4. Jambukhādakasaṃyuttaṃ

1. Nibbānapañhāsuttavaṇṇanā

314. Jambukhādakasaṃyutte jambukhādako paribbājakoti evaṃnāmo therassa bhāgineyyo channaparibbājako. Yo kho āvuso rāgakkhayoti nibbānaṃ āgamma rāgo khīyati, tasmā nibbānaṃ rāgakkhayoti vuccati. Dosamohakkhayesupi eseva nayo.

Yo pana imināva suttena kilesakkhayamattaṃ nibbānanti vadeyya, so vattabbo ‘‘kassa kilesānaṃ khayo, kiṃ attano, udāhu paresa’’nti? Addhā ‘‘attano’’ti vakkhati. Tato pucchitabbo ‘‘gotrabhuñāṇassa kiṃ ārammaṇa’’nti? Jānamāno ‘‘nibbāna’’nti vakkhati. Kiṃ pana gotrabhuñāṇakkhaṇe kilesā khīṇā khīyanti khīyissantīti? ‘‘Khīṇā’’ti vā ‘‘khīyantī’’ti vā na vattabbā, ‘‘khīyissantī’’ti pana vattabbāti. Kiṃ pana tesu akhīṇesuyeva kilesesu gotrabhuñāṇaṃ kilesakkhayaṃ ārammaṇaṃ karotīti? Addhā evaṃ vutte niruttaro bhavissati.

Maggañāṇenāpi cetaṃ yojetabbaṃ. Maggakkhaṇepi hi kilesā ‘‘khīṇā’’ti vā ‘‘khīyissantī’’ti vā na vattabbā, ‘‘khīyantī’’ti pana vattabbā, na ca akhīṇesuyeva kilesesu kilesakkhayo ārammaṇaṃ hoti, tasmā sampaṭicchitabbametaṃ. Yaṃ āgamma rāgādayo khīyanti, taṃ nibbānaṃ. Taṃ panetaṃ ‘‘rūpino dhammā arūpino dhammā’’tiādīsu (dha. sa. dukamātikā 11) dukesu arūpino dhammāti saṅgahitattā na kilesakkhayamattamevāti.

2. Arahattapañhāsuttavaṇṇanā

315. Arahattapañhabyākaraṇe yasmā arahattaṃ rāgadosamohānaṃ khīṇante uppajjati, tasmā ‘‘rāgakkhayo dosakkhayo mohakkhayo’’ti vuttaṃ.

3-15. Dhammavādīpañhāsuttādivaṇṇanā

316-328.Teloke sugatāti te rāgādayo pahāya gatattā suṭṭhu gatāti sugatā. Dukkhassa kho āvuso pariññatthanti vaṭṭadukkhassa parijānanatthaṃ. Dukkhatāti dukkhasabhāvo. Dukkhadukkhatātiādīsu dukkhasaṅkhāto dukkhasabhāvo dukkhadukkhatā. Sesapadadvayepi eseva nayo.

16. Dukkarapañhāsuttavaṇṇanā

329.Abhiratīti pabbajjāya anukkaṇṭhanatā. Naciraṃ āvusoti āvuso dhammānudhammappaṭipanno bhikkhu ‘‘pāto anusiṭṭho sāyaṃ visesamadhigamissati, sāyaṃ anusiṭṭho pāto visesamadhigamissatī’’ti (ma. ni. 2.345) vuttattā ghaṭento vāyamanto nacirassaṃ lahuyeva arahaṃ assa, arahatte patiṭṭhaheyyāti dasseti. Sesaṃ sabbattha uttānatthamevāti.

Jambukhādakasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app