13. Appamaññāvibhaṅgo

1. Suttantabhājanīyaṃ

642. Catasso appamaññāyo – idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ [catutthiṃ (sī.)]. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena [abyāpajjhena (sī. syā.)] pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

1. Mettā

643. Kathañca bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mettāyeyya, evameva sabbe satte mettāya pharati.

Tattha katamā mettā? Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘mettāsahagatena cetasā’’ti.

644. ‘‘Ekaṃ disa’’nti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.

645. ‘‘Pharitvā’’ti pharitvā adhimuccitvā.

646. ‘‘Viharatī’’ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati ‘‘viharatī’’ti.

647. ‘‘Tathā dutiya’’nti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ.

648. ‘‘Sabbadhi sabbattatāya sabbāvantaṃ loka’’nti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ. Pariyādāyavacanametaṃ – ‘‘sabbadhi sabbattatāya sabbāvantaṃ loka’’nti.

649. ‘‘Mettāsahagatena cetasā’’ti tattha katamā mettā? Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘mettāsahagatena cetasā’’ti.

650. ‘‘Vipulenā’’ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so abyāpajjo [abyāpajjho (sī. syā.)].

651. ‘‘Pharitvā’’ti pharitvā adhimuccitvā.

652. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

2. Karuṇā

653. Kathañca bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durūpetaṃ disvā karuṇāyeyya, evameva sabbe satte karuṇāya pharati.

Tattha katamā karuṇā? Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘karuṇāsahagatena cetasā’’ti.

654. ‘‘Ekaṃ disa’’nti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.

655. ‘‘Pharitvā’’ti pharitvā adhimuccitvā.

656. ‘‘Viharatī’’ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati ‘‘viharatī’’ti.

657. ‘‘Tathā dutiya’’nti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ.

658. ‘‘Sabbadhi sabbattatāya sabbāvantaṃ loka’’nti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ. Pariyādāyavacanametaṃ – ‘‘sabbadhi sabbattatāya sabbāvantaṃ loka’’nti.

659. ‘‘Karuṇāsahagatena cetasā’’ti tattha katamā karuṇā? Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘karuṇāsahagatena cetasā’’ti.

660. ‘‘Vipulenā’’ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so abyāpajjo.

661. ‘‘Pharitvā’’ti pharitvā adhimuccitvā.

662. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

3. Muditā

663. Kathañca bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mudito assa, evameva sabbe satte muditāya pharati.

Tattha katamā muditā? Yā sattesu muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘muditāsahagatena cetasā’’ti.

664. ‘‘Ekaṃ disa’’nti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.

665. ‘‘Pharitvā’’ti pharitvā adhimuccitvā.

666. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

667. ‘‘Tathā dutiya’’nti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ.

668. ‘‘Sabbadhi sabbattatāya sabbāvantaṃ loka’’nti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ. Pariyādāyavacanametaṃ – ‘‘sabbadhi sabbattatāya sabbāvantaṃ loka’’nti.

669. ‘‘Muditāsahagatena cetasā’’ti tattha katamā muditā? Yā sattesu muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘muditāsahagatena cetasā’’ti.

670. ‘‘Vipulenā’’ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so abyāpajjo.

671. ‘‘Pharitvā’’ti pharitvā adhimuccitvā.

672. ‘‘Viharatī’’ti …pe… tena vuccati ‘‘viharatī’’ti.

4. Upekkhā

673. Kathañca bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati? Seyyathāpi nāma ekaṃ puggalaṃ neva manāpaṃ na amanāpaṃ disvā upekkhako assa, evameva sabbe satte upekkhāya pharati.

Tattha katamā upekkhā? Yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati ‘‘upekkhā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘upekkhāsahagatena cetasā’’ti.

674. ‘‘Ekaṃ disa’’nti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā.

675. ‘‘Pharitvā’’ti pharitvā adhimuccitvā.

676. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

677. ‘‘Tathā dutiya’’nti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ.

678. ‘‘Sabbadhi sabbattatāya sabbāvantaṃ loka’’nti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ. Pariyādāyavacanametaṃ – ‘‘sabbadhi sabbattatāya sabbāvantaṃ loka’’nti.

679. ‘‘Upekkhāsahagatena cetasā’’ti, tattha katamā upekkhā? Yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati ‘‘upekkhā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘upekkhāsahagatena cetasā’’ti.

680. ‘‘Vipulenā’’ti yaṃ vipulaṃ taṃ mahaggataṃ, yaṃ mahaggataṃ taṃ appamāṇaṃ, yaṃ appamāṇaṃ so avero, yo avero so abyāpajjo.

681. ‘‘Pharitvā’’ti pharitvā adhimuccitvā.

682. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

Suttantabhājanīyaṃ.

