Parivāravaggayojanā

Cūḷavaggakhandhakassevaṃ , katvāna yojanānayaṃ;

Adhunā parivārassa, karissaṃ yojanānayaṃ.

Soḷasamahāvāro

Paññattivārayojanā

Evaṃ dvāvīsatikhandhakānaṃ saṃvaṇṇanaṃ katvā idāni ‘‘parivāro’’ti saṅgahamārūḷhassa vinayassa saṃvaṇṇanaṃ karonto ayamācariyo paṭhamaṃ tāva anusandhidassanamukhena paṭiññaṃ kātukāmo āha ‘‘visuddhaparivārassā’’tiādi. Tattha visuddhaparivārassāti visuddhāya catuparisāya parivāritassa, athavā visuddhena catuparisasaṅkhātena parivārena samannāgatassa bhagavatoti sambandho. Parivāre hi visuddhe tena parivārito, taṃparivārito vā bhagavāpi visuddhoyeva nāma hoti. Iminā saṃvaṇṇiyamānassa ‘‘parivāro’’ti saṅgahamārūḷhassa desetabbadhammassa anurūpena desakabhūtassa bhagavato thomanaṃ kataṃ hoti. Dhammakkhandhasarīrassāti sīlādidhammakkhandhasaṅkhātena sarīrena samannāgatassa, iminā saṃvaṇṇitānaṃ khandhakānamanurūpena bhagavato thomanaṃ kataṃ hoti. Pakati hesācariyānaṃ yadidaṃ desetabbadhammānurūpena desakassa thomanā (sārattha. ṭī. 1.ganthārambhakathā; visuddhi. mahāṭī. 1.1). Anantarāti anantare kāle.

Yoti vinayo. Pubbāgatanti pubbe vuttesu vibhaṅgakhandhakesu āgataṃ. Nayanti saddaatthavinicchayanayasaṅkhātaṃ sabbaṃ nayaṃ. Hitvāti cajitvā. Anuttānatthavaṇṇananti anuttānānaṃ padānamatthavaṇṇanaṃ. Ayaṃ panettha yojanā – visuddhaparivārassa dhammakkhandhasarīrassa bhagavato sāsane khandhakānamanantarā ‘‘parivāro’’ti yo vinayo saṅgahaṃ samārūḷho, tassa vinayassa pubbāgataṃ nayaṃ hitvā idāni anuttānatthavaṇṇanaṃ karissāmīti.

1. Tattha tatthāti ‘‘tassa anuttānatthavaṇṇanaṃ karissāmī’’ti yo parivārasaṅkhāto vinayo saṃvaṇṇetabbabhāvena vutto, tattha. Saṅkhepatthoti samāsattho. Yaṃ tenāti ettha tasaddassa aniyamaniddesabhāvaṃ dassento āha ‘‘yo so’’ti. Tattha yoti aniyama niddeso, tassa ‘‘tenā’’ti niyamanaṃ daṭṭhabbaṃ. Soti padālaṅkāro. Dvīsu hi sabbanāmesu yebhuyyena pubbameva padhānaṃ, pacchimaṃ pana vacanālaṅkāraṃ. Yo so bhagavā paññapesīti sambandho. Ciraṭṭhitikatthanti ciraṃ pañcavassasahassakālaṃ ṭhitikatthāya, ‘‘yācito’’ti ca ‘‘paññapesī’’ti ca sambandho. Dhammasenāpatinā yācitoti sambandho. Yācito hutvā paññapesīti yojanā. Tena bhagavatā paññattanti sambandho. ‘‘Jānatā passatā’’ti dvinnaṃ padānaṃ kammameva dassento āha ‘‘tassa tassā’’tiādi. Tattha ‘‘paññattikāla’’nti iminā ‘‘jānatā’’ti padassa kammaṃ dasseti, ‘‘dasa atthavase’’ti iminā ‘‘passatā’’ti padassa kammaṃ.

Evaṃ kammadassanena yojanānayaṃ dassetvā idāni karaṇadassanena aparampi yojanānayaṃ dassento āha ‘‘apicā’’tiādi. ‘‘Pubbenivāsādīhī’’tiādisaddena dibbacakkhussa visuṃ gahetabbattā iddhividhadibbasotaparacittavijānanāni gahetabbāni. Imehi padehi ‘‘jānatā, passatā’’ti dvinnaṃ padānaṃ pañcannaṃ lokiyaabhiññānameva karaṇabhāvaṃ dasseti. Tīhi vijjāhīti pubbenivāsadibbacakkhuāsavakkhayañāṇasaṅkhātāhi tīhi vijjāhi. Chahi vā pana abhiññāhīti saha āsavakkhayañāṇena pañcalokiyābhiññāsaṅkhātāhi chahi abhiññāhi. Sabbatthāti sabbesu tīsu kālesu, pañcasupi ñeyyadhammesu. Samantacakkhunāti anāvaraṇasabbaññutaññāṇasaṅkhātena samantacakkhunā. Paññāyāti sabbaññutapaññāya. Tirokuṭṭādīti ādisaddena tiropabbatādayo saṅgaṇhāti. Maṃsacakkhunāti pasādacakkhunā. Paṭivedhapaññāyāti maggapaññāya. Desanāpaññāyāti sabbaññutapaññāya. Sabbaññutapaññāyeva hi atthato desanāpaññā nāma. Tena vuttaṃ ‘‘tassā paññāya tejasā. Abhidhammakathāmaggaṃ, devānaṃ sampavattayīti (dha. sa. aṭṭha. ganthārambhakathā 5). Imehi padehi avatthāvasena visuṃ visuṃ dvinnaṃ padānaṃ karaṇasambhavaṃ dasseti. Arahatāti arīnaṃ arānañca hatattā, paccayādīnañca arahattā arahatā. Sammāsambuddhenāti sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhena, tena bhagavatāti sambandho. Kenābhatanti taṃ paṭhamaṃ pārājikaṃ kena ābhataṃ, iti saṅkhepatthoti yojanā.

2. Pucchāvisajjane pana evamattho veditabboti yojanā. Yaṃ tena…pe… pārājikanti idaṃ padaṃ paccuddharaṇamattamevāti sambandho. Patiuddharaṇamattameva, na atthadassananti attho. Etthāti etesu padesu. Ekā paññattīti ekā paṭhamapaññatti. Anupaññattiyoti pacchā ṭhapitā paññattiyo.

Ettāvatāti ettakena ‘‘ekā paññatti, dve anupaññattiyo’’ti vacanamattena vissajjitā hontīti sambandho. Tatiyaṃ pucchanti sambandho. Kasmā anuppannapaññatti tasmiṃ natthīti āha ‘‘ayaṃ hī’’tiādi. Tattha hi yasmā aññatra natthi, tasmā natthīti yojanā. ‘‘Anuppanne dose paññattā’’ti iminā anuppanne dose paññapetabbāti anuppannapaññattīti vacanatthaṃ dasseti. ti anuppannapaññatti. Tasmāti yasmā aññatra natthi, tasmā. Sabbatthapaññattīti ettha sabbasmiṃ padese paññatti sabbatthapaññattīti aluttasamāsaṃ dassento āha ‘‘majjhimadese cevā’’tiādi. ‘‘Majjhimadese ceva paccantimajanapadesu cā’’ti iminā ‘‘sabbatthā’’ti padassa sarūpaṃ dasseti. Padesapaññattiṃ apanetvā sabbatthapaññattiṃ pārisesanayena dassento āha ‘‘vinayadharapañcamenā’’tiādi . Tattha vinayadharapañcamenāti anussāvanācariyapañcamena. Etthevāti majjhimadeseyeva. Etehīti catūhi sikkhāpadehi. Sesānīti catūhi sikkhāpadehi sesāni.

Sādhāraṇapaññattīti ettha sādhāraṇā nāma bhikkhubhikkhunīnamevāti āha ‘‘bhikkhūnañceva bhikkhunīnañcā’’ti. Idaṃ panāti paṭhamapārājikaṃ pana, paññattanti sambandho. Vinītakathāmattamevāti vinītavatthupakāsakaṃ kathāmattameva. Tāsanti bhikkhunīnaṃ. Byañjanamattamevāti ‘‘sādhāraṇā’’ti ca ‘‘ubhato’’ti ca byañjanamattameva. Etthāti sādhāraṇapaññattiubhatopaññattipade.

‘‘Nidāne anupaviṭṭha’’nti iminā ‘‘nidānogadha’’nti padassa sattamīsamāsañca ogadhasaddassa anupaviṭṭhatthañca dasseti. Ogāḷho hutvā dharati tiṭṭhatīti ogadhaṃ. Nanu nidānogadhe sati ‘‘paṭhamena uddesenā’’ti vattabbaṃ, kasmā ‘‘dutiyena uddesenā’’ti vuttanti āha ‘‘nidānogadha’’nti. Nidānapariyāpannampi samānanti nidānapariyāpannaṃ samānampīti yojanā. Pisaddo garahattho, pageva dutiye uddese pariyāpanneti dasseti. ‘‘Sīlavipattiādīna’’nti vacanaṃ vitthārento āha ‘‘paṭhamā hī’’tiādi.

Dvaṅgikenāti kāyacittasaṅkhātena dvaṅgikena. Nanu ‘‘ekena samuṭṭhānenā’’ti vuttattā ‘‘kāyatoyevā’’ti vattabbaṃ, atha kasmā ‘‘kāyato ca cittato ca samuṭṭhātī’’ti vuttanti āha ‘‘ettha hī’’tiādi. Etthāti ‘‘ekena samuṭṭhānenā’’ti vacane. Cittanti sevanacittaṃ. Āpannosīti tvaṃ āpanno asīti yojanā. Āma āpannomhīti āma ahaṃ āpanno amhīti yojanā. Tāvadevāti tasmiṃ paṭijānakkhaṇeyeva. Taṃ puggalanti pārājikamāpannaṃ taṃ puggalaṃ. Tappaccayāti tassa pārājikamāpannassa kāraṇā. ‘‘Na katamena samathena sammatī’’ti yaṃ pana vacanaṃ vuttanti yojanā. Tanti vacanaṃ, vuttanti sambandho.

Vuttamātikā paññattīti vuttamātikāsaṅkhātā paññatti vinayo nāmāti yojanā. Mātikā hi yasmā paññapīyati saṅkhepena ṭhapīyati, pakāraṃ jānāpeti vā, tasmā paññattīti vuccati. ‘‘Padabhājanaṃ vuccatī’’ti iminā vitthārena bhājiyati etāyāti vibhattīti dasseti. Vītikkamoti kāyavācāvītikkamo. So hi na saṃvarati kāyavācaṃ na pidahatīti asaṃvaroti vuccati. Yesaṃ vattatīti ettha vattatikiriyāya kattāraṃ dassento āha ‘‘vinayapiṭakañca aṭṭhakathā cā’’ti. Paguṇāti vācuggatā. Teti te puggalā, dhārentīti sambandho. ti saccaṃ, yasmā vā. Etassāti paṭhamapārājikassa. Kenābhatanti ettha bharadhātuyā dhāraṇaposanatthesu (pāṇinī 108 dhātupāṭhe) dhāraṇatthaṃ dassento āha ‘‘kena ānīta’’nti . ‘‘Paramparāya ānīta’’nti iminā paramparābhatanti padassa tatiyāsamāsaṃ dasseti. Athavā ‘‘kenābhata’’nti pucchāya anurūpaṃ yakāralopavasena vākyanti dasseti.

3.Upāli dāsako cevātiādikā gāthāyo kimatthaṃ kehi ṭhapitāti āha ‘‘idānī’’tiādi. Tanti paraṃ paraṃ. Tatthāti tāsu gāthāsu. Yanti vacanaṃ. Iminā nayenāti paṭhamapārājikassa pucchāvisajjane vuttena iminā nayena.

Iti mahāvibhaṅge paññattivāravaṇṇanāya yojanā samattā.

Katāpattivārādivaṇṇanā

157.Itoti paññattivārato, paraṃ vuttā satta vārā uttānatthā evāti yojanā. Katāpattivāroti ‘‘katāpattī’’ti padena lakkhito vāro. Eseva nayo sesesupi. Tadanantaroti tesaṃ sattannaṃ vārānaṃ anantare vutto. Samuccayavāroti saṃ ekato āpattivipattiādayo uciyanti sampiṇḍiyanti etthāti samuccayo, soyeva vāro samuccayavāro.

188.Tatoti tehi aṭṭhahi vārehi, paraṃ vuttāti sambandho. Paccayavasena vutto eko paññattivāroti yojanā. Paccayavasenāti paccayasaddassa vasena. Tassāti paccayassa. Tepīti aṭṭha vārāpi. Itītiādi nigamanaṃ. Tatoti mahāvibhaṅgato, paraṃ āgatāti sambandho. Evaṃ ime dvattiṃsa vārāti yojanā. ti saccaṃ, yasmā vā. Etthāti dvattiṃsavāresu.

Samuṭṭhānasīsavaṇṇanā

257.Tadanantarāyāti tesaṃ dvattiṃsavārānaṃ anantaraṃ vuttāya samuṭṭhānakathāya evamattho veditabboti yojanā. Anattā iti nicchitāti anattātveva vinicchitā. Iminā anattā iti nicchayāti ettha cidhātuyā vinicchayatthaṃ dasseti. ‘‘Aniccākārādīhī’’ti iminā sabhāgadhammānanti ettha aniccākārādīhi samāno bhāgo etesanti sabhāgā, teyeva dhammā sabhāgadhammāti vacanatthaṃ dasseti. Nāmamattampīti aniccādināmamattampi. Pisaddena pageva nāmiko aniccādisabhāvoti dasseti. Na paññāyatīti na khāyati. Iminā na nāyatīti ettha ñādhātuyā khāyanatthaṃ dasseti. Dukkhahāninti ettha dukkhaṃ jahātīti dukkhahānīti dassento āha ‘‘dukkhaghātana’’nti. Dukkhaṃ hanatīti dukkhaghātano, saddhammo, taṃ. ‘‘Khandhakā yā ca mātikā’’ti vattabbe sukhuccāraṇatthāya rassavasena pāṭho atthīti āha ‘‘khandhakā ya ca mātikā’’ti. Samuṭṭhānaṃ niyatokatanti (saṃ. ni. 1.216) ettha ‘‘samuṭṭhānaṃ niyatakata’’nti vattabbe ‘‘parosahassa’’ntiādīsu viya okārāgamavasena ‘‘samuṭṭhānaniyatokata’’nti vuttanti āha ‘‘samuṭṭhānaṃ niyatakata’’nti. Etenāti ‘‘samuṭṭhānaṃ niyatokata’’nti pāṭhena. Paccetabboti pati etabbo, paṭimukhaṃ ñātabboti attho. Aññehīti tīhi sikkhāpadehi aññehi sikkhāpadehi.

Tatthāti sambhedanidānavacanesu. Sambhedavacanena paccetabbanti sambandho. ti saccaṃ. Tāni tīṇi sikkhāpadāni ṭhapetvāti sambandho. Paññattidesasaṅkhātanti paññattiṭṭhānabhūtadesasaṅkhātaṃ. ‘‘Imāni tīṇī’’ti iminā ‘‘dissantī’’ti kiriyāya kattāraṃ dasseti. ‘‘Paññāyantī’’ti iminā disadhātuyā khāyanatthaṃ dasseti. Tatthāti samuṭṭhānaniyamasambhedanidānasaṅkhātesu tīsu, niddhāraṇe bhummaṃ. Itaraṃ panāti samuṭṭhānaniyamasambhedehi aññaṃ pana.

Āḷavīti āḷaviyaṃ. Sakkesu bhaggesu cāti ettha janapadanāmattā bahuvacanavasena vuttaṃ.

Dvīsu vibhaṅgesu paññattaṃ yaṃ sikkhāpadaṃ uddisantīti yojanā. ‘‘Vibhaṅgesū’’ti iminā vibhaṅgeti ettha sukāralopoti dasseti. Tassāti sikkhāpadassa. Yathāñāyanti yuttiyā anurūpaṃ. Tanti samuṭṭhānaṃ. Me suṇāthāti mama santikā suṇātha. Itīti ayamattho.

Kathinanti paṭhamakathinasamuṭṭhānaṃ. Ananuññātāya saddhinti ananuññātasamuṭṭhānena saddhiṃ. Sadisā idha dissareti ettha idhasaddo atthapakaraṇavasena ubhatovibhaṅgavisayoti āha ‘‘idha ubhatovibhaṅge’’ti. ‘‘Sadisānī’’ti iminā sadisāti ettha nikārassākārādeso dassito. ‘‘Dissantī’’ti iminā dissareti ettha antisaddassa rekāro (niruttidīpaniyaṃ 570 sute) dassito.

Samuṭṭhānasīso

Paṭhamapārājikasamuṭṭhānavaṇṇanā

258. Kimatthaṃ ‘‘methunaṃ sukkasaṃsaggo’’tiādivacanaṃ vuttanti āha ‘‘idānī’’tiādi. Tattha tatthāti ‘‘methunaṃ sukkasaṃsaggo’’tiādivacane. Samuṭṭhānasīsanti samuṭṭhānānaṃ, samuṭṭhānesu vā sīsaṃ. Sesānīti paṭhamapārājikato sesāni pañcasattati sikkhāpadāni. Tenāti paṭhamapārājikena. ‘‘Sukkasaṃsaggo’’tiādivacanaṃ saṃvaṇṇento āha ‘‘tatthā’’tiādi. Tattha tatthāti ‘‘sukkasaṃsaggo’’tiādivacane.

Khuddakavaṇṇanāvasāneti khuddakaṭṭhakathāya avasāne.

Liṅgavipariyāyoti liṅgavipallāso. Kāyamānasikā katāti ettha kāyamānasesu pavattā kāyamānasikāti vutte samuṭṭhānāti āha ‘‘kāyacittasamuṭṭhānā katā’’ti.

Dutiyapārājikasamuṭṭhānavaṇṇanā

259. Idaṃ samuṭṭhānaṃ ekaṃ samuṭṭhānasīsanti sambandho. ‘‘Adinnādāna’’nti iminā adinnanti ettha samudāyanāme ekadesavohāroti dasseti. Sesānīti dutiyapārājikato sesāni ekūnasattati sikkhāpadāni. Tenāti dutiyapārājikena. Tatthāti ‘‘viggahuttarī’’tiādivacane. Viggahuttarītiādipadānaṃ byañjane ādaramakatvā atthameva dassetuṃ vuttaṃ ‘‘manussaviggahauttarimanussadhammasikkhāpadānī’’ti. Aniyatā dutiyikāti āpattiṃ apekkhitvā pāḷiyaṃ itthiliṅgavasena vuttaṃ, aṭṭhakathāyaṃ pana sikkhāpadaṃ apekkhitvā napuṃsakaliṅgavasena dutiyanti vuttaṃ.

Samuṭṭhānā tikā katāti ettha ‘‘tikasamuṭṭhānā’’ti vattabbe padavipariyāyavasena kakārassa dīghavasena samuṭṭhānā tikāti vuttanti dassento āha ‘‘tikasamuṭṭhānā katā’’ti.

Sañcarittasamuṭṭhānavaṇṇanā

260. ‘‘Sañcarī’’ti idaṃ tāva sañcarittaṃ nāma ekasamuṭṭhānasīsaṃ, sesāni tena sadisāni.

Vibhaṅge āgatena ‘‘riñcantī’’ti (pārā. 576) padena eḷakalomadhovāpanasikkhāpadaṃ upalakkhitvā vuttanti āha ‘‘vibhaṅge riñcanti uddesanti āgata’’nti.

‘‘Yāva dvārakosā aggaḷaṭṭhapanāya’’ iti (pāci. 135-136) ca ‘‘aññātikāya bhikkhuniyā cīvaraṃ dadeyya’’iti (pāci. 169) ca ‘‘cīvaraṃ sibbeyya’’iti (pāci. 176-177) ca vuttasikkhāpadattayanti yojanā.

‘‘Samaṇacīvarena cā’’ti evaṃ vacanaṃ vuttanti sambandho. ‘‘Samaṇacīvaraṃ dadeyyā’’ti idaṃ (pāci. 917) vacanaṃ sandhāyāti sambandho.

Samanubhāsanāsamuṭṭhānavaṇṇanā

261.Bhedanti idaṃ samanubhāsanaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni.

Kathinasamuṭṭhānavaṇṇanā

262.Ubbhatanti idaṃ kathinasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni.

Āvasathena saddhinti āvasathasaddena saddhiṃ.

Eḷakalomasamuṭṭhānavaṇṇanā

263.‘‘Eḷakalomā’’ti idaṃ eḷakalomasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ. Itoti yathāvuttato. Pāḷinti mātikāpāḷiṃ. Virajjhitvāti pubbāparato virādhetvā. Yathāti yenākārena . Panasaddo anuggahattho. Kiñcāpi likhanti, pana tathāpīti yojanā. Evanti tathākārena. Atthānukkamoti atthassa anukkamo.

‘‘Abhikkhukāvā sena cā’’ti etaṃ vacanaṃ vuttanti sambandho. ‘‘Abhikkhuke āvāse vassaṃ vaseyyā’’ti (pāci. 1047) idaṃ vacanaṃ sandhāyāti sambandho. ‘‘Bhikkhunī’’tiādinā vuttānīti sambandho. Ādisaddena ‘‘sikkhamānā ca sāmaṇerī gihiniyā’’ti pāṭhaṃ saṅgaṇhāti.

Padasodhammasamuṭṭhānavaṇṇanā

264.Padanti idaṃ padasodhammasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni. ‘‘Tathā atthaṅgatena cā’’ti etaṃ vacanaṃ vuttanti sambandho. ‘‘Atthaṅgate sūriye ovadeyyā’’ti (pāci. 154-155) idaṃ vacanaṃ sandhāyāti sambandho. Anokāso ca…pe… sandhāya vuttanti (pāci. 1219-1221) etthāpi eseva nayo.

Addhānasamuṭṭhānavaṇṇanā

265.Addhānanti idaṃ addhānasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni.

Theyyasatthasamuṭṭhānavaṇṇanā

266.Theyyasatthanti idaṃ theyyasatthasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni. ‘‘Byūhena sattamā’’ti idaṃ vacanaṃ vuttanti yojanā. Tadanantaramevāti tassa sikkhāpadassa anantarameva, ‘‘āgata’’iti sambandho.

Dhammadesanāsamuṭṭhānavaṇṇanā

267. Dhammadesanāsamuṭṭhāne samuṭṭhānasīsaṃ natthi, sabbāni ekadasa sikkhāpadāni sampiṇḍetvā dhammadesanāsamuṭṭhānānīti vuttāni. Evantiādi nigamanaṃ. Tesanti tesaṃ sikkhāpadānaṃ . Sambhinnasamuṭṭhānanti saṃsaggasamuṭṭhānaṃ. Tividhanti bhūtārocanacorivuṭṭhāpanaananuññātasamuṭṭhānavasena tippakāraṃ. Tanti niyatasamuṭṭhānaṃ, hotīti sambandho. Puna tanti niyatasamuṭṭhānaṃ, dassetunti sambandho. Puna tanti vacanaṃ. Nettidhammānulomikanti ettha kāyavācaṃ neti vinetīti netti, kāyavācaṃ neti vineti ettha, etāyāti vā netti. Dhammoti pāḷi. Sā hi yasmā atthaṃ dhāreti, tasmā dhammoti vuccati. Nettiyeva dhammo nettidhammo, tassa anulomikaṃ nettidhammānulomikaṃ. Tena vuttaṃ ‘‘vinayapāḷidhammassa anuloma’’nti.

Iti samuṭṭhānasīsavaṇṇanāya yojanā samattā.

Antarapeyyāla katipucchāvāravaṇṇanā

271. Idāni vuttoti sambandho. ‘‘Idānī’’ti padena sambandhattā vuttoti ettha tapaccayo paccuppannakālikoti daṭṭhabbo.

Tatthāti mātikāyaṃ, pucchāsu vā. Āgatāpattipucchāti āgatāpattiyā pucchā. ti visesajotako, hi visesaṃ vakkhāmīti attho. Etthāti ‘‘kati āpattikkhandhā’’ti dutiyapade. ‘‘Rāsivasenā’’ti iminā khandhasaddassa rāsatthaṃ dasseti. Vinītavatthūnīti ettha vinītasaddo vinayapariyāyoti āha ‘‘vinayapucchā’’ti. Nanu vinītavinayasaddānaṃ saddato nānattā atthatopi nānaṃ, kasmā pana ‘‘vinayapucchā’’ti vuttanti āha ‘‘vinītaṃ…pe… eka’’nti. Idanti padattayaṃ. Atthato ekanti atthatoyeva ekaṃ, na saddato. Vinītavatthūnīti āpattivinayakāraṇattā vinītavatthūni. Yesūti agāravesu. Satīti santesu. Ettha ca yesu sati āpattiyo na honti, asati hontīti vākyampi avuttasiddhinayena gahetabbaṃ. Yesūti gāravesu. Teti agāravagārave. Yasmā pana natthīti sambandho. Vipattibhāvapucchāti vipattibhāvassa pucchā. Pucchiyati imāyāti pucchā. Vivādamūlāni anuvādamūlānīti imā pucchāyo mūlapucchāti sambandho. Potthakesu ‘‘imānī’’ti nikārena saha pāṭho atthi, so apāṭhoyeva. Mūlapucchāti pucchiyanti imāhīti pucchā, mūlānaṃ pucchā mūlapucchā. ‘‘Adhikaraṇa’’ntiādīsu ‘‘vuttaṃ’’ iti sambandho. Tesaṃyevāti adhikaraṇānaṃyeva. Ayamettha mātikā.

Niddese mātikāyāti pātimokkhe. Vibhaṅgeti padabhājaniyaṃ, āgatavasena vuttāti yojanā. Ayamettha niddeso.

Paṭiniddese āratītiādipadānaṃ vacanatthaṃ dassento āha ‘‘ārakā’’tiādi. Tattha ‘‘ārakā’’ti iminā āratīti ettha āupasaggassa atthaṃ dasseti. Etehīti āpattikkhandhehi, ārakāti sambandho. ‘‘Ramatī’’ti iminā tipaccayo katvatthe hotīti dasseti. Ratīti ramanaṃ. Iminā tipaccayo bhāvatthepi hotīti dasseti. Vināti etehi āpattikkhandhehi vinā. Iminā viratīti ettha vityūpasaggassa atthaṃ dasseti. Paccekanti pati ekaṃ, paṭisaddo vicchatthajotako, visuṃ visunti attho. Iminā paṭiviratīti ettha paṭityūpasaggassa atthaṃ dasseti. Virati paṭiviratīti etthāpi tipaccayo bhāvatthepi veditabbo . Veranti anatthakarattā viramitabbanti viraṃ, tadeva veraṃ, rāgādiakusaladhammā. Te hi verahetuttā veranti vuccanti. Etāyāti viratiyā. Iminā akiriyāti ettha ririyapaccayo karaṇatthe hotīti dasseti. Yaṃ āpattikkhandhakaraṇanti yojanā. Tassāti āpattikkhandhakaraṇassa. Paṭipakkhatoti viruddhabhāvato. Iminā akaraṇanti ettha akāro viruddhatthoti dasseti. Āpattikkhandhaajjhāpattiyāti āpattikkhandhānaṃ atikkamitvā āpajjanassa. ‘‘Velanato’’ti iminā velatīti velā, velanaṃ vā velāti vacanatthe dasseti. Niyyānanti maggaṃ. Maggo hi nibbānaṃ ārammaṇakaraṇavasena yāti gacchatīti niyyānanti vuccati. ‘‘Bandhatī’’ti iminā sidhātuyā bandhanatthaṃ dasseti. ‘‘Nivāretī’’ti iminā bandhadhātuyā adhippāyatthaṃ. Etanti ‘‘setū’’ti nāmaṃ. Taṃ setunti āpattikkhandhasaṅkhātaṃ taṃ setuṃ. Ettha kesuci potthakesu ‘‘so setū’’ti ca ‘‘etāya paññattiyā’’ti ca pāṭho atthi, so apāṭhoyeva.

Buddhe agāravādīsu evaṃ vinicchayo veditabboti yojanā. Yoti yo koci, na gacchatītiādīsu sambandho. Dharamāneti tiṭṭhamāne, saṃvijjamāneti attho. Upaṭṭhānanti upaṭṭhānaṭṭhānaṃ, upaṭṭhānatthaṃ vā. Etassāti yassa kassaci gahaṭṭhassa vā pabbajitassa vā. Dhammassavananti dhammassavanaṭṭhānaṃ, dhammassavanatthaṃ vā. Dhammassavanagganti dhammassavanaṃ gaṇhanti etthāti dhammassavanaggo, dhammasavanamaṇḍapo. Atha vā dhammassavanaṃ gaṇhātīti dhammassavanaggo, dhammassavanaṭṭhāne samāgamajano, taṃ dhammassavanaggaṃ. Cittīkāranti apacāyanākāraṃ. Vikkhitto vā anādaro vā hutvā nisīdatīti yojanā. Kāyapāgabbiyanti bhusaṃ garati aññe pīḷeti anenāti pagabbo, atimāno, oṭṭhajo tatiyakkharo. Pagabbassa bhāvo pāgabbiyaṃ, kāyena pāgabbiyaṃ kāyapāgabbiyaṃ (vajira. ṭī. parivāra 271; sārattha. ṭī. parivāra 3.271; vi. vi. ṭī. parivāra 2.271 saṃ. ni. aṭṭha. 2.2.146; a. ni. aṭṭha. 3.6.82-84; su. ni. aṭṭha. 1.144), kāyānācāraṃ. Tisso sikkhāti adhisīlasikkhādikā tisso sikkhā. Pamajjanaṃ pamādo, sativippavāsoti āha ‘‘pamāde ca sativippavāse’’ti. Āmisapaṭisandhāranti āmisena attano, paresañca antarassa paṭisandahanaṃ āmisapaṭisandhāro, tathā dhammapaṭisandhāro.

272.Sattharipi agāravotiādīnaṃ atthoti sambandho. ‘‘Anīcavuttī’’tiādinā appatissoti padassa adhippāyatthaṃ dasseti, saddattho panevaṃ veditabbo, paṭimukhaṃ ādarena satthuvacanaṃ asuṇanto appatisso nāmāti. Ajjhattaṃ vāti ettha niyakajjhattādīsu catūsu niyakajjhattabhāvañca sattamīvibhattiyā amādesabhāvañca dassento āha ‘‘attano santāne vā’’ti. ‘‘Attano pakkhe vā’’ti iminā attano cittasantāneti atthaṃ paṭikkhipati. Tatra tumheti ettha tasaddassa visayaṃ dassento āha ‘‘tasmiṃ ajjhattabahiddhābhede’’ti. Saparasantāneti attaparasantāne. Pahānāyāti ettha hādhātuyā karaṇañca āyasaddassa tadatthabhāvañca dassento āha ‘‘mettābhāvanādīhi nayehi pahānattha’’nti. Mettābhāvanādīhītiādisaddena karuṇābhāvanādiṃ saṅgaṇhāti. Tanti vivādamūlaṃ. ‘‘Appavattibhāvāyā’’ti iminā anavassavāyāti ettha avapubba sudhātuyā pavattanatthaṃ dasseti.

Sandiṭṭhiparāmāsīti ettha sassa attano idaṃ saṃ, saṃ diṭṭhiṃ parato āmasatīti sandiṭṭhiparāmāsīti dassento āha ‘‘sakameva diṭṭhiṃ parāmasatī’’ti. ‘‘Ya’’ntiādinā parāmasanākāraṃ dasseti. Ādhānaggāhīti ettha ābhuso ṭhiyate ādhānanti vacanatthena ādhānasaddo daḷhapariyāyoti āha ‘‘daḷhaggāhī’’ti. Daḷhaṃ gaṇhātīti daḷhaggāhī.

273. Anuvādamūlaniddeso kiñcāpi samānoti yojanā. Atha khoti tathā samānopi, ayamettha visesoti sambandho. Vivadantānaṃ puggalānanti yojanā. Tathā vivadantāti tenākārena vivadantā, anuvadantīti sambandho. ‘‘Asukaṃ nāma vipattiṃ āpanno’’ti vuttamevatthaṃ āpattiyā sallakkhetvā dassento āha ‘‘pārājikaṃ āpannosī’’tiādi . Etthāti anuvādamūle. Visesoti vivādamūlato viseso. Vivadantānaṃ kodhūpanāhādīni vivādamūlāni, anuvadantānaṃ anuvādamūlānīti vuttaṃ hoti.

274.Mettaṃ kāyakammaṃ nāmāti ettha mettā etassatthīti mettaṃ, kāyakammaṃ, mettacittasahagataṃ kāyakammanti vuttaṃ hoti. Tena vuttaṃ ‘‘mettacittena kataṃ kāyakamma’’nti. Sammukhaparammukhānaṃ vitthāraṃ dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tesu sammukhaparammukhesu. Kāyakammaṃ nāmāti mettaṃ kāyakammaṃ nāma. Therānaṃ dānaiti sambandho. Ubhayehipīti navakattherehipi. Tesūti navakattheresu. Avamaññanti avamānaṃ. Attano dunnikkhittānaṃ paṭisāmanaṃ viya paṭisāmananti yojanā. ‘‘Mettākāyakammasaṅkhāto’’ti iminā ayampi dhammoti ettha dhammasarūpaṃ dasseti. Pisaddo upari vakkhamāne dhamme apekkhati. ‘‘Saritabbo’’ti iminā anīyasaddo kammavācakoti dasseti. Satijanakoti sabrahmacārīnaṃ satijanako. Tassa padassa adhippāyaṃ dassento āha ‘‘yo na’’ntiādi. Tattha yoti puggalo. Nanti mettaṃ kāyakammaṃ. Taṃ puggalaṃ anussarantīti sambandho. Yesanti sabrahmacārīnaṃ. Teti sabrahmacārino. Pasannacittā hutvāti sambandho. ‘‘Piyaṃ karotī’’ti iminā piyakaraṇoti padassa piyaṃ karotīti piyakaraṇoti vacanatthaṃ dasseti. Eseva nayo garukaraṇoti etthāpi. ‘‘Saṅgahetabbabhāvāyā’’ti iminā saṅgahāyāti padassa bhāvappadhānakammaniddesabhāvaṃ dasseti. Saṅgahetabboti saṅgaho, tadatthāya. Tehīti sabrahmacārīhi. ‘‘Samaggabhāvāyā’’ti iminā samaggassa bhāvo sāmaggīti vacanatthaṃ dasseti.

