Nội Dung Chính

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Saḷāyatanavagga-aṭṭhakathā

1. Saḷāyatanasaṃyuttaṃ

1. Aniccavaggo

1. Ajjhattāniccasuttavaṇṇanā

1. Saḷāyatanavaggassa paṭhame cakkhunti dve cakkhūni – ñāṇacakkhu ceva maṃsacakkhu ca. Tattha ñāṇacakkhu pañcavidhaṃ – buddhacakkhu, dhammacakkhu, samantacakkhu, dibbacakkhu, paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ – ‘‘buddhacakkhunā lokaṃ volokento’’ti (mahāva. 9; ma. ni. 1.283; 2.338) āgataṃ . Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ – ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (mahāva. 16; ma. ni. 2.395) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ, yaṃ – ‘‘pāsādamāruyha samantacakkhū’’ti (mahāva. 8; ma. ni. 1.282; 2.338) āgataṃ. Dibbacakkhu nāma ālokapharaṇena uppannaṃ ñāṇaṃ, yaṃ – ‘‘dibbena cakkhunā visuddhenā’’ti (pārā. 13; ma. ni. 2.341) āgataṃ. Paññācakkhu nāma catusaccaparicchedakañāṇaṃ, yaṃ – ‘‘cakkhuṃ udapādī’’ti (sa. ni. 5.1081; mahāva. 15) āgataṃ.

Maṃsacakkhupi duvidhaṃ – sasambhāracakkhu, pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipaṭalehi parivārito maṃsapiṇḍo, yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā honti. Vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime kammasamuṭṭhānā tāva cattāroti cattārīsa sambhārā honti. Idaṃ sasambhāracakkhu nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhimaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato paresañca sotādīnaṃ vitthārakathā visuddhimagge vuttāva.

Tattha yadidaṃ pasādacakkhu, taṃ gahetvā bhagavā – cakkhuṃ, bhikkhave, aniccantiādimāha. Tattha – ‘‘catūhi kāraṇehi aniccaṃ udayabbayavantatāyā’’tiādinā nayena vitthārakathā heṭṭhā pakāsitāyeva. Sotampi pasādasotameva adhippetaṃ, tathā ghānajivhākāyā. Manoti tebhūmakasammasanacāracittaṃ. Iti idaṃ suttaṃ chasu ajjhattikāyatanesu tīṇi lakkhaṇāni dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.

2-3. Ajjhattadukkhasuttādivaṇṇanā

2-3. Dutiyaṃ dve lakkhaṇāni, tatiyaṃ ekalakkhaṇaṃ dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ. Sesāni pana tehi sallakkhitāni vā ettakeneva vā sallakkhessantīti.

4-6. Bāhirāniccasuttādivaṇṇanā

4-6. Catutthe rūpagandharasaphoṭṭhabbā catusamuṭṭhānā, saddo dvisamuṭṭhāno, dhammāti tebhūmakadhammārammaṇaṃ. Idampi bāhiresu chasu āyatanesu tilakkhaṇaṃ dassetvā kathite bujjhanakānaṃ vasena vuttaṃ. Pañcame chaṭṭhe ca dutiyatatiyesu vuttasadisova nayo.

7-12. Ajjhattāniccātītānāgatasuttādivaṇṇanā

7-12. Sattamādīni atītānāgatesu cakkhādīsu aniccalakkhaṇādīni sallakkhetvā paccuppannesu balavagāhena kilamantānaṃ vasena vuttāni. Sesaṃ sabbattha heṭṭhā vuttanayamevāti.

Aniccavaggo paṭhamo.

2. Yamakavaggo

1-4. Paṭhamapubbesambodhasuttādivaṇṇanā

13-16. Yamakavaggassa paṭhamadutiyesu ajjhattikānanti ajjhattajjhattavasena ajjhattikānaṃ. So pana nesaṃ ajjhattikabhāvo chandarāgassa adhimattabalavatāya veditabbo. Manussānañhi antogharaṃ viya cha ajjhattikāyatanāni, gharūpacāraṃ viya cha bāhirāyatanāni. Yathā nesaṃ puttadāradhanadhaññapuṇṇe antoghare chandarāgo adhimattabalavā hoti, tattha kassaci pavisituṃ na denti, appamattena bhājanasaddamattenāpi ‘‘kiṃ eta’’nti? Vattāro bhavanti. Evamevaṃ chasu ajjhattikesu āyatanesu adhimattabalavachandarāgoti. Iti imāya chandarāgabalavatāya tāni ‘‘ajjhattikānī’’ti vuttāni. Gharūpacāre pana no tathā balavā hoti, tattha carante manussepi catuppadānipi na sahasā nivārenti. Kiñcāpi na nivārenti, anicchantā pana pasupacchimattampi gahituṃ na denti. Iti nesaṃ tattha na adhimattabalavachandarāgo hoti. Rūpādīsupi tatheva na adhimattabalavachandarāgo, tasmā tāni ‘‘bāhirānī’’ti vuttāni. Vitthārato pana ajjhattikabāhirakathā visuddhimagge vuttāva. Sesaṃ dvīsupi suttesu heṭṭhā vuttanayameva. Tathā tatiyacatutthesu.

