanayenevāti ‘‘ukkāsitvā’’tiādinā vuttanayeneva. Evantiādi nigamanaṃ. Jambudīpe pana ekacce bhikkhū gāhentīti sambandho. Kiñcideva mañcaṭṭhānaṃ vā pīṭhaṭṭhānaṃ vāti yojanā. Ayantiādi purimavacanassa nigamanavasena pacchimavacanassa kathanatthāya vuttavacanaṃ.

Vassāvāse senāsanaggāho evaṃ veditabboti yojanā. Āgantukavattanti āgantukassa vattaṃ. Aññatthāti aññasmiṃ ṭhāne. Gantvā vasitukāmena āgantukenāti yojanā. Vassūpanāyikadivasamevāti vassaṃ upagamanadivaseyeva. Tatthāti aññaṃ ṭhānaṃ. Nagantabbakāraṇaṃ dassento āha ‘‘vasanaṭṭhānaṃ vā hī’’tiādi. ti yasmā. Tatrāti aññasmiṃ ṭhāne. Tenāti sambādhaasampajjanakāraṇā. Tasmāti yasmā na phāsuṃ vihareyya, tasmā. Taṃ vihāranti yasmiṃ vasitukāmo, taṃ vihāraṃ. Tatthāti vihāre, vasanto sukhaṃ vasissatīti sambandho. Uddesatthikoti uddesaṃ atthiko, uddesena vā. Kammaṭṭhānasappāyatanti kammaṭṭhānena, kammaṭṭhānassa vā sappāyabhāvaṃ.

Tatthāti aññavihāraṃ. Gacchantena ghaṭṭetabboti sambandho. Ghaṭṭetabbākāraṃ dassento āha ‘‘na tatthā’’tiādi. Tattha tatthāti sakaṭṭhāne. Kiṃ na vattabbāti āha ‘‘tumhe’’tiādi. Salākabhattādīni vā yāgukhajjakādīni vā natthi na vijjantīti yojanā. Uposathāgārassa parikkhāroti sambandho. Tumhākaṃ vihārassa idaṃ tāḷañceva imaṃ sūciñca sampaṭicchathāti yojanā. Gamiyavattanti gamikānaṃ bhikkhūnaṃ vattaṃ. ‘‘Daharehī’’ti padaṃ ‘‘ukkhipāpetvā’’ti ca ‘‘gāhāpetvā’’ti ca padadvaye kāritakammaṃ, ‘‘pattacīvarabhaṇḍikāyo’’ti padaṃ ‘‘ukkhipāpetvā’’ti pade dhātukammaṃ, ‘‘telanāḷikattaradaṇḍādīnī’’ti padaṃ ‘‘gāhāpetvā’’ti pade dhātukammameva. Attānaṃ dassentenāti attānaṃ manussānaṃ pakāsentena. Vitakkanti paccayabāhullikavitakkaṃ. ‘‘Saparivāra’’nti padaṃ ‘‘gacchantañcā’’ti pade kiriyāvisesanaṃ. Evañhi sati saparivāraṃ gacchantañcāti sambandho. ‘‘Na’’nti pade pana kārakavisesanaṃ. Evañhi sati saparivāraṃ naṃ bhikkhunti sambandho. ‘‘Disvā’’ti pade ca kiriyāvisesanameva. Evañhi sati gacchantañca naṃ bhikkhuṃ saparivāraṃ disvāti sambandho. Manussā vadantīti sambandho. Tesūti manussesu. Eko paṇḍitamanussoti sambandho. Ayaṃ kālo vassūpanāyikakālo nāmāti yojanā. Yatthāti ṭhāne. Tassāti ekassa paṇḍitamanussassa, vacananti sambandho. Te manussā yācantīti sambandho . Aññatthāti aññaṃ ṭhānaṃ. Mejjanti aññamaññaṃ sinehantīti mittā. Sukhadukkhesu amā saha vattantīti amaccā. Mittāyeva amaccāti mittāmaccā, te. Sammantayitvāti samaṃ, sammā vā mantayitvā. Idhevāti gāme eva, vihāre eva vā. Kasmā sādituṃ vaṭṭati, nanu sabbametaṃ akappiyañca sāvajjañcāti āha ‘‘sabbañhetaṃ kappiyañceva anavajjañcā’’ti. Hi yasmā etaṃ sabbaṃ kappiyañca anavajjañca, tasmā sabbaṃ sādituṃ vaṭṭatīti yojanā. Kurundiyaṃ pana vuttanti sambandho. Ubhayampīti mahāaṭṭhakathākurundīsu vuttavacanavasena ubhayampi etaṃ vacananti sambandho.

Āvāsikavattaṃ vitthārento āha ‘‘paṭikacceva hī’’tiādi. Tattha paṭikaccevāti āgantukānaṃ āgatato paṭhamameva. Padhānagharavihāramaggoti padhānagharamaggo ca vihāramaggo ca. Muddavedikāyāti cetiyassa hammiyavedikāya. Kasmā idampi sabbaṃ kātabbanti āha ‘‘vassaṃ vasitukāmā hī’’tiādi. ti saccaṃ, yasmā vā. Vassaṃ vasitukāmā sukhaṃ vasissantīti sambandho. Kataparikammehi āvāsikehīti sambandho. Yato kulato pakatiyā labbhati, tasmiṃ kule vassāvāsikaṃ pucchitabbanti yojanā. Na dinnapubbanti pubbe na dinnaṃ. ti yasmā. Upaddutāti upagantvā, bhusaṃ vā pīḷitā. Tatthāti manussesu. Yeti manussā. Vassāvāsike gāhiteti vassāvāsike senāsane gāhāpiyamāne. Gāhitabhikkhūnanti gāhāpitabhikkhūnaṃ. Vassāvāsikanti vassaṃ āvasantānaṃ dātabbaṃ cīvaraṃ. Gāhaṇakāloti gāhāpanakālo. Upakaṭṭhoti āsanno. Chātakādīhīti ādisaddena rogādayo saṅgaṇhāti. Yanti cīvaraṃ. Tatoti cīvarato. Tanti vacanaṃ. Tadanurūpenāti tesaṃ manussānaṃ vacanassānurūpena. Tesaṃ tesanti manussānaṃ, vassāvāsikaṃ cīvaranti sambandho.

Yassāti bhikkhuno. Soti bhikkhu. Iti vadantīti yojanā. Tanti cīvaraṃ. Paṭikkammāti paṭikkamitvā. Vihārato apasakkitvāti attho. Tatrāti gāme. Upanikkhepaṃ ṭhapetvāti kappiyavatthuṃ vā akappiyavatthuṃ vā ārāmikādīnaṃ hatthe upanikkhepaṃ ṭhapetvā. Vihāreti vihārassa, vihāre vassaṃ vasantassa vā. Apucchitvāpīti pisaddena ‘‘pucchitvāpī’’ti atthaṃ dasseti. Tesantikulānaṃ. Vattanti jagganādivattaṃ. Tesanti kulānaṃ. Āgatañca tanti taṃ paṃsukūlikaṃ āgatañca vadantīti sambandho. Tenāti paṃsukūlikena. Dātuṃ na icchantīti saṅghassa ācikkhantepi saṅghassa dātuṃ na icchanti. Sabhāgo bhikkhūti attanā sabhāgo bhikkhu. Etanti vassāvāsikaṃ. Paṃsukūlikassa na vaṭṭati, kasmā? Gahapaticīvarattā. Itītiādi nigamanaṃ. Saddhādeyyeti saddhāya dātabbe vassāvāsikalābhavisaye.

Tatruppādeti tasmiṃ vihāre uppajjanakalābhavisaye. Bhaṇḍapaṭicchādananti paṭicchādanacīvarabhaṇḍaṃ. Cīvarabhaṇḍameva hi yasmā anena sarīraṃ paṭicchādiyati, tasmā bhaṇḍapaṭicchādananti vuccati. Gāhethāti bhikkhūhi gāhāpetha. Gāhetabbanti bhikkhūhi gāhāpetabbaṃ. Vatthu panāti sāṭakato aññaṃ kappiyaṃ vā akappiyaṃ vā vatthu pana. Kasmā vaṭṭatiyeva, nanu akappiyavatthu na vaṭṭatīti āha ‘‘kappiyakārakānañhi’’tiādi. Tattha hi yasmā anuññātaṃ, tasmā vaṭṭatiyevāti yojanā. Dinnavatthuto uppannanti sambandho.

Yanti vatthu dinnanti sambandho. Etthāti kappiyakārakānaṃ hatthe dinnavatthūsu. Tanti vatthu upanāmentehīti sambandho. Garubhaṇḍaṃ hoti, garubhaṇḍattā aññesu paccayesu na upanāmetabbanti adhippāyo. Puggalavasenevāti ‘‘bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccati saṅghassā’’tiādinā puggalaṃ parāmasitvā puggalavaseneva. Saṅghavasenāti ‘‘saṅgho cīvarena kilamatī’’tiādinā saṅghavasena na kātabbanti sambandho. Evaṃ puggalavasena apalokanakammassa akattabbataṃ dassetvā idāni vatthuvasena tasseva akattabbataṃ dassento āha ‘‘jātarūparajatavasenāpī’’tiādi. Kappiyabhaṇḍavasenāti cīvarataṇḍulehi avasesassa kappiyabhaṇḍassa vasena. Cīvarataṇḍulānañhi visuṃ gahitattā ‘‘kappiyabhaṇḍavasenā’’ti ettha tehi avaseso kappiyabhaṇḍova gahetabbo. Taṃ panāti apalokanakammaṃ pana. Kattabbākāraṃ dassento āha ‘‘idānī’’tiādi. Subhikkhanti samiddhabhikkhaṃ. Sulabhapiṇḍanti sukhena labhapiṇḍaṃ. Dvīhi padehi aññamaññassa kāraṇaṃ dasseti, subhikkhattā sulabhapiṇḍaṃ, sulabhapiṇḍattā subhikkhanti vuttaṃ hoti.

Evaṃ cīvarapaccayaṃ sallakkhetvā senāsanaṃ sallakkhetabbanti sambandho. Kāleti gāhāpanassa kāle. Vuttanti mahāaṭṭhakathāya vuttaṃ. Kasmā dve sammannitabbā, nanu ekampi sammannituṃ vaṭṭatīti āha ‘‘evañhī’’tiādi. Tattha hi yasmā gāhessati, tasmā dve sammannitabbāti yojanā. Ekena hi sammutiladdhena sakkā paraṃ gāhāpetuṃ, attanā pana attano pāpetuṃ na sakkā, tasmā dvīsu sammatesu navako vuḍḍhassa, vuḍḍho ca navakassāti ubho aññamaññaṃ gāhessantīti adhippāyo. Sammannitabbāti ekato sammannitabbā. Aṭṭhapi soḷasapīti ettha pisaddena tato adhikampi ekato sammannituṃ vaṭṭatīti dīpeti. Sattasatikakkhandhake ubbāhikasammutiyaṃ (cūḷava. 456) aṭṭhapi janā ekatova sammatāti vacanañcettha sādhakaṃ. Niggahakammameva hi saṅgho saṅghassa na karotīti daṭṭhabbaṃ. Tesanti aṭṭhasoḷasajanānaṃ, sammuti vaṭṭatiyevāti sambandho. Kinti sallakkhetabbanti āha ‘‘cetiyaghara’’ntiādi.

Āsanagharanti paṭimāgharaṃ. Maggapokkharaṇīnaṃ samīpe katā sālāyo upacāravasena vuccanti ‘‘maggo’’ti ca ‘‘pokkharaṇī’’ti ca. Tā hi sālāyo upacārasīmabbhantaragate gāmābhimukhamagge ca antoupacārasīmāyaṃ khaṇitā yattha katthaci pokkharaṇiyo ca karīyanti, iti sallakkhetabbanti yojanā. Asenāsanaṃ dassetvā senāsanaṃ dassento āha ‘‘vihāro’’tiādi. Rukkhamūlanti channakavāṭabaddharukkhamūlaṃ. Eseva nayo veḷugumbepi. Gāhentena ca gāhetabbānīti sambandho. Saṅghikoti tatruppādo. Tesūti dvīsu cīvarapaccayesu. Yanti cīvarapaccayaṃ. Tassāti cīvarapaccayassa. Ṭhitikatoti pabandhavasena ṭhitaṭṭhānato. Itaroti paṭhamaṃ gahitacīvarapaccayato itaro.

Appatāyāti appabhāvato, gāhiyamāneti sambandho. Pariveṇagghenāti pariveṇaparicchedena. Labhantīti pariveṇasāmikā bhikkhū labhanti. Tanti pariveṇaṃ. Vijaṭetvāti vijaṭaṃ katvā, dve vā tayo vā koṭṭhāse katvāti attho. Pakkhipitvāti bhāgakoṭṭhāsaṃ pakkhipitvā. Na evaṃ kātabbanti yathā mahāsumatthero āha, tathā na kātabbanti attho. Akātabbakāraṇaṃ dassento āha ‘‘manussā hī’’tiādi. Tatthāti pariveṇe, pavisitabbaṃ iti āhāti yojanā. Etthāti etasmiṃ gāhaṇaṭṭhāne. Paṭikkosatīti paṭisedheti. Paṭikkosanākāraṃ dassento āha ‘‘mā āvuso’’tiādi. Iti vuttaṃ, iti paṭikkosatīti yojanā. Eko hi itisaddo luttaniddiṭṭho. Tassāti mahātherassa. Saṅgahanti bhikkhūnaṃ saṅgahaṃ. Tanti mahātheraṃ.

Evaṃ vattabbanti evaṃ vakkhamānanayena vattabbaṃ. Paccayaṃ dhāretha, iti vattabbanti yojanā. Pāpuṇāti āvuso iti vutteti yojanā. ‘‘Gahitaṃ hotī’’ti iminā ‘‘gaṇhatha, gaṇhāmī’’ti paccuppannakālavasena vuttattā gahitaṃ hotīti dasseti. Atītaanāgatakālavasena agahitabhāvaṃ dassento āha ‘‘sace panā’’tiādi. Satuppādamattanti gahaṇe satiyā uppādanamattaṃ. Etthāti senāsanapaccayagahaṇaṭṭhāne.

Yopīti yampi. Upayogatthe cetaṃ paccattavacanaṃ, yampi paccayaṃ vissajjetīti yojanā. Paccayanti ca cīvarapaccayaṃ. Ayampīti ayampi paccayo. Pisaddo mahālābhapariveṇe paccayaṃ sampiṇḍeti. Tasmiṃyeva pariveṇeti tasmiṃ paṃsukūlikena gahitapariveṇe eva. Aññassāti paṃsukūlikato aññassa bhikkhussa. Paṃsukūliko ‘‘ahaṃ vasāmī’’ti senāsanaṃ jaggissati. Itaro ‘‘ahaṃ paccayaṃ gaṇhāmī’’ti senāsanaṃ jaggissatīti yojanā. Dvīhi kāraṇehīti vasanagahaṇavasena dvīhi kāraṇehi. Paṃsukūlike gaṇhanteti sambandho. Idhāti senāsane. Tenāti paṃsukūlikena. Heṭṭhāti senāsanassa heṭṭhā, ṭhitaṃ aññaṃ bhikkhunti sambandho. Tenāti paṃsukūlikena , kiñci vacananti sambandho. Vutthavassassa paṃsukūlikassāti yojanā. Vaṭṭatīti paṃsukūlikassa vaṭṭati. Tasmiṃ senāsaneti paṃsukūlikena gahitasenāsane. Yesaṃ panāti manussānaṃ pana. Tesanti manussānaṃ.

Thūpaṃ katvāti cetiyaṃ katvā. Tassāti thūpassa. Tena bhikkhunāti vassāvāsikaṃ gāhakabhikkhunā. Tanti bhojanasālaṃ. Gāhetuṃ vaṭṭatīti sambandho. Sabbamidanti sabbaṃ idaṃ vacanaṃ.

Pāṭipadaaruṇatoti vassūpanāyikadivasasaṅkhātassa pāṭipadassa aruṇuggamanato. Vitakkacārikoti ‘‘kattha nu kho vasissāmī’’tiādinā vitakkena caraṇe anuyutto. Senāsanaṃ yācatīti senāsanaggāhāpakaṃ senāsanaṃ yācati. Gahitanti saṅghena gahitaṃ. Yatthāti ṭhāne. Vassūpagatehi vattabbāti sambandho. Punappunaṃ, samaṃ vā cetiyaṅgaṇādiṃ muñcanti sodhenti imāhīti sammuñcaniyo. Mucidhātu sodhanatthe yupaccayo karaṇatthe hoti. Tālujo paṭhamakkharo. Sulabhā ce daṇḍakā, ekekena dve tisso yaṭṭhisammuñcaniyo bandhitabbā. Sulabhā ce salākā, chapañcamuṭṭhisammuñcaniyo bandhitabbāti attho. Pañca pañca ukkāti araññavihāresu parissayavijānanatthaṃ pañca pañca aggiukkā koṭṭetabbā chinditabbāti attho.

‘‘Nibaddhavattaṃ ṭhapetvā’’ti ettha akattabbavattaṃ dassento āha ‘‘vattaṃ karontehi cā’’tiādi. Tattha vattaṃ karontehi ca evarūpaṃ adhammikavattaṃ na kātabbanti sambandho. Hi saccaṃ, sabbeva ete uddesādayo papañcāti yojanā. Papañcenti saṃsāre ciraṃ ṭhapentīti papañcā. Mūgabbatanti mūgānaṃ vataṃ, mūgehi kattabbaṃ vā, mūgena viya vā amūgehi kattabbaṃ vataṃ. Evaṃ akātabbavattaṃ dassetvā idāni kātabbavattaṃ dassento āha ‘‘pariyattidhammo nāmā’’tiādi. Tividhampīti pariyattipaṭipattipaṭivedhavasena tippakārampi. Avayavapariyattidhammopi avayavipariyattidhammaṃ, avayavipariyattidhammo vā avayavapariyattidhammaṃ patiṭṭhāpeti, tasmā pariyattidhammo attanāpi attānaṃ patiṭṭhāpesīti veditabbaṃ. Uddisathāti pariyattiṃ uddisatha. Sodhetvā…pe… upasampādethāti ettha sodhanaṃ nāma sabbesaṃ ācārakulaputtānaṃ upaparikkhanaṃ. Sodhetvā nissayaṃ dethāti ettha sodhanaṃ nāma bhikkhusabhāgataṃ upaparikkhanaṃ. ti saccaṃ. Kulaputtoti ācārakulaputto. Yattakāni dhutaṅgāni samādiyituṃ sakkothāti yojanā. Antovassaṃ nāmetanti bhummatthe upayogavacanametaṃ. Etasmiṃ antovasseti hi attho, bhavitabbantiādīsu sambandhitabbaṃ. Sakaladivasanti sakaladivasamhi, appamattehīti sambandho. Ekacārikavattanti ekakena caritabbaṃ vattaṃ. Bhasseti vacane. Dasavatthukakathanti appicchatādidasavatthuka kathaṃ.

Viggāhikapisuṇapharusavacanānīti viggahaṃ kalahaṃ janetīti viggāhikaṃ, viggāhikavacanañca pisuṇavacanañca pharusavacanañca viggāhikapisuṇapharusavacanāni. Manasikārabahulā viharatha iti ovaditabbāti yojanā. Dantakaṭṭhakhādanavattanti heṭṭhā adinnādānavaṇṇanāyaṃ vuttaṃ dantakaṭṭhakhādane, dantakaṭṭhakhādanassa vā vattaṃ. ‘‘Pattaṃ thavikāya pakkhipantena na kathetabba’’nti iminā kathente pamādena patto bhijjeyyāti pattassa guttatthāya kathanaṃ nivāreti. Ācikkhitabbāti itisaddo parisamāpanattho.

Koci dāyakoti sambandho. Āgantuko bhikkhūti cīvaraggāhitato pacchā āgato āgantuko bhikkhu. Saṅghattheroti āvāsikasaṅghatthero. Paṭhamabhāganti pubbe gāhitaṃ paṭhamabhāgaṃ, parivattetvāti pubbe gāhitabhāgena pacchā dātabbaṃ vassāvāsikaṃ parivattetvā. Āgantukassa vassaggena pattaṭṭhāne āgantukassa dātabbanti yojanā. ‘‘Āgantukassā’’ti padaṃ pubbāparaṃ apekkhati. Tasmā dvinnaṃ padānaṃ majjhe vuttaṃ. Paṭhamavassūpagatāti paṭhamavassūpanāyikadivase vassūpagatā. ‘‘Dve tīṇi cattārī’’ti vacanassa vā bahūnaṃ bhikkhūnaṃ vā byāpanatthāya ‘‘laddhaṃ laddha’’nti vicchāvasena vuttaṃ. Tena panāti āgantukena pana. Paṭhamavassūpagatehi appake laddhe pacchimavassūpanāyikadivase dātabbānaṃ vassāvāsikānaṃ bahukepi ayaṃ nayo ñātabboti katvā na vutto.

