27. Padumukkhipavaggo

27. Padumukkhipavaggo 1. Ākāsukkhipiyattheraapadānaṃ 1. ‘‘Suvaṇṇavaṇṇaṃ siddhatthaṃ, gacchantaṃ antarāpaṇe; Jalajagge duve gayha, upāgacchiṃ narāsabhaṃ. 2. ‘‘Ekañca pupphaṃ pādesu, buddhaseṭṭhassa nikkhipiṃ; Ekañca

ĐỌC BÀI VIẾT

25. Tuvaradāyakavaggo

25. Tuvaradāyakavaggo 1. Tuvaradāyakattheraapadānaṃ 1. ‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ; Bharitvā tuvaramādāya [bharitvā turavamādāya (ka.), bhajjitaṃ tuvaramādāya (?) ettha tuvaranti muggakalāyasadisaṃ

ĐỌC BÀI VIẾT

24. Udakāsanavaggo

24. Udakāsanavaggo 1. Udakāsanadāyakattheraapadānaṃ 1. ‘‘Ārāmadvārā nikkhamma, phalakaṃ santhariṃ ahaṃ; Udakañca upaṭṭhāsiṃ, uttamatthassa pattiyā. 2. ‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

ĐỌC BÀI VIẾT

23. Ālambaṇadāyakavaggo

23. Ālambaṇadāyakavaggo 1. Ālambaṇadāyakattheraapadānaṃ 1. ‘‘Atthadassissa bhagavato, lokajeṭṭhassa tādino; Ālambaṇaṃ mayā dinnaṃ, dvipadindassa tādino. 2. ‘‘Dharaṇiṃ paṭipajjāmi, vipulaṃ sāgarapparaṃ; Pāṇesu ca

ĐỌC BÀI VIẾT

22. Hatthivaggo

22. Hatthivaggo 1. Hatthidāyakattheraapadānaṃ 1. ‘‘Siddhatthassa bhagavato, dvipadindassa tādino; Nāgaseṭṭho mayā dinno, īsādanto urūḷhavā. 2. ‘‘Uttamatthaṃ anubhomi, santipadamanuttaraṃ; Nāgadānaṃ [aggadānaṃ (sī. ka.)] mayā

ĐỌC BÀI VIẾT

21. Kaṇikārapupphiyavaggo

21. Kaṇikārapupphiyavaggo 1. Kaṇikārapupphiyattheraapadānaṃ 1. ‘‘Kaṇikāraṃ pupphitaṃ disvā, ocinitvānahaṃ tadā; Tissassa abhiropesiṃ, oghatiṇṇassa tādino. 2. ‘‘Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ; Duggatiṃ

ĐỌC BÀI VIẾT

20. Tamālapupphiyavaggo

20. Tamālapupphiyavaggo 1. Tamālapupphiyattheraapadānaṃ 1. ‘‘Cullāsītisahassāni , thambhā sovaṇṇayā ahū; Devalaṭṭhipaṭibhāgaṃ, vimānaṃ me sunimmitaṃ. 2. ‘‘Tamālapupphaṃ paggayha, vippasannena cetasā; Buddhassa abhiropayiṃ,

ĐỌC BÀI VIẾT

19. Kuṭajapupphiyavaggo

19. Kuṭajapupphiyavaggo 1. Kuṭajapupphiyattheraapadānaṃ 1. ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva uggataṃ; Disaṃ anuvilokentaṃ, gacchantaṃ anilañjase. 2. ‘‘Kuṭajaṃ pupphitaṃ disvā, saṃvitthatasamotthataṃ; Rukkhato ocinitvāna, phussassa

ĐỌC BÀI VIẾT

16. Bandhujīvakavaggo

16. Bandhujīvakavaggo 1. Bandhujīvakattheraapadānaṃ 1. ‘‘Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ; Nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ. 2. ‘‘Nibbāpayantaṃ janataṃ, tiṇṇaṃ [disvā (?)] tārayataṃ varaṃ [tārayataṃ muniṃ (syā.)];

ĐỌC BÀI VIẾT

15. Chattavaggo

15. Chattavaggo 1. Atichattiyattheraapadānaṃ 1. ‘‘Parinibbute bhagavati, atthadassīnaruttame; Chattātichattaṃ [chattādhichattaṃ (sī.)] kāretvā, thūpamhi abhiropayiṃ. 2. ‘‘Kālena kālamāgantvā, namassiṃ lokanāyakaṃ [satthu cetiyaṃ (sī.)]; Pupphacchadanaṃ katvāna,

ĐỌC BÀI VIẾT

14. Sobhitavaggo

14. Sobhitavaggo 1. Sobhitattheraapadānaṃ 1. ‘‘Padumuttaro nāma jino, lokajeṭṭho narāsabho; Mahato janakāyassa, deseti amataṃ padaṃ. 2. ‘‘Tassāhaṃ vacanaṃ sutvā, vācāsabhimudīritaṃ [vācāsabhimudīrayiṃ (?)];

ĐỌC BÀI VIẾT

12. Mahāparivāravaggo

12. Mahāparivāravaggo 1. Mahāparivārakattheraapadānaṃ 1. ‘‘Vipassī nāma bhagavā, lokajeṭṭho narāsabho; Aṭṭhasaṭṭhisahassehi, pāvisi bandhumaṃ tadā. 2. ‘‘Nagarā abhinikkhamma, agamaṃ dīpacetiyaṃ; Addasaṃ virajaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app