4. Catutthanayo

4. Saṅgahitenasaṅgahitapadaniddeso

191. Samudayasaccena ye dhammā… maggasaccena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

192. Itthindriyena ye dhammā… purisindriyena ye dhammā… sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā… upekkhindriyena ye dhammā… saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā….

Avijjāya ye dhammā… avijjāpaccayā saṅkhārena ye dhammā… saḷāyatanapaccayā phassena ye dhammā… vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā… sokena ye dhammā… paridevena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā… upāyāsena ye dhammā….

Satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā… appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā… phassena ye dhammā… cetanāya ye dhammā… adhimokkhena ye dhammā… manasikārena ye dhammā ….

Hetūhi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā… āsavehi… saṃyojanehi… ganthehi… oghehi… yogehi… nīvaraṇehi… parāmāsehi… upādānehi… kilesehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Dve saccā pannarasindriyā, ekādasa paṭiccapadā;

Uddhaṃ puna ekādasa, gocchakapadamettha tiṃsavidhāti [tiṃsavidhanti (pī.)].

Saṅgahitenasaṅgahitapadaniddeso catuttho.

 

* Bài viết trích trong Dhātukathāpāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app