6. Senāsanakkhandhakaṃ

Vihārānujānanakathā

294. Senāsanakkhandhake – apaññattaṃ hotīti ananuññātaṃ hoti. Vihāro nāma aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dīghapāsādo. Hammiyanti upariākāsatale patiṭṭhitakūṭāgāro pāsādoyeva. Guhāti iṭṭhakāguhā silāguhā dāruguhā paṃsuguhā. Āgatānāgatassa cātuddisassa saṅghassāti āgatassa ca anāgatassa ca catūsu disāsu appaṭihatacārassa cātuddisassa saṅghassa.

295. Anumodanagāthāsu – sītaṃ uṇhanti utuvisabhāgavasena vuttaṃ. Sisire cāpi vuṭṭhiyoti ettha sisiroti samphusitakavāto vuccati. Vuṭṭhiyoti ujukameghavuṭṭhiyo eva. Etāni sabbāni paṭihantīti imināva padena yojetabbāni.

Paṭihaññatīti vihārena paṭihaññati. Leṇatthanti nilīyanatthaṃ. Sukhatthanti sītādiparissayābhāvena sukhavihāratthaṃ. Jhāyituñca vipassitunti idampi padadvayaṃ ‘‘sukhatthañcā’’ti imināva padena yojetabbaṃ. Idañhi vuttaṃ hoti – sukhatthañca vihāradānaṃ, katamaṃ sukhatthaṃ? Jhāyituṃ vipassituñca yaṃ sukhaṃ, tadatthaṃ. Atha vā parapadenapi yojetabbaṃ – jhāyituñca vipassituñca vihāradānaṃ; idha jhāyissanti vipassissantīti dadato vihāradānaṃ saṅghassa aggaṃ buddhena vaṇṇitaṃ. Vuttañhetaṃ – ‘‘so ca sabbadado hoti, yo dadāti upassaya’’nti (saṃ. ni. 1.42).

Yasmā ca aggaṃ vaṇṇitaṃ , ‘‘tasmā hi paṇḍito poso’’ti gāthā. Vāsayettha bahussuteti ettha vihāre pariyattibahussute ca paṭivedhabahussute ca vāseyya. Tesaṃ annañcāti yaṃ tesaṃ anucchavikaṃ annañca pānañca vatthāni ca mañcapīṭhādisenāsanāni ca, taṃ sabbaṃ tesu ujubhūtesu akuṭilacittesu. Dadeyyāti nidaheyya. Tañca kho vippasannena cetasā na cittappasādaṃ virādhetvā, evaṃ vippasannacittassa hi te tassa dhammaṃ desenti…pe… parinibbāti anāsavoti.

296.Āviñchanacchiddaṃ āviñchanarajjunti ettha rajju nāma sacepi dīpinaṅguṭṭhena katā hoti, vaṭṭatiyeva; na kāci na vaṭṭati. Tīṇi tāḷānīti tisso kuñcikāyo. Yantakaṃ sūcikanti ettha yaṃ yaṃ jānāti taṃ taṃ yantakaṃ, tassa vivaraṇasūcikañca kātuṃ vaṭṭati. Vedikāvātapānaṃ nāma cetiye vedikāsadisaṃ. Jālavātapānaṃ nāma jālakabaddhaṃ. Salākavātapānaṃ nāma thambhakavātapānaṃ. Cakkalikanti ettha coḷakapādapuñchanaṃ bandhituṃ anujānāmīti attho. Vātapānabhisīti vātapānappamāṇena bhisiṃ katvā bandhituṃ anujānāmīti attho. Miḍḍhinti miḍḍhakaṃ. Bidalamañcakanti vettamañcaṃ; veḷuvilīvehi vā vītaṃ.

297.Āsandikoti caturassapīṭhaṃ vuccati. Uccakampi āsandikanti vacanato ekatobhāgena dīghapīṭhameva hi aṭṭhaṅgulapādakaṃ vaṭṭati, caturassaāsandiko pana pamāṇātikkantopi vaṭṭatīti veditabbo. Sattaṅgo nāma tīsu disāsu apassayaṃ katvā katamañco, ayampi pamāṇātikkanto vaṭṭati. Bhaddapīṭhanti vettamayaṃ pīṭhaṃ vuccati. Pīṭhikāti pilotikābaddhapīṭhameva. Eḷakapādapīṭhaṃ nāma dārupaṭṭikāya upari pāde ṭhapetvā bhojanaphalakaṃ viya katapīṭhaṃ vuccati. Āmalakavaṭṭikapīṭhaṃ nāma āmalakākārena yojitaṃ bahupādakapīṭhaṃ. Imāni tāva pāḷiyaṃ āgatapīṭhāni. Dārumayaṃ pana sabbaṃ pīṭhaṃ vaṭṭatīti ayamettha vinicchayo. Kocchanti usiramayaṃ vā muñjapabbajamayaṃ vā.

Aṭṭhaṅgulaparamaṃ mañcapaṭipādakanti ettha manussānaṃ pamāṇaṅgulameva aṭṭhaṅgulaṃ. Cimilikā nāma parikammakatāya bhūmiyā chavisaṃrakkhaṇatthāya attharaṇaṃ vuccati. Rukkhatūlanti simbalirukkhādīnaṃ yesaṃ kesañci rukkhānaṃ tūlaṃ. Latātūlanti khīravalliādīnaṃ yāsaṃ kāsañci vallīnaṃ tūlaṃ. Poṭakitūlanti poṭakitiṇādīnaṃ yesaṃ kesañci tiṇajātikānaṃ antamaso ucchunaḷādīnampi tūlaṃ. Etehi tīhi sabbabhūtagāmā saṅgahitā honti. Rukkhavallitiṇajātiyo hi muñcitvā añño bhūtagāmo nāma natthi, tasmā yassa kassaci bhūtagāmassa tūlaṃ bimbohane vaṭṭati, bhisiṃ pana pāpuṇitvā sabbampetaṃ akappiyatūlanti vuccati. Na kevalañca bimbohane etaṃ tūlameva, haṃsamorādīnaṃ sabbasakuṇānaṃ sīhādīnaṃ sabbacatuppadānañca lomampi vaṭṭati. Piyaṅgupupphabakuḷapupphādi pana yaṃkiñci pupphaṃ na vaṭṭati. Tamālapattaṃ suddhameva na vaṭṭati, missakaṃ pana vaṭṭati. Bhisīnaṃ anuññātaṃ pañcavidhaṃ uṇṇāditūlampi vaṭṭati.

Addhakāyikānīti upaḍḍhakāyappamāṇāni, yesu kaṭito paṭṭhāya yāva sīsaṃ upadahanti. Sīsappamāṇaṃ nāma yassa vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ minīyamānaṃ vidatthi ceva caturaṅgulañca hoti, majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti. Dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vāti kurundiyaṃ vuttaṃ. Ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo. Ito uddhaṃ na vaṭṭati, heṭṭhā pana vaṭṭati. Agilānassa sīsupadhānañca pādupadhānañcāti dvayameva vaṭṭati . Gilānassa bimbohanāni santharitvā upari paccattharaṇaṃ katvā nipajjitumpi vaṭṭati. ‘‘Yāni pana bhisīnaṃ anuññātāni pañca kappiyatūlāni, tehi bimbohanaṃ mahantampi vaṭṭatī’’ti phussadevatthero āha. Vinayadharaupatissatthero pana ‘‘bimbohanaṃ karissāmī’ti kappiyatūlaṃ vā akappiyatūlaṃ vā pakkhipitvā karontassa pamāṇameva vaṭṭatī’’ti āha.

Pañca bhisiyoti pañcahi uṇṇādīhi pūritabhisiyo. Tūlagaṇanāya hi etāsaṃ gaṇanā vuttā. Tattha uṇṇaggahaṇena na kevalaṃ eḷakalomameva gahitaṃ, ṭhapetvā manussalomaṃ yaṃkiñci kappiyākappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomaṃ, sabbaṃ idha uṇṇaggahaṇeneva gahitaṃ. Tasmā channaṃ cīvarānaṃ channaṃ anulomacīvarānañca aññatarena bhisicchaviṃ katvā taṃ sabbaṃ pakkhipitvā bhisiṃ kātuṃ vaṭṭati. Eḷakalomāni pana apakkhipitvā kambalameva catugguṇaṃ vā pañcaguṇaṃ vā pakkhipitvā katāpi uṇṇabhisisaṅkhyameva gacchati.

Coḷabhisiādīsu yaṃkiñci navacoḷaṃ vā purāṇacoḷaṃ vā saṃharitvā vā anto pakkhipitvā vā katā coḷabhisi, yaṃkiñci vākaṃ pakkhipitvā katā vākabhisi, yaṃkiñci tiṇaṃ pakkhipitvā katā tiṇabhisi, aññatra suddhatamālapattaṃ yaṃkiñci paṇṇaṃ pakkhipitvā katā paṇṇabhisīti veditabbā. Tamālapattaṃ pana aññena missameva vaṭṭati, suddhaṃ na vaṭṭati. Bhisiyā pamāṇaniyamo natthi, mañcabhisi pīṭhabhisi bhūmattharaṇabhisi caṅkamanabhisi pādapuñchanabhisīti etāsaṃ anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. Yaṃ panetaṃ uṇṇādipañcavidhatūlampi bhisiyaṃ vaṭṭati, taṃ ‘‘masūrakepi vaṭṭatī’’ti kurundiyaṃ vuttaṃ. Etena masūrakaṃ paribhuñjituṃ vaṭṭatīti siddhaṃ hoti.

Mañcabhisiṃ pīṭhe santharantīti mañcabhisiṃ pīṭhe attharanti; attharaṇatthāya harantīti yujjati. Ullokaṃ akaritvāti heṭṭhā cimilikaṃ adatvā. Phositunti rajanena vā haliddiyā vā upari phusitāni dātuṃ. Bhattikammanti bhisicchaviyā upari bhattikammaṃ. Hatthabhattinti pañcaṅgulibhattiṃ.

298.Ikkāsanti rukkhaniyyāsaṃ vā silesaṃ vā. Piṭṭhamaddanti piṭṭhakhaliṃ. Kuṇḍakamattikanti kuṇḍakamissakamattikaṃ. Sāsapakuṭṭanti sāsapapiṭṭhaṃ. Sitthatelakanti vilīnamadhusitthakaṃ. Accussannaṃ hotīti bindu bindu hutvā tiṭṭhati. Paccuddharitunti puñchituṃ. Gaṇḍumattikanti gaṇḍuppādagūthamattikaṃ. Kasāvanti āmalakaharītakānaṃ kasāvaṃ.

299.Na bhikkhave paṭibhānacittanti ettha na kevalaṃ itthipurisarūpameva, tiracchānarūpampi antamaso gaṇḍuppādarūpampi bhikkhuno sayaṃ kātuṃ vā ‘‘karohī’’ti vattuṃ vā na vaṭṭati, ‘‘upāsaka dvārapālaṃ karohī’’ti vattumpi na labbhati. Jātakapakaraṇaasadisadānādīni pana pasādanīyāni nibbidāpaṭisaṃyuttāni vā vatthūni parehi kārāpetuṃ labbhati. Mālākammādīni sayampi kātuṃ labbhati.

300.Aḷakamandāti ekaṅgaṇā manussābhikiṇṇā. Tayo gabbheti ettha sivikāgabbhoti caturassagabbho. Nāḷikāgabbhoti vitthārato diguṇatiguṇāyāmo dīghagabbho. Hammiyagabbhoti ākāsatale kūṭāgāragabbho vā muṇḍacchadanagabbho vā.

Kalaṅkapādakanti rukkhaṃ vijjhitvā tattha khāṇuke ākoṭetvā kataṃ, taṃ āharimaṃ bhittipādaṃ jiṇṇakuṭṭapādassa upatthambhanatthaṃ bhūmiyaṃ patiṭṭhāpetuṃ anujānāmīti attho. Parittāṇakiṭikanti vassaparittāṇatthaṃ kiṭikaṃ. Uddasudhanti vacchakagomayena ceva chārikāya ca saddhiṃ madditamattikaṃ.

Āḷindo nāma pamukhaṃ vuccati. Paghanaṃ nāma yaṃ nikkhamantā ca pavisantā ca pādehi hananti, tassa vihāradvāre ubhato kuṭṭaṃ nīharitvā katapadesassetaṃ adhivacanaṃ, ‘‘paghāna’’ntipi vuccati. Pakuṭṭanti majjhe gabbhassa samantā pariyāgāro vuccati. ‘‘Pakuṭa’’ntipi pāṭho. Osārakanti anāḷindake vihāre vaṃsaṃ datvā tato daṇḍake osāretvā katachadanapamukhaṃ. Saṃsāraṇakiṭiko nāma cakkalayutto kiṭiko.

301.Pānīyabhājananti pivantānaṃ pānīyadānabhājanaṃ. Uḷuṅko ca thālakañca pānīyasaṅkhassa anulomāni.

303.Apesīti dīghadārumhi khāṇuke pavesetvā kaṇṭakasākhāhi vinandhitvā kataṃ dvārathakanakaṃ. Palighoti gāmadvāresu viya cakkayuttaṃ dvārathakanakaṃ.

305. Assatarīhi yuttā rathā assatarīrathāĀmuttamaṇikuṇḍalāti āmuttamaṇikuṇḍalāni.

Parinibbutoti kilesaparinibbānena parinibbuto. Sītibhūtoti kilesātapābhāvena sītibhūto. Nirūpadhīti kilesupadhiabhāvena nirūpadhīti vuccati.

Sabbā āsattiyo chetvāti rūpādīsu vā visayesu sabbabhavesu vā patthanāyo chinditvā. Hadaye daranti citte kilesadarathaṃ vinetvā. Veyyāyikanti vayakaraṇaṃ vuccati.

307.Ādeyyavācoti tassa vacanaṃ bahū janā ādiyitabbaṃ sotabbaṃ maññantīti attho. Ārāme akaṃsūti ye sadhanā, te attano dhanena akaṃsu. Ye mandadhanā ceva adhanā ca, tesaṃ dhanaṃ adāsi. Iti so satasahassakahāpaṇe satasahassagghanakañca bhaṇḍaṃ datvā pañcacattālīsayojanike addhāne yojane yojane vihārapatiṭṭhānaṃ katvā sāvatthiṃ agamāsi.

Koṭisantharaṃsantharāpesīti kahāpaṇakoṭiyā kahāpaṇakoṭiṃ paṭipādetvā santhari. Ye tattha rukkhā vā pokkharaṇiyo vā tesaṃ parikkhepappamāṇaṃ gahetvā aññasmiṃ ṭhāne santharitvā adāsi. Evamassa aṭṭhārasakoṭikaṃ nidhānaṃ parikkhayaṃ agamāsi.

Kumārassaetadahosīti gahapatino evaṃ bahudhanaṃ cajantassāpi mukhassa vippasannākāraṃ disvā etaṃ ahosi. Koṭṭhakaṃ māpesīti sattabhūmikaṃ dvārakoṭṭhakapāsādaṃ māpesi.

Atha kho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi…pe… maṇḍape kārāpesīti aparāhipi aṭṭhārasahi koṭīhi ete vihārādayo kārāpesi aṭṭhakarīsappamāṇāya bhūmiyā. Vipassissa hi bhagavato punabbasumitto gahapati yojanappamāṇaṃ bhūmiṃ suvaṇṇiṭṭhakāsantharena kiṇitvā vihāraṃ kārāpesi. Sikhissa pana sirivaḍḍho gahapati tigāvutappamāṇaṃ suvaṇṇayaṭṭhisantharena, vessabhussa sotthijo gahapati aḍḍhayojanappamāṇaṃ suvaṇṇaphālasantharena, kakusandhassa pana accuto gahapati gāvutappamāṇaṃ suvaṇṇahatthipadasantharena, koṇāgamanassa uggo gahapati aḍḍhagāvutappamāṇaṃ suvaṇṇiṭṭhakāsantharena, kassapassa sumaṅgalo gahapati vīsatiusabhappamāṇaṃ suvaṇṇakacchapasantharena, amhākaṃ bhagavato sudatto gahapati aṭṭhakarīsappamāṇaṃ bhūmiṃ kahāpaṇasantharena kiṇitvā vihāraṃ kārāpesīti; evaṃ anupubbena parihāyanti sampattiyoti alameva sabbasampattīsu virajjituṃ alaṃ vimuccitunti.

308.Khaṇḍanti bhinnokāso. Phullanti phalitokāso. Paṭisaṅkharissatīti pākatikaṃ karissati. Laddhanavakammena pana bhikkhunā vāsipharasunikhādanādīni gahetvā sayaṃ na kātabbaṃ, katākataṃ jānitabbaṃ.

310.Piṭṭhito piṭṭhito gantvāti thero kira gilāne paṭijagganto jiṇṇe vuḍḍhe saṅgaṇhanto sabbapacchato āgacchati. Idamassa cārittaṃ. Tena vuttaṃ – ‘‘piṭṭhito piṭṭhito gantvā’’ti. Aggāsananti therāsanaṃ. Aggodakanti dakkhiṇodakaṃ. Aggapiṇḍanti saṅghattherapiṇḍaṃ. Antarā satthīnaṃ karitvāti catunnaṃ pādānaṃ antare karitvā.

315.Patiṭṭhāpesīti aṭṭhārasakoṭipariccāgaṃ katvā patiṭṭhāpesi. Evaṃ sabbāpi catupaṇṇāsakoṭiyo pariccaji.

Vihārānujānanakathā niṭṭhitā.

Āsanappaṭibāhanādikathā

316.Vippakatabhojanoti antaraghare vā vihāre vā araññe vā yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na vuṭṭhāpetabbo. Antaraghare pacchā āgatena bhikkhaṃ gahetvā gantabbaṃ. Sace manussā vā bhikkhū vā ‘‘pavisathā’’ti vadanti, ‘‘mayi pavisante bhikkhū uṭṭhahissantī’’ti vattabbaṃ. ‘‘Etha, bhante, āsanaṃ atthī’’ti vuttena pana pavisitabbaṃ. Sace koci kiñci na vadati, āsanasālaṃ gantvā atisamīpaṃ agantvā sabhāgaṭṭhāne ṭhātabbaṃ. Okāse kate ‘‘pavisathā’’ti vuttena pana pavisitabbaṃ. Sace pana yaṃ āsanaṃ tassa pāpuṇāti, tattha abhuñjanto bhikkhu nisinno hoti, taṃ uṭṭhāpetuṃ vaṭṭati. Yāgukhajjakādīsu pana yaṃkiñci pivitvā vā khāditvā vā yāva añño āgacchati, tāva nisinnaṃ rittahatthampi vuṭṭhāpetuṃ na vaṭṭati. Vippakatabhojanoyeva hi so hoti.

Sace vuṭṭhāpetīti sace āpattiṃ atikkamitvāpi vuṭṭhāpetiyeva. Pavārito ca hotīti yaṃ so vuṭṭhāpeti, ayañca bhikkhu pavārito ca hoti, tena vattabbo – ‘‘gaccha udakaṃ āharāhī’’ti. Vuḍḍhatarañhi bhikkhuṃ āṇāpetuṃ idameva ekaṃ ṭhānanti. Sace so udakampi na āharati, tato yañca navakatarena kattabbaṃ, taṃ dassento ‘‘sādhukaṃ sitthānī’’tiādimāha.