Dvīsupīti paṭhama dutiyavasena dvīsupi. Vassūpagatā bhikkhū bhikkhāya kilamantā vadantīti sambandho. Idhāti ṭhāne. Vasantāti ekato vasantā. Dve bhāgā homa sādhu vatāti yojanā. Sādhu vatāti ekaṃsena sundarā bhaveyyunti attho. Yesanti bhikkhūnaṃ. Tatthāti ñātipavāritaṭṭhānesu. Pavāraṇāyāti pavāraṇādivase. Tesūti bhikkhūsu. Yeti bhikkhū. Tatthāti ñātipavāritaṭṭhānesu. Kasmā apaloketvā dātabbaṃ, nanu te sādiyantīti āha ‘‘sādi yantāpi hī’’tiādi. Tattha ti yasmā. ‘‘Neva vassāvāsikassa sāmino’’ti iminā tesaṃ vassacchinnataṃ dīpeti. Neva adātuṃ labhantīti paṭhamameva katikavattassa katattā adātuṃ neva labhanti, sabbesaṃ no amhākanti yojanā. Idhāti ṭhāne. Tanti katikavattaṃ. Eko bhikkhūti sambandho. Tesanti bhikkhūnaṃ. Tatthāti sabhāgaṭṭhāne. Vasitvā āgatānaṃ tesaṃ bhikkhūnanti yojanā. Na labbhati iti vuttanti yojanā. Imesanti vassāvāsiappattakānaṃ ekaccānaṃ. Gāhitasadisamevāti vassāvāsikassa gāhitena sadisameva. Tesamevāti ekaccānameva.

Pakkantopīti aññaṃ ṭhānaṃ pakkamantopi. ti saccaṃ, yasmā vā. Tena bhikkhunā kataṃ pānīyaupaṭṭhapanādikammaṃ bhatiniviṭṭhaṃ bhatiyā ṭhitanti yojanā. Apalokanakammaṃ katvā gāhitaṃ saṅghikanti sambandho. Saṅghikanti tatruppādaṃ sandhāya vuttaṃ. Vibbhantopīti pisaddo pageva chinnavassoti dasseti. Paccayavasenevāti saddhādeyyapaccayavasena. Vadantīti keci vadanti.

Disaṃgamiko bhikkhu vibbhamatīti sambandho. Manusseti vassāvāsikadāyakamanusse. Sammukhāti āvāsikassa sammukhā. Sampaṭicchāpetvāti ‘‘suṭṭhu dassāmā’’ti paṭicchāpetvā. Yassa gāhitanti yassa bhikkhuno senāsanaṃ gāhitaṃ. Senāsanasāmikassāti senāsanadāyakassa puttadhītādayoti sambandho. Senāsane demāti senāsanassa dema. Tatthāti senāsane. Ekameva vatthaṃ dātabbaṃ. Kasmā? Puggalassa adatvā senāsanasseva dātabbattā. Vassāvāsikaṭṭhitikāyāti vassāvāsikagāhitassa ṭhitikāya. Eseva nayoti senāsanasseva dinnattā eseva nayo. Tasseva hontīti puggalasseva dinnattā tasseva honti.

Dutiyo therāsane gāhito hotīti sambandho. Paṭhamabhāgassa sāmaṇerassa gāhitattā vuttaṃ ‘‘varabhāgaṃ sāmaṇerassa datvā’’ti. Ubhopīti dve therasāmaṇerepi. Sayamevāti dāyako sayameva. Yanti vassāvāsikaṃ. Yassāti therassa vā sāmaṇerassa vā.

Itoti vuttanayato. Daharasāmaṇerassāti taruṇassa sāmaṇerassa. Soti gharasāmiko. Nanti pattajanaṃ. Yassāti bhikkhuno. Tesanti manussānaṃ. Yathābhūtaṃ ācikkhitabbanti vibbhamakālaṅkatakāraṇaṃ yathābhūtaṃ ācikkhitabbaṃ. Suddhapaṃsukūlikāyevāti aññehi amissā suddhā paṃsukūlikāyevāti. Idaṃ nevāsikavattanti nigamanaṃ.

Upanandavatthukathā

319.Ayamatthoti ayaṃ vakkhamāno attho, evaṃ veditabboti sambandho. Tatthāti gāmake . Tanti senāsanaṃ, gaṇhantenevāti sambandho. Idhāti sāvatthiyaṃ. Muttanti te senāsanaṃ muñcitaṃ hoti. Tatrāpīti gāmakepi. Ubhayatthāti sāvatthiyaṃ, gāmake cāti ubhayattha.

Etthāti upanandavatthusmiṃ. Kathanti kena pakārena paṭippassambhati. Idhāti sāsane. Ekacco gaṇhātīti sambandho. Tatrāpīti sāmantavihārepi . Tassāti bhikkhussa. Idhāti senāsane. Ālayamattanti cittuppādamattaṃ. Iccassāti iti assa, evaṃ assa bhikkhussāti attho. Sabbatthāti sabbasmiṃ ‘‘gahaṇena gahaṇa’’ntiādike catukke. Yo pana gacchatīti sambandho. Upacārasīmātikkameti nimittatthe cetaṃ bhummavacanaṃ, bhāvena bhāvalakkhaṇe vā. Tatthāti aññasmiṃ vihāre paccāgacchati, vaṭṭati, senāsanaggāho na paṭippassambhatīti adhippāyo.

320.Yoti bhikkhu. Mahantataro vā daharataro vāti attano mahantataro vā daharataro vā hoti. So bhikkhu tivassantaro nāmāti yojanā. Ekassa bhikkhuno tiṇṇaṃ vassānamantare ṭhito tivassantaro añño bhikkhu. Tatthāti bhikkhūsu. Ime sabbeti tivassantaradvivassantarasamānavassike ime bhikkhū, labhantīti sambandho. Yaṃ tiṇṇaṃ pahotīti mañcapīṭhavinimuttaṃ yaṃ āsanaṃ tiṇṇaṃ sukhaṃ nisīdituṃ pahoti, tathārūpe āsanepi dve dve hutvā nisīdituṃ labhantīti yojanā. Apisaddena mañcapīṭhāni apekkhati. Idaṃ pacchimadīghāsanaṃ. Anupasampannenāpīti pisaddo pageva upasampannenāti dasseti.

Hatthikumbheti hatthisiropiṇḍe. Iminā hatthisaddena hatthikumbho gahito avayavūpacārena vā uttarapadalopena vāti dasseti. Hatthī viyāti hatthī, bhūmibhāgo, hatthimhi patiṭṭhito pādasaṅkhāto nakho imassāti hatthinakhako, pāsādo. Etaṃ ‘‘hatthinakhako’’ti nāmaṃ evaṃkatassa pāsādassa nāmanti yojanā. ‘‘Suvaṇṇarajatādivicitrānī’’ti padaṃ ‘‘kavāṭāni mañcapīṭhāni tālavaṇṭānī’’ti sabbapadesu yojetabbaṃ. Yaṃkiñci cittakammakataṃ atthi, sabbaṃ vaṭṭatīti yojanā. Pāsādassa demāti sambandho. Pāṭekkanti pāsādato visuṃ. Paṭiggahitamevāti sabbaṃ paṭiggahitameva hoti. Gonakādīni aṭṭhārasa attharaṇāni paribhuñjitunti sambandho. Gihivikaṭanīhārenāti gihīhi visesena yathākāmaṃ kariyatīti gihivikaṭaṃ, gihisantakaṃ. ‘‘Gihivikaṭa’’nti nīhāro abhinīhāro gihivikaṭanīhāro, tena. Labbhantīti nisīditumeva labbhanti. Tatrāpīti dhammāsanepi.

Avissajjiyavatthukathā

321.Etānīti garubhaṇḍāni. Tatthāti rāsivasena pañcasu sarūpavasena pañcavīsatiyā garubhaṇḍesu. Āgantvā, ābhuso vā ramanti etthāti ārāmo. Tesaṃyevāti pupphārāmaphalārāmānameva. ‘‘Ṭhapitokāso’’ti iminā vatthusaddassa bhūmibhedatthaṃ dasseti. Vasati ārāmo patiṭṭhahati etthāti ārāmavatthu. Tesu vāti ettha vāsaddena navabhūmibhāgato aññassa porāṇabhūmibhāgassapi ārāmavatthubhāvaṃ vikappeti. Visesena catuiriyāpathe harati pavatteti etthāti vihāro. Tassāti vihārassa. Catunnaṃ mañcānanti niddhāraṇatthe sāmivacanaṃ. Aññataro mañco nāmāti yojanā. Eseva nayo sesesupi. ‘‘Lohena katā kumbhī’’ti iminā lohakumbhīti ettha majjhelopasamāsaṃ dasseti. Lohamayā kumbhī lohakumbhīti vacanatthopi yujjateva. ‘‘Eseva nayo’’ti iminā lohena kataṃ bhāṇakaṃ, lohena kato vārako, lohena kataṃ kaṭāhanti atthaṃ atidisati. Etthāti bhāṇakavārakakaṭāhesu. Arañjaroti atimahantattā araṃ khippaṃ jarati vināsetīti arañjaro. Atha vā jalaṃ gaṇhituṃ alanti arañjaro lakārānaṃ rakāre katvā.

Gāthāvasena nigamanaṃ dassento āha ‘‘eva’’ntiādi. Tattha evaṃ pakāsayīti sambandho. Dve garubhaṇḍāni dvisaṅgahāni honti, tatiyaṃ garubhaṇḍaṃ catusaṅgahaṃ hoti, catutthaṃ garubhaṇḍaṃ navakoṭṭhāsaṃ hoti, pañcamaṃ garubhaṇḍaṃ aṭṭhabhedanaṃ hoti, iti iminā pakārena pañcanimmalalocano nātho pañcahi rāsīhi pañcavīsavidhaṃ garubhaṇḍaṃ pakāsayīti yojanā.

Tatrāti garubhaṇḍe. ti vitthāro. Sabbampi idaṃ garubhaṇḍaṃ avissajjiyanti vuttanti yojanā. Idhāti imasmiṃ vatthusmiṃ. Parivāre pana āgatanti sambandho.

Pañca rāsayo mahesinā vuttāti yojanā. Etthāti parivāre.

Tatrāti ‘‘parivattanavasenā’’ti vacane. Idaṃ garubhaṇḍaṃ upanetunti sambandho. Niccaṃ tiṭṭhantīti thāvarā, ṭhādhātu varapaccayo, ṭhākārassa thākāro. Iminā ārāmaārāmavatthuvihāravihāravatthūni gahetabbāni. Avissajjiyaavebhaṅgīyattā garu alahukaṃ bhaṇḍaṃ garubhaṇḍaṃ. Iminā mañcādīni ekavīsati garubhaṇḍāni gahetabbāni. Thāvareti ādhāre bhummaṃ, pariyāpannanti sambandho. Atha vā niddhāraṇe bhummaṃ, thāvaresūti hi attho, khettantiādīsu sambandhitabbaṃ. Khipati pubbaṇṇabījametthāti khettaṃ. Vasati aparaṇṇabījaṃ patiṭṭhāti etthāti vatthu, tale bhūmibhāge ekato vā dvīhi vā tīhi vā ṭhānehi āvaraṇaṃ karīyati etthāti taḷāko, saro. Kassakānaṃ matena kattabbāti mātikā. Ārāmena parivattetunti sambandho. Kāni parivattetunti āha ‘‘imāni cattāripī’’ti. Pisaddo avayavasampiṇḍano.

Tatrāti ‘‘parivattetuṃ vaṭṭatī’’ti vacane. Dūreti saṅghārāmato dūraṭṭhāne. Yampīti nāḷikeraphalampi. Harantīti saṅghassa haranti. Aññesanti saṅghato aññesaṃ manussānanti sambandho. Teti manussā. Saṅghena sampaṭicchitabboti sambandho. Ruccatīti saṅghassārāmena manussānamārāmaṃ, manussānamārāmena vā saṅghassārāmaṃ parivattetuṃ rucīyati icchīyati. Bhikkhūnaṃ ārāmoti sambandho. Ayanti manussānamārāmo. Khuddakoti saṅghārāmato khuddako. Āyanti ayati āyasāmiko dhanena vaḍḍhiṃ gacchati anenāti āyo, taṃ. Samakamevāti samappamāṇameva, āyaṃ sace detīti sambandho. Pamāṇatthe kapaccayo. Manussānaṃ rukkhāti sambandho. Atirekaṃ saṅghassa demāti sambandho. Jānāpetvāti ‘‘saṅghe dinnaṃ mahapphala’’nti (ma. ni. 3.376) saṅghassa dinnadānassa ānisaṃsaṃ manussānaṃ jānāpetvā. Phaladhārino honti nanūti yojanā. Evantiādi nigamanaṃ. Eteneva nayenāti yena nayena ārāmo ārāmena parivattetabbo, eteneva nayena. Mahantena vā khuddakena vā ārāmavatthunā cāti yojanā. Ārāma ārāmavatthuvihāravihāravatthūni parivattetabbānīti sambandho.

Ubhopīti gehapāsādavasena ubhopi. Tatthāti gehe. Idaṃ panāti pāsādasaṅkhātaṃ gehaṃ, manussānaṃ gehanti sambandho. Mahagghena vā appagghena vā vihāravatthunā cāti yojanā. Vihāravihāravatthuārāmaārāmavatthūni parivattetabbānīti sambandho. Evantiādi nigamanaṃ.

Garubhaṇḍena garubhaṇḍaparivattane evaṃ vinicchayo veditabboti yojanā. Paṃsvāgārakesūti paṃsukīḷanatthāya katesu agārakesu. Kappiyamañcāti saṅghagaṇapuggalānaṃ kappiyā suvaṇṇarajatādīhi akatā mañcā. Vihārassa pana suvaṇṇarajatamayādikāpi kappiyā mañcā dātabbāti sambandho. Bahisīmāyāti upacārasīmato bahi. Tatthāti saṅghattherassa vasanaṭṭhāne. Tatthāti tassa bhikkhuno vasanaṭṭhāne. ‘‘Mahagghenā’’ti vuttavacanaṃ niyamento āha ‘‘satagghanakena vā sahassagghanakena vā’’ti. Mañcasatanti mañcabahuṃ. Etesupīti pīṭhabhisibibbohanesupi. Tatthāti pīṭhabhisibibbohanesu. Kappiyaṃ pīṭhādīti sambandho. Akappiyaṃ vā mahagghaṃ kappiyaṃ vāti kappiyena vā mahagghakappiyena vā parivattetvāti sambandho. ‘‘Vuttavatthūnī’’ti padaṃ ‘‘parivattetvā’’ti pade avuttakammaṃ, ‘‘gahetabbānī’’ti pade vuttakammaṃ, pubbāparāpekkhapadaṃ.

Pasatamattaudakagaṇhakānipīti ettha pasato nāma kuñcitapāṇi. Sīhaḷadīpeti sīhaṃ lāti gaṇhātīti sīhaḷo lakārassa ḷakāraṃ katvā, sīhabāhunāmako rājā, tassa puttattā vijayakumāropi sīhaḷo nāma, tena ādimhi nivāsabhāvena gahitattā dīpo sīhaḷadīpo nāma, tasmiṃ. Pādaṃ gaṇhātīti pādagaṇhano, soyeva pādagaṇhanako. Pādo nāmāti ‘‘pādagaṇhanako’’ti ettha pādo nāma. Yo lohavārako magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti, so lohavārako pādo nāmāti yojanā. Iminā pamāṇassa nāmaṃ pamāṇavante upacārato vohāranayaṃ dasseti. Tatoti pañcanāḷimattagaṇhanakavārakato. Imānīti lohakumbhīādīni.

Bhiṅgāra…pe… kaṭacchuādīnīti bhiṅgāro ca paṭiggaho ca uḷuṅko ca dabbi ca kaṭacchu ca pāti ca taṭṭako ca sarako ca samuggo ca aṅgārakapallo ca dhūmakaṭacchu ca bhiṅgāra…pe… dhūmakaṭacchuyo, tā ādi yesaṃ tānīti bhiṅgāra…pe… kaṭacchuādīni. Ādisaddena aññāni upakaraṇāni gahetabbāni. Bhājanīyānīti bhājetabbāni. Kaṃsalohādītiādisaddena vaṭṭalohaṃ saṅgaṇhāti. Vaṭṭalohaṃ nāma pītalohaṃ. ti saccaṃ, yasmā vā. Pārihāriyanti saṅghikaparibhogaṃ pariharitvā apanetvā puggalikaparibhogena paribhuñjanaṃ, ‘‘attasantaka’’nti vā pariggahena haritvā bhuñjanaṃ na vaṭṭati. Gihivikaṭanīhārenevāti ‘‘gihivikaṭa’’nti abhinīhāreneva.

Aññasmimpi kappiyalohabhaṇḍe pariyāpannā añjanīti yojanā. Atha vā kappiyalohabhaṇḍeti niddhāraṇe bhummaṃ, ‘‘añjanī’’tiādinā sambandhitabbaṃ. Sūcīti cīvarādisibbanakā sūci. Paṇṇasūcīti paṇṇe likhanā sūci. Aññampīti añjaniādito aññampi. Dhūmanettañca phālañca dīparukkho ca dīpakapallako ca olambakadīpo ca dhūmanetta…pe… olambakadīpā. Itthipurisatiracchānagatasaṅkhātāni rūpāni etesu atthīti itthipurisatiracchānagatarūpakāni. Dhūmanetta…pe… olambakadīpā ca te itthipurisatiracchānagatarūpakāni ceti dhūmanetta…pe… rūpakāni, visesanaparanipāto. Tāni vā aññāni vā bhitticchadanakavāṭādīsu upanetabbāni lohabhaṇḍānīti sambandho. Lohakhilakanti lohamayaṃ āṇiṃ. Pariharitvāti ‘‘attano santaka’’nti pariggahena haritvā, saṅghikaparibhogagihivikaṭāni vā apanetvā. Khīrapāsāṇamayānīti khīravaṇṇena pāsāṇena katāni.

Suvaṇṇañca rajatañca hārakūṭañca jātiphalikañca suvaṇṇa…pe… jātiphalikāni, tehi katāni bhājanāni suvaṇṇa…pe… bhājanāni. Sabbanti suvaṇṇarajatādisabbaṃ. Vaṭṭatīti saṅghagaṇapuggalānaṃ vaṭṭati.

Vāsiādīsu evaṃ vinicchayo veditabboti yojanā, niddhāraṇe vā bhummaṃ. Yāya vāsiyā na sakkāti sambandho. Tatoti vāsito. Mahattarīsaddo mahantapariyāyo anipphannapāṭipadiko. Mahattarī vāsīti sambandho. Vejjānanti bhisakkānaṃ. Sirāvedhanapharasupīti pisaddena tato mahantaṃ pana pagevāti dasseti. Yā pana kuṭhārī āvudhasaṅkhepena katāti sambandho. Atha vā āvudhasaṅkhepena katā yā pana kuṭhārī atthīti yojanā. Anāmāsāti anāmasitabbā, anāmāsārahāti attho. Caturaṅgulamattopīti pisaddo tato adhiko pana pagevāti dasseti. Nikhaṇitvā khādatīti nikhādanaṃ. Caturassaṃ mukhametassāti caturassamukhaṃ. Doṇisadisaṃ mukhametassāti doṇimukhaṃ. Sammuñcanidaṇḍavedhanampi nikhādanaṃ daṇḍabaddhaṃ hoti ceti yojanā. Daṇḍena bandhitabbanti daṇḍabaddhaṃ, daṇḍaṃ baddhametassāti vā daṇḍabaddhaṃ. ‘‘Adaṇḍaka’’nti vatvā tassevatthaṃ dassetuṃ vuttaṃ ‘‘phalamattamevā’’ti. Natthi daṇḍametassāti adaṇḍakaṃ. Yanti nikhādanaṃ. Pariharitunti puggalikabhāvena pariggahetvā harituṃ, saṅghikabhāvaṃ apanetuṃ vā. Sikharampi nikhādaneneva saṅgahitaṃ lakkhaṇahāranayena samānakiccabhāvato. Sikharanti yena paribbhamitvā chindanti, yehi manussehi dinnānīti sambandho. Teti manussā, vadantīti sambandho. Noti amhākaṃ. Pākatiketi pakatiyā ṭhite, yathā paṭhamaṃ ṭhitā honti, tathā karissāmāti attho. Sace āharantīti sace āyācanaṃ akatvā haranti. Anāharantāpīti puna anāharantāpi.

Kammāro ca taṭṭakāro ca cundakāro ca naḷakāro ca maṇikāro ca pattabandhako ca kammāra…pe… pattabandhakā, tesaṃ. Adhikaraṇī ca muṭṭhiko ca saṇḍāso ca tulā ca adhikaraṇi…pe… tulā. Saṅghe dinnakālatoti saṅghassa dinnakālato. Tipuṃ chindati anenāti tipucchedanaṃ, tameva satthakaṃ tipucchedanasatthakaṃ. Mahākattariñca mahāsaṇḍāsañca mahāpipphilikañca ṭhapetvāti yojanā. Kasmā ṭhapitānīti āha ‘‘mahākattariādīni garubhaṇḍānī’’ti. Tattha yasmā mahākattariādīni garubhaṇḍāni, tasmā ‘‘ṭhapetvā mahākattari’’nti ādi mayā vuttanti yojanā.