5-6. Paṭhamanoceassādasuttādivaṇṇanā

17-18. Pañcame nissaṭāti nikkhantā. Visaññuttāti nosaṃyuttā. Vippamuttāti no adhimuttā vimariyādīkatena cetasāti nimmariyādīkatena cetasā. Yañhi kilesajātaṃ vā vaṭṭaṃ vā appahīnaṃ hoti, tena sekhānaṃ cittaṃ samariyādīkataṃ nāma. Yaṃ pahīnaṃ, tena vimariyādīkataṃ. Idha pana sabbaso kilesānañceva vaṭṭassa ca pahīnattā vimariyādīkatena kilesavaṭṭamariyādaṃ atikkantena cittena vihariṃsūti attho. Chaṭṭhepi eseva nayo. Chasupi panetesu suttesu catusaccameva kathitanti veditabbaṃ.

7-10. Paṭhamābhinandasuttādivaṇṇanā

19-22. Sattamādīsu catūsu vaṭṭavivaṭṭameva kathitaṃ. Anupubbakathā pana nesaṃ heṭṭhā vuttanayeneva veditabbāti.

Yamakavaggo dutiyo.

3. Sabbavaggo

1. Sabbasuttavaṇṇanā

23. Sabbavaggassa paṭhame sabbaṃ vo, bhikkhaveti sabbaṃ nāma catubbidhaṃ – sabbasabbaṃ, āyatanasabbaṃ, sakkāyasabbaṃ, padesasabbanti. Tattha –

‘‘Na tassa addiṭṭhamidhaatthi kiñci,

Atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ,

Tathāgato tena samantacakkhū’’ti. (mahāni. 156; cūḷani. dhotakamāṇavapucchāniddeso 32; paṭi. ma. 1.121) –

Idaṃ sabbasabbaṃ nāma. ‘‘Sabbaṃ vo, bhikkhave, desessāmi, taṃ suṇāthā’’ti (saṃ. ni. 4.24) idaṃ āyatanasabbaṃ nāma. ‘‘Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī’’ti (ma. ni. 1.1) idaṃ sakkāyasabbaṃ nāma. ‘‘Sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ…pe… tajjāmanodhātū’’ti idaṃ padesasabbaṃ nāma. Iti pañcārammaṇamattaṃ padesasabbaṃ. Tebhūmakadhammā sakkāyasabbaṃ. Catubhūmakadhammā āyatanasabbaṃ. Yaṃkiñci neyyaṃ sabbasabbaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti, sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti, āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Kasmā? Sabbaññutaññāṇassa ayaṃ nāma dhammo ārammaṇaṃ na hotīti natthitāya. Imasmiṃ pana sutte āyatanasabbaṃ adhippetaṃ.

Paccakkhāyāti paṭikkhipitvā. Vācāvatthukamevassāti, vācāya vattabbavatthumattakameva bhaveyya. Imāni pana dvādasāyatanāni atikkamitvā ayaṃ nāma añño sabhāvadhammo atthīti dassetuṃ na sakkuṇeyya. Puṭṭho ca na sampāyeyyāti, ‘‘katamaṃ aññaṃ sabbaṃ nāmā’’ti? Pucchito, ‘‘idaṃ nāmā’’ti vacanena sampādetuṃ na sakkuṇeyya. Vighātaṃ āpajjeyyāti dukkhaṃ āpajjeyya. Yathā taṃ, bhikkhave, avisayasminti ettha tanti nipātamattaṃ. Yathāti kāraṇavacanaṃ, yasmā avisaye puṭṭhoti attho. Avisayasmiñhi sattānaṃ vighātova hoti, kūṭāgāramattaṃ silaṃ sīsena ukkhipitvā gambhīre udake taraṇaṃ avisayo, tathā candimasūriyānaṃ ākaḍḍhitvā pātanaṃ, tasmiṃ avisaye vāyamanto vighātameva āpajjati, evaṃ imasmimpi avisaye vighātameva āpajjeyyāti adhippāyo.