Gilānassa patirūpaṃ seyyanti ettha yo kāsabhagandarātisārādīhi gilāno hoti, kheḷamallakavaccakapālādīni ṭhapetabbāni honti. Kuṭṭhi vā hoti, senāsanaṃ dūseti; evarūpassa heṭṭhāpāsādapaṇṇasālādīsu aññataraṃ ekamantaṃ senāsanaṃ dātabbaṃ. Yasmiṃ vasante senāsanaṃ na dussati, tassa varaseyyāpi dātabbāva. Yopi sinehapānavirecananatthukammādīsu yaṃkiñci bhesajjaṃ karoti, sabbo so gilānoyeva, tassāpi sallakkhetvā patirūpaṃ senāsanaṃ dātabbaṃ . Lesakappenāti appakena sīsābādhādimattena. Bhikkhūgaṇetvāti ‘‘ettakā nāma bhikkhū’’ti vihāre bhikkhūnaṃ paricchedaṃ ñatvā.

Āsanappaṭibāhanādikathā niṭṭhitā.

Senāsanaggāhakathā

318.Seyyāti mañcaṭṭhānāni vuccanti. Seyyaggenāti seyyāparicchedena, vassūpanāyikadivase kālaṃ ghosetvā ekamañcaṭṭhānaṃ ekassa bhikkhuno gāhetuṃ anujānāmīti attho. Seyyaggena gāhentāti seyyāparicchedena gāhiyamānā. Seyyā ussārayiṃsūti mañcaṭṭhānāni atirekāni ahesuṃ. Vihāraggādīsupi eseva nayo. Anubhāganti puna aparampi bhāgaṃ dātuṃ. Atimandesu hi bhikkhūsu ekekassa bhikkhuno dve tīṇi pariveṇāni dātabbāni. Na akāmā dātabboti anicchāya na dātabbo. Tattha vassūpanāyikadivase gahite anubhāge pacchā āgatānaṃ na attano aruciyā so anubhāgo dātabbo. Sace pana yena gahito, so ca attano ruciyā taṃ anubhāgaṃ vā paṭhamabhāgaṃ vā deti, vaṭṭati.

Nissīme ṭhitassāti upacārasīmato bahi ṭhitassa. Anto upacārasīmāya pana dūre ṭhitassāpi labbhatiyeva. Senāsanaṃ gahetvāti vassūpanāyikadivase gahetvā. Sabbakālaṃ paṭibāhantīti catumāsaccayena utukālepi paṭibāhanti. Tīsu senāsanaggāhesu purimako ca pacchimako cāti ime dve gāhā thāvarā.

Antarāmuttake ayaṃ vinicchayo – ekasmiṃ vihāre mahālābhasenāsanaṃ hoti. Senāsanasāmikā vassūpagataṃ bhikkhuṃ sabbapaccayehi sakkaccaṃ upaṭṭhahitvā pavāretvā gamanakāle bahuṃ samaṇaparikkhāraṃ denti. Mahātherā dūratopi āgantvā vassūpanāyikadivase taṃ gahetvā phāsuṃ vasitvā vutthavassā lābhaṃ gaṇhitvā pakkamanti. Āvāsikā ‘‘mayaṃ etthuppannaṃ lābhaṃ na labhāma, niccaṃ āgantukamahātherāva labhanti, teyeva naṃ āgantvā paṭijaggissantī’’ti palujjantampi na olokenti. Bhagavā tassa paṭijagganatthaṃ ‘‘aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo’’ti āha.

Taṃ gāhentena saṅghatthero vattabbo – ‘‘bhante antarāmuttakasenāsanaṃ gaṇhathā’’ti. Sace gaṇhāti, dātabbaṃ; no ce eteneva upāyena anutheraṃ ādiṃ katvā yo gaṇhāti, tassa antamaso sāmaṇerassāpi dātabbaṃ. Tena taṃ senāsanaṃ aṭṭhamāse paṭijaggitabbaṃ. Chadanabhittibhūmīsu yaṃ kiñci khaṇḍaṃ vā phullaṃ vā hoti, taṃ sabbaṃ paṭisaṅkharitabbaṃ. Uddesaparipucchādīhi divasaṃ khepetvā rattiṃ tattha vasitumpi vaṭṭati. Rattiṃ pariveṇe vasitvā tattha divasaṃ khepetumpi vaṭṭati. Rattindivaṃ tattheva vasitumpi vaṭṭati. Utukāle āgatānaṃ vuḍḍhānaṃ na paṭibāhitabbaṃ. Vassūpanāyikadivase pana sampatte sace saṅghatthero ‘‘mayhaṃ idaṃ senāsanaṃ dethā’’ti vadati, na labhati. ‘‘Bhante, idaṃ antarāmuttakaṃ gahetvā aṭṭhamāse ekena bhikkhunā paṭijaggita’’nti vatvā na dātabbaṃ. Aṭṭhamāse paṭijaggakabhikkhusseva gahitaṃ hoti.

Yasmiṃ pana senāsane ekasaṃvacchare dvikkhattuṃ paccaye denti chamāsaccayena chamāsaccayena, taṃ antarāmuttakaṃ na gāhetabbaṃ. Yasmiṃ vā tikkhattuṃ denti catumāsaccayena catumāsaccayena, yasmiṃ vā catukkhattuṃ denti temāsaccayena temāsaccayena, taṃ antarāmuttakaṃ na gāhetabbaṃ. Paccayeneva hi taṃ paṭijagganaṃ labhissati. Yasmiṃ pana ekasaṃvacchare sakideva bahupaccaye denti, etaṃ antarāmuttakaṃ gāhetabbanti. Ayaṃ tāva antovasse vassūpanāyikadivasena pāḷiyaṃ āgatasenāsanaggāhakathā.

Ayaṃ pana senāsanaggāho nāma duvidho hoti – utukāle ca vassāvāse ca. Tattha utukāle tāva keci āgantukā bhikkhū purebhattaṃ āgacchanti, keci pacchābhattaṃ paṭhamayāmaṃ vā majjhimayāmaṃ vā pacchimayāmaṃ vā ye yadā āgacchanti, tesaṃ tadāva bhikkhū uṭṭhāpetvā senāsanaṃ dātabbaṃ. Akālo nāma natthi. Senāsanapaññāpakena pana paṇḍitena bhavitabbaṃ, ekaṃ vā dve vā mañcaṭṭhānāni ṭhapetabbāni. Sace vikāle eko vā dve vā therā āgacchanti, te vattabbā – ‘‘bhante, ādito paṭṭhāya vuṭṭhāpiyamāne sabbepi bhikkhū ubbhaṇḍikā bhavissanti, tumhe amhākaṃ vasanaṭṭhāneyeva vasathā’’ti.

Bahūsu pana āgatesu vuṭṭhāpetvā paṭipāṭiyā dātabbaṃ. Sace ekekaṃ pariveṇaṃ pahoti, ekekaṃ pariveṇaṃ dātabbaṃ. Tattha aggisāladīghasālamaṇḍalamālādayo sabbepi tasseva pāpuṇanti . Evaṃ appahonte pāsādaggena dātabbaṃ. Pāsādesu appahontesu ovarakaggena dātabbaṃ. Ovarakesu appahontesu seyyaggena dātabbaṃ. Seyyaggesu appahontesu mañcaṭṭhānena dātabbaṃ. Mañcaṭṭhāne appahonte ekapīṭhakaṭṭhānavasena dātabbaṃ. Bhikkhuno pana ṭhitokāsamattaṃ na gāhetabbaṃ. Etañhi senāsanaṃ nāma na hoti. Pīṭhakaṭṭhāne pana appahonte ekaṃ mañcaṭṭhānaṃ vā pīṭhakaṭṭhānaṃ vā vārena vārena gahetvā ‘‘bhante, vissamathā’’ti tiṇṇaṃ janānaṃ dātabbaṃ, na hi sakkā sītasamaye sabbarattiṃ ajjhokāse vasituṃ. Mahātherena paṭhamayāmaṃ vissamitvā nikkhamitvā dutiyattherassa vattabbaṃ – ‘‘āvuso, idha pavisāhī’’ti. Sace mahāthero niddāgaruko hoti, kālaṃ na jānāti, ukkāsitvā dvāraṃ ākoṭetvā ‘‘bhante, kālo jāto, sītaṃ anudahatī’’ti vattabbaṃ. Tena nikkhamitvā okāso dātabbo, adātuṃ na labhati. Dutiyattherenapi majjhimayāmaṃ vissamitvā purimanayeneva itarassa dātabbaṃ. Niddāgaruko vuttanayeneva vuṭṭhāpetabbo. Evaṃ ekarattiṃ ekamañcaṭṭhānaṃ tiṇṇaṃ dātabbaṃ. Jambudīpe pana ekacce bhikkhū ‘‘senāsanaṃ nāma mañcaṭṭhānaṃ vā pīṭhaṭṭhānaṃ vā kiñcideva kassaci sappāyaṃ hoti, kassaci asappāya’’nti āgantukā hontu vā mā vā, devasikaṃ senāsanaṃ gāhenti. Ayaṃ utukāle senāsanaggāho nāma.

Vassāvāse pana atthi āgantukavattaṃ, atthi āvāsikavattaṃ, āgantukena tāva sakaṭṭhānaṃ muñcitvā aññattha gantvā vasitukāmena vassūpanāyikadivasameva tattha na gantabbaṃ. Vasanaṭṭhānaṃ vā hi tatra sambādhaṃ bhaveyya, bhikkhācāro vā na sampajjeyya, tena na phāsuṃ vihareyya. Tasmā ‘‘idāni māsamattena vassūpanāyikā bhavissatī’’ti taṃ vihāraṃ pavisitabbaṃ. Tattha māsamattaṃ vasanto sace uddesatthiko uddesasampattiṃ sallakkhetvā, sace kammaṭṭhāniko kammaṭṭhānasappāyataṃ sallakkhetvā, sace paccayatthiko paccayalābhaṃ sallakkhetvā antovasse sukhaṃ vasissati.

Sakaṭṭhānato ca tattha gacchantena na gocaragāmo ghaṭṭetabbo, na tattha manussā vattabbā – ‘‘tumhe nissāya salākabhattādīni vā yāgukhajjakādīni vā vassāvāsikaṃ vā natthi, ayaṃ cetiyassa parikkhāro, ayaṃ uposathāgārassa, idaṃ tāḷañceva sūci ca sampaṭicchatha tumhākaṃ vihāra’’nti. Senāsanaṃ pana jaggitvā dārubhaṇḍamattikābhaṇḍāni paṭisāmetvā gamiyavattaṃ pūretvā gantabbaṃ. Evaṃ gacchantenāpi daharehi pattacīvarabhaṇḍikāyo ukkhipāpetvā telanāḷikattaradaṇḍādīni gāhāpetvā chattaṃ paggayha attānaṃ dassentena gāmadvāreneva na gantabbaṃ, paṭicchannena aṭavimaggena gantabbaṃ. Aṭavimagge asati gumbādīni maddantena na gantabbaṃ, gamiyavattaṃ pana pūretvā vitakkaṃ chinditvā suddhacittena gamanavatteneva gantabbaṃ. Sace pana gāmadvārena maggo hoti, gacchantañca naṃ saparivāraṃ disvā manussā ‘‘amhākaṃ thero viyā’’ti upadhāvitvā ‘‘kuhiṃ, bhante, sabbaparikkhāre gahetvā gacchathā’’ti vadanti, tesu ce eko evaṃ vadati – ‘‘vassūpanāyikakālo nāmāyaṃ, yattha antovasse nibaddhabhikkhācāro bhaṇḍapaṭicchādanañca labbhati, tattha bhikkhū gacchantī’’ti. Tassa ce sutvā te manussā ‘‘bhante, imasmimpi gāme jano bhuñjati ceva nivāseti ca, mā aññattha gacchathā’’ti vatvā mittāmacce pakkosāpetvā sabbe sammantayitvā vihāre nibaddhavattañca salākabhattādīni ca vassāvāsikañca paṭṭhapetvā ‘‘idheva bhante vasathā’’ti yācanti, sabbaṃ sādituṃ vaṭṭati. Sabbañhetaṃ kappiyañceva anavajjañca. Kurundiyaṃ pana ‘‘‘kuhiṃ gacchathā’ti vutte ‘asukaṭṭhāna’nti vatvā, ‘kasmā tattha gacchathā’ti vutte ‘kāraṇaṃ ācikkhitabba’’’nti vuttaṃ. Ubhayampi panettha suddhacittattāva anavajjaṃ. Idaṃ āgantukavattaṃ nāma.

Idaṃ pana āvāsikavattaṃ – paṭikacceva hi āvāsikehi vihāro jaggitabbo. Khaṇḍaphullapaṭisaṅkharaṇaparibhaṇḍāni kātabbāni. Rattiṭṭhānadivāṭṭhānavaccakuṭipassāvaṭṭhānāni padhānagharavihāramaggoti imāni sabbāni paṭijaggitabbāni, cetiye sudhākammaṃ muddavedikāya telamakkhanaṃ mañcapīṭhapaṭijaggananti idampi sabbaṃ kātabbaṃ – ‘‘vassaṃ vasitukāmā āgantvā uddesaparipucchākammaṭṭhānānuyogādīni karontā sukhaṃ vasissantī’’ti. Kataparikammehi āsāḷhījuṇhapañcamito paṭṭhāya vassāvāsikaṃ pucchitabbaṃ. Kattha pucchitabbaṃ? Yato pakatiyā labbhati. Yehi pana na dinnapubbaṃ, te pucchituṃ na vaṭṭati. Kasmā pucchitabbaṃ? Kadāci hi manussā denti, kadāci dubbhikkhādīhi upaddutā na denti. Tattha ye na dassanti, te apucchitvā vassāvāsike gāhite gāhitabhikkhūnaṃ lābhantarāyo hoti, tasmā pucchitvāva gāhetabbaṃ, pucchantena ‘‘tumhākaṃ vassāvāsikaggāhakakālo upakaṭṭho’’ti vattabbaṃ. Sace vadanti ‘‘bhante, imaṃ saṃvaccharaṃ chātakādīhi upaddutamha, na sakkoma dātu’’nti vā ‘‘yaṃ mayaṃ pubbe dema, tato ūnataraṃ dassāmā’’ti vā ‘‘idāni kappāso sulabho, yaṃ pubbe dema, tato bahutaraṃ dassāmā’’ti vā vadanti, taṃ sallakkhetvā tadanurūpena nayena tesaṃ tesaṃ senāsane bhikkhūnaṃ vassāvāsikaṃ gāhetabbaṃ.

Sace manussā vadanti – ‘‘yassa amhākaṃ vassāvāsikaṃ pāpuṇāti, so temāsaṃ pānīyaṃ upaṭṭhāpetu, vihāramaggaṃ jaggatu, cetiyaṅgaṇabodhiyaṅgaṇāni jaggatu, bodhirukkhe udakaṃ āsiñcatū’’ti, yassa taṃ pāpuṇāti, tassa ācikkhitabbaṃ. Yo pana gāmo paṭikkamma yojanadviyojanantare hoti, tatra ce kulāni upanikkhepaṃ ṭhapetvā vihāre vassāvāsikaṃ dentiyeva, tāni kulāni apucchitvāpi tesaṃ senāsane vattaṃ katvā vasantassa vassāvāsikaṃ gāhetabbaṃ. Sace pana tesaṃ senāsane paṃsukūliko vasati, āgatañca taṃ disvā ‘‘tumhākaṃ vassāvāsikaṃ demā’’ti vadanti, tena saṅghassa ācikkhitabbaṃ. Sace tāni kulāni saṅghassa dātuṃ na icchanti, ‘‘tumhākaṃyeva demā’’ti vadanti, sabhāgo bhikkhu ‘‘vattaṃ katvā gaṇhāhī’’ti vattabbo. Paṃsukūlikassa panetaṃ na vaṭṭati, iti saddhādeyye dāyakamanussā pucchitabbā.

Tatruppāde pana kappiyakārakā pucchitabbā. Kathaṃ pucchitabbā? ‘‘Kiṃ, āvuso, saṅghassa bhaṇḍapaṭicchādanaṃ bhavissatī’’ti. Sace vadanti – ‘‘bhavissati, bhante, ekekassa navahatthaṃ sāṭakaṃ dassāma, vassāvāsikaṃ gāhethā’’ti, gāhetabbaṃ. Sacepi vadanti – ‘‘sāṭakaṃ natthi; vatthu pana atthi, gāhetha, bhante’’ti, vatthumhi santepi gāhetuṃ vaṭṭatiyeva. Kappiyakārakānañhi hatthe ‘‘kappiyabhaṇḍaṃ paribhuñjathā’’ti dinnavatthuto yaṃ yaṃ kappaṃ, taṃ taṃ sabbaṃ paribhuñjituṃ anuññātaṃ.

Yaṃ panettha piṇḍapātatthāya gilānapaccayatthāya vā uddissa dinnaṃ, taṃ cīvare upanāmentehi saṅghasuṭṭhutāya apaloketvā upanāmetabbaṃ. Senāsanatthāya uddissa dinnaṃ garubhaṇḍaṃ hoti, cīvaravaseneva catupaccayavasena vā dinnaṃ cīvare upanāmentānaṃ apalokanakammakiccaṃ natthi, apalokanakammaṃ karontehi ca puggalavaseneva kātabbaṃ, saṅghavasena na kātabbaṃ. Jātarūparajatavasenāpi āmakadhaññavasena vā apalokanakammaṃ na vaṭṭati. Kappiyabhaṇḍavasena cīvarataṇḍulādivaseneva ca vaṭṭati. Taṃ pana evaṃ kattabbaṃ – ‘‘idāni subhikkhaṃ sulabhapiṇḍaṃ, bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī’’ti. ‘‘Gilānapaccayo sulabho gilāno vā natthi, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī’’ti.

Evaṃ cīvarapaccayaṃ sallakkhetvā senāsanassa kāle ghosite sannipatite saṅghe senāsanaggāhako sammannitabbo. Sammannantena ca dve sammannitabbāti vuttaṃ. Evañhi navako vuḍḍhatarassa, vuḍḍho ca navakassa gāhessati. Mahante pana mahāvihārasadise vihāre tayo cattāro janā sammannitabbā. Kurundiyaṃ pana ‘‘aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatī’’ti vuttaṃ. Tesaṃ sammuti kammavācāyapi apalokanenapi vaṭṭatiyeva.

Tehi sammatehi bhikkhūhi senāsanaṃ sallakkhetabbaṃ, cetiyagharaṃ bodhigharaṃ āsanagharaṃ sammuñjaniaṭṭo dāruaṭṭo vaccakuṭi iṭṭhakasālā vaḍḍhakisālā dvārakoṭṭhako pānīyamāḷo maggo pokkharaṇīti etāni hi asenāsanāni, vihāro aḍḍhayogo pāsādo hammiyaṃ guhā maṇḍapo rukkhamūlaṃ veḷugumboti imāni senāsanāni, tāni gāhetabbāni. Gāhentena ca ‘‘paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetu’’nti ettha vuttanayena gāhetabbāni. Sace saṅghiko ca saddhādeyyo cāti dve cīvarapaccayā honti, tesu yaṃ bhikkhū paṭhamaṃ gaṇhituṃ icchanti, taṃ gāhetvā tassa ṭhitikato paṭṭhāya itaro gāhetabbo.