Paggayha vacananti paggahetvā vacanaṃ. Vihāreti ādhāre bhummaṃ, there asanteti yojanā. Tanti theraṃ kadā āgamissati nukhoti yojanā. Mamāyanavacananti mamāyanākārena pavattaṃ vacanaṃ. Mettāsinehasiniddhānīti mettāsaṅkhātena sinehena sinehitāni. Nayanānīti cakkhūni. ‘‘Appābādho’’ti iminā arogoti padasseva atthaṃ dasseti. Niccābādhena vā arogo, āgantukābādhena appābādho, ajjhattābādhena vā arogo, bahiddhābādhena appābādho, kāyābādhena vā arogo, cittābādhena appābādho. Samannāharaṇanti punappunaṃ manasikaraṇaṃ.

Na puggalaṃ paṭivibhajitvā bhuñjatīti yojanā. Tadatthaṃ vitthārento āha ‘‘yo hī’’tiādi. Tattha yoti puggalo, bhuñjatīti sambandho. ‘‘Ettakaṃ…pe… bhuñjissāmī’’ti iminā āmisapaṭivibhattabhogibhāvaṃ dasseti. ‘‘Ettakaṃ vā asukassa ca…pe… bhuñjissāmī’’ti iminā puggalapaṭivibhattabhogibhāvaṃ dasseti. Ayanti puggalo. Ābhatanti gāmādito ānītaṃ. Adātumpīti pisaddena dātumpi vaṭṭatīti dasseti. Dānañhi nāma na kassaci vāritaṃ. Sabbesanti dussīlasīlavantānaṃ. Vuttanti aṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.141; ma. ni. aṭṭha. 2.492; a. ni. aṭṭha. 3.6.11) vuttaṃ. Viceyyāti vicinitvā. Dātumpīti pisaddena avicinitvā sāmaññato dātumpi vaṭṭatīti sampiṇḍeti. Nanu evaṃ sati puggalavibhāgo kato nāma hoti, kasmā viceyya dātuṃ vaṭṭatīti āha ‘‘na hī’’tiādi. ti yasmā. Eteti gilānādayo. Idaṃ padaṃ vicinitvāti pade kammaṃ, ‘‘dentenā’’ti pade sampadānaṃ. ti saccaṃ. Iti ayanti iti manasikatvā ayaṃ sāraṇīyadhammapūrako.

Akhaṇḍānītiādīsu paṭhamaṃ tāva khaṇḍachiddasabalakammāsāni dassetvā tesaṃ paṭipakkhavasena akhaṇḍādīni dassento āha ‘‘yassā’’tiādi. Tattha yassāti bhikkhussa, sikkhāpadaṃ bhinnanti sambandho. Sattasu āpattikkhandhesūti ādhāre bhummaṃ, sikkhāpadanti sambandho. Āpattiñhi paṭicca sikkhāpadassa paññattattā āpatti tassa visayo hoti. Ādimhi vā ante vāti sikkhāpadānaṃ ādimhi vā ante vā. saddo aniyamavikappattho. Sikkhāpade bhinne āpattisambhavato vuttaṃ ‘‘sikkhāpadaṃ bhinna’’nti. Khaṇḍaṃ nāmāti chinnaṃ nāma. Vemajjheti sikkhāpadānaṃ vemajjhe. Bhinnanti sikkhāpadaṃ bhinnaṃ. Chiddaṃ nāmāti vivaraṃ nāma. Dve tīṇi sikkhāpadānīti sambandho. Sabalaṃ nāmāti citraṃ nāma. Bhinnānīti sikkhāpadāni bhinnāni. Kammāsaṃ nāmāti vicitraṃ nāma. Ettha ca ekasmiṃ ṭhāne ekena visabhāgavaṇṇena citraṃ sabalaṃ nāma, nānāṭhāne nānāvaṇṇena vicitraṃ kammāsaṃ nāmāti ayametesaṃ viseso. Khaṇḍādīnaṃ viparivattanavasena akhaṇḍādīni dassento āha ‘‘yassa panā’’tiādi. Abhinnānisīlānīti abhinnāni sikkhāpadasīlāni. Tāni panāti sīlāni pana. ‘‘Etānī’’ti padaṃ padālaṅkāramattaṃ. Bhujissabhāvakaraṇatoti taṇhādāsabyato mocetvā bhujissakaraṇabhāvato. Iminā ‘‘bhujissabhāvakaraṇānī’’ti vattabbe uttarapadalopavasena evaṃ vuttanti dasseti. Bhujissānīti vuccantīti sambandho. Viññūhīti buddhādīhi sappurisehi. Upacārasamādhiṃ appanāsamādhiṃ vāti ettha saddo samuccayattho. Upacārasamādhiñca appanāsamādhiṃ cāti hi attho. ‘‘Saṃvattayantī’’ti iminā samādhisaṃvattanikānīti ettha anīyasaddo bahulaṃ kattuvācakoti dasseti. Sīlasāmaññagatoti ettha samānassa bhāvo sāmaññaṃ, taṃ gatoti sāmaññagato, sīlena sāmaññagato sīlasāmaññagato, hutvā viharatīti yojanā. Tena vuttaṃ ‘‘samānabhāvūpagatasīlo viharatī’’ti.

Yāyaṃdiṭṭhīti ettha ‘‘diṭṭhī’’ti sāmaññagatassāpi saddassa ‘‘ariyā’’ti saddantarasannidhānena visesavisayattā sammādiṭṭhīti āha ‘‘maggasampayuttā sammādiṭṭhī’’ti. ‘‘Maggasampayuttā’’ti iminā lokiyasammādiṭṭhiṃ paṭikkhipati. Niddosāti visuddhattā, uttamattā vā niddosā. Iminā ariyasaddo niddosatthavācako anipphannapāṭipadikoti dasseti. Niyyātīti nibbānaṃ yāti. Iminā anīyasaddo bahulaṃ kattuvācakoti dasseti. Yo tathākārī hoti, takkarassāti yojanā. Tathākārīti tāya maggasampayuttāya sammādiṭṭhiyā kārī hoti. Iminā tāya sammādiṭṭhiyā karotīti takkaroti vacanatthaṃ dasseti. Dukkhakkhayāyāti ettha khīyanaṃ khayo, dukkhassa khayo dukkhakkhayo, tadatthāyāti dassento āha ‘‘sabbadukkhassa khayattha’’nti. Sesanti vuttavacanato sesaṃ vacanaṃ.

Iti katipucchāvāravaṇṇanāya yojanā samattā.

Khandhakapucchāvāro

Pucchāvissajjanāvaṇṇanā

320.Upasampadakkhandhakanti mahākhandhakaṃ. ‘‘Nidānena ca niddesena ca saddhi’’nti iminā saha nidānenāti sanidānaṃ, saha niddesenāti saniddesanti vacanatthaṃ dasseti. Ettha nidānenāti sikkhāpadapaññattidesasaṅkhātena nidānena. Niddesenāti puggalādiniddesena. Tatthāti upasampadakkhandhake. Samukkaṭṭhapadānanti ettha samukkaṭṭhasaddo uttamapariyāyoti āha ‘‘uttamānī’’ti. Padānīti ‘‘na bhikkhave ūnavīsativasso puggalo upasampādetabbo’’ti (pāci. 402-403; mahāva. 124) ādinā nayena vuttāni padāni. Imehi padehi ‘‘samukkaṭṭhāni padāni samukkaṭṭhapadānī’’ti vacanatthaṃ dasseti. Itīti ayamattho. Kasmā panettha ‘‘samukkaṭṭhapadānaṃ kati āpattiyo’’ti padānameva sāmivasena niddeso kato, nanu āpattiyo nāma puggalānaññeva hontīti āha ‘‘yena yena hī’’tiādi. ti yasmā. Yena yena padena paññattāti sambandho. Sā sāti āpatti. Dve āpattiyoti ettha dvinnaṃ āpattīnaṃ sarūpaṃ dassento āha ‘‘pācittiyaṃ, dukkaṭa’’nti.

Nassanteteti nassantu ete. Vinassanteteti vinassantu ete bhikkhūti attho. Tehīti bhikkhūhi. Vadatoti vadantānaṃ. Sesesu uposathakaraṇesūti sambandho. ‘‘Dukkaṭāpattiyevā’’ti iminā ekā āpattīti ettha atthapakaraṇādivasena dukkaṭāpattiyevāti dasseti.

Pavāraṇakkhandhakepīti pisaddo uposathakkhandhakaṃ apekkhati.

Cammasaṃyuttepīti cammena saṃyuttaṃ katvā desite khandhakepi, cammakkhandhakepīti attho. Pisaddo pavāraṇakkhandhakaṃ apekkhati. Bhesajjakkhandhakepīti pisaddo cammakkhandhakaṃ apekkhati. Samantāti aṅgajātassa samantato.

Tatthāti kathinakkhandhake. Cīvarasaṃyutteti cīvarakkhandhake.

Campeyyaketi campeyyakkhandhake. Samuccayakkhandhakesupīti pisaddo campeyyakkhandhakaṃ apekkhati.

Samathakkhandhake imā dve āpattiyo hontīti yojanā. Eseva nayo sesesupi. Khuddakavatthuketi khuddakavatthukkhandhake. Garubhaṇḍavissajjaneti garubhaṇḍassa vissajjane.

Saṅghabhedeti saṅghabhedakkhandhake. ‘‘Samācāraṃ pucchissanti vutte vattakkhandhake’’ti iminā samācārasaddena vattakkhandhakaṃ gahetabbanti dasseti. ti dukkaṭāpatti. ‘‘Tathā’’ti padena ‘‘ekā dukkaṭāpattiyevā’’ti padaṃ atidisati. ‘‘Pātimokkhaṭṭhapane’’ti iminā pāḷiyaṃ ṭhapanaṃ pucchissanti ettha ‘‘pātimokkha’’ntiādipadassa lopaṃ dasseti. Pañcasatikasattasatikesūti pañcasatikakkhandhakasattasatikakkhandhakesu. Āropitoti ettha rupadhātuyā dvikammikattā, nyādigaṇattā ca ‘‘dhammo’’ti padhānakammameva vuttaṃ, na ‘‘saṅgaha’’nti apadhānakammaṃ. Tena vuttaṃ ‘‘dhammo saṅgaha’’nti. Tatthāti pañcasatikasattasatikesu.

Iti khandhakapucchāvaṇṇanāya yojanā samattā.

Ekuttarikanayo

Ekuttarikanayo ekakavāravaṇṇanā

321. Evaṃ khandhakapucchāya vaṇṇanaṃ katvā idāni ekuttarikanayassa taṃ karonto āha ‘‘āpatti…pe… naye’’ti. Tattha ekuttarikanaye evaṃ vinicchayo veditabboti yojanā. ‘‘Cha āpattisamuṭṭhānānī’’ti iminā samuṭṭhānāni āpattiṃ karontīti atthena āpattikarā nāmāti dasseti. Etesanti channaṃ āpattisamuṭṭhānānaṃ. ti yasmā, āpajjatīti sambandho. Sikkhāpade cāti mātikāsikkhāpade ca. Lahukā āpattīti ettha appasāvajjattā na lahukā nāma hoti, lahukena pana vinayakammenāti āha ‘‘lahukena vinayakammena visujjhanato’’ti. Pañcavidhāti thullaccayādivasena pañcapakārā. Kenacīti lahukena vā garukena vā kenaci ākārena. Saṃvijjati gihibhāvato avaseso samaṇabhāvo etissāti sāvasesā, paṭipakkhavasena anavasesā. Dve āpattikkhandhāti pārājikasaṅghādisesavasena dve āpattikkhandhā.

‘‘Karontī’’ti iminā antarāyikāti ettha ṇikapaccayassa atthaṃ dasseti. Antarāyikā āpattiyo sabbathā antarāyikā hontīti āha ‘‘antarāyikaṃ āpannassāpī’’tiādi. Desetvā suddhipattassāti sambandho. Lokavajjāti lokehi vajjetabbā. Paṇṇattivajjāti bhagavato paṇṇattiyā vajjetabbā. Yanti yaṃ āpattiṃ āpajjatīti sambandho. Karontoti kiriyamānato. Ettha hi mānasaddassa antādeso. Iminā karaṇaṃ kiriyanti bhāvatthaṃ dasseti. Āpajjatīti puggalo āpajjati. Sā āpatti kiriyato samuṭṭhitā nāmāti yojanā. Kā āpatti viyāti āha ‘‘pārājikāpatti viyā’’ti. Eseva nayo anantaravākyesupi.

Pubbāpattīti ettha pubbasaddo paṭhamatthoti āha ‘‘paṭhamaṃ āpannāpattī’’ti. ‘‘Āpannā’’ti padena majjhelopaṃ dasseti. Pacchā āpannāpattīti vattabhedadukkaṭāpatti. Mūlavisuddhiyāti mūle kāyaci āpattiyā amissattā visuddhiyā āpattiyā. Kurundiyaṃ vuttanti sambandho. Idampīti kurundiyaṃ vuttavacanampi. Pisaddena purimaṃ mahāaṭṭhakathāvacanaṃ apekkhati. Ekena pariyāyenāti ekena kāraṇena.

ti āpatti, desitā hotīti sambandho. Ayaṃ desitā gaṇanūpikā nāmāti yojanā. Yā desitā hoti, ayaṃ agaṇanūpikā nāmāti yojanā. Saussāhenevāti punapi āpajjissāmīti saha ussāheneva. ti saccaṃ, yasmā vā. ‘‘Gaṇanaṃ na upetī’’ti iminā gaṇanaṃ na upagacchatīti agaṇanūpikāti vacanatthaṃ dasseti. Aṭṭhame vatthusmiṃ pūraṇeti sambandho. Idaṃ pāḷiyaṃ aṭṭhavatthukapūraṇavasena bhikkhunīnaṃ āgatattā bhikkhuniyo sandhāya vuttaṃ. Bhikkhūnampi dutiyapārājikaṭṭhāne labbhatiyeva.

Thullavajjāti ettha thullaṃ vajjaṃ etissāti thullavajjāti dassento āha ‘‘thulladose paññattā’’ti. Yā ca dhammikassa paṭissavassa asaccāpane āpatti atthi, sā ca gihipaṭisaṃyuttāti yojanā. Pañcānantariyakammāpattīti pañcahi ānantariyakammehi āpannā pārājikāpatti. Sudinnattherādīti ādisaddena dhaniyattherādayo saṅgaṇhāti. Ādikammikoti ādikammaṃ karonto, tasmiṃ niyutto vā. Makkaṭisamaṇādīti ādisaddena vajjiputtakādayo saṅgaṇhāti. Yo kadāci karahaci āpattiṃ āpajjati, so adhiccāpattiko nāmāti yojanā. Paratopi eseva nayo.

‘‘Codetī’’ti iminā codetīti codakoti vacanatthaṃ dasseti. ‘‘Codito’’ti iminā coditabboti cudito, soyeva cuditakoti vacanatthaṃ dasseti. Pañcadasasūti pātimokkhaṭṭhapanakkhandhake vuttesu pañcadasadhammesu. Tenāti adhammacodakena, coditoti sambandho. Pātimokkhaṭṭhapanakkhandhake (cūḷava. 401) vutte sacce ca akuppe ca atiṭṭhantopi adhammacuditakoyeva nāma, so pana dhammacodakena coditeyeva kuppanto adhammacuditako nāma, adhammacodakena codite pana kuppantopi adhammacuditako nāma na hoti, tasmā idha na vutto. ‘‘Samannāgato’’ti iminā niyatā etassa santīti niyatoti vacanatthaṃ dasseti.

Āpajjituṃ bhabbāti bhabbāpattikā. Kenaci kammena akatopi anukkhittakoyeva nāma, so pana ukkhittakoti saṅkābhāvato idha na vutto. Ayanti tajjanīyādikammakato bhikkhu. ti yasmā, na kopetīti sambandho. Liṅgadaṇḍakammasaṃvāsanāsanāhīti liṅganāsanena ca daṇḍakammanāsanena ca saṃvāsanāsanena ca. Yenāti bhikkhunā. Soti nānāsaṃvāsako. Dvinnaṃ nānāsaṃvāsakānaṃ viseso heṭṭhā (pāci. aṭṭha. 428) vuttoyeva. Ṭhapanaṃ jānitabbanti ettha kiṃ ṭhapanaṃ nāmāti āha ‘‘pātimokkhaṭṭhapana’’nti.

Iti ekakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo dukavāravaṇṇanā

322. Dukesu acittakā āpattīti sambandho. Bhūtārocanāpattīti pācittiyāpatti. Abhūtārocanāpattīti pārājikathullaccayāpatti. Padasodhammādikātiādisaddena uttarichapañcavācā saṅgahitā. Mañcapīṭhādīnantiādisaddena bhisiādayo saṅgaṇhāti. Anāpucchāgamanādīsūti ādisaddena anuddharitvā gamanaṃ saṅgaṇhāti. Sapuggaloti so attasaṅkhāto puggalo sapuggalo. Parapuggaloti paro puggalo parapuggalo. Garukanti saṅghādisesaṃ. Lahukanti pācittiyaṃ. Puna garukanti pārājikaṃ. Puna lahukanti pācittiyameva.

Aṅgulimattampīti pisaddena kesaggamattampīti atthaṃ sampiṇḍeti. Tanti mañcapīṭhaṃ. Gamiyo āpajjati nāmāti sambandho.

‘‘Ādiyanto āpajjati nāmā’’tiādinā atthāpatti ādiyanto āpajjatīti pāḷiyaṃ ādiyanto hutvā āpajjati āpatti atthīti yojanānayaṃ dasseti. Evañhi sati ‘‘āpajjatī’’ti ākhyātapadaṃ ‘‘atthī’’ti kiriyantaraṃ apekkhitvā kattā hotīti daṭṭhabbaṃ. Atha vā ādiyanto puggalo yaṃ āpattiṃ āpajjati, sā āpatti atthīti yojanā. Eseva nayo aññesupi. Mūgabbatādīnīti ādisaddena govatakukkuravatādīni saṅgaṇhāti. Pārivāsikādayo āpajjantīti sambandho. Tajjanīyādikammakatā vā puggalāti yojanā. Asamādiyantāāpajjantīti asamādiyantā hutvā āpajjanti. Teti puggale. Karonto āpajjati nāmāti karonto hutvā āpajjati nāmāti yojanā. Evaṃ dento āpajjati nāmātiādīsupi.

Ekarattachārattasattāhadasāhamāsātikkamesūti ‘‘ekarattampi ticīvarena vippavaseyyā’’ti (pārā. 475-476) ca ‘‘chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabba’’nti (pārā. 653) ca ‘‘sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabba’’nti (pārā. 622-623) ca ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti (pārā. 462-463) ca ‘‘māsaparamaṃ nikkhipitabba’’nti (pārā. 499-500) ca vuttakālātikkamesu.

Imaṃ pana āpattiṃ āpajjati nāmāti sambandho.

Yasmiṃ pakkhe nisinnoti yasmiṃ pakkhe sayaṃ nisinno. Tesanti attano pakkhe nisinnānaṃ, nānāsaṃvāsakanti sambandho. Yesanti sakapakkhe nisinnānaṃ. Kammaṃ kopetīti nānāsaṃvāsakattā kammaṃ kopeti. Itaresanti parapakkhe nisinnānaṃ. Hatthapāsaṃ anāgatattā kammaṃ kopetīti yojanā. ‘‘Eseva nayo’’ti vuttavacanaṃ vitthārento āha ‘‘yesaṃ hī’’tiādi. Yesanti sakapakkhe vā parapakkhe vā nisinnānaṃ yesaṃ bhikkhūnaṃ. Soti bhikkhu. Āpajjitabbatoti āpajjitabbabhāvato. Iminā puggalena chahi samuṭṭhānehi āpajjitabbāti āpattiyoti vacanatthaṃ dasseti. Kammena vā salākaggāhena vāti ettha uddeso kamme lakkhaṇahāranayena saṅgahaṃ gacchati, vohārānussāvanā salākaggāheti dassento āha ‘‘uddeso ceva…pe… eka’’nti. Pubbabhāgāti saṅghabhedassa pubbabhāge pavattā. Pamāṇanti saṅghabhedassa kāraṇaṃ.

Addhānahīno nāmāti ettha addhānasaddo kālapariyāyoti āha ‘‘ūnavīsativasso’’ti. Theyyasaṃvāsakādayotiādisaddena titthiyapakkantakabhikkhunīdūsakapañcānantariyā saṅgahetabbā. Aṭṭha abhabbapuggalā karaṇadukkaṭakā nāma hontīti yojanā. Ettha kattabbanti karaṇaṃ, kammaṃ, duṭṭhu kattabbanti dukkaṭaṃ, kammameva. Karaṇaṃ dukkaṭametassāti karaṇadukkaṭako. Visesanaparanipāto ‘‘agyāhito’’tiādīsu viya. Tadevatthaṃ dassento āha ‘‘dukkaṭakiriyā’’tiādi. No ca yācatīti ettha yācadhātuyā padhānakammaṃ dassento āha ‘‘upasampada’’nti, ‘‘saṅgha’’nti apadhānakammamānetabbaṃ. Tepiṭakoti tipiṭakaṃ vācuggatavasena dhārako. Āṇāyapīti pisaddo ‘‘matenapī’’ti atthaṃ sampiṇḍeti. Yācantassevāti nissayaṃ ācariyaṃ yācantasseva. Yaṃ vatthuṃ ajjhācaranto āpattiṃ āpajjati, taṃ vatthu sātisāraṃ nāmāti yojanā.

Upaghātikāti ettha upahanantīti upaghātā, teyeva upaghātikāti dassento āha ‘‘upaghātā’’ti. Tatthāti dvīsu upaghātikesu. Dve venayikāti ettha vinayena siddhā venayikāti dassento āha ‘‘vinayasiddhā’’ti. ‘‘Dve atthā’’ti iminā ṇikasaddassa sarūpaṃ dasseti . Paññattānulomaṃ nāma daṭṭhabbanti sambandho. Paccayaghātoti paccayassa ghāto. Iminā setughātoti ettha setusaddo paccayavācakoti dasseti. Cittassāpīti pisaddo pageva kāyavācānanti dasseti. Itipīti pisaddo dutiyatthasampiṇḍano. ‘‘Pamāṇenā’’ti iminā mattakāritāti ettha mattasaddo pamāṇatthoti dasseti. ‘‘Karaṇa’’nti iminā kāritāti taddhitabhāvaṃ kitabhāvena dasseti sabhāgattā. Kāyadvārikanti kāyadvāre pavattaṃ āpattiṃ. Iminā āpajjatīti padassa kammaṃ dasseti. Kāyeneva vuṭṭhātīti kāyasāmaggiyā dānattā kāyeneva vuṭṭhāti. Sīsamakkhanādīti ādisaddena pādamakkhanādiṃ saṅgaṇhāti.

Tanti bhāraṃ. ‘‘Nittharituṃ vīriyaṃ ārabhatī’’ti iminā vahanākāraṃ dasseti. Thero samānoti yojanā. Navahanākāraṃ dassento āha ‘‘anujānāmī’’tiādi. ‘‘Kukkuccāyitvā karotī’’ti iminā kukkuccasaddassa nāmadhātuṃ dasseti. ‘‘Divā ca ratto cā’’ti iminā abhiṇhaṃ āsavavaḍḍhanaṃ dasseti. Tattha tatthāti tesu tesu vibhaṅgakkhandhakesu.

Iti dukavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo tikavāravaṇṇanā

323. Tikesu bhagavati tiṭṭhante yaṃ āpattiṃ āpajjati, sā āpatti atthīti yojanā. Sabbatthāti sabbesu padesu. Vitthāraṃ dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tikesu, vitthāro evaṃ veditabboti yojanā. Lohituppādāpattīti anulomapārājikāpatti. ‘‘Āvusovādenā’’ti ‘‘āvuso’’ti vohārena. Voti tumhehi.

Kāleti purebhattakāle. Vikāleti pacchābhattakāle. Avasesaṃ āpattinti sambandho. Dasavassomhīti ahaṃ dasavasso amhi. Navoti pañcavassaaparipuṇṇo. Majjhimoti pañcavassato paṭṭhāya yāva dasavassaaparipuṇṇo. Kusalacitto āpajjatīti kusalacitto hutvā āpajjati. Abyākatacittoti supantassa bhavaṅgacittaṃ sandhāya vuttaṃ. Yanti āpattiṃ. Sabbanti āpattiṃ, āpajjatīti sambandho. Dukkhavedanāsamaṅgī hutvā āpajjatīti yojanā. Yanti āpattiṃ.

Tayo paṭikkhepāti ettha paṭikkhepassa sāmikaṃ dassento āha ‘‘buddhassa bhagavato’’ti. Kilesasallekhanakapaṭipattiyāti kilesaṃ sallikhati tanuṃ karotīti kilesasallekhanakā, sāyeva paṭipatti kilesasallekhanakapaṭipatti, tāya.

Parisaṃ upaṭṭhāpento bāloti sambandho. Parisaṃ upaṭṭhāpento paṇḍito cāti sambandho. Avasesaṃ āpattinti yojanā. Kāḷeti kāḷapakkhe. Juṇheti juṇhapakkhe.

Kattikapuṇṇamāsiyāti pacchimakattikapuṇṇamāsiyā. Kurundiyaṃ vuttanti sambandho. Suvuttakāraṇaṃ dassento āha ‘‘cātumāsa’’ntiādi. ti yasmā, pariyesanto ca nivāsento ca bhikkhūti yojanā.

Vatthunti methunadhammādivatthuṃ.

Paṭicchādeti etāyāti paṭicchādīti karaṇatthopi yujjati. Vitthāraṃ dassento āha ‘‘dvāraṃ pidahitvā’’tiādi. Etadevāti parikammameva. Ubhayatthāti ubhayesu jantāgharapaṭicchādiudakapaṭicchādīsu. Sabbanti akhilaṃ parikammādiṃ. Niyyantīti nilīyitvā yanti. Iminā vahantīti ettha vahadhātu gatyatthoti dasseti. Abbhamahikādhūmarajarāhuvimuttanti abbhena ca mahikāya ca dhūmena ca rajena ca rāhunā ca vimuttaṃ. Tesūti abbhādīsu. Tathāti yathā candamaṇḍalaṃ virocati, tathā sūriyamaṇḍalaṃ.

Karaṇīyena hutvāti sambandho.

Kappentoti karonto. Āgantuko āpajjatīti sambandho. Anajjhiṭṭhoti anajjhesito hutvāti sambandho. Tiṇavatthārakasamathe kāyena vuṭṭhāti kāyasāmaggiyā dānattā.

Āgāḷhāya ceteyyāti āgāḷhasaddo daḷhapariyāyoti āha ‘‘daḷhabhāvāyā’’ti. Ā bhuso gāhiyate āgāḷho, gāḷho bāḷho daḷhoti atthato ekaṃ. Ceteyyāti pakappeyya. Na pūrayatoti na pūrayantassa. Alajjī ca hoti bālo ca apakatatto cāti ettha bālamattaapakatattamattena kammaṃ na kātabbaṃ, āpattivaseneva pana kātabbanti dassento āha ‘‘bālo’’tiādi. Tattha bālo na jānātīti sambandho. Ayanti bālo. Ettāvatāti ettakena ajānanamattena. Bālabhāvamūlakaṃ āpattinti sambandho. Dve āpattikkhandheti pārājikasaṅghādisesavasena dve āpattirāsayo. Tesanti tiṇṇaṃ puggalānaṃ, kātabbanti sambandho.

Kāyiko davo nāmāti kāyiko parihāso nāma. Mukhālambarakaraṇādibhedoti mukhena ālambaranāmakatūriyakiccassa karaṇādibhedo . Dvīhipi dvārehīti kāyavacīvasena dvīhipi dvārehi. Kāyadvāre paññattasikkhāpadavītikkamoti kāyadvāre paññattassa kāyasaṃsaggādisikkhāpadassa vītikkamo. Vacīdvāre paññattasikkhāpadavītikkamoti vacīdvāre paññattassa duṭṭhullavācādisikkhāpadassa vītikkamo. Kāyikena upaghātikenāti ettha upaghātikaṃ nāma asikkhananti āha ‘‘asikkhanenā’’ti. Kasmā asikkhanaṃ upaghātaṃ nāmāti āha ‘‘yo hī’’tiādi. Tattha yoti puggalo. Tanti kāyadvāre paññattasikkhāpadaṃ. Nanti evameva. Hi yasmā upaghātetīti sambandho. Vejjakammena samannāgatoti sambandho. Sāsanauggahaṇaārocanādinā vācasikena micchājīvenāti yojanā.

‘‘Mā bhaṇḍanaṃ karī’’ti iminā ‘‘mā’’ti paṭisedhassa ‘‘karī’’ti pāṭhasesena sambandhitabbabhāvaṃ dasseti. Na voharitabbanti ettha vipubbaavapubba-haradhātu kathanatthoti āha ‘‘na kiñci vattabba’’nti. ti saccaṃ. Bījanaggāhādiketi ādisaddena dhammajjhesanādiṃ saṅgaṇhāti. Okāsakammaṃ kārentassāti ettha ‘‘okāsa’’nti ca ‘‘okāsakamma’’nti ca sadisanti āha ‘‘okāsaṃ kārentassā’’ti. Na ādātabbanti na gaṇhitabbaṃ. Tamevatthaṃ dassento āha ‘‘yattha gahetvā’’tiādi.

Yanti vinayaṃ. Soti bhikkhu. Soti vinayo. Tassāti bhikkhussa. Idanti kammaṃ. Aññaṃ pucchāti mayā aññaṃ bhikkhuṃ pucchāhīti yojanā. Itīti evaṃ. Soti tīhaṅgehi samannāgato bhikkhu. Assāti tīhaṅgehi samannāgatassa. Na sākacchitabboti na saha kathetabbo.

‘‘Laddhi’’nti iminā idamappahāyāti ettha idaṃsaddassa visayaṃ dasseti. ‘‘Avijahitvā’’ti iminā hādhātu tvāpaccayoti dasseti. Suddhaṃ brahmacārinti ettha sabbathā kilesasuddho khīṇāsavova gahetabboti āha ‘‘khīṇāsavaṃ bhikkhu’’nti. ‘‘Pātabyabhāva’’nti iminā pātabyatanti ettha tāpaccayo bhāvatthe hotīti dasseti. ‘‘Paṭisevana’’nti iminā pātabyasaddo yathākāmaparibhuñjanatthoti dasseti . Gativisodhananti duggatito sugatiyā visujjhanaṃ . ‘‘Akusalāni ceva mūlāni cā’’ti iminā akusalasaddassa ca mūlasaddassa ca tulyādhikaraṇabhāvaṃ dasseti. Tasmā akusalasaṅkhātāni mūlāni akusalamūlānīti tulyādhikaraṇasamāso kātabbo. Duccaritānīti ettha dusaddassa duṭṭhuvirūpatthabhāvaṃ dassento āha ‘‘duṭṭhu caritāni, virūpāni vā caritānī’’ti. Virūpānīti vikārasabhāvāni. ‘‘Karaṇabhūtenā’’ti iminā ‘‘kattubhūtenā’’ti atthaṃ paṭikkhipati. Tattha tatthāti tasmiṃ tasmiṃ khandhake.

Iti tikavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo catukkavāravaṇṇanā

324. Catukkesu evaṃ vinicchayo veditabboti yojanā. Tiṇavatthārakasamathaṭṭhānanti tiṇavatthārakasamathena adhikaraṇavūpasamitaṭṭhānaṃ. Parassa kammavācāyāti parassa karaṇabhūtāya kammavācāya. Tatoti catukkato. Paresūti aññesu catukkesu evamattho veditabboti yojanā. Tamevāti kāyadvārikameva. Puna tamevāti vacīdvārikameva. Āpajjitabbāpattiñca sahāgāraseyyāpattiñcāti yojanā. Jaggantoti jāgaranto.

Acittako āpajjati nāmāti ‘‘acittako bhikkhu āpajjati nāmā’’ti vā ‘‘acittako hutvā āpajjati nāmā’’ti vā yojanā kātabbā. Sabhāganti vatthusabhāgaṃ. Tañcāti aññataraṃ tañca āpattiṃ. Itīti evaṃ.

Kammenāti samanubhāsanakammena. Kammena vuṭṭhātīti kammena eva vuṭṭhāti.

Soti gihiparikkhāro, āhaṭo hotīti sambandho. Avāpuraṇanti kuñcikaṃ. Antoti bhaṇḍāgārassa anto.

Sammukhāvuṭṭhātīti sammukhā eva vuṭṭhāti.