2. Abhidhammabhājanīyaṃ

683. Catasso appamaññāyo – mettā, karuṇā, muditā, upekkhā.

684. Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ , yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

685. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

686. Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’. Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’. Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’. Avasesā dhammā karuṇāya sampayuttā.

687. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’. Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’. Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’. Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’. Avasesā dhammā karuṇāya sampayuttā.

688. Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’. Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyatanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’. Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’. Avasesā dhammā muditāya sampayuttā.

689. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’. Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’. Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’. Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’. Avasesā dhammā muditāya sampayuttā.

690. Tattha katamā upekkhā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati ‘‘upekkhā’’. Avasesā dhammā upekkhāya sampayuttā.

691. Catasso appamaññāyo – mettā, karuṇā, muditā, upekkhā.

692. Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ , tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

693. Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’. Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti – ayaṃ vuccati ‘‘karuṇā’’. Avasesā dhammā karuṇāya sampayuttā.

694. Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’. Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti – ayaṃ vuccati ‘‘muditā’’. Avasesā dhammā muditāya sampayuttā.

695. Tattha katamā upekkhā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sukhassa ca pahānā dukkhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati ‘‘upekkhā’’. Avasesā dhammā upekkhāya sampayuttā.

696. Catasso appamaññāyo – mettā, karuṇā, muditā, upekkhā.

697. Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti – ayaṃ vuccati ‘‘mettā’’. Avasesā dhammā mettāya sampayuttā.

698. Tattha katamā karuṇā…pe… tattha katamā muditā…pe… tattha katamā upekkhā? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sukhassa ca pahānā dukkhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti – ayaṃ vuccati ‘‘upekkhā’’. Avasesā dhammā upekkhāya sampayuttā.

Abhidhammabhājanīyaṃ.

3. Pañhāpucchakaṃ

699. Catasso appamaññāyo – idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

700. Catunnaṃ appamaññānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

1. Tikaṃ

701. Siyā kusalā, siyā abyākatā. Tisso appamaññāyo sukhāya vedanāya sampayuttā, upekkhā adukkhamasukhāya vedanāya sampayuttā. Siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Asaṃkiliṭṭhasaṃkilesikā. Tisso appamaññāyo siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā; upekkhā avitakkaavicārā. Tisso appamaññāyo siyā pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā pītisahagatāti; upekkhā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Siyā ācayagāmino, siyā nevācayagāmināpacayagāmino, nevasekkhanāsekkhā, mahaggatā, na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, appamāṇārammaṇātipi. Majjhimā, aniyatā, na vattabbā maggārammaṇātipi, maggahetukātipi , maggādhipatinotipi. Siyā uppannā, siyā anuppannā, siyā uppādino. Siyā atītā, siyā anāgatā, siyā paccuppannā. Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā, bahiddhārammaṇā, anidassanaappaṭighā.

2. Dukaṃ

702. Mettā hetu, tisso appamaññāyo na hetū, sahetukā, hetusampayuttā. Mettā hetu ceva sahetukā ca; tisso appamaññāyo na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Mettā hetu ceva hetusampayuttā ca; tisso appamaññāyo na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Tisso appamaññāyo na hetū sahetukā; mettā na vattabbā na hetu sahetukātipi, na hetu ahetukātipi.

Sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā, lokiyā, kenaci viññeyyā, kenaci na viññeyyā, no āsavā, sāsavā, āsavavippayuttā , na vattabbā āsavā ceva sāsavā cāti, sāsavā ceva no ca āsavā, na vattabbā āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi. Āsavavippayuttā sāsavā.

No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā …pe… sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṃsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṃsaṭṭhasamuṭṭhānā, cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, siyā upādinnā, siyā anupādinnā.

No upādānā…pe… no kilesā…pe… na dassanena pahātabbā, na bhāvanāya pahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā. Tisso appamaññāyo siyā savitakkā, siyā avitakkā; upekkhā avitakkā. Tisso appamaññāyo siyā savicārā, siyā avicārā; upekkhā avicārā. Tisso appamaññāyo siyā sappītikā, siyā appītikā; upekkhā appītikā. Tisso appamaññāyo siyā pītisahagatā, siyā na pītisahagatā; upekkhā na pītisahagatā. Tisso appamaññāyo sukhasahagatā, upekkhā na sukhasahagatā. Upekkhā upekkhāsahagatā, tisso appamaññāyo na upekkhāsahagatā, na kāmāvacarā, rūpāvacarā, na arūpāvacarā, pariyāpannā, aniyyānikā, aniyatā, sauttarā, araṇāti.

Pañhāpucchakaṃ.

Appamaññāvibhaṅgo niṭṭhito.

 

* Bài viết trích trong Vibhaṅgapāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app