Sace pana bhikkhūnaṃ appatāya pariveṇaggena senāsane gāhiyamāne ekaṃ pariveṇaṃ mahālābhaṃ hoti, dasa vā dvādasa vā cīvarāni labhanti, taṃ vijaṭetvā aññesu alābhakesu āvāsesu pakkhipitvā aññesampi bhikkhūnaṃ gāhetabbanti mahāsumatthero āha. Mahāpadumatthero panāha – ‘‘na evaṃ kātabbaṃ, manussā hi attano āvāsajagganatthāya paccayaṃ denti, tasmā aññehi bhikkhūhi tattha pavisitabba’’nti. Sace panettha mahāthero paṭikkosati – ‘‘māvuso, evaṃ gāhetha, bhagavato anusiṭṭhiṃ karotha, vuttañhetaṃ bhagavatā – ‘anujānāmi, bhikkhave, pariveṇaggena gāhetu’’’nti tassa paṭikkosanāya aṭṭhatvā ‘‘bhante bhikkhū bahū, paccayo mando, saṅgahaṃ kātuṃ vaṭṭatī’’ti taṃ saññāpetvā gāhetabbameva.

Gāhentena ca sammatena bhikkhunā mahātherassa santikaṃ gantvā evaṃ vattabbaṃ – ‘‘bhante, tumhākaṃ senāsanaṃ pāpuṇāti, gaṇhatha paccayaṃ dhārethā’’ti. ‘‘Asukakulassa paccayo asukasenāsanañca mayhaṃ pāpuṇāti, āvuso’’ti, ‘‘pāpuṇāti, bhante, gaṇhatha na’’nti, ‘‘gaṇhāmi, āvuso’’ti, gahitaṃ hoti. Sace pana ‘‘gahitaṃ vo, bhante’’ti vutte ‘‘gahitaṃ me’’ti vā ‘‘gaṇhissatha, bhante’’ti vutte ‘‘gaṇhissāmī’’ti vā vadati, ‘‘agahitaṃ hotī’’ti mahāsumatthero āha. Mahāpadumatthero panāha – ‘‘atītānāgatavacanaṃ vā hotu, vattamānavacanaṃ vā, satuppādamattaālayakaraṇamattameva cettha pamāṇaṃ, tasmā gahitameva hotī’’ti.

Yopi paṃsukūliko bhikkhu senāsanaṃ gahetvā paccayaṃ vissajjeti, ayampi na aññasmiṃ āvāse pakkhipitabbo. Tasmiṃyeva pariveṇe aggisālāya vā dīghasālāya vā rukkhamūle vā aññassa gāhetuṃ vaṭṭati. Paṃsukūliko ‘‘vasāmī’’ti senāsanaṃ jaggissati, itaro ‘‘paccayaṃ gaṇhāmī’’ti, evaṃ dvīhi kāraṇehi senāsanaṃ sujaggitataraṃ bhavissati. Mahāpaccariyaṃ pana vuttaṃ – ‘‘paṃsukūlike vāsatthāya senāsanaṃ gaṇhante senāsanaggāhāpakena vattabbaṃ – ‘bhante, idha paccayo atthi, so kiṃ kātabbo’ti. Tena ‘heṭṭhā aññaṃ gāhāpehī’ti vattabbo. Sace pana kiñci avatvāva vasati, vutthavassassa ca pādamūle ṭhapetvā sāṭakaṃ denti, vaṭṭati. Atha vassāvāsikaṃ demāti vadanti, tasmiṃ senāsane vassaṃvutthabhikkhūnaṃ pāpuṇātī’’ti. Yesaṃ pana senāsanaṃ natthi; kevalaṃ paccayameva denti, tesaṃ paccayaṃ avassāvāsike senāsane gāhetuṃ vaṭṭati.

Manussā thūpaṃ katvā vassāvāsikaṃ gāhāpenti, thūpo nāma asenāsanaṃ, tassa samīpe rukkhe vā maṇḍape vā upanibandhitvā gāhāpetabbaṃ. Tena bhikkhunā cetiyaṃ paṭijaggitabbaṃ. Bodhirukkhabodhigharaāsanagharasammuñjaniaṭṭadāruaṭṭavaccakuṭidvārakoṭṭhakapānīyamāḷakadantakaṭṭhamāḷakesupi eseva nayo. Bhojanasālā pana senāsanameva, tasmā taṃ ekassa vā bahūnaṃ vā paricchinditvā gāhetuṃ vaṭṭatīti sabbamidaṃ vitthārena mahāpaccariyaṃ vuttaṃ.

Senāsanaggāhāpakena pana pāṭipadaaruṇato paṭṭhāya yāva puna aruṇaṃ na bhijjati tāva gāhetabbaṃ, idañhi senāsanaggāhassa khettaṃ. Sace pātova gāhite senāsane añño vitakkacāriko bhikkhu āgantvā senāsanaṃ yācati, ‘‘gahitaṃ, bhante, senāsanaṃ, vassūpagato saṅgho, ramaṇīyo vihāro, rukkhamūlādīsu yattha icchatha tattha vasathā’’ti vattabbo. Vassūpagatehi antovasse nibaddhavattaṃ ṭhapetvā vassūpagatā bhikkhū ‘‘sammuñjaniyo bandhathā’’ti vattabbā. Sulabhā ce daṇḍakā ceva salākāyo ca honti, ekekena cha pañca muṭṭhisammuñjaniyo, dve tisso yaṭṭhisammuñjaniyo vā bandhitabbā. Dullabhā ce honti, dve tisso muṭṭhisammuñjaniyo ekā yaṭṭhisammuñjanī bandhitabbā. Sāmaṇerehi pañca pañca ukkā koṭṭetabbā. Vasanaṭṭhāne kasāvaparibhaṇḍaṃ kātabbaṃ.

Vattaṃ karontehi pana ‘‘na uddisitabbaṃ, na uddisāpetabbaṃ, na sajjhāyo kātabbo, na pabbājetabbaṃ, na upasampādetabbaṃ, na nissayo dātabbo, na dhammasavanaṃ kātabbaṃ, sabbeva hi ete papañcā. Nippapañcā hutvā samaṇadhammameva karissāmā’’ti vā ‘‘sabbe terasa dhutaṅgāni samādiyantu, seyyaṃ akappetvā ṭhānacaṅkamehi vītināmentu, mūgabbataṃ gaṇhantu, sattāhakaraṇīyena gatāpi bhājanīyabhaṇḍaṃ labhantū’’ti vā evarūpaṃ adhammikavattaṃ na kātabbaṃ. Evaṃ pana kātabbaṃ – pariyattidhammo nāma tividhampi saddhammaṃ patiṭṭhāpeti; tasmā sakkaccaṃ uddisatha, uddisāpetha, sajjhāyaṃ karotha, padhānaghare vasantānaṃ saṅghaṭṭanaṃ akatvā antovihāre nisīditvā uddisatha, uddisāpetha, sajjhāyaṃ karotha, dhammasavanaṃ samiddhaṃ karotha, pabbājentā sodhetvā pabbājetha, sodhetvā upasampādetha, sodhetvā nissayaṃ detha, ekopi hi kulaputto pabbajjaṃ upasampadañca labhitvā sakalasāsanaṃ patiṭṭhāpeti, attano thāmena yattakāni sakkotha tattakāni dhutaṅgāni samādiyatha. Antovassaṃ nāmetaṃ sakaladivasaṃ rattiyā ca paṭhamapacchimayāmesu appamattehi bhavitabbaṃ, vīriyaṃ ārabhitabbaṃ. Porāṇakamahātherāpi sabbapalibodhe chinditvā antovasse ekacārikavattaṃ pūrayiṃsu, bhasse mattaṃ jānitvā dasavatthukakathaṃ dasaasubhadasānussatiaṭṭhatiṃsārammaṇakathañca kātuṃ vaṭṭati, āgantukānaṃ vattaṃ kātuṃ sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭatīti evarūpaṃ vattaṃ kātabbaṃ.

Apica bhikkhū ovaditabbā – ‘‘viggāhikapisuṇapharusavacanāni mā vadatha, divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā manasikārabahulā viharathā’’ti. Dantakaṭṭhakhādanavattaṃ ācikkhitabbaṃ, cetiyaṃ vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ vā thavikāya pakkhipantena na kathetabbaṃ, bhikkhācāravattaṃ ācikkhitabbaṃ – ‘‘antogāme manussehi saddhiṃ paccayasaññuttakathā vā visabhāgakathā vā na kathetabbā, rakkhitindriyehi bhavitabbaṃ, khandhakavattañca sekhiyavattañca pūretabba’’nti evarūpā bahukāpi niyyānikakathā ācikkhitabbāti.

Pacchimavassūpanāyikadivase pana sace kālaṃ ghosetvā sannipatite saṅghe koci dasahatthaṃ vatthaṃ āharitvā vassāvāsikaṃ deti, āgantuko sace bhikkhu saṅghatthero hoti, tassa dātabbaṃ. Navako ce hoti, sammatena bhikkhunā saṅghatthero vattabbo – ‘‘sace bhante icchatha, paṭhamabhāgaṃ muñcitvā idaṃ vatthaṃ gaṇhathā’’ti, amuñcantassa na dātabbaṃ. Sace pana pubbe gāhitaṃ muñcitvā gaṇhāti, dātabbaṃ. Etenevupāyena dutiyattherato paṭṭhāya parivattetvā pattaṭṭhāne āgantukassa dātabbaṃ. Sace paṭhamavassūpagatā dve tīṇi cattāri pañca vā vatthāni alatthuṃ, laddhaṃ laddhaṃ etenevupāyena vissajjāpetvā yāva āgantukassa samakaṃ hoti, tāva dātabbaṃ. Tena pana samake laddhe avasiṭṭho anubhāgo therāsane dātabbo. Paccuppanne lābhe sati ṭhitikāya gāhetuṃ katikaṃ kātuṃ vaṭṭati.

Sace dubbhikkhaṃ hoti, dvīsupi vassūpanāyikāsu vassūpagatā bhikkhū bhikkhāya kilamantā ‘‘āvuso, idha vasantā sabbeva kilamāma, sādhu vata dvebhāgā homa, yesaṃ ñātipavāritaṭṭhānāni atthi, te tattha vasitvā pavāraṇāya āgantvā attano pattaṃ vassāvāsikaṃ gaṇhantū’’ti vadanti, tesu ye tattha vasitvā pavāraṇāya āgacchanti, tesaṃ apaloketvā vassāvāsikaṃ dātabbaṃ. Sādiyantāpi hi te neva vassāvāsikassa sāmino, khīyantāpi ca āvāsikā neva adātuṃ labhanti. Kurundiyaṃ pana vuttaṃ – ‘‘katikavattaṃ kātabbaṃ – ‘sabbesaṃ no idha yāgubhattaṃ nappahoti, sabhāgaṭṭhāne vasitvā āgacchatha, tumhākaṃ pattaṃ vassāvāsikaṃ labhissathā’ti. Tañce eko paṭibāhati, supaṭibāhitaṃ; no ce paṭibāhati, katikā sukatā. Pacchā tesaṃ tattha vasitvā āgatānaṃ apaloketvā dātabbaṃ, apalokanakāle paṭibāhituṃ na labbhatī’’ti. Punapi vuttaṃ – ‘‘sace vassūpagatesu ekaccānaṃ vassāvāsike apāpuṇante bhikkhū katikaṃ karonti – ‘chinnavassānaṃ vassāvāsikañca idāni uppajjanakavassāvāsikañca imesaṃ dātuṃ ruccatī’ti evaṃ katikāya katāya gāhitasadisameva hoti, uppannuppannaṃ tesameva dātabba’’nti.

Temāsaṃ pānīyaṃ upaṭṭhāpetvā vihāramaggacetiyaṅgaṇabodhiyaṅgaṇāni jaggitvā bodhirukkhe udakaṃ siñcitvā pakkantopi vibbhantopi vassāvāsikaṃ labhatiyeva. Bhatiniviṭṭhañhi tena kataṃ. Saṅghikaṃ pana apalokanakammaṃ katvā gāhitaṃ antovasse vibbhantopi labhateva. Paccayavasena gāhitaṃ pana na labhatīti vadanti.

Sace vutthavasso disaṃgamiko bhikkhu āvāsikassa hatthato kiñcideva kappiyabhaṇḍaṃ gahetvā ‘‘asukakule mayhaṃ vassāvāsikaṃ pattaṃ, taṃ gaṇhathā’’ti vatvā gataṭṭhāne vibbhamati, vassāvāsikaṃ saṅghikaṃ hoti. Sace pana manusse sammukhā sampaṭicchāpetvā gacchati, labhati. ‘‘Idaṃ vassāvāsikaṃ amhākaṃ senāsane vutthabhikkhuno demā’’ti vutte, yassa gāhitaṃ tasseva hoti. Sace pana senāsanasāmikassa piyakamyatāya puttadhītādayo bahūni vatthāni āharitvā ‘‘amhākaṃ senāsane demā’’ti denti, tattha vassūpagatassa ekameva vatthaṃ dātabbaṃ, sesāni saṅghikāni honti, vassāvāsikaṭṭhitikāya gāhetabbāni. Ṭhitikāya asati therāsanato paṭṭhāya gāhetabbāni. Senāsane vassūpagataṃ bhikkhuṃ nissāya uppannena cittappasādena bahūni vatthāni āharitvā ‘‘senāsanassa demā’’ti dinnesupi eseva nayo. Sace pana pādamūle ṭhapetvā ‘‘etassa bhikkhuno demā’’ti vadanti, tasseva honti.

Ekassa gehe dve vassāvāsikāni – paṭhamabhāgo sāmaṇerassa gāhito hoti, dutiyo therāsane. So ekaṃ dasahatthaṃ, ekaṃ aṭṭhahatthaṃ sāṭakaṃ peseti ‘‘vassāvāsikaṃ pattabhikkhūnaṃ dethā’’ti vicinitvā varabhāgaṃ sāmaṇerassa datvā anubhāgo therāsane dātabbo. Sace pana ubhopi gharaṃ netvā bhojetvā sayameva pādamūle ṭhapeti, yaṃ yassa dinnaṃ, tadeva tassa hoti.

Ito paraṃ mahāpaccariyaṃ āgatanayo hoti – ‘‘ekassa ghare daharasāmaṇerassa vassāvāsikaṃ pāpuṇāti, so ce pucchati – ‘amhākaṃ vassāvāsikaṃ kassa patta’nti, ‘sāmaṇerassā’ti avatvā ‘dānakāle jānissasī’ti vatvā dānadivase ekaṃ mahātheraṃ pesetvā nīharāpetabbaṃ. Sace yassa vassāvāsikaṃ pattaṃ, so vibbhamati vā kālaṃ vā karoti, manussā ce pucchanti – ‘kassa amhākaṃ vassāvāsikaṃ patta’nti, tesaṃ yathābhūtaṃ ācikkhitabbaṃ. Sace te vadanti – ‘tumhākaṃ demā’ti, tassa bhikkhuno pāpuṇāti. Atha saṅghassa vā gaṇassa vā denti, saṅghassa vā gaṇassa vā pāpuṇāti. Sace vassūpagatā suddhapaṃsukūlikāyeva honti, ānetvā dinnaṃ vassāvāsikaṃ senāsanaparikkhāraṃ vā katvā ṭhapetabbaṃ, bimbohanādīni vā kātabbānī’’ti. Idaṃ nevāsikavattaṃ.

Senāsanaggāhakathā niṭṭhitā.

Upanandavatthukathā

319. Upanandavatthusmiṃ – tattha tayā moghapurisa gahitaṃ idha muttaṃ, idha tayā gahitaṃ tatra muttanti ettha ayamattho – yaṃ tayā tattha senāsanaṃ gahitaṃ, taṃ te gaṇhanteneva idha muttaṃ hoti. ‘‘Idha dānāhaṃ, āvuso, muñcāmī’’ti vadantena pana taṃ tatrāpi muttaṃ. Evaṃ tvaṃ ubhayattha paribāhiroti.

Ayaṃ panettha vinicchayo – gahaṇena gahaṇaṃ paṭippassambhati, gahaṇena ālayo paṭippassambhati, ālayena gahaṇaṃ paṭippassambhati, ālayena ālayo paṭippassambhati. Kathaṃ? Idhekacco vassūpanāyikadivase ekasmiṃ vihāre senāsanaṃ gahetvā sāmantavihāraṃ gantvā tatrāpi gaṇhāti, tassa iminā gahaṇena purimaṃ gahaṇaṃ paṭippassambhati. Aparo ‘‘idha vasissāmī’’ti ālayamattaṃ katvā sāmantavihāraṃ gantvā tattha senāsanaṃ gaṇhāti, tassa iminā gahaṇena purimo ālayo paṭippassambhati. Eko ‘‘idha vasissāmī’’ti senāsanaṃ vā gahetvā ālayaṃ vā katvā sāmantavihāraṃ gantvā ‘‘idheva dāni vasissāmī’’ti ālayaṃ karoti, iccassa ālayena vā gahaṇaṃ ālayena vā ālayo paṭippassambhati, sabbattha pacchime gahaṇe vā ālaye vā tiṭṭhati. Yo pana ‘‘ekasmiṃ vihāre senāsanaṃ gahetvā aññasmiṃ vihāre vasissāmī’’ti gacchati, tassa upacārasīmātikkame senāsanaggāho paṭippassambhati. Yadi pana ‘‘tattha phāsu bhavissati, vasissāmi; no ce, āgamissāmī’’ti gantvā aphāsubhāvaṃ ñatvā paccāgacchati, vaṭṭati.

320.Tivassantarenāti ettha tivassantaro nāma yo dvīhi vassehi mahantataro vā daharataro vā hoti. Yo pana ekena vassena mahantataro vā daharataro vā hoti, yo vā samānavasso, tattha vattabbameva natthi. Ime sabbe ekasmiṃ mañce vā pīṭhe vā dve dve hutvā nisīdituṃ labhanti. Yaṃ tiṇṇaṃ pahoti, taṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā, tathārūpe api phalakakhaṇḍe anupasampannenāpi saddhiṃ nisīdituṃ vaṭṭati.

Hatthinakhakanti hatthikumbhe patiṭṭhitaṃ; evaṃ katassa kiretaṃ nāmaṃ. Sabbaṃ pāsādaparibhoganti suvaṇṇarajatādivicitrāni kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatamayapānīyaghaṭapānīyasarāvāni yaṃkiñci cittakammakataṃ, sabbaṃ vaṭṭati. ‘‘Pāsādassa dāsidāsaṃ khettavatthuṃ gomahiṃsaṃ demā’’ti vadanti, pāṭekkaṃ gahaṇakiccaṃ natthi, pāsāde paṭiggahite paṭiggahitameva hoti. Gonakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu attharitvā paribhuñjituṃ na vaṭṭanti. Dhammāsane pana gihivikaṭanihārena labbhanti, tatrāpi nipajjituṃ na vaṭṭati.