2. Pahānasuttavaṇṇanā

24. Dutiye sabbappahānāyāti sabbassa pahānāya. Cakkhusamphassapaccayā uppajjati vedayitanti cakkhusamphassaṃ mūlapaccayaṃ katvā uppannā sampaṭicchanasantīraṇavoṭṭhabbanajavanavedanā. Cakkhuviññāṇasampayuttāya pana vattabbameva natthi. Sotadvārādivedanāpaccayādīsupi eseva nayo. Ettha pana manoti bhavaṅgacittaṃ. Dhammāti ārammaṇaṃ. Manoviññāṇanti sahāvajjanakajavanaṃ. Manosamphassoti bhavaṅgasahajāto samphasso. Vedayitanti sahāvajjanavedanāya javanavedanā. Bhavaṅgasampayuttāya pana vattabbameva natthi. Āvajjanaṃ bhavaṅgato amocetvā manoti sahāvajjanena bhavaṅgaṃ daṭṭhabbaṃ. Dhammāti ārammaṇaṃ. Manoviññāṇanti javanaviññāṇaṃ. Manosamphassoti bhavaṅgasahajāto samphasso. Vedayitanti javanasahajātā vedanā. Sahāvajjanena bhavaṅgasahajātāpi vaṭṭatiyeva. Yā panettha desanā anusiṭṭhiāṇā, ayaṃ paṇṇatti nāmāti.

3. Abhiññāpariññāpahānasuttavaṇṇanā

25. Tatiye sabbaṃ abhiññā pariññā pahānāyāti sabbaṃ abhijānitvā parijānitvā pajahanatthāya. Abhiññā pariññā pahātabbanti abhijānitvā parijānitvā pahātabbaṃ. Sesaṃ vuttanayeneva veditabbaṃ.

4. Paṭhamaaparijānanasuttavaṇṇanā

26. Catutthe anabhijānaṃ aparijānaṃ avirājayaṃ appajahanti anabhijānanto aparijānanto avirājento appajahanto. Ettha ca avirājentoti avigacchāpento. Iti imasmiṃ sutte tissopi pariññā kathitā honti. ‘‘Abhijāna’’nti hi vacanena ñātapariññā kathitā, ‘‘parijāna’’nti vacanena tīraṇapariññā, ‘‘virājayaṃ pajaha’’nti dvīhi pahānapariññāti.

5. Dutiyaaparijānanasuttavaṇṇanā

27. Pañcame cakkhuviññāṇaviññātabbā dhammāti heṭṭhā gahitarūpameva gahetvā dasseti. Heṭṭhā vā āpāthagataṃ gahitaṃ, idha anāpāthagataṃ. Idaṃ panettha sanniṭṭhānaṃ – heṭṭhā āpāthagatampi anāpāthagatampi gahitameva, idha pana cakkhuviññāṇasampayuttā tayo khandhā. Te hi cakkhuviññāṇena saha viññātabbattā ‘‘cakkhuviññāṇaviññātabbā’’ti vuttā. Sesapadesupi eseva nayo.

6. Ādittasuttavaṇṇanā

28. Chaṭṭhe gayāsīseti gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi atthi nadīpi, gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi, yattha bhikkhusahassassapi okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ ‘‘gayāsīse’’ti. Bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi.

Tatrāyaṃ anupubbikathā – ito kira dvānavutikappe mahindo nāma rājā ahosi. Tassa jeṭṭhaputto phusso nāma. So pūritapāramī pacchimabhavikasatto, paripākagate ñāṇe bodhimaṇḍaṃ āruyha sabbaññutaṃ paṭivijjhi . Rañño kaniṭṭhaputto tassa aggasāvako ahosi, purohitaputto dutiyasāvako. Rājā cintesi – ‘‘mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, kaniṭṭhaputto aggasāvako, purohitaputto dutiyasāvako’’ti. So ‘‘amhākaṃyeva buddho, amhākaṃ dhammo, amhākaṃ saṅgho’’ti vihāraṃ kāretvā vihāradvārakoṭṭhakato yāva attano gharadvārā ubhato veḷubhittikuṭikāhi parikkhipitvā matthake suvaṇṇatārakakhacitasamosaritagandhadāmamālādāmavitānaṃ bandhāpetvā heṭṭhā rajatavaṇṇaṃ vālukaṃ santharitvā pupphāni vikirāpetvā tena maggena bhagavato āgamanaṃ kāresi.

