9. Pātimokkhaṭṭhapanakkhandhakaṃ

Pātimokkhuddesayācanakathā

383. Pātimokkhaṭṭhapanakkhandhake – (nandimukhiyā rattiyāti aruṇuṭṭhitakālepi hi nandimukhā viya ratti khāyati. Tenāha ‘‘nandimukhiyā rattiyā’’ti. Antopūtinti attacittasantāne kilesapūtibhāvena antopūtiṃ. Avassutanti kilesavassanavasena avassutaṃ. Kasambukajātanti ākiṇṇadosatāya saṃkiliṭṭhajātaṃ.) Yāva bāhāgahaṇāpi nāmāti ‘‘aparisuddhā ānanda parisā’’ti vacanaṃ sutvāyeva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessati, acchariyamidanti dasseti.

384.Na āyatakeneva papātoti na paṭhamameva gambhīro; anupubbena gambhīroti attho. Ṭhitadhammo velaṃ nātivattatīti vīcīnaṃ osakkanakandaraṃ mariyādavelaṃ nātikkamati. Tīraṃ vāhetīti tīrato appeti; ussāretīti attho. Aññāpaṭivedhoti arahattappatti.

385.Channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ āpajjati idametaṃ sandhāya vuttaṃ. Vivaṭaṃ nātivassatīti āpattiṃ āpajjitvā vivaranto aññaṃ nāpajjati idametaṃ sandhāya vuttaṃ.

Pātimokkhuddesayācanakathā niṭṭhitā.

Pātimokkhasavanārahakathā

386.Ṭhapitaṃhoti pātimokkhanti ettha pure vā pacchā vā ṭhapitampi aṭṭhapitaṃ hoti, khette ṭhapitameva pana ṭhapitaṃ nāma hoti. Tasmā ‘‘suṇātu me, bhante saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā’’ti ettha yāva re-kāraṃ bhaṇati, tāva ṭhapetabbaṃ, idañhi khettaṃ. Yya-kāre pana vutte ṭhapentena pacchā ṭhapitaṃ nāma hoti. ‘‘Suṇātu me’’ti anāraddheyeva ṭhapentena pure ṭhapitaṃ hoti.

Pātimokkhasavanārahakathā niṭṭhitā.

Dhammikādhammikapātimokkhaṭṭhapanakathā

387.Amūlikāyasīlavipattiyā pātimokkhaṃ ṭhapeti akatāyāti tena puggalena sā vipatti katā vā hotu akatā vā, pātimokkhaṭṭhapanakassa saññāamūlikavasena amūlikā hoti. Katākatāyāti katañca akatañca ubhayaṃ gahetvā vuttaṃ.

Dhammikaṃ sāmaggiṃ na upetīti kammaṃ kopetukāmatāya saṅghassa kamme karīyamāne neva āgacchati, na chandaṃ deti, sammukhībhūtova paṭikkosati, tena dukkaṭaṃ āpajjati. Iccassāpi sāpattikasseva pātimokkhaṃ ṭhapitaṃ hoti. Paccādiyatīti ‘‘puna kātabbaṃ kamma’’nti paccādiyati, tena ukkoṭanakena pācittiyaṃ āpajjati. Iccassāpi sāpattikasseva pātimokkhaṃ ṭhapitaṃ hoti.

Dhammikādhammikapātimokkhaṭṭhapanakathā niṭṭhitā.

Dhammikapātimokkhaṭṭhapanakathā

388.Yehi ākārehi yehi liṅgehi yehi nimittehīti ettha maggenamaggapaṭipādanādīsu ākārādisaññā veditabbā. Tena diṭṭhena tena sutena tāya parisaṅkāyāti ettha diṭṭhañca sutañca pāḷiyaṃ āgatameva. Sace pana tehi diṭṭhasutehi parisaṅkaṃ uppādeyya, taṃ sandhāya vuttaṃ ‘‘tāya parisaṅkāyā’’ti.

Dhammikapātimokkhaṭṭhapanakathā niṭṭhitā.

Attādānaaṅgakathā

398.Attādānaṃ ādātukāmenāti ettha sāsanaṃ sodhetukāmo bhikkhu yaṃ adhikaraṇaṃ attanā ādiyati, taṃ attādānanti vuccati. Akālo imaṃ attādānaṃ ādātunti ettha rājabhayaṃ corabhayaṃ dubbhikkhabhayaṃ vassārattoti ayaṃ akālo, viparīto kālo.