Upanandavatthukathā niṭṭhitā.

Avissajjiyavatthukathā

321.Pañcimānīti rāsivasena pañca, sarūpavasena panetāni bahūni honti. Tattha ārāmo nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso; tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇakabhūmibhāgo. Vihāro nāma yaṃkiñci pāsādādisenāsanaṃ. Vihāravatthu nāma tassa patiṭṭhānokāso. Mañco nāma – masārako, bundikābaddho, kuḷīrapādako āhaccapādakoti imesaṃ pubbe vuttānaṃ catunnaṃ mañcānaṃ aññataro . Pīṭhaṃ nāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ aññataraṃ. Bhisi nāma uṇṇabhisiādīnaṃ pañcannaṃ aññatarā. Bimbohanaṃ nāma vuttappakārānaṃ bimbohanānaṃ aññataraṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā yena kenaci lohena katā kumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Kaṭāhaṃ kaṭāhameva. Vāsiādīsu valliādīsu ca duviññeyyaṃ nāma natthi. Evaṃ –

Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.

Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayi.

Tatrāyaṃ vinicchayakathā – idañhi sabbampi garubhaṇḍaṃ idha avissajjiyaṃ, kīṭāgirivatthusmiṃ ‘‘avebhaṅgiya’’nti vuttaṃ. Parivāre pana –

‘‘Avissajjiyaṃ avebhaṅgiyaṃ, pañca vuttā mahesinā;

Vissajjentassa paribhuñjantassa anāpatti,

Pañhā mesā kusalehi cintitā’’ti. (pari. 479) –

Āgataṃ. Tasmā mūlacchejjavasena avissajjiyaṃ avebhaṅgiyañca parivattanavasena pana vissajjentassa paribhuñjantassa ca anāpattīti evamettha adhippāyo veditabbo.

Tatrāyaṃ anupubbikathā – idaṃ tāva pañcavidhampi cīvarapiṇḍapātabhesajjatthāya upanetuṃ na vaṭṭati. Thāvarena ca thāvaraṃ garubhaṇḍena ca garubhaṇḍaṃ parivattetuṃ vaṭṭati. Thāvare pana khettaṃ vatthu taḷākaṃ mātikāti evarūpaṃ bhikkhusaṅghassa vicāretuṃ vā sampaṭicchituṃ vā adhivāsetuṃ vā na vaṭṭati, kappiyakārakeheva vicāritato kappiyabhaṇḍaṃ vaṭṭati. Ārāmena pana ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthunti imāni cattāri parivattetuṃ vaṭṭati.

Tatrāyaṃ parivattananayo – saṅghassa nāḷikerārāmo dūre hoti, kappiyakārakā vā bahutaraṃ khādanti. Yampi na khādanti, tato sakaṭavetanaṃ datvā appameva haranti. Aññesaṃ pana tassa ārāmassa avidūragāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti, te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ yācanti, saṅghena ‘‘ruccati saṅghassā’’ti apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ hoti, manussānaṃ pañca satāni, ‘‘tumhākaṃ ārāmo khuddako’’ti na vattabbaṃ. Kiñcāpi hi ayaṃ khuddako, atha kho itarato bahutaraṃ āyaṃ deti. Sacepi samakameva deti; evampi icchiticchitakkhaṇe paribhuñjituṃ sakkāti gahetabbameva. Sace pana manussānaṃ bahutarā rukkhā honti, ‘‘nanu tumhākaṃ bahutarā rukkhā’’ti vattabbaṃ. Sace ‘‘atirekaṃ amhākaṃ puññaṃ hotu, saṅghassa demā’’ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino, manussānaṃ rukkhā na tāva phalaṃ gaṇhanti, kiñcāpi na gaṇhanti, na cirena gaṇhissantīti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino, bhikkhūnaṃ na tāva phalaṃ gaṇhanti, ‘‘nanu tumhākaṃ rukkhā phaladhārino’’ti vattabbaṃ. Sace ‘‘gaṇhatha, bhante, amhākaṃ puññaṃ bhavissatī’’ti denti, jānāpetvā sampaṭicchituṃ vaṭṭati; evaṃ ārāmena ārāmo parivattetabbo. Eteneva nayena ārāmavatthupi vihāropi vihāravatthupi ārāmena parivattetabbaṃ. Ārāmavatthunā ca mahantena vā khuddakena vā ārāmaārāmavatthu vihāravihāravatthūni .

Kathaṃ vihārena vihāro parivattetabbo? Saṅghassa antogāme gehaṃ hoti, manussānaṃ vihāramajjhe pāsādo, ubhopi agghena samakā, sace manussā tena pāsādena taṃ gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ ce mahagghataraṃ gehaṃ hoti, ‘‘mahagghataraṃ amhākaṃ geha’’nti vutte ‘‘kiñcāpi mahagghataraṃ, pabbajitānaṃ asāruppaṃ, na sakkā tattha pabbajitehi vasituṃ, idaṃ pana sāruppaṃ gaṇhathā’’ti vadanti; evampi sampaṭicchituṃ vaṭṭati. Sace pana manussānaṃ mahagghaṃ hoti, ‘‘nanu tumhākaṃ gehaṃ mahaggha’’nti vattabbaṃ. ‘‘Hotu, bhante, amhākaṃ puññaṃ bhavissati, gaṇhathā’’ti vutte pana sampaṭicchituṃ vaṭṭati. Evaṃ vihārena vihāro parivattetabbo. Eteneva nayena vihāravatthupi ārāmopi ārāmavatthupi vihārena parivattetabbaṃ. Vihāravatthunā ca mahagghena vā appagghena vā vihāravihāravatthuārāmaārāmavatthūni. Evaṃ tāva thāvarena thāvaraparivattanaṃ veditabbaṃ.

Garubhaṇḍena garubhaṇḍaparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu khuddakaṃ vā, antamaso caturaṅgulapādakaṃ vā gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājarājamahāmattādayo ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā vuḍḍhapaṭipāṭiyā ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbā, puggalikavasena na dātabbā. Atirekamañce bhaṇḍāgārādīsu paññapetvā pattacīvaraṃ nikkhipitumpi vaṭṭati. Bahisīmāya ‘‘saṅghassa demā’’ti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. Tattha ce bahū mañcā honti, mañcena kammaṃ natthi; yassa vasanaṭṭhāne kammaṃ atthi, tattha ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbo. Mahagghena satagghanakena vā sahassagghanakena vā satasahassagghanakena vā mañcena aññaṃ mañcasataṃ labhati, parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva, ārāmaārāmavatthuvihāravihāravatthupīṭhabhisibimbohanānipi parivattetuṃ vaṭṭanti. Esa nayo pīṭhabhisibimbohanesupi. Etesu hi kappiyākapyiyaṃ vuttanayameva. Tattha akappiyaṃ na paribhuñjitabbaṃ, kappiyaṃ saṅghikaparibhogena paribhuñjitabbaṃ. Akappiyaṃ vā mahagghaṃ kappiyaṃ vā parivattetvā vuttavatthūni gahetabbāni. Agarubhaṇḍupagaṃ pana bhisibimbohanaṃ nāma natthi.

Lohakumbhī lohabhāṇakaṃ lohakaṭāhanti imāni tīṇi mahantāni vā hontu khuddakāni vā antamaso pasatamattaudakagaṇhanakānipi garubhaṇḍāniyeva. Lohavārako pana kāḷalohatambalohavaṭṭalohakaṃsalohānaṃ yena kenaci kato sīhaḷadīpe pādagaṇhanako bhājetabbo. Pādo ca nāma magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti, tato adhikagaṇhanako garubhaṇḍaṃ. Imāni tāva pāḷiyaṃ āgatāni lohabhājanāni.

Pāḷiyaṃ pana anāgatānipi bhiṅgārapaṭiggahauḷuṅkadabbikaṭacchupātitaṭṭakasarakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakāni vā mahantāni vā sabbāni garubhaṇḍāni. Patto, ayathālakaṃ, tambalohathālakanti imāni pana bhājanīyāni. Kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati, puggalikaparibhogena na vaṭṭati. Kaṃsalohādibhājanaṃ saṅghassa dinnampi hi pārihāriyaṃ na vaṭṭati. ‘‘Gihivikaṭanihāreneva paribhuñjitabba’’nti mahāpaccariyaṃ vuttaṃ.

Ṭhapetvā pana bhājanavikatiṃ aññasmimpi kappiyalohabhaṇḍe – añjanī, añjanisalākā, kaṇṇamalaharaṇī, sūci, paṇṇasūci, khuddako, pipphalako, khuddakaṃ, ārakaṇṭakaṃ, kuñcikā, tāḷaṃ, kattarayaṭṭhi vedhako, natthudānaṃ, bhindivālo, lohakūṭo, lohakuṭṭi, lohaguḷo, lohapiṇḍi, lohacakkalikaṃ, aññampi vippakatalohabhaṇḍaṃ bhājanīyaṃ. Dhūmanettaphāladīparukkhadīpakapallakaolambakadīpaitthipurisatiracchānagatarūpakāni pana aññāni vā bhitticchadanakavāṭādīsu upanetabbāni, antamaso lohakhilakaṃ upādāya sabbāni lohabhaṇḍāni garubhaṇḍāniyeva honti, attanā laddhānipi pariharitvā puggalikaparibhogena na paribhuñjitabbāni, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni garubhaṇḍāniyeva.

Ghaṭako pana telabhājanaṃ vā pādagaṇhanakato atirekameva garubhaṇḍaṃ. Suvaṇṇarajatahārakūṭajātiphalikabhājanāni gihivikaṭānipi na vaṭṭanti, pageva saṅghikaparibhogena vā puggalikaparibhogena vā. Senāsanaparibhoge pana āmāsampi anāmāsampi sabbaṃ vaṭṭati.

Vāsiādīsu yāya vāsiyā ṭhapetvā daṇḍakaṭṭhacchedanaṃ vā ucchutacchanaṃ vā aññaṃ mahākammaṃ kātuṃ na sakkā, ayaṃ bhājanīyā. Tato mahattarī yena kenaci ākārena katā vāsi garubhaṇḍameva. Pharasu pana antamaso vejjānaṃ sirāvedhanapharasupi garubhaṇḍameva. Kuṭhāriyaṃ pharasusadiso eva vinicchayo. Yā pana āvudhasaṅkhepena katā, ayaṃ anāmāsā. Kudālo antamaso caturaṅgulamattopi garubhaṇḍameva. Nikhādanaṃ caturassamukhaṃ vā hotu doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā, antamaso sammuñjanidaṇḍakavedhanampi daṇḍabaddhaṃ ce, garubhaṇḍameva. Sammuñjanidaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattameva, yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ, taṃ bhājanīyaṃ. Sikharampi nikhādaneneva saṅgahitaṃ. Yehi manussehi vihāre vāsiādīni dinnāni honti, te ca ghare daḍḍhe vā corehi vā vilutte ‘‘detha no, bhante, upakaraṇe, puna pākatike karissāmā’’ti vadanti, dātabbā. Sace āharanti , na vāretabbā; anāharantāpi na codetabbā.

Kammārataṭṭakāracundakāranaḷakāramaṇikārapattabandhakānaṃ adhikaraṇimuṭṭhikasaṇḍāsatulādīni sabbāni lohamayaupakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi eseva nayo. Ayaṃ pana viseso – tipukoṭṭakaupakaraṇesupi tipucchedanasatthakaṃ, suvaṇṇakāraupakaraṇesu suvaṇṇacchedanasatthakaṃ, cammakāraupakaraṇesu kataparikammacammachiddanakaṃ khuddakasatthakanti imāni bhājanīyabhaṇḍāni. Nahāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṃ mahāsaṇḍāsaṃ mahāpipphalakañca sabbaṃ bhājanīyaṃ. Mahākattariādīni garubhaṇḍāni.

Valliādīsu vettavalliādikā yā kāci aḍḍhabāhuppamāṇā valli saṅghassa dinnā vā tatthajātakā vā rakkhitagopitā garubhaṇḍaṃ hoti, sā saṅghakamme ca cetiyakamme ca kate sace atirekā hoti, puggalikakammepi upanetuṃ vaṭṭati; arakkhitā pana garubhaṇḍameva na hoti. Suttamakacivākanāḷikerahīracammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvivaṭṭā vā saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca bhājanīyā. Yehi panetāni rajjukayottādīni dinnāni honti, te attano karaṇīyena harantā na vāretabbā.

Yo koci antamaso aṭṭhaṅgulasūcidaṇḍamattopi veḷu saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, sopi saṅghakamme ca cetiyakamme ca kate atireko puggalikakamme dātuṃ vaṭṭati. Pādagaṇhanakatelanāḷi pana kattarayaṭṭhi, upāhanadaṇḍako, chattadaṇḍo, chattasalākāti idamettha bhājanīyabhaṇḍaṃ. Daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā. Rakkhitagopitaṃ veḷuṃ gaṇhantena samakaṃ vā atirekaṃ vā thāvaraṃ antamaso taṃagghanakampi phātikammaṃ katvā gahetabbo . Phātikammaṃ akatvā gaṇhantena tattheva vaḷañjetabbo , gamanakāle saṅghikāvāse ṭhapetvā gantabbaṃ. Asatiyā gahetvā gatena pahiṇitvā dātabbo. Desantaraṃ gatena sampattavihāre saṅghikāvāse ṭhapetabbo.

Tiṇanti muñjaṃ pabbajañca ṭhapetvā avasesaṃ yaṃkiñci tiṇaṃ. Yattha pana tiṇaṃ natthi, tattha paṇṇehi chādenti; tasmā paṇṇampi tiṇeneva saṅgahitaṃ. Iti muñjādīsu yaṃkiñci muṭṭhippamāṇampi tiṇaṃ tālapaṇṇādīsu ca ekaṃ paṇṇampi saṅghassa dinnaṃ vā tatthajātakaṃ vā bahārāme saṅghassa tiṇavatthuto jātatiṇaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Daḍḍhagehamanussā gahetvā gacchantā na vāretabbā. Aṭṭhaṅgulappamāṇopi rittapotthako garubhaṇḍameva.

Mattikā pakatimattikā vā hotu pañcavaṇṇā vā sudhā vā sajjurasakaṅguṭṭhasilesādīsu vā yaṃkiñci, dullabhaṭṭhāne ānetvā vā dinnaṃ tatthajātakaṃ vā rakkhitagopitaṃ tālaphalapakkamattaṃ garubhaṇḍaṃ hoti. Tampi saṅghakamme ca cetiyakamme ca niṭṭhite atirekaṃ puggalikakamme dātuṃ vaṭṭati. Hiṅguhiṅgulakaharitālamanosilañjanāni pana bhājanīyabhaṇḍāni.

Dārubhaṇḍe yo koci aṭṭhaṅgulasūcidaṇḍamattopi dārubhaṇḍako dārudullabhaṭṭhāne saṅghassa dinno vā tatthajātako vā rakkhitagopito, ayaṃ garubhaṇḍaṃ hotīti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sabbampi dāruveḷucammapāsāṇādivikatiṃ dārubhaṇḍena saṅgaṇhitvā ‘‘tena kho pana samayena saṅghassa āsandiko uppanno hotī’’ti ito paṭṭhāya dārubhaṇḍavinicchayo vutto.

Tatrāyaṃ atthuddhāro, āsandiko, sattaṅgo, bhaddapīṭhaṃ, pīṭhikā, eḷakapādakapīṭhaṃ, āmalakavaṭṭakapīṭhaṃ, phalakaṃ, kocchaṃ, palālapīṭhakanti imesu tāva yaṃkiñci khuddakaṃ vā hotu mahantaṃ vā, saṅghassa dinnaṃ garubhaṇḍaṃ hoti. Palālapīṭhena cettha kadalipattādipīṭhānipi saṅgahitāni. Byagghacammaonaddhampi vāḷarūpaparikkhittaṃ, ratanaparisibbitaṃ, kocchakaṃ garubhaṇḍameva.

Vaṅkaphalakaṃ, dīghaphalakaṃ, cīvaradhovanaphalakaṃ, ghaṭṭanaphalakaṃ, ghaṭṭanamuggaro, dantakaṭṭhacchedanagaṇṭhikā, daṇḍamuggaro, ambaṇaṃ, rajanadoṇi, udakapaṭicchako, dārumayo vā dantamayo vā veḷumayo vā sapādakopi apādakopi samuggo, mañjūsā, pādagaṇhanakato atirekappamāṇo karaṇḍo, udakadoṇi, udakakaṭāhaṃ, uḷuṅko, kaṭacchu, pānīyasarāvaṃ, pānīyasaṅkhoti etesupi yaṃkiñci saṅghe dinnaṃ garubhaṇḍaṃ. Saṅkhathālakaṃ pana bhājanīyaṃ, tathā dārumayo udakatumbo.

Pādakathalikamaṇḍalaṃ dārumayaṃ vā hotu coḷapaṇṇādimayaṃ vā sabbaṃ garubhaṇḍaṃ. Ādhārako pattapidhānaṃ, tālavaṇṭaṃ, bījanī, caṅkoṭakaṃ, pacchi, yaṭṭhisammuñjanī muṭṭhisammuñjanīti etesupi yaṃkiñci khuddakaṃ vā mahantaṃ vā dāruveḷupaṇṇacammādīsu yena kenaci kataṃ garubhaṇḍameva.

Thambhatulāsopānaphalakādīsu dārumayaṃ vā pāsāṇamayaṃ vā yaṃkiñci gehasambhārarūpaṃ, yo koci kaṭasārako, yaṃkiñci bhūmattharaṇaṃ, yaṃkiñci akappiyacammaṃ, sabbaṃ saṅghe dinnaṃ garubhaṇḍaṃ, bhūmattharaṇaṃ kātuṃ vaṭṭati. Eḷakacammaṃ pana paccattharaṇagatikaṃ hoti, tampi garubhaṇḍameva. Kappiyacammāni bhājanīyāni. Kurundiyaṃ pana ‘‘sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍa’’nti vuttaṃ.

Udukkhalaṃ, musalaṃ, suppaṃ, nisadaṃ, nisadapoto, pāsāṇadoṇi, pāsāṇakaṭāhaṃ, turivemabhastādi sabbaṃ pesakārādibhaṇḍaṃ, sabbaṃ kasibhaṇḍaṃ, sabbaṃ cakkayuttakayānaṃ garubhaṇḍameva. Mañcapādo , mañcaaṭanī, pīṭhapādo, pīṭhaaṭanī, vāsipharasuādīnaṃ daṇḍāti etesu yaṃkiñci vippakatatacchanakammaṃ aniṭṭhitameva bhājanīyaṃ, tacchitamaṭṭhaṃ pana garubhaṇḍaṃ hoti. Anuññātavāsiyā pana daṇḍo chattamuṭṭhipaṇṇaṃ kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakaraṇo pādagaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo lābukatumbaṃ lābughaṭo visāṇakatumbanti sabbametaṃ bhājanīyaṃ, tato mahantataraṃ garubhaṇḍaṃ.