Satthā vihārasmiṃyeva ṭhito cīvaraṃ pārupitvā antosāṇiyāva saddhiṃ bhikkhusaṅghena rājagehaṃ āgacchati, katabhattakicco antosāṇiyāva gacchati. Koci kaṭacchubhikkhāmattampi dātuṃ na labhati. Tato nāgarā ujjhāyiṃsu, ‘‘buddho loke uppanno, na ca mayaṃ puññāni kātuṃ labhāma. Yathā hi candimasūriyā sabbesaṃ ālokaṃ karonti, evaṃ buddhā nāma sabbesaṃ hitatthāya uppajjanti, ayaṃ pana rājā sabbesaṃ puññacetanaṃ attanoyeva anto pavesetī’’ti.

Tassa ca rañño aññe tayo puttā atthi. Nāgarā tehi saddhiṃ ekato hutvā sammantayiṃsu, ‘‘rājakulehi saddhiṃ aṭṭo nāma natthi, ekaṃ upāyaṃ karomā’’ti. Te paccante core uṭṭhāpetvā, ‘‘katipayā gāmā pahaṭā’’ti sāsanaṃ āharāpetvā rañño ārocayiṃsu. Rājā putte pakkosāpetvā‘‘tātā, ahaṃ mahallako, gacchatha core vūpasamethā’’ti pesesi. Payuttacorā ito cito ca avippakiritvā tesaṃ santikameva āgacchiṃsu. Te anāvāse gāme vāsetvā ‘‘vūpasamitā corā’’ti āgantvā rājānaṃ vanditvā aṭṭhaṃsu.

Rājā tuṭṭho ‘‘tātā, varaṃ vo demī’’ti āha. Te adhivāsetvā gantvā nāgarehi saddhiṃ mantayiṃsu, ‘‘raññā amhākaṃ varo dinno. Kiṃ gaṇhāmā’’ti? Ayyaputtā, tumhākaṃ hatthiassādayo na dullabhā , buddharatanaṃ pana dullabhaṃ, na sabbakālaṃ uppajjati, tumhākaṃ jeṭṭhabhātikassa phussabuddhassa paṭijagganavaraṃ gaṇhathāti. Te ‘‘evaṃ karissāmā’’ti nāgarānaṃ paṭissuṇitvā katamassukammā sunhātā suvilittā rañño santikaṃ gantvā, ‘‘deva, no varaṃ dethā’’ti yāciṃsu. Kiṃ gaṇhissatha tātāti? Deva, amhākaṃ hatthiassādīhi attho natthi, jeṭṭhabhātikassa no phussabuddhassa paṭijagganavaraṃ dethāti. ‘‘Ayaṃ varo na sakkā mayā jīvamānena dātu’’nti dve kaṇṇe pidahi. ‘‘Deva, na tumhe amhehi balakkārena varaṃ dāpitā, tumhehi attano ruciyā tuṭṭhehi dinno. Kiṃ, deva, rājakulassa dve kathā vaṭṭantī’’ti? Saccavāditāya bhaṇiṃsu.

Rājā vinivattituṃ alabhanto – ‘‘tātā, satta saṃvacchare satta māse satta ca divase upaṭṭhahitvā tumhākaṃ dassāmī’’ti āha. ‘‘Sundaraṃ, deva, pāṭibhogaṃ dethā’’ti. ‘‘Kissa pāṭibhogaṃ tātā’’ti? ‘‘Ettakaṃ kālaṃ amaraṇapāṭibhogaṃ devā’’ti. ‘‘Tātā, ayuttaṃ pāṭibhogaṃ dāpetha, na sakkā evaṃ pāṭibhogaṃ dātuṃ, tiṇagge ussāvabindusadisaṃ sattānaṃ jīvita’’nti. ‘‘No ce, deva, pāṭibhogaṃ detha, mayaṃ antarā matā kiṃ kusalaṃ karissāmā’’ti? ‘‘Tena hi, tātā, cha saṃvaccharāni dethā’’ti. ‘‘Na sakkā, devā’’ti. ‘‘Tena hi pañca, cattāri, tīṇi, dve, ekaṃ saṃvaccharaṃ detha’’. ‘‘Satta, cha māse detha…pe… māsaḍḍhamattaṃ dethā’’ti. ‘‘Na sakkā, devā’’ti. ‘‘Tena hi sattadivasamattaṃ dethā’’ti. ‘‘Sādhu, devāti satta divase sampaṭicchiṃsu’’. Rājā satta saṃvacchare satta māse satta divase kattabbasakkāraṃ sattasuyeva divasesu akāsi.

