Paṭhamagāthāsaṅgaṇikaṃ

Paṭhamagāthāsaṅgaṇikaṃ Sattanagaresu paññattasikkhāpadavaṇṇanā 335.Ekaṃsaṃcīvaraṃ katvāti ekasmiṃ aṃsakūṭe cīvaraṃ katvā; sādhukaṃ uttarāsaṅgaṃ katvāti attho. Paggaṇhitvāna añjalinti dasanakhasamodhānasamujjalaṃ añjaliṃ ukkhipitvā. Āsīsamānarūpo vāti paccāsīsamānarūpo viya. Kissa

ĐỌC BÀI VIẾT

Uposathādipucchāvissajjanā

Uposathādipucchāvissajjanā 332. ‘‘Uposathakammassa ko ādī’’tiādīnaṃ pucchānaṃ vissajjane sāmaggī ādīti ‘‘uposathaṃ karissāmā’’ti sīmaṃ sodhetvā chandapārisuddhiṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pubbakiccaṃ katvā pātimokkhaosāraṇakiriyā

ĐỌC BÀI VIẾT

Ekuttarikanayo

Ekuttarikanayo Ekakavāravaṇṇanā 321.Āpattikarādhammā jānitabbātiādimhi ekuttarikanaye āpattikarā dhammā nāma cha āpattisamuṭṭhānāni. Etesañhi vasena puggalo āpattiṃ āpajjati, tasmā ‘‘āpattikarā’’ti vuttā. Anāpattikarā nāma satta samathā. Āpatti

ĐỌC BÀI VIẾT

Khandhakapucchāvāro

Khandhakapucchāvāro Pucchāvissajjanāvaṇṇanā 320.Upasampadaṃpucchissanti upasampadakkhandhakaṃ pucchissaṃ. Sanidānaṃ saniddesanti nidānena ca niddesena ca saddhiṃ pucchissāmi. Samukkaṭṭhapadānaṃ kati āpattiyoti yāni tattha samukkaṭṭhāni uttamāni padāni vuttāni, tesaṃ

ĐỌC BÀI VIẾT

Antarapeyyālaṃ

Antarapeyyālaṃ Katipucchāvāravaṇṇanā 271. Idāni āpattiādikoṭṭhāsesu kosallajananatthaṃ ‘‘kati āpattiyo’’tiādinā nayena mātikaṃ ṭhapetvā niddesappaṭiniddesavasena vibhaṅgo vutto. Tattha kati āpattiyoti mātikāya ca vibhaṅge ca āgatāpattipucchā.

ĐỌC BÀI VIẾT

Samuṭṭhānasīsavaṇṇanā

Samuṭṭhānasīsavaṇṇanā 257. Tadanantarāya pana samuṭṭhānakathāya anattā iti nicchayāti anattā iti nicchitā. Sabhāgadhammānanti aniccākārādīhi sabhāgānaṃ saṅkhatadhammānaṃ. Nāmamattaṃ na nāyatīti nāmamattampi na paññāyati. Dukkhahāninti dukkhaghātanaṃ. Khandhakā yā ca

ĐỌC BÀI VIẾT

Soḷasamahāvāro

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Parivāra-aṭṭhakathā Soḷasamahāvāro Paññattivāravaṇṇanā Visuddhaparivārassa , parivāroti sāsane; Dhammakkhandhasarīrassa, khandhakānaṃ anantarā. Saṅgahaṃ yo samāruḷho, tassa pubbāgataṃ

ĐỌC BÀI VIẾT

12. Sattasatikakkhandhakaṃ

12. Sattasatikakkhandhakaṃ Dasavatthukathā 446. Sattasatikakkhandhake – bhikkhaggenāti bhikkhuaggena, bhikkhū gaṇetvā tattake paṭivīse ṭhapesunti attho. Mahiyāti himapātasamaye himavalāhakā. 447.Avijjānivuṭāti avijjāpaṭicchannā . Posāti purisā. Piyarūpaṃ abhinandanti patthentīti piyarūpābhinandino. Aviddasūti

ĐỌC BÀI VIẾT

11. Pañcasatikakkhandhakaṃ

11. Pañcasatikakkhandhakaṃ Khuddānukhuddakasikkhāpadakathā 441. Pañcasatikakkhandhake – cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānīti evamādi ekasikkhāpadampi apariccajitvā sabbesaṃ saṅgahetabbabhāvadassanatthaṃ pariyāyena vuttaṃ. Idaṃ vo samaṇānanti idaṃ samaṇānaṃ.

