8. Gāmaṇisaṃyuttaṃ

1. Caṇḍasuttavaṇṇanā

353. Gāmaṇisaṃyuttassa paṭhame caṇḍo gāmaṇīti dhammasaṅgāhakattherehi caṇḍoti gahitanāmo eko gāmaṇi. Pātukarotīti bhaṇḍantaṃ paṭibhaṇḍanto akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto pākaṭaṃ karotīti dasseti. Na pātukarotīti akkuṭṭhopi pahaṭopi kiñci paccanīkaṃ akarontoti dasseti.

2. Tālapuṭasuttavaṇṇanā

354. Dutiye tālapuṭoti evaṃnāmako. Tassa kira bandhanā pamuttatālapakkavaṇṇo viya mukhavaṇṇo vippasanno ahosi, tenassa tālapuṭoti nāmaṃ akaṃsu. Svāyaṃ abhinīhārasampanno pacchimabhavikapuggalo. Yasmā pana paṭisandhi nāma aniyatā ākāse khittadaṇḍasadisā, tasmā esa naṭakule nibbatti. Vuḍḍhippatto pana naṭasippe aggo hutvā sakalajambudīpe pākaṭo jāto. Tassa pañca sakaṭasatāni pañca mātugāmasatāni parivāro, bhariyāyapissa tāvatakāvāti mātugāmasahassena ceva sakaṭasahassena ca saddhiṃ yaṃ yaṃ nagaraṃ vā nigamaṃ vā pavisati, tatthassa puretarameva satasahassaṃ denti. Samajjavesaṃ gaṇhitvā pana mātugāmasahassena saddhiṃ kīḷaṃ karontassa yaṃ hatthūpagapādūpagādiābharaṇajātaṃ khipanti, tassa pariyanto natthi. So taṃdivasaṃ mātugāmasahassaparivārito rājagahe kīḷaṃ katvā paripakkañāṇattā saparivārova yena bhagavā tenupasaṅkami.

Saccālikenāti saccena ca alikena ca. Tiṭṭhatetanti tiṭṭhatu etaṃ. Rajanīyāti rāgappaccayā mukhato pañcavaṇṇasuttanīharaṇavātavuṭṭhidassanādayo aññe ca kāmassādasaṃyuttākāradassanakā abhinayā. Bhiyyosomattāyāti adhikappamāṇattāya. Dosanīyāti dosappaccayā hatthapādacchedādidassanākārā. Mohanīyāti mohappaccayā udakaṃ gahetvā telakaraṇaṃ, telaṃ gahetvā udakakaraṇanti evamādayo māyāpabhedā.

Pahāsonāma nirayoti visuṃ pahāsanāmako nirayo nāma natthi, avīcisseva pana ekasmiṃ koṭṭhāse naccantā viya gāyantā viya ca naṭavesaṃ gahetvāva paccanti, taṃ sandhāyetaṃ vuttaṃ. Nāhaṃ, bhante, etaṃ rodāmīti ahaṃ, bhante, etaṃ bhagavato byākaraṇaṃ na rodāmīti evaṃ sakammakavasenettha attho veditabbo, na assuvimocanamattena. ‘‘Mataṃ vā ammarodantī’’tiādayo cettha aññepi vohārā veditabbā.

3-5. Yodhājīvasuttādivaṇṇanā

355-357. Tatiye yodhājīvoti yuddhena jīvikaṃ kappanako dhammasaṅgāhakattherehi evaṃ gahitanāmo. Ussahati vāyamatīti ussāhaṃ vāyāmaṃ karoti. Pariyāpādentīti maraṇaṃ paṭipajjāpenti. Dukkaṭanti duṭṭhu kataṃ. Duppaṇihitanti duṭṭhu ṭhapitaṃ. Parajito nāma nirayoti ayampi na visuṃ eko nirayo, avīcisseva pana ekasmiṃ koṭṭhāse pañcāvudhasannaddhā phalakahatthā hatthiassarathe āruyha saṅgāme yujjhantā viya paccanti, taṃ sandhāyetaṃ vuttaṃ. Catutthapañcamesupi eseva nayo.

6. Asibandhakaputtasuttavaṇṇanā

358. Chaṭṭhe pacchābhūmakāti pacchābhūmivāsino. Kāmaṇḍalukāti sakamaṇḍaluno. Sevālamālikāti pātova udakato sevālañceva uppalādīni ca gahetvā udakasuddhikabhāvajānanatthāya mālaṃ katvā piḷandhanakā. Udakorohakāti sāyaṃpātaṃ udakaṃ orohanakā. Uyyāpentīti upari yāpenti. Saññāpentīti sammā ñāpenti. Saggaṃ nāma okkāmentīti parivāretvā ṭhitā ‘‘gaccha, bho, brahmalokaṃ, gaccha, bho, brahmaloka’’nti vadantā saggaṃ pavesenti. Anuparisakkeyyāti anuparigaccheyya. Ummujjāti ummujja uṭṭhaha. Thalamuplavāti thalamabhiruha. Tatra yāssāti tatra yā bhaveyya. Sakkharā vā kaṭhalā vāti sakkharā ca kaṭhalā ca . Sā adhogāmī assāti sā adho gaccheyya, heṭṭhāgāmī bhaveyya. Adhogacchāti heṭṭhā gaccha.

