5. Mahāyaññavaggo

5. Mahāyaññavaggo 1-2. Sattaviññāṇaṭṭhitisuttādivaṇṇanā 44-45. Pañcamassa paṭhame viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni. Seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi

ĐỌC BÀI VIẾT

6. Abyākatavaggo

6. Abyākatavaggo 1. Abyākatasuttavaṇṇanā 54. Chaṭṭhavaggassa paṭhame abyākatavatthūsūti ekaṃsādivasena akathitavatthūsu. Tathāgatoti satto. Diṭṭhigatametanti micchādiṭṭhimattakametaṃ, na tāya diṭṭhiyā gahitasatto nāma atthi. Paṭipadanti ariyamaggaṃ. Na chambhatīti diṭṭhivasena na kampati.

ĐỌC BÀI VIẾT

7. Mahāvaggo

7. Mahāvaggo 1. Hiriottappasuttavaṇṇanā 65. Sattamassa paṭhame hatūpanisoti hataupaniso chinnapaccayo. Yathābhūtañāṇadassananti taruṇavipassanā. Nibbidāvirāgoti balavavipassanā ceva maggo ca. Vimuttiñāṇadassananti arahattavimutti ca paccavekkhaṇā ca. 2. Sattasūriyasuttavaṇṇanā 66.

ĐỌC BÀI VIẾT

8. Vinayavaggo

8. Vinayavaggo 1. Paṭhamavinayadharasuttavaṇṇanā 75. Aṭṭhamassa paṭhame āpattiṃ jānātīti āpattiṃyeva āpattīti jānāti. Sesapadesupi eseva nayo. 2. Dutiyavinayadharasuttavaṇṇanā 76. Dutiye svāgatānīti suāgatāni suppaguṇāni. Suvibhattānīti

ĐỌC BÀI VIẾT

1. Mettāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Aṭṭhakanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Mettāvaggo 1. Mettāsuttavaṇṇanā 1. Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti

ĐỌC BÀI VIẾT

2. Mahāvaggo

2. Mahāvaggo 1. Verañjasuttavaṇṇanā 11. Dutiyassa paṭhame abhivādetīti evamādīni na samaṇo gotamoti ettha vuttanakārena yojetvā evamettha attho veditabbo ‘‘na vandati nāsanā vuṭṭhāti, nāpi

ĐỌC BÀI VIẾT

3. Gahapativaggo

3. Gahapativaggo 1. Paṭhamauggasuttavaṇṇanā 21. Tatiyassa paṭhame paññatte āsane nisīdīti tassa kira ghare pañcannaṃ bhikkhusatānaṃ pañca āsanasatāni niccaṃ paññattāneva honti, tesu

ĐỌC BÀI VIẾT

4. Dānavaggo

4. Dānavaggo 1. Paṭhamadānasuttavaṇṇanā 31. Catutthassa paṭhame āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ disvā taṃ muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti,

ĐỌC BÀI VIẾT

5. Uposathavaggo

5. Uposathavaggo 4. Vāseṭṭhasuttavaṇṇanā 44. Pañcamassa catutthe ime cepi, vāseṭṭha, mahāsālāti purato ṭhite dve sālarukkhe dassento parikappopamaṃ āha. Idaṃ vuttaṃ hoti

ĐỌC BÀI VIẾT

(6) 1. Gotamīvaggo

(6) 1. Gotamīvaggo 1. Gotamīsuttavaṇṇanā 51. Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena bhagavā tenupasaṅkamīti bhagavā

ĐỌC BÀI VIẾT

(7) 2. Bhūmicālavaggo

(7) 2. Bhūmicālavaggo 1. Icchāsuttavaṇṇanā 61. Sattamassa paṭhame pavivittassāti kāyavivekena vivittassa. Nirāyattavuttinoti katthaci anāyattavuttino vipassanākammikassa. Lābhāyāti catupaccayalābhāya. Socī ca paridevī cāti sokī ca paridevī ca.

ĐỌC BÀI VIẾT

(8) 3. Yamakavaggo

(8) 3. Yamakavaggo 1-2. Saddhāsuttadvayavaṇṇanā 71-72. Aṭṭhamassa paṭhame no ca sīlavāti na sīlesu paripūrakārī. Samantapāsādikoti samantato pasādajanako. Sabbākāraparipūroti sabbehi samaṇākārehi samaṇadhammakoṭṭhāsehi paripūro. Dutiye santāti paccanīkasantatāya

ĐỌC BÀI VIẾT

(9) 4. Sativaggo

(9) 4. Sativaggo 1-2. Satisampajaññasuttavaṇṇanā 81-82. Navamassa paṭhamaṃ heṭṭhā vuttanayameva. Dutiye saddhoti duvidhāya saddhāya samannāgato. No cupasaṅkamitāti na upaṭṭhahati. Noca paripucchitāti atthānatthaṃ kāraṇākāraṇaṃ

ĐỌC BÀI VIẾT

(10) 5. Sāmaññavaggo

(10) 5. Sāmaññavaggo 91. Ito paraṃ atha kho bojjhā upāsikātiādīsu bojjhā upāsikā, sirimā upāsikā, padumā upāsikā, sutanā upāsikā, manujā upāsikā, uttarā upāsikā,

ĐỌC BÀI VIẾT

1. Sambodhivaggo

1. Sambodhivaggo 1. Sambodhisuttavaṇṇanā 1. Navakanipātassa paṭhame sambodhipakkhikānanti catumaggasaṅkhātassa sambodhissa pakkhe bhavānaṃ, upakārakānanti attho. Pāḷiyaṃ āgate nava dhamme sandhāyevaṃ pucchati. Kā upanisāti ko

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app