ĐỌC BÀI VIẾT

10. Bhikkhunikkhandhakaṃ

10. Bhikkhunikkhandhakaṃ Mahāpajāpatigotamīvatthukathā 402. Bhikkhunikkhandhake – alaṃ gotami mā te ruccīti kasmā paṭikkhipati, nanu sabbesampi buddhānaṃ catasso parisā hontīti? Kāmaṃ honti, kilametvā

ĐỌC BÀI VIẾT

9. Pātimokkhaṭṭhapanakkhandhakaṃ

9. Pātimokkhaṭṭhapanakkhandhakaṃ Pātimokkhuddesayācanakathā 383. Pātimokkhaṭṭhapanakkhandhake – (nandimukhiyā rattiyāti aruṇuṭṭhitakālepi hi nandimukhā viya ratti khāyati. Tenāha ‘‘nandimukhiyā rattiyā’’ti. Antopūtinti attacittasantāne kilesapūtibhāvena antopūtiṃ. Avassutanti kilesavassanavasena avassutaṃ. Kasambukajātanti

ĐỌC BÀI VIẾT

8. Vattakkhandhakaṃ

8. Vattakkhandhakaṃ Āgantukavattakathā 357. Vattakkhandhake idāni ārāmaṃ pavisissāmīti iminā upacārasīmasamīpaṃ dasseti; tasmā upacārasīmaṃ patvā upāhanāomuñcanādi sabbaṃ kātabbaṃ. Gahetvāti upāhanadaṇḍakena gahetvā. Paṭikkamantīti sannipatanti. Vissajjetabbanti pattharitabbaṃ. Gocaro pucchitabboti

ĐỌC BÀI VIẾT

7. Saṅghabhedakakkhandhakaṃ

7. Saṅghabhedakakkhandhakaṃ Chasakyapabbajjākathā 330. Saṅghabhedakakkhandhake abhiññātā abhiññātāti pākaṭā pākaṭā. Sakyakumārā nāma kāḷudāyippabhutayo dasa dūtā saddhiṃ parivārehi aññe ca bahū janā. Amhākanti amhesu; amhākaṃ kulatoti

ĐỌC BÀI VIẾT

6. Senāsanakkhandhakaṃ

6. Senāsanakkhandhakaṃ Vihārānujānanakathā 294. Senāsanakkhandhake – apaññattaṃ hotīti ananuññātaṃ hoti. Vihāro nāma aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dīghapāsādo. Hammiyanti upariākāsatale patiṭṭhitakūṭāgāro pāsādoyeva. Guhāti iṭṭhakāguhā silāguhā dāruguhā paṃsuguhā. Āgatānāgatassa cātuddisassa

ĐỌC BÀI VIẾT

5. Khuddakavatthukkhandhakaṃ

5. Khuddakavatthukkhandhakaṃ Khuddakavatthukathā 243. Khuddakavatthukkhandhake – mallamuṭṭhikāti muṭṭhikamallā. Gāmamuddavāti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmamoddavātipi pāṭho; esevattho. Thambheti nhānatitthe nikhaṇitvā ṭhapitatthambhe. Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāne nhāyantīti ettha aṭṭānaṃ

ĐỌC BÀI VIẾT

4. Samathakkhandhakaṃ

4. Samathakkhandhakaṃ Sammukhāvinayakathā 186-187. Samathakkhandhake – ‘‘adhammavādī puggalo’’tiādīni cha mātikāpadāni nikkhipitvā ‘‘adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpetī’’tiādinā nayena vitthāro vutto. Tattha saññāpetīti kāraṇapatirūpakāni

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app