7. Khettūpamasuttavaṇṇanā

359. Sattame jaṅgalanti thaddhaṃ na mudu. Ūsaranti sañjātaloṇaṃ. Pāpabhūmīti lāmakabhūmibhāgaṃ. Maṃdīpātiādīsu ahaṃ dīpo patiṭṭhā etesanti maṃdīpā. Ahaṃ leṇo allīyanaṭṭhānaṃ etesanti maṃleṇā. Ahaṃ tāṇaṃ rakkhā etesanti maṃtāṇā. Ahaṃ saraṇaṃ bhayanāsanaṃ etesanti maṃsaraṇā. Viharantīti maṃ evaṃ katvā viharanti.

Gobhattampīti dhaññaphalassa abhāvena lāyitvā kalāpakalāpaṃ bandhitvā ṭhapitaṃ gimhakāle gunnampi khādanaṃ bhavissatīti attho. Udakamaṇikoti kucchiyaṃ maṇikamekhalāya evaṃ laddhanāmo bhājanaviseso. Ahārī aparihārīti udakaṃ na harati na pariharati, na pariyādiyatīti attho. Iti imasmiṃ sutte sakkaccadhammadesanāva kathitā. Buddhānañhi asakkaccadhammadesanā nāma natthi. Sīhasamānavuttino hi buddhā, yathā sīho pabhinnavaravāraṇassapi sasabiḷārādīnampi gahaṇatthāya ekasadisameva vegaṃ karoti, evaṃ buddhāpi ekassa desentāpi dvinnaṃ bahūnaṃ bhikkhuparisāya bhikkhuniupāsakaupāsikāparisāyapi titthiyānampi desentā sakkaccameva desenti. Catasso pana parisā saddahitvā okappetvā suṇantīti tāsaṃ desanā sakkaccadesanā nāma jātā.

8. Saṅkhadhamasuttavaṇṇanā

360. Aṭṭhame yaṃbahulaṃ yaṃbahulanti iminā nigaṇṭho attanāva attano vādaṃ bhindati. Tasmā bhagavā evaṃ sante na koci āpāyikotiādimāha. Purimāni pana cattāri padāni diṭṭhiyā paccayā honti. Tasmā tesupi ādīnavaṃ dassento idha, gāmaṇi, ekacco satthā evaṃvādī hotītiādimāha. Tattha ahampamhīti ahampi amhi.

Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttameva. Seyyathāpi, gāmaṇi, balavā saṅkhadhamotiādi pana idha apubbaṃ. Tattha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati, balavato pana vipphāriko hoti, tasmā ‘‘balavā’’ti āha.

Mettāya cetovimuttiyāti ettha ‘‘mettā’’ti vutte upacāropi appanāpi vaṭṭati, ‘‘cetovimuttī’’ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpāvacaraṃ. Tañhi pamāṇaṃ atikkamitvā odhisakaanodhisakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati.

Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpārūpāvacarakamme na ohīyati na tiṭṭhati. Kiṃ vuttaṃ hoti? Taṃ kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ vā na sakkoti. Atha kho rūpārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ katvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Iti idaṃ suttaṃ ādimhi kilesavasena vuṭṭhāya avasāne brahmavihāravasena gahitattā yathānusandhināva gataṃ.

9. Kulasuttavaṇṇanā

361. Navame dubbhikkhāti dullabhabhikkhā. Dvīhitikāti ‘‘jīvissāma nu kho na nu kho’’ti evaṃ pavattaīhitikā. ‘‘Duhitikā’’tipi pāṭho. Ayameva attho. Dukkhā īhiti ettha na sakkā koci payogo sukhena kātunti duhitikā. Tattha tattha matamanussānaṃ vippakiṇṇāni setāni aṭṭhikāni etthāti setaṭṭhikā. Salākāvuttāti salākamattavuttā, yaṃ tattha vuttaṃ vāpitaṃ, taṃ salākamattameva ahosi, phale na janayatīti attho.

Uggilitunti dve ante mocetvā kathetuṃ asakkonto uggilituṃ bahi nīharituṃ na sakkhīti . Ogilitunti pucchāya dosaṃ disvā hāretuṃ asakkonto ogilituṃ anto pavesetuṃ na sakkhīti.