Abhūtaṃ idaṃ attādānanti asantamidaṃ, mayā adhammo vā dhammoti, dhammo vā adhammoti, avinayo vā vinayoti, vinayo vā avinayoti, dussīlo vā puggalo sīlavāti, sīlavā vā dussīloti gahitoti attho; vipariyāyena bhūtaṃ veditabbaṃ. Anatthasaṃhitaṃ idaṃ attādānanti ettha yaṃ jīvitantarāyāya vā brahmacariyantarāyāya vā saṃvattati, idaṃ anatthasaṃhitaṃ, viparītaṃ atthasaṃhitaṃ nāma.

Na labhissāmi sandiṭṭhe sambhatte bhikkhūti appekadā hi rājabhayādīsu evarūpā attano pakkhassa upatthambhakā bhikkhū laddhuṃ na sakkā honti, taṃ sandhāya vuttaṃ ‘‘na labhissāmī’’ti . Appekadā pana khemasubhikkhādīsu laddhuṃ sakkā honti, taṃ sandhāya ‘‘labhissāmī’’ti vuttaṃ.

Bhavissati saṅghassa tatonidānaṃ bhaṇḍananti kosambakānaṃ viya bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo ca bhavissatīti. Pacchāpi avippaṭisārakaraṃ bhavissatīti subhaddaṃ vuḍḍhapabbajitaṃ niggahetvā pañcasatikasaṅgītiṃ karontassa mahākassapattherasseva, dasavatthuke adhikaraṇe dasabhikkhusahassāni niggahetvā sattasatikasaṅgītiṃ karontassa āyasmato yasasseva, saṭṭhibhikkhusahassāni niggahetvā sahassikasaṅgītiṃ karontassa moggaliputtatissattherasseva ca pacchā samanussaraṇakaraṇaṃ hoti, sāsanassa ca vigatupakkilesacandimasūriyasassirikatāya saṃvattati.

Attādānaaṅgakathā niṭṭhitā.

Codakenapaccavekkhitabbadhammakathā

399.Acchiddena appaṭimaṃsenātiādīsu yena gahaṭṭhapabbajitesu yo koci pahaṭo vā hoti, gihīnaṃ gaṇḍaphālanādīni vejjakammāni vā katāni, tassa kāyasamācāro upacikāhi khāyitatālapaṇṇamiva chiddo ca paṭimāsituṃ yattha katthaci gahetvā ākaḍḍhituṃ sakkuṇeyyatāya sappaṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃsoti veditabboti. Vacīsamācāro pana musāvādaomasavādapesuññaamūlakānuddhaṃsanādīhi chiddo ca sappaṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃso.

Mettaṃ nu kho me cittanti palibodhe chinditvā kammaṭṭhānabhāvanānuyogena adhigataṃ mettacittaṃ. Anāghātanti āghātavirahitaṃ, vikkhambhanavasena vihatāghātanti attho. Idaṃ panāvuso kattha vuttaṃ bhagavatāti idaṃ sikkhāpadaṃ katarasmiṃ nagare vuttanti attho.

Codakenapaccavekkhitabbadhammakathā niṭṭhitā.

Codakenaupaṭṭhāpetabbakathā

400.Kālenavakkhāmītiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhagaṇamajjhasalākaggayāguaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. ‘‘Ambho mahallaka, parisāvacara, paṃsukūlika, dhammakathika, patirūpaṃ tava ida’’nti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana katvā ‘‘bhante mahallakattha, parisāvacarā, paṃsukūlikā, dhammakathikattha, patirūpaṃ tumhākaṃ ida’’nti vadanto saṇhenavadati nāma. Kāraṇanissitaṃ katvā vadanto atthasaṃhitena vadati nāma. Mettacitto vakkhāmi no dosantaroti mettacittaṃ upaṭṭhapetvā vakkhāmi, na duṭṭhacitto hutvā.

Codakenaupaṭṭhāpetabbakathā niṭṭhitā.

Codakacuditakapaṭisaṃyuttakathā

401.Ajjhattaṃ manasikaritvāti attano citte uppādetvā. Kāruññatāti karuṇābhāvo. Iminā karuṇañca karuṇāpubbabhāgañca dasseti. Hitesitāti hitagavesanatā. Anukampitāti tena hitena saṃyojanatā. Dvīhipi mettañca mettāpubbabhāgañca dasseti. Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanā. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma. Ime pañca dhammeti ye ete kāruññatātiādinā nayena vuttā, ime pañca dhamme ajjhattaṃ manasi karitvā paro codetabboti.

Sacce ca akuppe cāti vacīsacce ca akuppanatāya ca. Cuditakena hi saccañca vattabbaṃ, kopo ca na kātabbo. Neva attanā kujjhitabbo, na paro ghaṭṭetabboti attho. Sesaṃ sabbattha uttānamevāti.

Codakacuditakapaṭisaṃyuttakathā niṭṭhitā.

Pātimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app