Valliādīsu evaṃ vinicchayo veditabboti yojanā. Vettavalliādikāti vettasaṅkhātavalliādikā. Aḍḍhabahuppamāṇāti ettha –

‘‘Byāmo sahakarā bāhu, dvepassadvayavitthatā’’ti. –

Abhidhāne (abhidhānappadīpikāyaṃ 269 gāthāyaṃ) vuttattā bāhu nāma idha byāmova adhippeto. Tasmā dvīsu passesu vitthatānaṃ byāmasaṅkhātānaṃ sahakarānaṃ dvinnaṃ bāhūnaṃ aḍḍhoti aḍḍhabāhu, tassa pamāṇametassāti aḍḍhabāhuppamāṇāti vacanattho kātabbo, dīghato dvihatthā vallīti vuttaṃ hoti. Tatthajātakāti tissaṃ saṅghassa bhūmiyaṃ jātakā. Rakkhitagopitāti saṅghena sayaṃ rakkhitā, parehi gopitā. Iminā arakkhitaagopitā garubhaṇḍaṃ na hotīti dasseti. ti valli. Atirekā hotīti sambandho. Upanetunti taṃ valliṃ upanetuṃ. Suttañca makacivākañca nāḷikerahīrañca cammañca sutta…pe… cammāni, tehi katā sutta…pe… cammamayā. Rajjukā vā yottāni vā garubhaṇḍaṃ hotīti sambandho. Ekavaṭṭā vā dvivaṭṭā vāti ettha vāsaddena tivaṭṭādiṃ saṅgaṇhāti. Avaṭṭetvā dinnaṃ suttañca avaṭṭetvā dinnā makacivākanāḷikerahīrā cāti yojanā.

Yo koci veḷūti sambandho. Sopīti veḷupi vaṭṭatīti sambandho. Pisaddena valliṃ apekkhati. Idametthāti idaṃ sabbaṃ ettha veḷumhi, veḷūsu vā idanti sambandho. Samakaṃ vāti gahitaveḷunā samappamāṇaṃ vā. Atirekaṃ vāti tato atirekaṃ vā. Taṃagghanakanti tassa veḷuno agghanārahaṃ. Phātikammanti vaḍḍhikammaṃ. Tatthevāti gaṇhanaṭṭhāneva. Gamanakāleti gaṇhanaṭṭhānato aññattha gamanakāle. ‘‘Pahiṇitvā dātabbo’’ti iminā sayaṃ vā āgantvā dātabboti atthopi lakkhaṇahāranayena gahetabbo samānakiccattā.

Muñjapabbajasaddena muñjapabbajatiṇānaṃ pāḷiyaṃ visuṃ gahitattā tiṇasaddena tāni ṭhapetvā pārisesañāyena avasesatiṇameva gahetabbanti dassento āha ‘‘muñjaṃ pabbajañca ṭhapetvā’’tiādi. Samānaphalattā lakkhaṇahāranayena paṇṇampi tiṇeneva saṅgahitanti dassento āha ‘‘yatthā’’tiādi. Tattha yatthāti yasmiṃ ṭhāne, itīti evaṃ. Tiṇañca garubhaṇḍaṃ hotīti sambandho. Tatthajātakaṃ vāti tasmiṃ saṅghārāme jātakaṃ vā. Bahārāmeti saṅghārāmato bahi. Tampīti tiṇampi. Pisaddena valliveḷū apekkhati. Aṭṭhaṅgulappamāṇopīti dīghato aṭṭhaṅgulapamāṇopi . Rittapotthakoti alikhitattā tuccho makacivatthādikopi paṇṇamayopi potthako. Idañca paṇṇapasaṅgena vuttaṃ.

Pañcavaṇṇā vāti nīlapītalohitodātamañjiṭṭhavasena pañcavaṇṇanā vā. Tampīti mattikampi. Pisaddena valliveḷutiṇāni apekkhati.

Dārubhaṇḍe evaṃ vinicchayo veditabboti yojanā. Rakkhitagopito yo koci dārubhaṇḍako atthīti yojanā. Mahāaṭṭhakathāyaṃ pana vuttoti sambandho.

Tatrāti mahāaṭṭhakathāyaṃ, ‘‘tena kho pana samayenā’’ti pāḷiyaṃ vā. Imesūti āsandikādīsu. Etthāti pīṭhesu, palālapīṭhenāti sambandho. Byagghacammaonaddhanti byagghacammena avanaddhaṃ. Vāḷarūpaparikkhittanti vāḷarūpehi parivāritaṃ. Ratanaparisibbitanti ratanasuttena samantato sibbitaṃ.

Etesupīti vaṅkaphalakādīsupi. ‘‘Saṅkhathālakaṃ pana bhājanīya’’nti pāṭhassānantaraṃ ‘‘tathā’’ti pāṭho atthi, so ettha na yujjati, parato pana ‘‘yena kenaci kataṃ garubhaṇḍamevā’’ti pāṭhassānantaraṃ yujjati. Tattha hi yathā yena kenaci kataṃ garubhaṇḍameva hoti, tathā thambhatulāsopānaphalakādīsu dārumayaṃ vā pāsāṇamayaṃ vā yaṃkiñci gehasambhārarūpaṃ garubhaṇḍamevāti attho.

Sabbanti sakalaṃ udakatumbapādakathalikamaṇḍalaṃ. Etesupīti ādhārakādīsupi. Tathā thambhatalāti ettha tathāsaddena ‘garubhaṇḍamevā’’ti padaṃ atidisati. Saṅghe dinnanti saṅghassa dinnaṃ. Bhūmattharaṇanti bhūmiyaṃ attharitabbaṃ. Tampīti eḷakacammampi.

Udukkhalaṃ garubhaṇḍamevāti sambandho. Eseva nayo musalantiādīsupi. Etesūti mañcapādādīsu. Anuññātavāsiyāti bhājanatthāya anuññātavāsiyā. Dhamakaraṇoti ettha ‘‘saṅkhaṃ dhamati, saṅkhadhamako’’tiādīsu viya nissaṃyogapāṭhoyeva yujjati. Tasmā dhamati vātena pavattatīti dhamo, vātahetuko saddo, dhamaṃ karotīti dhamakaraṇoti vacanattho kātabbo. Sabbametanti anuññātavāsidaṇḍādikaṃ etaṃ sabbaṃ. Tatoti anuññātavāsidaṇḍādikato, mahantataraṃ vāsidaṇḍādikaṃ garubhaṇḍanti yojanā.

Yathājātamevāti yathāpavattameva. Tehīti hatthidantādīhi, ‘‘kata’’iti padena sambandhitabbaṃ. Tacchitaniṭṭhitopīti tacchitakammena niṭṭhitopi.

Mattikābhaṇḍe evaṃ vinicchayo veditabboti yojanā, upabhogo ca paribhogo ca upabhogaparibhogaṃ, samāhāradvando. Idaṃ padaṃ ‘‘ghaṭapidhānādikulālabhājana’’nti padeneva sambandhitabbaṃ. Thupikātīti ettha itisaddo imasaddattho. Idaṃ sabbaṃ saṅghassa dinnakālato paṭṭhāya garubhaṇḍanti yojanā. ‘‘Anatirittapamāṇo’’ti visesanapadaṃ ‘‘ghaṭako’’ti visesyapadeneva sambandhitabbaṃ. Etthāti mattikābhaṇḍe, ādhāre vā niddhāraṇe vā ttha paccayo. Mattikābhaṇḍe kuṇḍikā bhājanīyakoṭṭhāsaṃ bhajati, evaṃ lohabhaṇḍepīti yojanā. Etthāti garubhaṇḍavinicchaye.

Navakammadānakathā

323.Bhaṇḍikāṭṭhapanamattenāti ettha bhaṇḍikāṭṭhapanaṃ nāma bhaṇḍikayojananti āha ‘‘kapotabhaṇḍikayojanamattenā’’ti. Assāti bhikkhussa. Citakadhūmoti citake uṭṭhito dhūmo. Etassevāti bhikkhussa eva vihāroti sambandho. Dhūmakāleti dhūmassa uṭṭhitakāle. ‘‘Apaloketvā’’ti iminā dhūmakāle apalokitaṃ dhūmakālikaṃ. Dhūmakālikaṃ hutvāti atthayojanaṃ katvā pāḷiyaṃ ‘‘pariyositavihāra’’nti padena sambandhitabbabhāvaṃ dasseti. Katapariyositavihāranti katapariyosito vihāro imassa navakammassāti katapariyositavihāraṃ. Idaṃ navakammaṃ dentīti sambandho. Yāva gopānasiyo na ārohanti, tāva vippakato nāmāti yojanā. Tatoti gopānasiārohanato. Kañcideva samādapetvā kāressatīti vihārasāmikoyeva kañci bhikkhuṃsamādapetvā kāressati. Pañcahatthe vihāreti sambandho. Chavassikaṃ navakammanti sambandho. Etthāti aḍḍhayoge. Soti aḍḍhayogo. Mahallakaṃ niyāmetvā dassento āha ‘‘dasahatthe ekādasahatthe’’ti. Dasavassikaṃ vā ekādasavassikaṃ vā navakammanti sambandho. Tatoti dvādasahatthato. Lohapāsādasadisepi pāsādeti sambandho. Tatoti dvādasavassikanavakammato.

Navakammikoti navakamme yuttapayutto. Utukāleti hemantagimhakāle. Paṭibāhitunti aññesaṃ sampattabhikkhūnaṃ paṭisedhetuṃ. Āvāsasāmikassāti āvāsadāyakassa. Tassāti āvāsasāmikassa. Vaṃseti anvaye. Teti tava. Soti āvāsasāmiādiko. Bhikkhūhi jaggitabboti sambandho. Tepīti ñātiupaṭṭhākāpi. Tasmimpīti saṅghikapaccayepi. Bahū āvāseti sambandho. Ekaṃ āvāsanti yojanā.

Ekaṃ vā āvāsanti sambandho. Tatoti visajjitāvāsehi, uppannānīti sambandho. Kurundiyaṃ pana vuttaṃ, kinti vuttanti yojanā. Ekaṃ mañcaṭṭhānaṃ gahetvāti ekaṃ mañcaṭṭhānaṃ puggalikabhāvena gahetvā. Tibhāganti tatiyabhāgaṃ. Ayameva vā pāṭho. Etthāti naṭṭhavihāre. Puggalikamevāti puggalikaṃ eva, puggalikaṃ iva vā. Jaggāti jaggāhi. ti phalajotako. Evaṃ jaggito panāti evaṃ jaggito vihāro pana. Tasminti jaggante. Saddhivihārikādīnaṃ dātukāmo hotīti saṅghassa bhaṇḍaṭṭhapanaṃ vā navakānaṃ vasanaṭṭhānaṃ vā adatvā attanoyeva saddhivihārikādīnaṃ dātukāmo hoti. Saddhivihārikādīnaṃ dātuṃ labbhatīti sabbavihāraṃ puggalikabhāvena aggahetvā ekadesasseva gahitattā saddhivihārikādīnaṃ dātuṃ labbhatīti attho. Jaggāpetabbo iti vuttanti yojanā. Ettha ‘‘vutta’’nti pāṭho atthi, so apāṭhoyeva ‘‘kurundiyaṃ pana vutta’’nti padassa ākārattā.

Aññaṃ idampi ca vakkhamānavacanaṃ tattheva kurundiyaṃ vuttanti yojanā. Kinti vuttanti āha ‘‘dve bhikkhū’’tiādi. Dve bhikkhū karontīti sambandho. Yenāti bhikkhunā. Soyeva sāmīti yena sā bhūmi paṭhamaṃ gahitā, soyeva sāmīti attho. Patirūpe ṭhāneti patirūpe senāsanaṭṭhāne. Tanti puggalikakaraṇaṃ. Yaṃ pana vayakammanti yojanā. Ettha ca vayakammanti tasmiṃ vihāre katassa kammassa mūlaṃ. Vihārassa mūlaṃ dātabbanti vuttaṃ hoti. Tassāti saṅghikaṃ karontassa. Tatthevāti katavihāre eva. Katāvāseti samīpatthe bhummavacanaṃ, katāvāsasamīpeti vuttaṃ hoti. Chāyūpagaphalūpagāti chāyaṃ upagacchantā ca phalaṃ upagacchantā ca, chāyāphalāni upaharantāti attho. Apaloketvāti saṅghaṃ apaloketvā. Sāmikāti rukkhasāmikā. Hāretabbāti apanetabbā.

‘‘Saṅghikavallimattampi aggahetvā’’ti iminā saṅghikaṃ gahetvā saṅghikāya bhūmiyā sace vihāraṃ karoti, saṅghikamevāti dasseti. Dvibhūmakatibhūmakādīsu pāsādesu upaḍḍhabhāgaṃ dassento āha ‘‘pāsādo ceva hotī’’tiādi. Upari pāsādoti sambandho. Soti vihārakārako bhikkhu, tassa heṭṭhāpāsādoti sambandho. Vihāreti saṅghikavihāre, vihārasamīpeti attho. Akataṭṭhāneti cayapamukhānaṃ akatapubbaṭṭhāne. Cayaṃ vā pamukhaṃ vāti saṅghikavihārassa cayaṃ vā pamukhaṃ vā. Bahikuṭṭeti kuṭṭassa, kuṭṭato vā bahi. Tassāti cayapamukhakārakassa bhikkhussa hotīti sambandho . Visamaṃ pabbatakandarādinti sambandho. Apadeti sukarassa akāraṇe. Kataṃ hotīti cayaṃ vā pamukhaṃ vā kataṃ hoti. Tatthāti cayapamukhesu, saṅgho anissaro iti vuttanti yojanā.

Varaseyyaṃ gahetunti sambandho.

Puna āgantvāti pakkamitvā puna āgantvā. Tassāti navakammagāhakassa bhikkhussa. Etanti senāsanaṃ.

Aññatraparibhogapaṭikkhepādikathā

324.Nātiharantīti ettha atisaddo haraṇattho, harasaddo paribhuñjanatthoti āha ‘‘aññatra haritvā na paribhuñjantī’’ti. Yaṃ mañcapīṭhādīti yojanā. Tatthāti undriyamahāvihāre. Tanti mañcapīṭhādiṃ. Tasmāti yasmā anujānāti, tasmā. Tanti mañcapīṭhādiṃ. Aññatrāti aññaṃ vihāraṃ. Aroganti anaṭṭhājiṇṇattā arogaṃ. Tasmiṃ vihāreti undriyavihāre. Tasminti undriyavihāre. Tatoti undriyavihārato. Suyojitānīti suṭṭhu yojitāni. Mūladānaṃ vā paṭipākatikaṃ vā natthīti adhippāyo. Chaḍḍitavihāratoti bhikkhūhi anapekkhena chaḍḍitasaṅghikavihārato ca puggalena sāpekkhena chaḍḍitapuggalikavihārato ca. Āvāsikakāleti āvāsikānaṃ ṭhitakāle. Tatoti chaḍḍitavihārato.

Phātikammatthāyāti ettha phātisaddo vaḍḍhanatthoti āha ‘‘vaḍḍhikammatthāyā’’ti. Etthāti ‘‘phātikammatthāyā’’ti pāṭhe.

Cakkalikanti cakkākārena lāti pavattati, cakkākāraṃ vā lāti gaṇhātīti cakkalaṃ, tadeva cakkalikaṃ, pādapuñjanaṃ, ‘‘kambalādīhi veṭhetvā kata’’nti iminā tassa karaṇākāraṃ dasseti. Yehīti pādehi . Udakanti senāsanassa tintakaṃ udakaṃ. Udakaṃ na paññāyatīti yojanā. Saupāhanena akkamituṃ na vaṭṭatīti yojanā.

Sudhābhūmiyanti sudhāya littāyaṃ bhūmiyaṃ. Paribhaṇḍabhūmiyanti gomayakasāvaparibhaṇḍabhūmiyaṃ. Pādāti mañcapādā. Tasminti coḷake. Ṭhapentassāti mañcapāde ṭhapentassa. Tatthāti tesu bhikkhūsu . Nevāsikāti nibaddhaṃ vasantīti nevāsikā. Ṭhapentīti mañcapāde ṭhapenti. Tathevāti yathā nevāsikā vaḷañjanti, tatheva āgantukehi vaḷañjituṃ vaṭṭatīti attho.

Setabhitti vāti ettha vāsaddena nīlabhittiādayo sampiṇḍeti. ‘‘Dvārampi vātapānampī’’tiādinā sāmaññato vuttattā dvāravātapānādayo aparikammakatāpi na apassayitabbā. Kenaci vā vatthādināti sambandho.

‘‘Hutvā’’ti iminā ‘‘dhotapādakā’’ti padassa ‘‘nipajjitu’’nti pade kiriyāvisesanabhāvaṃ dasseti, ‘‘bhikkhū’’ti pade kārakavisesanabhāvaṃ nivatteti. Kasmiṃ ṭhāne nipajjituṃ kukkuccāyantīti āha ‘‘dhotehi pādehi akkamitabbaṭṭhāne’’ti. ‘‘Akkamitabbaṭṭhānassetaṃ adhivacana’’nti iminā ‘‘dhotapādake’’ti pāṭhassa dhoto pādo tiṭṭhati ettha ṭhāneti dhotapādakaṃ, tasmiṃ dhotapādaketi atthaṃ dasseti. Etanti ‘‘dhotapādake’’ti nāmaṃ. ‘‘Paccattharitvā’’ti ettha kena paccattharitvāti āha ‘‘paccattharaṇenā’’ti. ‘‘Attano santakenā’’ti iminā saṅghikena paccattharaṇena paccattharaṇaṃ paṭikkhipati. Niddāyatopīti niddāyakāraṇāpi, saṃkuṭiteti sambandho. Atha vā niddāyatopīti niddāyantassapi. ‘‘Sarīrāvayavo’’ti pade sāmyatthachaṭṭhī, ‘‘āpattiyevā’’ti pade sampadānaṃ. Lomesu phusantesūti sambandho. ‘‘Paribhogasīsenā’’ti iminā paribhogaṃ akatvā kenaci kammena sarīrāvayavena phusantassa anāpattīti dasseti. Hatthatalena phusituṃ pādatalena phusituṃ vā akkamituṃ vāti yathālābhayojanā daṭṭhabbā. ‘‘Paribhogasīsenā’’ti padassa atthaṃ dassento āha ‘‘mañcapīṭhaṃ nīharantassā’’tiādi.

Saṅghabhattādianujānanakathā

325. ‘‘Saṅghassa bhatta’’nti iminā saṅghabhattanti padassa chaṭṭhīsamāsaṃ dasseti. Saṅghassa atthāya ābhataṃ bhattaṃ kātuṃ na sakkontīti yojanā. Uddesabhattantiādīsu evamattho veditabboti yojanā. ‘‘Uddesena laddhabhikkhūnaṃ bhattaṃ kātu’’nti iminā uddesena laddhabhikkhūnaṃ kātabbaṃ bhattaṃ uddesabhattanti vacanatthaṃ dasseti. Tathevāti yathā saṅghato uddisitvā laddhabhikkhū, tatheva. Paricchinditvāti ‘‘ekaṃ vā’’tiādinā paricchinditvā. Tesanti laddhabhikkhūnaṃ. Iminā nimantetvā laddhabhikkhūnaṃ kātabbaṃ bhattaṃ nimantanabhattanti vacanatthaṃ dasseti. ‘‘Salākāyo chinditvā’’ti iminā salākāyo chinditvā kātabbaṃ bhattaṃ salākabhattanti vacanatthaṃ dasseti. Pakkhikanti uposathikanti pāṭipadikanti evaṃ niyāmetvāti yojanā. Pañcamīādīsu pakkhesu kātabbaṃ pakkhikaṃ. Uposathe kātabbaṃ uposathikaṃ. Pāṭipade kātabbaṃ pāṭipadikaṃ, tameva bhattaṃ pāṭipadikabhattaṃ. Uddesabhattaṃ nimantananti ettha itisaddo ādyattho, uddesabhattaṃ nimantanantiādiṃ imaṃ vohāraṃ pattānīti hi attho. Uddesabhattādīniyeva anujānanamakatvā kasmā saṅghabhattampi anujānātīti āha ‘‘yasmā panā’’tiādi. Tattha yasmā sakkhissantīti sambandho. Teti manussā. Tampīti saṅghabhattampi. Pisaddena uddesabhattādīni apekkhati.

Saṅghabhattādīnaṃ vitthāraṃ dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti ‘‘saṅghabhattaṃ uddesabhatta’’ntiādipāṭhe, evaṃ vinicchayo veditabboti yojanā, saṅghabhattādīsu vā niddhāraṇe bhummaṃ, bhuñjantānaṃ amhākaṃ ajja dasa dvādasa divasā ahesunti yojanā. Aññatoti aññasmā ṭhānā. Tatthāti saṅghabhatte. Vattabbāti manussā vattabbā. Tanti saṅghabhattaṃ, dhātukammaṃ, ‘‘amhāka’’nti kāritakammaṃ. Tanti saṅghabhattaṃ.

Uddesabhattakathā

Ayaṃ nayo evaṃ veditabboti yojanā. Raññā vā pahiteti sambandho. Sace atthīti sace ṭhitikā atthi. Uddesakenāti bhattuddesakena . Na atikkāmetabbanti uddesabhattaṃ na atikkāmetabbaṃ. Te panāti piṇḍapātikā pana. Ṭhitikaṃ ṭhapetvāti ṭhitikaṃ ṭhitaṭṭhāne ṭhapetvā muñcitvāti attho. Tesanti mahātherānaṃ. Yojanantarikavihāratopīti yojanena byavadhāne ṭhitavihāratopi. Ṭhitaṭṭhānatoti ṭhitikāya ṭhitaṭṭhānato. Asampattānampīti bhattuddesaṭṭhānaṃ asampattānampi. Vaḍḍhitā nāma sīmāti upacārasīmā vaḍḍhitā nāma. Saṅghanavakassa dinnepīti yāva dutiyabhāgo na dātabbo, tāva saṅghanavakassa dinnepi. Vassaggenāti gaṇiyatīti gaṃ, vassameva gaṃ vassaggaṃ, tena vassaggena, vassagaṇanāyāti vuttaṃ hoti. Yadi ‘‘vassagghenā’’ti catutthakkharena pāṭho bhaveyya, evaṃ sati vassaparicchedenāti attho daṭṭhabbo, ayameva yuttataro.