Hatthidanto vā yaṃkiñci visāṇaṃ vā atacchitaṃ yathājātameva bhājanīyaṃ, tehi katamañcapādādīsu purimasadisoyeva vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako añjanakaraṇḍako gaṇṭhikā vidho añjanī añjanisalākā udakapuñchanīti idaṃ sabbaṃ bhājanīyameva.

Mattikābhaṇḍe sabbaṃ manussānaṃ upabhogaparibhogaṃ ghaṭapiṭharādikulālabhājanaṃ pattakaṭāhaṃ aṅgārakaṭāhaṃ dhūmadānakaṃ dīparukkhako dīpakapallikā cayaniṭṭhakā chadaniṭṭhakā thūpikāti saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ, pādagaṇhanakato anatirittappamāṇo pana ghaṭako pattaṃ thālakaṃ kañcanako kuṇḍikāti idamettha bhājanīyabhaṇḍaṃ. Yathā ca mattikābhaṇḍe; evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajatīti ayamettha anupubbikathā.

Avissajjiyavatthukathā niṭṭhitā.

Navakammadānakathā

323.Bhaṇḍikāṭṭhapanamattenāti dvārabāhānaṃ upari kapotabhaṇḍikayojanamattena. Paribhaṇḍakaraṇamattenāti gomayaparibhaṇḍakasāvaparibhaṇḍakaraṇamattena. Dhūmakālikanti idaṃ yāvassa citakadhūmo na paññāyati, tāva ayaṃ vihāro etassevāti evaṃ dhūmakāle apaloketvā katapariyositaṃ vihāraṃ denti. Vippakatanti ettha vippakato nāma yāva gopānasiyo na ārohanti. Gopānasīsu pana āruḷhāsu bahukato nāma hoti, tasmā tato paṭṭhāya na dātabbo, kiñcideva samādapetvā kāressati. Khuddake vihāre kammaṃ oloketvā chappañcavassikanti kammaṃ oloketvā catuhatthavihāre catuvassikaṃ, pañcahatthe pañcavassikaṃ, chahatthe chavassikaṃ dātabbaṃ. Aḍḍhayogo pana yasmā sattaṭṭhahattho hoti, tasmā ettha ‘‘sattaṭṭhavassika’’nti vuttaṃ. Sace pana so navahattho hoti navavassikampi dātabbaṃ. Mahallake pana dasahatthe ekādasahatthe vihāre vā pāsāde vā dasavassikaṃ vā ekādasavassikaṃ vā dātabbaṃ. Dvādasahatthe pana tato adhike vā lohapāsādasadisepi dvādasavassikameva dātabbaṃ, na tato uttari.

Navakammiko bhikkhu antovasse taṃ āvāsaṃ labhati, utukāle paṭibāhituṃ na labhati. Sace so āvāso jīrati, āvāsasāmikassa vā tassa vaṃse uppannassa vā kassaci kathetabbaṃ – ‘‘āvāso te nassati, jaggatha etaṃ āvāsa’’nti. Sace so na sakkoti, bhikkhūhi ñātī vā upaṭṭhāke vā samādapetvā jaggitabbo. Sace tepi na sakkonti, saṅghikena paccayena jaggitabbo. Tasmimpi asati ekaṃ āvāsaṃ vissajjetvā avasesā jaggitabbā. Bahū vissajjetvā ekaṃ saṇṭhāpetumpi vaṭṭatiyeva.

Dubbhikkhe bhikkhūsu pakkantesu sabbe āvāsā nassanti, tasmā ekaṃ vā dve vā tayo vā āvāse vissajjetvā tato yāgubhattacīvarādīni paribhuñjantehi sesāvāsā jaggitabbāyeva. Kurundiyaṃ pana vuttaṃ ‘‘saṅghike paccaye asati eko bhikkhu ‘tuyhaṃ ekaṃ mañcaṭṭhānaṃ gahetvā jaggāhī’ti vattabbo. Sace bahutaraṃ icchati, tibhāgaṃ vā upaḍḍhabhāgaṃ vā datvāpi jaggāpetabbaṃ. Atha ‘thambhamattamevettha avasiṭṭhaṃ, bahukammaṃ kātabba’nti na icchati, ‘tuyhaṃ puggalikameva katvā jagga; evampi hi saṅghassa bhaṇḍakaṭṭhapanaṭṭhānaṃ navakānañca vasanaṭṭhānaṃ labhissatī’ti jaggāpetabbo. Evaṃ jaggito pana tasmiṃ jīvante puggaliko hoti, mate saṅghikoyeva . Sace saddhivihārikānaṃ dātukāmo hoti, kammaṃ oloketvā tibhāgaṃ vā upaḍḍhaṃ vā puggalikaṃ katvā jaggāpetabbo. Evañhi saddhivihārikānaṃ dātuṃ labhati. Evaṃ jagganake pana asati ‘ekaṃ āvāsaṃ vissajjetvā’tiādinā nayena jaggāpetabbo’’ti.

Idampi ca aññaṃ tattheva vuttaṃ – dve bhikkhū saṅghikaṃ bhūmiṃ gahetvā sodhetvā saṅghikaṃ senāsanaṃ karonti. Yena sā bhūmi paṭhamaṃ gahitā, so sāmī. Ubhopi puggalikaṃ karonti, soyeva sāmī. So saṅghikaṃ karoti, itaro puggalikaṃ karoti, aññaṃ ce bahuṃ senāsanaṭṭhānaṃ atthi , puggalikaṃ karontopi na vāretabbo. Aññasmiṃ pana tādise paṭirūpe ṭhāne asati taṃ paṭibāhitvā saṅghikaṃ karonteneva kātabbaṃ. Yaṃ pana tassa tattha vayakammaṃ kataṃ, taṃ dātabbaṃ. Sace pana katāvāse vā āvāsakaraṇaṭṭhāne vā chāyūpagaphalūpagarukkhā honti, apaloketvā hāretabbā. Puggalikā ce honti, sāmikā āpucchitabbā; no ce denti, yāvatatiyaṃ āpucchitvā ‘‘rukkhaagghanakamūlaṃ dassāmā’’ti hāretabbā.

Yo pana saṅghikavallimattampi aggahetvā āharimena upakaraṇena saṅghikāya bhūmiyā puggalikavihāraṃ kāreti, upaḍḍhaṃ saṅghikaṃ hoti; upaḍḍhaṃ puggalikaṃ. Pāsādo ce hoti, heṭṭhāpāsādo saṅghiko; upari puggaliko. Sace so heṭṭhāpāsādaṃ icchati, tassa hoti. Atha heṭṭhā ca upari ca icchati, ubhayattha upaḍḍhaṃ labhati. Dve senāsanāni kāreti – ekaṃ saṅghikaṃ, ekaṃ puggalikaṃ. Sace vihāre uṭṭhitena dabbasambhārena kāreti, tatiyabhāgaṃ labhati. Sace akataṭṭhāne cayaṃ vā pamukhaṃ vā karoti, bahikuṭṭe upaḍḍhaṃ saṅghassa, upaḍḍhaṃ tassa. Atha mahantaṃ visamaṃ pūretvā apade padaṃ dassetvā kataṃ hoti, anissaro tattha saṅgho.

Ekaṃvaraseyyanti ettha navakammadānaṭṭhāne vā vassaggena pattaṭṭhāne vā yaṃ icchati, taṃ ekaṃ varaseyyaṃ anujānāmīti attho.

Pariyosite pakkamati tassevetanti puna āgantvā vasantassa antovassaṃ tasseva taṃ; anāgacchantassa pana saddhivihārikādayo gahetuṃ na labhanti.

Navakammadānakathā niṭṭhitā.

Aññatrapaṭibhogapaṭikkhepādikathā

324.Nātiharantīti aññatra haritvā na paribhuñjanti. Guttatthāyāti yaṃ tattha mañcapīṭhādi, tassa guttatthāya, taṃ aññatra harituṃ anujānāmīti attho. Tasmā taṃ aññatra haritvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ, jiṇṇaṃ sujiṇṇaṃ. Sace arogaṃ tasmiṃ vihāre paṭisaṅkhate puna pākatikaṃ kātabbaṃ. Puggalikaparibhogena paribhuñjato naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti, tasmiṃ paṭisaṅkhate dātabbameva. Sace tato gopānasiādīni gahetvā aññasmiṃ saṅghikāvāse yojenti, suyojitāni. Puggalikāvāse yojentehi pana mūlaṃ vā dātabbaṃ, paṭipākatikaṃ vā kātabbaṃ chaḍḍitavihārato mañcapīṭhādīni theyyacittena gaṇhanto uddhāreyeva bhaṇḍagghena kāretabbo. Puna āvāsikakāle dassāmīti gahetvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ, jiṇṇaṃ sujiṇṇaṃ. Arogañce pākatikaṃ kātabbaṃ . Puggalikaparibhogena paribhuñjantassa naṭṭhaṃ gīvā hoti. Tato dvāravātapānādīni saṅghikāvāse vā puggalikāvāse vā yojitāni paṭidātabbāniyeva.

Phātikammatthāyāti vaḍḍhikammatthāya. Phātikammañcettha samakaṃ vā atirekaṃ vā agghanakaṃ mañcapīṭhādisenāsanameva vaṭṭati.

Cakkalikanti kambalādīhi veṭhetvā katacakkalikaṃ. Allehi pādehīti yehi akkantaṭṭhāne udakaṃ paññāyati, evarūpehi pādehi paribhaṇḍakatabhūmi vā senāsanaṃ vā na akkamitabbaṃ . Sace pana udakasinehamattameva paññāyati, na udakaṃ, vaṭṭati. Pādapuñchaniṃ pana allapādehipi akkamituṃ vaṭṭatiyeva. Saupāhanena dhotapādehi akkamitabbaṭṭhāneyeva na vaṭṭati.

Coḷakena paliveṭhetunti sudhābhūmiyaṃ vā paribhaṇḍabhūmiyaṃ vā sace taṭṭikā vā kaṭasārako vā natthi, coḷakena pādā veṭhetabbā, tasmiṃ asati paṇṇampi attharituṃ vaṭṭati. Kiñci anattharitvā ṭhapentassa pana dukkaṭaṃ. Yadi pana tattha nevāsikā anatthatāyapi bhūmiyā ṭhapenti, adhotapādehipi vaḷañjenti, tatheva vaḷañjetuṃ vaṭṭati.

Na bhikkhave parikammakatā bhittīti setabhitti vā cittakammakatā vā. Na kevalañca bhittimeva, dvārampi vātapānampi apassenaphalakampi pāsāṇatthambhampi rukkhatthambhampi cīvarena vā kenaci vā appaṭicchādetvā apassayituṃ na labbhatiyeva.

Dhotapādakāti dhotapādakā hutvā dhotehi pādehi akkamitabbaṭṭhāne nipajjituṃ kukkuccāyanti. ‘‘Dhotapādake’’tipi pāṭho. Dhotehi pādehi akkamitabbaṭṭhānassetaṃ adhivacanaṃ . Paccattharitvāti paribhaṇḍakataṃ bhūmiṃ vā bhūmattharaṇasenāsanaṃ vā saṅghikamañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvāva nipajjitabbaṃ. Sace niddāyatopi paccattharaṇe saṅkuṭite koci sarīrāvayavo mañcaṃ vā pīṭhaṃ vā phusati, āpattiyeva. Lomesu pana lomagaṇanāya āpattiyeva. Paribhogasīsena apassayantassāpi eseva nayo. Hatthatalapādatalehi pana phusituṃ vā akkamituṃ vā vaṭṭati. Mañcapīṭhaṃ nīharantassa kāye paṭihaññati, anāpatti.

Aññatraparibhogapaṭikkhepādikathā niṭṭhitā.

Saṅghabhattādianujānanakathā

325.Nasakkonti saṅghabhattaṃ kātunti sakalassa saṅghassa bhattaṃ kātuṃ na sakkonti. Uddesabhattantiādīsu ‘‘ekaṃ vā dve vā…pe… dasa vā bhikkhū saṅghato uddisitvā dethā’’ti evaṃ uddesena laddhabhikkhūnaṃ bhattaṃ kātuṃ icchanti. Apare tatheva bhikkhū paricchinditvā nimantetvā tesaṃ bhattaṃ kātuṃ icchanti. Apare salākāyo chinditvā, apare pakkhikaṃ uposathikaṃ pāṭipadikanti evaṃ niyāmetvā, ekassa vā dvinnaṃ vā…pe… dasannaṃ vā bhikkhūnaṃ bhattaṃ kātuṃ icchanti. Iti etāni bhattāni uddesabhattaṃ nimantananti imaṃ vohāraṃ pattāni. Yasmā pana te sacepi dubbhikkhe na sakkonti, subhikkhe jāte pana puna saṅghabhattaṃ kātuṃ sakkhissanti, tasmā bhagavā tampi anto katvā ‘‘anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhatta’’ntiādimāha.

Tattha saṅghabhatte ṭhitikā nāma natthi, tasmā ‘‘amhākaṃ ajja dasa dvādasa divasā bhuñjantānaṃ idāni aññato bhikkhū ānethā’’ti na evaṃ tattha vattabbaṃ. ‘‘Purimadivasesu amhehi na laddhaṃ, idāni taṃ amhākaṃ gāhethā’’ti evampi vattuṃ na labbhati. Tañhi āgatāgatānaṃ pāpuṇātiyeva.

Saṅghabhattādianujānanakathā niṭṭhitā.

Uddesabhattakathā

Uddesabhattādīsu pana ayaṃ nayo – raññā vā rājamahāmattena vā saṅghato uddisitvā ‘‘ettake bhikkhū ānethā’’ti pahite kālaṃ ghosetvā ṭhitikā pucchitabbā. Sace atthi, tato paṭṭhāya gāhetabbaṃ; no ce, therāsanato paṭṭhāya gāhetabbaṃ. Uddesakena piṇḍapātikānampi na atikkāmetabbaṃ. Te pana dhutaṅgaṃ rakkhantā sayameva atikkamissanti; evaṃ gāhiyamāne alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ gāhiyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ gāhetvā pacchā ṭhitikāya gāhetabbaṃ. ‘‘Asukavihāre bahuṃ uddesabhattaṃ uppanna’’nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya gāhetabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu gāhetabbameva. Bahiupacārasīmāya ṭhitānaṃ gāhethāti vadanti, na gāhetabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisāvasena vaḍḍhitā nāma sīmā hoti, tasmā gāhetabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ gāhetabbameva . Dutiyabhāge pana therāsanaṃ āruḷhe puna āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena gāhetabbaṃ.

Ekasmiṃ vihāre ekaṃ bhattuddesaṭṭhānaṃ paricchinditvā gāvutappamāṇāyapi upacārasīmāya yattha katthaci ārocitaṃ uddesabhattaṃ, tasmiṃyeva bhattuddesaṭṭhāne gāhetabbaṃ. Eko ekassa bhikkhuno pahiṇāti ‘‘svepi saṅghato uddisitvā dasa bhikkhū pahiṇathā’’ti, tena so attho bhattuddesakassa ārocetabbo. Sace taṃ divasaṃ pamussati, dutiyadivase pātova ārocetabbo. Atha pamussitvāva piṇḍāya pavisanto sarati, yāva upacārasīmaṃ nātikkamati, tāva yā bhojanasālāya pakatiṭṭhitikā, tassāyeva vasena gāhetabbaṃ. Sacepi upacārasīmaṃ atikkantā bhikkhū ca upacārasīmaṭṭhakehi ekābaddhā honti, aññamaññaṃ dvādasahatthantaraṃ avijahitvā gacchanti, pakatiṭṭhitikāya vasena gāhetabbaṃ. Bhikkhūnaṃ pana tādise ekābaddhe asati bahiupacārasīmāya yasmiṃ ṭhāne sarati, tattha navaṃ ṭhitikaṃ katvā gāhetabbaṃ. Antogāme āsanasālāya sarantena āsanasālāya ṭhitikāya gāhetabbaṃ. Yattha katthaci saritvā gāhetabbameva, agāhetuṃ na vaṭṭati. Na hi etaṃ dutiyadivase labbhatīti.

Sace sakavihārato aññaṃ vihāraṃ gacchante bhikkhū disvā koci uddesabhattaṃ uddisāpeti, yāva antoupacāre vā upacārasīmaṭṭhakehi saddhiṃ vuttanayena ekābaddhā vā honti, tāva sakavihāre ṭhitikāvaseneva gāhetabbaṃ. Bahiupacāre ṭhitānaṃ dinnaṃ pana ‘‘saṅghato bhante ettake nāma bhikkhū uddisathā’’ti vutte sampattānaṃ gāhetabbaṃ. Tattha dvādasahatthantaraṃ avijahitvā ekābaddhanayena dūre ṭhitāpi sampattāyevāti veditabbaṃ. Sace yaṃ vihāraṃ gacchanti, tattha paviṭṭhānaṃ ārocenti, tassa vihārassa ṭhitikāvasena gāhetabbaṃ. Sacepi gāmadvāre vā vīthiyaṃ vā catukke vā antaraghare vā bhikkhū disvā koci saṅghuddesaṃ āroceti, tasmiṃ tasmiṃ ṭhāne antoupacāragatānaṃ gāhetabbaṃ.

Gharūpacāro cettha ‘‘ekaṃ gharaṃ ekūpacāraṃ, ekaṃ gharaṃ nānūpacāraṃ, nānāgharaṃ ekūpacāraṃ, nānāgharaṃ nānūpacāra’’nti imesaṃ vasena veditabbo. Tattha yaṃ ekakulassa gharaṃ ekavaḷañjaṃ hoti, taṃ suppapātaparicchedassa anto ekūpacāraṃ nāma. Tatthuppanno uddesalābho tasmiṃ upacāre bhikkhācāravattenapi ṭhitānaṃ sabbesaṃ pāpuṇāti, etaṃ ‘‘ekaṃ gharaṃ ekūpacāraṃ’’ nāma.

Yaṃ pana ekaṃ gharaṃ dvinnaṃ bhariyānaṃ sukhavihāratthāya majjhe bhittiṃ uṭṭhāpetvā nānādvāravaḷañjaṃ kataṃ, tatthuppanno uddesalābho bhittiantarikassa na pāpuṇāti, tasmiṃ tasmiṃ ṭhāne nisinnasseva pāpuṇāti, etaṃ ‘‘ekaṃ gharaṃ nānūpacāraṃ’’ nāma.

Yasmiṃ pana ghare bahū bhikkhū nimantetvā antogehato paṭṭhāya ekābaddhe katvā paṭivissakagharānipi pūretvā nisīdāpenti, tatthuppanno uddesalābho sabbesaṃ pāpuṇāti. Yampi nānākulassa nivesanaṃ majjhe bhittiṃ akatvā ekadvāreneva vaḷañjanti, tatrāpi eseva nayo. Etaṃ ‘‘nānāgharaṃ ekūpacāraṃ’’ nāma.

Yo pana nānānivesanesu nisinnānaṃ bhikkhūnaṃ uddesalābho uppajjati, kiñcāpi bhitticchiddena bhikkhū dissanti, tasmiṃ tasmiṃ nivesane nisinnānaṃyeva pāpuṇāti, etaṃ ‘‘nānāgharaṃ nānūpacāraṃ’’ nāma.