Sayitāya eva bhikkhuniyāti yojanā. Idanti sahāgāraseyyāpattiṃ, paṭiccāti sambandho. Etanti ‘‘liṅgapātubhāvenā’’ti vacanaṃ, vuttanti sambandho. Ubhinnampīti bhikkhubhikkhunīnampi . Liṅgapaṭilābhenāti itthiliṅgapaṭilābhena. Paṭhamanti ādikappakāle. ‘‘Paṭhamaṃ uppannavasenā’’ti iminā pure uppannaṃ purimanti vacanatthaṃ dasseti. ‘‘Seṭṭhabhāvenā’’ti iminā purabhāvena seṭṭhabhāvena uppannaṃ purimanti vacanatthaṃ dasseti. ‘‘Purisaliṅga’’nti iminā imapaccayassa sarūpaṃ dasseti. Purisakuttapurisākārādīti ādisaddena purisanimittādayo saṅgaṇhāti. Yāni chacattālīsa sikkhāpadānīti yojanā. Iminā vuttanayānusārena dutiyacatukkepi attho veditabbo. Tehīti tiṃsādhikehi satasikkhāpadehi.

Mahāpadesāti vinaye (mahāva. 305) āgatā mahāpadesā. Kasmā mahāpadesā ‘‘sāmukkaṃsā’’ti vuccantīti āha ‘‘te hī’’tiādi. Tattha teti cattāro mahāpadesā, vuccantīti sambandho. ‘‘Saya’’nti iminā sāmukkaṃsāti ettha saṃsaddassa sayamatthaṃ dasseti. ‘‘Ukkhipitvā’’ti iminā ukkaṃsasaddo ukkhipanatthoti dasseti. ‘‘Ṭhapitattā’’ti iminā sayaṃ ukkaṃsitvā ṭhapitā sāmukkaṃsāti vacanatthaṃ dasseti. ‘‘Ajjhoharaṇīyaparibhogā’’ti iminā bāhiraparibhogaṃ nivatteti. Udakaṃ panāti kenaci asaṃsaggaṃ pasannodakaṃ pana. Kāleti sappadaṭṭhakāle. ‘‘Pañca vā dasa vā sīlānī’’ti iminā pañca vā dasa vā sīlāni upāsakasīlanti dasseti.

Tattha cāti vihāre ca. Ubhopīti āgantukāvāsikavasena ubhopi. Asādhāraṇanti dvīhi asādhāraṇaṃ. Āpattinti bhikkhunīhiyeva sādhāraṇaṃ āpattiṃ. Gamiyacatukkepīti pisaddo āgantukacatukkaṃ apekkhati. Vatthunānattatāvāti methunādivatthunānattatā eva. ti saccaṃ, yasmā vā. ti āpatti. Tathāti yathā kāyasaṃsagge, tathā lasuṇakhādaneti yojanā. Etthāti vatthunānattatādicatukke . Cattāri pārājikānīti bhikkhupātimokkhe āgatāni. Visuṃ āpajjantesupi eseva nayoti sambandho.

Purimacatukketi vatthunānattatādicatukke. Yo paṭhamo pañhoti yojanā. Idhāti vatthusabhāgatādicatukke. Yo cāti yo ca pañho. Tatthāti vatthunānattatādicatukke. Tatiyacatutthesu pañhesūti sambandho.

‘‘Saddhivihārikassā’’ti padaṃ ‘‘kattabba’’iti pade sampadānaṃ.

Garukanti pārājikaṃ. Lahukanti thullaccayaṃ vā dukkaṭaṃ vā.

Aṭṭhannaṃ bhikkhunīnaṃ paṭipāṭiyā nisīditabbato vuttaṃ ‘‘navamabhikkhunito’’ti. Paccuṭṭhānārahāti paṭimukhaṃ upaṭṭhātuṃ arahā. Avisesena cāti ‘‘bhikkhū’’ti vā ‘‘bhikkhunī’’ti vā visesa, makatvā sāmaññena ca. ‘‘Āsanārahacatukkassā’’ti padaṃ ‘‘paṭhamapada’’nti pade avayavisambandho.

Asādhāraṇanti bhikkhūhi asādhāraṇaṃ. Vikāle kappatīti tadahuvikāle kappati. Kālātītanti kālayāmasattahātītaṃ. Yāvakālikādittayañca akappiyamaṃsañca uggahitakañca apaṭiggahitakañcāti yojanā.

Guṇaṅguṇūpāhanañca dhuvanhānañca cammattharaṇañca guṇaṅguṇūpāhanadhuvanhānacammattharaṇāni. Imāni cattārīti pañcavaggena gaṇena upasampadadānādīni. Idhāti paccantimesu janapadesu. Idhāti majjhimesu. Idanti catubbidhaṃ vatthu. Dīpetumpīti dīpanampi. Tuṃpaccayo hi katvatthajotako. Eseva nayo dīpetuṃ panāti etthāpi. Sesaṃ anuññātakanti sambandho. Ubhayatthapīti paccantimamajjhimavasena ubhayatthāpi.

Chandapārisuddhiakkhānaṃ ekaṃ katvā ‘‘cattāro’’ti vuttaṃ. Cattāro pubbakiccāti liṅgavipallāso, ‘‘cattāri pubbakiccānī’’ti hi attho. Evaṃ vuttāni imāni cattārīti sambandho. Evaṃ āgatā sammutiyoti sambandho. Sabbatthāti sabbesu catukkesu.

Iti catukkavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo pañcakavāravaṇṇanā

325. Pañcakesu ‘‘pañca puggalā niyatā’’ti etaṃ ānantariyānameva gahaṇanti yojanā. Pañca chedana kā āpattiyo nāma veditabbāti sambandho. Yā vikappanā vuttāti yojanā. Ussaṅkitoti uṭṭhahitvā saṅkito. Parisaṅkitoti punappunaṃ saṅkito. Akuppo arahattaphalasaṅkhāto dhammo imassāti akuppadhammo, khīṇāsavo. Khīṇāsavo samānopi ussaṅkito ceva parisaṅkito cāti yojanā. Pariharitabbāti apanetabbā. ti saccaṃ, yasmā vā. Etesūti agocaresu. Thūpacīvaranti ettha thūpaṃ parikkhipitvā kataṃ cīvaraṃ thūpacīvaranti dassento āha ‘‘vammika’’ntiādi. Vammiko hi thūpayati uddhaṃ ārohatīti thūpoti vuccati . Nhānaṭṭhāneti sabbesaṃ nhānaṭṭhāne. Tañhi udakena kāyaṃ abhisiñcati etthāti abhisekanti vuccati. Abhiseke chaḍḍitaṃ ābhisekikaṃ, cīvaraṃ. Tena vuttaṃ ‘‘chaḍḍitacīvara’’nti. Bhatapaṭiyābhatanti ettha bharadhātuyā posanatthaṃ paṭikkhipitvā dhāraṇatthaṃ dassento āha ‘‘susānaṃ netvā puna ānītaka’’nti. Tattha ‘‘susāna’’nti iminā kammaṃ dasseti, ‘‘punā’’ti iminā paṭisaddassa atthaṃ dasseti. Imehi padehi susānaṃ bhataṃ hutvā gehaṃ paṭiābharitabbanti bhatapaṭiyābhatanti vacanatthaṃ dasseti, yakāro padasandhikaro. Pāḷiyaṃ, aṭṭhakathāyañca potthakesu ‘‘gatapaṭiyāgata’’nti kaṇṭhajatatiyakkharena pāṭho atthi, so asundaro.

Kāyo paṭhamaṃ, vācā dutiyaṃ, kāyavācā tatiyaṃ, idaṃ sandhāya ‘‘tatiyenā’’ti vuttaṃ. Tatthevāti antarapeyyāle eva.

Adinnanti ettha akārassa nakāriyabhāvañca tapaccayassa kammavācakabhāvañca dassento āha ‘‘aññena na dinna’’nti. Tattha ‘‘aññenā’’ti iminā tapaccayassa kammavācakabhāvaṃ dasseti, nakārena akārassa kāriyaṃ dasseti. Kena kāraṇena aviditanti āha ‘‘paṭiggaṇhāmīti cetanāya abhāvenā’’ti. Aviditanti apākaṭaṃ. Naṭasamajjādidānanti naṭasamajjādīnaṃ sabbesaṃ dānaṃ. Usabhavissajjananti usabhassa vissajjanaṃ. Idaṃ upalakkhaṇavasena vuttaṃ. Sabbāsampi pana manussāmanussānaṃ itthīnaṃ methunarativasena purisānaṃ dānampi gahetabbaṃ. Itthidānanti etthāpi yāsaṃ kāsañci itthīnaṃ yesaṃ kesañci purisānaṃ dānaṃ gahetabbaṃ. Paṭibhānacittakammadānanti methunasevanapaṭibhānacittakammadānaṃ. Lokassāti lokena. Kathetukamyatāti kathetukāmatā. ‘‘Na suppaṭivinodayā’’ti iminā dukkhena paṭivinodetabbāti duppaṭivinodayā, paṭivinodetuṃ na sukarāti dasseti. Upāyenāti yuttiyā.

Phussadevatthero aṭṭhāsi kirāti sambandho. Ekaṃsanti bhummatthe cetaṃ upayogavacanaṃ. Ekasmiṃ aṃseti hi attho. Buddhārammaṇanti buddhaguṇārammaṇaṃ. Māroti devaputtamāro, gatoti sambandho. Gomayanti gomīḷhaṃ. Jaraggavoti jaragoṇo. Tādisamevāti gomayavippakiraṇasabhāvameva. Vippakāranti visesapakārena karaṇaṃ. Vaṅkapādanti kuṭilapādaṃ. Parikasantoti paricchedaṃ katvā vilekhanto. Vigacchapurisoti vikāraṃ, virūpaṃ vā gatapuriso. ‘‘Vibhacchapuriso’’tipi pāṭho, visesena sobhaṇaṃ bhakkhapurisoti attho. Ayameva pāṭho abhidhānādīsu (abhidhānappadīpikāyaṃ 102 gāthāyaṃ) dissati. Samantāti kaṭaandhakāravihārassa samantato. Māro siyā nu khoti yojanā. Na asakkhiṃ iti āhāti yojanā. Diṭṭhapubboti pubbe diṭṭho. Mahānubhāvoti deviddhiyā mahānubhāvo. Iṅghāti uyyojanatthe nipāto, uyyojemīti attho. Attabhāvanti tava attabhāvaṃ. Tādisaṃ rūpanti buddhassa bhagavato attabhāvasadisaṃ rūpaṃ. Taṃsarikkhakanti tena rūpena sadisaṃ. Patirūpameva sadisaṭṭhena patirūpakaṃ, na ekaṃsasadisaṃ rūpaṃ kiñci sadisarūpanti attho. Sakattabhāvanti sassa eso sako, soyeva attabhāvo sakattabhāvo, taṃ. Ayanti māro. Kathanti kena kāraṇena bhagavā na sobhati nu kho, sobhatiyevāti attho. Tadeva samatthetuṃ vuttaṃ ‘‘sabbaso vītarāgadosamoho’’ti. Vañcitomhīti ahaṃ vañcito amhi. Kiṃ atthīti kiṃ nāma atthi, mama vañcanacittaṃ natthīti adhippāyo. Daharabhikkhu paṭilabhatītiādinā sambandhitabbaṃ.

Daharabhikkhu aṭṭhāsīti sambandho. Saṅkārachaḍḍaniṃ pacchinti sambandho. Saṅkāraṃ chaḍḍeti imāyāti saṅkārachaḍḍanī. Tissadattatthero nāma pucchīti sambandho. Nāvātoti potato. Pañhāsahassanti samathavipassanākammaṭṭhānesu pucchāsahassaṃ. Pucchīti daharaṃ pucchi. Paricchindīti tasmiṃ divase kātabbavattaṃ niṭṭhapesīti attho. Yonakavisayatoti yonakalokato. Aṭṭha kappe anussarīti cetiyaṅgaṇaṃ disvā cittassa pasīdanato pubbenivāsañāṇena aṭṭha kappe anussari.

Eko bhikkhu gatoti sambandho. Devatā pupphahatthā aṭṭhaṃsūti manussavesaṃ gahetvā aṭṭhaṃsu. Tena vuttaṃ ‘‘kataragāmavāsikātthā’’ti. Tumhe katarasmiṃ gāme vasanasīlā attha bhavathāti yojanā. Idhevāti imasmiṃyeva ṭhāne. Ṭhitāmhāti mayaṃ ṭhitā amhāti yojanā.

Ayaṃ kathāti ayaṃ vakkhamānakathā. Kiṃ amaccaputto pāsādiko nu khoti yojanā. Neti amaccaputtaabhayatthere. Ñātakā agamaṃsūti sambandho. Theramātāpi pahiṇīti sambandho. Pisaddena ñātake apekkhati. Pahiṇākāraṃ dassento āha ‘‘putto me’’tiādi. Amaccaputto ārūḷhoti sambandho. Abhayatthero āhāti sambandho. Tenāti amaccaputtena. Yugaggāhanti yugassa gāhaṃ. ‘‘Mahallakattherassa sammaṭṭhaṭṭhāne kacavaraṃ chaḍḍetvā’’ti vacanaṃ āvi karonto āha ‘‘atītattabhāve kirā’’tiādi. Amaccaputto chaḍḍesīti sambandho.

Tanti sammajjanavattaṃ. Tatrāti ‘‘satthusāsanaṃ kataṃ hotī’’tivacane. Āyasmā sāriputto nisīdi kirāti sambandho. Bhagavā paccāgañchīti sambandho. Pādānīti pādassa akkamanaṭṭhānāni, pādacetiyānīti attho. Thero nisīdīti sambandho. Jaṇṇukehi patiṭṭhāya ‘‘pādacetiyaṃ vanditvā’’ti pāṭhaseso ajjhāharitabbo. Me nisinnabhāvaṃ me satthā aññāsi vatāti yojanā. Mesaddo hi pubbaparāpekkho. Codananti dosāropanaṃ. Kāressāmīti dasabalaṃ kāressāmi. Bhagavā āhāti sambandho. Gatosīti tvaṃ gato asi, vicarantassa tuyhaṃ na patirūpanti yojanā. Tatoti codanakālato.

Ettako vinicchayo upalabbhatīti sambandho. Bhāsapariyantanti vacanaparicchedaṃ. Ayanti kathā. Ettakaṃ vacananti sambandho. Gayhūpaganti gahetabbabhāvaṃ upagamanaṃ, gaṇhituṃ khamanīyanti attho. Tānīti dve mūlāni. Puna tānīti samudayabhūtāni cha āpattisamuṭṭhānāni. Vatthunti methunādivatthuṃ. Itipīti pisaddo paṭhamanayaṃ apekkhati. Ettha paṭhamanaye mūlena samudayassa pāyato abhedo hoti, pacchimanaye pana sabbathā bhedo hoti. Tasmā pacchimanayoyeva yuttataroti daṭṭhabbo. ‘‘Vūpasammatī’’ti iminā ‘‘nirujjhatī’’ti padassa samucchedanirodhaṃ dasseti. Vuṭṭhānenāti parivāsādivinayakammena.

Tettiṃsamūlānaṃ sarūpaṃ dassento āha ‘‘vivādādhikaraṇassa dvādasa mūlānī’’tiādi. Ekaṃ mūlanti sambandho. Tānīti tettiṃsa mūlāni. Paratoti parasmiṃ. ‘‘Aṭṭhārasa bhedakaravatthūnī’’tiādinā adhikaraṇānaṃ samuṭṭhānaṃ dasseti. Cattāri saṅghakiccāni nissāya uppajjatīti yojanā. Idanti vatthu. Sattannaṃ nidānanti sattannaṃ āpattikkhandhānaṃ paññattiṭṭhānasaṅkhātaṃ nidānaṃ. Etthāti ṭhāne. Paññattiṃ na jānātīti ettha ‘‘anupaññattiṃ na jānātī’’ti vakkhamānattā paṭhamapaññatti gahetabbāti āha ‘‘paṭhamapaññattiṃ na jānātī’’ti. Anupaññattīti ettha anusaddo naupacchinnatthoti āha ‘‘punappunaṃ paññattiṃ na jānātī’’ti. Pacchātthopi yujjateva paṭhamapaññattito pacchā paññattattā. Anusandhivacanapathanti ettha anusandhīnaṃ vasena vacanapathanti dassento āha ‘‘kathānusandhivinicchayānusandhivasena vatthu’’nti. Ñattikiccanti ñattiyā kiccaṃ . Iminā ñattiyāti ettha sāmyatthe sāmivacanaṃ. Karadhātusambandhe karaṇavacanampi yujjateva. Karaṇanti ettha ca yupaccayassa kammatthabhāvañca dasseti. Na kevalaṃ ñattikamme eva ñattikiccaṃ na jānāti, atha kho ñattidutiyañatticatutthakammesupi na jānātīti dassento āha ‘‘ñattidutiyañatticatutthakammesū’’tiādi. Pubbe ṭhapetabbāti ñatti nāma kammavācāya pubbe ṭhapetabbāti na jānāti. Iminā napubbakusalabhāvaṃ dasseti. ‘‘Pacchā’’ti iminā naaparakusalabhāvaṃ dasseti. Pisaddena paṭhamanayaṃ apekkhati. ‘‘Kālaṃ na jānātī’’ti iminā akālaññūti padassa viggahavākyaṃ dasseti. Kālaṃ dassento āha ‘‘anajjhiṭṭho’’tiādi.

‘‘Dhutaṅge ānisaṃsaṃ ajānitvā’’ti iminā mandamomūhānaṃ phalaṃ dasseti. Pāpicchoti ettha pāpiccho nāma paccayalābhassa patthanāti āha ‘‘paccayalābhaṃ patthayamāno’’ti. Kāyaviveko ca cittaviveko ca upadhiviveko ca kāyacittaupadhivivekaṃ, samāhāradvando, pubbapadesu uttarapadalopo. Etassāti āraññikassa. Iminā imāya attho idamattho, so etassatthīti idamatthīti vacanatthaṃ dasseti. Appicchaññevātiādīsu evasaddānaṃ chaḍḍetabbatthaṃ dassento āha ‘‘na aññaṃ kiñci lokāmisa’’nti.

Navavidhanti divasavasena tividhaṃ, tathā kattabbākāravasena, tathā kārakavasenāti navavidhaṃ uposathaṃ.

Kāyaduccaritādi yasmā na pasādaṃ saṃvatteti, na pasādāya vā saṃvattati, tasmā apāsādikanti vuccati. Tena vuttaṃ ‘‘apāsādikanti kāyaduccaritādi akusala’’nti. Velaṃ atikkammāti bhojanādikālaṃ atikkamitvā. Iminā ativelanti ettha atisaddassa atikkamanatthañca ‘‘ativela’’nti padassa ‘‘viharato’’ti pade kiriyavisesanabhāvañca dasseti. Appaṃ kālanti yojanā. Avataraṇaṃ otāroti dassento āha ‘‘otaraṇa’’nti. Sabbatthāti sabbesu pañcakesu.

Iti pañcakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo chakkavāravaṇṇanā

326. Chakkesu evamattho veditabboti yojanā. Itīti evaṃ. Imā cha sāmīciyoti yojanā. Tatthāti chasu ākāresu. Satisammosenāti satiyā vippavāsena.

Tatthāti cuddasasu paramesu. Tatoti chakkato. Ekaṃ apanetvāti yaṃkiñci ekaṃ apanetvā. Sesesūti chahi paramehi sesesu aṭṭhasu paramesu. Aññānipi chakkānīti paṭhamachakkato aññānipi aṭṭha chakkāni.

Cha āpattiyoti tīṇi chakkānīti ‘‘cha āpattiyo’’ti vuttāni tīṇi chakkānīti yojanā . Vuttadvayaṃ ekaṃ katvā. Nhāneti nhānasikkhāpade. Chakkadvayanti ādāyasamādāyavasena chakkadvayaṃ. Sabbatthāti sabbesu chakkesu.

Iti chakkavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo sattakavāravaṇṇanā

327. Sattakesu chasu sāmīcīsu pakkhipitvāti sambandho. Tatthevāti samathakkhandhake eva.

Campeyyaketi campeyyakkhandhake. ‘‘Asaddhammā’’ti padassa bhedanissitatulyanissitasamāsaṃ dassento āha ‘‘asataṃ dhammā’’tiādi. Tattha ‘‘asataṃ dhammā’’ti iminā bhedanissitasamāsaṃ dasseti, ‘‘asanto vā dhammā’’ti iminā tulyanissitasamāsaṃ dasseti. Sabbatthāti sabbesu sattakesu. Sesaṃ suviññeyyameva.

Iti sattakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo aṭṭhakavāravaṇṇanā

328. Aṭṭhakesu aṭṭhānisaṃsādīnaṃ desanākāradesanaṭṭhānāni dassento āha ‘‘na maya’’ntiādi. Tattha ‘‘na mayaṃ…pe… karissāmā’’ti iminā desanākāraṃ dasseti, ‘‘kosambakakkhandhake’’ti iminā desanaṭṭhānaṃ dasseti. Tampīti dutiyaaṭṭhakampi.

Terasake vuttāti sambandho. Kulāni dūsetīti ettha ‘‘dūsetī’’ti kiriyāpadassa karaṇaṃ dassento āha ‘‘pupphena vā’’tiādi. Imehi aṭṭhahi dūsetīti yojanā. ‘‘Lābhenā’’tiādinā ‘‘aṭṭhahi asaddhammehī’’ti ettha asaddhammasarūpaṃ dasseti. Sārāgoti saṃrāgo, bhusaṃ rajjananti attho. Paṭivirodhoti doso. So hi yasmā alābhādīsu paṭivirujjhati, tasmā paṭivirodhoti vuccati. Pāḷiyanti vinayapāḷiyaṃ.

Pāṇantiādikā dve gāthāyo dvādasakkharena bandhitā. Paṭhamagāthāya tatiyapāde cariyasaddena yuttattā ekakkharo adhiko. Ayaṃ panettha yojanā – pāṇaṃ na hane na ghāteyya, ādinnañca na ādiye na gaṇheyya, musā vitathavacanaṃ na bhāse na katheyya, majjapo majjapānaṃ na ca siyā, abrahmacariyā methunā virameyya, rattiṃ vikālabhojanaṃ na bhuñjeyya.

Mālaṃ na dhāre na dhāreyya, gandhañca na ācare, santhate mañce ca chamāyañca sayetha. Etañhi uposathaṃ aṭṭhaṅgikaṃ uposathaṃ iti dukkhantagunā buddhena pakāsitanti āhu paṇḍitāti.

Saṅghabhedaketi saṅghabhedakakkhandhake. Tāsaṃyevāti bhikkhunīnameva. ‘‘Upāsikā aṭṭha varāni yācatī’’ti evaṃ sāmaññavacanassāpi atthapakaraṇādinā visesavisayo hotīti āha ‘‘visākhā’’ti. Sā hi vividhā puttanattusaṅkhātā sākhā etissātthīti visākhāti vuccati. Sabbatthāti sabbesu aṭṭhakesu. Sesaṃ suviññeyyameva.

Iti aṭṭhakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo navakavāravaṇṇanā

329. Navakesu acarītiādīnīti ādisaddena ‘‘carati, carissatī’’tiādīni (dī. ni. 3.340; aṭṭha. ni. 9.29-30) saṅgaṇhāti. Taṃ kutettha labbhāti ettha tanti anatthacaraṇaṃ, kopakaraṇaṃ vā. Kutoti kena kāraṇena. Etthāti etasmiṃ anatthacarakapuggale. Labbhāti laddhā, sakkā laddhuṃ na labbhā evāti attho. Navannaṃ vā bhikkhūnaṃ kāraṇāti yojanā. Taṇhanti dvīsu esanataṇhāesitataṇhāsu esanataṇhaṃ. Paṭiccāti ārabbha. Pariyesanāti punappunaṃ esanā. Lābhoti rūpādiārammaṇalābho. Vinicchayoti ñāṇataṇhādiṭṭhivitakkavasena catubbidho vinicchayo. Catubbidho hi dhammo ‘‘ettakaṃ mayhaṃ bhavissatī’’tiādinā vinicchinati anenāti vinicchayoti vuccati. Chandarāgoti balavarāgo. Ajjhosānanti ‘‘ahaṃ mama’’nti balavasanniṭṭhānaṃ, pariggahoti taṇhādiṭṭhivasena paricchinditvā gahaṇaṃ. Macchariyanti paresaṃ sādhāraṇabhāvassa asahanatā. Ārakkhāti dvārapidahanamañjūsagopanādivasena ābhuso rakkhanaṃ. Ārakkhādhikaraṇanti ārakkhakāraṇā, hetvatthe cetaṃ paccattavacanaṃ. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Tathā ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Viggahoti viruddhavasena gahaṇaṃ. Vivādoti viruddhavasena vadanaṃ. ‘‘Tuvaṃ tuva’’nti anādaravasena vadanaṃ tuvaṃtuvaṃ vādo, pesuññavasena vadanaṃ pesuññavādo, musāvasena vadanaṃ musāvādo, daṇḍādānañca satthādānañca kalaho ca viggaho ca vivādo ca tuvaṃtuvaṃvādo ca pesuññavādo ca musāvādo ca daṇḍādāna…pe… musāvādā. Musāvādāti ettha vādasaddo ‘‘tuvaṃ tuva’’nti ca ‘‘pesuñña’’nti ca etthāpi yojetabbo. ‘‘Ahaṃ seyyohamasmī’’ti pavattamānādayoti yojanā. Adhiṭṭhitakālato paṭṭhāya na vikappetabbānīti adhiṭṭhānavikappanaṃ ekato na kātabbaṃ, adhiṭṭhite na vikappetabbanti adhippāyo. Pariṇataṃ lābhaṃ pariṇāmetīti sambandho.

Etesaṃyevadānānanti etesaṃyeva adhammikānaṃ dānānaṃ. Saṅghassa ninnanti saṅghassa nataṃ, nāmitaṃ vā lābhanti sambandho. Saṅghassa namati, nāmiyatīti vā ninnaṃ. Tesaṃyevāti tesaṃyeva tiṇṇaṃ dhammikadānānaṃ. Tayo tayo dānapaṭiggahaparibhoge sampiṇḍetvā navako gahetabbo. Tatthevāti samathakkhandhake eva. Ovādavaggassāti bhikkhunovādavaggassa. Tatthevāti ovādavaggassa paṭhamasikkhāpade eva. Sabbatthāti sabbesu navakesu.

Iti navakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo dasakavāravaṇṇanā

330. Dasakesu aṭṭhāne vā panāti akāraṇe vā pana. Tatthāti navakesu. ‘‘Natthi dinnantiādivasenā’’ti ādisaddena ‘‘natthi yiṭṭhaṃ natthi huta’’ntiādayo (dha. sa. 1221; ma. ni. 94.225; 3.91, 116; saṃ. ni. 3.210; a. ni. 10.176) nava natthikā saṅgahetabbā. ‘‘Sassato lokoti ādivasenā’’tiādisaddena (dī. ni. 1.31; ma. ni. 1.269) ‘‘asassato loko’’tiādayo (ma. ni. 1.269) nava antaggāhike saṅgaṇhāti. Viparītā sammattāti dasahi micchattehi viparītā dasa sammattā sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimuttīti.

Dasa ādīnavā niddiṭṭhāti sambandho. Undūrakkhāyitanti mūsikena khāditaṃ. Ettha hi khedhātu khādanattho hoti. Aggidaḍḍhanti agginā daḍḍhaṃ. Etesūti etesu dasasu paṃsukūlesu. Udakasāṭikaṃ vā saṃkaccikaṃ vāti bhikkhunīnaṃ udakasāṭikaṃ vā saṃkaccikaṃ vā. Ettha saddo aniyamavikappattho.

Paṇṇasanthāro tiṇasanthārena saṅgahito. Sabbatthāti sabbesu dasakesu.

Iti dasakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo ekādasakavāravaṇṇanā

331. Ekādasakesu tiṇapādukāti muñjapabbajehi avasesā tiṇamayapādukā. Kaṭṭhapādukasaṅgahamevāti kaṭṭhapāduke saṅgahaṃ eva. Tambalohamayena vā dārumayena vāti saddo aniyamavikappattho. ‘‘Nasi animittā’’tiādayo bhikkhunikkhandhake (cūḷava. 423) niddiṭṭhā. Te sabbeti sabbe te gaṇṭhikavidhā. Naggenāti acelakena. Te sabbeti sabbe te avandiyapuggalā. Pubbeti dasake. Kammavaggeti avasāne kammavagge.

So bhikkhu yaṃ na nigaccheyya, etaṃ na nigataṃ aṭṭhānaṃ anavakāsoti yojanā. Evañhi sati yaṃsaddo kiriyāparāmasano hoti, atha vā yaṃ yena kāraṇena na nigaccheyya, etaṃ kāraṇaṃ aṭṭhānanti yojanā. Anadhigataṃ samādhinti yojanā. Saddhammāssāti saddhammā assa. Assa akkosakaparibhāsakassa bhikkhussa saddhammā na vodāyanti na pariyodapentīti attho. Rogātaṅkanti rogasaṅkhātaṃ ātaṅkaṃ. Nirayaṃ upapajjatīti nirayamhi upapajjati. ‘‘Upapajjatī’’ti ettha upaiti kammappavacanīyaupasaggena yuttattā ‘‘niraya’’nti ettha bhummatthe upayogavacanaṃ daṭṭhabbaṃ. Ettha etasmiṃ aṅguttarapāḷiyaṃ (a. ni. 11.6).

Āsevitāyāti ettha ātyūpasaggo ādikammatthoti āha ‘‘ādito paṭṭhāya sevitāyā’’ti. ‘‘Nipphāditāyā’’tiiminā bhāvitāyāti ettha bhūsaddo sattatthoti dasseti, ‘‘vaḍḍhitāyā’’ti iminā vaḍḍhanatthoti dasseti. Bahulīkatāyāti ettha bahulaṃ nāma atthato punappunanti āha ‘‘punappunaṃ katāyā’’ti. Suyuttayānasadisāyāti suṭṭhu yuttena yānena sadisāya. Iminā yānīkatāyāti ettha na yaṃkiñci yānaṃ viya kataṃ hoti, atha kho icchiticchitakkhaṇe ārohanīyattā suyuttayānaṃ viya kataṃ hotīti dasseti. Yathā kariyamāne patiṭṭhā hotīti yojanā. Vatthukatāyāti ettha vatthusaddo patiṭṭhatthoti dasseti. Vasati patiṭṭhahati etthāti vatthūti vacanattho kātabbo. Anuṭṭhitāyāti ettha anusaddo naupacchinnattho, ṭhādhātu uppajjanatthoti dassento āha ‘‘anu anu pavattitāyā’’ti. ‘‘Samantato’’ti iminā paricitāyāti ettha parisaddo samantatthoti dasseti. ‘‘Abhivaḍḍhitāyā’’ti iminā cidhātu vaḍḍhanatthoti dasseti. Samāraddhāyāti paripuṇṇaṃ ārādhitāya. Rādhadhātu hi sādhanattho hoti. ‘‘Vasībhāvaṃ upanītāyā’’ti iminā tadatthaṃ adhippāyena dasseti. ‘‘Na pāpakaṃ supinaṃ passatī’’ti vacanassa atthāpattinayaṃ dassento āha ‘‘bhadrakaṃ panā’’tiādi. Vuddhikāraṇabhūtanti vuddhiyā kāraṇabhūtaṃ supinanti sambandho. Devatā rakkhantīti ettha sāmaññato vuttepi ārakkhadevatāyeva gahetabbāti āha ‘‘ārakkhadevatā’’ti. Ārakkhadevatā nāma bhummadevādayo. Khippanti bhāvanapuṃsakaṃ. Iminā tuvaṭaṃ cittanti ettha tuvaṭasaddo khippapariyāyoti dasseti. Uttarimappaṭivijjhantoti ettha ‘‘uttari’’nti padassa avadhipekkhattā tassa avadhi ca uttarisaddassa idha arahattavācakabhāvañca vidhadhātuyā sacchikaraṇatthañca dassento āha ‘‘mettājhānato’’tiādi. Tattha ‘‘mettājhānato’’ti iminā avadhiṃ dasseti, ‘‘arahatta’’nti iminā ‘‘uttari’’nti padassa sarūpatthaṃ dasseti, ‘‘asacchikaronto’’ti iminā vidhadhātuyā sacchikaraṇatthaṃ dasseti. Sabbatthāti sabbesu ekādasakesu.

Iti ekādasakavāravaṇṇanāpariyosānāya

Ekuttarikavaṇṇanāya

Yojanā samattā.

Uposathādipucchāvissajjanā

332. Vissajjane evamattho veditabboti yojanā. Kāyasāmaggī ādi nāmāti yojanā. Osāraṇakiriyāti kathanakiriyā. Chandapavāraṇaṃāharitvāti chandañca pavāraṇañca āharitvā. Pavāraṇākathāti ‘‘saṅghaṃ bhante pavāremī’’tiādikā (mahāva. 210) pavāraṇākathā. Tajjanīyakammādīsu vatthu nāma kiṃ? Puggalo nāma koti āha ‘‘vatthu nāmā’’tiādi. Tattha yena vatthunāti bhaṇḍanakārakādinā yena vatthunā karaṇabhūtena, hetubhūtena vā . Yenāti puggalena kattubhūtena, katanti sambandho. ‘‘Tassā tassā kammavācāyā’’ti padaṃ ‘‘avasānavacana’’nti pade avayavisambandho. Sabbatthāti sabbesu vissajjanesu.

Iti uposathādipucchāvissajjanavaṇṇanāya yojanā

Samattā.

Atthavasapakaraṇavaṇṇanā

334.Atthavasapakaraṇeti avayaviādhāro. Dasa atthavasetiādīsūti avayavādhāro. Yanti vacanaṃ. Uparimaṃ uparimaṃ padanti ‘‘saṅghaphāsutāyā’’tiādikaṃ uttaruttari vuttaṃ padaṃ. Heṭṭhimassa heṭṭhimassa padassāti ‘‘saṅghasuṭṭhutāyā’’tiādikassa adho adho vuttassa padassa.

