(7) 2. Saññāvaggo

(7) 2. Saññāvaggo 1-2. Saññāsuttadvayavaṇṇanā 61-62. Dutiyassa paṭhame mahapphalāti vipākaphalena mahapphalā. Vipākānisaṃseneva mahānisaṃsā. Amatogadhāti nibbānapatiṭṭhā. Sabbalokeanabhiratisaññāti sabbasmiṃ tedhātusannivese loke ukkaṇṭhitassa uppajjanakasaññā. Dutiyaṃ uttānatthameva.

ĐỌC BÀI VIẾT

(8) 3. Yodhājīvavaggo

(8) 3. Yodhājīvavaggo 1. Paṭhamacetovimuttiphalasuttavaṇṇanā 71. Tatiyassa paṭhame yato kho, bhikkhaveti heṭṭhā vuttanayena vipassanaṃ vaḍḍhetvā arahattaṃ pattassa bhikkhuno idāni vaṇṇabhaṇanatthaṃ idaṃ āraddhaṃ.

ĐỌC BÀI VIẾT

(9) 4. Theravaggo

(9) 4. Theravaggo 1. Rajanīyasuttavaṇṇanā 81. Catutthassa paṭhame rajanīyesūti rāgassa paccayesu ārammaṇesu. Sesesupi eseva nayo. 2. Vītarāgasuttavaṇṇanā 82. Dutiye makkhīti guṇamakkhako. Paḷāsīti yugaggāhalakkhaṇena paḷāsena

ĐỌC BÀI VIẾT

(10) 5. Kakudhavaggo

(10) 5. Kakudhavaggo 1-2. Sampadāsuttadvayavaṇṇanā 91-92. Pañcamassa paṭhame pañca sampadā missikā kathitā. Dutiye purimā catasso missikā, pañcamī lokikāva. 3. Byākaraṇasuttavaṇṇanā 93.

ĐỌC BÀI VIẾT

(11) 1. Phāsuvihāravaggo

(11) 1. Phāsuvihāravaggo 1. Sārajjasuttavaṇṇanā 101. Tatiyassa paṭhame vesārajjakaraṇāti visāradabhāvāvahā. Sārajjaṃ hotīti domanassaṃ hoti. 2. Ussaṅkitasuttavaṇṇanā 102. Dutiye ussaṅkitaparisaṅkitoti ussaṅkito ca parisaṅkito ca. Api akuppadhammopīti

ĐỌC BÀI VIẾT

(12) 2. Andhakavindavaggo

(12) 2. Andhakavindavaggo 1. Kulūpakasuttavaṇṇanā 111. Dutiyassa paṭhame asanthavavissāsīti attanā saddhiṃ santhavaṃ akarontesu vissāsaṃ anāpajjantesuyeva vissāsaṃ karoti. Anissaravikappīti anissarova samāno ‘‘imaṃ detha, imaṃ gaṇhathā’’ti

ĐỌC BÀI VIẾT

(13) 3. Gilānavaggo

(13) 3. Gilānavaggo 4. Dutiyaupaṭṭhākasuttavaṇṇanā 124. Tatiyassa catutthe nappaṭibaloti kāyabalena ca ñāṇabalena ca asamannāgato. Āmisantaroti āmisahetuko cīvarādīni paccāsīsamāno. 5-6. Anāyussāsuttadvayavaṇṇanā 125-126. Pañcame anāyussāti

ĐỌC BÀI VIẾT

(14) 4. Rājavaggo

(14) 4. Rājavaggo 1. Paṭhamacakkānuvattanasuttavaṇṇanā 131. Catutthassa paṭhame dhammenāti dasakusaladhammena. Cakkanti āṇācakkaṃ. Atthaññūti rajjatthaṃ jānāti. Dhammaññūti paveṇidhammaṃ jānāti. Mattaññūti daṇḍe vā balamhi vā pamāṇaṃ jānāti. Kālaññūti rajjasukhānubhavanakālaṃ,

ĐỌC BÀI VIẾT

(15) 5. Tikaṇḍakīvaggo

(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttavaṇṇanā 141. Pañcamassa paṭhame saṃvāsenāti ekatovāsena. Ādeyyamukhoti ādiyanamukho, gahaṇamukhoti attho. Tamenaṃ datvā avajānātīti ‘‘ayaṃ dinnaṃ paṭiggahetumeva jānātī’’ti evaṃ avamaññati. Tamenaṃ saṃvāsena

ĐỌC BÀI VIẾT

(16) 1. Saddhammavaggo

(16) 1. Saddhammavaggo 1. Paṭhamasammattaniyāmasuttavaṇṇanā 151. Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ. Kathaṃ paribhotītiādīsu

ĐỌC BÀI VIẾT

(17) 2. Āghātavaggo

(17) 2. Āghātavaggo 1. Paṭhamaāghātapaṭivinayasuttavaṇṇanā 161. Dutiyassa paṭhame āghātaṃ paṭivinenti vūpasamentīti āghātapaṭivinayā. Yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti yattha ārammaṇe bhikkhuno āghāto

ĐỌC BÀI VIẾT

(18) 3. Upāsakavaggo

(18) 3. Upāsakavaggo 1-3. Sārajjasuttādivaṇṇanā 171-173. Tatiyassa paṭhamadutiyatatiyesu agāriyappaṭipatti kathitā. Sotāpannasakadāgāminopi hontu, vaṭṭantiyeva. 4. Verasuttavaṇṇanā 174. Catutthe bhayānīti cittutrāsabhayāni. Verānīti akusalaverānipi puggalaverānipi . Cetasikanti

ĐỌC BÀI VIẾT

(19) 4. Araññavaggo

(19) 4. Araññavaggo 1. Āraññikasuttavaṇṇanā 181. Catutthassa paṭhame mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ. Attano pana mandattā momūhattā aññāṇeneva āraññako hoti. Pāpiccho icchāpakatoti

ĐỌC BÀI VIẾT

(20) 5. Brāhmaṇavaggo

(20) 5. Brāhmaṇavaggo 1. Soṇasuttavaṇṇanā 191. Pañcamassa paṭhame brāhmaṇadhammāti brāhmaṇasabhāvā. Sunakhesūti kukkuresu. Neva kiṇanti na vikkiṇantīti na gaṇhantā kiṇanti, na dadantā vikkiṇanti. Sampiyeneva saṃvāsaṃ

ĐỌC BÀI VIẾT

(21) 1. Kimilavaggo

(21) 1. Kimilavaggo 1. Kimilasuttavaṇṇanā 201. Pañcamassa paṭhame kimilāyanti evaṃnāmake nagare. Niculavaneti mucalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu santike pabbajitvā pubbenivāsañāṇaṃ

ĐỌC BÀI VIẾT

(22) 2. Akkosakavaggo

(22) 2. Akkosakavaggo 1. Akkosakasuttavaṇṇanā 211. Dutiyassa paṭhame akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayadassanena paribhāsako. Chinnaparipanthoti lokuttaraparipanthassa chinnattā chinnaparipantho. Rogātaṅkanti rogoyeva kicchajīvikāyāvahanato rogātaṅko nāma. 2.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app