Yo pana gāmadvāravīthicatukkesu aññatarasmiṃ ṭhāne uddesabhattaṃ labhitvā aññasmiṃ bhikkhusmiṃ asati attanova pāpuṇāpetvā dutiyadivasepi tasmiṃyeva ṭhāne aññaṃ labhati, tena yaṃ aññaṃ navakaṃ vā vuḍḍhaṃ vā bhikkhuṃ passati, tassa gāhetabbaṃ. Sace koci natthi, attanova pāpetvā bhuñjitabbaṃ.

Sace āsanasālāya nisīditvā kālaṃ paṭimānentesu bhikkhūsu koci āgantvā ‘‘saṅghuddesapattaṃ detha, uddesapattaṃ detha, saṅghato uddisitvā pattaṃ detha, saṅghikaṃ pattaṃ dethā’’ti vā vadati, uddesapattaṃ ṭhitikāya gāhetvā dātabbaṃ. ‘‘Saṅghuddesabhikkhuṃ detha, saṅghato uddisitvā bhikkhuṃ detha, saṅghikaṃ bhikkhuṃ dethā’’ti vuttepi eseva nayo.

Uddesako panettha pesalo lajjī medhāvī icchitabbo, tena tikkhattuṃ ṭhitikaṃ pucchitvā sace koci ṭhitikaṃ jānanto natthi, therāsanato gāhetabbaṃ. Sace pana ‘‘ahaṃ jānāmi, dasavassena laddha’’nti koci bhaṇati, ‘‘atthāvuso, dasavassā bhikkhū’’ti pucchitabbaṃ. Sace tassa sutvā ‘‘dasavassamha dasavassamhā’’ti bahū āgacchanti, ‘‘tuyhaṃ pāpuṇāti, tuyhaṃ pāpuṇātī’’ti avatvā ‘‘sabbe appasaddā hothā’’ti vatvā paṭipāṭiyā ṭhapetabbā. Ṭhapetvā ‘‘kati icchathā’’ti upāsako pucchitabbo. ‘‘Ettake nāma, bhante, bhikkhū’’ti vutte ‘‘tuyhaṃ pāpuṇāti, tuyhaṃ pāpuṇātī’’ti avatvā sabbanavakassa vassaggañca utu ca divasabhāgo ca chāyā ca pucchitabbā. Sace chāyāyapi pucchiyamānāya añño vuḍḍhataro āgacchati, tassa dātabbaṃ. Atha chāyaṃ pucchitvā ‘‘tuyhaṃ pāpuṇātī’’ti vutte vuḍḍhataro āgacchati, na labhati. Kathāpapañcena hi nisinnassāpi niddāyantassāpi gāhitaṃ suggāhitaṃ, atikkantaṃ suatikkantaṃ, bhājanīyabhaṇḍañhi nāmetaṃ sampattasseva pāpuṇāti, tattha sampattabhāvo upacārena paricchinditabbo. Āsanasālāya ca antoparikkhepo upacāro, tasmiṃ ṭhitassa lābho pāpuṇātīti.

Koci āsanasālato aṭṭha uddesapatte āharāpetvā satta patte paṇītabhojanānaṃ ekaṃ udakassa pūretvā āsanasālāyaṃ pahiṇāti, gahetvā āgatā kiñci avatvā bhikkhūnaṃ hatthesu patiṭṭhāpetvā pakkamanti. Yena yaṃ laddhaṃ, tasseva taṃ hoti. Yena pana udakaṃ laddhaṃ, tassa atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ gāhetabbaṃ. Tañca lūkhaṃ vā labhatu paṇītaṃ vā ticīvaraparivāraṃ vā, tassevetaṃ. Īdiso hissa puññaviseso. Udakaṃ pana yasmā āmisaṃ na hoti, tasmā aññaṃ uddesabhattaṃ labbhati.

Sace pana te gahetvā āgatā ‘‘idaṃ kira bhante sabbaṃ bhājetvā bhuñjathā’’ti vatvā gacchanti, sabbehi bhājetvā bhuñjitvā udakaṃ pātabbaṃ. Saṅghato uddisitvā ‘‘aṭṭha mahāthere detha, majjhime detha, navake detha, paripuṇṇavassasāmaṇere detha, majjhimabhāṇakādayo detha, mayhaṃ ñātibhikkhū dethā’’ti vadantassa pana ‘‘upāsaka, tvaṃ evaṃ vadasi, ṭhitikāya pana tesaṃ na pāpuṇātī’’ti vatvā ṭhitikāvaseneva dātabbā. Daharasāmaṇerehi pana uddesabhattesu laddhesu sace dāyakānaṃ ghare maṅgalaṃ hoti, ‘‘tumhākaṃ ācariyupajjhāye pesethā’’ti vattabbaṃ.

Yasmiṃ pana uddesabhatte paṭhamabhāgo sāmaṇerānaṃ pāpuṇāti, anubhāgo mahātherānaṃ, na tattha sāmaṇerā ‘‘mayaṃ paṭhamabhāgaṃ labhimhā’’ti purato gantuṃ labhanti, yathāpaṭipāṭiyā eva gantabbaṃ. ‘‘Saṅghato uddisitvā ‘tumhe ethā’ti vutte ‘mayhaṃ aññadāpi jānissasi, ṭhitikā pana evaṃ gacchatī’’’ti ṭhitikāvaseneva gāhetabbaṃ. Atha ‘‘saṅghuddesapattaṃ dethā’’ti vatvā agāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati, āhaṭampi ṭhitikāya eva gāhetabbaṃ.

Eko ‘‘saṅghuddesapattaṃ āharā’’ti pesito ‘‘bhante, ekaṃ pattaṃ detha, nimantanabhattaṃ āharissāmī’’ti vadati, so ce uddesabhattagharato ayaṃ āgatoti ñatvā bhikkhūhi ‘‘nanu tvaṃ asukagharato āgato’’ti vutto ‘‘āma, bhante, na nimantanabhattaṃ, uddesabhatta’’nti bhaṇati, ṭhitikāya gahetabbaṃ. Yo pana ‘‘ekaṃ pattaṃ āharā’’ti vutto ‘‘‘ki’nti vatvā āharāmī’’ti vatvā ‘‘yathā te ruccatī’’ti vutto āgacchati, ayaṃ vissaṭṭhadūto nāma. Uddesapattaṃ vā paṭipāṭipattaṃ vā puggalikapattaṃ vā yaṃ icchati, taṃ tassa dātabbaṃ. Eko bālo abyatto ‘‘uddesapattaṃ āharā’’ti pesito vattuṃ na jānāti, tuṇhībhūto tiṭṭhati, so ‘‘kassa santikaṃ āgatosī’’ti vā ‘‘kassa pattaṃ harissasī’’ti vā na vattabbo. Evañhi vutto pucchāsabhāgena ‘‘tumhākaṃ santikaṃ āgatomhī’’ti ‘‘tumhākaṃ pattaṃ harissāmī’’ti vā vadeyya, tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā na olokeyyuṃ. ‘‘Kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī’’ti pana vattabbo. Tassa ‘‘uddesapattatthāya āgatomhī’’ti vadantassa gāhetvā patto dātabbo.

Ekā kūṭaṭṭhitikā nāma hoti. Rañño vā hi rājamahāmattassa vā gehe atipaṇītāni aṭṭha uddesabhattāni niccaṃ diyyanti, tāni ekacārikabhattāni katvā bhikkhū visuṃ ṭhitikāya paribhuñjanti. Ekacce bhikkhū ‘‘sve dāni amhākaṃ pāpuṇissantī’’ti attano ṭhitikaṃ sallakkhetvā gatā, tesu anāgatesuyeva aññe āgantukā bhikkhū āgantvā āsanasālāya nisīdanti; taṅkhaṇaññeva rājapurisā āgantvā ‘‘paṇītabhattapatte dethā’’ti vadanti. Āgantukā ṭhitikaṃ ajānantā gāhenti. Taṅkhaṇaññeva ca ṭhitikaṃ jānanakabhikkhū āgantvā ‘‘kiṃ gāhethā’’ti vadanti. ‘‘Rājagehe paṇītabhatta’’nti. ‘‘Kativassato paṭṭhāyā’’ti? ‘‘Ettakavassato nāmā’’ti. ‘‘Mā gāhethā’’ti nivāretvā ṭhitikāya gāhetabbaṃ. Gāhite āgatehipi pattadānakāle āgatehipi dinnakāle āgatehipi rājagehato patte pūretvā āhaṭakāle āgatehipi rājā ‘‘ajja bhikkhūyeva āgacchantū’’ti pesetvā bhikkhūnaṃyeva hatthe piṇḍapātaṃ deti; evaṃ dinnapiṇḍapātaṃ gahetvā āgatakāle āgatehipi ṭhitikaṃ jānanakabhikkhūhi ‘‘mā bhuñjitthā’’ti vāretvā ṭhitikāyameva gāhetabbaṃ.

Atha ne rājā bhojetvā pattepi nesaṃ pūretvā deti, yaṃ āhaṭaṃ taṃ ṭhitikāya gāhetabbaṃ. Sace pana ‘‘mā tucchahatthā gacchantū’’ti thokameva pattesu pakkhittaṃ hoti, taṃ na gāhetabbaṃ. Atha bhuñjitvā tucchapattāva āgacchanti, yaṃ tehi bhuttaṃ, taṃ nesaṃ gīvā hotīti mahāsumatthero āha. Mahāpadumatthero panāha – ‘‘gīvākiccaṃ ettha natthi, ṭhitikaṃ pana ajānantehi yāva jānanakā āgacchanti, tāva nisīditabbaṃ siyā; evaṃ santepi bhuttaṃ subhuttaṃ, idāni pattaṭṭhānena gāhetabba’’nti.

Eko ticīvaraparivāro satagghanako piṇḍapāto avassikassa bhikkhuno patto, vihāre ca ‘‘evarūpo piṇḍapāto avassikassa patto’’ti likhitvā ṭhapesuṃ. Atha saṭṭhivassaccayena añño tathārūpo piṇḍapāto uppanno, ayaṃ kiṃ avassikaṭṭhitikāya gāhetabbo, udāhu saṭṭhivassikaṭṭhitikāyāti. Saṭṭhivassikaṭṭhitikāyāti vuttaṃ, ayañhi bhikkhu ṭhitikaṃ gahetvāyeva vaḍḍhitoti.

Eko uddesabhattaṃ bhuñjitvā sāmaṇero jāto, puna taṃ bhattaṃ sāmaṇeraṭṭhitikāya pattaṃ gaṇhituṃ labhati. Ayaṃ kira antarābhaṭṭhako nāma. Yo pana paripuṇṇavasso sāmaṇero ‘‘sve uddesabhattaṃ labhissatī’’ti ajjeva upasampajjati, atikkantā tassa ṭhitikā. Ekassa bhikkhuno uddesabhattaṃ pattaṃ, patto cassa na tuccho hoti, so aññassa samīpe nisinnassa pattaṃ dāpeti, tañce theyyāya haranti, gīvā hoti . Sace pana so bhikkhu ‘‘mayhaṃ pattaṃ dammī’’ti sayameva deti, assa gīvā na hoti. Athāpi tena bhattena anatthiko hutvā ‘‘alaṃ mayhaṃ, tavetaṃ bhattaṃ dammi, pattaṃ pesetvā āharāpehī’’ti aññaṃ vadati, yaṃ tato āharīyati sabbaṃ pattasāmikassa hoti. Pattañce theyyāya haranti, suhaṭo; bhattassa dinnattā gīvā na hoti.

Vihāre dasa bhikkhū honti, tesu nava piṇḍapātikā, eko sādiyanako. ‘‘Dasa uddesapatte dethā’’ti vutte piṇḍapātikā gahetuṃ na icchanti. Itaro bhikkhu ‘‘sabbāni mayhaṃ pāpuṇantī’’ti gaṇhāti, ṭhitikā na hoti. Ekekaṃ ce pāpetvā gaṇhāti, ṭhitikā tiṭṭhati. Evaṃ gāhetvā dasahipi pattehi āharāpetvā ‘‘bhante, mayhaṃ saṅgahaṃ karothā’’ti nava patte piṇḍapātikānaṃ deti, bhikkhudattiyaṃ nāmetaṃ, gaṇhituṃ vaṭṭati.

Sace so upāsako ‘‘bhante, gharaṃ āgantabba’’nti vadati, so ca bhikkhu te bhikkhū ‘‘etha, bhante, mayhaṃ sahāyā hothā’’ti tassa gharaṃ gacchati. Yaṃ tattha labhati, sabbaṃ tasseva hoti. Itare tena dinnaṃ labhanti. Atha nesaṃ ghareyeva nisīdāpetvā dakkhiṇodakaṃ datvā yāgukhajjakādīni denti, ‘‘bhante, yaṃ manussā denti, taṃ gaṇhathā’’ti tassa bhikkhuno vacaneneva itaresaṃ vaṭṭati. Bhuttāvīnaṃ patte pūretvā gaṇhitvā gamanatthāya denti, sabbaṃ tasseva bhikkhuno hoti, tena dinnaṃ itaresaṃ vaṭṭati.

Yadi pana te vihāreyeva tena bhikkhunā ‘‘bhante, mayhaṃ bhikkhaṃ gaṇhatha, manussānañca vacanaṃ kātuṃ vaṭṭatī’’ti vuttā gacchanti, yaṃ tattha bhuñjanti ceva nīharanti ca, sabbaṃ taṃ tasseva santakaṃ. Athāpi ‘‘mayhaṃ bhikkhaṃ gaṇhathā’’ti avuttā ‘‘manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti gacchanti, tatra ce ekassa madhurena sarena anumodanaṃ karontassa sutvā therānañca upasame pasīditvā bahuṃ samaṇaparikkhāraṃ denti, ayaṃ theresu pasādena uppanno ‘‘akatabhāgo’’ nāma, tasmā sabbesaṃ pāpuṇāti.

Eko saṅghato uddisāpetvā ṭhitikāya gāhitaṃ pattaṃ haritvā paṇītassa khādanīyabhojanīyassa pūretvā āharitvā ‘‘imaṃ, bhante, sabbo saṅgho paribhuñjatū’’ti deti, sabbehi bhājetvā paribhuñjitabbaṃ. Pattasāmikassa pana atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ dātabbaṃ. Atha ‘‘paṭhamaṃyeva sabbaṃ saṅghikaṃ pattaṃ dethā’’ti vadati, ekassa lajjibhikkhuno santako patto dātabbo. Āharitvā ca ‘‘sabbo saṅgho paribhuñjatū’’ti vutte bhājetvā paribhuñjitabbaṃ.

Eko pātiyā bhattaṃ āharitvā ‘‘saṅghuddesaṃ dammī’’ti vadati, ekekaṃ ālopaṃ adatvā ṭhitikāya ekassa yāpanamattaṃ katvā dātabbaṃ. Atha so bhattaṃ āharitvā kiñci vattuṃ ajānanto tuṇhībhūto acchati, ‘‘kassa te ānītaṃ, kassa dātukāmosī’’ti na vattabbaṃ. Pucchāsabhāgena hi ‘‘tumhākaṃ ānītaṃ, tumhākaṃ dātukāmomhī’’ti vadeyya, tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā gīvaṃ parivattetvā oloketabbampi na maññeyyuṃ. Sace pana ‘‘kuhiṃ yāsi, kiṃ karonto āhiṇḍasī’’ti vutte ‘‘uddesabhattaṃ gahetvā āgatomhī’’ti vadati, ekena lajjibhikkhunā ṭhitikāya gāhetabbaṃ. Sace ābhataṃ bahu hoti, sabbesaṃ pahoti, ṭhitikākiccaṃ natthi, therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ.

‘‘Saṅghuddesapattaṃ dethā’’ti vutte ‘‘kiṃ āharissasī’’ti avatvā pakatiṭṭhitikāya eva gāhetabbaṃ. Yo pana pāyāso vā rasapiṇḍapāto vā niccaṃ labbhati; evarūpānaṃ paṇītabhojanānaṃ āveṇikā ṭhitikā kātabbā, tathā saparivārāya yāguyā mahagghānaṃ phalānaṃ paṇītānañca khajjakānaṃ. Pakatibhattayāguphalakhajjakānaṃ pana ekāva ṭhitikā kātabbā. ‘‘Sappiṃ āharissāmī’’ti vutte sabbasappīnaṃ ekāva ṭhitikā vaṭṭati, tathā sabbatelānaṃ. ‘‘Madhuṃ āharissāmī’’ti vutte pana madhuno ekāva ṭhitikā vaṭṭati, tathā phāṇitassa laṭṭhimadhukādīnañca bhesajjānaṃ. Sace pana gandhamālaṃ saṅghuddesaṃ denti, piṇḍapātikassa vaṭṭati, na vaṭṭatīti. Āmisasseva paṭikkhittattā vaṭṭati, saṅghaṃ uddissa dinnattā pana na gahetabbanti vadanti.

Uddesabhattakathā niṭṭhitā.

Nimantanabhattakathā

Nimantanaṃ puggalikañce, sayameva issaro. Saṅghikaṃ pana uddesabhatte vuttanayeneva gāhetabbaṃ. Sace panettha dūto byatto hoti, ‘‘bhante , rājagehe bhikkhusaṅghassa bhattaṃ gaṇhathā’’ti avatvā ‘‘bhikkhaṃ gaṇhathā’’ti vadati, piṇḍapātikānampi vaṭṭati. Atha dūto abyatto ‘‘bhattaṃ gaṇhathā’’ti vadati, bhattuddesako byatto ‘‘bhatta’’nti avatvā ‘‘bhante, tumhe yāthā’’ti vadati; evampi piṇḍapātikānampi vaṭṭati. Tumhākaṃ paṭipāṭiyā ‘‘bhattaṃ pāpuṇātī’’ti vutte pana na vaṭṭati. Sace nimantetuṃ āgatamanusso āsanasālaṃ pavisitvā ‘‘aṭṭha bhikkhū dethā’’ti vā ‘‘aṭṭha patte dethā’’ti vā vadati; evampi piṇḍapātikānaṃ vaṭṭati, ‘‘tumhe ca tumhe ca gacchathā’’ti vattabbaṃ. Sace pana ‘‘aṭṭha bhikkhū detha; bhattaṃ gaṇhatha, aṭṭha patte detha; bhattaṃ gaṇhathā’’ti vadati, paṭipāṭiyā gāhetabbaṃ. Gāhentena pana vicchinditvā ‘‘bhatta’’nti avadantena ‘‘tumhe ca tumhe ca gacchathā’’ti vutte piṇḍapātikānaṃ vaṭṭati. ‘‘Bhante, tumhākaṃ pattaṃ detha, tumhe ethā’’ti vutte pana ‘‘sādhu, upāsakā’’ti gantabbaṃ. Saṅghato uddisitvā ‘‘tumhe ethā’’ti vuttepi yathāṭhitikāya gāhetabbaṃ.