Yadetaṃ padasataṃ vuttanti yojanā. Tatthāti tasmiṃ padasate, niddhāraṇe bhummaṃ, atthasatanti abhidheyyasataṃ. Dhammasatantiabhidhānasataṃ, pāḷisatanti attho. ‘‘Atthasataṃ dhammasata’’nti padānaṃ atthantaravikappaṃ dassento āha ‘‘atha vā’’tiādi. Tattha ye dasa atthavase paṭicca paññattaṃ, tesaṃ dasaatthavasānanti yojanā, ye dasa atthavase pubbe vaṇṇitā, tesaṃ dasaatthavasānanti yojanā. Paṭhamapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 1.39) vaṇṇitāti sambandho. Tatthāti ‘‘saṅghasuṭṭhutāyā’’tiādipāṭhe. Suṭṭhu devāti suṭṭhu mahārāja. Hi yasmā āṇābalabhogabalaissariyabalehi dibbati, tasmā devoti vuccati. Yo cāti gahaṭṭho vā pabbajito vā, sampaṭicchatīti sambandho. Tasmāti yasmā hitāya sukhāya hoti, tasmā. Ānisaṃsaṃ dassetvā paññapessāmīti sambandho. Abhibhavitvā na paññapessāmīti yojanā. Idhāti atthavasapakaraṇe. Tadatthajotakānanti soyeva attho tadattho, tassa jotakā tadatthajotakā, tesaṃ. Idāni veditabbānīti sambandho. Atthaṃ jotentīti atthajotakā, saddā. Nīharitvā, niyametvā vā attho vuccate imāhi saddapaññattīhīti niruttiyo.

Atthasatanti gāthāyaṃ atthavase pakaraṇe atthasataṃ veditabbantiādinā yojanā kātabbā. Iti hīti iti eva. Hisaddo hi evasaddattho. Idanti ‘‘atthasata’’ntiādivacanaṃ, vuttanti sambandho. Etanti yathāvuttaṃ atthaṃ paṭiccāti sambandho.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Mahāvaggavaṇṇanāya

Yojanā samattā.

Paṭhamagāthāsaṅgaṇikaṃ

Sattanagaresu paññattasikkhāpadavaṇṇanā

335.Ekaṃsanti ettha bhummatthe upayogavacananti āha ‘‘ekasmiṃ aṃse’’ti. Dasanakhasamodhānasamujjalanti dasannaṃ nakhānaṃ samūhena suṭṭhu ujjalaṃ. Ettha ‘‘samujjala’’nti iminā añjalinti padassa ādarena, abhimukhaṃ vā jalati dibbatīti añjalīti atthaṃ dasseti. Āsīsamānarūpovāti ettha āsīsamānarūpo evāti atthaṃ paṭikkhipanto āha ‘‘paccāsīsamānarūpo viyā’’ti. Ettha ‘‘viyā’’ti iminā ‘‘āsīsamāno ivā’’ti padavibhāgaṃ katvā ivasaddo upamatthajotakoti dasseti. Kissāti ettha karaṇatthe chaṭṭhīvibhatti hotīti āha ‘‘kena kāraṇenā’’ti. Idhāti mama nisinnaṭṭhānaṃ. ‘‘Āgato’’ti iminā idhamāgatoti ettha makāro padasandhikaramattoti dasseti. Assāti upālissa vissajjesīti sambandho. Sabbatthāti sabbesu pañhesu. Itīti evaṃ.

Tatthāti vissajjane. Bhaddako te ummaṅgoti ettha ummaṅgasaddo pañhavācakoti āha ‘‘bhaddakā te pañhā’’ti. Tattha teti tava. Kasmā pañhā ‘‘ummaṅgo’’ti vuccatīti āha ‘‘pañcā hī’’tiādi. Hi yasmā ummaṅgoti vuccati, tasmā pañhā ummaṅgo nāmāti yojanā. ‘‘Ummujjitvā ṭhitattā’’ti iminā ummujjatīti ummaṅgoti vacanatthaṃ dasseti. Mujadhātu ukārassa akāro, avijjandhakārasaṅkhātā udakato ummujjatīti attho. ‘‘Tagghā’’ti nipātassa tasmā kāraṇāti atthaṃ dassento āha ‘‘yasmā’’tiādi. ‘‘Sampaṭicchanatthe’’ti iminā tagghasaddo sādhuatthoti dasseti, taggha sādhūti attho. Tīṇiyevāti ‘‘samādahitvā visibbentī’’ti ekaṃ, ‘‘sāmisenā’’ti ekaṃ, ‘‘sasitthaka’’nti ekanti imāni tīṇiyeva.

Catuvipattivaṇṇanā

336.Yaṃ taṃ pucchimhāti ettha niggahitato paraṃ akāralopoti āha ‘‘yaṃ taṃ apucchimhā’’ti . Tattha yanti pañhaṃ. Tanti tuvaṃ. ‘‘Tva’’ntipi pāṭho, ayamevattho. Taṃ tadevāti taṃ taṃ eva pañhaṃ. Aññathāti aññaṃ ākāraṃ.

Ye duṭṭhullā sā sīlavipattīti ettha nanu sīlavipattiṃ pucchanto pañho natthi, kasmā pana ‘‘sā sīlavipattī’’ti vissajjanaṃ vuttanti āha ‘‘kiñcāpī’’tiādi. Etanti ‘‘ye duṭṭhullā sā sīlavipattī’’ti vacanaṃ. Tamevatthaṃ vitthārento āha ‘‘catūsu hī’’tiādi. Vatvāti saṃkhepena vatvā.

Tissannaṃ vipattīnanti sīlavipattito avasesānaṃ tissannaṃ vipattīnaṃ. Tatthāti ‘‘thullaccaya’’ntiādivacane.

‘‘Abbhācikkhantī’’ti padassa kattāraṃ dassento āha ‘‘vadantā’’ti. ‘‘Tathāha’’ntiādinā vadanākāraṃ dasseti.

‘‘Ayaṃ chahī’’ti iminā ayaṃ sāti ettha saddo padālaṅkāroti dasseti. Ettāvatāti ettakena ‘‘thullaccaya’’ntiādivacanamattena. Vissajjitaṃ hotīti sambandho.

Chedanakādivaṇṇanā

337.Katichedanakānītiādipucchānaṃ anusandhipucchābhāvaṃ dassento āha ‘‘yasmā panā’’tiādi. Pucchā hi anusandhiananusandhivasena duvidhā. Tattha vissajjanena anusandhivasena pucchā anusandhipucchā nāma, vissajjanamanapekkhitvā yathākāmapucchā ananusandhipucchā nāma. Tāsaṃ vitthāro nettiaṭṭhakathādīsu gahetabbo. Idhāpi ‘‘ekādasa yāvatatiyakā’’ti vissajjanena anusandhānattā anusandhipucchā nāma. Yasmā pana vissajjitoti sambandho. Saṅkhāvasenāti ekādasā’’ti saṅkhāya sattiyā, āyattena vā. Saṅkhānusandhivasenevāti ‘‘katī’’ti saṅkhāya anusandhivasena eva. Tesanti pañhānaṃ. Tatthāti ‘‘cha chedanakānī’’tiādipāṭhe. Idamevāti idaṃ eva vacanaṃ. Apubbanti pubbe na vuttaṃ, aporāṇaṃ navanti attho. Yaṃ panetanti yaṃ pana etaṃ vacanaṃ. ‘‘Soḷasā’’ti iminā sodasāti ettha dakārassa ḷakāraṃ katvā ‘‘soḷasā’’ti pāṭhopi yujjatīti dasseti. Jānanti paññattāti ettha ‘‘evaṃ vatvā’’ti pāṭhasesaṃ ajjhāharitvā yojetabbabhāvaṃ dassento āha ‘‘jāna’’nti evaṃ vatvā paññattā’’ti. Teti ‘‘jāna’’nti paññattā sikkhāpadāti attho. Evanti vakkhamānanayena. Paviseyyātīti ettha itisaddo parisamānattho. Iti veditabboti yojanā.

Asādhāraṇādivaṇṇanā

338.Purima pañhanti ‘‘kati chedanakānī’’tiādipañhānaṃ pure vuttaṃ pañhaṃ. Tatthāti ‘‘vīsaṃ dve satānī’’tiādipāṭhe. ‘‘Dveaniyatehī’’ti padassa asamāhāradiguvākyaṃ dassento āha ‘‘dvīhi aniyatehī’’ti. ‘‘Saddhi’’nti iminā sahādiyoge karaṇavacananti dasseti.

Gāthāyaṃ ‘‘dhovanañca sikkhāpada’’ntiādinā yojanā kātabbā. Dve lomāti dve eḷakalomasikkhāpadāni.

‘‘Sakalo’’tiādikāya aḍḍhateyyagāthāya yojanā suviññeyyāva.

Saṅghamhādasa nissareti ettha ‘‘saṅghamhā nissārīyatī’’ti (pāci. 680, 730) evaṃ vuttā dasāti yojanānayaṃ dassento āha ‘‘saṅghamhā nissārīyatī’’tiādi. Tatthāti bhikkhunivibhaṅge. Tathāti yathā khuddakā, tathāti attho. Itīti evaṃ.

Tesanti pārājikānaṃ. Kaṇhasappādayo durāsadā viya durāsadā hontīti yojanā. ‘‘Durūpagamanāti iminā sadadhātuyā gatyatthaṃ dasseti. Durāsajjanāti dukkhena āsajjitabbā, āsajjituṃ na sukarāti attho. Samūpamāti samaupamā. Samūpamākāraṃ dassento āha ‘‘yathā’’tiādi.

Sādhāraṇanti aṭṭhahi pārājikehi sādhāraṇaṃ. Ekekassa pārājikassāti sambandho. Avirūḷhī bhavanti teti ettha upamānopameyyānaṃ pākaṭabhāvaṃ katvā yojanānayaṃ dassento āha ‘‘yathā ete’’tiādi. Avirūḷhidhammāti avirūḷhīsabhāvā. Pakatisīlabhāvenāti pakatiyā sīlavantabhāvena, ‘‘pakatisīlābhāvenā’’tipi pāṭho, pakatisīlassa abhāvena, abhāvahetūti attho. Ettāvatāti ettakena ‘‘aṭṭheva pārājikā’’tiādivacanamattena, dassitaṃ hotīti sambandho. Vibhattiyoti pārājikādivasena vibhajitabbāti vibhattiyoti. Tatthāti ‘‘tevīsati saṅghādisesā’’tiādipāṭhe . Sabbasaṅgāhikavacananti sabbesaṃ tiṇṇaṃ samathānaṃ, sabbāsaṃ vā āpattīnaṃ samathānaṃ saṅgāhikavacanaṃ. ‘‘Dvīhi samathehī’’ti sammukhāvinayena ca paṭiññātakaraṇena cāti dvīhi samathehi.

Etanti ‘‘dve uposathā dve pavāraṇā’’ti vacanaṃ. Vibhajanānīti vibhajitabbānaṃ vibhajanakiriyāya avinābhāvato bhāvavasena vuttaṃ, tasmā vibhajitabbāti vibhattiyoti vacanattho kātabbo. Aparāpi imā vibhattiyo hontīti yojanā. Heṭṭhā vuttassa ‘‘vibhattimattadassaneneva cetaṃ vuttaṃ, na samathehi vūpasamanavasenā’’ti vacanassa atthanayato aññaṃ atthanayaṃ dassento āha ‘‘athavā’’tiādi, ‘‘imāpi vibhattiyo’’ti padaṃ ‘‘nissāyā’’ti pade avuttakammaṃ . Nissāya āpajjantīti sambandho. ti āpattiyo. Vuttappakārehevāti tīhi samathehīti vuttapakāreheva. Taṃmūlikānanti te eva uposathādayo mūlametāsanti taṃmūlikā, tāsaṃ. Iminā kāriyūpacārena vuttanayaṃ dasseti. Tā vibhattiyoti uposathādivibhattiyo.

Pārājikādiāpattivaṇṇanā

339. Evaṃ vissajjetvāti sambandho. Yadidaṃ āpattipārājikaṃ nāmāti yojanā. Āpattipārājikanti āpattisaṅkhātaṃ pārājikaṃ. ‘‘Parājayamāpanno’’ti iminā sāsanato puggalaṃ parājetīti pārājikanti vacanatthaṃ dasseti. Ṇyapaccayo hetukatvatthavācako, yakārassa kakāro. Cutoti cavako. Paraddhoti viraddho. Bhaṭṭhoti patito. Niraṅkatoti saṅghamhā apasārito. Anīhate tasmiṃ puggaleti tasmiṃ puggale saṅghamhā nīharitvā na harite, anapanīteti attho. ‘‘Uposathapavāraṇādibhedo’’ti iminā saṃvāsasarūpaṃ dasseti. Byañjane ādaramakatvā ‘‘etaṃ āpattī’’ti vuttaṃ. Ayaṃ hīti ayaṃ evaṃ vakkhamāno. Etthāti gāthāyaṃ. Tena tasmāti ettha ‘‘tasmā’’ti padena ‘‘tenā’’ti padassa kāraṇatthaṃ dasseti.

Etthāti dutiyagāthāyaṃ. Ādimhi ceva icchitabboti sambandho. ti saccaṃ. Etthāti parivāsadānādīsu catūsu kammesu. ‘‘Saṅgho’’tiādivacanattho tipadabhinnādhikaraṇabāhiratthasamāso hoti, cevasaddacasaddehi ādisesapadānaṃ ubhayapadatthapadhānabhāvaṃ dasseti, ‘‘icchitabbo’’ti padaṃ kārakānaṃ kiriyāpekkhattā kiriyatthāya pakkhittaṃ. Assāti āpattiyā, iminā aññapadaṃ dasseti. Icchitabbatthe apaccayaṃ katvā taddhitantipi vadanti. Lahukanayo panesa. Ayaṃ panettha garukanayo – ādi ca seso ca ādisesā, saṅgho ādisesesu assā icchitabboti saṅghādisesoti.

Anekaṃsikataṃpadanti ettha padanti sikkhāpadaṃ. Anekaṃsena kataṃ anekaṃsikatanti dassento āha ‘‘yasmā idaṃ sikkhāpadaṃ anekaṃsena kata’’nti. Yasmā kataṃ, tasmā aniyatoti pavuccatīti yojanā. Tatthāti aniyate. Yatthāti sikkhāpade. Sopīti sikkhāpadadhammopi.

Accayesūti dosesu. Te hi niddosaṃ atikkamma ayanti gacchanti pavattantīti accayāti vuccanti. Tenāti accayena. Thūloti oḷāriko. ‘‘Thūlattā’’ti iminā ‘‘teneta’’nti ettha tenasaddassa kāraṇatthaṃ dasseti. Accayassa thūlattāti sambandho. Etanti āpattidhammaṃ. Imāya gāthāya aññesaṃ lahukāpattīnaṃ thūlo accayo thullaccayoti vacanatthaṃ dasseti. Dvebhāve sati saṃyogaparattā rasso hotīti daṭṭhabbaṃ.

‘‘Nissajjitvā desetabbato’’ti iminā nissajjanaṃ nissaggo, āpattidesanato pubbabhāge kattabbassa vinayakammassetamadhivacanaṃ, so etassatthīti nissaggiyanti vacanatthaṃ dasseti.

Kusaladhammasaddena kusalacittameva gahetabbanti āha ‘‘kusaladhammasaṅkhātaṃ kusalacitta’’nti. ‘‘Kusalacittaṃ pātetī’’ti iminā cittaṃ pātetīti pācittiyanti vacanatthaṃ dasseti. Ettha ‘‘cittapātiya’’nti vattabbe padavipariyāyaṃ katvā, takārassa ca lopaṃ katvā ‘‘pācittiya’’nti vuttaṃ. Acinteyyo hi pāḷinayo. Ṇyapaccayo hetukatvatthavācako. Nanu ‘‘pāteti kusalaṃ dhamma’’nti imināva ‘‘pācittiya’’nti padassa nibbacanaṃ siddhaṃ, kasmā pana ‘‘aparajjhati cittasammohanaṭṭhāna’’nti vuttanti āha ‘‘yaṃ panā’’tiādi. Yasmā hotīti sambandho.

Pāṭidesanīyāsu nibbacanameva adassetvā kasmā ‘‘bhikkhu aññātako santo’’tiādi vuttanti āha ‘‘vuttagārayhabhāvakāraṇadassanatthamevā’’ti. ‘‘Paṭidesetabbato’’ti iminā aññāpattidesanānayato ‘‘gārayha’’ntiādinā paṭi visuṃ vatvā desetabbāti pāṭidesanīyāti nibbacanaṃ dasseti.

Dukkaṭanti ettha dusaddo duṭṭhuattho ca virūpattho ca hotīti dassento āha ‘‘duṭṭhu kataṃ, virūpaṃ vā kata’’nti. Tanti kammaṃ. Taṃ panetanti dukkaṭaṃ, khalitanti sambandho. Assāti dukkaṭassa. Tassattho evaṃ veditabboti yojanā. ti vitthāro. Yaṃ pāpanti yojanā. Yadīti atha. Yadisaddo hi athapariyāyo. Idampīti idampi kammaṃ, pāpanti sambandho.

‘‘Lapita’’nti iminā durābhaṭṭhanti ettha bhāsadhātuyā kathanatthaṃ dasseti. Yanti vacanaṃ. Kiñca bhiyyoti tato atirekaṃ kathetabbavacanaṃ kiñcāti attho. Saṃkiliṭṭhañca yaṃ padanti ettha cakāro pisaddattho ‘‘pada’’nti ettha yojetabbo, yaṃsaddo kāraṇatthoti āha ‘‘saṃkiliṭṭhaṃ yasmā tampi pada’’nti. Tampi padanti tampi vacanaṃ. Padasaddo hi vacanavācako. Tampi vacanaṃ yasmā saṃkiliṭṭhaṃ hotīti yojanā. Kathaṃ saṃkiliṭṭhaṃ hotīti yojanā. ‘‘Yasmā’’ti padena yaṃsaddo kāraṇatthoti dasseti. Nanti padaṃ. ‘‘Etaṃ iti vuccatī’’ti saṃvaṇṇetabbapadaṃ. ‘‘Dubbhāsitanti etaṃ vuccatī’’ti saṃvaṇṇanāpadaṃ. Etanti etaṃ padaṃ, etaṃ vacananti attho.

Etthāti sekhiyagāthāya. Idanti āpattīnaṃ nibbacanadīpakaṃ vacanaṃ, vuttanti sambandho. Kassa dīpanatthaṃ vuttanti āha ‘‘saṅgahitassa atthassa dīpanattha’’nti.

Tatthāti ‘‘channamativassatī’’tiādivacane. Gehanti pakatigehaṃ. Idaṃ pana gehanti yojanā. Vitthārento āha ‘‘mūlāpattiñhī’’tiādi. ‘‘Avivaṭa’’nti vatvā tassatthaṃ dassetuṃ vuttaṃ ‘‘succhanna’’nti. Vivaṭanti acchannaṃ. Nātivassanabhāvaṃ vitthārento āha ‘‘mūlāpattiñhī’’tiādi. Vivaranto bhikkhu nāpajjatīti sambandho. Suddhanteti suddhakoṭṭhāse. ‘‘Tasmā’’ti ca ‘‘tenā’’ti ca yebhuyyena atthato ekaṃ, tasmā vuttaṃ ‘‘tena kāraṇenā’’ti. Evañcetaṃ vivaṭanti evaṃ etaṃ channaṃ ce vivaṭanti yojanā.

Paripātiyamānānanti abhibhūyamānānaṃ. ‘‘Rukkhādigahanaṃ arañña’’nti iminā pavananti padassa araññapariyāyataṃ dasseti. Gatisaddassa bhavabhedādiatthaṃ paṭikkhipitvā paṭissaraṇatthe hotīti dassento āha ‘‘paṭissaraṇaṃ hotī’’ti. Tanti pavanaṃ. Teti migā. ‘‘Assasantī’’ti padena ‘‘passasantī’’ti atthopi gahetabbo avinābhāvato, ānāpānaṃ karontīti attho. Ākāsoti ajaṭākāso. Pakkhīnanti vihaṅgamānaṃ. ‘‘Sabbesaṃ saṅkhatadhammāna’’nti iminā dhammānanti ettha saṅkhatadhammoyeva gahetabboti dasseti. ‘‘Vināsovā’’ti iminā vibhavasaddo vināsavācakoti dasseti. Tesanti sabbesampi saṅkhatadhammānaṃ. Gatīti patiṭṭhā. Kasmā vibhavo dhammānaṃ gati hotīti āha ‘‘na hī’’tiādi. ti yasmā. Teti sabbepi saṅkhatadhammā. Vināsanti vibhavaṃ. Sucirampīti asītivassādikālampi. Nibbānaṃ arahato gatīti saṃvaṇṇetabbapadaṃ. ‘‘Khīṇāsavassā’’ti iminā arahatoti padassa atthaṃ dasseti. ‘‘Anupādisesanibbānadhātū’’ti iminā ‘‘nibbāna’’nti padassa idha adhippetanibbānaṃ dasseti. Gāthāya te te atthā saṃgahetvā gaṇiyanti etthāti gāthāsaṅgaṇikaṃ.

Iti paṭhamagāthāsaṅgaṇikavaṇṇanāya yojanā samattā.

Adhikaraṇabhedaṃ

Ukkoṭanabhedādivaṇṇanā

340. Adhikaraṇabhede evamattho veditabboti yojanā. Dassetuṃ āhāti sambandho. Dve samatheti ettha dvinnaṃ samathānaṃ sarūpaṃ dassento āha ‘‘sammukhāvinayañca yebhuyyasikañcā’’ti. ‘‘Paṭisedhetī’’ti iminā ukkoṭetīti ettha kuṭadhātuyā chedanatthaṃ atthato dasseti. Chedanaṃ nāma atthato samathapaṭisedhananti attho.

341. Dvādasasu ukkoṭesūti niddhāraṇe bhummaṃ. Akataṃ kammantiādayoti ettha ādisaddena ‘‘dukkaṭaṃ kammaṃ, puna kātabbaṃ kamma’’nti dve ukkoṭā saṅgahetabbā. Anihataṃ kammantiādayoti ettha ādisaddena ‘‘dunnihataṃ, puna nihanitabba’’nti dve ukkoṭā saṅgahetabbā. Avinicchitantiādayoti ettha ādisaddena ‘‘duvinicchitaṃ, puna vinicchitabba’’nti dve ukkoṭā saṅgahetabbā. Avūpasantantiādayoti ettha ādisaddena ‘‘duvūpasantaṃ, puna vūpasametabba’’nti dve ukkoṭā saṅgahetabbā. Apicāti sāmaññato pana.

Tattha jātakanti ettha tasaddassa visayaṃ dassento āha ‘‘yasmiṃvihāre’’ti. Yasmiṃvihāre uppannaṃ hotīti sambandho. Aññamaññassa attesu, attānaṃ vā paṭipakkhaṃ atthayanti icchantīti attapaccatthikā. Pāḷimuttakavinicchayenevāti pāḷiyaṃ āgatehi samathehi muttakena dhammadesanāmattavinicchayeneva. Idanti adhikaraṇaṃ. Yenāpi vinicchayenāti pāḷimuttakena yenāpi vinicchayena.

Aññoti nevāsikehi añño vinayadharo pucchatīti sambandho. Tehi cāti nevāsikehi ca.

Etassāti vinayadharassa. Ayanti vinayadharo. Tatthāti taṃ gāmaṃ. Aññamaññaṃ vā saññāpentīti attapaccatthikā aññamaññaṃ vā saññāpenti. Te bhikkhūti te attapaccatthikā bhikkhū. Nijjhāpentīti saññāpenti. Ukkoṭeti yoti yo ukkoṭeti. Eteti attapaccatthike bhikkhū, disvāti sambandho. Tatthāti gāmaṃ. Tatthevāti antarāmagge eva.

Tatthevāti gāmameva. Tatthevāti tasmiṃyeva ṭhāne. Tattha gatanti taṃ gāmaṃ gataṃ.

‘‘Eseva nayo’’ti iminā pācittiyameva atidisati.

Saṅghena…pe… adhikaraṇe vadantopīti sambandho. Yaṃ panetaṃ āpattivuṭṭhānaṃ nāma hotīti yojanā. Etanti āpattivuṭṭhānaṃ. Vadantopīti pisaddo na kevalaṃ tiṇavatthārakaṃ ukkoṭentoyeva ukkoṭeti nāma, atha kho vadantopīti dasseti.

Chandāgatiṃ gacchantotiādīsu agatigamanākāraṃ dassento āha ‘‘vinayadharo hutvā’’tiādi. Atthāya ukkoṭentoti sambandho. Tassāti anatthaṃ carantassa. Mando pana ukkoṭeti nāmāti sambandho. Eko balavanissito ca hotīti sambandho. Gahanamicchādiṭṭhinti gahanasadisaṃ micchādiṭṭhiṃ pavanasadisaṃ micchādiṭṭhinti attho. Balavante cāti ettha casaddo sabbakammesu yojetabbo. Nissitattāti ekassa nissitattā. Balavanissito cāti etthāpi ca saddo sabbakattūsu yojetabbo. Tassāti visamādinissitassa.

Soti sāmaṇero. Maṅkubhūtātthāti maṅkū hutvā bhūtā, maṅkuṃ vā pattā attha bhavathāti attho. Teti parājayabhikkhū. Tassāti sāmaṇerassa. Soti sāmaṇero. Teti parājayabhikkhū. Tanti sāmaṇeraṃ. Soti daharo. Tatoti sannipātakāraṇā. Hiyyoti anantarātītāhe. Itīti evaṃ vadeti. Soti daharo. Idaṃ sikkhāpadaṃ paññattanti yojanā. Gacchāti gacchāhi. Itīti evaṃ vattabboti yojanā.

Saṅghena saddhiṃ adhikaraṇaṃ vinicchinitvā pariveṇagataṃ ekaṃ bhikkhunti yojanā. Kissāti kena kāraṇena. Evaṃ iminākārena vinicchitabbaṃ nanūti yojanā. Soti vinicchayakārako bhikkhu. Chandadāyako suviññeyyoyeva.

Adhikaraṇanidānādivaṇṇanā

342.Kiṃnidānantiādīsu chasu padesu samāsabhāvaṃ dassento āha ‘‘kiṃnidānamassā’’tiādi. Assāti vivādādhikaraṇassa. ‘‘Kiṃnidāna’’nti padānaṃ satipi samāsabhāve byañjanantapakatikattā ‘‘ki’’nti niggahitantabhāvena uccāraṇaṃ kātabbaṃ. Sabbānetānīti sabbāni nidānantiādīni etāni padāni. Vevacanānīti ekasmiṃyeva ‘‘kāraṇa’’nti atthe vividhāni vacanāni vivacanāni, tāniyeva vevacanāni. Atha vā vividhaṃ vacanametassatthassāti vivacanaṃ, kāraṇasaṅkhāto attho, abhidheyyaabhidhānabhāvena sambandhattā vivacanassa etāni vevacanāni, padāni.

‘‘Aṭṭhārasabhedakaravatthusaṅkhāto’’ti iminā vivādasarūpaṃ dasseti. Vivādanti aṭṭhārasabhedakaravatthusaṅkhātaṃ vivādaṃ. Etanti ‘‘vivādanidāna’’nti etaṃ vacanaṃ. Assāti anuvādādhikaraṇassa. Idampīti ‘‘anuvādanidāna’’nti vacanampi. Assāti āpattādhikaraṇassa. Etanti ‘‘āpattinidāna’’nti vacanaṃ. Kiccameva byañjanavaḍḍhanavasena kiccayanti vuttaṃ. Assāti kiccādhikaraṇassa. Samanubhāsanādīnaṃ uppajjanakakiccānanti sambandho. Etanti ‘‘kiccayanidāna’’nti vacanaṃ. Ekapadayojanāti ekena ‘‘nidāna’’nti padena yojanā. Sabbapadānīti sabbāni samudayādīni padāni.

Navannanti jātivasena channaṃ hetūnaṃ navasu antogadhattā tikavasenetaṃ vuttaṃ. Byañjanamattanti hetupaccayavasena byañjanameva. ti saccaṃ, yasmā vā. Etthāti tatiyapucchāvissajjane.

343.Dvādasa mūlānīti ettha dvādasannaṃ mūlānaṃ sarūpaṃ dassento āha ‘‘kodhaupanāhayugaḷakādīnī’’tiādi . Ettha (vibha. 833, 944) ādisaddena makkhapaḷāsayugaḷa issāmacchariyayugaḷa māyāsāṭheyyayugaḷa pāpicchamicchādiṭṭhiyugaḷa sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggiyugaḷavasena pañca yugaḷāni saṅgaṇhāti. Ajjhattasantānappavattānīti niyakajjhattasantāne pavattāni.

Aṭṭhārasabhedakaravatthūnaṃ samuṭṭhānabhāvaṃ nibbacanena pakāsento āha ‘‘taṃ hī’’tiādi. Tanti anuvādādhikaraṇaṃ, samuṭṭhātīti sambandho. Ettha ca ‘‘etesū’’ti iminā adhikaraṇabhāvaṃ dasseti. ‘‘Etehī’’ti iminā karaṇabhāvaṃ dasseti. Tenāti kāraṇena. Assāti vivādādhikaraṇassa. Etānīti aṭṭhārasabhedakaravatthūni. Sabbatthāti sabbesaṃ adhikaraṇānaṃ sabbesu samuṭṭhānesu.

344. Ekena adhikaraṇena kiccādhikaraṇenāti idaṃ vuttanti sambandho. Etānīti adhikaraṇāni. Ekaṃsatoti ekaṃsena, ekakoṭṭhāsenāti attho. ti saccaṃ, yasmā vā.

Sāvasesāpatti sammati viya anavasesāpatti na sammatīti yojanā. Kasmā na sammatīti āha ‘‘na hī’’tiādi. ti yasmā. ti anavasesā āpatti. Tatoti anavasesāpattito. Ettha ca ‘‘na sakkā desetu’’nti iminā desanāgāminiyā abhāvaṃ dīpeti. ‘‘Na sakkā…pe… patiṭṭhātu’’nti iminā vuṭṭhānagāminiyā abhāvaṃ dīpeti.

349.Tatoti nayato. Yattha sativinayotiādikā cha yamakapucchāti sambandho. Tāsanti pucchānaṃ. Pakāsitoti pākaṭo.

351.Dvinnampi samathānanti sammukhāvinayasativinayavasena dvinnampi samathānaṃ. Yasmāti yena kāraṇena na sakkāti sambandho. Pattavaṭṭīnaṃ nānākaraṇanti sambandho. Tesanti sammukhāvinayasativinayānaṃ nānākaraṇanti sambandho. Ayaṃ panettha yojanā – yasmā kadalikkhandhe pattavaṭṭīnaṃ nānākaraṇaṃ vinibbhujjitvā dassetuṃ na sakkā viya tesaṃ nānākaraṇaṃ vinibbhujjitvā dassetuṃ na sakkāti. Tenāti kāraṇena. Sabbatthāti sabbesu vissajjanesu.

Sattasamathanidānavaṇṇanā

352.Assāti sammukhāvinayassa. Tatthāti ‘‘nidānanidāno’’ti pāṭhe. Idanti sammukhācatukkaṃ. Laddhupavādoti laddho paresaṃ upavādo yenāti laddhupavādo, khīṇāsavo. Yassa cāti yassa ca santiketi sambandho. Ubhinnanti desakapaṭiggāhakānaṃ dvinnaṃ.

353. Nanu pucchāyaṃ ‘‘sattannaṃ samathāna’’nti vuttaṃ, kasmā pana vissajjanāyaṃ sammukhāvinayassa samuṭṭhānaṃ na vuttanti āha ‘‘kiñcāpī’’tiādi. Tattha kiñcāpi vuttanti yojanā. Ettha kiñcāpisaddo sambhāvanattho, panasaddo garahattho. Tathā vuttampīti yojanā. Kammasaṅgahābhāvenāti kamme saṅgahassa abhāvena. Tatthāti tasmiṃ ‘‘kammassa kiriyā’’tiādipāṭhe. Kammaṃ karīyati imāyāti kiriyā, ñatti. Tena vuttaṃ ‘‘kammassa kiriyāti ñatti veditabbā’’ti. Kariyate ṭhapiyate karaṇaṃ. Sayaṃ upagamiyate upagamanaṃ. Ajjhesanena paraṃ upagamāpiyate ajjhupagamanaṃ. Adhivāsiyate adhivāsanā. Appaṭikkosiyate apaṭikkosanā. Iti imamatthaṃ dassento āha ‘‘karaṇanti tassāyevā’’tiādi. Etanti kammaṃ. Meti mayhaṃ. Khamudhātupayoge sampadānatthe sampadānavacanaṃ. Atha vā meti mayā. Katvatthe karaṇavacanaṃ, sāmivacanaṃ vā. Khamatīti katturūpasadisaṃ kammarūpaṃ. Rūpañhi katturūpasadisaṃ kammarūpaṃ ‘‘khamati saṅghassā’’tiādīsu (mahāva. 127) viya. Kammarūpasadisaṃ katturūpaṃ ‘‘upāsako sīlaṃ samādiyatī’’tiādīsu (paṭṭhā. 1.1.423) viya. Ettha kammatthe pavatto yapaccayo lopoti daṭṭhabbaṃ.

Sattasamathanānātthādivaṇṇanā

354. Mātāputtādīnaṃ ayaṃ vivādoti yojanā. ‘‘Viruddhavādattā’’ti iminā vadanaṃ vādo, viruddho vādo vivādoti nibbacanaṃ dasseti. Adhikaraṇīyatāyāti vūpasamitatāya. Iminā adhikariyati samathehi vūpasamiyatīti adhikaraṇanti vacanatthaṃ dasseti. Sabbatthāti sabbesu adhikaraṇabhedesu.

