10. Bojjhaṅgavibhaṅgo

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ 466. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. 467. Tattha katamo satisambojjhaṅgo? Idha bhikkhu

ĐỌC BÀI VIẾT

11. Maggaṅgavibhaṅgo

11. Maggaṅgavibhaṅgo 1. Suttantabhājanīyaṃ 486. Ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. 487. Tattha katamā

ĐỌC BÀI VIẾT

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ 508. Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū pubbarattāpararattaṃ

ĐỌC BÀI VIẾT

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyaṃ 703. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā

ĐỌC BÀI VIẾT

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāro 718. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā [paṭibhāṇapaṭisambhidā (syā.) evamuparipi]. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ

ĐỌC BÀI VIẾT

2. Dutiyanayo

2. Dutiyanayo 2. Saṅgahitenaasaṅgahitapadaniddeso 171. Cakkhāyatanena ye dhammā… phoṭṭhabbāyatanena ye dhammā… cakkhudhātuyā ye dhammā… phoṭṭhabbadhātuyā ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā

ĐỌC BÀI VIẾT

5. Pañcamanayo

5. Pañcamanayo 5. Asaṅgahitenaasaṅgahitapadaniddeso 193. Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app