Ito so gāmaṇi ekanavutikappeti bhagavā kathayamānova yāva nikkhanto nāsikavāto na puna pavisati, tāvatakena kālena ekanavutikappe anussari ‘‘atthi nu kho kiñci kule pakkabhikkhādānena upahatapubba’’nti parijānanatthaṃ. Athekampi apassanto ‘‘ito so, gāmaṇī’’tiādimāha. Idāni dānādīnaṃ ānisaṃsaṃ kathento atha kho yāni tāni kulāni aḍḍhānīti dhammadesanaṃ ārabhi. Tattha dānasambhūtānīti dānena sambhūtāni nibbattāni. Sesapadadvayepi eseva nayo. Ettha pana saccaṃ nāma saccavāditā. Sāmaññaṃ nāma sesasīlaṃ. Vikiratīti ayogena vaḷañjento vippakirati. Vidhamatīti dhamento viya nāseti. Viddhaṃsetīti nāseti. Aniccatāti hutvā abhāvo bahunāpi kālena saṅgatānaṃ khaṇeneva antaradhānaṃ.

10. Maṇicūḷakasuttavaṇṇanā

362. Dasame taṃ parisaṃ etadavocāti tassa kira evaṃ ahosi ‘‘kulaputtā pabbajantā puttadārañceva jātarūparajatañca pahāyeva pabbajanti, na ca sakkā yaṃ pahāya pabbajitā, taṃ tehi gahetu’’nti nayaggāhe ṭhatvā ‘‘mā ayyo’’tiādivacanaṃ avoca. Ekaṃsenetanti etaṃ pañcakāmaguṇakappanaṃ assamaṇadhammo asakyaputtiyadhammoti ekaṃsena dhāreyyāsi.

Tiṇanti senāsanacchadanatiṇaṃ. Pariyesitabbanti tiṇacchadane vā iṭṭhakacchadane vā gehe palujjante yehi taṃ kāritaṃ, tesaṃ santikaṃ gantvā ‘‘tumhehi kāritasenāsanaṃ ovassati, na sakkā tattha vasitu’’nti ācikkhitabbaṃ. Manussā sakkontā karissanti, asakkontā ‘‘tumhe vaḍḍhakiṃ gahetvā kārāpetha, mayaṃ te saññāpessāmā’’ti vakkhanti. Evaṃ vutte kāretvā tesaṃ ācikkhitabbaṃ. Manussā vaḍḍhakīnaṃ dātabbaṃ dassanti. Sace āvāsasāmikā natthi, aññesampi bhikkhācāravattena ārocetvā kāretuṃ vaṭṭati. Idaṃ sandhāya ‘‘pariyesitabba’’nti vuttaṃ.

Dārunti senāsane gopānasiādīsu palujjamānesu tadatthāya dāruṃ. Sakaṭanti gihivikataṃ katvā tāvakālikasakaṭaṃ. Na kevalañca sakaṭameva, aññampi vāsipharasukuddālādiupakaraṇaṃ evaṃ pariyesituṃ vaṭṭati. Purisoti hatthakammavasena puriso pariyesitabbo. Yaṃkiñci hi purisaṃ ‘‘hatthakammaṃ , āvuso, katvā dassasī’’ti vatvā ‘‘dassāmi, bhante,’’ti vutte ‘‘idañcidañca karohī’’ti yaṃ icchati, taṃ kāretuṃ vaṭṭati. Na tvevāhaṃ, gāmaṇi, kenaci pariyāyenāti jātarūparajataṃ panāhaṃ kenacipi kāraṇena pariyesitabbanti na vadāmi.

11. Bhadrakasuttavaṇṇanā

363. Ekādasame mallesūti evaṃnāmake janapade. Vadhenāti māraṇena. Jāniyāti dhanajāniyā. Akālikena pattenāti na kālantarena pattena, kālaṃ anatikkamitvāva pattenāti attho. Ciravāsī nāma kumāroti evaṃnāmako tassa putto. Bahi āvasathe paṭivasatīti bahinagare kiñcideva sippaṃ uggaṇhanto vasati. Imasmiṃ sutte vaṭṭadukkhaṃ kathitaṃ.

12. Rāsiyasuttavaṇṇanā

364. Dvādasame rāsiyoti rāsiṃ katvā pañhassa pucchitattā rāsiyoti evaṃ dhammasaṅgāhakattherehi gahitanāmo. Tapassinti tapanissitakaṃ. Lūkhajīvinti lūkhajīvikaṃ. Antāti koṭṭhāsā. Gāmoti gāmmo. Gammotipi pāṭho, gāmavāsīnaṃ dhammoti attho. Attakilamathānuyogoti attano kilamathānuyogo, sarīradukkhakaraṇanti attho.