Iti adhikaraṇabhedavaṇṇanāya yojanā samattā.

Dutiyagāthāsaṅgaṇikaṃ

Codanādipucchāvissajjanāvaṇṇanā

359. Dutiyagāthāsaṅgaṇiyaṃ codanā nāma kiṃ dassetvā codanāti āha ‘‘vatthuñca āpattiñca dassetvā codanā’’ti. Dosaṃ sarāpetīti dosasāraṇā. Saṅghasannipātoti saṅghassa sannipatanaṃ. Iminā saṅghoti ettha uttarapadalopaṃ dasseti. Matikammanti ettha matisaddo icchatthoti āha ‘‘vuccati mantaggahaṇa’’nti. Tanti matikammaṃ.

‘‘Tena cuditakapuggalenā’’ti padaṃ ‘‘sāraṇatthāyā’’ti pade kāritakammaṃ. Tassa puggalassāti tassa cuditakassa puggalassa, iminā ‘‘niggahatthāyā’’ti padassa kammaṃ dasseti. Tatthāti tasmiṃ adhikaraṇavinicchayaṭṭhāne. Pariggahaṇatthāyāti pari vīmaṃsitvā gahaṇatthāya. Dhammā-dhammanti bhūtābhūtaṃ. ‘‘Vinicchayasanniṭṭhāpanattha’’nti iminā pāḷiyaṃ pāṭhasesaṃ dasseti.

Mā kho paṭighanti ettha paṭighasaddo kopapariyāyoti āha ‘‘kopaṃ mā janayī’’ti. ‘‘Cuditake vā codake vā’’ti iminā ‘‘saṅghe’’ti ādhāraṃ paṭikkhipati. Sace anuvijjako tuvanti ettha anuvijjakasaddo vinayadharapariyāyoti āha ‘‘vinayadharo’’ti. Vinayadharo hi yasmā codakacuditakānaṃ vacanaṃ anuminitvā vatthuāpattādivasena vidati, tasmā anuvijjakoti vuccati.

Viruddhaṃ gāhaṃ saṃvattetīti viggāhikaṃ. ‘‘Na tva’’ntiādinā ṇikapaccayassa sarūpaṃ dasseti. Yāyāti kathāya. Suttādīnaṃ sarūpaṃ dassento āha ‘‘suttaṃ nāmā’’tiādi.

Anuyuñjanavattanti anuyuñjanassa, anuyuñjane vā vattaṃ. Kusalena buddhimatāti ettha kusalasaddo chekapariyāyo, buddhimantusaddo paṇḍitapariyāyoti āha ‘‘chekena paṇḍitenā’’ti. ‘‘Ñāṇapāramippattenā’’ti iminā buddhimatāti ettha na kevalaṃ ñāṇasāmaññaṃ, atha kho sabbaññutaññāṇanti dasseti. Ayanti eso yathāvutto attho. Ayaṃ panāti eso vakkhamāno pana. Etthāti imāsu gāthāsu. Sace tvaṃ anuvijjako hosīti yojanā. Yaṃ pana anuyogavattaṃ kataṃ supaññattaṃ sabbasikkhāpadānaṃ anulomanti yojanā. Tanti anuyogavattaṃ. Itīti ayaṃ sādhippāyasaṅkhepavaṇṇanā. Attanoti anuvijjakassa. Samparāyeti paraloke. Yoti anuvijjako. Tanti anuyogavattaṃ . Gatinti sugatiṃ. Hitanti codakacuditakānaṃ hitaṃ. Gavesantoti ñāṇena esanto. Iminā hitaṃ esantoti hitesīti vacanatthaṃ dasseti. Mettañcāti appanāpattaṃ mettañca. Mettāpubbabhāgañcāti appanāmettāya pubbabhāge pavattaṃ parikammaupacāramettañca. Tava bhāre saṅghena kate evāti yojanā.

Yoti anuvijjako. Etesanti codakacuditakānaṃ. ‘‘Bhāsita’’nti iminā vohārasaddo bhāsitapariyāyoti dasseti. Tanti sahasā vohāraṃ.

Anusandhitanti ettha vinicchayānusandhiṃ paṭikkhipanto āha ‘‘kathānusandhi vuccatī’’ti. Kathāya anurūpaṃ sandahanaṃ kathānusandhi. Paṭiññānusandhitenāti ettha paṭiññāsaddaanusandhisaddānaṃ tulyādhikaraṇato aññaṃ bhinnādhikaraṇaṃ dassento āha ‘‘athavā’’tiādi. Lajjiṃ puggalanti sambandho. Tatthāti gāthāyaṃ. Vattānusandhināti ācārasaṅkhātena vattena anusandhinā assa alajjīssa vattena saddhiṃ yā paṭiññā sandhiyatīti yojanā.

Jānanto āpajjatīti jānanto hutvā āpajjati. Iminā sañciccāti padassa sañcetetvāti atthaṃ dasseti. Vītikkamacetanāya saddhiṃ cetetvāti attho. ‘‘Na deseti na vuṭṭhātī’’ti iminā parigūhatīti ettha parigūhanaṃ nāma atthato na desanaṃ na vuṭṭhānanti dasseti.

Yanti ‘‘sañcicca āpattiṃ āpajjatī’’ti vacanaṃ. Tumhehīti parihārakārakehi. Saccanti tathaṃ avitathaṃ. Ahampīti codakopi. Pisaddena parihārakaṃ sampiṇḍeti. Nanti ‘‘sañciccā’’tiādivacanaṃ. Tanti tuvaṃ, tvaṃ vā.

Pubbāparanti ettha pubbe kathetabbaṃ pubbaṃ, aparamhi kathetabbaṃ aparaṃ, pubbañca aparañca pubbāparanti dassento āha ‘‘pure’’tiādi. ‘‘Tasmiṃ pubbāpare’’ti iminā pāḷiyaṃ pubbaparassāti ettha bhummatthe sāmivacananti dasseti.

Dvīhīti pārājikasaṅghādisesavasena dvīhi. Pañcahīti thullaccayādivasena pañcahi. Micchādiṭṭhiyāti ‘‘natthi dinna’’ntiādinā (dha. sa. 1221) dasavatthukāya micchādiṭṭhiyā. Antaggāhikadiṭṭhiyāti ‘‘sassato loko’’tiādinā (dī. ni. 1.31; ma. ni. 1.269) dasavatthukāya antaggāhikadiṭṭhiyā. Sabbatthāti sabbesu dutiyagāthāsaṅgaṇikesu.

Iti dutiyagāthāsaṅgaṇikavaṇṇanāya yojanā samattā.

Codanākaṇḍaṃ

Anuvijjakakiccavaṇṇanā

360-1. Idāni āraddhanti sambandho. Eko bhikkhu ekena mātugāmenāti yojanā. Soti passanto bhikkhu. Tanti nikkhamantaṃ pavisantaṃ vā bhikkhuṃ. Itaroti cuditako. Tassāti codakassa. Na upetīti na upagacchati. Na paṭijānātīti na paṭissavaṃ karoti. Etthāti mātugāmena nikkhamantapavisantaṭṭhāne. Yanti kammaṃ. Tenāti codakena. Tassāti codakassa vacanenāti sambandho. Itaroti cuditako. Asuddhaparisaṅkitoti asuddhāya aṭṭhāne uppannāya parisaṅkāya parisaṅkito. Tadatthaṃ dasseti ‘‘amūlakaparisaṅkito’’ti iminā. Tassa puggalassāti cuditakassa paṭiññāyāti sambandho. Sabbatthāti sabbesu anuvijjakakiccesu.

Iti anuvijjakakiccavaṇṇanāya yojanā samattā.

Codakapucchāvissajjanā

362-3.Sacce ca akuppe cāti padhānaṃ sambandhaṭṭhānaṃ dassento āha ‘‘patiṭṭhātabba’’nti. ‘‘Ya’’ntiādinā sacce patiṭṭhātabbabhāvaṃ dasseti. Yanti kammaṃ. ‘‘Na cā’’tiādinā akuppe patiṭṭhātabbabhāvaṃ dasseti. Otiṇṇañcāti vinicchayaṃ otiṇṇañca. ‘‘Vacana’’nti iminā otiṇṇānotiṇṇasarūpaṃ dasseti. Tatrāti purimavacanāpekkhaṃ. ‘‘Otiṇṇānotiṇṇaṃ jānitabba’’nti vacaneti hi attho. Codakassa pamāṇanti ‘‘dhammo’’ti vā ‘‘adhammo’’ti vā ‘‘bālo’’ti vā ‘‘paṇḍito’’ti vā codakassa pamāṇaṃ. Cuditakassa pamāṇanti dhammacuditako nu kho, noti cuditakassa pamāṇaṃ. Anuvijjakassa pamāṇanti sakkā nu kho vinicchituṃ, noti anuvijjakassa pamāṇaṃ. Anuvijjako vattabboti sambandho. Yena dhammenātiādīsu dhammādīnaṃ sarūpaṃ dassento āha ‘‘dhammoti bhūtaṃ vatthū’’tiādi. Etena dhammena ca etena vinayena ca etena satthusāsanena cāti yojanā. Tasmā anuvijjakena vūpasametabbanti sambandho. Etthāti anuvijjakassa paṭipajjitabbaṭṭhāne.

Avaññanti avajānanaṃ. Imeti therā. ‘‘Khatattā’’ti iminā attanāva attā khaññatīti khatoti vacanatthaṃ dasseti. Upahaniyantīti upahatāni, upahatāni indriyāni anenāti upahatindriyo. ‘‘Paññāya abhāvato’’ti iminā dummedhoti ettha dusaddo abhāvattho, medhāsaddo paññāpariyāyoti dasseti. Natthi medhā etassāti dummedhoti nibbacanaṃ kātabbaṃ. Khato…pe… dummedho so anuvijjako upagacchatīti yojanā. Tasmāti yasmā upagacchati, tasmā vuttanti sambandho. Tassāti pāṭhassa, gāthāya vā. Vitthāraṃ dassento āha ‘‘cuditakacodakesu hī’’tiādi. Ubhopeteti ubhopi ete āmisapuggalanissaye. Dhammoti sāsanadhammo. Itīti ayamattho.

Upakaṇṇakaṃ jappatīti ettha kaṇṇassa samīpaṃ upakaṇṇaṃ, tadeva upakaṇṇakanti dassento āha ‘‘evaṃ kathehī’’tiādi. ‘‘Kaṇṇamūle’’ti iminā upakaṇṇakanti ettha upasaddassa samīpatthaṃ dasseti. Mantetīti katheti. Iminā jappadhātuyā kathanatthaṃ dasseti. Jimhaṃ pekkhatīti ettha jimhasaddo kuṭilavācako, kuṭilaṃ nāma atthato idha dosoti āha ‘‘dosamevā’’ti.

Kathānusandhīti cuditakaanuvijjakānaṃ kathāya anusandhi. Vinicchayānusandhīti anuvijjakena katassa āpattānāpattivinicchayassa anusandhi. Sabbatthāti codanākaṇḍe.

Iti codanākaṇḍavaṇṇanāya yojanā samattā.

Cūḷasaṅgāmaṃ

Anuvijjakassa paṭipattivaṇṇanā

365. Cūḷasaṅgāme samāgamanaṃ saṅgāmo, samāgamenti sannipatanti etthāti vā saṅgāmoti vacanatthaṃ dassento āha ‘‘saṅgāmo vuccati…pe… saṅghasannipāto’’ti. Sannipatanaṃ sannipāto, sannipatanti ettha deseti vā sannipāto, saṅghassa sannipāto saṅghasannipāto. Saṅgāma yuddheti dhātupāṭhesu (saddanītidhātumālāyaṃ 18 makārantadhātu) vuttaṃ. Tattha yuddhaṃ nāma atthato adhikaraṇavinicchayoti gahetabbaṃ. Tadatthaṃ vitthārento āha ‘‘tatra hī’’tiādi. Tattha tatrāti tasmiṃ saṅgāme, samosarantīti sambandho. Attapaccatthikāti attano paṭipakkhaṃ atthayanti. Uddhammanti dhammato viyogaṃ. Dīpentā hutvāti yojanā. Ke viyāti āha ‘‘vajjiputtakā viyā’’ti. So bhikkhu pavattetīti sambandho. Laddhinti uddhammādivādaṃ. Tatthāti saṅgāme. Avacaratīti ogāhetvā cāreti pavatteti. Tamevatthaṃ dassento āha ‘‘ajjhogāhetvā vinicchayaṃ pavattetī’’ti. Ettha ‘‘ajjhogāhetvā’’ti iminā avatyūpasaggassa ogāhatthaṃ dasseti. ‘‘Vinicchayaṃ pavattetī’’ti iminā caradhātussa kāritantogadhattā sahakāritakammena pavattanatthaṃ dasseti. Iminā saṅgāme avacaratīti saṅgāmāvacaroti nibbacanaṃ dasseti. Ko viyāti āha ‘‘yasatthero viyā’’ti. Mānaddhajanti ketukamyatāpaccupaṭṭhānamānasaṅkhātaṃ dhajaṃ. Rajoharaṇasamenāti ettha rajaṃ harati apaneti anenāti rajoharaṇaṃ, pādapuñjanaṃ, tena samenāti dassento āha ‘‘pādapuñjanasamenā’’ti. Pādaṃ puñjati sodheti anenāti pādapuñjanaṃ, tena samo pādapuñjanasamo, tena. Samākāraṃ dassento āha ‘‘yathā’’tiādi. Rajoharaṇassa neva rāgo hotīti sambandho. Yathāpatirūpanti patirūpassa anulomaṃ, patirūpānatikkantanti attho. Akathentena nisīditabbanti sambandho. Sāmaṃ vā dhammoti ettha dhammo nāma koti āha ‘‘kappiyākappiyanissitā vā’’tiādi. Rūpārūpaparicchedo ca samathācāro ca vipassānācāro ca ṭhānavattañca nisajjavattañca, ādisaddena caṅkamavattādīni saṅgaṇhāti. Cuddasamahāvattādīnaṃ ‘‘kappiyākappiyanissitā’’ti padena gahitattā vattasaddena ṭhānavattādīni eva gahetabbāni, ādisaddena caṅkamavattādīni gahetabbāni. Paro vā ajjhesitabboti yovā so vā koci ajjhesitabboti āha ‘‘yo’’tiādi. Iminā na yo vā so vā koci ajjhesitabbo, samatthoyeva pana ajjhesitabboti vā dasseti. ‘‘Āvuso’’tiādinā vattabbākāraṃ dasseti. Ariyovā tuṇhībhāvoti ettha na kevalaṃ kathetuṃ asamatthavasena tuṇhībhāvo, kammaṭṭhānamanasikāravasena panāti āha ‘‘kammaṭṭhānamanasikāravasena tuṇhībhāvo’’ti. Ariyānaṃ eso ariyo, tuṇhībhāvo. ‘‘Nāvajānitabbo’’ti iminā nātimaññitabboti padassa atikkamma na maññitabboti dasseti.

Upajjhāyoti codakacuditakānaṃ upajjhāyo. Sabbatthāti sabbesu ‘‘na ācariyo pucchitabbo’’tiādipadesu. Kulameva jātināmagottavasena ayanti apadisiyatīti kulapadeso. Atrassāti ettha atra assāti padacchedaṃ katvā atrasaddo puggalavisayo, assasaddo ākhyātikoti āha ‘‘atra puggale’’tiādi. Tattha ‘‘bhaveyyā’’ti iminā assasaddassa sabbanāmattañca ‘‘bhavatī’’ti vattamānikabhāvañca paṭikkhipati. Parisānuvidhāyakenāti parisāya anumataṃ karontena. Iminā no parisakappikenāti ettha kappasaddo vijhatthoti dasseti. Yanti vacanaṃ. Na hatthamuddāti mudanti etāyāti muddā, sakkharamaṅguliyaṃ hatthassa muddā avayaviavayavavasena sambandhattāti hatthamuddā. Tassā vikāro ‘‘hatthamuddā’’ti gahetabboti āha ‘‘hatthavikāro’’ti.

‘‘Atthaṃ anuvidhiyantenā’’ti ettha atthanti vinicchayatthaṃ. Anuvidhiyantenāti sallakkhentena. Iti imamatthaṃ dassento āha ‘‘vinicchayapaṭivedhameva sallakkhentenā’’ti. Sannipātamaṇḍaleti sannipātāya parisāya samūhe, sannipātamaṇḍalassa majjheti attho. Na vītihātabbanti ettha vītiharaṇaṃ nāma atthato hāpananti āha ‘‘na vinicchayo hāpetabbo’’ti. Duruttavācanti codakacuditakānaṃ duruttavācaṃ. Hitaparisakināti ettha hitaṃ pari esatīti hitaparisako, karuṇā ca karuṇāpubbabhāgo ca, so etassatthīti hitaparisakī, puggalo, tena hitaparisakinā. Tamevatthaṃ dassento āha ‘‘hitesinā hitagavesinā’’ti . Karuṇāti appanāpattā karuṇā. Karuṇāpubbabhāgoti appanāpattāya karuṇāya pubbabhāge pavattā parikammaupacārakaruṇā. Padadvayepīti ‘‘hitānukampinā kāruṇikena bhavitabbaṃ. Hitaparisakinā asamphappalāpinā bhavitabba’’nti padadvayepi. Ayaṃ adhippāyo veditabboti yojanā. ‘‘Asundaravacana’’nti iminā asuruttanti ettha sundaraṃ uttaṃ suruttaṃ, na suruttaṃ asuruttanti vacanatthaṃ dasseti. Pariggahetabboti parivīmaṃsitvā gahetabbo.

Tassāti adhammacodakassa. Anosaṭaṃ vatthunti ettha ‘‘codakacuditakehi vutta’’nti padaṃ adhikāravasena veditabbaṃ. Ettha ca anosaṭanti vinicchayaṃ anosaṭanti attho. Kiṃ paggaṇhitabboti āha ‘‘nanu tva’’ntiādi. Anuyogavattanti ‘‘kālena vakkhāmī’’tiādinā (cūḷava. 399; pari. 362, 437) vuttaṃ, ‘‘sacce ca akuppe cā’’ti (cūḷava. 401) ca vuttaṃ anuyuñjanavattaṃ. Tañhi yasmā anena vattena codako cuditakaṃ, cuditako vā codakaṃ anuyuñjati, codakena cuditako, cuditakena vā codako anuyuñjiyati, tasmā anuyogavattanti vuccati. Kathāpetvāti codakacuditakeheva kathāpetvā. Tassāti codakassa vā cuditakassa vā, sārajjanti bhayaṃ. Teti tava. Vatvāpīti mukhena vatvāpi. Pisaddena kāyavikāraṃ dassetvāpīti sampiṇḍeti. ‘‘Anuyogavatta’’nti dhātukammaṃ, ‘‘so bhikkhū’’ti kāritakammaṃ ajjhāharitabbaṃ, taṃ kammaṃ tabbapaccayo vadati. Asuci vibhāvetabboti ettha natthi suci sīlametassāti asucīti vutte alajjīti āha ‘‘alajji’’nti. Uju sīlavā kāyavaṅkādirahito hotīti yojanā. Ettha ca kāyavaṅkādirahito hotīti iminā ujuno kāraṇaṃ dasseti. Kāyavaṅkādirahitattā uju hotīti adhippāyo. Soti bhikkhu. Maddavenevāti mudubhāveneva. Upacaritabboti kathetabbo. Iminā ujumaddavenāti padassa sambandhaṭṭhānaṃ pāṭhasesaṃ dasseti. Yoti bhikkhu. Ayamevāti evasaddena na dhammagaruko, puggalagaruko, dhammesu ca puggalesu ca na majjhattoti veditabboti dasseti.

366. Tena ca pana anuvijjakenāti yojanā. Suttādīsūti ādisaddena vinayaanuloma paññattaanulomikāni saṅgahetabbāni. Suttaṃ saṃsandanatthāya hotīti yojanā. Kesaṃ saṃsandanatthāyāti āha ‘‘āpattānāpattīnaṃ saṃsandanattha’’nti. Opammaṃ atthadassanatthāya hotīti yojanā. Eseva nayo sesesupi. Paccekaṭṭhāyino avisaṃvādakaṭṭhāyinoti ettha paccekasmiṃ tiṭṭhanti sīlenāti paccekaṭṭhāyino, avisaṃvādake tiṭṭhanti sīlenāti avisaṃvādakaṭṭhāyinoti dassento āha ‘‘issa…pe… ṭhitā’’ti. ‘‘Issariyādhipaccajeṭṭhakaṭṭhāne’’ti iminā paccekasarūpaṃ dasseti. Teti saṅghena anumatā puggalā.

Kimatthaṃ ‘‘vinayo saṃvaratthāyā’’tiādi vuttanti āha ‘‘idānī’’tiādi. Idāni dassetuṃ āhāti sambandho. Ye mandā mandabuddhino hutvā evaṃ vadeyyunti yojanā. Atha vā mandā mandabuddhino ye puggalā evaṃ vadeyyunti yojanā. Sakalāpi vinayapaññatti upanissayo hotīti sambandho. Iminā ‘‘saṃvaratthāyā’’tiādīsu ‘‘anupādāparinibbānatthāyā’’tipariyosānesu terasavākyesu ‘‘upanissayo hotī’’ti pāṭhaseso ajjhāharitabboti dasseti. ‘‘Paccayo’’ti iminā ‘‘upanissayo’’ti padassa upanissayapaccayoti atthaṃ dasseti. Sabbatthāti sabbesu dvādasavākyesu. Visesaṃ dassento āha ‘‘apicetthā’’tiādi. Tattha apica visesaṃ vakkhāmīti yojanā. Etthāti ‘‘avippaṭisāratthāyā’’tiādīsu. Tanti sukhaṃ. Taruṇavipassanā nāma kassa adhivacananti āha ‘‘udayabbayañāṇassetamadhivacana’’nti. Nanu ‘‘virāgo’’ti ettha catubbidhassa ariyamaggassa gahitattā ‘‘vimuttī’’ti etthāpi catubbidhaṃ phalaṃ gahetabbaṃ, kasmā pana ‘‘vimuttīti arahattaphala’’nti vuttanti āha ‘‘catubbidhopi hī’’tiādi. ti saccaṃ, yasmā vā. Apaccayaparinibbānatthāyāti asaṅkhataparinibbānatthāya. Natthettha hi parinibbāne koci paccayo, tasmā apaccayaparinibbānanti vuccati. Tanti vimuttiñāṇadassanaṃ. Tasmiṃanuppatteti tasmiṃ vimuttiñāṇadassane anukkamena patte. Avassanti dhuvaṃ ekantenāti attho. Etadatthāti eso anupādā parinibbānasaṅkhāto attho payojanaṃ imissā kathāyāti etadatthā. Kathāti atthassa kathā. Mantanāti dhammassa mantanā. Etadatthā upanisāti ettha upanisāsaddo paccayavācakoti āha ‘‘paraṃparapaccayatāpī’’ti. Paraṃparapaccayo hi yasmā ettha paraṃparaphalaṃ upagantvā nisīdati, tasmā upanisāti vuccati. ‘‘Vinayo saṃvaratthāyā’’tiādikā ayaṃ paraṃparapaccayatāpīti yojanā. Sotāvadhānanti ogāhetvā dhiyate ṭhapiyate avadhānaṃ, sotassa avadhānaṃ sotāvadhānaṃ. Imaṃ kathanti ‘‘vinayo saṃvaratthāyā’’tiādiṃ imaṃ kathaṃ. Yaṃ ñāṇaṃ uppajjati, tampi etadatthanti yojanā. Yadidaṃ anupādā cittassāti ettha ‘‘yadida’’nti nipāto ‘‘vimokkho’’ti padamapekkhitvā yo ayanti atthaṃ vadati. Anupādāti ettha ‘‘sayaṃ abhiññā’’tiādīsu (mahāva. 11) viya yakāralopo hoti, tassa padassa karaṇaṃ pana ‘‘catūhi upādānehī’’ti veditabbaṃ. Iti ima matthaṃ dassento āha ‘‘yo ayaṃ catūhi upādānehi anupādiyitvā’’ti. Ettha catūhi upādānehi anupādiyitvā cittassa arahattaphalasaṅkhāto yo ayaṃ vimokkho atthi, sopi etadatthāya hotīti yojanā. ‘‘Arahattaphalasaṅkhāto’’ti iminā ‘‘vimokkho’’ti padassa atthaṃ dasseti. Arahattaphalañhi yasmā viruddhehi, visesena vā sabbakilesehi muccittha, tasmā vimokkhoti vuccati. ‘‘Apaccayaparinibbānatthāya evā’’ti iminā etadatthāyāti padassa atthaṃ dasseti.

367.Vatthuṃ…pe… na jānātīti etthāti yojanā kātabbā. Tasmāti yasmā sambandho, tasmā. Etthāti imāsu gāthāsu. Samena cāti ettha ‘‘samenā’’ti padaṃ ‘‘aññāṇenā’’ti atthassa vācakaṃ rūḷhīpadanti dassento āha ‘‘teneva pubbāparaṃ ajānanassa samena aññāṇenā’’ti. Pāḷiyaṃ kena kāraṇena katākataṃ na jānātīti āha ‘‘samenā’’ti. Samena pubbāparassa aññāṇena katākataṃ na jānātīti attho. Evantiādi nigamanaṃ . Yaṃ panetaṃ vacanaṃ vuttanti yojanā. ‘‘Tatthā’’ti ca ‘‘ākāraakovido’’ti ca ādhārādheyyānamabhedo hoti, tasmā avayavī ādhāro, avayavo ādheyyoti daṭṭhabbaṃ. Ākārasaddo iṅgitatthoti āha ‘‘kāraṇākāraṇe’’ti. Kāraṇaakāraṇasaṅkhāte iṅgiteti attho. Ākārassāti bhummatthe sāmivacanaṃ. Ākārasminti hi attho.

Tathevāti yathā vatthuādīni na jānāti, tatheva. Itīti evaṃ. Yvāyanti yo ayaṃ bhikkhu. ‘‘Bhayenā’’ti iminā bhayāti ettha kāraṇatthe nissakkavacananti dasseti. Bhayā bhayena gacchatīti yojanā. Eseva nayo sammohena mohā gacchatīti etthāpi. Chandāti chandena. Dosāti dosena. Attanā ñātuṃ asamatthatāya na saññattiyā kusaloti āha ‘‘paraṃ saññāpetuṃ asamatthatāyā’’ti. Kasmā nijjhattiyā ca akovidoti āha ‘‘kāraṇā…pe… tāyā’’ti. ‘‘Parisāya laddhattā’’ti iminā laddho parisasaṅkhāto pakkho yenāti laddhapakkhoti vacanatthaṃ dasseti. Sace tādisako bhikkhu hoti, so bhikkhu ‘‘apaṭikkho’’ti vuccatīti yojanā. Eseva nayo heṭṭhāpi. ‘‘Na paṭikkhitabbo’’ti iminā paṭimukhaṃ na ikkhitabboti apaṭikkhoti vacanatthaṃ dasseti. ‘‘Na oloketabbo’’ti iminā ikkhadhātuyā dassanatthaṃ dasseti.

Iti cūḷasaṅgāmavaṇṇanāya yojanā samattā.

Mahāsaṅgāmaṃ

Voharantena jānitabbādivaṇṇanā

368-74. Mahāsaṅgāme eteneva nayena veditabbanti sambandho. Vatthusaṅkamanākāraṃ dassetvā avajānanapaṭijānanākāraṃ dassento āha ‘‘yo panā’’tiādi. Yo pana vadatīti sambandho. Esevāti eso eva, avajānanapaṭijānanabhikkhūti attho.

375.Nīlādivaṇṇāvaṇṇavasenāti nīlādivaṇṇavasena ca ārogyatthādiavaṇṇavasena ca. Sañcarittaṃ yasmā anena sikkhāpadena dhanaṃ anupadīyati, tasmā dhanamanuppadānanti vuccati. Pubbapayogoti pubbe payujjitabbo.

Agatiagantabbavaṇṇanā

379.Bahujanaahitāya paṭipanno hotīti pāḷiṃ vitthārento āha ‘‘vinayadharena hī’’tiādi. Tattha vinayadharenāti anuvijjakena, vinicchiteti sambandho. Ovādūpajīviniyoti bhikkhūnaṃ ovādaṃ upanissāya jīviniyo. Upāsakāpīti ratanattayaṃ paṭissaraṇanti upāsakāpi. Dāyakāpīti bhikkhūnaṃ paccayadāyakāpi. Tesanti upāsakādīnaṃ. Tathevāti yathā upāsakādayo dvidhā bhijjanti, tatheva. Tatoti ārakkhadevatāhi paranti sambandho. Tenāti dvidhākāraṇena.

382.Gahananissitoti ettha gahanasaddo diṭṭhipariyāyoti āha ‘‘micchādiṭṭhiantaggāhikadiṭṭhisaṅkhātaṃ gahana’’nti.

393.Tassa avajānantoti ettha ‘‘tassā’’ti padaṃ ‘‘vacana’’nti pāṭhasesena sambandhitabbanti āha ‘‘tassa vacana’’nti. Tassāti navakassa. Tanti navakaṃ.

394.‘‘Yaṃatthāyā’’ti eso saddo samāsoti āha ‘‘yadatthāyā’’ti. ‘‘Taṃ attha’’nti eso saddo liṅgavipallāsoti āha ‘‘so attho’’ti. Atthasaddo hi pulliṅgo, pāḷiyaṃ na parihāpetabbanti etthāpi liṅgavipallāso veditabbo. Sabbatthāti sabbasmiṃ mahāsaṅgāme.

Iti mahāsaṅgāmavaṇṇanāya yojanā samattā.

Kathinabhedaṃ

Kathinaatthatādivaṇṇanā

403.Kathinekhandhaketi kathinakkhandhake. Pubbeti kathinakkhandhake.

404.Payogassāti ettha payogo nāma koti āha ‘‘cīvaradhovanādino’’tiādi. Ettha ādisaddena vicāraṇachedanabaddhanasibbanarajanakappabinduādiyanāni cha pubbakaraṇāni saṅgaṇhāti. Udakāharaṇādiko yo payogo karīyatīti yojanā. Anantaro nāma atītānantaraanāgatānantaravasena duvidho, idha anāgatānantaroyeva adhippetoti āha ‘‘anāgatavasenā’’ti. Udakāharaṇādipayoge hi uppanne pacchā dhovanādipubbakaraṇassa uppattito tappayogassa anāgatavaseneva paccayo. Samanantarapaccayenāti ettha saṃsaddo suṭṭhuatthoti āha ‘‘suṭṭhu anantarapaccayenā’’ti. ‘‘Āsannatara’’nti iminā suṭṭhubhāvaṃ dasseti. ‘‘Payogassā’’ti padaṃ ‘‘ādhārabhāva’’nti pade sāmī, ‘‘paccayā hontī’’ti pade sampadānaṃ. ‘‘Nissaya’’nti padaṃ ‘‘ādhārabhāva’’nti padena saṃvaṇṇeti. ‘‘Upetenā’’ti iminā upasaddassa upagamanatthaṃ dasseti, balavatthaṃ paṭikkhipati. Paṭhamanti payogato, payogassa vā tāva. Iminā purejātapaccayenāti ettha puresaddo paṭhamatthoti dasseti. Pacchāti payogato, payogassa vā paraṃ. Apubbaṃ acarimanti ekapahārena. Iminā sahajātasaddassa atthaṃ dasseti.

Evaṃ pucchitvāti sambandho. Yanti dhammajātaṃ. Idāni āhāti sambandho. Yassāti payogādikassa. Tadevāti dhammajātameva. Tassāti ‘‘pubbakaraṇaṃ payogassā’’tiādivacanassa attho evaṃ veditabboti yojanā. ‘‘Payogassa katame dhammā’’tiādi yaṃ vacanaṃ vuttaṃ, tattha vissajjanaṃ mayā vuccateti yojanā. Iminā pāḷiyaṃ ajjhāharitvā yojetabbabhāvaṃ dasseti. Catūhi paccayehi paccayākāraṃ vitthārento āha ‘‘payogassa hī’’tiādi. Payogassa pubbakaraṇaṃ paccayo hotīti sambandho. Uddiṭṭhadhammesūti ‘‘anantarapaccayena paccayo’’tiādinā uddiṭṭhesu dhammesu purejātapaccayo panesāti sambandho. Atha vā uddiṭṭhadhammesūti pubbakaraṇavasena uddiṭṭhesu dhovanādidhammesu ekadhammampīti sambandho. Na labhatīti udakāharaṇādipayogassa pubbe na labhati. Ayanti udakāharaṇādipayogo. Pacchājātapaccayaṃ pana labhatīti udakāharaṇādipayogo pacchājātapaccayaṃ labhati. Kasmā labhatīti āha ‘‘pacchā uppajjanakassa hī’’tiādi. Pacchāti payogassa, payogato vā paraṃ. Hi yasmā kayirati, tasmā labhatīti yojanā. Sahajātapaccayaṃ pana na labhatīti sambandho. Mātikāpalibodhānisaṃsasaṅkhāteti aṭṭhamātikādvepalibodhapañcānisaṃsasaṅkhāte. Aññoti pannarasahi dhammehi añño. Payogādīsūtiādisaddena pubbakaraṇapaccuddhāraadhiṭṭhānāni saṅgaṇhāti. Etenupāyenāti etena yathāvuttaupāyena.

Pubbakaraṇanidānādivibhāgavaṇṇanā

406-7. Dvikkhattuṃ pucchitattā ‘‘pucchādvaya’’nti vuttaṃ. Hetupaccayānaṃ sarūpaṃ dassento āha ‘‘cha cīvarānī’’ti. Kasmā veditabbānīti āha ‘‘pubbapayogādīnañhī’’tiādi. ti yasmā. Tāniyevāti cha cīvarāni eva. Evasaddo pacchāpi yojetabbo, tāni evāti attho. ti saccaṃ, pubbakaraṇādīni na atthīti yojanā.