Ekasmiṃ vihāreti ekissaṃ vihārasīmāyaṃ. Tasmiṃyeva bhattuddesaṭṭhāneti ettha evasaddena aññasmiṃ ṭhāne gāhaṇaṃ paṭikkhipati. Ekoti eko dāyako. Tenāti pahitabhikkhunā. So atthoti so hetu. Taṃdivasanti tasmiṃ pahitadivase. Pamussatīti satipavāsena mussati. Bhojanasālāyāti bhattuddesaṭṭhānasaṅkhātāya bhojanasālāya. Yā pakatiṭṭhitikāti yojanā. ‘‘Ekābaddhā hontī’’ti vuttavacanassa atthaṃ dassento āha ‘‘aññamaññaṃ dvādasahatthantaraṃ avijahitvā’’ti. Navaṃ ṭhitikanti bhattuddesaṭṭhāne ṭhapitapakatiṭṭhitikato aññaṃ navaṃ ṭhitikaṃ. ti saccaṃ, yasmā vā. Etanti uddesabhattaṃ. ‘‘Sve’’ti niyāmetvā vuttattā dutiyadivase na labbhati.

Kocīti dāyako. Sakavihāre ṭhītikāvaseneva gāhetabbanti yaṃ vihāraṃ gacchanti, tattha apaviṭṭhattā sakavihāre ṭhitikāvaseneva gāhetabbaṃ. Dinnaṃ pana bhattaṃ gāhetabbanti sambandho. Sampattānanti dinnaṭṭhānaṃ sampattānaṃ. Tatthāti dinnaṭṭhānaṃ, sampattānaṃyevāti sambandho. Tassa vihārassāti paviṭṭhavihārassa. Tasmiṃ tasmiṃ ṭhāneti gāmadvāravīthicatukkasaṅkhāte tasmiṃ tasmiṃ ṭhāne. Antoupacāragatānanti ettha antoupacāro nāma dvādasahatthabbhantaraṃ.

Gāmadvārūpacāra vīthicatukkūpacāra gharūpacāresu tīsu gharūpacārassa visesaṃ dassento āha ‘‘gharūpacāro cetthā’’tiādi. Etthāti tīsu upacāresu. Gharūpacāro veditabboti sambandho. Eko upacāro etthāti ekūpacāraṃ gharaṃ. Imesanti catunnaṃ gharānaṃ. Tatthāti catūsu gharesu. Ekakulassa yaṃ gharanti sambandho. Ekavaḷañjanti ekadvārena samānaparibhogaṃ. Tatthāti ekūpacāre.

Yaṃ pana ekaṃ gharaṃ katanti sambandho. Sukhavihāratthāyāti kalahaṃ vicchinditvā sukhavihāratthāya. Tasmiṃ tasmiṃ ṭhāneti bhittiyā paricchinne tasmiṃ tasmiṃ ṭhāne.

Yasmiṃ pana ghare nisīdāpentīti sambandho. Yampi nivesananti yojanā.

Yo pana uddesalābho uppajjati, so pāpuṇātīti yojanā. Kiñcāpi dissanti, tathāpīti yojanā.

Yo panāti bhikkhu pana, labhatīti sambandho. Aññasminti attanā aññasmiṃ. Tenāti uddesabhattaṃ labhantena bhikkhunā.

Kālaṃ paṭimānentesūti bhojanakālaṃ paṭimānentesu bhikkhūsu, nisinnesūti sambandho. Koci manusso vadatīti sambandho. Saṅghuddesapattaṃ detha iti vāti yojanā. ‘‘Eseva nayo’’ti iminā pattassa ṭhāne bhikkhuṃ pakkhipitvā vutte atidisati.

Etthāti uddesabhatte, evaṃvacane vā. Pesaloti piyasīlo. Tenāti uddesakena. Kinti jānātīti āha ‘‘dasavassena laddha’’nti. Tassāti uddesakassa, vacananti sambandho. Appasaddāti saṇikasaddā. ‘‘Apasaddā’’tipi pāṭho, nissaddāti attho. Sabbanavakassāti sabbesaṃ bhikkhūnaṃ navakassa. Chāyāyapi pucchiyamānāyāti anādare bhummavacanaṃ, sāmivacanaṃ vā. Na labhatīti pāpuṇāpitattā na labhati. Nisinnassāpi niddāyantassāpīti anādare sāmivacanaṃ, bhikkhussa nisinnassāpi niddāyantassāpīti attho. ti saccaṃ. Etaṃ bhājanīyabhaṇḍaṃ nāmāti yojanā. Tatthāti ‘‘sampattasseva pāpuṇātī’’ti vacane. Upacārenāti dvādasahatthūpacārena. Tasminti antoparikkhepe.

Koci upāsako pahiṇātīti sambandho. Paṇītabhojanānanti paṇītabhojanehi. Udakassāti udakena, pūretvāti sambandho. Āgatā manussāti sambandho. Yenāti bhikkhunā. Yanti vatthu. Ticīvaraparivāranti ticīvarena parivāritaṃ, ticīvaraparivāravantaṃ vā uddesabhattanti attho. Hi saccaṃ assa bhikkhussa puññaviseso īdisoti yojanā. Nanu udakaṃpissa puññavisesaṃ, kasmā aññaṃ uddesabhattaṃ labhatīti āha ‘‘udakaṃ panā’’tiādi.

Gahetvā āgatā te manussāti yojanā. Tesanti mahātherādīnaṃ. Daharasāmaṇerehīti daharehi sāmaṇerehi, laddhesūti sambandho.

Tatthāti uddesabhatte. Puratoti mahātherānaṃ purato. Patteti saṅghuddesapatte, agāhiteyevāti sambandho. Āhaṭampi uddesabhattanti sambandho.

Eko vadatīti sambandho. Soti manusso, bhaṇatīti sambandho. Yathā te ruccati, tathā vatvā āharāti yojanā. Vissaṭṭhadūto nāmāti attano ruciṃ vissajjitvā tassa ruciyā vissaṭṭho dūto nāma. Paṭipāṭipattaṃ vāti saṅghato paṭipāṭiyā laddhaṃ pattaṃ vā, idaṃ nimantanabhattaṃ sandhāya vuttaṃ. Yaṃ icchatīti vissaṭṭhadūto yaṃ icchati. Soti bālo, na vattabboti sambandho. Pucchāsabhāgena vadeyyāti sambandho. Tatoti vadanakāraṇā.

Kūṭaṭṭhitikānāmāti aññehi uddesabhattehi missetvā ujukaṭṭhitikāya pavattitvā kūṭena pavattā ṭhitikā nāma hoti. Tamevatthaṃ vitthārento āha ‘‘rañño vā hī’’tiādi. Ekacārikabhattānīti pati ekaṃ katvā caritabbāni bhakkhitabbānīti ekacārikāni, aññehi uddesabhattehi amissetvā pati ekaṃ katvā bhakkhitabbānīti vuttaṃ hoti, tāniyeva bhattāni ekacārikabhattāni. Ekacce bhikkhū gatāti sambandho. Tesūti ekaccesu bhikkhūsu. Taṅkhaṇaṃyevāti tasmiṃ nisinnakkhaṇeyeva. Puna taṅkhaṇaṃyevāti tasmiṃ gāhaṇakkhaṇeyeva. ‘‘Paṇītabhatta’’nti vutte ‘‘kativassato paṭṭhāyā’’ti vadanti, ‘‘ettakavassato nāmā’’ti vutteti yojanā. Gāhiteti ṭhitikaṃ ajānantehi āgantukehi patte gāhite. Āgatehipi ṭhitikaṃ jānanakabhikkhūhīti sambandho. Eseva nayo paratopi. Bhikkhūyeva āgacchantūti pattaṃ aggahetvā bhikkhūyeva āgacchantūti adhippāyo.

Neti ṭhitikaṃ ajānante āgantuke. Rājā bhojetvāti rājā attano gehe bhojetvā. Nesanti āgantukānaṃ, pattepīti sambandho. Yaṃ āhaṭanti yaṃ bhattaṃ abhuñjitvā āhaṭaṃ. Taṃ na gāhetabbanti taṃ bhattaṃ ṭhitikāya na gāhetabbaṃ thokattā. Nesanti āgantukānaṃ. Gīvā hotīti iṇaṃ hoti. Iṇaṃ nāma paṭidātabbasabhāvo hoti, tasmā paṭidātabbanti adhippāyo. Etthāti ṭhitikaṃ ajānitvā bhuttaṭṭhāne. Tāva nisīditabbanti tāva āgametvā nisīditabbaṃ. Pattaṭṭhānena gāhaṇampi gīvāsadisoti purimatherassa mati bhaveyya. Evañhi sati dvinnaṃ therānaṃ vādo sadisoyeva.

Eko piṇḍapātoti sambandho. Tathārūpoti ticīvaraparivāro satagghanako. Ayanti piṇḍapāto. Iti vuttaṃ aṭṭhakathāsu.

Eko bhikkhūti sambandho. Antarābhaṭṭhakoti uddesabhattassa antare vemajjhe bhassati galatīti antarābhaṭṭhako. Paripuṇṇavasso yo pana sāmaṇeroti yojanā. Tassa upasampajjitasāmaṇerassa ṭhitikā atikkantāti sambandho. Soti uddesabhattapatto bhikkhu. Samīpeti attano samīpe. Tañce theyyāya harantīti taṃ pattaṃ pattahārakā theyyāya haranti ce. Gīvā hotīti pattadāpakassa gīvā hoti. So bhikkhūti samīpe nisinno so bhikkhu. Assāti pattadāpakassa. ‘‘Aya’’nti potthakesu pāṭho atthi, so na sundaro. Tatoti uddesabhattagharato. ‘‘Suhaṭo’’ti vacanassa atthaṃ dassento āha ‘‘bhattassa dinnattā gīvā na hotī’’ti.

Sādiyanakoti uddesabhattasādiyanako, hotīti sambandho. Dasahipi pattehi bhattaṃ āharāpetvāti yojanā. Bhikkhudattiyaṃ nāmāti bhikkhunā dattiyaṃ nāma. So bhikkhūti sādiyanako so bhikkhu. Te bhikkhūti piṇḍapātike te bhikkhū. Etha bhante mayhaṃ sahāyā hotha iti vatvāti sambandho. Tassāti upāsakassa. Tatthāti upāsakassa ghare. Tassevāti sādiyanakasseva. Itareti navapiṇḍapātikā. Nesanti dasannaṃ bhikkhūnaṃ. Tassa bhikkhunoti sādiyanakassa bhikkhuno. Bhuttāvīnanti bhuttavantānaṃ.

Teti navapiṇḍapātikā, vuttā gacchantīti sambandho. Tatthāti upāsakassa ghare. Tatrāti dasasu bhikkhūsu. Madhurena sarena anumodanaṃ karontassa ekassa dhammakathaṃ sutvāti yojanā. Akatabhāgo nāmāti pubbe na kariyitthāti akato, soyeva bhāgo koṭṭhāsoti akatabhāgo, āgantukabhāgo nāmāti attho.

Eko upāsako detīti sambandho. Imanti khādanīyabhojanīyaṃ. Pattasāmikassa dātabbanti yojanā. Ṭhapetvāti pakatiyā ṭhapetvā. ‘‘Sabbo saṅgho bhuñjatū’’ti vatvā ca kiñci avatvā ca gatepi paṭhamameva ‘‘sabbaṃ saṅghikaṃ pattaṃ dethā’’ti vuttattā bhājetvā paribhuñjitabbaṃ.

Pātiyā āharitvāti sambandho. Ekekaṃ ālopanti ekekassa bhikkhussa ekekaṃ ālopaṃ. Acchatīti vasati. Kassa teti kassa atthāya tayā, ānītanti yojanā. ‘‘Ekena bhikkhunā’’ti padaṃ ‘‘gāhetabba’’nti pade kāritakammaṃ, ‘‘bhatta’’nti dhātukammaṃ tabbapaccayo vadati.

Kiṃ āharīyatīti avatvāti kiṃ vatthu tayā āharītīti upāsakaṃ apucchitvā. ‘‘Kiṃ āharissasī’’tipi pāṭho, kiṃ vatthuṃ tvaṃ āharissasīti attho. Saparivārāya yāguyā ca mahagghānaṃ phalānañca paṇītānaṃ khajjakānañca tathā āveṇikā ṭhitikā kātabbāti yojanā . Ekā eva ṭhitikāti samānā eva ṭhitikā. Tathā phāṇitassāti ettha tathāsaddena ‘‘ekā eva ṭhitikā vaṭṭatī’’ti padaṃ atidisati.

Iti uddesabhattakathāya yojanā samattā.

Nimantanabhattakathā

Nimantanaṃ puggalikaṃ saṅghikañcāti duvidhaṃ. Tattha puggalikaṃ sandhāya vuttaṃ ‘‘puggalikaṃ ce sayameva issaro’’ti. ‘‘Ettake bhikkhū saṅghato uddisathā’’tiādīni avatvā ‘‘ettakānaṃ bhikkhūnaṃ bhattaṃ gaṇhathā’’ti nimantetvā dinnaṃ saṅghikaṃ nimantanaṃ nāma. Etthāti nimantane. Piṇḍapātikānampi vaṭṭatīti ‘‘bhikkha’’nti kappiyavohārena vuttattā piṇḍapātikānampi vaṭṭati. Paṭipāṭiyāti saṅghato laddhapaṭipāṭiyā. Āgatamanusso vadatīti sambandho. Vicchinditvāti ‘‘tumhe ca gacchathā’’ti vacanaṃ vicchinditvā.

Nimantanabhattagharatoti nimantanabhattassa dinnagharato. Eko āharatīti sambandho. Pūretvāti bhattassa pūretvā. Tanti bhattaṃ. Idhāpīti nimantanepi.

Tatoti vadanakāraṇā. ‘‘So bhikkhū’’ti padaṃ ‘‘assā’’ti pade pakatikattā, ‘‘jigucchanīyo’’ti padaṃ tattheva vikatikattā. Assāti bhaveyya, hoti vā. ‘‘Pattatthāya āgatomhī’’ti vadantassa tassa patto dātabboti yojanā. Bhattāharaṇakapattanti bhattaṃ āharati anenāti bhattāharaṇako, soyeva patto bhattāharaṇakapatto, taṃ. Paṭipāṭibhattanti paṭipāṭiyā laddhaṃ bhattaṃ.

Ālopabhattaṭṭhitikatoti ekekaālopena laddhassa bhattassa ṭhitikato. Ālopasaṅkhepenāti ekekasmiṃ ālope taṃsaṃkhipanena. Ayaṃ nayo uddesabhattato viseso. Kassa te ābhatanti kassa atthāya tayā ābhatanti yojanā. Saṅghassa me bhattanti saṅghassa atthāya mayā bhattaṃ ābhataṃ. Therānaṃ me bhattanti therānaṃ mayā bhattaṃ ābhataṃ.

Upāsako pahiṇātīti sambandho. Ime tayo janāti saṅghatthero ca ganthadhutaṅgavasena abhiññāto ca bhattuddesako cāti ime tayo janā. Pucchitunti ‘‘kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī’’ti pucchituṃ. Āruhiyitthāti ārūḷhā. Attanavamehīti attā navamo etesanti attanavamā, tehi bhikkhūhīti sambandho. ti yasmā. Ete bhikkhūti saṅghattherādayo tayo ete bhikkhū. Tenāti ganthadhutaṅgādīhi anabhiññātena bhikkhunā paṭipajjitabbanti sambandho. Nissitake vā, ye bhikkhū jānātha, te bhikkhū vā gahetvāti yojanā. Attanā añño gāmo gantabboti sambandho. Soyeva gāmoti nimantanagāmoyeva.

Tatrāti asanasālāyaṃ. Ussavādīsūti chaṇādīsu. Ādisaddena aññena kenaci kāraṇena manussānaṃ bahusannipātaṃ saṅgaṇhāti. Tadāti tasmiṃ nimantanakāle. Sannipātaṭṭhānatoti bhikkhūnaṃ sannipātaṭṭhānato. Yathāsattīti sattiyā anurūpaṃ, sattiṃ anatikkamitvāti attho. Ettha ca sattisaddassa kuntasaṅkhātassa satthassapi vācakattā taṃ paṭikkhipanto āha ‘‘yathābala’’nti.

Saṅghatthero vā āgacchantīti sambandho. Bahukattāramapekkhitvā ‘‘āgacchantī’’ti bahuvacanavasena vuttaṃ. Ekavāranti ekasmiṃ divase, āgamanadivaseti attho. Paṭibaddhakālatoti tattheva sakaṭṭhāne vāsassa nibaddhakālato. Dutiyavāreti dutiyadivase. Abhinavaāgantukāvāti anāgamanapubbā abhinavā āgantukāva. Tatrāti tasmiṃ pattaṭṭhāne. Tesanti abhinavaāgantukānaṃ. Etthāti anāgatapubbaṭṭhāne.

Sabbatthāti sabbesu sakaṭṭhānaāgantukaṭṭhānesu. Tenāti atilābhinā bhikkhunā. Avisesetvāti visesamakatvā.

Salākabhattakathā

Salākabhattaṃ pana evaṃ veditabbanti yojanā. ‘‘Vacanato’’ti padaṃ ‘‘dātabbā’’ti pade ñāpakahetu. Salākāya vāti kusadaṇḍe vā. Asukassa nāmāti asukassa nāma upāsakassa. Upanibandhitvāti likhitvā, chinditvāti attho. ‘‘Opuñjitvā’’ti padassa atthaṃ dassento āha ‘‘punappunaṃ heṭṭhupariyavasena āloḷetvā’’ti. Bhattuddesakena dātabbāti sambandho.

Na bahukāti appakā. Gāmavasenapīti yebhuyyena samānalābhagāmavasenapi. Pisaddena kulaṃ apekkhati. Gāhentena gāhitānevāti sambandho. Saṭṭhisalākabhattāni hontīti yojanā. Tesanti dvinnaṃ tiṇṇaṃ salākabhattānaṃ.

Tanti bahusalākabhattagāmaṃ. Taṃ panāti ekasalākabhattaṃ pana. Etesūti bhikkhūsu. Niggahenāti dūrattā anicchantassapi ekassa niggahena. Tanti salākabhattaṃ. Orimagāmeti orabhāge ṭhite gāme. Gāhitasaññāyāti gāhitā iti saññāya. Puna vihāraṃ āgantvāti puna vihāraṃ anāgantvā orimagāme salākabhattāni paṭhamaṃ gahetvā pacchā vihāraṃ āgantvā attano pāpetvā bhuñjitumpi vaṭṭati. Kasmā puna vihāro āgantabbo, nanu agāhitopi attano pattattā gahetvā bhuñjituṃ vaṭṭatīti āha ‘‘na hī’’tiādi. Hi yasmā bahisīmāya saṅghalābho gāhetuṃ na labbhati, tasmā vihāro āgantabboti yojanā. Ekabāhavasena vāti ekāya gharapāḷisaṅkhātāya bāhāyavasena vā. Vīthiādīsu cāti vīthibāhakulesu ca, niddhāraṇe bhummaṃ. Yatthāti yasmiṃ ṭhāne. Salākāsu asati asantāsūti yojanā. Uddisitvāpīti ‘‘asukagāmassa salākabhattāni tuyhaṃ pāpuṇantī’’ti gāmādīni uddisitvāpi.

Tamevatthaṃ vitthārento āha ‘‘tena hī’’tiādi. Tattha tenāti salākadāyakena bhikkhunā. Gāhetabbanti sambandho. Vāragāmeti atidūrattā vārena gantabbe gāme. Tatrāti taṃ gāmaṃ.

Atirekagāvuteti gāvutato atireke ṭhāne. Taṃdivasanti tasmiṃ salākabhattagahaṇadivase. Yo na gacchati, tassa na dātabbāti yojanā. ti yasmā. Tīṇi pana divasānīti accantasaṃyoge cetaṃ upayogavacanaṃ. Tanti orimavāragāmasalākaṃ. Daṇḍakammaṃ pana kinti gāḷhaṃ kātabbanti āha ‘‘saṭṭhito vā paṇṇāsato vā na parihāpetabba’’nti. Vihāravāroti vihārassa rakkhanatthāya vāro. Vihāravārikassāti vihāraṃ vārena, vāraṃ gahetvā vā rakkhatīti vihāravāriko, tassa dātabbāti sambandho. Vihāragopakāti vihāraṃ gopentīti vihāragopakā. Aññathattanti pasādaññathattaṃ. Aññesu kulesu dātabbāti aññesaṃ kulānaṃ yāguādayo dātabbā.

Vāraṃ gāhetvāti aññehi vāraṃ gāhāpetvā. Nesanti vihāravārikānaṃ. Salākāti pakatikattāraṃ apekkhitvā ‘‘bhavantī’’ti bahuvacanavasena vuttaṃ. Phātikammamevāti vihārarakkhanatthāya saṅghena dātabbaphātikammameva. Aññampīti pisaddena na kevalaṃ phātikammameva, aññampīti dasseti. Atirekauttaribhaṅgassāti atirekaṃ uttaribhaṅgametassāti atirekauttaribhaṅgaṃ, tassa.

Salākā laddhāti salākā eva laddhā. Taṃdivasanti tasmiṃ salākaladdhadivase. Ekassevāti ekekasseva. Vijaṭetvāti tāni dve tīṇi ekacārikabhattāni vijaṭaṃ nigumbaṃ katvā.