Nimantanabhattagharato pana pattatthāya āgatassa uddesabhatte vuttanayeneva ṭhitikāya patto dātabbo. Eko ‘‘saṅghato paṭipāṭiyā patta’’nti avatvā kevalaṃ ‘‘ekaṃ pattaṃ dethā’’ti vatvā agāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati, taṃ pattasāmikasseva hoti, uddesabhatte viya ṭhitikāya na gāhetabbaṃ. Idhāpi yo āgantvā tuṇhībhūto tiṭṭhati, so ‘‘kassa santikaṃ āgatosī’’ti vā ‘‘kassa pattaṃ harissasī’’ti vā na vattabbo.

Pucchāsabhāgena hi ‘‘tumhākaṃ santikaṃ āgato, tumhākaṃ pattaṃ harissāmī’’ti vadeyya, tato so bhikkhu bhikkhūhi jigucchanīyo assa. ‘‘Kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī’’ti pana vutte ‘‘tassa pattatthāya āgatomhī’’ti vadantassa paṭipāṭiyā bhattaṭṭhitikāya gāhetvā patto dātabbo. ‘‘Bhattāharaṇakapattaṃ dethā’’ti vuttepi paṭipāṭiyā bhattaṭṭhitikāya eva dātabbo. Sace āharitvā ‘‘sabbo saṅgho bhuñjatū’’ti vadati, bhājetvā bhuñjitabbaṃ. Pattasāmikassa atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ paṭipāṭibhattaṃ gāhetabbaṃ.

Eko pātiyā bhattaṃ āharitvā ‘‘saṅghassa dammī’’ti vadati, ālopabhattaṭṭhitikato paṭṭhāya ālopasaṅkhepena bhājetabbaṃ. Sace pana tuṇhībhūto acchati, ‘‘kassa te ābhataṃ, kassa dātukāmosī’’ti na vattabbo. Sace pana ‘‘kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī’’ti vutte ‘‘saṅghassa me bhattaṃ ābhataṃ, therānaṃ me bhattaṃ ābhata’’nti vadati, gahetvā ālopabhattaṭṭhitikāya bhājetabbaṃ. Sace pana evaṃ ābhataṃ bahuṃ hoti, sakalassa saṅghassa bahu hoti, abhihaṭabhikkhā nāma piṇḍapātikānampi vaṭṭati, ṭhitikāpucchanakiccaṃ natthi, therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ.

Upāsako saṅghattherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa vā pahiṇāti ‘‘amhākaṃ bhattagahaṇatthāya aṭṭha bhikkhū gahetvā āgacchathā’’ti, sacepi ñātiupaṭṭhākehi pesitaṃ hoti, ime tayo janā pucchituṃ na labhanti, āruḷhāyeva mātikaṃ, saṅghato aṭṭha bhikkhū uddisāpetvā attanavamehi gantabbaṃ. Kasmā? Bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatīti. Ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu pucchituṃ labhati, tasmā tena ‘‘kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī’’ti mātikaṃ āropetvā yathā dāyakā vadanti, tathā paṭipajjitabbaṃ. ‘‘Tumhākaṃ nissitake vā ye vā jānātha, te gahetvā ethā’’ti vutte pana ye icchanti, tehi saddhiṃ gantuṃ labhati. Sace ‘‘aṭṭha bhikkhū pahiṇathā’’ti pesenti, saṅghatova pesetabbā. Attanā sace aññasmiṃ gāme sakkā hoti bhikkhā labhituṃ, añño gāmo gantabbo. Na sakkā ce hoti labhituṃ, soyeva gāmo piṇḍāya pavisitabbo.

Nimantitabhikkhū āsanasālāya nisinnā honti, tatra ce manussā ‘‘patte dethā’’ti āgacchanti, animantitehi na dātabbā. ‘‘Ete nimantitabhikkhū’’ti vattabbaṃ. ‘‘Tumhepi dethā’’ti vutte pana dātuṃ vaṭṭati. Ussavādīsu manussā sayameva pariveṇāni ca padhānagharāni ca gantvā tipiṭake ca dhammakathike ca bhikkhusatenapi saddhiṃ nimantenti. Tadā yepi jānanti, te gahetvā gantuṃ vaṭṭati. Kasmā? Na hi mahābhikkhusaṅghena atthikā manussā pariveṇāni ca padhānagharāni gacchanti, sannipātaṭṭhānatova yathāsatti yathābalaṃ bhikkhū gaṇhitvā gacchantīti.

Sace pana saṅghatthero vā ganthadhutaṅgavasena abhiññātako vā bhattuddesako vā aññatra vā vassaṃ vasitvā katthaci vā gantvā puna sakaṭṭhānaṃ āgacchanti, manussā ca āgantukassa sakkāraṃ karonti, ekavāraṃ ye jānanti, te gahetvā gantabbaṃ. Paṭibaddhakālato pana paṭṭhāya dutiyavāre āraddhe saṅghatoyeva gahetvā gantabbaṃ. Abhinavaāgantukāva hutvā ñātī vā upaṭṭhāke vā passissāmāti gacchanti, tatra tesaṃ ñātī ca upaṭṭhākā ca sakkāraṃ karonti. Ettha pana ye jānanti, te gahetvā gantuṃ vaṭṭati.

Yo pana atilābhī hoti, sakaṭṭhānañca āgantukaṭṭhānañca ekasadisaṃ, sabbattha manussā saṅghabhattaṃ sajjetvāva nisīdanti, tena saṅghatova gahetvā gantabbanti ayaṃ nimantane viseso. Avaseso sabbapañho uddesabhatte vuttanayeneva veditabbo. Kurundiyaṃ pana ‘‘aṭṭha mahāthere dethā’’ti vutte ‘‘aṭṭha mahātherāva dātabbā’’ti vuttaṃ. Esa nayo majjhimādīsu. Sace pana avisesetvā ‘‘aṭṭha bhikkhū dethā’’ti vadati, saṅghato dātabbā.

Nimantanabhattakathā niṭṭhitā.

Salākabhattakathā

Salākabhatte pana ‘‘anujānāmi, bhikkhave, salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā uddisitu’’nti vacanato rukkhasāramayāya salākāya vā veḷuvilīvatālapaṇṇādimayāya paṭṭikāya vā ‘‘asukassa nāma salākabhatta’’nti evaṃ akkharāni upanibandhitvā pacchiyaṃ vā cīvarabhoge vā katvā sabbā salākāyo opuñjitvā punappunaṃ heṭṭhuparivaseneva āloḷetvā pañcaṅgasamannāgatena bhattuddesakena sace ṭhitikā atthi, ṭhitikato paṭṭhāya; no ce atthi, therāsanato paṭṭhāya salākā dātabbā. Pacchā āgatānampi ekābaddhavasena dūre ṭhitānampi uddesabhatte vuttanayeneva dātabbā.

Sace vihārassa samantato bahū gocaragāmā, bhikkhū pana na bahukā, gāmavasenapi salākāyo pāpuṇanti, ‘‘tumhākaṃ asukagāme salākabhattaṃ pāpuṇātī’’ti gāmavaseneva gāhetabbā. Evaṃ gāhentena sacepi ekekasmiṃ gāme nānappakārāni saṭṭhisalākabhattāni, sabbāni gāhitāneva honti, tassa pattagāmasamīpe aññānipi dve tīṇi salākabhattāni honti, tānipi tasseva dātabbāni. Na hi sakkā tesaṃ kāraṇā aññaṃ bhikkhuṃ pahiṇitunti.

Sace ekaccesu gāmesu bahūni salākabhattāni sallakkhetvā sattannampi aṭṭhannampi bhikkhūnaṃ dātabbāni. Dadantena pana catunnaṃ pañcannaṃ bhattānaṃ salākāyo ekato bandhitvā dātabbā. Sace taṃ gāmaṃ atikkamitvā añño gāmo hoti, tasmiñca ekameva salākabhattaṃ, taṃ pana pātova denti, tampi etesu bhikkhūsu ekassa niggahena datvā ‘‘pātova taṃ gahetvā pacchā orimagāme itarāni bhattāni gaṇhāhī’’ti vattabbo. Sace orimagāme salākabhattesu agāhitesveva gāhitasaññāya gacchati, parabhāgagāme salākabhattaṃ gāhetvā puna vihāraṃ āgantvā itarāni gāhetvā orimagāmo gantabbo. ‘‘Na hi bahisīmāya saṅghalābho gāhetuṃ labbhatī’’ti ayaṃ nayo kurundiyaṃ vutto.

Sace pana bhikkhū bahū honti, gāmavasena salākā na pāpuṇanti, vīthivasena vā vīthiyaṃ ekagehavasena vā kulavasena vā gāhetabbā. Vīthiādīsu ca yattha bahūni bhattāni, tattha gāme vuttanayeneva bahūnaṃ bhikkhūnaṃ gāhetabbāni. Salākāsu asati uddisitvāpi gāhetabbāni.

Salākadāyakena pana vattaṃ jānitabbaṃ. Tena hi kālasseva vuṭṭhāya pattacīvaraṃ gahetvā bhojanasālaṃ gantvā asammaṭṭhaṭṭhānaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā ‘‘idāni bhikkhūhi vattaṃ kataṃ bhavissatī’’ti kālaṃ sallakkhetvā ghaṇṭiṃ paharitvā bhikkhūsu sannipatitesu paṭhamameva vāragāme salākabhattaṃ gāhetabbaṃ. ‘‘Tuyhaṃ asukasmiṃ nāma vāragāme salākā pāpuṇāti tatra gacchā’’ti vattabbaṃ.

Sace atirekagāvute gāmo hoti, taṃ divasaṃ gacchantā kilamanti, ‘‘sve tuyhaṃ vāragāme pāpuṇātī’’ti ajjeva gāhetabbaṃ. Yo vāragāmaṃ pesiyamāno na gacchati, aññaṃ salākaṃ maggati, na dātabbā. Saddhānañhi manussānaṃ puññahāni saṅghassa ca lābhacchedo hoti, tasmā tassa dutiyepi tatiyepi divase aññā salākā na dātabbā, ‘‘attano pattaṭṭhānaṃ gantvā bhuñjāhī’’ti vattabbo, tīṇi pana divasāni agacchantassa vāragāmato orimavāragāme salākā gāhetabbā. Tañce na gaṇhāti, tato paṭṭhāya tassa aññaṃ salākaṃ dātuṃ na vaṭṭati, daṇḍakammaṃ pana gāḷhaṃ kātabbaṃ, saṭṭhito vā paṇṇāsato vā na parihāpetabbaṃ. Vāragāme gāhetvā vihāravāro gāhetabbo, ‘‘tuyhaṃ vihāravāro pāpuṇātī’’ti vattabbaṃ. Vihāravārikassa dve tisso yāgusalākāyo tisso catasso vā bhattasalākāyo ca dātabbā, nibaddhaṃ katvā pana na dātabbā. Yāgubhattadāyakā hi ‘‘amhākaṃ yāgubhattaṃ vihāragopakāva bhuñjantī’’ti aññathattaṃ āpajjeyyuṃ, tasmā aññesu kulesu dātabbā.

Sace vihāravārikānaṃ sabhāgā āharitvā denti, iccetaṃ kusalaṃ; no ce, vāraṃ gāhetvā tesaṃ yāgubhattaṃ āharāpetabbaṃ. Tāva nesaṃ salākā phātikammameva bhavanti, vassaggena pattaṭṭhāne pana aññampi paṇītabhattasalākaṃ gaṇhituṃ labhantiyeva. Atirekauttaribhaṅgassa ekacārikabhattassa visuṃ ṭhitikaṃ katvā salākā dātabbā.

Sace yena salākā laddhā, so taṃdivasaṃ taṃ bhattaṃ na labhati, punadivase gāhetabbaṃ. Bhattameva labhati, na uttaribhaṅgaṃ; evampi puna gāhetabbaṃ. Khīrabhattassa salākāyapi eseva nayo. Sace pana khīrameva labhati, na bhattaṃ; khīralābhato paṭṭhāya puna na gāhetabbaṃ. Dve tīṇi ekacārikabhattāni ekasseva pāpuṇanti, dubbhikkhasamaye saṅghanavakena laddhakāle vijaṭetvā visuṃ gāhetabbāni, pākatikasalākabhattaṃ aladdhassāpi punadivase gāhetabbaṃ.

Sace khuddako vihāro hoti, sabbe bhikkhū ekasambhogā, ucchusalākaṃ gāhentena yassa kassaci sammukhībhūtassa pāpetvā mahātherādīnaṃ divā tacchetvā dātuṃ vaṭṭati. Rasasalākaṃ pāpetvā pacchābhattaṃ parissāvetvā vā phāṇitaṃ vā kāretvā piṇḍapātikādīnampi dātabbaṃ . Āgantukānaṃ āgatānāgatabhāvaṃ ñatvā gāhetabbā, mahāāvāse ṭhitikaṃ katvā gāhetabbā.

Takkasalākampi sabhāgaṭṭhāne pāpetvā vā pacāpetvā vā dhūmāpetvā vā therānaṃ dātuṃ vaṭṭati. Mahāāvāse vuttanayeneva paṭipajjitabbaṃ phalasalākapūvasalākabhesajjagandhamālasalākāyopi visuṃ ṭhitikāya gāhetabbā. Bhesajjādisalākāyo cettha kiñcāpi piṇḍapātikānampi vaṭṭanti, salākavasena gāhitattā pana na sāditabbā. Aggabhikkhāmattaṃ salākabhattaṃ denti, ṭhitikaṃ pucchitvā gāhetabbaṃ. Asatiyā ṭhitikāya therāsanato paṭṭhāya gāhetabbaṃ. Sace tādisāni bhattāni bahūni honti, ekekassa bhikkhuno dve tīṇi dātabbāni; no ce, ekekameva datvā paṭipāṭiyā gatāya puna therāsanato paṭṭhāya dātabbaṃ. Sace antarāva upacchijjati, ṭhitikā sallakkhetabbā. Yadi pana tādisaṃ bhattaṃ nibaddhameva hoti, yassa pāpuṇāti, so vattabbo ‘‘laddhā vā aladdhā vā svepi gaṇheyyāsī’’ti. Ekaṃ anibaddhaṃ hoti, labhanadivase pana yāvadatthaṃ labhati, alabhanadivasā bahutarā honti, taṃ yassa pāpuṇāti, so alabhitvā ‘‘sve gaṇheyyāsī’’ti vattabbo.

Yo salākāsu gāhitāsu pacchā āgacchati, tassa atikkantāva salākā na upaṭṭhāpetvā dātabbā. Salākaṃ nāma ghaṇṭippaharaṇato paṭṭhāya āgantvā hatthaṃ pasārentova labhati. Aññassa āgantvā samīpe ṭhitassāpi atikkantā atikkantāva hoti. Sace panassa añño gaṇhanto atthi, sayaṃ anāgatopi labhati. Sabhāgaṭṭhāne asuko anāgatoti ñatvā ‘‘ayaṃ tassa salākā’’ti ṭhapetuṃ vaṭṭati. Sace ‘‘anāgatassa na dātabbā’’ti katikaṃ karonti, adhammikā hoti. Antoupacāre ṭhitassa hi bhājanīyabhaṇḍaṃ pāpuṇāti. Sace pana ‘‘anāgatassa dethā’’ti mahāsaddaṃ karonti, daṇḍakammaṃ ṭhapetabbaṃ, ‘‘āgantvā gaṇhantū’’ti vattabbaṃ.

Chappañcasalākā naṭṭhā honti, bhattuddesako dāyakānaṃ nāmaṃ nassarati, so ce naṭṭhasalākā mahātherassa vā attano vā pāpetvā bhikkhū vadeyya, ‘‘mayā asukagāme salākabhattaṃ mayhaṃ pāpitaṃ, tumhe tattha laddhaṃ salākabhattaṃ bhuñjeyyāthā’’ti, vaṭṭati. Vihāre apāpitaṃ pana āsanasālāya taṃ bhattaṃ labhitvā tattheva pāpetvā bhuñjituṃ na vaṭṭati. ‘‘Ajja paṭṭhāya mayhaṃ salākabhattaṃ gaṇhathā’’ti vutte tatra āsanasālāya gāhetuṃ na vaṭṭati, vihāraṃ ānetvā gāhetabbaṃ. ‘‘Sve paṭṭhāyā’’ti vutte pana bhattuddesakassa ācikkhitabbaṃ ‘‘sve paṭṭhāya asukakulaṃ nāma salākabhattaṃ deti, salākaggāhaṇakāle sareyyāsī’’ti. Dubbhikkhe salākabhattaṃ pacchinditvā subhikkhe jāte kiñci disvā ‘‘ajja paṭṭhāya amhākaṃ salākabhattaṃ gaṇhathā’’ti puna paṭṭhapenti, antogāme agāhetvā vihāraṃ ānetvāva gāhetabbaṃ. Idañhi ‘‘salākabhattaṃ’’ nāma. Uddesabhattasadisaṃ na hoti, vihārameva sandhāya diyyati, tasmā bahiupacāre gāhetuṃ na vaṭṭati. ‘‘Sve paṭṭhāyā’’ti vutte pana vihāre gāhetabbameva.

Gamiko bhikkhu yaṃ disābhāgaṃ gantukāmo, tattha aññena vāragāmasalākā laddhā hoti, taṃ gahetvā itaraṃ bhikkhuṃ ‘‘mayhaṃ pattasalākaṃ tvaṃ gaṇhāhī’’ti vatvā gantuṃ vaṭṭati. Tena pana upacārasīmaṃ anatikkanteyeva tasmiṃ tassa salākā gāhetabbā.

Chaḍḍitavihāre manussā bodhicetiyādīni jaggitvā bhuñjantūti salākabhattaṃ paṭṭhapenti, bhikkhū sakaṭṭhānesu vasitvā kālasseva gantvā tattha vattaṃ karitvā taṃ bhattaṃ bhuñjanti, vaṭṭati. Sace tesu svātanāya attano pāpetvā gatesu āgantuko bhikkhu chaḍḍitavihāre vasitvā kālasseva vattaṃ katvā ghaṇṭiṃ paharitvā salākabhattaṃ attano pāpetvā āsanasālaṃ gacchati, sova tassa bhattassa issaro. Yo pana bhikkhūsu vattaṃ karontesuyeva bhūmiyaṃ dve tayo sammuñjanippahāre datvā ghaṇṭiṃ paharitvā ‘‘dhuragāme salākabhattaṃ mayhaṃ pāpuṇātī’’ti gacchati, tassa taṃ corikāya gahitattā na pāpuṇāti, vattaṃ katvā pāpetvā pacchā gatabhikkhūnaṃyeva hoti.

