17. Khuddakavatthuvibhaṅgo – Trùng

17. Khuddakavatthuvibhaṅgo 1. Ekakamātikā 832. (1)Jātimado (2)gottamado (3)ārogyamado (4)yobbanamado (5)jīvitamado (6)lābhamado (7)sakkāramado (8) garukāramado (9) purekkhāramado (10) parivāramado (11) bhogamado

ĐỌC BÀI VIẾT

15. Paṭisambhidāvibhaṅgo – Trùng

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāro 718. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā [paṭibhāṇapaṭisambhidā (syā.) evamuparipi]. Atthe ñāṇaṃ atthapaṭisambhidā,

ĐỌC BÀI VIẾT

14. Sikkhāpadavibhaṅgo – Trùng

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyaṃ 703. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ,

ĐỌC BÀI VIẾT

12. Jhānavibhaṅgo – Trùng

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ 508. Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū

ĐỌC BÀI VIẾT

11. Maggaṅgavibhaṅgo – Trùng

11. Maggaṅgavibhaṅgo 1. Suttantabhājanīyaṃ 486. Ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. 487. Tattha

ĐỌC BÀI VIẾT

10. Bojjhaṅgavibhaṅgo – Trùng

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ 466. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. 467. Tattha katamo satisambojjhaṅgo? Idha

ĐỌC BÀI VIẾT

9. Iddhipādavibhaṅgo – Trùng

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyaṃ 431. Cattāro iddhipādā – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ

ĐỌC BÀI VIẾT

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāro 718. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā [paṭibhāṇapaṭisambhidā (syā.) evamuparipi]. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ

ĐỌC BÀI VIẾT

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyaṃ 703. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app