Ekasambhogāti ekato sambhogā. Gāhentena dātunti sambandho. Sammukhībhūtassāti upacārasīmāyaṃ ṭhitassa yassa kassaci, pāpetvāti yojanā. Rasasalākanti ucchusalākaṃ. ‘‘Rasālasalāka’’ntipi pāṭho, ayamevattho. Khuddakavihāre gāhetabbavidhānaṃ dassetvā mahāāvāse taṃ dassento āha ‘‘mahāāvāse’’tiādi.

‘‘Takkasalākampi …pe… dātuṃ vaṭṭatī’’ti idaṃ khuddakavihāraṃ sandhāya vuttaṃ, tena vuttaṃ ‘‘mahāāvāse’’tiādi. Bhesajjādisalākāyoti ettha ādisaddena gandhamālāsalākāyo saṅgaṇhāti. Etthāti salākāsu. Aggabhikkhamattanti aggato dātabbaṃ bhikkhāmattaṃ. Tādisāni bhattānīti aggabhikkhāmattasabhāvāni bhattāni. No ceti tādisāni bhattāni bahūni no ce honti. Laddhā vā aladdhā vāti labhitvā vā alabhitvā vā.

Salākāsu gāhitāsūti aññāsu salākāsu gāhitāsu. Samīpe ṭhitassāti hatthaṃ apasāretvā samīpe ṭhitassa. Assāti bhikkhussa. Ayaṃ salākāti ‘‘ayaṃ tassa salākā’’ti ṭhapetuṃ vaṭṭati. Adhammikāti katikā adhammayuttā. Anāgatassa dethāti anāgatassa bhikkhussa salākaṃ detha.

Soti bhattuddesako, vadeyyāti sambandho. Mayā mayhaṃ pāpitanti sambandho. Tatthāti gāme. Bhuñjeyyātha iti vadeyya, vaṭṭatīti yojanā. Tatthevāti asanasālāyameva. Tatrāti tasmiṃ gāme. Vihāraṃ ānetvāti vihāraṃ salākabhattaṃ ānetvā. Salākaggāhaṇakāleti salākāya bhikkhūhi gāhāpanakāle.

Tatthāti tasmiṃ disābhāge. Aññenāti attanā aññena, laddhā hotīti sambandho. Tena panāti gamikato itarena. Tasminti gamike. Upacārasīmaṃ anatikkanteyevāti yojanā.

Tatthāti chaḍḍitavihāre. Tesūti āvāsikesu bhikkhūsu, gatesūti sambandho. Sovāti āgantuko eva. Yo pana gacchatīti sambandho. Tanti salākabhattaṃ, na pāpuṇātīti sambandho.

Puññenāti puññasmā. Tā ca kho panāti salākāyo pana. Pacchiṃ panāti salākapacchiṃ pana. Tatthāti pacchiyaṃ. Ettovāti ākiraṇaṭṭhānatova. Ekanti ekaṃ salākaṃ. Vattabbanti salākadāyakena vattabbaṃ.

Bhikkhū gatāti sambandho. Tatthāti aññasmiṃ vihāre. Mahātheropi gacchatīti sambandho. Gatavihāre abhuñjitvāva gocaragāmaṃ anuppattehi bhikkhūhi pattā na dātabbāti yojanā. Vihāraṭṭhakaṃ bhattanti vihāre ṭhitaṃ bhattaṃ.

Pakkhikabhattādikathā

Yanti bhattaṃ diyyatīti sambandho. Cātuddasīpañcaddasīpañcamīaṭṭhamīti abhilakkhitesūti yojanā. Kammappasutehīti kammūpacayehi. Imehi pāṭhehi pakkhesu dātabbaṃ pakkhikanti vacanatthaṃ dasseti. Tanti pakkhikabhattaṃ. ‘‘Hotī’’ti pade vuttakattā, ‘‘gāhetvā’’ti pade dhātukammaṃ, ‘‘bhuñjitabba’’nti pade vuttakammaṃ. Sabbesanti bhikkhūnaṃ. Yesanti bhikkhūnaṃ. Mandāti appā. Tanti salākabhattaṃ. Paṇītaṃ dentīti paṇītaṃ katvā denti. Lūkhabhattanti asiniddhabhattaṃ.

Yaṃ bhattaṃ attanā bhuñjati, tadeva diyyatīti yojanā. Iminā uposathe dātabbaṃ uposathikanti vacanatthaṃ dasseti. Uposatheti uposathadivase. Ettha ca pañcaddasiyaṃ sace dāyakā ‘‘pakkhika’’nti vatvā denti, pakkhikaṃ nāma. Atha ‘‘uposathika’’nti vatvā denti, uposathikaṃ nāmāti viseso. Pāṭipadeti pāṭipadadivase. Uposathakammenāti uposathakammena hetubhūtena. ‘‘Pāṭipade diyyanakadāna’’nti iminā pāṭipade dātabbaṃ pāṭipadikanti vacanatthaṃ dasseti. Tampi ubhayanti uposathikapāṭipadikavasena ubhayampi taṃ bhattaṃ. Iti imānīti ettha imasaddena itisaddassa imasaddatthabhāvo dassito hoti. Sattapi bhattānīti imasmiṃ senāsanakkhandhake āgatāni saṅghabhattādīni sattapi bhattāni.

Aparānipi cattāri bhattānīti sambandho. Tatthāti catūsu bhattesu. ‘‘Āgantukānaṃ dinna’’ntiādinā āgantukabhattanti padassa catutthīmajjhelopasamāsaṃ dasseti. Aññattha pana ‘‘āgantukassa atthāya ābhata’’ntiādinā chaṭṭhīmajjhelopasamāsaṃ dasseti. Etthāti catūsu bhattesu. Sabbesanti bhikkhūnaṃ. Eko āgantuko nisīdatīti sambandho. Tenāti paṭhamaāgantukena.

Yoti āgantuko. Āgantvāpīti pisaddo garahattho, pacchā pana pagevāti attho. Tena gaṇhitabbanti yojanā. ‘‘Āgatadivaseyevā’’ti iminā na dutiyadivasādīsu bhuñjitabbanti dasseti.

Katthacīti kiñci ṭhānaṃ. Tanti āgantukabhattaṃ. Nibandhāpitanti niccaṃ ṭhapitaṃ. Asanasālāyanti antogāme asanasālāyaṃ. Asatīti asantesu.

Āvāsikopīti pisaddo na gamikoyevāti dasseti. Yathā āgantukabhattaṃ dve vā tīṇi vā satta vā divasāni labbhati, evaṃ idaṃ gamiyabhattaṃ na labbhatīti yojanā. Panthanti maggaṃ. Rundhantīti pidahanti. Udakaṃ vā rundhatīti sambandho. Ete upaddaveti corādayo ete upaddave. Oḍḍetvāti ṭhapetvā.

Etassāti mahāgilānassa. Puna etassāti anāgatassa mahāgilānassa. Sappāyabhojananti gilānānaṃ sappāyabhojanaṃ. Missakayāgunti nānātaṇḍule missetvā pacitaṃ yāguṃ. Na kuppatīti na vikāraṃ karoti.

Idampīti gilānupaṭṭhākabhattampi. Tatthāti tasmiṃ kule. Assāti gilānassa. Evaṃ dinnānīti evaṃ vakkhamānanayena dinnāni honti. Piṇḍapātikānampi vaṭṭatīti ‘‘bhikkha’’nti kappiyavohārena vuttattā piṇḍapātikānampi vaṭṭati. Na vaṭṭatīti ‘‘bhatta’’nti akappiyavohārena vuttattā na vaṭṭati.

Aparānipi tīṇi bhattānīti sambandho. Tatthāti tīsu bhattesu. Dhurabhattanti ettha dhurasaddassa dhuvasaddena atthato sadisattā niccatthoti āha ‘‘niccabhattaṃ vuccatī’’ti. Tanti dhurabhattaṃ. Tatthāti duvidhesu. ‘‘Saṅghike’’ti pāṭhaseso yojetabbo. Puggalikepīti pisaddo ‘‘saṅghike’’ti padaṃ apekkhati. Pacchāti paṭhamaṃ ‘‘bhikkhaṃ gaṇhathā’’ti vuttavacanato, vuttavacanassa vā paraṃ.

Kuṭiṃ katvā dātabbaṃ bhattaṃ kuṭibhattanti dassento āha ‘‘kuṭibhattaṃ nāmā’’tiādi. Yanti bhattaṃ, nibandhāpitanti sambandho, senāsanavāsino bhikkhūti sambandho. Yaṃ panāti bhattaṃ pana, dinnanti sambandho. Tassevāti puggalasseva. Tasminti puggale.

Vārena , vāraṃ gahetvā vā dinnaṃ bhattaṃ vārabhattanti dassento āha ‘‘vārabhattaṃ nāmā’’tiādi. Tampīti vārabhattampi. Nigamanavasena sampiṇḍetvā dassento āha ‘‘iti imāni cā’’tiādi.

Aṭṭhakathāyanti mahāaṭṭhakathāyaṃ, vuttānīti sambandho. Tatthāti catūsu bhattesu. Vihāre uppannaṃ bhattaṃ vihārabhattanti dassento āha ‘‘vihārabhattaṃ nāmā’’tiādi. Tatruppādabhattanti tasmiṃ vihāre dinnakhettavatthuādīhi uppādabhattaṃ. Tanti vihārabhattaṃ. Yathāti yenākārena, paṭiggahiyamāneti sambandho. Aṭṭhannaṃ samūho, aṭṭha parimāṇāni yassāti vā aṭṭhako, tassa dinnaṃ bhattaṃ aṭṭhakabhattaṃ. Evaṃ catukkabhattanti etthāpi. Tamevatthaṃ dassento āha ‘‘aṭṭhannaṃ bhikkhūnaṃ demā’’tiādi. Mahābhisaṅkhārikenāti sabbinonītādīhi mahanto abhisaṅkhāro mahābhisaṅkhāro, so etassa atthīti mahābhisaṅkhāriko, tena atirasakapūvena patte pakkhipitvāti sambandho. ‘‘Thaketvā dinna’’nti iminā gūhitvā dātabbaṃ guḷhakaṃ, tameva bhattaṃ guḷhakabhattanti vacanatthaṃ dasseti.

Idhāti imasmiṃ loke. Ekacce manussā dentīti sambandho. ‘‘Bhikkhuparicchedajānanatthaṃ guḷake dentī’’ti iminā guḷakena bhikkhū gaṇetvā dātabbaṃ bhattaṃ guḷakabhattanti vacanatthaṃ dasseti. Ettha ca purimanaye ḷakāre hakārasaṃyogo atthi, pacchimanaye natthīti daṭṭhabbaṃ. Guḷapiṇḍagaṇanāya bhikkhugaṇanaṃ jānāti. Itītiādi nigamanaṃ. Cīvarabhājanīyaṃ vuttanti sambandho.

Sabbiādīsu bhesajjesūti niddhāraṇe bhummaṃ, ‘‘sabbissā’’ti padaṃ ‘‘kumbhasatampī’’ti pade nissitasambandho.

Pacchāāgatānaṃ dātabbamevāti dutiyabhāge adātabbeyeva pacchā āgatānaṃ dātabbameva. Sabbasannipātaṭṭhāneyevāti sabbesaṃ bhikkhūnaṃ sannipātaṭṭhāneva. Bhājanīyabhaṇḍaṃ nāma bhājanaṭṭhānaṃ sampattasseva pāpuṇāti, na asampattassa. Sabbasannipātaṭṭhāne ca yebhuyyena sampatto hoti, tena vuttaṃ ‘‘sabbasannipātaṭṭhāneyevā’’ti.

Yathāṭhitaṃyevāti kiñci abhājetvā yathāṭhitaṃyeva. ‘‘Duggahita’’nti vatvā tadatthaṃ dassento āha ‘‘taṃ gatagataṭṭhāne saṅghikameva hotī’’ti. Āvajjetvāti pariṇāmetvā. Tampīti thālake pakkhittaṃ sabbimpi. Thinanti ghanabhāvena tiṭṭhatīti thinaṃ, ghananti vuttaṃ hoti. Vuttaparicchedatoti ‘‘dasa bhikkhū, daseva ca sabbikumbhā’’ti vuttaparicchedato.

Gāthāyaṃ pāḷinti vinayapāḷiṃ. Aṭṭhakathañcevāti tassā aṭṭhakathañceva. Vicakkhaṇoti vividhaṃ atthaṃ cakkhati passatīti vicakkhaṇo. Evanti yathāvuttanayena. Tatrāyaṃ yojanā – evaṃ vicakkhaṇo bhikkhu pāḷiṃ, aṭṭhakathañceva oloketvā appamattova hutvā saṅghike paccaye bhājayeti.

Iti paccayabhājanīyakathāya yojanā samattā.

Upaḍḍhabhāgoti bhikkhūnaṃ laddhabhāgato upaḍḍho bhāgo. Sesaṃ suviññeyyameva.

Iti senāsanakkhandhakavaṇṇanāya yojanā samattā.

7. Saṅghabhedakakkhandhakaṃ

Chasakyapabbajjākathā

330. Saṅghabhedakakkhandhake abhiññātā abhiññātāti ettha abhipubbo ñātasaddo pākaṭatthoti āha ‘‘pākaṭā pākaṭā’’ti. Kāḷudāyippabhūtayoti kāḷudāyiādayo. Parivārehi saddhiṃ dasa dūtā ca aññe ca bahū janā sakyakumārā nāmāti yojanā. Amhesūti sakyakulasaṅkhātesu amhesu, niddhāraṇe bhummaṃ. Iminā pāṭhasesaṃ dasseti. ‘‘Kulato’’ti iminā ‘‘kulā’’ti ettha nissakkatthe nissakkavacananti dasseti. Gharāvāsatthanti ettha ghare āvasantānaṃ manussānaṃ kiccanti dassento āha ‘‘gharāvāse ya’’ntiādi. Tattha yanti yaṃkiñci. Udakaṃ ninnetabbanti ettha udakaṃ nīharitvā netabbaṃ apanetabbanti dassento āha ‘‘yathā udakaṃ sabbaṭṭhānesu susaṃ hotī’’ti. Susanti sukkhaṃ. Tiṇānīti sassadūsakāni tiṇāni. ‘‘Uddharitabbānī’’ti iminā niddhāpetabbanti ettha dhudhātuyā papphoṭanadhaṃsanatthe dasseti . Bhusāti sassanāḷadaṇḍā, tehi missā palālā bhusikā. Ophuṇāpetabbanti ettha phuṇadhātuyā avakiraṇatthaṃ dassento āha ‘‘apanetabba’’nti. Tvaññeva gharāvāsatthena upajānāti ettha gharāvāsatthenāti upayogatthe karaṇavacanaṃ. Upajānāti upatyūpasaggo dhātvatthānuvattako, hivibhatti ca lopo hoti, tena vuttaṃ ‘‘tvaññeva gharāvāsatthaṃ jānāhī’’ti. Ahanti bhaddiyakumāranāmako ahaṃ. Tayāti anuruddhakumāranāmakena tayā. ‘‘Saddhiṃ pabbajissāmī’’ti iminā pāṭhasesaṃ dasseti. Sesanti ‘‘saddhiṃ pabbajissāmī’’ti vacanaṃ.

331.Nippātitāti ettha nikkhamitvā gamāpitāti dassento āha ‘‘nikkhāmitā’’ti. Mānassinoti ettha mānaṃ sayanti nissayantīti mānassinoti dassento āha ‘‘mānassayino’’ti.

332.Yassantarato na santi kopāti ettha antarasaddo cittavācako, topaccayo ca sattamyatthavācakoti dassento āha ‘‘yassa citte’’ti. Kasmā kopā na santīti āha ‘‘tatiyamaggena samūhatattā’’ti. Anāgāmimaggena dosassa samūhatattā yassa khīṇāsavassa citte kopā na santīti adhippāyo. Iti bhavābhavatañca vītivattoti ettha atthaṃ dassento āha ‘‘yasmā panā’’tiādi. Tattha yasmā pana vuccati, tasmā evamattho daṭṭhabboti yojanā . Vibhavoti pāpaṃ vuccatīti sambandho. Nanu pāḷiyaṃ ‘‘vibhavo’’ti natthi, ‘‘abhavo’’ti eva atthi, atha kasmā ‘‘vibhavoti abhavo’’ti vuttanti āha ‘‘vibhavoti ca abhavoti ca atthato ekamevā’’ti. Iminā saddatoyeva nānanti dasseti. Yā esā bhavābhavatā vuccatīti sambandho. ‘‘Anekappakārā’’ti iminā itisaddassa pakāratthaṃ dasseti. Catūhipi maggehi vītivattoti sambandho. Tassāti khīṇāsavassa.

333.Ahimekhalikāti mekhalā viya mekhalikā, ahimeva mekhalikā ahimekhalikā. Tamevatthaṃ dassento āha ‘‘ahiṃ kaṭiyaṃ bandhitvā’’ti.

334.Sammannatīti ettha ‘‘sammānetī’’ti curādigaṇikadhātuvasena vattabbe divādigaṇikadhātuvasena vuttanti dassento āha ‘‘sammānetī’’ti. Acinteyyo hi pāḷinayo. Sammānetīti sammānaṃ karoti. Yanti kammaṃ. Soti satthā. Iminā yaṃ tumoti ettha tumoti ruḷhīsaddo idha ‘‘so’’ti sabbanāmasaddena sadisatthoti dasseti.

Pakāsanīyakammādikathā

336. ‘‘Kheḷasadisā’’ti iminā micchājīvena uppannapaccayānaṃ sadisūpacārena kheḷabhāvaṃ dasseti. Tasmā kheḷā viyāti kheḷo, micchājīvapaccayā, kheḷe asati bhakkhati ajjhoharatīti kheḷāsakoti vacanattho kātabbo. Etarahi pāḷiyaṃ, aṭṭhakathāyañca ‘‘kheḷāpakassā’’ti oṭṭhajena paṭhamakkharena pāṭho atthi.

340.Patthaddhenāti ettha bhūso thaddho patthaddho, bāḷhathaddhoti attho. Tena vuttaṃ ‘‘niccalenā’’ti. Potthakarūpasadisenāti ettha potthakarūpaṃ nāma vatthadantādimayaṃ, tena sadiso potthakarūpasadiso, tena.

342.Rājañātakānāmāti ettha raññā jāniyanti ‘‘amhākaṃ garū’’ti rājañātā, teyeva rājañātakāti attho daṭṭhabbo. Tadatthaṃ adhippāyena dassento āha ‘‘rājā amhe jānātī’’tiādi. Pahaṭṭhakaṇṇavāloti pahaṭṭho kaṇṇo ca vālo ca etassāti pahaṭṭhakaṇṇavālo. Bandhaniccaleti rajjuvallīhi bandho viya niccale, pahaṭṭhakaṇṇavāleti sambandho. ‘‘Katvā’’ti iminā ‘‘abhidhāvī’’ti pade kiriyāvisesanabhāvaṃ dasseti.

Dukkhañhi kuñjara nāgamāsadoti ettha kuñjarasaddassa āmantanapadabhāvaṃ āvikaronto āha ‘‘bho kuñjarā’’ti. Nāgasaddassa ahināgahatthināgesu pavattanato vuttaṃ ‘‘buddhanāga’’nti. Āsadoti padassa ākodhena sadanaṃ upagamanaṃ āsadoti dassento āha ‘‘vadhakacittena upagamanaṃ nāmā’’ti. Dukkhanti etarahi ca āyatiñca dukkhakāraṇaṃ. Dukkhaṃ hīti hisaddo padapūraṇamattaṃ, atha vā dukkhamevāti attho. ‘‘Buddhanāgaṃ ghātakassā’’ti iminā nāgaṃ hanatīti nāgahatoti vacanatthaṃ dasseti.

Paṭikuṭiyova osakkīti ettha tathāgatassa paṭimukhaṃ kuṭena gamanametassāti paṭikuṭiyo, paṭikuṭiyo eva hutvā osakkīti dassento āha ‘‘tathāgatābhimukhoyeva piṭṭhimehi pādehi osakkī’’ti. ‘‘Na jānātī’’ti iminā lakkha dassanaṅkesūti dhātupāṭhesu (pāṇinī 1539 saddanītidhātumālāyaṃ 18 dakārantadhātu) vuttesu atthesu idha dassanatthoti dasseti. Na lakkhitabboti aññehi sappurisehi na lakkhitabboti attho. Ettha ṇyapaccayo kattukammesu hoti, yakārassa kakāraṃ katvā alakkhikoti vuttaṃ.

343. ‘‘Bhuñjitabbabhojana’’nti iminā tikabhojananti ettha yupaccayassa kammatthabhāvaṃ dasseti. Tanti tikabhojanaṃ. Yathādhammoti ‘‘gaṇabhojane pācittiya’’nti (pāci. 209) vuttāya mātikāvibhaṅgapāḷiyā anurūpaṃ . Pañcavatthuyācanakathāti pañca vatthūni yācanassa kathā. Āyukappanti avīcimahāniraye āyukappaṃ sandhāya vuttaṃ. Avīcimahāniraye āyukappo nāma eko antarakappoti jinālaṅkāraṭīkādīsu (mi. pa. 4.1.3; kathā. aṭṭha. 654-657; itivu. aṭṭha. 18; sārattha. ṭī. cūḷavagga 3.343; a. ni. ṭī. 3.662) vutto. ‘‘Eko asaṅkhyeyyakappo’’ti sammohavinodanādīsu (vibha. aṭṭha. 809; ma. ni. aṭṭha. 3.128; vi. vi. ṭī. 1.410; vajira. ṭī. pārājikaṇḍa 410) vutto. Seṭṭhaṃ puññanti mahantaṃ puññaṃ. Iminā brahaṃ puññanti brahasaddo mahantatthoti dasseti. Braha vuddhiyanti dhātupāṭhesu (pāṇinī 735; saddanītidhātumālāyaṃ 16 hakārantadhātu) vuttattā brahasaddo mahantavācako hoti. Brahadhātuto apaccayaṃ katvā ‘‘brahā’’tipi, mapaccayaṃ katvā ‘‘brahmā’’tipi pāṭho atthi. Āyukappamevāti saggesu āyukappameva.