Eko gāmo atidūre hoti, bhikkhū niccaṃ gantuṃ na icchanti, manussā ‘‘mayaṃ puññena paribāhirā homā’’ti vadanti, ye tassa gāmassa āsannavihāre sabhāgabhikkhū, te vattabbā ‘‘imesaṃ bhikkhūnaṃ anāgatadivase tumhe bhuñjathā’’ti. Salākā pana devasikaṃ pāpetabbā, tā ca kho pana ghaṇṭippaharaṇamattena vā pacchicālanamattena vā pāpitā na honti, pacchiṃ pana gahetvā salākā pīṭhake ākiritabbā, pacchi pana mukhavaṭṭiyaṃ na gahetabbā. Sace hi tattha ahi vā vicchiko vā bhaveyya, dukkhaṃ uppādeyya; tasmā heṭṭhā gahetvā pacchiṃ parammukhaṃ katvā salākā ākiritabbā ‘‘sacepi sappo bhavissati, ettova palāyissatī’’ti. Evaṃ salākā ākiritvā gāmādivasena pubbe vuttanayeneva gāhetabbā. Apica ekaṃ mahātherassa pāpetvā ‘‘avasesā mayhaṃ pāpuṇantī’’ti attano pāpetvā vattaṃ katvā cetiyaṃ vanditvā vitakkamāḷake ṭhitehi bhikkhūhi ‘‘pāpitā, āvuso, salākā’’ti vutte ‘‘āma, bhante, tumhe gatagatagāme salākabhattaṃ gaṇhathā’’ti vattabbaṃ; evaṃ pāpitāpi hi supāpitāva honti.

Bhikkhū sabbarattiṃ dhammasavanatthaṃ aññaṃ vihāraṃ gacchantā ‘‘mayaṃ tattha dānaṃ aggahetvāva amhākaṃ gocaragāmeva piṇḍāya caritvā āgamissāmā’’ti salākā aggahetvāva gatā, vihāre therassa pattasalākabhattaṃ bhuñjituṃ āgacchanti, vaṭṭati. Atha mahātheropi ‘‘ahaṃ idha kiṃ karomī’’ti tehiyeva saddhiṃ gacchati, tehi gatavihāre abhuñjitvāva gocaragāmaṃ anuppattehi ‘‘detha, bhante, patte salākayāguādīni āharissāmā’’ti vutte pattā na dātabbā. ‘‘Kasmā, bhante, na dethā’’ti ‘‘vihāraṭṭhakaṃ bhattaṃ vihāre vutthānaṃ pāpuṇāti, mayaṃ aññasmiṃ vihāre vutthā’’ti. ‘‘Detha, bhante, na mayaṃ vihāre pālikāya dema, tumhākaṃ dema, gaṇhatha amhākaṃ bhikkha’’nti vutte pana vaṭṭati.

Salākabhattakathā niṭṭhitā.

Pakkhikabhattādikathā

Pakkhikādīsu pana yaṃ abhilakkhitesu cātuddasī pañcadasī pañcamī aṭṭhamīti imesu pakkhesu kammappasutehi uposathaṃ kātuṃ satikaraṇatthāya diyyati, taṃ pakkhikaṃ nāma. Taṃ salākabhattagatikameva hoti, gāhetvā bhuñjitabbaṃ. Sace salākabhattampi pakkhikabhattampi bahu sabbesaṃ vinivijjhitvā gacchati, dvepi bhattāni visuṃ visuṃ gāhetabbāni. Sace bhikkhusaṅgho mahā, pakkhikaṃ gāhetvā tassa ṭhitikāya salākabhattaṃ gāhetabbaṃ , salākabhattaṃ vā gāhāpetvā tassa ṭhitikāya pakkhikaṃ gāhetabbaṃ. Yesaṃ na pāpuṇāti, te piṇḍāya carissanti. Sace dvepi bhattāni bahūni, bhikkhū mandā; salākabhattaṃ nāma devasikaṃ labbhati, tasmā taṃ ṭhapetvā ‘‘pakkhikaṃ āvuso bhuñjathā’’ti pakkhikameva gāhetabbaṃ. Pakkhikaṃ paṇītaṃ denti, visuṃ ṭhitikā kātabbā. ‘‘Sve pakkho’’ti ajja pakkhikaṃ na gāhetabbaṃ. Sace pana dāyakā vadanti ‘‘sve amhākaṃ ghare lūkhabhattaṃ bhavissati, ajjeva pakkhikabhattaṃ uddisathā’’ti, evaṃ vaṭṭati.

Uposathikaṃ nāma anvaḍḍhamāse uposathaṅgāni samādiyitvā yaṃ attanā bhuñjati, tadeva diyyati. Pāṭipadikaṃ nāma ‘‘uposathe bahū saddhā pasannā bhikkhūnaṃ sakkāraṃ karonti, pāṭipade pana bhikkhū kilamanti, pāṭipade dinnaṃ dubbhikkhadānasadisaṃ mahapphalaṃ hoti, uposathakammena vā parisuddhasīlānaṃ dutiyadivase dinnaṃ mahapphalaṃ hotī’’ti sallakkhetvā pāṭipade diyyanakadānaṃ, tampi ubhayaṃ salākabhattagatikameva. Iti imāni sattapi bhattāni piṇḍapātikānaṃ na vaṭṭanti, dhutaṅgabhedaṃ karontiyeva.

Aparānipi cīvarakkhandhake visākhāya varaṃ yācitvā dinnāni āgantukabhattaṃ gamiyabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattanti cattāri bhattāni pāḷiyaṃ āgatāneva, tattha āgantukānaṃ dinnaṃ bhattaṃ ‘‘āgantukabhattaṃ’’. Esa nayo sesesu. Sace panettha āgantukabhattānipi āgantukāpi bahū honti, sabbesaṃ ekekaṃ gāhetabbaṃ, bhattesu appahontesu ṭhitikāya gāhetabbaṃ. Eko āgantuko paṭhamameva āgantvā sabbaṃ āgantukabhattaṃ attano gāhetvā nisīdati, sabbaṃ tasseva hoti, pacchā āgatehi āgantukehi tena dinnāni paribhuñjitabbāni. Tenapi ekaṃ attano gahetvā sesāni dātabbāni. Ayaṃ uḷāro.

Sace pana yo paṭhamaṃ āgantvāpi attano aggahetvā tuṇhībhūto nisīdati, pacchā āgatehi saddhiṃ paṭipāṭiyā gaṇhitabbaṃ. Sace niccaṃ āgantukā āgacchanti, āgatadivaseyeva bhuñjitabbaṃ, antarantarā ce āgacchanti, dve tīṇi divasāni bhuñjitabbaṃ. Mahāpaccariyaṃ pana ‘‘satta divasāni bhuñjituṃ vaṭṭatī’’ti vuttaṃ.

Āvāsiko katthaci gantvā āgato, tenāpi āgantukabhattaṃ paribhuñjitabbaṃ. Sace pana taṃ vihāre nibandhāpitaṃ hoti, vihāre gāhetabbaṃ. Atha vihāro dūre hoti, āsanasālāya nibandhāpitaṃ āsanasālāya gāhetabbaṃ. Sace pana dāyakā ‘‘āgantukesu asati āvāsikāpi paribhuñjantū’’ti vadanti, vaṭṭati.

Gamiyabhattepi ayameva kathāmaggo. Ayaṃ pana viseso – āgantuko āgantukabhattameva labhati, gamiko āgantukabhattampi gamiyabhattampi. Āvāsikopi pakkamitukāmo gamiko hoti; gamiyabhattaṃ labhati. Yathā pana āgantukabhattaṃ; evamidaṃ dve vā tīṇi vā satta vā divasāni na labbhati. ‘‘Gamissāmī’’ti bhutto taṃdivasaṃ kenacideva kāraṇena na gato, punadivasepi bhuñjituṃ vaṭṭati, saussāhattā. ‘‘Gamissāmī’’ti bhuttassa corā vā panthaṃ rundhanti udakaṃ vā, devo vā vassati, sattho vā na gacchati, saussāhena bhuñjitabbaṃ. Ete upaddave olokentena ‘‘dve tayo divase bhuñjituṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttaṃ. ‘‘Gamissāmī’’ti pana lesaṃ oḍḍetvā bhuñjituṃ na labhati.

Gilānabhattampi sace sabbesaṃ gilānānaṃ pahoti, sabbesaṃ dātabbaṃ; no ce, ṭhitikaṃ katvā gāhetabbaṃ. Eko gilāno arogarūpo sakkoti antogāmaṃ gantuṃ, eko na sakkoti, ayaṃ ‘‘mahāgilāno’’ nāma. Etassa gilānabhattaṃ dātabbaṃ. Dve mahāgilānā – eko lābhī abhiññāto bahuṃ khādanīyaṃ bhojanīyaṃ labhati, eko anātho appalābhatāya antogāmaṃ pavisati – etassa gilānabhattaṃ dātabbaṃ. Gilānabhatte pana divasaparicchedo natthi. Yāva rogo na vūpasammati, sappāyabhojanaṃ abhuñjanto na yāpeti, tāva bhuñjitabbaṃ. Yadā pana missakayāguṃ vā missakabhattaṃ vā bhuttassāpi rogo na kuppati, tato paṭṭhāya na bhuñjitabbaṃ.

Gilānupaṭṭhākabhattampi yaṃ sabbesaṃ pahoti, taṃ sabbesaṃ dātabbaṃ; no ce pahoti, ṭhitikaṃ katvā gāhetabbaṃ. Idampi dvīsu gilānesu mahāgilānupaṭṭhākassa gāhetabbaṃ, dvīsu mahāgilānesu anāthagilānupaṭṭhākassa. Yaṃ kulaṃ gilānabhattampi deti gilānupaṭṭhākabhattampi, tattha yassa gilānassa bhattaṃ pāpuṇāti tadupaṭṭhākassāpi tattheva gāhetabbaṃ. Gilānupaṭṭhākabhattepi divasaparicchedo natthi, yāva gilāno labhati, tāvassa upaṭṭhākopi labhatīti. Imāni cattāri bhattāni sace evaṃ dinnāni honti ‘‘āgantukagamikagilānupaṭṭhākā mama bhikkhaṃ gaṇhantū’’ti, piṇḍapātikānampi vaṭṭati. Sace pana āgantukādīnaṃ bhattaṃ nibandhāpemi, ‘‘mama bhattaṃ gaṇhantū’’ti evaṃ dinnāni honti, piṇḍapātikānaṃ na vaṭṭati.

Aparānipi ‘‘dhurabhattaṃ, kuṭibhattaṃ, vārabhatta’’nti tīṇi bhattāni. Tattha dhurabhattanti niccabhattaṃ vuccati, taṃ duvidhaṃ – saṅghikaṃ puggalikañca. Tattha yaṃ ‘‘saṅghassa dhurabhattaṃ demā’’ti nibandhāpitaṃ, taṃ salākabhattagatikaṃ. ‘‘Mama nibaddhaṃ bhikkhaṃ gaṇhantū’’ti vatvā dinnaṃ pana piṇḍapātikānampi vaṭṭati. Puggalikepi ‘‘tumhākaṃ dhurabhattaṃ dammī’’ti vutte piṇḍapātiko ce, na vaṭṭati. ‘‘Mama nibaddhaṃ bhikkhaṃ gaṇhathā’’ti vutte pana vaṭṭati, sāditabbaṃ. Sacepi pacchā katipāhe vītivatte ‘‘dhurabhattaṃ gaṇhathā’’ti vadati, mūle suṭṭhu sampaṭicchitattā vaṭṭati.

Kuṭibhattaṃ nāma yaṃ saṅghassa āvāsaṃ kāretvā ‘‘amhākaṃ senāsanavāsino amhākaṃyeva bhattaṃ gaṇhantū’’ti evaṃ nibandhāpitaṃ, taṃ salākabhattagatikameva hoti, gahetvā bhuñjitabbaṃ. ‘‘Amhākaṃ senāsanavāsino amhākaṃyeva bhikkhaṃ gaṇhantū’’ti vutte pana piṇḍapātikānampi vaṭṭati . Yaṃ pana puggale pasīditvā tassa vā āvāsaṃ katvā ‘‘tumhākaṃ demā’’ti dinnaṃ, taṃ tasseva hoti, tasmiṃ katthaci gate nissitakehi bhuñjitabbaṃ.

Vārabhattaṃ nāma dubbhikkhasamaye ‘‘vārena bhikkhū jaggissāmā’’ti dhuragehato paṭṭhāya dinnaṃ, tampi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati. ‘‘Vārabhatta’’nti vutte pana salākabhattagatikaṃ hoti. Sace taṇḍulādīni pesenti, ‘‘sāmaṇerā pacitvā dentū’’ti, piṇḍapātikānaṃ vaṭṭati. Iti imāni ca tīṇi āgantukabhattādīni ca cattārīti satta, tāni saṅghabhattādīhi saha cuddasa bhattāni honti.

Aṭṭhakathāyaṃ pana vihārabhattaṃ, aṭṭhakabhattaṃ, catukkabhattaṃ, guḷhakabhattanti aññānipi cattāri bhattāni vuttāni. Tattha vihārabhattaṃ nāma vihāre tatruppādabhattaṃ, taṃ saṅghabhattena gahitaṃ. Taṃ pana tissamahāvihāracittalapabbatādīsu paṭisambhidāpattehi khīṇāsavehi yathā piṇḍapātikānampi sakkā hoti paribhuñjituṃ, tathā paṭiggahitattā tādisesu ṭhānesu piṇḍapātikānampi vaṭṭati. ‘‘Aṭṭhannaṃ bhikkhūnaṃ dema, catunnaṃ demā’’ti evaṃ dinnaṃ pana aṭṭhakabhattañceva catukkabhattañca; tampi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati. Mahābhisaṅkhārikena atirasakapūvena pattaṃ pūretvā thaketvā dinnaṃ guḷhakabhattaṃ nāma. Imāni tīṇi salākabhattagatikāneva.

Aparampi guḷakabhattaṃ nāma atthi, idhekacce manussā mahādhammasavanañca vihārapūjañca kāretvā sakalasaṅghassa dātuṃ na sakkomāti, ‘‘dve tīṇi bhikkhusatāni amhākaṃ bhikkhaṃ gaṇhantū’’ti bhikkhuparicchedajānanatthaṃ guḷake denti, idaṃ piṇḍapātikānampi vaṭṭati. Iti cīvarakkhandhake cīvarabhājanīyaṃ, imasmiṃ pana senāsanakkhandhake senāsanabhājanīyañceva piṇḍapātabhājanīyañca vuttaṃ.

Gilānapaccayabhājanīyaṃ pana evaṃ veditabbaṃ – sappiādīsu bhesajjesu rājarājamahāmattā sappissa tāva kumbhasatampi kumbhasahassampi vihāraṃ pesenti, ghaṇṭiṃ paharitvā therāsanato paṭṭhāya gahitabhājanaṃ pūretvā dātabbaṃ , piṇḍapātikānampi vaṭṭati. Sace alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ diyyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.

‘‘Asukavihāre bahu sappi uppanna’’nti sutvā yojanantaravihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. ‘‘Bahiupacārasīmāya ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisāvasena vaḍḍhitā nāma sīmā hoti, tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe pacchā āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ. Upacārasīmaṃ pavisitvā yattha katthaci dinnaṃ hoti, sabbasannipātaṭṭhāneyeva bhājetabbaṃ.

Yasmiṃ vihāre dasa bhikkhū, daseva ca sappikumbhā diyyanti, ekekakumbhavaseneva bhājetabbaṃ. Eko sappikumbho hoti, dasa bhikkhūhi bhājetvā gahetabbaṃ. Sace yathāṭhitaṃyeva ‘‘amhākaṃ pāpuṇātī’’ti gaṇhanti, duggahitaṃ; gatagataṭṭhāne saṅghikameva hoti. Kumbhaṃ pana āvajjetvā thālake thokaṃ sappiṃ katvā ‘‘idaṃ mahātherassa pāpuṇāti, avasesaṃ amhākaṃ pāpuṇātī’’ti vatvā tampi kumbheyeva ākiritvā yathicchitaṃ gahetvā gantuṃ vaṭṭati. Sace thinaṃ sappi hoti, lekhaṃ katvā ‘‘lekhato parabhāgo mahātherassa pāpuṇāti, avasesaṃ amhāka’’nti gahitampi suggahitaṃ, vuttaparicchedato ūnādhikesupi bhikkhūsu ca sappikumbhesu ca etenevupāyena bhājetabbaṃ.

Sace paneko bhikkhu, ekopi kumbho hoti, ghaṇṭiṃ paharitvā ‘‘ayaṃ mayhaṃ pāpuṇātī’’tipi gahetuṃ vaṭṭati. ‘‘Ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo’’ti evaṃ thokaṃ thokampi pāpetuṃ vaṭṭati. Esa nayo navanītādīsupi. Yasmiṃ pana vippasanne tilatelādimhi lekhā na santiṭṭhati, taṃ uddharitvā bhājetabbaṃ. Siṅgiveramaricādibhesajjampi avasesapattathālakādisamaṇaparikkhāropi sabbo vuttānurūpeneva nayena suṭṭhu sallakkhetvā bhājetabboti.

Pāḷiṃ aṭṭhakathañceva, oloketvā vicakkhaṇo;

Saṅghike paccaye evaṃ, appamattova bhājayeti.

Iti sabbākārena paccayabhājanīyakathā niṭṭhitā.

Sammannitvā ṭhapitayāgubhājakādīhi bhājanīyaṭṭhānaṃ āgatamanussānaṃ anāpucchitvāva upaḍḍhabhāgo dātabbo, asammatehi pana apaloketvā dātabbo. Sammatena appamattakavissajjanakena bhikkhunā cīvarakammaṃ karontassa ‘‘sūciṃ dehī’’ti vadato ekā dīghā, ekā rassāti dve sūciyo dātabbā. ‘‘Avibhattaṃ saṅghikaṃ bhaṇḍa’’nti pucchitabbakiccaṃ natthi. Pipphalakatthikassa eko pipphalako, addhānakantāraṃ paṭipajjitukāmassa upāhanayugaḷaṃ, kāyabandhanatthikassa kāyabandhanaṃ, ‘‘aṃsabaddhako me jiṇṇo’’ti āgatassa aṃsabaddhako, parissāvanatthikassa parissāvanaṃ dātabbaṃ. Dhammakaraṇatthikassa dhammakaraṇo. Sace paṭako na hoti, dhammakaraṇo paṭakena saddhiṃ dātabbo. ‘‘Āgantukapaṭṭaṃ āropessāmī’’ti yācantassa kusiyā ca aḍḍhakusiyā ca pahonakaṃ dātabbaṃ. ‘‘Maṇḍalaṃ nappahotī’’ti āgatassa maṇḍalaṃ ekaṃ dātabbaṃ, aḍḍhamaṇḍalāni dve dātabbāni. Dve maṇḍalāni yācantassa na dātabbāni. Anuvātaparibhaṇḍatthikassa ekassa cīvarassa pahonakaṃ dātabbaṃ. Sappinavanītādiatthikassa gilānassa ekaṃ bhesajjaṃ nāḷimattaṃ katvā tato tatiyakoṭṭhāso dātabbo. Evaṃ tīṇi divasāni datvā nāḷiyā paripuṇṇāya catutthadivasato paṭṭhāya saṅghaṃ pucchitvā dātabbaṃ. Guḷapiṇḍepi ekadivasaṃ tatiyabhāgo dātabbo. Evaṃ tīhi divasehi niṭṭhite piṇḍe tato paraṃ saṅghaṃ pucchitvā dātabbaṃ. Sesaṃ sabbattha uttānamevāti.

Pakkhikabhattādikathā niṭṭhitā.

Senāsanakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app