10. Abyākatasaṃyuttaṃ

1. Khemāsuttavaṇṇanā

410. Abyākatasaṃyuttassa paṭhame khemāti gihikāle bimbisārassa upāsikā saddhāpabbajitā mahātherī ‘‘etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā’’ti evaṃ bhagavatā mahāpaññatāya etadagge ṭhapitā. Paṇḍitāti paṇḍiccena samannāgatā. Viyattāti veyyattiyena samannāgatā. Medhāvinīti medhāya paññāya samannāgatā. Bahussutāti pariyattibāhusaccenapi paṭivedhabāhusaccenapi samannāgatā.

Gaṇakoti acchiddakagaṇanāya kusalo. Muddikoti aṅgulimuddāya gaṇanāya kusalo. Saṅkhāyakoti piṇḍagaṇanāya kusalo. Gambhīroti caturāsītiyojanasahassagambhīro. Appameyyoti āḷhakagaṇanāya appameyyo. Duppariyogāhoti āḷhakagaṇanāya pamāṇagahaṇatthaṃ durogāho. Yena rūpena tathāgatanti yena rūpena dīgho rasso sāmo odātoti sattasaṅkhātaṃ tathāgataṃ paññapeyya. Taṃ rūpaṃ tathāgatassa pahīnanti taṃ vuttappakārarūpaṃ samudayappahānena sabbaññutathāgatassa pahīnaṃ. Rūpasaṅkhāya vimuttoti āyatiṃ rūpassa anuppattiyā rūpārūpakoṭṭhāsenapi evarūpo nāma bhavissatīti vohārassapi paṭipassaddhattā rūpapaṇṇattiyāpi vimutto. Gambhīroti ajjhāsaya gambhīratāya ca guṇagambhīratāya ca gambhīro. Tassa evaṃ guṇagambhīrassa sato sabbaññutathāgatassa yaṃ upādāya sattasaṅkhāto tathāgatoti paññatti hoti, tadabhāvena tassā paññattiyā abhāvaṃ passantassa ayaṃ sattasaṅkhāto hoti tathāgato paraṃ maraṇāti idaṃ vacanaṃ na upeti na yujjati, na hoti tathāgato paraṃ maraṇātiādivacanampi na upeti na yujjatīti attho.

Saṃsandissatīti ekaṃ bhavissati. Samessatīti nirantaraṃ bhavissati. Na virodhayissatīti na viruddhaṃ padaṃ bhavissati. Aggapadasminti desanāya. Desanā hi idha aggapadanti adhippetā.

2. Anurādhasuttavaṇṇanā

411. Dutiyaṃ khandhiyavagge vitthāritameva, abyākatādhikārato pana idha vuttaṃ.

3-8. Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā

412-417. Tatiye rūpagatametanti rūpamattametaṃ. Ettha rūpato añño koci satto nāma na upalabbhati, rūpe pana sati nāmamattaṃ etaṃ hotīti dasseti. Vedanāgatametantiādīsupi eseva nayo. Ayaṃ kho āvuso hetūti ayaṃ rūpādīni muñcitvā anupalabbhiyasabhāvo hetu, yenetaṃ abyākataṃ bhagavatāti. Catutthādīni uttānatthāneva.

9. Kutūhalasālāsuttavaṇṇanā

418. Navame kutūhalasālāyanti kutūhalasālā nāma paccekasālā natthi, yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ ‘‘ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī’’ti kutūhaluppavattiṭṭhānato kutūhalasālāti vuccati. Dūrampi gacchatīti yāva ābhassarabrahmalokā gacchati. Imañca kāyaṃ nikkhipatīti cuticittena nikkhipati. Anupapanno hotīti cutikkhaṇeyeva paṭisandhicittassa anuppannattā anupapanno hoti.

10. Ānandasuttavaṇṇanā

419. Dasame tesametaṃ saddhiṃ abhavissāti tesaṃ laddhiyā saddhiṃ etaṃ abhavissa. Anulomaṃ abhavissa ñāṇassa uppādāya sabbe dhammā anattāti yaṃ etaṃ ‘‘sabbe dhammā anattā’’ti vipassanāñāṇaṃ uppajjati, api nu me tassa anulomaṃ abhavissāti attho.

11. Sabhiyakaccānasuttavaṇṇanā

420. Ekādasame etamettakena ettakamevāti āvuso yassāpi etaṃ ettakena kālena ‘‘hetumhi sati rūpītiādi paññāpanā hoti, asati na hotī’’ti byākaraṇaṃ bhaveyya, tassa ettakameva bahu. Ko pana vādo atikkanteti atikkante pana atimanāpe dhammadesanānaye vādoyeva ko, natthi vādo, chinnā kathāti.

Abyākatasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Saḷāyatanavaggavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app