Kasmā panettha kāmasukhallikānuyogo gahito, kasmā attakilamathānuyogo, kasmā majjhimā paṭipadāti? Kāmasukhallikānuyogo tāva kāmabhogīnaṃ dassanatthaṃ gahito, attakilamathānuyogo tapanissitakānaṃ, majjhimā paṭipadā tiṇṇaṃ nijjaravatthūnaṃ dassanatthaṃ gahitā. Kiṃ etesaṃ dassane payojananti? Ime dve ante pahāya tathāgato majjhimāya paṭipadāya sammāsambodhiṃ patto. So kāmabhoginopi na sabbe garahati na pasaṃsati, tapanissitakepi na sabbe garahati na pasaṃsati, garahitabbayuttakeyeva garahati, pasaṃsitabbayuttake pasaṃsatīti imassatthassa pakāsanaṃ etesaṃ dassane payojananti veditabbaṃ.

Idāni tamatthaṃ pakāsento tayo khome, gāmaṇi, kāmabhoginotiādimāha. Tattha sāhasenāti sāhasikakammena. Na saṃvibhajatīti mittasahāyasandiṭṭhasambhattānaṃ saṃvibhāgaṃ na karoti. Na puññāni karotīti anāgatabhavassa paccayabhūtāni puññāni na karoti. Dhammādhammenāti dhammena ca adhammena ca. Ṭhānehīti kāraṇehi. Sacchikarotīti kathaṃ attānaṃ ātāpento paritāpento sacchikaroti? Caturaṅgavīriyavasena ca dhutaṅgavasena ca. Tisso sandiṭṭhikā nijjarāti ettha ekopi maggo tiṇṇaṃ kilesānaṃ nijjaraṇatāya tisso nijjarāti vuttoti.

13. Pāṭaliyasuttavaṇṇanā

365. Terasame dūteyyānīti dūtakammāni paṇṇāni ceva mukhasāsanāni ca. Pāṇātipātañcāhanti idaṃ kasmā āraddhaṃ? Na kevalaṃ ahaṃ māyaṃ jānāmi, aññampi idañcidañca jānāmīti sabbaññubhāvadassanatthaṃ āraddhaṃ. Santi hi, gāmaṇi, eke samaṇabrāhmaṇāti idaṃ sesasamaṇabrāhmaṇānaṃ laddhiṃ dassetvā tassā pajahāpanatthaṃ āraddhaṃ.

Mālī kuṇḍalīti mālāya mālī, kuṇḍalehi kuṇḍalī. Itthikāmehīti itthīhi saddhiṃ kāmā itthikāmā, tehi itthikāmehi. Āvasathāgāranti kulagharassa ekasmiṃ ṭhāne ekekasseva sukhanivāsatthāya kataṃ vāsāgāraṃ. Tenāhaṃ yathāsatti yathābalaṃ saṃvibhajāmīti tassāhaṃ attano sattianurūpena ceva balānurūpena ca saṃvibhāgaṃ karomi. Alanti yuttaṃ. Kaṅkhaniye ṭhāneti kaṅkhitabbe kāraṇe. Cittasamādhinti tasmiṃ dhammasamādhismiṃ ṭhito tvaṃ saha vipassanāya catunnaṃ maggānaṃ vasena cittasamādhiṃ sace paṭilabheyyāsīti dasseti. Apaṇṇakatāyamayhanti ayaṃ paṭipadā mayhaṃ apaṇṇakatāya anaparādhakatāya eva saṃvattatīti attho. Kaṭaggāhoti jayaggāho.

Ayaṃ kho, gāmaṇi, dhammasamādhi, tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsīti ettha dhammasamādhīti dasakusalakammapathadhammā, cittasamādhīti saha vipassanāya cattāro maggā. Atha vā ‘‘pāmojjaṃ jāyati, pamuditassa pīti jāyatī’’ti (a. ni. 5.26) evaṃ vuttā pāmojjapītipassaddhisukhasamādhisaṅkhātā pañca dhammā dhammasamādhi nāma, cittasamādhi pana saha vipassanāya cattāro maggāva. Atha vā dasakusalakammapathā cattāro brahmavihārā cāti ayaṃ dhammasamādhi nāma, taṃ dhammasamādhiṃ pūrentassa uppannā cittekaggatā cittasamādhi nāma. Evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsīti evaṃ tvaṃ imasmiṃ vuttappabhede dhammasamādhismiṃ ṭhito sace evaṃ cittasamādhiṃ paṭilabheyyāsi, ekaṃsenetaṃ kaṅkhaṃ pajaheyyāsīti attho. Sesaṃ sabbattha vuttanayamevāti.

Gāmaṇisaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app