Tato puttānaṃ vasanaṭṭhānaṃ satthāraṃ pesetuṃ aṭṭhausabhavitthataṃ maggaṃ alaṅkārāpesi, majjhaṭṭhāne catuusabhappamāṇaṃ padesaṃ hatthīhi maddāpetvā kasiṇamaṇḍalasadisaṃ katvā vālukāya santharāpetvā pupphābhikiṇṇamakāsi, tattha tattha kadaliyo ca puṇṇaghaṭe ca ṭhapāpetvā dhajapaṭākā ukkhipāpesi. Usabhe usabhe pokkharaṇiṃ khaṇāpesi, aparabhāge dvīsu passesu gandhamālāpupphāpaṇe pasārāpesi. Majjhaṭṭhāne catuusabhavitthārassa alaṅkatamaggassa ubhosu passesu dve dve usabhavitthāre magge khāṇukaṇṭake harāpetvā daṇḍadīpikāyo kārāpesi. Rājaputtāpi attano āṇāpavattiṭṭhāne soḷasausabhamaggaṃ tatheva alaṅkārāpesuṃ.

Rājā attano āṇāpavattiṭṭhānassa kedārasīmaṃ gantvā satthāraṃ vanditvā paridevamāno, ‘‘tātā, mayhaṃ dakkhiṇakkhiṃ uppāṭetvā gaṇhantā viya gacchatha, evaṃ gaṇhitvā gatā pana buddhānaṃ anucchavikaṃ kareyyātha. Mā surāsoṇḍā viya pamattā vicaritthā’’ti āha. Te ‘‘jānissāma mayaṃ, devā’’ti satthāraṃ gahetvā gatā, vihāraṃ kāretvā satthu niyyātetvā tattha satthāraṃ paṭijaggantā kālena therāsane, kālena majjhimāsane, kālena saṅghanavakāsane tiṭṭhanti. Dānaṃ upaparikkhamānānaṃ tiṇṇampi janānaṃ ekasadisameva ahosi. Te upakaṭṭhāya vassūpanāyikāya cintayiṃsu – ‘‘kathaṃ nu kho satthu ajjhāsayaṃ gaṇheyyāmā’’ti? Atha nesaṃ etadahosi – ‘‘buddhā nāma dhammagaruno, na āmisagaruno, sīle patiṭṭhamānā mayaṃ satthu ajjhāsayaṃ gahetuṃ sakkhissāmā’’ti dānasaṃvidhāyake manusse pakkosāpetvā, ‘‘tātā, imināva nīhārena yāgubhattakhādanīyādīni sampādentā dānaṃ pavattethā’’ti vatvā dānasaṃvidahanapalibodhaṃ chindiṃsu.

Atha nesaṃ jeṭṭhabhātā pañcasate purise ādāya dasasu sīlesu patiṭṭhāya dve kāsāyāni acchādetvā kappiyaṃ udakaṃ paribhuñjamāno vāsaṃ kappesi. Majjhimo tīhi, kaniṭṭho dvīhi purisasatehi saddhiṃ tatheva paṭipajji. Te yāvajīvaṃ satthāraṃ upaṭṭhahiṃsu. Satthā tesaṃyeva santike parinibbāyi.

Tepi kālaṃ katvā tato paṭṭhāya dvānavutikappe manussalokato devalokaṃ, devalokato ca manussalokaṃ saṃsarantā amhākaṃ satthukāle devalokā cavitvā manussaloke nibbattiṃsu. Tesaṃ dānagge byāvaṭo mahāamacco aṅgamagadhānaṃ rājā bimbisāro hutvā nibbatti. Te tasseva rañño raṭṭhe brāhmaṇamahāsālakule nibbattiṃsu. Jeṭṭhabhātā jeṭṭhova jāto, majjhimakaniṭṭhā majjhimakaniṭṭhāyeva. Yepi tesaṃ parivāramanussā, te parivāramanussāva jātā. Te vuddhimanvāya tayopi janā taṃ purisasahassaṃ ādāya nikkhamitvā tāpasā hutvā uruvelāyaṃ nadītīreyeva vasiṃsu. Aṅgamagadhavāsino māse māse tesaṃ mahāsakkāraṃ abhiharanti.