408. ‘‘Imāya saṅghāṭiyā’’tiādinā vacībhedākāraṃ dasseti. Kathinatthārakena yasmā paccuddhāro ca adhiṭṭhānañca karīyati, tasmā kiriyāti vuccati. Tena vuttaṃ ‘‘paccuddhāro ceva adhiṭṭhānañcā’’ti.

411. Vatthuvipannādīnaṃ sarūpaṃ dassento āha ‘‘akappiyadussaṃ hotī’’tiādi. Vināsaṃ, vikāraṃ vā pajjatīti vipannaṃ, vatthumeva vipannaṃ vatthuvipannaṃ.

Kathinādijānitabbavibhāgavaṇṇanā

412.Tesaññeva dhammānanti ettha dhammānaṃ sarūpaṃ dassento āha ‘‘yesu rūpādidhammesū’’ti. Tattha rūpādidhammesūti vaṇṇagandhādīsu suddhaṭṭhakarūpakalāpadhammesu. Satīti santesu. Tesanti rūpādīnaṃ dhammānaṃ. ‘‘Samodhāna’’nti iminā saṅgahoti padassa atthaṃ dasseti. ‘‘Missībhāvo’’ti iminā samavāyoti padassa atthaṃ dasseti. Avayavadhammānaṃ saṃ ekabhāvassa gahaṇaṃ saṅgaho. Avayavadhammānaṃ samaṃ ayanaṃ pavattanaṃ samavāyo. Bahūsu dhammesūti bahūsu paramatthapaññattidhammesu. Nāmamattanti nāmapaññattimattaṃ. Pubbeti kathinakkhandhake.

‘‘Kāraṇehī’’ti iminā ākārasaddo kāraṇatthoti dasseti. Yanti vacanaṃ.

416.Uppajjantīti kathinuddhārā uppajjanti. Kinti kiṃ atthajātaṃ. Sabbepi kathinuddhārāti sambandho. ti saccaṃ, yasmā vā. Etthāti kathinuddhāresu. Purimā dveti antarubbhārasahubbhāravasena purimā dve. Etesañcāti purimānaṃ dvinnañca. Itareti avasesā kathinuddhārā. Tesupīti itaresu kathinuddhāresu. Sabbatthāti sabbasmiṃ kathinavinicchaye.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Paññattivaggavaṇṇanāya

Yojanā samattā.

Upālipañcakaṃ

Anissitavaggavaṇṇanā

417. Upālipañhesu ‘‘kati hi nu kho bhante’’ti pucchāya sambandho natthīti kassaci maññanaṃ nivārento āha ‘‘aya sambandho’’ti. Theroti upālitthero, pucchīti sambandho. Imesanti pañcakānaṃ tantinti sambandho. Kesaṃ atthāya tantiṃ ṭhapessāmīti āha ‘‘nissāya vasanakārīnaṃ atthāyā’’ti. Vasanakārīnaṃ bhikkhūnanti sambandho. Tesanti pañhānaṃ.

Āpannokammakatoti ettha ‘‘āpanno’’ti padaṃ ‘‘kammakato’’ti padassa kāraṇadassananti āha ‘‘āpattiṃ āpanno, tappaccayāva saṅghena kammaṃ kataṃ hotī’’ti. Tappaccayāvāti taṃāpattiāpannasaṅkhātā kāraṇā eva.

Nappaṭippassambhanavaggavaṇṇanā

420.Ayanti kammakato bhikkhu, na vattatīti sambandho. Anulomavatteti katakammassa anulome vatte. Assāti bhikkhussa. Sarajjukoti saha kammasaṅkhātāya rajjuyāti sarajjuko.

421. Samaggehi bhikkhūhīti sambandho. ti saccaṃ. Accayaṃ desāpetvāti aññamaññaṃ dosaṃ desāpetvā. Tiṇavatthārakasamathaṃ vāti saddo atthantaravikappo. Tatra ceti ettha tasaddo kammavisayo, cesaddo sacepariyāyoti āha ‘‘sace tādise kamme’’ti. Diṭṭhāvikammampi katvāti diṭṭhāvikammaṃ katvāpīti yojanā. Pisaddena akatvāpīti sampiṇḍeti. Yatra panāti kamme pana. Tatthāti kamme. Pakkamitabbanti saṅgāmāvacarena pakkamitabbaṃ.

422.Ussitamantīti ettha ussitaṃ mantī ussitamantīti dassento āha ‘‘lobha…pe… bhāsitā’’ti. Tattha ‘‘lobhadosa mohamānussannaṃ vāca’’nti iminā ussitapadassa atthaṃ dasseti. ‘‘Bhāsitā’’ti iminā ‘‘mantī’’ti padassa atthaṃ dasseti. Nissitajappīti ettha aññanissitaṃ jappametassāti nissitajappīti dassento āha ‘‘attano’’tiādi. Ettha jappanti vacanaṃ. Jappa vacaneti hi dhātupāṭhesu vuttaṃ. Ussadayuttanti lobhādiussadayuttaṃ, vacananti sambandho. Evamaññanti evaṃ attanā aññaṃ. Kathānusandhivacaneti codakacuditakānaṃ kathāya anusandhivacane. Ettha ‘‘vacane’’ti iminā ‘‘bhāsānusandhī’’ti ettha bhāsasaddo vacanapariyāyoti dasseti.

Ussāretīti uddhaṃ gamāpeti. Iminā ussādeti upari gamāpetīti ussādetāti vacanatthaṃ dasseti. Ettha hi dakārarakārā sadisatthā . Te hi dve akkharā kadāci katthaci sadisatthā honti. Avasāretīti hīnabhāvaṃ gamāpeti. Iminā avasādeti adhobhāvaṃ gamāpetīti avasādetāti vacanatthaṃ dasseti. ‘‘Apasādetā’’tipi pāṭho, upasaggamattameva nānaṃ. Samphañca bahuṃ bhāsatīti ettha samphasaddo niratthakakathāvacanoti āha ‘‘niratthakakatha’’nti. Niratthakakathā hi yasmā saṃ hitasukhaṃ phalati vināseti, tasmā samphanti vuccati. Phā dhātūti ca phaladhātūti ca dhātupāṭhesu (saddanītidhātumālāyaṃ 16 lakārantadhātu) vuttaṃ.

Bhāre anāropiteti ‘‘tava bhāro’’ti saṅghena bhāre anāropite. Ajjhottharitvāti abhibhavitvā . Iminā pasayha pavattāti ettha pasayhasaddassa abhibhavanatthaṃ dasseti. Anadhikāreti anadhipaccaṭṭhāne. ‘‘Kathetā’’ti iminā vatudhātuyā kathanatthaṃ dasseti. Anokāsakammaṃ kāretvāti ettha nakārassa ayuttayogabhāvato yuttaṭṭhānaṃ dassento āha ‘‘okāsakammaṃ akāretvā’’ti. Yassāti yā assa. Assa bhikkhuno attano yā diṭṭhi atthīti yojanā, athavā attano yā diṭṭhi bhaveyyāti yojanā. Tanti diṭṭhiṃ. ‘‘Kathetā’’ti iminā byākatāti ettha vi ā pubbakaradhātuyā kathanatthaṃ dasseti.

Vohāravaggavaṇṇanā

424. ‘‘Neva desanāya na vuṭṭhānenā’’ti idaṃ pārājikāpattiṃ sandhāya vuttaṃ. Dosānurūpanti vatthusaṅkhātassa dosassa anurūpaṃ.

Payogaṃ na jānātīti ettha sace payogo mūlena visadiso hutvā bhinno hoti, evaṃ sati mūlapayoganti na vattabbanti āha ‘‘adhikaraṇānaṃ hī’’tiādi. ti saccaṃ, yasmā vā. Mūlameva payogā nāma honti, na aññanti adhippāyo.

Kātabbanti na jānātīti kātabbaṃ iti kammassa karaṇaṃ na jānātīti yojanā. Vatthūti bhaṇḍanakalahādivatthu, niyassādīnaṃ vatthūti sambandho . Catunnanti tajjanīyaniyassapabbājanīyapaṭisāraṇīyavasena catunnaṃ. Yācatīti saṅghaṃ kammassa vūpasamaṃ yācati.

Vatthunti ettha āpattikkhandhānameva vatthunti āha ‘‘sattannaṃ āpattikkhandhāna’’nti. Padesapaññattisabbatthapaññattisādhāraṇapaññattiasādhāraṇapaññattiekatopañña- ttiubhatopaññattivasena channaṃ paññattīnaṃ paññattiyaṃ paviṭṭhattā vuttaṃ ‘‘tividhaṃ paññatti’’nti. ‘‘Heṭṭhupariyaṃ katvā padaṃ yojetī’’ti iminā padapaccābhaṭṭhanti ettha padānaṃ heṭṭhupariyavasena paṭinivattitvā ābhassanaṃ gaḷanaṃ cutaṃ padapaccābhaṭṭhanti atthaṃ dasseti.

Vinayeti ettha na kevalaṃ pāḷiyaṃyeva, atha kho aṭṭhakathāyampīti āha ‘‘vinayapāḷiyañceva aṭṭhakathāyañcā’’ti.

Ñattiṃna jānātīti ettha ñattibhedaṃ dassento āha ‘‘saṅkhepato’’tiādi. Tatthāti duvidhāsu ñattīsu. Kammañattīti anussāvanakammassa ṭhāne ṭhitā ñatti. Anussāvanakammaṃ natthi, sayameva anussāvanakammaṭṭhāne ṭhitāti attho. Kammapādañattīti anussāvanakammassa pādabhūtā mūlabhūtā ñatti. Navasu ṭhānesūti osāraṇādīsu navasu ṭhānesū. Dvīsu ṭhānesūti ñattidutiyañatticatutthavasena dvīsu ṭhānesu, kammapādañattiyā karaṇaṃ na jānātīti sambandho. Yvāyaṃ catubbidho samathoti yojanā. Tanti catubbidhaṃ samathaṃ. Ñattiyāti sāmyatthe sāmivacanaṃ. Yaṃ adhikaraṇaṃ vūpasamatīti sambandho. Tassāti adhikaraṇassa. Taṃ vūpasamaṃ na jānātīti sambandho.

Suttaṃ na jānātīti ettha suttasaddassa kadāci katthaci mātikāyañca suttantapiṭake ca pavattanato idha ubhatovibhaṅgeti āha ‘‘ubhatovibhaṅga’’nti. Vinayaṃ na jānātīti ettha vinayasaddassa sakale vinayapiṭake vattamānassāpi suttanti ettha ubhatovibhaṅgassa gahitattā idha khandhakaparivārāva gahetabbāti āha ‘‘khandhakaparivāraṃ na jānātī’’ti.

Vinayaṃ na jānātīti ettha vinayapiṭakassa gahetabbattā vuttaṃ ‘‘ṭhapetvā vinayapiṭaka’’nti. Suttantike cattāro mahāpadeseti (dī. ni. 2.187 ādayo; a. ni. 4.180) buddhāpadesasaṅghāpadesasambahulattherāpadesaekattherā padesavasena cattāro mahāpadese. Etthāti pañcake. Yanti vacanaṃ. Sabbatthāti sabbesu pañcakesu.

Iti

Anissitavagga-nappaṭippassambhanavagga-vohāravaggavaṇṇanāya

Yojanā samattā.

Diṭṭhāvikammavaggavaṇṇanā

425. Diṭṭhāvikammavagge diṭṭhāvikammāti ettha āvi karīyate āvikammaṃ, diṭṭhīnaṃ āvikammaṃ diṭṭhāvikammanti dassento āha ‘‘diṭṭhīnaṃ āvikammānī’’ti. ‘‘Laddhipakāsanāna’’nti iminā diṭṭhisaddo laddhipariyāyo, āvikammasaddo pakāsanapariyāyoti dasseti. Etanti ‘‘diṭṭhāvikammā’’ti nāmaṃ. Adesanāgāminī nāma atthato garukanti āha ‘‘garukāpattiyā’’ti. Lahukāyapīti pisaddo garahattho. Lahukāyapi desitāya diṭṭhāvikammaṃ adhammikaṃ hoti, pageva garukāyāti attho.

Yathā…pe… hotīti yathā āvikate catūhi pañcahi ekībhūtehi āvikatā hotīti yojanā. Catūhi pañcahīti antimaparicchedadassanaṃ. Tato atirekehipi ekato desetuṃ na vaṭṭati, desitā ca āpatti na vuṭṭhāti, desanāpaccayā dukkaṭañca hoti. ‘‘Catūhi pañcahī’’ti antimaparicchedassa dassitattā dvīhi tīhi pana ekato desetuṃ vaṭṭatīti daṭṭhabbaṃ. Manomānasenāti ettha manosaddena mānasasaddassa rāgaarahattesupi pavattanato tadatthe paṭikkhipitvā citte eva vattatīti dasseti. Tena vuttaṃ ‘‘manasaṅkhātena mānasenā’’ti. Iminā manabhūtaṃ mānasaṃ manomānasanti vacanatthaṃ dasseti.

Samānasaṃvāsakassāpīti pisaddo samānasaṃvāsakassapi nānāsīmāya ṭhitassa santike āvikammaṃ adhammikaṃ hoti, pageva nānāsaṃvāsakassāti dasseti. Māḷakasīmāyāti khaṇḍasīmāya aṅgaṇe. Avippavāsasīmāyāti mahāsīmāya, ṭhitassāpi santiketi sambandho. Pisaddena ‘‘khaṇḍasīmāya ṭhitassapī’’ti atthaṃ sampiṇḍeti.

430.Na pariyattanti na samatthaṃ. Iminā nālanti ettha alaṃsaddo pariyattatthova, nārahabhūsanavāraṇatthoti dasseti. Idhāpīti pañcakepi. Pisaddena purimapañcakaṃ apekkhati. ‘‘Sāsanato’’ti iminā cudhātuyā apādānaṃ dasseti. ‘‘Kāmo’’ti iminā adhippāyasaddo kāmapariyāyoti dasseti.

432.Mandattā momūhattāti ettha ttapaccayassa bhāvatthe, pañcamīvibhattiyā ca kāraṇatthe pavattabhāvaṃ dassento āha ‘‘mandabhāvena momūhabhāvenā’’ti. Paribhavāti ettha paribhavakāmāti atthaṃ dassento āha ‘‘paribhavaṃ āropetukāmo hutvā’’ti. Aññabyākaraṇesupīti arahattabyākaraṇesupi. Sabbatthāti diṭṭhāvikammavagge. Yanti vacanaṃ.

Iti diṭṭhāvikammavaggavaṇṇanāya yojanā samattā.

Musāvādavaggavaṇṇanā

444. Dhammapadhānaṃ dhammādhiṭṭhānaṃ sandhāya ‘‘pārājikaṃ gacchatīti pārājikagāmī’’ti suddhakattuvasena vuttaṃ, puggalapadhānaṃ puggalādhiṭṭhānaṃ sandhāya ‘‘pārājikaṃ gacchati anena, gamāpetīti vā pārājikagāmī’’ti karaṇahetukattuvasenapi vattabbaṃ. Vitthāraṃ dassanto āha ‘‘tatthā’’tiādi . Tattha tatthāti ‘‘musāvādo pārājikagāmī’’tiādipāṭhe, evaṃ vitthāro veditabboti sambandho. Tesu ‘‘musāvādo pārājikagāmī’’tiādīsu vā, niddhāraṇe bhummaṃ.

Adassanenāti ettha kassa adassanenāti āha ‘‘vinayadharassā’’ti. Vitthāraṃ dassento āha ‘‘kappiyākappiyesu hī’’tiādi. Tanti vinayadharaṃ. Assavanenāti ettha kesaṃ vacanaṃ assavanenāti āha ‘‘ekavihārepī’’tiādi. Ekavihārepīti vinayadharena ekavihārepi. Pisaddena nānāvihāre pana pagevāti dasseti. Upaṭṭhānanti upaṭṭhānatthaṃ, upaṭṭhānaṭṭhānaṃ vā. Vuccamānaṃ aññesaṃ vacanaṃ asuṇanto hutvā vāti yojanā. Pasuttakatāti ettha yakāralopoti āha ‘‘pasuttakatāyā’’ti. Pasuttakabhāvenapīti pisaddo aññampi adassanādikāraṇaṃ sampiṇḍeti. Tathāsaññīti ettha tathāsaddo kovisayoti āha ‘‘akappiye…pe… āpajjanto’’ti. Ekarattātikkamādivasenāti ādisaddena chārattātikkamādiṃ saṅgaṇhāti. Sabbatthāti musāvādavagge.

Iti musāvādavaggavaṇṇanāya yojanā samattā.

Bhikkhunovādavaggavaṇṇanā

450. Bhikkhunivagge alābhāyāti ettha labhadhātuyā kammaṃ, sampadānavacanassa ca tadatthaṃ dassento āha ‘‘catunnaṃ paccayānaṃ alābhatthāyā’’ti. ‘‘Vāyamatī’’ti iminā parisakkatīti ettha sakkadhātuyā samatthatthaṃ paṭikkhipitvā vāyamatthaṃ dasseti. Kalisāsananti pāpaparājayaāṇaṃ. Nīharaṇatthāyāti niddharitvā apanayanatthāya.

451. ‘‘Kamma’’nti sāmaññato vuttattā ‘‘sattannaṃ kammānaṃ aññatara’’nti.

454.Nasākacchātabboti ettha ko nāma kathāmaggo na sākacchātabbo, nanu vinayoyevāti āha ‘‘kappiyā…pe… kathāmaggo’’ti. ‘‘Na kathetabbo’’ti iminā kacchasaddassa kathadhātuyā nipphannabhāvaṃ dīpeti. Kasmā pana paṭhamapañcake ‘‘na asekkhenā’’ti paṭikkhipitvā dutiyapañcake ‘‘asekkhenā’’tiādi vuttanti āha ‘‘yasmā panā’’tiādi. Itaro puthujjano na kathetīti yojanā.

Na atthapaṭisambhidāpattoti ettha attho nāma aṭṭhakathāyevādhippetāti āha ‘‘aṭṭhakathāyā’’ti. ‘‘Pabhedagatañāṇappatto’’ti iminā atthādīsu pati visuṃ sambhijjatīti paṭisambhidā, paññā, taṃ pattoti paṭisambhidāpatto. Atthe paṭisambhidāpatto atthapaṭisambhidāpattoti dasseti. ‘‘Pāḷidhamme’’ti iminā dhammapaṭisambhidāpattoti ettha dhammasarūpaṃ dasseti. Vohāraniruttiyanti paññattiniruttiyaṃ. Iminā niruttipaṭisambhidāpattoti ettha niruttisarūpaṃ dasseti. Paṭibhānapaṭisambhidāpattoti ettha paṭibhānaṃ nāma heṭṭhimañāṇattayamevāti āha ‘‘atthapaṭisambhidādīni ñāṇānī’’ti, tesūti ñāṇesu, yaṃ yaṃ vimuttaṃ yathāvimuttaṃ, cittaṃ. Paccavekkhitāti punappunaṃ olokitā. Sabbatthāti bhikkhunivagge.

Iti bhikkhunovādavaggavaṇṇanāya yojanā samattā.

Ubbāhikavaggavaṇṇanā

455. Ubbāhikavagge atthakusalotiādipadānaṃ bhedanissitasamāsaṃ dassento āha ‘‘aṭṭhakathākusalo’’tiādi. Ācariyamukhatoti ācariyavadanato, ācariyasammukhe vā, sithiladhanitādīti ādisaddena dīgharassādīni (pari. aṭṭha. 485; vi. saṅga. aṭṭha. 252) saṅgaṇhāti. Akkharaparicchedeti ettako sithilo, ettako dhanitotiādinā akkharaparicchede. Iminā byañjanakusaloti ettha byañjanasaddo akkharapariyāyoti dasseti. Na pubbāparakusaloti ettha pubbāparo nāma purimānaṃ catunnañceva kathāya ca pubbāparoti āha ‘‘atthapubbāpare’’tiādi.

Kodhanotiādīni vuttānīti sambandho. Yasmā na sakkotīti yojanā. Pasāretāti ettha saradhātu upasaggavasena vecittavācakoti āha ‘‘mohetā’’ti.

Iti ubbāhikavaggavaṇṇanāya yojanā samattā.

Adhikaraṇavūpasamavaggavaṇṇanā

457. Adhikaraṇavūpasamavagge saṅghagaru nāma koti āha ‘‘dhammañca…pe… saṅghagaru nāma hotī’’ti. Tānīti cīvarādīni.

458.Pañcahupāliākārehīti ettha ākārasaddo kāraṇatthoti āha ‘‘pañcahi kāraṇehī’’ti. Kammenātiādīsu kammādīnaṃ sarūpaṃ dassento āha ‘‘apalokanādīsū’’tiādi. Upapattīhīti yuttīhi. Mayhaṃ uccākulā pabbajitabhāvañca bahussutabhāvañca tumhe jānāthāti yojanā. Mādiso nāma…pe… tumhākaṃ yuttaṃ nanūti yojanā. Kaṇṇamūleti kaṇṇasamīpe. Anussāvanenāti anusamīpe sāvāpanena. Tesanti bhikkhūnaṃ. Anivattidhammeti anivattanasabhāve. Salākaggāhenāti attano salākāya gāhāpanena.

Etthāti kammādīsu. Pamāṇanti saṅghabhedassa kāraṇaṃ. Pubbabhāgāti saṅghabhedato pubbabhāge pavattā. Pubbabhāgabhāvaṃ āvikaronto āha ‘‘aṭṭhārasavatthudīpanavasena hī’’tiādi. Voharantepīti yojanā. Tatthāti vohāre. Kadā pana saṅgho bhinnoti āha ‘‘yadā panā’’tiādi. Yadā pana karotīti sambandho. Kammanti uposathakammato aññaṃ kammaṃ gahetabbaṃ. Uddesanti uposathakammaṃ. Itīti evaṃ. Saṅghabhedakakkhandhakavaṇṇanāyaṃ ‘‘evaṃ…pe… pakāsayissāmā’’ti (cūḷava. aṭṭha. 351) yaṃ vacanaṃ avocumhāti yojanā. Tassa vacanassāti pāṭhaṃ ajjhāharitvā ‘‘svāyaṃ attho’’ti padena sambandhitabbo.

Paññattetanti ettha niggahitalopasandhīti āha ‘‘paññattaṃ eta’’nti. Kvāti kismiṃ khandhake. Tatrāti vattakkhandhake. Ettāvatāti ettakena āgantukavattādiakaraṇamattena. Anupubbenāti anukkamena. Yathārattanti ettha yathāsaddo anurūpatthavācako, rattisaddena rattippamāṇaṃ gahetabbanti dassento āha ‘‘rattiparimāṇānurūpa’’nti. Iminā rattiyā anurūpaṃ yathārattanti nibbacanaṃ dasseti. ‘‘Rattiparimāṇānurūpa’’nti vutte rattiparimāṇassa atikkantattā atthato theroti āha ‘‘yathātheranti attho’’ti. Vavatthānanti paricchedo. So hi visuṃ avahito hutvā tiṭṭhatīti vavatthānanti vuccati. Kammākammānīti ettha kammaṃ akammānīti padavibhāgaṃ katvā akāro vuddhatthoti āha ‘‘khuddakāni ceva mahantāni ca kammānī’’ti. Sati ca akammassa mahantabhāve kammaṃ nāma khuddakanti atthato siddhaṃ hoti. Tena vuttaṃ ‘‘khuddakāni cevā’’ti. Akārassa appatthaṃ gahetvā ‘‘mahantāni ceva khuddakāni ca kammānī’’ti atthopi yujjateva. So pana idha na gahito, aññattha pana dissati. ‘‘Uccāvacāni kammānī’’ti hi vākyavasena vuttaṭṭhāne uccasaddena mahantatthaṃ dasseti, avacasaddena khuddakatthaṃ dasseti. Tasmā mahantakhuddakāni kammānīti attho veditabbo. Sati ca akammassa khuddakabhāve kammaṃ nāma mahantanti atthatopi siddhanti daṭṭhabbaṃ.

Saṅghabhedavaggadvayavaṇṇanā

459. Saṅghabhedavaggadvaye eteti sabhāvā. Teti adhammādayo. Itīti evaṃ. Yaṃ kammanti yojanā. Diṭṭhiṃ vinidhāyāti sambandho. Ekasmiṃ pañcake ayaṃ atthayojanā kātabbāti sambandho. Etthāpīti imasmiṃ pañcakepi. Pisaddena heṭṭhā vuttaṃ pañcakaṃ apekkhati. Sabbatthāti sabbesu pañcakesu. ti saccaṃ. Pubbe avuttanayaṃ yaṃ vacanamatthi, taṃ vacanaṃ ettha pañcakesu na atthīti yojanā.

Āvāsikavaggavaṇṇanā

461. Āvāsikavagge ‘‘haritvā’’ti iminā yathābhatanti ettha bharadhātuyā haraṇatthañca kiriyāvisesanabhāvañca dasseti. ‘‘Ṭhapito’’ti iminā nikkhittoti ettha khipadhātuyā ṭhapanatthaṃ dasseti.

462.Pariṇāmetīti pariṇataṃpāpeti. ‘‘Niyāmeti kathetī’’ti iminā adhippāyatthaṃ dasseti, etthāti āvāsikavagge.

Kathinatthāravaggavaṇṇanā

467. Kathinatthāravagge otamasikoti ettha avatamaṃ gato otamasikoti dassento āha ‘‘andhakāragato’’ti. Andhakārasaddena tamasaddo andhakārapariyāyoti dasseti. Tanti otamasikaṃ . Asamannāharantoti taṃ asamannāharanto, kasmā asamannāharantoti āha ‘‘kiccayapasutattā vandana’’nti. Ekatoti kopena saddhiṃ. Verī visabhāgapuggalo ekato ākodhena vattanaṭṭhena ekāvattoti vuccati. Pahareyyāti vandantaṃ pahareyya. ‘‘Aññaṃ cintayamāno’’ti iminā aññasmiṃ ārammaṇe cittaṃ vidahati ṭhapetīti aññavihitoti dasseti.

Saṅghato uddharitvā khipitabbo apanetabboti ukkhitto, soyeva ukkhittako. Tehīti catūhi. Avandiyesu pannarasapuggalesūti sambandho. Antarā vuttakāraṇena cāti antare vuttena ‘‘tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyyā’’tiādinā kāraṇena ca. Itoti pannarasapuggalamhā . Itīti evaṃ. Sace uddesācariyo ca ovādācariyo ca navako hoti, na vandanīyo. Sabbatthāti kathinatthāravagge.

Iti kathinatthāravaggavaṇṇanāya yojanā samattā.

Niṭṭhitā ca upālipañcakavaṇṇanāya yojanā.

Āpattisamuṭṭhānavaṇṇanā

470. ‘‘Acittako āpajjatī’’tiādīsu evamattho veditabboti yojanā. Acittako āpajjatīti acittako hutvā āpajjati. Eseva nayo acittako vuṭṭhātīti etthāpi. Yaṃkiñci āpattinti sambandho. Itaraṃ āpattinti yojanā. Dhammadānaṃ karomīti ‘‘sabbadānaṃ dhammadānaṃ jinātī’’ti (dha. pa. 354) ca ‘‘amataṃdado ca so hoti, yo dhammamanusāsatī’’ti (saṃ. ni. 1.42) ca bhagavatā vuttavacanaṃ sutvā dhammadānaṃ karomi. Domanassikoti domanassena yutto, domanassavanto vā. Etthāti abyākatamūle.

473.Yassa yassāti sikkhāpadassa. Taṃ sabbanti sabbaṃ taṃtaṃsamuṭṭhānasikkhāpadaṃ.

Aparadutiyagāthāsaṅgaṇikaṃ

(1) Kāyikādiāpattivaṇṇanā

474.Chaāpattiyo kāyikāti ettha cha āpattiyo nāma kāti āha ‘‘antarapeyyāle’’tiādi. Antarapeyyāle vuttāti sambandho. ‘‘Kāyadvāre samuṭṭhitattā’’ti iminā kāye samuṭṭhantīti kāyikāti vacanatthaṃ dasseti. Tasmiṃyeva antarapeyyāle vuttāti sambandho. ‘‘Vajjapaṭicchādikāyā’’tiādinā chādentassa tissoti ettha tiṇṇaṃ sarūpaṃ dasseti. ‘‘Bhikkhuniyā’’tiādinā pañca saṃsaggapaccayāti ettha pañcannaṃ sarūpaṃ dasseti.

‘‘Ekaratta’’itiādinā aruṇugge tissoti ettha tiṇṇaṃ sarūpaṃ dasseti. Dve yāvatatiyakāti saṃvaṇṇetabbena ‘‘ekādasa yāvatatiyakā nāmā’’ti saṃvaṇṇanāya viruddhabhāvaṃ paṭikkhipanto āha ‘‘paññattivasena panā’’tiādi. ‘‘Imasmiṃ sāsane’’ti iminā etthasaddassa visayaṃ dasseti. Ekena sabbasaṅgahoti ettha eko nāma ko, sabbāni nāma kānīti āha ‘‘yassa siyā’’tiādi. ‘‘Nidānuddesenā’’ti iminā ekassa sarūpaṃ dasseti. ‘‘Sikkhāpadānañca pātimokkhuddesānañcā’’ti imehi padehi sabbasarūpaṃ dasseti. Saṅgaha saddena kammachaṭṭhīsamāso.

‘‘Vajjapaṭicchādikāyā’’tiādinā dve duṭṭhullacchādanāti ettha dvinnaṃ sarūpaṃ dasseti.

‘‘Bhikkhu bhikkhuniyā’’tiādinā gāmantare catassoti ettha catassannaṃ sarūpaṃ dasseti. Puna ‘‘bhikkhu bhikkhuniyā’’tiādinā cetassā nadipārapaccayāti ettha catassannameva sarūpaṃ dasseti. ‘‘Cīvaradāne pācittiya’’nti iminā pācittiyabhāvena sadisattā saṅkhyāviseso na kātabboti dasseti.

(2) Desanāgāminiyādivaṇṇanā

475.Eketthāti etthasaddo sāsanavisayo.

Ekasikkhāpadampi natthīti pisaddo bahusikkhāpadāni pana pagevāti ca āpatti pana pagevāti ca āpattīpi natthīti ca atthaṃ dasseti.

‘‘Sakalepi vinaye’’ti iminā dvetthāti pāṭhe etthasaddassa visayaṃ dasseti. Ubhinnanti bhikkhubhikkhunīnaṃ. Aññathā pana kittakā paṭhamāpattikāti āha ‘‘itarathā panā’’tiādi. Tattha itarathāti paññattito aññena pakārena. Kammañcāti kammañatti ca. Kammapādikā cāti kammapādañatti ca. Navasu ṭhānesūti osāraṇādīsu navasu ṭhānesu. Dvīsūti ñattidutiya, ñatticatutthakammesu.

Vajjapaṭicchādikāya pārājikaṃ, ukkhittānuvattikāya pārājikaṃ, aṭṭhavatthukāya pārājikanti iti ime tayoti yojanā. Kāraṇabhūtenāti hetubhūtena, ‘‘karaṇabhūtenā’’tipi pāṭho, sādhakatamasattibhūtenāti attho.

Tesanti addhānahīnādīnaṃ. Etthāti ‘‘tayo puggalā na upasampādetabbā’’ti pāṭhe, etesu aṅgahīnādīsu vā. Yoti puggalo. Aparipūro na yācatīti sambandho. Mātughātakādayo karaṇadukkaṭakā cāti yojanā. Tatthāti tesu ñattikappanādīsu. Ñattikappanāti ñattividhi. Vippakatapaccattanti vippakataṃ paccattaṃ. Atītakaraṇanti atītassa karaṇaṃ. Vitthārento āha ‘‘vatthusampannaṃ hī’’tiādi. Tayo kammāna saṅgahāti ettha chandabhedarakkhanatthāya nakāre niggahitalopo. Nāsitakāti nāsetabbā puggalā, nāsitabbāti nāsitā, nāsitā eva nāsitakā. Tiṇṇaṃ janānanti tiṇṇaṃ upasampadāpekkhajanānaṃ ekūpajjhāyena nānācariyena hutvāti yojanā. Ekānussāvanāti ekato anussāvanā.

Pādo nāma kahāpaṇassa catutthabhāgo. Māsako nāma pādassa pañcamabhāgo. Pārājikanti vanappatiṃ chindantassa dutiyapārājikaṃ (pārā. 110). Anodissāti ‘‘manusso maratū’’tiādinā na uddisitvā. Tenāti visena.

Bhikkhunovādakavaggasminti sāmaññādhāro. Dasasu sikkhāpadesūti visesādhāro. Paṭhamasikkhāpadamhiyevāti dasasu sikkhāpadesu paṭhamasikkhāpadamhiyeva. Upasampannāya bhikkhuniyāti sambandho. ‘‘Āpatti hotī’’ti iminā ‘‘cīvarenā’’ti padassa sambandhaṭṭhānaṃ dasseti.

‘‘Catasso evā’’ti iminā tattikāti ettha tasaddassa visayaṃ dasseti. Tā catasso parimāṇā yāsaṃ āpattīnanti tattikā. Nipannassāpi tattikāti etthāpi eseva nayo. ti bhikkhunī.

(3) Pācittiyavaṇṇanā

476.Pañca bhesajjānīti sabbiādīni pañca bhesajjāni. Imaṃ āpattinti sambandho. Pacchā āpannoti yojanā.

Ekaṃkabaḷanti ekaṃ ālopaṃ, tumhamūleti tumhaṃ santike.

Yathāvatthukanti vatthuanulomaṃ, āpattiyo desitāva hontīti yojanā.