Saṅghabhedakathā

344.Soti devadatto, gato kirāti sambandho. Tatthevāti vihārasīmāyameva. Āveṇikanti bhikkhusaṅghato āveṇikaṃ.

345.Āgilāyatīti ettha ātyūpasaggo abhibhavanattho, giledhātu bādhanatthoti āha ‘‘vedanābhibhūtā bādhatī’’ti. Tanti piṭṭhiṃ. Parassa cittaṃ ādisitvā desayati etāyāti ādesanā, sā eva pāṭihāriyaṃ ādesanāpāṭihāriyaṃ. Anusāsati etāyāti anusāsanī, imamevatthaṃ dassento āha ‘‘evampi te’’tiādi.

346.Mamānukrubbanti ettha anutyūpasaggo anukiriyattho karadhātu antapaccayo gacchantādigaṇoti dassento āha ‘‘mamānukiriyaṃ kurumāno’’ti. ‘‘Dukkhito’’ti iminā kapaṇoti ettha kapadhātu hiṃsanatthoti dasseti. Mahāvarāhassāti varāhasaddassa sūkaratthaṃ paṭikkhipanto āha ‘‘mahānāgassā’’ti. ‘‘Pathavi’’nti iminā mahiṃ vikubbatoti ettha mahīsaddassa evaṃnāmakaṃ mahānadiṃ paṭikkhipati. ‘‘Padālentassā’’ti iminā karadhātuyā vityūpasaggavasena padālanatthaṃ dasseti. Bhisaṃghasamānassāti ettha mānasaddo katvatthoti āha ‘‘bhisaṃ ghasantassā’’ti. Ghasantassāti bhakkhantassa. Nadīnāmakaṃ taṃ pokkharaṇinti yojanā. Iminā nadīsu jaggatoti ettha nadī nāma pokkharaṇīti dasseti. Jaggatoti hatthiyūthaṃ pālentassa.

347. ‘‘Sutāti sotā’’ti iminā pāḷiyā dvidhābhāvaṃ dasseti. ‘‘Nissandeho’’ti iminā asandiddhoti ettha dihadhātuṃ dasseti, disadhātuṃ nivatteti.

350.Buddhasahassenapīti pisaddo garahattho, pageva ekena buddhenāti dasseti.

‘‘Satto’’ti iminā kocisaddassa padhānapadaṃ dasseti. Aṭṭhāti ākhyātapadassa atthaṃ dassento āha ‘‘ṭhito’’ti. Devadattoti me sutanti ettha ‘‘me’’ti padaṃ bhagavantaṃ sandhāya vuttanti āha ‘‘bhagavatā’’ti. Tadevāti sutameva. Idanti ‘‘devadattoti me suta’’nti vacanaṃ. Anucinātīti anuvaḍḍheti. ‘‘Patvā’’ti iminā āsajjananti ettha sadadhātuyā gatyatthaṃ, kiriyāvisesanañca dasseti. Avīcinirayaṃ pattoti ettha idāni na devadatto avīcinirayaṃ patto hoti, āyatiṃ pana avīciniraye avassambhāviyattā ‘‘avīcinirayaṃ patto’’ti vuttanti āha ‘‘āsaṃsāyaṃ atītavacana’’nti. Āsaṃsāyanti avassambhāviyatthe. Bhesmā hi udadhī mahāti ettha bhesmāsaddo bhayānakapariyāyoti āha ‘‘bhayānako’’ti.

Upālipañhākathā

351.Ekatoti ettha topaccayassa sattamyatthe pavattabhāvaṃ dassento āha ‘‘dhammavādīpakkhe’’ti. ‘‘Anunayanto’’ti iminā anussāvetīti ettha anusaddassa atthaṃ dasseti. Anunayantoti punappunaṃ nayanto. Sāvanākāraṃ dassento āha ‘‘na tumhākaṃyevā’’tiādi. Ayaṃ adhammo vā ayaṃ avinayo vā idaṃ asatthusāsanaṃ vā yadi bhaveyyāti yojanā. ‘‘Bodhetī’’ti iminā sāvetīti ettha sudhātuyā atthaṃ dasseti. ‘‘Anussāvetvā’’ti iminā ‘‘anussāveti, salākaṃ gāhetī’’ti ettha anussāvanakiriyā pubbabhāge pavattā, salākaggāhakiriyā pacchābhāgeti dasseti.

Ettāvatāti ettakena anussāvanasalākaggāhamattena. Na pana saṅgho bhinno hoti, anussāvetvā salākaṃ gāhetvā āveṇikaṃ saṅghakamme kateyeva saṅgho bhinno hotīti adhippāyo.

Ettha ṭhatvā kassaci codakassa anuyogo siyāti yojanā. Kinti siyāti āha ‘‘evaṃ devadatto’’tiādi. Tattha evanti pakatatte saṅghe bhinde satīti attho. Kathanti kenākārena. Puna kathanti kasmā kāraṇā. Raññoti ajātasatturañño, kāritakammaṃ. ‘‘Ghātāpitattā’’ti bimbisārarājānaṃ ghātāpitattā. Tatthāti ‘‘bhikkhu kho upālī’’tiādivacane, ṭhatvā parihāraṃ vadāmāti yojanā. Viraddhattāti virādhitattā. Tamatthaṃ vitthārento āha ‘‘tena hī’’tiādi. Tattha tena hīti uyyojanatthe nipāto. Evañhīti evameva. Tassāti devadattassa. Kumāro panāti ajātasattukumāro pana, katamatteyeva na vuttāti sambandho. Tassāti devadattassa. Tasmāti yasmā saṅghabhedato pubbe ruhituppādakammaṃ karontassāpi pacchā abhabbabhāvo ropito, tasmā.

Bhedakaravatthūsu evaṃ vinicchayo veditabboti yojanā. Dhammādhammādīnaṃ suttantavinayapariyāyena visesaṃ dassento āha ‘‘suttantapariyāyenā’’tiādi. Tattha suttantapariyāyenāti suttantadesanāya, suttantadesanānayatoti vuttaṃ hoti. Tathāti tato aññathā.

Tatthāti dvīsu dhammādhammesu. Evaṃ amhākanti evaṃ kariyamāne amhākaṃ. Evaṃ suttantapariyāyena dhammādhammānaṃ visesaṃ dassetvā idāni vinayapariyāyena tesaṃ taṃ dassento āha ‘‘vinayapariyāyena panā’’tiādi. Bhūtena vatthunā kātabbanti sambandho. Evaṃ ‘‘abhūtena vatthunā’’ti etthāpi.

Evaṃ dvinnaṃ pariyāyānaṃ vasena dhammādhammadukassa visesaṃ dassetvā idāni vinayāvinayadukassa visesaṃ dassento āha ‘‘suttantapariyāyenā’’tiādi . Tattha suttantanayena rāgādayo vinetīti vinayo, vinayanayena kāyaṃ vācaṃ vinetīti vinayoti vacanattho kātabbo.

Evaṃ dvinnaṃ pariyāyānaṃ vasena vinayāvinayadukassa visesaṃ dassetvā idāni bhāsitābhāsitadukassa visesaṃ dassento āha ‘‘suttantapariyāyena cattāro satipaṭṭhānā’’tiādi. Tattha ‘‘aṭṭhaṅgiko maggo’’ti idaṃ vacanaṃ tathāgatena bhāsitaṃ lapitanti yojanā.

Evaṃ dvinnaṃ pariyāyānaṃ vasena bhāsitābhāsitadukassa visesaṃ dassetvā idāni āciṇṇānāciṇṇadukassa visesaṃ dassento āha ‘‘suttantapariyāyena devasika’’ntiādi. Tattha ‘‘devasika’’nti padaṃ ‘‘samāpajjanaṃ, volokana’’nti tīsuyeva padesu yojetabbaṃ. Aṭṭhuppattivasenāti kāraṇuppattivasena. Kāraṇañhi arati phalaṃ etasmāti atthoti vuccati, atthassa uppatti atthuppatti, sāyeva aṭṭhuppatti tthakārassa ṭṭhakāraṃ katvā, aṭṭhuppattiyā vaso aṭṭhuppattivaso, tena. Idaṃ padaṃ ‘‘suttantadesanā jātakakathā’’ti dvīhipi padehi yojetabbaṃ. Idanti phalasamāpattisamāpajjanādi. Āciṇṇanti ā bandhitaṃ, punappunaṃ vā upacitaṃ vaḍḍhitaṃ, paguṇaṃ vā. Cāriyapakkamananti cāriyatthaṃ pakkamanaṃ.

Evaṃ dvinnaṃ pariyāyānaṃ vasena āciṇṇānāciṇṇadukassa visesaṃ dassetvā idāni paññattadukassa visesaṃ dassento āha ‘‘suttantapariyāyena cattāro satipaṭṭhānā’’tiādi. Taṃ bhāsitābhāsitadukasadisameva. Evaṃ dvinnaṃ suttantavinayapariyāyānaṃ vasena pañcannaṃ dukānaṃ viseso dassito.

Āpattānāpattiduke ‘‘na mocanādhippāyassā’’ti pāṭhassa anantare pacchimavākye ṭhito ādisaddo ānetabbo. Iti ādinā nayenāti hi attho. Tattha tatthāti tasmiṃ tasmiṃ sikkhāpade. Idaṃ padaṃ pacchimavākyepi anuvattetabbaṃ.

Lahukagarukaduke pañcāpattikkhandhāti thullaccayapācittiyapāṭidesanīyadukkaṭadubbhāsitavasena pañca āpattirāsayo. Dve āpattikkhandhāti pārājikasaṅghādisesavasena dve āpattirāsayo.

Sāvasesānāvasesaduke cha āpattikkhandhāti pārājikāpattito avasesā cha āpattirāsayo.

Duṭṭhullāduṭṭhulladuke lahukagarukadukasadisameva. Ayaṃ pana viseso – garukāpatti duṭṭhullā nāma , lahukāpatti aduṭṭhullā nāmāti evaṃ vinayapariyāyavaseneva catunnaṃ dukānaṃ viseso dassito.

Etthāti ‘‘adhammaṃ dhammoti dīpentī’’tiādivacane. Catunnaṃ saṅghakammānanti apalokanādivasena catunnaṃ saṅghakammānaṃ. Karontehi hetubhūtehi, hetvatthe cetaṃ karaṇavacanaṃ.

Tatthāti ‘‘te imehī’’tiādivacane. Apakassantīti ettha kasadhātussa gatyatthaṃ dassento āha ‘‘parisaṃ ākaḍḍhantī’’ti. Vijaṭentīti vijaṭaṃ karonti, visuṃ karontīti attho. Ekamantaṃ ussādentīti ekasmiṃ ante ussadaṃ karonti. Avapakassantīti ettha dvinnaṃ upasaggānaṃ vasena ativiyattho daṭṭhabboti āha ‘‘ati viya ākaḍḍhantī’’ti. Ativiyatthaṃ āvikaronto āha ‘‘yathā visaṃsaṭṭhāva honti, evaṃ karontī’’ti. Yathāti yenākārena kariyamāneti sambandho. ‘‘Visu’’nti iminā āveṇisaddo ‘‘visu’’ntiatthavācako anipphannapāṭipadikoti dasseti. Vatthūsūti bhedakaravatthūsu. Imaṃ gaṇhathāti imaṃ vādaṃ gaṇhatha. Visunti āveṇiṃ. Imasmiṃ khandhake vuttavacanaṃ parivārapāḷiyā saṃsandento āha ‘‘parivāre panā’’tiādi. Tattha pañcahi ākārehīti ‘‘kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458) evaṃ pañcahi kāraṇehi. Tassāti parivāre vuttavacanassa. Idhāti imasmiṃ saṅghabhedakakkhandhake, vuttena iminā saṅghabhedalakkhaṇenāti yojanā. ‘‘Atthato nānākaraṇaṃ natthī’’ti iminā saddato nānākaraṇaṃ atthīti dīpeti. Assāti saṅghabhedalakkhaṇassa. Taṃ pana nānākaraṇābhāvanti yojanā. Tatthevāti parivāre eva. Sabbatthāti sabbasmiṃ saṅghabhedakakkhandhake.

Iti saṅghabhedakakkhandhakavaṇṇanāya yojanā samattā.

8. Vattakkhandhakaṃ

1. Āgantukavattakathā

357. Vattakkhandhake ārāmanti upacārasīmaṃ sandhāya vuttanti āha ‘‘upacārasīmasamīpa’’nti. ‘‘Gahetvā’’ti padassa ‘‘upāhanā’’ti kammaṃ pākaṭaṃ, karaṇaṃ pana apākaṭaṃ. Tasmā karaṇaṃ dassento āha ‘‘upāhanadaṇḍakena gahetvā’’ti. Iminā ‘‘hatthenā’’ti karaṇaṃ nivatteti. Paṭikkamantīti ettha pavisantīti ca apakkamantīti ca atthaṃ paṭikkhipanto āha ‘‘sannipatantī’’ti. Upāhanā…pe… pucchitabbāti ettha ‘‘pucchitabbā’’ti padassa saha kammena pucchitabbākāraṃ dassento āha ‘‘katarasmiṃ ṭhāne’’tiādi. Tattha ‘‘katarasmiṃ…pe… coḷaka’’nti iminā pucchitabbākāraṃ dasseti. ‘‘Āvāsikā bhikkhū’’ti iminā kammaṃ dasseti. ‘‘Pattharitabba’’nti iminā vissajjetabbanti ettha sajadhātuyā cajanatthaṃ paṭikkhipati. Gocaro pucchitabboti ettha gocarasaddo bhikkhācārasaddena atthato ekanti dassento āha ‘‘bhikkhācāro pucchitabbo’’ti. Bhikkhāya caranti etthāti bhikkhācāro, gocaragāmo. Yatthāti yasmiṃ gāme. ‘‘Ki’’ntiādinā pānīyaṃ pucchitabbantiādīsu pucchitabbākāraṃ dasseti. Kaṃ kālanti kasmiṃ kāle.

Bahi nikkhamantassāti vihārato bahi nikkhamantassa. Nilloketabboti oloketabbo. ‘‘Yadi sakkotī’’ti iminā sace ussahatīti ettha sacesaddo yadipariyāyo, ussahatisaddo sakkoti pariyāyoti dasseti. Sakkontassa vihārasodhanavatteti sambandho.

2. Āvāsikavattakathā

359. Āvāsikavatte evaṃ vinicchayo veditabboti yojanā. Sabbaṃ kātabbanti sambandho. Tassāti vuḍḍhatarassa āgantukassa. ‘‘Paṇḍito’’tiādinā sace bālo ‘‘sammajjāhi tāva cetiyaṅgaṇa’’nti na vadati, sammajjaniṃ nikkhipitvā tassa vattameva kātabbanti dasseti. Bhesajjameva kātabbanti sahāvadhāraṇena vuttattā bālo ‘‘karohi tāva bhesajja’’nti avadantopi bhesajjameva kātabbaṃ. ‘‘Paṇḍito hī’’tiādinā pana āgantukassa vattabbabhāvamattameva dasseti. Pāḷimuttakavattaṃ dassento āha ‘‘apicā’’tiādi. Bījanenāti bījaniyā. ‘‘Bījana’’nti hi napuṃsakaliṅgo, ‘‘bījanī’’ti itthiliṅgo. ‘‘Bījitabbo’’ti ca ‘‘bījitabba’’nti ca iminā aṭṭhakathāvacanena bījiyati anenāti bījanaṃ, bījiyati etāyāti bījanīti vacanattho kātabbo. Assāti vuḍḍhataraāgantukassa. Makkhetabbāti añjetabbā. ti saccaṃ. Etthāti upāhanapuñchane. Katthāti kasmiṃ vihāre. Pucchitena āvāsikenāti sambandho.

‘‘Attano santikaṃ…pe… na labhatī’’ti iminā attānaṃ sandhāya anāgacchantopi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labhatīti dasseti.

3. Gamikavattakathā

360. Gamikavatte evaṃ vinicchayo veditabboti yojanā. Tatthāti senāsanakkhandhake. Taṃ sabbaṃ paṭisāmetvāti sambandho. Yattha yesu pāsāṇapiṭṭhipāsāṇatthambhesu upacikā nārohanti, tassaṃ pāsāṇapiṭṭhiyaṃ vā tesu pāsāṇatthambhesu vā yaṃ katasenāsanaṃ atthi, taṃ anāpucchantassāpi anāpattīti yojanā. Catūsu pāsāṇesūtiādi vuttanti sambandho, upacikānaṃ uppattiṭṭhāne kateti sambandho. Ayanti ānisaṃso. Ovassakagehe pana ṭhapitānaṃ mañcapīṭhānanti sambandho.

4. Anumodanavattakathā

362.Iddhaṃ ahosīti ettha idhadhātuyā vaḍḍhanatthaṃ paṭikkhipanto āha ‘‘sampannaṃ ahosī’’ti. Saṅghatthere nisinneti sambandho. Anuthere anumodanatthāya nisinneti yojanā. Saṅghattherena ajjhiṭṭhepīti sambandho. Anumodako vadatīti sambandho. Anu punappunaṃ, pacchā vā dāyake dhammakathāya modetīti anumodako. ‘‘Gacchathā’’ti sace vadati anumodakoti yojanā. Tassāti anumodakassa. Manussā kārentīti sambandho. ‘‘Ekenā’’ti padaṃ ‘‘kārentī’’ti pade kāritakammaṃ. Tassāti kāritabhikkhussa. Anumodanatoti anumodanakāraṇā. Upanisinnakathāti upasamīpe nisinnānaṃ kathiyati etāyāti upanisinnakathā. Anumodanāyāti anumodanatthāya. Ajjhiṭṭhovāti sayaṃ ajjhiṭṭho eva. Etthāti anumodanavatthusmiṃ. ‘‘Sañjātavacco’’ti iminā vacco sañjāto imassāti vaccitoti katvā sañjātatthe ita paccayoti dasseti.

5. Bhattaggavattakathā

364.Bhattaggavatteti bhattaṃ gaṇhanti etthāti bhattaggaṃ, parivisanaṭṭhānaṃ. Tasmiṃ kattabbaṃ vattaṃ bhattaggavattaṃ, tasmiṃ bhattaggavatte evaṃ vinicchayo veditabboti yojanā. Manussānaṃ parivisanaṭṭhānaṃ nāma yattha manussā saputtadārā āvasitvā bhikkhūbhojenti. ‘‘Atiallīyitvā’’ti iminā anupakhajjāti ettha khadadhātussa hiṃsanaṃ nāma atiallīyananti dasseti. Āsanesu satīti āsanesu santesu. Nisīdantassa navakassāti sambandho. Āpajjatīti āpattiṃ āpajjati. Āpucchite ananujānanto thero āpajjatīti yojanā. Saṅghāṭinti pārutasaṅghāṭiṃ.

Pattadhovanaudakanti bhuñjanatthāya pattānaṃ dhovanaudakaṃ. Gahetabbanti hatthena gahetabbaṃ.

Yathā gaṇhiyamāneti yojanā. Mattāyāti pamāṇāya. Sabbiādīsu evāti evasaddo ajjhāharitabbo. Sabbiādīsūti sabbitelauttaribhaṅgesu, niddhāraṇe bhummaṃ. Yanti sabbiādikaṃ. Appahotīti sabbesaṃ bhikkhūnaṃ nappahoti. Tanti sabbiādikaṃ, sampādehīti sambandho. Tādisaṃ sabbiādikanti sambandho.

Yaṃ bhattagganti yojanā. Hatthadhovanaudakanti bhuttāvīnaṃ hatthassa dhovanaudakaṃ. Antarāti bhojanassa majjhe. Pipāsitenāti pivituṃ icchantena. Galeti kaṇṭhe.

Nivattantenāti ettha kasmā ṭhānā nivattantenāti āha ‘‘bhattaggato’’ti. Kathaṃ kenākārena nivattitabbanti yojanā. Kasmā navakehi bhikkhūhi paṭhamataraṃ nivattitabbanti āha ‘‘sambādhesu hī’’tiādi. Nikkhamanokāsoti paṭhamataraṃ nikkhantokāso. Paṭipāṭiyāti vuḍḍhapaṭipāṭiyā. Dhureti gehadvārassa samīpe. Dhurasaddo hi idha samīpavācako. Navakā antogehe ce nisinnā hontīti yojanā. Antarenāti bhikkhūnaṃ vivarena, majjhena vā. Viraḷāyāti tanukāya.