Atha amhākaṃ bodhisatto katābhinikkhamano anupubbena sabbaññutaṃ patvā pavattitavaradhammacakko yasādayo kulaputte vinetvā saṭṭhi arahante dhammadesanatthāya disāsu uyyojetvā sayaṃ pattacīvaramādāya – ‘‘te tayo jaṭilabhātike damessāmī’’ti uruvelaṃ gantvā anekehi pāṭihāriyasatehi tesaṃ diṭṭhiṃ bhinditvā te pabbājesi. So taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā tehi parivārito nisīditvā, – ‘‘katarā nu kho etesaṃ dhammakathā sappāyā’’ti cintento, ‘‘ime sāyaṃpātaṃ aggiṃ paricaranti. Imesaṃ dvādasāyatanāni ādittāni sampajjalitāni viya katvā desessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī’’ti sanniṭṭhānamakāsi. Atha nesaṃ tathā dhammaṃ desetuṃ imaṃ ādittapariyāyaṃ abhāsi. Tena vuttaṃ – ‘‘bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesī’’ti. Tattha ādittanti padittaṃ sampajjalitaṃ. Sesaṃ vuttanayameva. Iti imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ.

7. Addhabhūtasuttavaṇṇanā

29. Sattame addhabhūtanti adhibhūtaṃ ajjhotthaṭaṃ, upaddutanti attho. Imasmimpi sutte dukkhalakkhaṇameva kathitaṃ.

8. Samugghātasāruppasuttavaṇṇanā

30. Aṭṭhame sabbamaññitasamugghātasāruppanti sabbesaṃ taṇhāmānadiṭṭhimaññitānaṃ samugghātāya anucchavikaṃ. Idhāti imasmiṃ sāsane. Cakkhuṃ na maññatīti cakkhuṃ ahanti vā mamanti vā paroti vā parassāti vā na maññati. Cakkhusmiṃ na maññatīti ahaṃ cakkhusmiṃ, mama kiñcanapalibodho cakkhusmiṃ paro cakkhusmiṃ, parassa kiñcanapalibodho cakkhusminti na maññati. Cakkhuto na maññatīti ahaṃ cakkhuto niggato, mama kiñcanapalibodho cakkhuto niggato, paro cakkhuto niggato, parassa kiñcanapalibodho cakkhuto niggatoti evampi na maññati, taṇhāmānadiṭṭhimaññanānaṃ ekampi na uppādetīti attho. Cakkhuṃ meti na maññatīti mama cakkhūti na maññati, mamattabhūtaṃ taṇhāmaññanaṃ na uppādetīti attho. Sesaṃ uttānamevāti. Imasmiṃ sutte catucattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.

9. Paṭhamasamugghātasappāyasuttavaṇṇanā

31. Navame samugghātasappāyāti samugghātassa upakārabhūtā. Tato taṃ hoti aññathāti tato taṃ aññenākārena hoti. Aññathābhāvī bhavasatto loko bhavamevābhinandatīti aññathābhāvaṃ vipariṇāmaṃ upagamanena aññathābhāvī hutvāpi bhavesu satto laggo lagito palibuddho ayaṃ loko bhavaṃyeva abhinandati. Yāvatā, bhikkhave, khandhadhātuāyatananti, bhikkhave, yattakaṃ idaṃ khandhā ca dhātuyo ca āyatanāni cāti khandhadhātuāyatanaṃ. Tampi na maññatīti sabbampi na maññatīti heṭṭhā gahitameva saṃkaḍḍhitvā puna dasseti. Imasmiṃ sutte aṭṭhacattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.

10. Dutiyasamugghātasappāyasuttavaṇṇanā

32. Dasame etaṃ mamātiādīhi tīhi tīhi padehi taṇhāmānadiṭṭhigāhe dassetvā tiparivaṭṭanayena desanā katā. Paṭipāṭiyā pana tīsupi imesu suttesu saha vipassanāya cattāropi maggā kathitāti.

Sabbavaggo tatiyo.

4. Jātidhammavaggavaṇṇanā

33-42. Jātidhammavagge jātidhammanti jāyanadhammaṃ nibbattanasabhāvaṃ. Jarādhammanti jīraṇasabhāvaṃ. Byādhidhammanti byādhino uppattipaccayabhāvena byādhisabhāvaṃ. Maraṇadhammanti maraṇasabhāvaṃ . Sokadhammanti sokassa uppattipaccayabhāvena sokasabhāvaṃ. Saṃkilesikadhammanti saṃkilesikasabhāvaṃ. Khayadhammanti khayagamanasabhāvaṃ. Vayadhammādīsupi eseva nayoti.