Kokālikādīnantiādisaddena kaṭamodakatissakādayo (pārā. 417) saṅgaṇhāti. Pāpikāya diṭṭhiyā appaṭinissagge pācittiyañca caṇḍakāḷikāya bhikkhuniyā pācittiyañcāti yojanā. Payuttavācāpaccayāti viññattinimittādīhi pakārena yuttāya vācāya paccayā. Āpatti pārājikassāti pārājikassa āpajjanaṃ. Athavā pārājikassāti assa bhikkhussa pārājikā āpatti hotīti vā pārājikā āpatti assa bhavatīti vā yojanā kātabbā. Itīti imā cha āpattiyo āpajjatīti yojanā.

Bhojanaṃ gahetvā ajjhoharamānāti sambandho. Tathevāti yathā khādane, tatheva maṃsaṃ lasuṇaṃ ajjhoharamānāti yojanā. ‘‘Paṇītabhojanānī’’ti ca ‘‘akappiyamaṃsa’’nti ca padāni ‘‘ajjhoharamānā’’ti padena sambandhitabbāni.

Pañca ṭhānānīti pañca āpattisaṅkhātāni ṭhānāni. Tatthāti pañcasu sahadhammikesu. Dvinnanti bhikkhubhikkhunīnaṃ. Tesanti sikkhamānādīnaṃ. Pañcannamevāti sahadhammikānaṃyeva. Vinicchayavohāroti vinicchayavacanaṃ. Iminā cattāri adhikaraṇāni paṭikkhipati. Aḍḍakammaṃ nāmāti abhiyuñjantānaṃ kammaṃ nāma.

‘‘Sahadhammikāna’’nti iminā pañjannaṃ vinicchayoti ettha pañcasarūpaṃ dasseti. Sobhaṇabhāvaṃ vitthārento āha ‘‘katavītikkamo hī’’tiādi. Abbhuṇhasīloti abhinavuppannasīlo. Abbhuṇhasīlo nāma atthato pākatikasīloti āha ‘‘pākatiko’’ti, pakatisīlena niyuttoti attho.

‘‘Kāyadvārasambhavā’’ti iminā kāyikāti padassa taddhitabhāvaṃ dasseti. Mukhaṃ oloketabbanti ettha vuttāti sambandho.

Catunnaṃ desanāya cāti ettha ‘‘desanāyā’’ti padaṃ ādipadalopanti āha ‘‘accayadesanāyā’’ti. ti accayadesanā. Abhinilīyitvā dhanunā mārentīti abhimārā.

Chejjaṃhotīti ettha chejjaṃ nāma pārājikāpajjanamevāti āha ‘‘devadatto viya pārājikaṃ āpajjatī’’ti. Imā pana āpattiyoti pārājikathullaccayāpattiyo.

(4) Avandanīyapuggalādivaṇṇanā

477.Tesanti dasannaṃ puggalānaṃ. ‘‘Saddhi’’nti iminā sāmīcenāti ettha sahatthe karaṇavacananti dasseti. Sāmīcenāti ca sāmīcinā kattabbaṃ sāmīcaṃ kammaṃ, tena sāmīcena. Dasa cīvaradhāraṇāti padassa samāsabhāvaṃ paṭikkhipanto āha ‘‘dasa divasāni atirekacīvarassa dhāraṇā’’ti.

Katisatantiādīsu dvīsu gāthāpādesu catūsu vibhatyantapadesu purimaṃ purimena, pacchimañca pacchimena yathākkamaṃ yojetabbanti dassento āha ‘‘katisataṃ āpattiyo rattisataṃ chādayitvānā’’ti. Pacchimagāthāya pubbaḍḍhepi eseva nayo. Ayaṃ hīti ayaṃ eva vakkhamāno. Etthāti gāthāyaṃ. Yoti bhikkhu, paṭicchādetīti sambandho. Itīti ayaṃ saṅkhepattho.

Heṭṭhā vuttesu catūsu catukkesu dhammena samaggaṃ apanetvā dvādasa kammadosā vuttāti daṭṭhabbaṃ. Adhammena vaggakammaṃ, adhammena samaggakammanti yojetabbaṃ.

Etthāti chasu kammesu. Etadevāti dhammena samaggakammameva.

Yaṃ desitāti ettha yaṃsaddo vacanavipallāsoti āha ‘‘yāni desitānī’’ti. ‘‘Desitānī’’ti iminā desitāti ettha nikārassa ākārādesabhāvaṃ dasseti. ‘‘Pariyantaparicchedabhāvarahitattā’’ti iminā natthi antaṃ pariyantametassāti anantanti vacanatthaṃ dasseti. Tanti nibbānaṃ, jitanti sambandho. Kena kaṃ kinti katvā jitanti āha ‘‘bhagavatā kilesagaṇaṃ abhimadditvā’’ti. Kena kaṃ kinti katvā kiṃ jitaṃ viyāti āha ‘‘raññā sapattagaṇaṃ abhimadditvā rajjaṃ viyā’’ti. Tattha ‘‘raññā’’ti iminā ‘‘kenā’’ti pucchaṃ vissajjesi. ‘‘Sapattagaṇa’’nti iminā ‘‘ka’’nti pucchaṃ vissajjesi. ‘‘Abhimadditvā’’ti iminā ‘‘kinti katvā’’ti pucchaṃ vissajjesi. ‘‘Rajja’’nti iminā ‘‘ki’’nti pucchaṃ vissajjesi. Sapattagaṇanti verigaṇaṃ. Ayaṃ panettha yojanā – raññā sapattagaṇaṃ abhimadditvā rajjaṃ rājabhāvaṃ jitaṃ viya, bhagavatā kilesagaṇaṃ abhimadditvā nibbānaṃ jitanti. Svevāti bhagavā eva. ‘‘Nibbikāratāyā’’ti iminā tādisaddo nibbikāratthavācako anipphannapāṭipadikoti dasseti. ‘‘Vivekapañcaka’’nti iminā kāyacittaupadhivasena vivekattayampi gahetabbaṃ vivekabhāvena samānattā. Tena bhagavatāti sambandho. ‘‘Yāni satta āpattikkhandhānī’’ti iminā eketthāti ettha ekasaddassa visayaṃ dasseti. Tatthāti sattasu āpattikkhandhesu. Ettha panāti samathesu pana. ti saccaṃ. Tassāti sammukhāvinayassa. Aṭṭhakathāsūti sabbaaṭṭhakathāsu. Mayaṃ panāti saṅgahakārakā amhe pana, buddhaghosanāmakā mayaṃ panāti attho, rocayāmāti sambandho. Kassa kimatthaṃ gahetvā rocesīti āha ‘‘vināti nipātassa paṭisedhanamatthamatta’’nti. ‘‘Vināti nipātassā’’ti padaṃ ‘‘atthamatta’’nti pade vācakasambandho. Attano sādhyavacanaṃ buddhavacanasaṅkhātena sādhakavacanena sādhento āha ‘‘vuttampi ceta’’ntiādi.

Aṭṭhārasa aṭṭhakānīti adhammadiṭṭhibheda, dhammadiṭṭhibheda, vematikabhedesu tīsu ekamekaṃ mūlaṃ katvā tayo tayo mūliṃ katvā nava honti, tesu dhammadiṭṭhibhedesu dhammadiṭṭhibhedaṃ apanetvā aṭṭha honti, tāni aṭṭhārasa bhedakaravatthūsu yojetvā aṭṭhārasa aṭṭhakāni hontīti daṭṭhabbaṃ. Chaūnadiyaḍḍhasatanti catucattālīsādhikaṃ satanti vuttaṃ hoti.

Ekekavatthusminti aṭṭhārasasu bhedakaravatthūsu ekekasmiṃ vatthusmiṃ.

Iti gāthāsaṅgaṇikavaṇṇanāya yojanā samattā.

Sedamocikagāthā

(1) Avippavāsapañhāvaṇṇanā

479.Sedamocikagāthāsūti adhippāyatthassa gambhīrattā taṃ cintentānaṃ vinayadharānaṃ kāye sedaṃ mocetīti sedamocikā, sāyeva gāthā sedamocikagāthā, tāsu. ‘‘Akappiyasambhogo na labbhatī’’ti iminā kappiyasambhogo labbhatīti dasseti. Kappiyasambhogaṃ dassetuṃ ‘‘nahāpanabhojanādī’’ti vuttaṃ. Anāpattīti mātubhikkhuniyā anāpatti. Esā pañhāti ettha pañhasaddo sabhāvatiliṅgoti saddasatthesu (saddanītidhātumālāyaṃ 16 hakārantadhātu; abhidhānappadīpikāyaṃ 115 gāthāyaṃ) vutto, idha itthiliṅgavasena vutto. ‘‘Paṇḍitehī’’ti iminā kusalassa kāraṇaṃ dasseti, paṇḍitattā kusaloti adhippāyo. Assāti pañhāya. Etanti vissajjanaṃ. Assāti gāthāya.

Ekādasa vivajjiyāti avibhattikaniddeso, ekādasa vivajjiyeti attho. Tena vuttaṃ ‘‘ye’’tiādi. Tepīti pisaddo gāthāyaṃ luttaniddiṭṭhagamyamānabhāvaṃ dasseti.

Ayanti nhāpitapubbako bhikkhu. Nimmitabuddhanti buddhena nimmitaṃ buddharūpaṃ.

Vivajjiyāti ettha yakāro tvāpaccayassa kāriyoti āha ‘‘vivajjetvā’’ti. Asīsakaṃ yaṃ taṃ kabandhaṃ atthīti yojanā. Asīsakattā kena sarīrena jīvitaṃ bandhatīti kabandho. Yassāti kabandhassa.

ti saccaṃ. Teti abhabbapuggalā.

Vācāti ettha yakāralopoti āha ‘‘vācāyā’’ti. Iti meti evaṃ mama. Evaṃ vadamāne mama vacananti yojanā. Athavā itimeti evaṃ ime, evaṃ vadamāne ime janāti yojanā. Saddampīti iminā girasaddo saddapariyāyoti dasseti. ti saccaṃ. Tuṇhībhūtassa nisinnassa tassa bhikkhunoti yojanā. Yadi manodvāre āpatti nāma natthi, evaṃ sati kasmā āpajjeyya vācasikanti vuttanti āha ‘‘yasmā panā’’tiādi. Tenāti tasmā. Assāti bhikkhussa.

ti bhikkhunī, āpajjatīti sambandho. Vuttappakāranti ‘‘gāmantarapariyāpanna’’nti vuttappakāraṃ.

Tāsūti dvīsu bhikkhunīsu.

Caturo janāti ettha catunnaṃ janānaṃ sarūpaṃ dassento āha ‘‘ācariyo ca tayo ca antevāsikā’’ti . Sāhatthikāti sahatthā avaharitā. Āṇattiyāpīti āṇattena avaharitāpi. Itaresanti antevāsikānaṃ, ekeko māsakoti sambandho. Etthāti parivāre sedamocikagāthāyaṃ.

(2) Pārājikādipañhāvaṇṇanā

480.Santhatapeyyālañcāti paṭhamapārājikavibhaṅge (pārā. 65) vuttaṃ santhatapeyyālañca.

Liṅgaparivattaṃ sandhāyāti sati liṅge parivatte paṭiggahaṇassa vijahanaṃ sandhāya vuttaṃ.

Yoti bhikkhu, pariṇāmetīti sambandho. Attano atthāyāti yojanā.

Assāti gāthāya. Kākauhadanti kākehi karīsussaggaṃ. Kaddamamakkhitanti kaddamena makkhitaṃ. Kāyagatāneva hutvāti sambandho.

ti vitthāro. Anariyaṃ taṃ itthiṃ vā taṃ purisaṃ vā haneyyāti yojanā. Liṅgaparivattena hetubhūtena itthibhūtaṃ, purisabhūtañcāti sambandho. Itthibhūtanti ca itthī hutvā bhūtaṃ, itthibhāvaṃ vā pattaṃ.

Migasiṅgatāpasasīhakumārādīnaṃ tiracchānagatamātāpitaro viyāti yojanā. Migasiṅgatāpasoti migasiṅganāmako (jā. aṭṭha. 5.17.96 ādayo) tāpaso. Sīhakumāroti sīhabāhukumāro. Ādisaddena bhūridattādayo saṅgaṇhāti.

Kurundiyaṃ āgatanti sambandho.

‘‘Saccaṃ bhaṇantoti gāthāyā’’ti padaṃ ‘‘saccaṃ bhāsato lahukāpatti hotī’’ti ettha itisaddena sambandhitabbaṃ. ‘‘Saccaṃ bhaṇanto’’ti gāthāya iti atthoti yojanā.

(3) Pācittiyādipañhāvaṇṇanā

481. Salākaṃ dentassa assa bhikkhussa chejjaṃ hotīti yojanā. ‘‘Pārājikaṃ hotī’’ti iminā hotichejjanti padassa atthaṃ dasseti.

Suppatiṭṭhitanigrodhasadisaṃ rukkhamūlaṃ, tameva vā gahetabbaṃ.

Tissitthiyoti ettha bhummatthe upayogavacanaṃ, paccattavacanaṃ vāti āha ‘‘tāsupī’’ti. ‘‘Yaṃ taṃ methunaṃ nāma ta’’nti iminā ‘‘methunaṃ yaṃ ta’’nti padānaṃ samānādhikaraṇabhāvaṃ dasseti. ‘‘Na sevatī’’ti iminā na seveti ettha tikārassa ekārādesabhāvaṃ (jā. aṭṭha. 4.11.76 putto vā pitaraṃ yāce viya) dasseti. Tayo puriseti ettha ‘‘upagantvā’’ti padaṃ ajjhāharitvā sambandhitabbanti dassento āha‘‘tayo purisepi upagantvā’’ti. Iminā tayo puriseti ettha upayogatthe upayogavacananti dasseti. Purimanayaṃ gahetvā etthāpi ‘‘tīsu purisesū’’ti bhummatthe upayogavacananti atthopi yujjateva. Imaṃ nayaṃ gahetvā purimapadepi tissitthiyo upagantvāti upayogatthe upayogavacananti atthopi yujjateva. Tasmā te dve nayā aññamaññopadesadāyakanayā nāmāti daṭṭhabbaṃ. ‘‘Ubhatobyañjanasaṅkhāte’’ti iminā anariyasaddena ubhatobyañjanova idha gahetabboti dasseti. ‘‘Nācaratī’’ti iminā na cācareti etthāpi tisaddassa ekārādesabhāvameva dasseti. Methunadhammassa pubbabhāgaṃ kāyasaṃsaggaṃ āpajjituṃ vāyamantiyā tassā bhikkhuniyāti yojanā.

Assāti gāthāya, titthiyo ārādhako hotīti yojanā. Tatthevāti titthiyavatte eva. Assāti titthiyassa. Tamevāti titthiyavattameva.

Saṅghādisesantiādigāthā vuttāti sambandho. Tanti ajjhoharaṇaṃ.

Ākāsagataṃ sāmaṇeranti sambandho. Saṅghenapīti pisaddo na kammārahenevāti dasseti. ‘‘Na kātabba’’nti iminā saṅghopi kammārahopi bhūmigatova vaṭṭatīti dasseti.

Assāti gāthāya vinicchayoti sambandho.

‘‘Na deti, na paṭiggaṇhātī’’ti kiriyāpadānaṃ kattāraṃ dassento āha ‘‘nāpi uyyojikā’’tiādi. Tassāti avassutapurisassa. ‘‘Kāraṇenā’’ti iminā tenāti padassa kāraṇatthaṃ dasseti. Evasaddo pana sambhavavasena yojito, na aññena kāraṇenāti attho, avassutassa purisassāti sambandho. Gahaṇeti uyyojitāya gahaṇe. Tañca paribhogapaccayāti ettha tasaddassa visayaṃ, paribhogassa ca sambandhaṃ dassento āha ‘‘tañca panā’’tiādi. Tattha ‘‘āpatti’’nti iminā tasaddassa visayaṃ dasseti. ‘‘Tassā uyyojitāyā’’ti iminā paribhogassa sambandhaṃ dasseti. Tassāti uyyojitāya.

Sattarasakesu saṅghādisesesūti sambandho. Vajjaṃ na phusatīti padassa atthaṃ dassento āha ‘‘aññaṃ navaṃ āpatti’’nti.

Iti sedamocikagāthāvaṇṇanāya yojanā samattā.

Pañcavaggo

Kammavaggavaṇṇanā

482. Kammavagge ‘‘gaṇanaparicchedavacana’’nti iminā na pamāṇavacananti dasseti. Iminā kammānaṃ tato ūnātirekabhāvaṃ nivāreti. Gaṇiyate gaṇanaṃ, paricchijjati anenāti paricchedo, gaṇanassa paricchedo gaṇanaparicchedo. Atha vā gaṇiyati anenāti gaṇanaṃ, tameva paricchedo gaṇanaparicchedo, soyeva vacanaṃ gaṇanaparicchedavacanaṃ. Apalokanakammaṃ nāmāti kattabbaṃ kammanti sambandho. Vuttanayenevāti ‘‘sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā’’ti vuttena eva nayena.

Tatthāti catūsu kammesu, ñattidutiyakammaṃ pana atthīti sambandho.

Tatthāti dvīsu kammesu. Avasesāti chahi kammehi avasesā. Yadi parivattetvā kataṃ daḷhīkammaṃ na hoti, evaṃ sati daḷhīkammatthāya kinti kātabbanti āha ‘‘sace panā’’tiādi. Tattha ‘‘akkharaparihīnaṃ vā padaparihīnaṃ vā’’ti idaṃ akkharapadānaṃ gaḷitaṃ sandhāya vuttaṃ. ‘‘Duruttapadaṃ vā’’ti idaṃ sithiladhanitādiaparipuṇṇaṃ sandhāya vuttaṃ. Ettha ‘‘duruttakkharaṃ vā’’ti ajjhāharitabbaṃ. Idanti punappunaṃ vacanaṃ. Kammaṃ hutvāti sukammaṃ hutvā.

483. Sammukhākaraṇīyaasammukhākaraṇīyesu asammukhākaraṇīyāni appakattā paṭhamaṃ dassetvā sesānaṃ sammukhākaraṇīyabhāvaṃ dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tesu dvīsu, asammukhākaraṇīyaṃ nāma aṭṭhavidhaṃ hotīti sambandho. Tattha tatthāti tesu tesu khandhakesu. ‘‘Sukataṃ hotī’’ti vacanasāmatthiyato sammukhākatampi sukataṃ hotīti atthopi gahetabbo.

Sesānīti aṭṭhakammehi sesāni. Etānīti kammāni. Vatthuvipannānīti vatthunā vipannāni.

Tesampīti paṭipucchākaraṇīyānampi. Etthāti ‘‘paṭipucchākaraṇīya’’nti pade. ‘‘Pucchitvā’’ti iminā paṭipucchāti padassa tvāpaccayantabhāvaṃ dasseti. ‘‘Kātabba’’nti iminā karaṇīyanti ettha anīyasaddassa kammatthabhāvaṃ dasseti. Yathādinnāyāhi cuditakena yathādinnāya. Vippalapantassāti vikārena yaṃ vā taṃ vā vacanaṃ palapantassa cuditakassāti sambandho. Sabbatthāti sabbesu ‘‘tajjanīyakammārahassā’’tiādīsu.

Anuposathadivaseti uposathadivasato aññasmiṃ divase. Tamevatthaṃ dassento āha ‘‘uposathadivaso nāmā’’tiādi. Kattikamāsanti pacchimakattikamāsaṃ. Tassa pavāraṇamāsattā ‘‘ṭhapetvā’’ti vuttaṃ. Sāmaggidivaso ca yathāvuttā cātuddasapannarasā ca uposathadivaso nāmāti yojanā. Yatrahīti yasmiṃ pana vihāre, ṭhapentīti sambandho. Antarāti cātuddasīpannarasīnaṃ majjhe.

Paccukkaḍḍhitvā ṭhapitadivasoti pacchā upari kaḍḍhitvā ṭhapitaṃ kattikakāḷapakkhacātuddasiṃ vā pañcadasiṃ vā sandhāya vuttaṃ. Idhāpīti apavāraṇāya pavāraṇaṭṭhānepi. Pāḷiyamāgatanayato aññampi nayaṃ dassento āha ‘‘apicā’’tiādi. Antimavatthunti pārājikavatthuṃ. Yassāti puggalassa. Iminā kammāraho puggalo vatthu nāmāti dasseti.

484. Dabbassa aggaṇhanaṃ vatthuaparāmasanaṃ nāma na hoti, atha kho nāmassa aggaṇhanamevāti āha ‘‘tassa nāmaṃ na gaṇhātī’’ti. Aparāmasanākāraṃ dassento āha ‘‘suṇātu me’’tiādi.

Puggalaṃ na parāmasatīti ettha puggalo nāma upajjhāyoti āha ‘‘yo upasampadāpekkhassa upajjhāyo’’ti. Tanti upajjhāyaṃ.

Sabbena sabbanti sabbathā sabbaṃ, nipātasamudāyoyaṃ, sabbena vā ākārena sabbaṃ ñattinti yojanā.

Ñattikamme paṭhamaṃ kammaṃ katvā pacchā ñattiṭṭhapanampi pacchā ñattiṃ ṭhapetiyeva nāma. Iti imehītiādi nigamanaṃ.

485. ‘‘Vuttanayenevā’’ti atidisitvāpi ñattikammavācānaṃ asadisattā aparāmasanākāraṃ dassento āha ‘‘evaṃ panā’’tiādi. Tattha nesanti vatthusaṅghapuggalānaṃ, paṭhamānussāvane vā dutiyatatiyānussāvanāsu vā vattabbe vadantoti sambandho.

Sāvanaṃ hāpetīti ettha anusaddo lopoti āha ‘‘anussāvanaṃ na karotī’’ti. ‘‘Sāvanaṃ hāpetī’’ti ettha na kevalaṃ sabbena sabbaṃ anussāvanaṃ akarontoyeva sāvanaṃ hāpeti nāma, atha kho anussāvanāya duruttachaḍḍanampi hāpetiyeva nāmāti dassento āha ‘‘yopī’’tiādi. ‘‘Sakimeva vā dvikkhattuṃ vā’’ti iminā tikkhattuṃ aparipūrentoyeva sāvanaṃ hāpeti nāmāti dasseti. Imassa vacanassa sāmatthiyato ñattidutiyakamme ekakkhattuto, ñatticatutthakamme tikkhattuto atirekaṃ kammavācaṃ karonto na hāpetīti ñāyati.

‘‘Chaḍḍetī’’ti ettha chaḍḍanassa padakkharānaṃ gaḷitabhāvena pākaṭattā taṃ adassetvā ‘‘duruttaṃ karotī’’ti ettha duruttameva dassento āha ‘‘duruttaṃ karotīti ettha panā’’tiādi. Karontena bhikkhunā upalakkhetabboti sambandho.

‘‘Sithila…pe… pabhedo’’ti yvāyaṃ byañjanappabhedo vutto, ayaṃ byañjanappabhedoti yojanā . Gāthāyaṃ dasadhāti dasappakārena. Byañjanabuddhiyāti vaddhetīti buddhi, byañjanameva akkharameva sithilādivasena dasadhā buddhi byañjanabuddhi, tāya. Ettha ‘‘dasadhā’’ti padena ‘‘byañjanabuddhī’’ti samāsapadassa antare dasadhāsaddassa lopaṃ dasseti ‘‘kammajaṃ evā’’tiādīsu (visuddhi. 2.450; visuddhi. mahāṭi. 2.450) viya. Ettha hi evasaddena kammena eva jātaṃ kammajanti samāsaṃ katvā samāsamajjhe evasaddalopaṃ dasseti. Pabhedoti viseso. Ayaṃ panettha yojanā – sithilañca dhanitañca dīghañca rassañca garukañca lahukañca niggahitañca sambandhañca vavatthitañca vimuttañcāti dasadhā byañjanabuddhiyāva pabhedo viseso ñātabboti. ‘‘Sithila’’nti ādīni dasa padāni ‘‘akkharaṃ padaṃ byañjana’’nti napuṃsakaliṅgavasena vuttapāṭhaṃnissāya vuttānīti daṭṭhabbaṃ.

Gāthāya vitthāraṃ dassento āha ‘‘ettha hī’’tiādi. Agāḷhena vacīpayogena vattabbaṃ akkharaṃ sithilaṃ. Gāḷhena vacīpayogena vattabbaṃ akkharaṃ dhanitaṃ. Tesvevāti pañcasu eva vaggesu. Na kevalaṃ dīghameva garukaṃ nāma, atha kho saṃyogaparampīti āha ‘‘yaṃ vā’’tiādi. Yaṃ akkharaṃ saṃyogaparaṃ katvā vuccati, tampi garukaṃ nāmāti yojanā. Saṃyogo paro yassa akkharassāti saṃyogaparaṃ. ‘‘Saṃyogapada’’ntipi pāṭho. Yaṃ asaṃyogaparaṃ katvā vuccati, tampi lahukaṃ nāmāti yojanā. Yaṃ sānunāsikaṃ katvā vattabbaṃ, taṃ niggahitaṃ nāmāti yojanā. Niggahetvāti niggahitaṃ nāma atthato ṭhānakaraṇānaṃ avissajjanaṃ amuñcananti āha ‘‘avissajjetvā’’ti. Yaṃ sambandhitvā vuccati, taṃ sambandhaṃ nāmāti yojanā. Yaṃ asambandhaṃ katvā vuccati, taṃ vavatthitaṃ nāmāti yojanā. Yaṃ aniggahetvā vuccati, taṃ vimuttaṃ nāmāti yojanā. Aniggahetvāti aniggahaṃ nāma atthato vissajjananti āha ‘‘vissajjetvā’’ti.

Evaṃ byañjanabuddhivisesaṃ dassetvā idāni kammavācāya uccāraṇavisesaṃ vitthārena dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tāsu dasasu byañjanabuddhīsu. Tathāsaddena takārassa thakārakaraṇañca sithilassa dhanitakaraṇañca atidisati, tathā ‘‘pattakallaṃ esā ñattī’’tiādivacanañca sithilassa dhanitakaraṇaṃ nāmāti yojanā.

Itīti evaṃ. Sithile kattabbe dhanitaṃ karotīti sambandho. Cattāri byañjanānīti cattāri akkharāni. Byañjanasaddo hi idha akkharavācako. Catassannaṃ byañjanabuddhīnaṃ kammadūsanaṃ dassetvā itarāsaṃ adūsanaṃ dassento āha ‘‘itaresu panā’’tiādi. Anukkamāgatanti ariyehi otaritvā anukkamena āgataṃ. Paveṇinti santatiṃ. Vināsetvā vutte kiṃ kammavācākopo hotīti āha ‘‘sace panā’’tiādi. Na kuppatīti na nassati. Kasmā pana kammavācā na kuppati, nanu kammaṃ kopentī kammavācā kuppatīti āha ‘‘imāni hī’’tiādi. Hi yasmā na kopenti, tasmā kammavācā na kuppatīti yojanā.

Yaṃ pana vacanaṃ suttantikattherā vadantīti sambandho. Kaccāyanādisuttantaṃ karontīti suttantikā, kaccāyanādayo, suttantikā ca te therā ceti suttantikattherā. Na vaṭṭatīti akkharavikāro na vaṭṭati. Vinayadharena kammavācā kātabbāti sambandho. Yathāpāḷiyāti bhagavatā yathāvuttāya pāḷiyā. Byañjananiruttiyāti byañjananiruttiyaṃ. Itarathāti vuttadosapariharaṇato aññena pakārena.

Akālevā sāvetīti ettha akālo nāma anokāsoti āha ‘‘anokāse’’ti. Anokāso nāma ñattianussāvanānaṃ pubbāparavitathanti āha ‘‘ñattiṃ aṭṭhapetvā’’tiādi. Paṭhamaṃyeva ñattiṃ aṭṭhapetvā paṭhamaṃyeva anussāvanakammaṃ katvāti yojanā. ‘‘Paṭhamaṃyevā’’ti hi padaṃ pubbāparāpekkhaṃ. Itītiādi nigamanaṃ.

486. Yā ekavīsati bhikkhū na gaṇhāti, ayaṃ atikhuddakasīmā nāmāti yojanā. Ekavīsati bhikkhūti abbhānakamme kammārahena saddhiṃ ekavīsati bhikkhū. Yattha sīmāyaṃ nisīdituṃ na sakkonti, ayaṃ atikhuddakasīmā nāmāti yojanā. Nisīditunti aññamaññassa hatthapāsaṃ avijahitvā parimaṇḍalākārena nisīdituṃ. Tatthāti atikhuddake. Etthāti sesasīmāsu. Yā sammatā hoti, ayaṃ atimahatī nāmāti yojanā. Kesaggamattenāpīti pisaddo tato atirekena pana pagevāti dasseti. Aghaṭitaṃ asambandhaṃ nimittaṃ imissāti aghaṭitanimittā. Khaṇḍanimittabhāvaṃ akhaṇḍanimittadassanena pākaṭaṃ karonto āha ‘‘puratthimāyā’’tiādi. Pubbakittitanti paṭhamakittitaṃ. Tatthevāti uttarāya eva disāya. Aparāpīti pisaddo dutiyatthasampiṇḍanattho. Yā sammatā hoti, khaṇḍanimittā nāmāti yojanā. Animittupaganti yathābhūtakathanavisesanameva, na byavacchedavisesanaṃ tacasārādiggahaṇena animittupagabhāvassa pākaṭattā. Antarāti majjhe. Yā sammatā hoti, sā chāyānimittā nāma, animittā nāmāti yojanā.

Bahi ṭhito hutvā sammannatīti yojanā. Nimittāni pana bahi ṭhatvāpi kittetuṃ vaṭṭati . Evaṃ sammatāpīti pisaddo asammatā pana pagevāti dasseti. Sīmāya sīmanti padānaṃ sambandhāpekkhattā, tassa ca asamānabhāvato tesaṃ visuṃ visuṃ sambandhaṃ dassento āha ‘‘attano sīmāya paresaṃ sīma’’nti. Sambhindatīti sambandhaṃ karoti. Ettha hi bhididhātu dvidhākaraṇatthavācako, dhātvatthabādhakena saṃtyūpasaggena sambandhavācako hotīti daṭṭhabbaṃ. Tatthāti tāsu dvīsu sīmāsu. Itīti evaṃ. Tāsūti sīmāsu.

487-8. Yampi kammappattachandārahalakkhaṇanti yojanā. Tatthāti tassaṃ parisato kammavipattiyaṃ. Tampīti kammappattachandārahalakkhaṇampi, vuttamevāti sambandho. Tatthāti ‘‘cattāro bhikkhū pakatattā kammappattā’’ti pāṭhe. Anukkhittāti saṅghena ukkhepanīyakammassa akatattā anukkhittā. Parisuddhasīlāti pārājikaṃ anajjhāpannattā parisuddhasīlā. Imehi padehi pakati attā sabhāvo etesanti pakatattāti atthaṃ dasseti. ‘‘Kammassa arahā’’ti iminā ‘‘kammappattā’’ti padassa chaṭṭhīsamāsañca pattasaddassa arahaanucchavikatthabhāvañca dasseti. Tehīti catūhi pakatattehi. Etīti āgacchati. Avasesāti catūhi pakatattehi avasesā. Yassa panāti puggalassa pana. Kammārahoti kammassa araho.

489.Etthāti paṇḍakādīnaṃ avatthubhāvadassanaṭṭhāne.

Apalokanakammakathā

495-6.Tatthāti catūsu kammesu. Etthāti osāraṇādipāṭhe. Padasiliṭṭhatāyāti loke padānaṃ siliṭṭhabhāvato. Tatthāti osāraṇādīsu pañcasu. Kaṇṭakasāmaṇerassa yā sā daṇḍakammanāsanā atthi, sā nissāraṇāti yojanā. ‘‘Micchādiṭṭhiko hotī’’ti vatvā tamevatthaṃ dassetuṃ ‘‘antaggāhikāya diṭṭhiyā samannāgato’’ti vuttaṃ. Micchādiṭṭhi hi liṅganāsanāya kāraṇaṃ hoti. Soti sāmaṇero, ‘‘nissajjāpetabbo’’ti pade kāritakammaṃ, vuttakammaṃ vā. Taṃ laddhinti dhātukammaṃ, avuttakammaṃ vā. Kinti kātabbanti āha ‘‘evañca pana kammaṃ kātabba’’nti.

Kātabbākāraṃ dassento āha ‘‘saṅghaṃ bhante’’tiādi. Yaṃ sahaseyyaṃ labhantīti yojanā. Tassāti sahaseyyassa. Alābhāyāti alābhatthāya. ‘‘Cara pire vinassā’’ti iminā nissāraṇākāraṃ dasseti. Attho panassa heṭṭhā vuttoyeva.

Soti samaṇero, osāretabboti sambandho.

Svāyanti so ayaṃ sāmaṇero, accayaṃ desetīti sambandho. Soratoti sundaraladdhiyaṃ rato, duladdhito vā suṭṭhu orato. Yathā pureti yathā pubbe ruccati, tathāti yojanā. Kāyasambhogasāmaggidānanti kāyena ca sambhogena ca sāmaggiyā dānaṃ.

Evantiādi nigamanaṃ. Yasmā pana brahmadaṇḍo pañcasatikakkhandhake (cūḷava. 445) channasseva paññatto, tasmā tasseva dātabboti āha ‘‘na kevala’’ntiādi. Esāti brahmadaṇḍo, aññopi yo bhikkhu viharati, tassapi dātabboti sambandho. Kinti dātabboti āha ‘‘evañca pana dātabbo’’ti. Dātabbākāraṃ dassento āha ‘‘saṅghamajjhe’’tiādi.