6. Piṇḍacārikavattakathā

366. Piṇḍacārikavatte evaṃ vinicchayo veditabboti yojanā. Kappāsaṃ vā gahetvāti sambandho. Yañcāti yañca kiñci vatthuṃ, gahetvāti sambandho. Karontī ṭhitā vāti karontī hutvā ṭhitā vā. Tanti kammaṃ. Na ca bhikkhādāyikāyāti itthiliṅgavasena vuttattā itthiyā eva mukhaṃ na ulloketabbanti atthaṃ paṭikkhipanto āha ‘‘itthī vā hotū’’tiādi. ‘‘Bhikkhādānasamaye’’ti iminā aññasmiṃ samaye olokentopi natthi dosoti dasseti. Ekasmiṃ kāle bhikkhāya dadamānāya sabbakālampi na oloketabbanti anicchitatthaṃ paṭikkhipati.

7. Āraññikavattakathā

368. Āraññikavatte evaṃ vinicchayo veditabboti yojanā. Senāsanā otaritabbanti ettha araññe rukkhamūlādīsu nisinnassa vihārābhāvato senāsanaṃ nāma vasanaṭṭhānaṃ sandhāya vuttanti āha ‘‘vasanaṭṭhānato nikkhamitabba’’nti.

Pattaṃ thavikāya pakkhipitvāti ettha kathaṃ patto thavikāya pakkhipitabboti āha ‘‘sace bahī’’tiādi. Tattha patto pakkhipitabboti sambandho. Dhovitvā katvāti padesu ‘‘pattaṃ vodaka’’nti vibhattipariṇāmaṃ katvā sambandhitabbaṃ. Tampīti veḷunāḷikampi. Samīpeti āraññakassa senāsanassa samīpe. Yathā ca āraññakassa araṇisahitaṃ icchitabbaṃ, evaṃ kantāraṃ paṭipannassāpi araṇisahitaṃ icchitabbanti yojanā. Gaṇavāsinoti gaṇena saha vāsino, āraññakassāti sambandho. Tenāti araṇisahitena. ‘‘Nakkhattāneva nakkhattapadānī’’ti iminā assayujādinakkhattāneva (abhidhānappadīpikāyaṃ 58-60 gāthāsu) disābhāgajānanassa, ca samayajānanassa ca kāraṇattā nakkhattapadāni nāmāti dasseti.

8. Senāsanavattakathā

369. Senāsanavatte evaṃ vinicchayo veditabboti yojanā. Dvāraṃ nāmāti mahādvāraṃ. Mahāvaḷañjanti mahantehi janehi paribhuñjitabbaṃ. Tatthāti dvāre. Āpucchitvāvāti vuḍḍhaṃ āpucchitvāva, sabhāgassa vuḍḍhatarassāti sambandho. Vaṭṭatiyevāti yathāsukhaṃ viharituṃ vaṭṭatiyeva. Parivattitabbanti parimukhaṃ vattitabbaṃ.

9. Jantāgharavattādikathā

371. Jantāgharavatte evaṃ vinicchayo veditabboti yojanā. Bahijagatīti bahiālindo.

373. Ācamanavatthusmiṃ evamattho veditabboti yojanā. Nīharitvāti udakaṃ nīharitvā. Ācamitabbanti dhovitabbaṃ. ‘‘Āpubbo camu dhovane’’ti hi dhātupāṭhesu vuttaṃ. Idaṃ ativivaṭanti idaṃ ṭhānaṃ ativivaṭaṃ, na kenaci paṭicchannanti attho. Udakaṃ alabhantassevāti udakaṃ alabhanteyeva.

374. Vaccakuṭivatte evaṃ vinicchayo veditabboti yojanā. Ayanti dantakaṭṭhaṃ khādato vaccakaraṇaṃ. Sabbatthevāti sabbasmiṃ eva ṭhāne. ‘‘Na pharusena kaṭṭhenā’’ti ettha na kevalaṃ kharakaṭṭhameva, phālitakaṭṭhādayopi chaviavalekhanakaṭṭhā pharusāyeva nāmāti dassento āha ‘‘phālitakaṭṭhena vā’’tiādi. Paviṭṭhassāti vaccakuṭiṃ paviṭṭhassa.

Sabbasādhāraṇaṭṭhānanti sabbesaṃ bhikkhūnaṃ, sabbehi vā sādhāraṇaṃ vaccakuṭisaṅkhātaṃ ṭhānaṃ. Tatrāti tasmiṃ sabbasādhāraṇe ṭhāne. Nibaddhagamanatthāyāti attano nibaddhagamanatthāya kataṃ yaṃ ṭhānaṃ vā yaṃ puggalikaṭṭhānaṃ vā hotīti yojanā.

Uhatāti ettha upubbo hadadhātūti dassento āha ‘‘uhaditā’’ti. ‘‘Hada karīsossagge’’ti dhātupāṭhesu (pāṇinī 977 dhātupāṭhe; saddanītidhātumālāyaṃ 15 dakārantadhātu) vuttattā vaccakūpato bahi karīsassa ossajjananti āha ‘‘bahi vaccamakkhitā’’ti. Dhovitabbāti udakena dhovitabbā. Etampīti udakassa avijjamānampi. Sabbatthāti sabbasmiṃ vattakkhandhake.

Iti vattakkhandhakavaṇṇanāya yojanā samattā.

9. Pātimokkhaṭṭhapanakkhandhakaṃ

1. Pātimokkhuddesayācanakathā

383. Pātimokkhaṭṭhapanakkhandhake nandimukhiyā rattiyāti ettha nandiyati tusiyatīti nandi, ikārantoyaṃ napuṃsakaliṅgo. ‘‘Nandiseno (jā. aṭṭha. 3.4.1) nandivisālo’’tiādīsu ikārantoyaṃ pulliṅgo hoti, idha pana mukhaṃ apekkhitvā ikāranto napuṃsakaliṅgo hoti. Aruṇuṭṭhitakāle odātadisāmukhatāya nandi mukhaṃ etissaṃ rattiyanti nandimukhī, ratti, tāya nandimukhiyā rattiyā, tena vuttaṃ ‘‘aruṇuṭṭhitakālepi hi nandīmukhā viya ratti khāyatī’’ti. Antopūtinti ettha kāyassa anto kuṇapapūtinti atthaṃ paṭipakkhipanto āha ‘‘attacittasantāne’’tiādi. ‘‘Kilesavassanavasenā’’ti iminā udakavassanavasenāti atthaṃ paṭikkhipati. Avassutanti tintaṃ, kilinnanti attho. Kasambujātanti ettha kasambūti saṅkāro. So hi sammuñcaniyā kasiyamāne vilekhiyamāne sambati saddaṃ karotīti kasambu, taṃ viya jātanti kasambujātanti attho daṭṭhabbo. Aṭṭhakathāyaṃ pana adhippāyavasena ‘‘ākiliṭṭhajāta’’nti vuttaṃ, ativiya kiliṭṭhajātanti attho. ‘‘Ākiṇṇadosatāya kiliṭṭhajāta’’ntipi pāṭho. ‘‘Yāva bāhāgahaṇāpi nāmā’’ti iminā pāṭhena dassetīti sambandho. ti padapūraṇamattaṃ. Tenāti moghapurisena. ‘‘Yāvā’’ti nipātapayogattā ‘‘bāhāgahaṇāpī’’ti ettha pañcamīvibhatti avadhiatthe hoti. Nāma-saddo garahatthajotako, tassa payogattā ‘‘āgamessatī’’ti ettha atītatthe anāgatavacanaṃ (saddanītisuttamālāya 893 sutte). Āgamessati nāmāti yojanā. Āgamessatīti īsaṃ adhivāsessati. ‘‘Āto gamuīsamadhivāsane’’ti hi dhātupāṭhesu (saddanītidhātumālāyaṃ 18 makārantadhātu) vuttaṃ.

384.Na āyatakeneva papātoti ettha dīgheneva papātoti dassento āha ‘‘na paṭhamameva gambhīro’’ti. Āyatasaddo hi dīghapariyāyo. ‘‘Na āyatakena gītassarena dhammo gāyitabbo’’tiādīsu (cūḷava. 249) viya papāto dīghena tīrassa ādimhi na hotīti vuttaṃ hoti. Paṭhamamevāti tīrassa ādimhiyeva. ‘‘Anupubbena gambhīro’’ti iminā ‘‘na paṭhamameva gambhīro’’ti vacanassa adhippāyatthaṃ dasseti. Ṭhitadhammoti tīrassa antoyeva ṭhitasabhāvo . Velaṃ nātivattatīti ettha velāsaddassa tīramariyādatthesu pavattabhāvaṃ dassento āha ‘‘osakkanakandaraṃ mariyādavela’’nti. Tattha ‘‘osakkanakandara’’iti padena tīratthaṃ dasseti, ‘‘mariyāda’’ iti padena mariyādatthaṃ. Kena udakena daritabboti kandaro, udakena osakkano kandaro etthāti osakkanakandaraṃ, tīraṃ. Osakkanakandarabhūtañca mariyādabhūtañca velaṃ tīraṃ nātikkamatīti attho. Tīraṃ vāhetīti ettha vahadhātuyā pāpuṇanatthaṃ dassento āha ‘‘tīraṃ appetī’’ti. Tattha appetīti pāpuṇāpeti. ‘‘Ussāretī’’ti iminā pāḷiyaṃ ‘‘thalaṃ ussāretī’’ti padena ‘‘tīraṃ vāhetī’’ti padassa atthaṃ dassetīti attho dassito. Ussāretīti uddharitvā gamāpeti. Aññāpaṭivedhoti ettha ājānāti, ājānitthāti vā aññaṃ arahattamaggo vā arahattaphalaṃ vā, tassa paṭivijjhanaṃ aññāpaṭivedho, sukhuccāraṇatthaṃ majjhe dīgho, aññāpaṭivedho nāma arahattuppattiyeva hoti. Tena vuttaṃ ‘‘arahattuppattī’’ti.

385.Channamativassatīti udānapāḷiyā sandhāyabhāsitapāḷibhāvaṃ dassento āha ‘‘āpatti’’ntiādi. Tattha idanti ‘‘channamativassatī’’ti vacanaṃ vuttanti sambandho. Etanti navāpattiāpajjanaṃ sandhāyāti sambandho.

4. Pātimokkhasavanārahakathā

386.Purevā pacchā vāti ñattito pure vā pacchā vā. Khetteti pātimokkhaṭṭhapanassa khette. Khettaṃ dassento āha ‘‘tasmā’’tiādi. Rekāraṃ bhaṇatīti chattiṃsatyakkharesu re-kāraṃ ñattiṭṭhapanako bhaṇati. Idanti pañcatiṃsatyakkharānaṃ uccāraṇaṭṭhānaṃ. Vutteti ñattiṭṭhapanakena vutte. ‘‘Suṇātu me’’ti vacane anāraddheyevāti yojanā.

5. Dhammikādhammikapātimokkhaṭṭhapanakathā

387.Tena puggalenāti tena cuditakena puggalena. Sā vipattīti sīlavipattiādisaṅkhātā sā vipatti. Saññāamūlikavasenāti ‘‘katā’’ iti saññāya amūlikavasena. Katañcāti ekantena katañca. Akatañcāti ekantena akatañca.

Kopetukāmatāya neva āgacchatīti sambandho. Tenāti anāgamanādikāraṇena. Āpajjatīti pātimokkhaṭṭhapanako āpajjati. Iccassāpīti iti evaṃ assa pātimokkhaṭṭhapanakassāpi . Paccādiyatīti pati ādiyati, ‘‘akataṃ kammaṃ, puna kātabbaṃ kamma’’ntiādinā puna ādīyati, puna ārabhatīti attho.

6. Dhammikapātimokkhaṭṭhapanakathā

388.Maggapaṭipādanādīsūti maggasmiṃ paṭipādanādīsu. Ādisaddena theyyacittena avahārādayo saṅgaṇhāti. Ākārādisaññāti ākārasaññā liṅgasaññā nimittasaññā. Tanti parisaṅkaṃ sandhāyāti sambandho.

7. Attādānaaṅgakathā

398.Attādānaṃ ādātukāmenāti ettha kiṃ attādānanti āha ‘‘sāsanaṃ sodhetukāmo’’tiādi. Iminā paraṃ codetuṃ attanā ādātabbaṃ adhikaraṇaṃ attādānanti vuccatīti dasseti. Akāloimaṃ attādānaṃ ādātunti ettha akālaṃ dassento āha ‘‘rājabhaya’’ntiādi. Tattha vassārattoti vassakālo. So hi vasso ativiya rañjati ettha kāleti vassārattoti vuccati. Vassārattopi adhikaraṇavūpasamatthaṃ lajjiparisāya dūrato ānayanassa dukkarattā akālo nāma. Itīti ayaṃ rājabhayādikāloti attho. Viparītoti rājabhayādīnaṃ abhāvakālo.

Abhūtaṃ idaṃ attādānanti ettha abhūtasaddo avijjamānapariyāyoti āha ‘‘asantamida’’nti, idaṃ attādānaṃ avijjamānanti attho. Mayā gahitoti sambandho. Sīlavā puggaloti yojanā. Yanti attādānaṃ saṃvattatīti sambandho. Idanti attādānaṃ.

Na labhissāmi sandiṭṭhe, labhissāmi sandiṭṭheti ettha ‘‘na labhissāmi, labhissāmī’’ti idaṃ kiṃ sandhāya vuttanti āha ‘‘appekadā hī’’tiādi. Tattha appekadāti api ekadā. Hisaddo vitthārajotako. Evarūpāti sandiṭṭhasambhattasabhāvā. Tanti upatthambhakabhikkhulabhanaṃ sandhāyāti sambandho. ‘‘Na labhissāmī’’ti idaṃ vacanaṃ vuttanti sambandho.

Kosambakānaṃ bhaṇḍanādi bhavati viya bhaṇḍanādi bhavissatīti yojanā. Pacchāpi avippaṭisārakaraṃ bhavissatīti ettha kesaṃ avippaṭisārakaraṃ bhavati viya pañcaṅgasampannāgataṃ attādānaṃ ādiyato pacchāpi avippaṭisārakaraṃ bhavatīti āha ‘‘subhaddaṃ vuḍḍhapabbajita’’ntiādi. Tattha pañcasatikasaṅgītinti pañcasatehi mahākassapādīhi kattabbaṃ saṅgītiṃ. Mahākassapattherassa pacchā samanussaraṇakaraṃ hoti iva hotīti yojanā. Eseva nayo sesesupi. Samanussaraṇakaranti sammodavasena punappunaṃ anussaraṇassa karaṃ. Iminā ‘‘avippaṭisārakara’’nti padassa atthaṃ dasseti. Pacchāpīti ettha pisaddassa avuttasampiṇḍanatthaṃ dassento āha ‘‘sāsanassa cā’’tiādi. Tattha sāsanassa ca sassirikatāyāti sambandho. Vigataupakkilesacandimasūriyānaṃ viya sāsanassa ca sassirikatāya saṃvattatīti adhippāyo.

8. Codakena paccavekkhitabbadhammakathā

399. ‘‘Acchiddena appaṭimaṃsenā’’tiādīsu evamattho veditabboti yojanā. Chiddasappaṭimaṃsaṃ paṭhamaṃ dassetvā viparītavasena acchiddaappaṭimaṃsaṃ dassento āha ‘‘yenā’’tiādi. Tattha yena katānīti sambandho. Chijjatīti chiddo, paṭi punappunaṃ masiyati āmasiyatīti paṭimaṃso, niggahitāgamo, bhāvappadhānoyaṃ kammaniddeso. Saha paṭimaṃsenāti sappaṭimaṃso, kāyasamācāro. Viparītoti viparivattavasena ito pavatto, kāyasamācāroti attho. Amūlakānuddhaṃsanādīhīti ādisaddena duṭṭhullavācādayo saṅgaṇhāti.

Mettaṃ nu kho me cittanti ettha appanābhāvappattaṃ mettacittamevādhippetanti dassento āha ‘‘palibodhe chinditvā’’tiādi. Tattha palibodheti āvāsapalibodhādike palibodhe. ‘‘Vikkhambhanavasena vihatāghāta’’nti iminā appanābhāvappattaṃ mettacittameva dasseti. Idaṃ panāvuso kattha vuttaṃ bhagavatāti ettha idaṃsaddakiṃsaddānaṃ visayaṃ dassento āha ‘‘idaṃ sikkhāpadaṃ katarasmiṃ nagare’’ti.

9. Codakena upaṭṭhāpetabbakathā

400.‘‘Kālena vakkhāmī’’tiādīsu codanāya kālaakālādiṃ dassento āha ‘‘eko eka’’ntiādi. Tattha ekoti ekako codako. Ekanti ekakaṃ cuditakaṃ. Saṅghamajjha…pe… asanasālādīsu vā parivāritakkhaṇe vāti yojanā. Tattha ‘‘saṅghamajjha…pe… asanasālādīsū’’ti iminā ṭhānābhāvaṃ dasseti, ‘‘upaṭṭhākehi parivāritakkhaṇe’’ti iminā kālābhāvaṃ dasseti. Imehi padehi ṭhānampi kālena saṅgahetvā ‘‘kālena vakkhāmī’’ti vuttanti dasseti. Tacchenāti saccena. Hambhoti nipāto pacchimapadesu paccekaṃ yojetabbo. Hambho mahallaka, hambho parisāvacara, hambho paṃsukūlika, hambho dhammakathikāti hi attho. Idanti kammaṃ. Kāraṇanissitanti mahallakabhāvakāraṇādīsu nissitaṃ. ‘‘Bhante’’ti nipātopi paccekaṃ yojetabbo. Ettha ca ‘‘hambho’’ti nipātena lokavohāravasena anādarassa pakāsakattā pharusena vadati nāma, ‘‘bhante’’ti nipātena sādarassa pakāsakattā saṇhena vadati nāma. Kāraṇanissitaṃ katvāti imasmiṃ vītikkame ayaṃ nāma dosoti kāraṇanissitaṃ katvā. ‘‘Mettacittaṃ upaṭṭhapetvā’’ti iminā mettacittoti padassa ‘‘vakkhāmī’’ti pade kiriyāvisesanabhāvaṃ dasseti. No dosantaroti ettha antarasaddassa cittavācakabhāvaṃ dassento āha ‘‘na duṭṭhacitto’’ti. ‘‘Hutvā’’ti iminā kiriyāvisesanabhāvaṃ dasseti.

10. Codakacuditakapaṭisaṃyuttakathā

401.Ajjhattanti ettha attasaddassa cittavācakabhāvañca sattamīvibhattiyāpi amādesabhāvañca dassento āha ‘‘attano citte’’ti. Uppādetvāti iminā ‘‘manasikaritvā’’ti padassa adhippāyatthaṃ dasseti. Kāruññatāti ettha dvīsu ṇyapaccayatāpaccayesu ekasseva bhāvavācakattā eko svatthoti dassento āha ‘‘karuṇabhāvo’’ti. Tattha karuṇassa puggalassa bhāvo kāruññaṃ, tadeva kāruññatā. Atha vā karuṇo eva puggalo kāruññaṃ, tassa bhāvo kāruññatāti vacanattho kātabbo. Imināti ‘‘kāruññatā’’ti padena. Karuṇañcāti appanāpattaṃ karuṇañca. Karuṇāpubbabhāgañcāti appanāpattāya karuṇāya pubbabhāge parikammūpacāravasena pavattaṃ kāmāvacarakaruṇañca. Dvīhipīti ‘‘hitesitā, anukampitā’’ti dvīhipi padehi. Mettañcāti appanāpattamettañca. Mettāpubbabhāgañcāti appanāpattāya mettāya pubbabhāge parikammūpacāravasena pavattaṃ kāmāvacaramettañca. Suddhanteti suddhe koṭṭhāse. Paṭiññaṃ āropetvāti cuditakaṃ paṭiññaṃ āropetvā. Ye eteti ‘‘kāruññatā’’tiādinā nayena ye ete pañca dhammā vuttāti yojanā. Iminā ime pañca dhammeti ettha imasaddassa aniyamaniddesabhāvaṃ dasseti.

Sacceca akuppe cāti ettha saccasaddassa viratisaccaparamatthasaccāni paṭikkhipanto āha ‘‘vacīsacce cā’’ti. ‘‘Akuppanatāyā’’ti iminā nakupassa bhāvo akuppanti katvā ṇyapaccayassa bhāvatthaṃ dasseti. ti saccaṃ, vitthāro vā. Na paro ghaṭṭetabboti na paro kujjhāpetabbo. Sabbatthāti sabbasmiṃ pātimokkhaṭṭhapanakkhandhake.

Iti pātimokkhaṭṭhapanakkhandhakavaṇṇanāya yojanā samattā.

10. Bhikkhunikkhandhakaṃ

Mahāpajāpatigotamīvatthukathā

402. Bhikkhunikkhandhake kasmā paṭikkhipatīti codanaṃ dassetvā tassā ābhogaṃ dassento āha ‘‘nanū’’tiādi. ‘‘Kāma’’ntiādinā abhyūpagamaparihāravasena vissajjeti. Tattha kāmaṃsaddo anuggahattho, pana saddo garahattho, pana tathāpi paṭikkhipatīti sambandho. Tanti mahāpajāpatiṃ gotamiṃ. Yācitena hutvā anuññātanti yojanā. Ayanti pabbajjā. Bhaddakaṃ katvāti laddhakaṃ katvā, manāpaṃ katvāti attho.

403.Kumbhathenakehīti ettha kumbhe dīpaṃ jāletvā tenālokena thenentīti kumbhathenakāti dassento āha ‘‘kumbhe dīpaṃ jāletvā’’tiādi.

Nāḷimajjhagatanti sassanāḷassa majjhe gataṃ. Gaṇṭhinti phaḷuṃ. ‘‘Kaṇḍa’’ntipi pāṭho, daṇḍanti attho. Yenāti pāṇakena. Ayañhi yaṃsaddo taṃsaddānapekkhoti daṭṭhabbo.