Jātidhammavaggo catuttho.

5. Sabbaaniccavaggavaṇṇanā

43-52. Aniccavagge abhiññeyyanti pade ñātapariññā āgatā, itarā pana dve gahitāyevāti veditabbā. Pariññeyyapahātabbapadesupi tīraṇapahānapariññāva āgatā, itarāpi pana dve gahitāyevāti veditabbā. Sacchikātabbanti paccakkhaṃ kātabbaṃ. Abhiññāpariññeyyanti idhāpi pahānapariññā avuttāpi gahitāyevāti veditabbā. Upaddutanti anekaggaṭṭhena. Upassaṭṭhanti upahataṭṭhena. Sesaṃ uttānamevāti.

Sabbaaniccavaggo pañcamo.

Paṭhamo paṇṇāsako.

6. Avijjāvaggavaṇṇanā

53-62. Avijjāvagge avijjāti catūsu saccesu aññāṇaṃ. Vijjāti arahattamaggavijjā. Aniccato jānato passatoti dukkhānattavasenāpi jānato passato pahīyatiyeva, idaṃ pana aniccavasena kathite bujjhanakapuggalassa ajjhāsayena vuttaṃ. Eseva nayo sabbattha. Api cettha saṃyojanāti dasa saṃyojanāni. Āsavāti cattāro āsavā. Anusayāti satta anusayā. Sabbupādānapariññāyāti sabbesaṃ catunnampi upādānānaṃ tīhi pariññāhi parijānanatthāya. Pariyādānāyāti khepanatthāya. Sesaṃ sabbattha uttānamevāti.

Avijjāvaggo chaṭṭho.

7. Migajālavaggo

1. Paṭhamamigajālasuttavaṇṇanā

63. Migajālavaggassa paṭhame cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Sotaviññeyyādīsupi eseva nayo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho. Nandīti taṇhānandī. Saṃyogoti saṃyojanaṃ. Nandisaṃyojanasaṃyuttoti nandībandhanena baddho. Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) vuttaṃ, tathāpi yaṃ taṃ ‘‘pañcadhanusatikaṃ pacchima’’nti (pārā. 654) araññakaṅganipphādakaṃ senāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Vuttampi cetaṃ –

‘‘Vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ. Vanapatthanti vanasaṇḍānametaṃ, vanapatthanti bhiṃsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti amanussūpacārānaṃ senāsanānametaṃ adhivacana’’nti (vibha. 531).

Ettha ca pariyantānanti imaṃ ekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi vanapatthāni veditabbāni. Pantānīti pariyantāni atidūrāni. Appasaddānīti udukkhalamusaladārakasaddādīnaṃ abhāvena appasaddāni. Appanigghosānīti tesaṃ tesaṃ ninnādamahānigghosassa abhāvena appanigghosāni. Vijanavātānīti sañcaraṇajanassa sarīravātavirahitāni. Manussarāhasseyyakānīti manussānaṃ rahokammassa anucchavikāni. Paṭisallānasāruppānīti nilīyanasāruppāni.

2. Dutiyamigajālasuttavaṇṇanā

64. Dutiye nandinirodhā dukkhanirodhoti taṇhānandiyā nirodhena vaṭṭadukkhassa nirodho.

3-5. Paṭhamasamiddhimārapañhāsuttādivaṇṇanā

65-67. Tatiye samiddhīti attabhāvassa samiddhatāya evaṃ laddhanāmo. Tassa kira therassa attabhāvo abhirūpo ahosi pāsādiko, ukkhittamālāpuṭo viya alaṅkatamālāgabbho viya ca sabbākārapāripūriyā samiddho. Tasmā samiddhitveva saṅkhaṃ gato. Māroti maraṇaṃ pucchati. Mārapaññattīti māroti paññatti nāmaṃ nāmadheyyaṃ. Atthi tattha māro vā mārapaññatti vāti tattha maraṇaṃ vā maraṇanti idaṃ nāmaṃ vā atthīti dasseti. Catutthaṃ uttānameva, tathā pañcamaṃ.

6. Samiddhilokapañhāsuttavaṇṇanā

68. Chaṭṭhe lokoti lujjanapalujjanaṭṭhena loko. Iti migajālattherassa āyācanasuttato paṭṭhāya pañcasupi suttesu vaṭṭavivaṭṭameva kathitaṃ.