Yaṃ vacanaṃ iccheyya, taṃ vacananti yojanā. Khamāpentassāti saṅghaṃ khamāpentassa tassa bhikkhussāti yojanā.

Paṭisaṅkhāti paṭisaṅkhāya, ñāṇena paccavekkhitvāti attho.

Yanti avandiyakammaṃ, anuññātanti sambandho. Kena anuññātanti āha ‘‘bhagavatā’’ti. Kismiṃ khandhake anuññātanti āha ‘‘bhikkhunikkhandhake’’ti. Kesu vatthūsu anuññātanti āha ‘‘tena kho pana…pe… imesu vatthūsū’’ti (cūḷava. 411). Kiṃ katvā anuññātanti āha ‘‘dukkaṭaṃ paññapetvā’’ti. Kinti anuññātanti āha ‘‘anujānāmi…pe… kātabbo’’ti. Tassāti avandiyassa. ‘‘Na osāraṇādīnī’’ti iminā evasaddassa chaḍḍetabbatthaṃ dasseti. Tassāti kammalakkhaṇabhūtassa avandiyassa. Tatthevāti bhikkhunikkhandhakeyeva. Nanti kammalakkhaṇaṃ. Idhāpīti parivāre kammavaggepi.

Apāsādikanti apasādāvahaṃ, apasādajanakaṃ vā.

Tatoti avandiyakaraṇato. Imanti bhikkhuṃ. Vandiyanti vanditabbaṃ, vandanaṃ vā.

Etthāti apalokanakamme, bhikkhunisaṅghamūlakaṃ katvā paññattanti yojanā. Bhikkhusaṅghassāpīti pisaddo na bhikkhunisaṅghassevāti dasseti. Panasaddo sambhāvanattho, tathā bhikkhunisaṅghamūlakaṃ paññattampīti attho, labhitabbabhāvaṃ vitthārena dassento āha ‘‘yaṃ hī’’tiādi. Yaṃ apalokanakammaṃ karotīti yojanā. Appamattakavissajjakena pana dātabbānīti sambandho. Tesanti sūciādīnaṃ. Soyevāti appamattakavissajjakoyeva. Tatoti appamattakato. Tatthāti senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 321). Vuttappakāraṃ gilānabhesajjampīti sambandho. Yopi cāti bhikkhupi ca hotīti sambandho. Tassa dātabbāti sambandho. Tatruppādatoti tasmiṃ mahāvāse uppādapaccayato, gahetvāti sambandho. ‘‘Pesalassā’’tiādinā dussīlādīnaṃ dātuṃ na vaṭṭatīti dasseti.

Jaggāpetuṃ vaṭṭatīti ettha apucchitvā jaggāpetuṃ vaṭṭatīti āha ‘‘ayaṃ bhikkhū’’tiādi. Odissāti uddisitvā.

Āsanagharaṃ vāti paṭimāgharaṃ vā, kārako manussoti sambandho. Upanikkhepato gahetvāti sambandho. Saṅghikenapīti pisaddo na kevalaṃ cetiyassa upanikkhepeneva, atha kho saṅghikenapīti dasseti.

Yāpanamattaṃ alabhantehi karontehīti yojanā, paribhuñjantehi hutvāti sambandho. ‘‘Vattaṃ karomā’’tiādinā ‘‘yāpanamatta’’nti padassa atthaṃ dasseti. Vihāre ropitā ye phalarukkhāti yojanā. Yesanti rukkhānaṃ. Tesūti rukkhesu. Ye panāti rukkhā pana, apariggahitā hontīti sambandho. Taṃ panāti apalokanakammaṃ pana. Salākaṃ gaṇhanti etthāti salākaggaṃ, ṭhānaṃ. ‘‘Yāgaggabhattagga’’iti etthāpi eseva nayo. Uposathaggeti uposathassa gahaṇaṭṭhāne, uposathageheti attho. Tatthāti uposathagge. Tanti apalokanakammaṃ.

Yaṃ mūlatacapattaaṅkurapupphaphalakhādanīyādīti yojanā. Antosīmāyāti anto upacārasīmāya.

Sukatamevāti saṅghena katameva. Uposathadivaseti nidassanamattaṃ yasmiṃ kasmiṃci divasepi katattā.

Phalavārenāti rukkhānaṃ phalagahaṇavārena. Rukkhā dharantīti rukkhā tiṭṭhanti, saṃvijjanti vā . Yehīti bhikkhūhi ropitā, hontīti sambandho. Sā eva katikāti pubbe katā sā eva katikā, aññā katikā na kātabbāti adhippāyo.

Aññasmiṃ vihāreti rukkhānaṃ ṭhitavihārato aññasmiṃ vihāre. Tesanti rukkhānaṃ, sāmīti sambandho. Yepīti rukkhāpi, ropitāti sambandho. Aññato ṭhānatoti yojanā. Tesūti rukkhesu. Etthāti vihāre. Tehi panāti pariveṇasāmikehi bhikkhūhi pana. Dasabhāganti dasamabhāgaṃ. ‘‘Eseva nayo’’ti iminā dasabhāgaṃ datvāti atthaṃ atidisati.

Sambhāvanīyabhikkhunoti sīlasutādīhi sambhāvanīyassa bhikkhuno. Tatthāti porāṇavihāre. Mūleti pubbe, ādikāleti attho. Nikkukkuccenāti ‘‘abhājitamida’’nti kukkuccavirahena. Khiyyanamattameva tanti taṃ khiyyanaṃ khiyyanamattameva, na sāmaṇerānaṃ khiyyanaṃ ruhatīti attho.

Panasarukkhanti kaṇṭakīphalarukkhaṃ. Ayaṃ sāmīcīti ayaṃ bhājetvā khādanaṃ anudhammatā. Khāyitanti khāditaṃ. Dvinnaṃ tiṇṇaṃ katikapaṭippassambhanaṃ nayena ñātuṃ sakkuṇeyyattā taṃ adassetvā ekasseva katikapaṭippassambhanaṃ dassento āha ‘‘ekabhikkhuke panā’’tiādi. Purimakatikāti ‘‘yathāsukhaṃ paribhuñjituṃ ruccatī’’ti (pari. aṭṭha. 495-496) pure katā katikā. Tesanti sāmaṇerānaṃ, phātikammanti sambandho. Bhājetvāti sāmaṇerānaṃ bhājetvā. Iminā sāmaṇerānaṃ phātikammaṃ na dātabbampi bhāgaṃ bhājetabbanti dasseti.

Sāmantagāmehīti āsannagāmehi, āgantvāti sambandho. Ekaṃ ambaṃ ekaṃ labujanti yojanā. Adiyyamāne dose dassite diyyamāne ānisaṃsampi atthato ñātabbanti dassento āha ‘‘adiyyamāne hī’’tiādi.

Gaṇhantānaṃ manussānanti sambandho. Tatoti katikavattaṭṭhapanato. Na vattabbāti phaladānakuladūsakattā na vattabbā. Kinti ācikkhitabbanti āha ‘‘nāḷikerādīnī’’tiādi. Anuvicaritvāti padānamanukkamena vicaritvā. Upaḍḍhabhāgoti bhikkhūnaṃ laddhabhāgato upaḍḍho bhāgo. Apaloketvāti saṅghaṃ āpucchitvā.

Maggagamiyasatthavāhoti maggaṃ gamiko satthavāho. Soti balakkārena gahetvā khādanto. Chāyādīnantiādisaddena ārāmavanāni saṅgahetabbāni. Sace atthīti sace attho atthi. Phalabharitāti phalena paripuṇṇā. ‘‘Phalabhāritā’’tipi pāṭho. Phalasaṅkhātena bhārena samannāgatāti attho. Apaccāsīsantenāti tesaṃ santikā dānapaṭidānaṃ apaccāsīsantena. Pubbe vuttamevāti pubbe saṅghikaṭṭhāne ‘‘kuddho hi so’’tiādinā vuttameva. Etthāti puggalikaṭṭhāne.

Tanti phalārāmaṃ. Soti paṭibalo bhikkhu. Bhāriyaṃ kammanti jagganakammaṃ bhāriyaṃ. Ettakenāti tatiyabhāgaupaḍḍhabhāgamattena. Sabbaṃ phalārāmanti sambandho. Mūlabhāganti paṭhamabhāgaṃ. ‘‘Dasabhāgamatta’’nti iminā tadatthaṃ dasseti. Datvāti saṅghassa datvā. Soti bhikkhu. Akatāvāsanti pubbe akataṃ navaṃ senāsanaṃ. Ārāmanti saṅghassa ārāmaṃ. Tehipīti nissitakehipi. Pisaddo ācariyaṃ apekkhati. Tesanti nissitakānaṃ. Jaggitakāleti jaggitānaṃ rukkhānaṃ pupphaphalabharitakāle. Jagganakāleti jagganamattakāle, jagganamattameva, na jagganakāraṇā kiñci pupphaṃ vā phalaṃ vā hoti, tasmiṃ kāleti attho. ‘‘Bahu’’ntiādinā vāretabbākāraṃ dasseti.

Phātikammena jagganto na atthīti yojanā. Anāpucchitvāvāti saṅghaṃ anapaloketvāva. Itīti evaṃ.

Ñattikammaṭṭhānabhede pana evaṃ vinicchayo veditabboti yojanā. Osāreti saṅghamajjhaṃ paveseti imāya ñattiyāti osāraṇā.

Nissāriyati saṅghato bahi kariyati imāyāti nissāraṇā. Ñatti uposatho nāmāti idaṃ kāraṇūpacāravasena vuttaṃ. Tenāha ‘‘uposathakammavasena ṭhapitā’’ti. Eseva nayo ñattipavāraṇā nāmāti etthāpi.

Anusāseyyātiādinā paṭhamapurisaeyyavibhattivasena ṭhapitā ñatti attanā paraṃ sammanituṃ ṭhapitā ñatti nāma. Anusāseyyantiādinā uttamapurisaeyyaṃvibhattivasena ṭhapitā ñatti attanāva attānaṃ sammanituṃ ṭhapitā ñatti nāma. Attanāva attā vā paro vā sammaniyati imāya ñattiyāti sammuti. Nissaṭṭhapattacīvarādīni dīyanti anenāti dānaṃ, ñatti. Vaccaṃ anapekkhitvā vācakassa niyatanapuṃsakaliṅgattā napuṃsakaliṅgavasena vuttaṃ.

Āpatti paṭiggaṇhiyati anenāti paṭiggaho.

Paṭimukhaṃ upari kaḍḍhiyati imāyāti paccukkaḍḍhanā.

Kammamevāti lakkhiyati anenāti kammalakkhaṇaṃ.

‘‘Tathā’’ti padena ‘‘kammalakkhaṇaṃ nāmā’’ti padaṃ atidisati. Tatoti sabbasaṅgāhikañattito. Parā dve ñattiyo kammalakkhaṇaṃ nāmāti yojanā. Itītiādi nigamanaṃ.

Ñattidutiyakammaṭṭhānabhede osāraṇādīnaṃ visesaṃ dassento āha ‘‘vaḍḍhassa licchavino’’tiādi. Sīmāsammuti cātiādinā yojanā kātabbā.

Yā pana dve ñattidutiyakammavācā vuttāti yojanā. Itītiādi nigamanaṃ.

Ñatticatutthakammaṭṭhānabhede yojanānayo pākaṭoyeva.

497.Catuvaggakaraṇe kammetiādikāya desanāya sambandhaṃ dassento āha ‘‘iti kammāni cā’’tiādi. Tattha itīti evaṃ dassetvāti sambandho. Tassatthoti tassa ‘‘catuvaggakaraṇe kamme’’tiādivacanassa attho veditabboti sambandho.

Iti kammavaggavaṇṇanāya yojanā samattā.

Atthavasavaggādivaṇṇanā

498. Evaṃ kammavaggavaṇṇanaṃ dassetvā tassānantare vuttāya ‘‘dve atthavase paṭiccā’’tiādikāya desanāya anusandhiṃ dassento āha ‘‘idānī’’tiādi, idāni āraddhanti sambandho. Yāni tāni sikkhāpadānīti yojanā. Diṭṭhadhammikaverānanti diṭṭhadhamme pavattattā ca viramitabbattā ca diṭṭhadhammikānaṃ verānaṃ. Saṃvarāyāti ettha saṃpubbo varadhātu pidahanattho, āyasaddo ca tadatthoti āha ‘‘pidahanatthāyā’’ti. Vipākadukkhasaṅkhātānanti pāṇātipātādīnaṃ vipākabhūtānaṃ dukkhasaṅkhātānaṃ. Samparāyikānanti samparāye pavattānaṃ. Idhāti imasmiṃ sikkhāpadapaññattānisaṃsaṭṭhāne. ‘‘Vajjanīyabhāvato’’ti iminā vajjetabbānīti vajjānīti vacanatthaṃ dasseti. Bhāyanti etehīti bhayāni. Akkhamaṭṭhenāti asahaṇīyaṭṭhena. ‘‘Akusalānīti vuccantī’’ti iminā vipākadukkhāni phalūpacārena akusalāni nāmāti dasseti. Gaṇabandhabhedanatthāya sikkhāpadaṃ paññattanti evameva pāṭho. Potthakesu pana ‘‘gaṇabhojanasikkhāpadaṃ paññatta’’nti pāṭho likhito. Sabbatthāti sabbasmiṃ atthavasavagge. Yanti vacanaṃ. Etthāti imasmiṃ vagge.

Iti atthavasavaggavaṇṇanāya yojanā samattā.

499. Vattesu vattamāno puggalo osārīyati anenāti osāraṇīyaṃ, kammaṃ. Tena vuttaṃ ‘‘yena kammena osārīyati, taṃ kammaṃ paññatta’’nti. ‘‘Yena kammenā’’tiādinā bhaṇḍanakārakādayo nissārīyanti anena kammenāti nissāraṇīyanti vacanatthaṃ dasseti.

500. Sattāpattikkhandhā paññattaṃ nāmāti sambandho. Antarāti kakusandhādīnaṃ tiṇṇaṃ buddhānañca amhākaṃ bhagavato ca antare. ‘‘Sikkhāpade’’ti iminā ‘‘apaññatte’’ti padassa atthaṃ dasseti. Makkaṭīvatthuādivinītakathā anupaññattaṃ nāmāti sambandho. ‘‘Sikkhāpade’’ti iminā ‘‘paññatte’’ti padassa atthaṃ dasseti. Sabbatthāti sabbasmiṃ ānisaṃsavagge.

Iti ānisaṃsavaggavaṇṇanāya yojanā samattā.

501. Sabbasikkhāpadānaṃ saṅgahanti sambandho. Tatthāti ‘‘nava saṅgahā’’tiādipāṭhe evamattho veditabboti yojanā. ‘‘Vatthunā saṅgaho’’ti iminā ‘‘vatthusmiṃ, vatthūnaṃ saṅgaho’’ti atthaṃ nivāreti. Etthāti ‘‘vatthusaṅgaho’’tiādipāṭhe. ti vitthāro. Yasmā natthīti sambandho. Sabbānīti sikkhāpadāni. ‘‘Saṅgahitānī’’ti iminā saṅgahitabboti saṅgahoti nibbacanaṃ dasseti. Evaṃ tāvātiādi nigamanaṃ.

Yasmā pana saṅgahitāti sambandho.

Evametthātiādinā khandhasamuṭṭhānaadhikaraṇasamathe sampiṇḍetvā nigamanaṃ dasseti. Etthāti saṅgahavagge.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Navasaṅgahitavaṇṇanāya yojanā samattā.

Niṭṭhitāti niṭṭhaṃ nipphattiṃ itā gatāti niṭṭhitā, atha vā niṭṭhe nipphattiyaṃ itā ṭhitāti niṭṭhitā. Casaddo avadhāraṇattho, niṭṭhitā evāti hi attho. Anuttānatthapadavaṇṇanāti anuttānānaṃ atthavantapadānaṃ, atthānañca padānañca vaṇṇanā.

Iti parivāravaṇṇanāya yojanā samattā.

Niṭṭhitā ca pācityādivaṇṇanāya yojanāti.

Jādilañchitanāmenanekānaṃ vācito mayā;

Parivāravinayassa, samatto yojanānayo.

Nigamanakathāvaṇṇanā

Evaṃ vinayasaṃvaṇṇanaṃ katvā idāni taṃ nigamento āha ‘‘ettāvatā’’tiādi. Tattha ettāvatāti ettakena ‘‘yo kappakoṭīhipi appameyya’’ntiādivacanato (pārā. aṭṭha. 1.ganthārambhakathā) paṭṭhāya ‘‘navasaṅgahitavaggavaṇṇanā niṭṭhitā’’ti vacanapariyosānānaṃ akkharapadabyañjanānaṃ samudāyabhūtena vacanakkamena, samattāti sambandho.

Ubhatovibhaṅgakhandhakaparivāravibhattidesananti ubhatovibhaṅgena ca khandhakena ca parivārena ca vibhajitabbadesanaṃ vinayapiṭakanti sambandho. Nāthoti bhikkhubhikkhunīnaṃ hitapaṭipattiṃ yācanaṭṭhena ca kilesānaṃ upatāpanaṭṭhena ca veneyyānaṃ hitasukhaṃ āsīsanaṭṭhena ca cittissariyaṭṭhena ca nātho. Veneyyanti vinetabbaṭṭhena veneyyaṃ. Jinoti pañcamārānaṃ jitaṭṭhena jino. Ayaṃ panettha yojanā – nātho veneyyaṃ vinento jino ubhatovibhaṅgakhandhakaparivāravibhattidesanaṃ yaṃ vinayapiṭakaṃ āhāti.

Samadhikasattavīsatisahassamattenāti saha adhikena sattasahassappamāṇena ca vīsatisahassappamāṇena ca ganthenāti sambandho. Tassāti vinayapiṭakassa. Samantapāsādikāti samantato pasādaṃ vahikā, janikā vā. Tatrāyaṃ yojanā – tassa samadhikasattavīsatisahassamattena ganthena samantapāsādikā nāma saṃvaṇṇanā samattāti.

Tatridanti tatra idaṃ. ‘‘Tatrā’’ti padaṃ purimavacanāpekkhaṃ. Tatra ‘‘samantapāsādikā nāmā’’ti vacaneti hi attho. Samantapāsādikattasminti paccattatthe cetaṃ bhummavacanaṃ hoti ‘‘idampi sīlasmi’’ntiādīsu (dī. ni. 1.194 ādayo) viya, samantapāsādikattanti attho. Ayaṃ panettha yojanātatra ‘‘samantapāsādikā nāmā’’ti vacane samantapāsādikāya idaṃ samantapāsādikattaṃ hotīti ayaṃ samantapāsādikabhāvoti attho.

Ācariyaparaṃparatotiādīsu gāthāsu vuttaṃ navavidhaṃ visesanapadaṃ ‘‘na dissatī’’ti padena sambandhitabbaṃ. Sampassatanti sammā passantānaṃ viññūnanti sambandho. Yatoti yasmā, na dissatīti sambandho. Etthāti saṃvaṇṇanāyaṃ. Samantapāsādikātvevāti samantapāsādikā iti eva nāma. Vinayassāti vinayapiṭakassa. Vineyyadamanakusalenāti vineyyānaṃ damane chekena. Lokanāthenāti lokānaṃ nāthena. Lokamanukampamānenāti lokaṃ anukampamānena. Ayañhettha yojanā – ācariyaparaṃparato…pe… vibhaṅganayabhedadassanato sampassataṃ viññūnaṃ ettha kiñci apāsādikaṃ yato na dissati, tasmā vineyyadamanakusalena lokanāthena lokamanukampamānena bhagavatā vuttassa vinayassa ayaṃ samantapāsādikātveva saṃvaṇṇanā pavattāti.

Tissopi imā sīhaḷaṭṭhakathāyo sutvāti sambandho. Kassa santike sutanti āha ‘‘buddhamitto…pe… santike’’ti. ‘‘Buddhamitto’’ti nāmena vissutassa yasassino vinayaññussa dhīrassa therassa santike sutvāti yojanā. ‘‘Sutvā’’ti padaṃ ‘‘āraddhā’’ti pade pubbakālakiriyāvisesanaṃ.

Mahāmeghavanuyyāne bhūmibhāge patiṭṭhito satthu mahābodhivibhūsito yo mahāvihāro atthīti yojanā.

Tassa mahāvihārassa dakkhiṇe disābhāge padhānagharaṃ padhānagharanāmakaṃ uttamaṃ sucicārittasīlena bhikkhusaṅghena sevitaṃ yaṃ pariveṇaṃ atthi, tattha kārayīti yojanā.

Konāmo kārayīti āha ‘‘uḷārakulasambhūto…pe… vissuto’’ti. Tattha uḷārakulasambhūto saṅghupaṭṭhāyako sadā anākulāya saddhāya ratanattaye pasanno ‘‘mahānigamasāmī’’ti vissuto upāsako kārayīti sambandho.

Kaṃ kārayīti āha ‘‘cāru…pe… sampannasalilāsaya’’nti. Tattha cārupākārasaṃcitaṃ sobhena pākārena suṭṭhu citaṃ cinitaṃ manoramaṃ sītacchāyatarūpetaṃ sītacchāyena rukkhena upetaṃ sampannasalilāsayaṃ madhurajalādhāraṃ yaṃ pāsādaṃ kārayīti yojanā. Mahānigamasāmino tatra pāsāde vasatāmayāti sambandho.

Kaṃ uddisitvā kīdisā kā āraddhāti āha ‘‘sucisīlasamācāraṃ…pe… vinayavaṇṇanā’’ti. Tattha sucisīlasamācāraṃ buddhasirivhayaṃ theraṃ uddisitvā iddhā atthavinicchayādīhi paripuṇṇā yā vinayavaṇṇanā āraddhāti yojanā.

Kiṃnāmassa rañño katame saṃvacchare āraddhā, kismiṃ kāle pariniṭṭhitāti āha ‘‘pālayantassa…pe… pariniṭṭhitā’’ti. Tattha sakalaṃ laṅkādīpaṃ nirabbudaṃ katvāti sambandho. Pālayantassa sirinivāsassa siripālayasassino rañño jayasaṃvacchareti sambandho. Samavīsatime kheme jayasaṃvacchare ayaṃ vinayasaṃvaṇṇanā āraddhā, ekavīsamhi rañño ekavīsatime saṃvacchare sampatte sati pariniṭṭhitāti yojanā.

Yathā attano saṃvaṇṇanā nirupaddavā sīghaṃ niṭṭhaṃ upagatā, evaṃ lokassa dhammūpasaṃhitā sīghaṃ gacchantūti āsīsaṃ dassento āha ‘‘upaddavākule’’tiādi. Tattha upaddavākule upaddavehi ākule loke sattaloke nirupaddavato upaddavavirahato yathā ayaṃ vinayasaṃvaṇṇanā ekasaṃvacchareneva niṭṭhaṃ upāgatā, evaṃ sabbassa lokassa āraddhā sabbepi dhammūpasaṃhitā atthā nirupaddavā sīghaṃ niṭṭhaṃ gacchantūti yojanā.

Attanā samācitassa puññassa icchitatthe pariṇāmanaṃ dassento āha ‘‘ciraṭṭhitatthaṃ dhammassā’’tiādi. Tattha dhammassa ciraṭṭhitatthaṃ imaṃ vinayasaṃvaṇṇanaṃ karontena saddhammabahumānena mayā yañca puññaṃ samācitaṃ, sabbassa tassa puññassa ānubhāvena sabbepi pāṇino dhammarājassa bhagavato saddhammarasasevino bhavantu.

Saddhammo ciraṃ tiṭṭhatu, devo kāle vassaṃ vassanto ciraṃ pajaṃ sattasamūhaṃ tappetu. Rājā dhammena medaniṃ rakkhatūti yojanā. Itisaddo parisamāpanattho. Iti pariniṭṭhaṃ suṭṭhu āpanaṃ daṭṭhabbantīti attho.

Saddhā ca buddhi ca vīriyañca saddhābuddhivīriyāni, visuddhāni ca tāni saddhābuddhivīriyāni ceti visuddhasaddhābuddhivīriyāni, paramāni ca tāni visuddhasaddhābuddhivīriyāni ceti paramavisuddhasaddhābuddhivīriyāni, tehi parimaṇḍito paramavisuddhasaddhābuddhivīriyapaṭimaṇḍito, tena, therenāti sambandho. Sīlañca ācāro ca ajjavañca maddavañca sīlācārajjavamaddavāni, tāni ādīni yesaṃ teti sīlācārajjavamaddavādayo, ādisaddena khantisoraccādayo saṅgaṇhāti, teyeva guṇāti sīlācārajjavamaddavādiguṇā, tesaṃ samudayoti sīlācārajjavamaddavādiguṇasamudayo, tena samudito suṭṭhu pākaṭoti sīlācārajjavamaddavādiguṇasamudayasamudito, tena therenāti sambandho.

Sakasamayo ca samayantaro ca sakasamayasamayantarā, teyeva pana gahanasadisattā gahananti sakasamayasamayantaragahanaṃ, tassa ajjhogāhaṇaṃ sakasamayasamayantaragahanajjhogāhaṇaṃ, tasmiṃ samattho sakasamayasamayantaragahanajjhogāhaṇasamattho. Tena therenāti sambandho. Visesena añjati pākaṭaṃ karotīti viyatto, puggalo, viyattassa idaṃ veyyattiyaṃ, sati. Paññā ca veyyattiyañca paññāveyyattiyaṃ, tena samannāgatenāti sambandho. Samannāgatena therenāti yojanā.

Tīṇi piṭakānīti tipiṭakaṃ, tameva pariyāpuṇitabbattā pariyattīti tipiṭakapariyatti, tassa pabhedo ettha satthusāsaneti tipiṭakapariyattipabhedaṃ, tasmiṃ. Saha aṭṭhakathāyāti sāṭṭhakathaṃ, satthu sāsanaṃ, tasmiṃ satthusāsaneti sambandho. Satthuno pariyattipaṭipattipaṭivedhavasena tividhaṃ sāsanaṃ satthusāsanaṃ, byāsopi yujjateva, tasmiṃ satthusāsane ‘‘appaṭihata’’iti padena sambandhitabbaṃ. Appaṭihataṃ ñāṇaṃ appaṭihatañāṇaṃ, idaṃ tasmiṃ vinayasaṃvaṇṇanākāle therassa paṭivedhañāṇābhāvato sutamayacintāmayañāṇaṃ sandhāya vuttanti daṭṭhabbaṃ. Appaṭihatañāṇassa pabhāvo etassāti appaṭihatañāṇapabhāvo, tena therenāti sambandho. Mahantaṃ veyyākaraṇametassāti mahāveyyākaraṇo, iminā sikkhāniruttiādīhi chaḷaṅge mahantaveyyākaraṇe therassa appaṭihatañāṇapabhāvataṃ dasseti, tena mahāveyyākaraṇena therenāti sambandho.

Karaṇaṃ vuccati ṭhānaṃ kariyati uccāriyati ettha, etenāti vā vacanatthena, karaṇassa sampatti karaṇasampatti, tāya janitaṃ karaṇasampattijanitaṃ. Sukhena theramukhato viniggataṃ sukhaviniggataṃ, karaṇasampattijanitena hetubhūtena sukhaviniggataṃ karaṇasampattijanitasukhaviniggataṃ. Madhuravacanañca udāravacanañca madhurodāravacanaṃ, pubbapade uttarapadalopo, iminā keṭubhapakaraṇe (subodhālaṃkāre 127-142 gāthāsu) vuttesu dasasu saddaguṇesu madhuratāguṇena ca udāratāguṇena ca samannāgatabhāvaṃ dasseti. Karaṇasampattijanitasukhaviniggatañca taṃ madhurodāravacanañceti karaṇasampattijanitasukhaviniggatamadhurodāravacanaṃ. Atha vā karaṇasampattijanitañca taṃ sukhaviniggatamadhurodāravacanañceti karaṇasampattijanitasukhaviniggatamadhurodāravacanaṃ. Elaṃ vuccati duruttadoso, natthi elametassāti nelā, soyeva vaṇṇo nelavaṇṇo, tena yuttaṃ nelavaṇṇayuttaṃ, karaṇasampattijanitasukhaviniggatamadhurodāravacanaṃ nelavaṇṇayuttametassāti karaṇasampattijanitasukhaviniggatamadhurodāravacananelavaṇṇayutto, thero. Visesanaparapadasamāso, nelavaṇṇayuttakaraṇasampatti janitasukhaviniggatamadhurodāravacanoti hi attho, tena therenāti sambandho. Yuttañca parisāya sotena anurūpattā, muttañca parisāya visāradattāti yuttamuttaṃ, vacanaṃ, taṃ vadati sīlenāti yuttamuttavādī, tena therenāti sambandho.

Kammasassataucchedaissaranimmānādivasena nānā vādā etesanti vādino, nānāvādā janā, vādīnaṃ, vādīsu vā varo kammakiriyavādattāti vādivaro, tena therenāti sambandho. Pāḷiyā atthaṃ vaṇṇetuṃ samatthattā mahanto kavi mahākavi, tena therenāti sambandho.

Atthadhammaniruttipaṭibhānavasena pabhinnāya paṭisambhidāya parivāritoti pabhinnapaṭisambhidāparivāro, tasmiṃ uttarimanussadhammeti sambandho. Cha abhiññā ca paṭisambhidā ca chaḷabhiññāpaṭisambhidā, tā ādayo yesaṃ teti chaḷabhiññāpaṭisambhidādayo, ādisaddena tevijjādayo saṅgaṇhāti. Chaḷabhiññāpaṭisambhidādayo pabhedā etassāti chaḷabhiññāpaṭisambhidādippabhedo, soyeva guṇo chaḷabhiññāpaṭisambhidādippabhedaguṇo, tena paṭimaṇḍito chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍito, tasmiṃ uttarimanussadhammeti sambandho. Uttarimanussānaṃ jhānalābhiādīnaṃ dhammo uttarimanussadhammo, atha vā manussānaṃ kusalakammapathasaṅkhātadhammato uttarīti uttarimanussadhammo, jhānādidhammo, tasmiṃ, ‘‘suppatiṭṭhita’’ iti padena sambandhitabbaṃ. Suppatiṭṭhitā buddhi etesanti suppatiṭṭhitabuddhino, tesaṃ therānanti sambandho. Therānaṃ vaṃse pakārena dippanti, padīpo viyāti vā theravaṃsappadīpā, tesaṃ. Thiro sīlasamādhipaññāsaṅkhāto guṇo etesamatthīti therā, tesaṃ, vaṃsālaṅkārabhūtenāti sambandho. Mahāvihāre vasanasīlā vasanadhammā, vasane sādhukārīti vā mahāvihāravāsino, tesaṃ, therānanti sambandho . Vaṃse alaṅkāro, vaṃsassa vāti vaṃsālaṅkāro, so hutvā bhūto, vaṃsālaṅkārabhāvaṃ vā pattoti vaṃsālaṅkārabhūto, tena therenāti sambandho.

Vipulā ca sā visuddhā ceti vipulavisuddhā, visesanobhayapado, vipulavisuddhā buddhi etassāti vipulavisuddhabuddhi, tena therenāti sambandho. Nāmameva nāmadheyyaṃ, gahitaṃ nāmadheyyametassāti gahitanāmadheyyo, tena therena katā samantapāsādikā nāma ayaṃ vinayasaṃvaṇṇanā tiṭṭhatūti sambandho.

Suddhacittassa tādino lokajeṭṭhassa mahesino ‘‘buddho’’ti nāmampi yāva lokamhi pavattati, tāva lokanittharaṇesīnaṃ kulaputtānaṃ sīlavisuddhāya nayaṃ dassentī lokasmiṃ tiṭṭhatūti yojanā.

Iti nigamanassa atthayojanā samattā.

Nigamanakathā

Ettāvatā ca –

Ratanapuṇṇanāmassa, purassa rājadhāniyā;

Dakkhiṇe munirūpassa, īsaṃpācīnanissite.

Yo vihāro sapāsādo, kārito rājadeviyā;

Yā vasatā mayā tatra, katā pācityādiyojanā.

Māpitaratnapuṇṇassa, sattaraseva rājino;

Jayavasseṭṭhārasamhi, sampatteyaṃ suniṭṭhitā.

‘‘Ratanapuṇṇā’’tivhayassa rājadhānīnagarassa dakkhiṇasmiṃ disābhāge pañcayojanappamāṇe ṭhāne dvīhi mahātaḷākehi susobhitassa midhilanāmanagarassa puratthimasmiṃ disābhāge diyaḍḍhagāvutappamāṇe ṭhāne anekatālapantīhi susobhito catunnaṃ kulānaṃ ramaṇīyabhūto ‘‘kaphrū’’ iti voharito yo so mahāgāmo patiṭṭhito, tattha paṭisandhiyā jātena sīlādiguṇehi pasaṃsitena ‘‘jāgaro’’ti garūhi gahitanāmadheyyena tikkhattuṃ rājūhi rājamuddinā lañchitena me katāyaṃ pācityādivaṇṇanāya yojanā sampatte jinacakke terasādhikacatuvassasatādhikaṃ dvisahassaṃ, sakkarāje pana ekatiṃsādhikadvivassasatādhikaṃ sahassaṃ gimhāne jeṭṭhamāse juṇhapakkhassa pañcame sukkavāre niṭṭhaṃ pattā anāyāsenāti.

Yojanāya imissāhaṃ, racanassānubhāvato;

Bhaveyyānekajātīsu, piṭakattayadhārako.

Kusalo cubhayatthesu, parisāsu visārado;

Samijjhantu susaṅkappā, mayhañca sabbapāṇinaṃ.

Vappādimanatikkamma, sammā devo pavassatu;

Attajamiva rakkhantu, rājāno cāpi medininti.

Iti bhadantajāgarattherena katā

Pācityādivaṇṇanāya yojanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app