4. Catuttho Paricchedo

4. Catuttho paricchedo Ekavidhādiniddesavaṇṇanā 127. Itoparaṃ pavakkhāmi, nayamekavidhādikaṃ; Ābhidhammikabhikkhūnaṃ, buddhiyā pana vuddhiyā. Ahaṃ ito paraṃ ito paricchedato paraṃ ekavidhādikaṃ nayaṃ

ĐỌC BÀI VIẾT

3. Tatiyo Paricchedo

3. Tatiyo paricchedo Cetasikavibhāganiddesavaṇṇanā 89.Sabbecetasikā vuttā, buddhenādiccabandhunā ye sabbe cetasikā ādiccabandhunā buddhena vuttā, te sabbe cetasikā nāmasāmaññato nāmasamānabhāvena dvepaññāsabhavanti te,

ĐỌC BÀI VIẾT

2. Dutiyo Paricchedo

2. Dutiyo paricchedo Cetasikaniddesavaṇṇanā 67.Cittānantaramuddiṭṭhā, ye ca cetasikā mayā ye ca cetasikā cittānantaraṃ mayā uddiṭṭhā, ito paraṃ idāni tesaṃ cetasikānaṃ

ĐỌC BÀI VIẾT

1. Paṭhamo Paricchedo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammāvatāra-purāṇaṭīkā 1. Paṭhamo paricchedo Cittaniddesavaṇṇanā 8.Tattha tesu catubbidhesu paramatthesu, jātiniddhāraṇaṃ. Cittanti cittaṃ nāma. Vijānātīti vijānanaṃ,

ĐỌC BÀI VIẾT

9. Kammaṭṭhānaparicchedavaṇṇanā

9. Kammaṭṭhānaparicchedavaṇṇanā 1.Ito paccayaniddesato paraṃ nīvaraṇānaṃ samanaṭṭhena samathasaṅkhātānaṃ, aniccādivividhākārato dassanaṭṭhena vipassanāsaṅkhātānañca dvinnaṃ bhāvanānaṃ duvidhampi kammaṭṭhānaṃ duvidhabhāvanākammassa pavattiṭṭhānatāya kammaṭṭhānabhūtamārammaṇaṃ uttaruttarayogakammassa padaṭṭhānatāya

ĐỌC BÀI VIẾT

8. Paccayaparicchedavaṇṇanā

8. Paccayaparicchedavaṇṇanā 1. Idāni yathāvuttanāmarūpadhammānaṃ paṭiccasamuppādapaṭṭhānanayavasena paccaye dassetuṃ ‘‘yesa’’ntyādi āraddhaṃ. Yesaṃ paccayehi saṅkhatattā saṅkhatānaṃ paccayuppannadhammānaṃ ye paccayadhammā yathā yenākārena paccayā

ĐỌC BÀI VIẾT

7. Samuccayaparicchedavaṇṇanā

7. Samuccayaparicchedavaṇṇanā 1.Salakkhaṇā cintanādisalakkhaṇā cittacetasikanipphannarūpanibbānavasena dvāsattatipabhedā vatthudhammā sabhāvadhammā vuttā, idāni tesaṃ yathāyogaṃ sabhāvadhammānaṃ ekekasamuccayavasena yogānurūpato akusalasaṅgahādibhedaṃ samuccayaṃ rāsiṃ pavakkhāmīti yojanā.

ĐỌC BÀI VIẾT

6. Rūpaparicchedavaṇṇanā

6. Rūpaparicchedavaṇṇanā 1. Evaṃ tāva cittacetasikavasena duvidhaṃ abhidhammatthaṃ dassetvā idāni rūpaṃ, tadanantarañca nibbānaṃ dassetumārabhanto āha ‘‘ettāvatā’’tyādi. Sappabhedappavattikā uddesaniddesapaṭiniddesavasena tīhi paricchedehi