Antorattabhāvoti antolohitabhāvo. Etamatthanti etaṃ vakkhamānaṃ atthaṃ. Āḷiyāti āvaraṇāya. Abaddhāyapīti pisaddo anuggahattho, baddhāya pana pagevāti attho. Kiñcīti appamattakaṃ. Yanti udakaṃ. Tampīti udakampi. Pisaddo abaddhāya ṭhitaṃ kiñci udakaṃ apekkhati. Ye ime garudhammā paññattāti yojanā. Paṭikaccevāti pageva , paṭhamamevāti attho. Tesūti garudhammesu. Apaññattesu santesupīti yojanā. Paṭhamaṃ vuttantiādi vuttaṃ, vassasahassameva ṭhassati iti imamatthaṃ dassetīti yojanā. ‘‘Vassasahassa’’nti ca etaṃ vacanaṃ vuttanti sambandho. Tatoti vassasahassato. Pariyattidhammopīti pisaddo paṭivedhasaddhammaṃ apekkhati. Dvīsu saddhammesu ṭhitesu paṭipattisaddhammo ṭhitoyevāti katvā na vuttaṃ. Tāniyevāti pañcavassasahassāniyeva. Pariyattiyā sati paṭivedho na hotīti nāpi vattabboti yojanā. Liṅganti samaṇavesaṃ, samaṇākāranti attho.

Bhikkhunīupasampadānujānanakathā

404.Imāya anupaññattiyāti mahāpajāpatiyā aṭṭhagarudhammapaṭiggahaṇūpasampadaṃ upanidhāya ayaṃ paññatti anupaññatti nāma, tāya anupaññattiyā upasampādetunti attho. Mahāpajāpatiyā saddhivihāriniyo katvāti mahāpajāpatiṃ upajjhaṃ katvā pañcasatā sākiyāniyo tassā saddhivihāriniyo katvāti attho. Itīti tasmā ahesunti sambandho. Iminā ovādenāti bhagavato iminā ovādena.

410.Etissāti etissā bhikkhuniyā. Tanti kammaṃ. Aññasminti aññasmiṃ kamme. Aññanti ropitabbakammato aññaṃ kammaṃ.

411.Kaddamodakenāti kaddamena āluḷitena udakeneva. Kaddamādīsupīti pīsaddo ‘‘yena kenacī’’ti ettha yojetabbo. Yena kenacipīti hi attho. Sannipatitvāti bhikkhunisaṅghena sannipatitvā. Apasādanīyanti apasādetabbaṃ kammaṃ. Ettāvatāti ettakena sāvanamattena. Avandiyoti na vandetabbo, vandituṃ na arahoti attho. Tatoti tikkhattuṃ sāvetabbato. Na vandantīti bhikkhuniyo na vandanti. Disvāpīti taṃ bhikkhuṃ disvāpi. Tena bhikkhunāti apasādanīyaṃ dassentena bhikkhunā, khamāpetabbanti sambandho. Vihāreyevāti bhikkhūnaṃ vihāreyeva. Tena bhikkhunāti upasaṅkamitabbena bhikkhunā, vattabbanti sambandho. Tatoti vattabbakālato. Soti apasādanīyaṃ dassento bhikkhu. Etthāti bhikkhunikkhandhake. Kammavibhaṅgeti parivārāvasāne kammānaṃ vibhaṅgaṭṭhāne (pari. aṭṭha. 495-496).

Obhāsantīti ava hīnena bhāsantīti dassento āha ‘‘asaddhammena obhāsantī’’ti. ‘‘Bhikkhunīhi saddhiṃ sampayojentī’’ti ettha kammakaraṇe dassento āha ‘‘purise asaddhammenā’’ti. Ettha ‘‘purise’’ti iminā kammaṃ dasseti, ‘‘asaddhammenā’’ti iminā karaṇaṃ. Vihārappavesaneti bhikkhūnaṃ vihārappavesane. Ovādaṃ ṭhapetunti ettha ovādaṭṭhapanākāraṃ dassento āha ‘‘na bhikkhunupassaya’’ntiādi. Ovādatthāyāti ovādapaṭiggahaṇatthāya. Mā karitthāti mā kareyyātha.

416.Gihidārikāyoti gihibhūtā dārikāyo bandhanti viyāti yojanā. Ghanapaṭṭakenāti ghanabhūtena paṭṭena niyuttena. Ekapariyakanti ettha ekavāraṃ kaṭiyaṃ parikkhipitvā kataṃ kāyabandhanaṃ ekapariyakanti dassento āha ‘‘ekavāraṃ parikkhipanaka’’nti. Tattha parikkhipanakanti kaṭiyaṃ parikkhipanārahaṃ.

Vilīvenāti ettha bahutthe ekavacananti āha ‘‘saṇhehi vilīvehī’’ti. ‘‘Katapaṭṭenā’’ti iminā pāḷiyaṃ ‘‘katenā’’ti pāṭhasesaṃ dasseti. Setavatthapaṭṭenāti setavatthena katena paṭṭena. Kataveṇiyāti katāya veṇiyā. Iminā dussena katā veṇi dussaveṇīti vacanatthaṃ dasseti. Eseva nayo purimapacchimapadesupi. Coḷakāsāvanti coḷameva kasāvena rattattā coḷakāsāvaṃ.

Aṭṭhillenāti addena aṭṭhinā. ‘‘Gojaṅghaṭṭhike’’ti iminā aṭṭhino sambandhaṃ dasseti. Hatthaṃ koṭṭāpentīti ettha hatthaṃ nāma aggabāhamevādhippetaṃ, na kapparato paṭṭhāyāti dassento āha ‘‘aggabāha’’nti. Piṭṭhihatthanti hatthapiṭṭhiṃ. Piṭṭhipādanti pādapiṭṭhiṃ.

417.Vuttanayānevāti chabbaggiyānaṃ mukhalimpanādīsu (cūḷava. aṭṭha. 247) vuttanayāneva. Aṅgadeseti sarīrappadese. Gaṇḍappadeseti kapolappadese. Sāloke tiṭṭhantīti ettha saṃvijjati āloko etthāti sālokanti katvā dvāraṃ gahetabbaṃ. Tena vuttaṃ ‘‘dvāraṃ vivaritvā’’ti. Vuṭṭhāpentīti upasampādenti. Sūnaṃ ṭhapentīti ettha sūnāsaddo maṃsapariyāyoti āha ‘‘maṃsaṃ vikkiṇantī’’ti. Tenāti dāsena. Idaṃ padaṃ ‘‘kārentī’’ti pade kāritakammaṃ. ‘‘Haritakañceva pakkañcā’’ti iminā haritakapakkikanti padassa dvandavākyaṃ dasseti. Tattha haritakanti haritameva paṇṇaṃ. Pakkanti seditaṃ paṇṇaṃ.

418.Kathitāyevāti cīvarakkhandhake kathitāyeva.

419.Pāḷimuttakavinicchayoti pāḷiyaṃ vuttavinicchayato mutto vinicchayo. Pāḷimuttakavinicchayaṃ vitthārento āha ‘‘sace hī’’tiādi. Yo koci kālaṃ karonto vadatīti sambandho. Mamaccayenāti mama atikkamena. Aññassāti vuttehi upajjhāyādīhi aññassa . Tesanti upajjhāyādīnaṃ. Na hotīti parikkhāro na hoti. ti saccaṃ, yasmā vā. Accayadānanti accayena hotūti dānaṃ. Na ruhatīti pañcannaṃ sahadhammikānaṃ pabbajitassa vā gahaṭṭhassa vā yassa kassaci accayadānaṃ tesaṃ na ruhati, saṅghasseva ruhatīti adhippāyo. Gihīnaṃ pana accayadānanti sambandho. Ruhatīti gihīnaṃ pabbajitassa vā gahaṭṭhassa vā yassa kassaci accayadānaṃ tesaṃ ruhati, tesaṃyeva santako hotīti adhippāyo.

420.Purāṇamallīti ettha mallassa bhariyā mallī, purāṇe mallī purāṇamallīti dassento āha ‘‘purāṇe’’tiādi. ‘‘Gihikāle’’ti iminā ‘‘purāṇe’’ti ettha ṇapaccayassa sarūpaṃ dasseti. Mallassāti muṭṭhimallassa. Purisabyañjananti ettha byañjanasaddo nimittapariyāyoti āha ‘‘purisanimitta’’nti. Cittanti rāgacittaṃ.

421.Yanti yaṃ vatthu, agganti paṭhamabhāgaṃ. Asappāyanti attano asappāyaṃ.

Hiyyoti atītānantarāhani. Aññasminti bhikkhunīhi aññasmiṃ. ‘‘Bhikkhunīhī’’ti padaṃ ‘‘paṭiggāhāpetvā’’ti pade kāritakammaṃ. ti saccaṃ, yasmā vā.

426. ‘‘Bhojanakāla’’nti iminā ‘‘kālaṃ vītināmesu’’nti ettha kālavisesaṃ dasseti.

Pureti ādimhi. Tāsanti aṭṭhannaṃ bhikkhunīnaṃ. Abbhantarimāti abbhantare pariyāpannā. Aññāti aṭṭhahi bhikkhunīhi aññā. Navakatarā hotīti sambandho. ‘‘Ṭhapetvā bhattagga’’nti iminā aññattha sabbattha yathāvuḍḍhaṃ na paṭibāhitabbanti ettha aññasaddassa apādānaṃ dasseti. Aññasminti ettha smiṃvacanena tthapaccayassa atthaṃ dasseti. ‘‘Catupaccayabhājanīyaṭṭhāne’’ti iminā sarūpaṃ dasseti.

430.Dūtenapi upasampādetunti ettha kiṃ sabbathā dūtena upasampadā vaṭṭatīti āha ‘‘dūtena…pe… vaṭṭatī’’ti. Yena kenaci antarāyenāti sambandho, asati antarāye na vaṭṭatīti adhippāyo. Kammavācāpariyosāne upasampannāva hotīti sambandho. Tāvadevāti upasampannakkhaṇeyeva.

431.Navakammampīti pisaddo udositaupassaye apekkhati.

432.Tassāti tassā itthiyā. Yāva so dārako viññutaṃ pāpuṇātīti ettha kathaṃ viññubhāvo gahetabboti āha ‘‘yāva khāditu’’ntiādi.

Ṭhapetvā sāgāranti ettha sakāro sahasaddakāriyo, agāranti ca seyyāgāranti dassento āha ‘‘sahāgāraseyyamattaṃ ṭhapetvā’’ti. Yathā aññasmiṃ purise paṭipajjitabbaṃ, evaṃ tathāti yojanā. ‘‘Aññasmi’’nti iminā pāḷiyaṃ aññe puriseti ettha smiṃvacanassa sabbanāmato ekārādeso dassito, taṃdassanena ca kaccāyane (kaccāyane 110 sutte) sabbanāmato smiṃvacanassa ekārādesanisedhanaṃ aniccanti dasseti.

434.‘‘Yadeva sā vibbhantā’’ti iminā dassetīti sambandho. ‘‘Yasmā’’ti iminā yadevāti ettha yaṃsaddassa kāraṇatthaṃ dasseti. Odātāni vatthāni nivatthāti sambandho. ‘‘Tasmāyevā’’ti iminā tadevāti padassa kāraṇatthameva dasseti. ‘‘Na sikkhāpaccakkhānenā’’ti iminā evatthaphalaṃ dasseti. Sā puna upasampadaṃ na labhatīti sā vibbhantā bhikkhunī puna upasampadaṃ na labhati.

Pabbajjampi na labhatīti titthāyatanasaṅkantā bhikkhunī pabbajjampi na labhati, pageva upasampadaṃ.

Pāde sambāhantāti bhikkhunīnaṃ pāde sambāhantā. Keseti bhikkhunīnaṃ kese. Tatrāti ‘‘kukkuccayantā na sādiyantī’’ti vacane. Eke ācariyā vadantīti sambandho. Sārattā hontīti yojanā. Etthāti purisānaṃ abhivādanādīsu. Idanti purisānaṃ abhivādanādi, ‘‘anuññāta’’nti pade vuttakammaṃ ‘‘vaṭṭatī’’ti pade vuttakattā. Atha vā odissa anuññātaṃ idaṃ purisānaṃ abhivādanādi vaṭṭatīti yojanā. Evañhi sati ‘‘odissa anuññāta’’nti padaṃ hetuantogadhavisesanaṃ, odissa anuññātattā vaṭṭatīti adhippāyo. Tanti aṭṭhakathāsu vuttavacanaṃ. ti saccaṃ, yasmā vā.

435.Pallaṅkena nisīdantīti ettha āsanapallaṅkaṃ paṭikkhipanto āha ‘‘pallaṅkaṃ ābhujitvā nisīdantī’’ti. Tattha ābhujitvāti ābandhitvā. Kūpoti vaccakūpo. Uparīti kūpato upari. ‘‘Sabbadisāsu paññāyatī’’ti iminā paṭicchannameva atthi, na upari channanti dasseti.

436.Kuṇḍakanti kaṇaṃ. Etthāti bhikkhunikkhandhake.

Iti bhikkhunikkhandhakavaṇṇanāya yojanā samattā.

11. Pañcasatikakkhandhakaṃ

1. Khuddānukhuddakasikkhāpadakathā

441. Pañcasatikakkhandhake ‘‘cattāri…pe… khuddakānī’’ti evamādi vuttanti sambandho. Pariyāyenāti kāraṇena. Dhūmakālikanti ettha dhūmassa kālo dhūmakālo, dhūmassa uṭṭhitakāloti attho. So etassatthīti dhūmakālikaṃ, sikkhāpadapaññattaṃ. Iti imamatthaṃ dassento āha ‘‘yāvā’’tiādi.

443.Idanti ‘‘katamāni pana bhante khuddānukhuddakāni sikkhāpadānī’’ti apucchanaṃ. ‘‘Tayā’’ti iminā idaṃ teti ettha tesaddassa ‘‘tuyhaṃ, tavā’’ti atthe paṭikkhipati. Āpattinti dukkaṭāpattiṃ. ti saccaṃ, yasmā vā. Teti therā. ‘‘Saṅgho…pe… na samucchindatī’’ti etaṃ vacanaṃ anussāvitanti yojanā. ‘‘Desehi taṃ āvuso dukkaṭa’’nti idampi ca vuttanti sambandho. Thero panāti ānandatthero pana āhāti sambandho. Tatthāti apucchane. Yathāti yenākārena. Catūsu ṭhānesūti ‘‘bhagavato vassikasāṭikaṃ akkamitvā sibbesī’’tiādīsu catūsu ṭhānesu. Etthāti pañcasatikakkhandhake.

Iti pañcasatikakkhandhakavaṇṇanāya yojanā samattā.

12. Sattasatikakkhandhakaṃ

Dasavatthukathā

447. Sattasatikakkhandhake vaḍḍhenti kaṭasinti ettha kaṭasīsaddo susānabhūmivācakoti dassento āha ‘‘punappunaṃ kaḷevaraṃ nikkhipamānā bhūmiṃ vaḍḍhentī’’ti. Tattha kaḷevaranti dehaṃ. Tañhi kaḷe aṅgapaccaṅgānaṃ avayave sampiṇḍetvā variyati icchiyatīti kaḷevaranti vuccati. Evaṃ ghoraṃ kaṭasiṃ vaḍḍhentāva punabbhavaṃ ādiyantīti yojanā.

454.Pāpakaṃno āvuso katanti ettha nosaddo amhasaddakāriyo, chaṭṭhīkattā ca hotīti dassento āha ‘‘āvuso amhehi pāpakaṃ kata’’nti.

455. ‘‘Piyavacana’’nti iminā katamena tvaṃ bhūmi-vihārenāti ettha bhūmisaddo piyavācako ruḷhīsaddoti dasseti. ‘‘Āmantetī’’ti iminā ālapanapadanti dasseti. Āvuso bhūmīti attho. Kullavihāro nāma mettāvihāro, so ca heṭṭhimajhānattaye yuttattā uttānavihāroti āha ‘‘uttānavihārenā’’ti.

457.Sāvatthiyāti sāvatthinagare. Suttavibhaṅgeti padabhājanīye. Paṭikkhittabhāvaṃ vitthārento āha ‘‘tatra hī’’tiādi. Tatrāti suttavibhaṅge, paṭikkhittaṃ hotīti sambandho. Tatrāti ‘‘sannidhikārake asannidhikārakasaññī’’tiādivacane. Eke ācariyā evaṃ maññantīti yojanā. Kinti maññantīti āha ‘‘yo pana bhikkhū’’tiādi. Aloṇakaṃ yampi āmisanti yojanā. Tenāti purepariggahitaloṇena. Tanti āmisaṃ. Tadahupaṭiggahitamevāti tasmiṃ ahani paṭiggahitameva. Tasmāti yasmā tadahupaṭiggahitameva, tasmā. Vadatoti vadantassa, bhagavato vacanenāti sambandho. Etthāti aloṇakāmisaparibhuñjane, dukkaṭena bhavitabbaṃ iti maññantīti yojanā. Teti eke ācariyā. Dukkaṭenapīti pisaddena pageva pācittiyenāti dasseti. ti saccaṃ, yasmā vā. Etthāti yāvajīvikayāvakālikesu. Yāvajīvikaṃ na tadahupaṭiggahitaṃ, yāvakālikameva tadahupaṭiggahitanti yojanā. Tadahupaṭiggahitañca yāvakālikanti sambandho. Taṃ dukkaṭaṃ tumhe yadi maññathāti yojanā. Yāvajīvikamissanti loṇasaṅkhātena yāvajīvikena saṃsaṭṭhaṃ. Byañjanamattanti vikāle na kappatīti byañjanamattaṃ.

Etthāti ‘‘yāvakālikena bhikkhave’’tiādivacane (mahāva. 305) tadahupaṭiggahitaṃ yāvajīvikanti yojanā. Yāvakālikassa gati viya gati etassāti yāvakālikagatikaṃ. Tasmā dukkaṭaṃ na hotīti sambandho. Etthāti purepaṭiggahitaloṇena āmisaparibhuñjane. Tadahupaṭiggahitaṃ yāvakālikena sambhinnarasaṃ yāvajīvikanti yojanā. Tanti yathāvuttaṃ yāvajīvikaṃ, vikālabhojanapācittiyā eva kāraṇaṃ hotīti yojanā. Evanti tathā, ajja paṭiggahitampi yāvajīvikanti sambandho. Aparajju paṭiggahitena yāvakālikenāti yojanā. Tanti yāvajīvikena sammissaṃ yāvakālikaṃ, ajānantopīti sambandho. Idanti yathāvuttaṃ yāvakālikaṃ. Tatoti sannidhibhojanapācittiyato. ti saccaṃ. ‘‘Sāvatthiyā suttavibhaṅge’’ti idaṃ byākaraṇaṃ parisuddhanti yojanā.

‘‘Rājagahe uposathasaṃyutte’’ti idaṃ vacanaṃ vuttanti sambandho. Uposathasaṃyutteti uposathena sambandhe uposathakkhandhake. Kiṃ sandhāya vuttanti āha ‘‘na bhikkhave…pe… dukkaṭassāti (mahāva. 141) etaṃ sandhāyā’’ti. Atisāreti atikkamitvā saraṇe gamane pavattaneti attho. Nimittatthe cetaṃ bhummaṃ. ‘‘Campeyyake vinayavatthusmi’’nti idaṃ vuttanti sambandho. ‘‘Campeyyakkhandhake āgata’’nti iminā campeyye āgataṃ campeyyakanti vacanatthaṃ dasseti.

Dhammikanti bhūtena pavattaṃ. Suttavibhaṅge hi yasmā āgatanti sambandho. Dasāyevāti dasāyameva, ādhāre cetaṃ bhummaṃ. Vidatthimattāti vidatthipamāṇā. Dasāya vināti dasaṃ vajjetvā. Taṃ pamāṇanti vidatthittayasaṅkhātaṃ taṃ pamāṇaṃ karontassa vuttapācittiyaṃ āpajjatīti sambandho. ‘‘Taṃ atikkāmayato chedanakaṃ pācittiya’’nti (pāci. 533) idaṃ vacanaṃ āgatameva hotīti yojanā. Sabbatthāti sabbasmiṃ sattasatikakkhandhake.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Sattasatikakkhandhakavaṇṇanāya

Yojanā samattā.

Dvivaggasaṅgahāti mahāvaggacūḷavaggavasena dvīhi vaggehi saṅgahitā. Dvāvīsatipabhedanāti mahāvagge dasa, cūḷavagge dvādasāti evaṃ dvāvīsatipakārā. Pañcakkhandhadukkhappahāyinoti pañcakkhandhasaṅkhātaṃ dukkhaṃ pajahanasīlassa, bhagavatoti sambandho. Āsāpīti icchāpi. Ayaṃ panettha yojanā-pañcakkhandhadukkhappahāyino bhagavato sāsane dvivaggasaṅgahā dvāvīsatipabhedanā ye khandhakā bhagavatā vuttā, tesaṃ khandhakānaṃ esā vaṇṇanā antarāyaṃ vinā yathā siddhā, evaṃ tathā pāṇīnaṃ kalyāṇā āsāpi sijjhantūti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Cūḷavaggasaṃvaṇṇanāya

Yojanā samattā.

Jādilañchitanāmena, nekānaṃ vācito mayā;

Cūḷavaggakhandhakassa, samatto yojanānayoti.

Namo tassa bhagavato arahato sammāsambuddhassa

Pācityādiyojanā

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app