ĐỌC BÀI VIẾT

5. Vīthimuttaparicchedavaṇṇanā

5. Vīthimuttaparicchedavaṇṇanā 1. Ettāvatā vīthisaṅgahaṃ dassetvā idāni vīthimuttasaṅgahaṃ dassetumārabhanto āha ‘‘vīthicittavaseneva’’ntyādi. Evaṃ yathāvuttanayena vīthicittavasena pavattiyaṃ paṭisandhito aparabhāge cutipariyosānaṃ pavattisaṅgaho nāma

ĐỌC BÀI VIẾT

4. Vīthiparicchedavaṇṇanā

4. Vīthiparicchedavaṇṇanā 1.Iccevaṃ yathāvuttanayena cittuppādānaṃ catunnaṃ khandhānaṃ uttaraṃ vedanāsaṅgahādivibhāgato uttamaṃ pabhedasaṅgahaṃ katvā puna kāmāvacarādīnaṃ tiṇṇaṃ bhūmīnaṃ, dvihetukādipuggalānañca bhedena lakkhitaṃ ‘‘idaṃ

ĐỌC BÀI VIẾT

3. Pakiṇṇakaparicchedavaṇṇanā

3. Pakiṇṇakaparicchedavaṇṇanā 1. Idāni yathāvuttānaṃ cittacetasikānaṃ vedanādivibhāgato, taṃtaṃvedanādibhedabhinnacittuppādavibhāgato ca pakiṇṇakasaṅgahaṃ dassetuṃ ‘‘sampayuttā yathāyoga’’ntyādi āraddhaṃ. Yathāyogaṃ sampayuttā cittacetasikā dhammā sabhāvato attano

ĐỌC BÀI VIẾT

2. Cetasikaparicchedavaṇṇanā

2. Cetasikaparicchedavaṇṇanā Sampayogalakkhaṇavaṇṇanā 1. Evaṃ tāva cittaṃ bhūmijātisampayogasaṅkhārajhānārammaṇamaggabhedena yathārahaṃ vibhajitvā idāni cetasikavibhāgassa anuppattattā paṭhamaṃ tāva catubbidhasampayogalakkhaṇasandassanavasena cetasikalakkhaṇaṃ ṭhapetvā, tadanantaraṃ aññasamānaakusalasobhanavasena

ĐỌC BÀI VIẾT

1. Cittaparicchedavaṇṇanā

1. Cittaparicchedavaṇṇanā Bhūmibhedacittavaṇṇanā 3. Idāni yasmā vibhāgavantānaṃ dhammānaṃ sabhāvavibhāvanaṃ vibhāgena vinā na hoti, tasmā yathāuddiṭṭhānaṃ abhidhammatthānaṃ uddesakkamena vibhāgaṃ dassetuṃ cittaṃ

ĐỌC BÀI VIẾT

9. Kammaṭṭhānaparicchedo

9. Kammaṭṭhānaparicchedo 1. Samathavipassanānaṃ, bhāvanānamito paraṃ. Kammaṭṭhānaṃ pavakkhāmi, duvidhampi yathākkamaṃ. Samathakammaṭṭhānaṃ 2. Tattha samathasaṅgahe tāva dasa kasiṇāni, dasa asubhā, dasa

ĐỌC BÀI VIẾT

8. Paccayaparicchedo

8. Paccayaparicchedo 1. Yesaṃ saṅkhatadhammānaṃ, ye dhammā paccayā yathā. Taṃ vibhāgamihedāni, pavakkhāmi yathārahaṃ. 2. Paṭiccasamuppādanayo paṭṭhānanayo ceti paccayasaṅgaho duvidho veditabbo.

ĐỌC BÀI VIẾT

7. Samuccayaparicchedo

7. Samuccayaparicchedo 1. Dvāsattatividhā vuttā, vatthudhammā salakkhaṇā. Tesaṃ dāni yathāyogaṃ, pavakkhāmi samuccayaṃ. 2. Akusalasaṅgaho missakasaṅgaho bodhipakkhiyasaṅgaho sabbasaṅgaho ceti samuccayasaṅgaho catubbidho

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app