7. Upasenaāsīvisasuttavaṇṇanā

69. Sattame sītavaneti evaṃnāmake susānavane. Sappasoṇḍikapabbhāreti sappaphaṇasadisatāya evaṃladdhanāme pabbhāre. Upasenassāti dhammasenāpatino kaniṭṭhabhātikaupasenattherassa. Āsīviso patito hotīti thero kira katabhattakicco mahācīvaraṃ gahetvā leṇacchāyāya mandamandena vātapānavātena bījiyamāno nisīditvā dupaṭṭanivāsane sūcikammaṃ karoti. Tasmiṃ khaṇe leṇacchadane dve āsīvisapotakā kīḷanti. Tesu eko patitvā therassa aṃsakūṭe avatthāsi. So ca phuṭṭhaviso hoti. Tasmā patitaṭṭhānato paṭṭhāya therassa kāye dīpasikhā viya vaṭṭiṃ pariyādiyamānamevassa visaṃ otiṇṇaṃ. Thero visassa tathāgamanaṃ disvā kiñcāpi taṃ patitamattameva yathāparicchedena gataṃ, attano pana iddhibalena ‘‘ayaṃ attabhāvo leṇe mā vinassatū’’ti adhiṭṭhahitvā bhikkhū āmantesi. Purāyaṃ kāyo idheva vikiratīti yāva na vikirati, tāva naṃ bahiddhā nīharathāti attho. Aññathattanti aññathābhāvaṃ. Indriyānaṃ vā vipariṇāmanti cakkhusotādīnaṃ indriyānaṃ pakativijahanabhāvaṃ. Tattheva vikirīti bahi nīharitvā ṭhapitaṭṭhāne mañcakasmiṃyeva vikiri.

8. Upavāṇasandiṭṭhikasuttavaṇṇanā

70. Aṭṭhame rūpappaṭisaṃvedīti nīlapītādibhedaṃ ārammaṇaṃ vavatthāpento rūpaṃ paṭisaṃviditaṃ karoti, tasmā rūpappaṭisaṃvedī nāma hoti. Rūparāgappaṭisaṃvedīti kilesassa atthibhāveneva pana rūparāgaṃ paṭisaṃviditaṃ karoti nāma, tasmā rūparāgappaṭisaṃvedīti vuccati. Sandiṭṭhikotiādīni visuddhimagge vuttatthāneva. Noca rūparāgappaṭisaṃvedīti kilesassa natthibhāveneva na rūparāgaṃ paṭisaṃviditaṃ karoti nāma, tasmā ‘‘no ca rūparāgappaṭisaṃvedī’’ti vuccati. Imasmiṃ sutte sekhāsekhānaṃ paccavekkhaṇā kathitā.

9. Paṭhamachaphassāyatanasuttavaṇṇanā

71. Navame phassāyatanānanti phassākarānaṃ. Avusitanti avuṭṭhaṃ. Ārakāti dūre. Etthāhaṃ, bhante, anassasanti, bhante, ahaṃ ettha anassasiṃ, naṭṭho nāma ahanti vadati. Bhagavā – ‘‘ayaṃ bhikkhu ‘ahaṃ nāma imasmiṃ sāsane naṭṭho’ti vadati, kinnu khvassa aññesu dhātukammaṭṭhāna-kasiṇakammaṭṭhānādīsu abhiyogo atthī’’ti cintetvā, tampi apassanto – ‘‘kataraṃ nu kho kammaṭṭhānaṃ imassa sappāyaṃ bhavissatī’’ti cintesi. Tato ‘‘āyatanakammaṭṭhānameva sappāya’’nti disvā taṃ kathento taṃ kiṃ maññasi bhikkhūtiādimāha. Sādhūti tassa byākaraṇe sampahaṃsanaṃ. Esevanto dukkhassāti ayameva vaṭṭadukkhassanto paricchedo, nibbānanti attho.

10. Dutiyachaphassāyatanasuttavaṇṇanā

72. Dasame anassasanti nassasiṃ, naṭṭho nāmamhi icceva attho. Āyatiṃ apunabbhavāyāti ettha āyatiṃ apunabbhavo nāma nibbānaṃ, nibbānatthāya pahīnaṃ bhavissatīti attho.

11. Tatiyachaphassāyatanasuttavaṇṇanā

73. Ekādasame anassasanti naṭṭho, panassasanti atinaṭṭho. Sesaṃ vuttanayeneva veditabbanti.

Migajālavaggo sattamo.

8. Gilānavaggo

1-5. Paṭhamagilānasuttādivaṇṇanā

74-78. Gilānavaggassa paṭhame amukasminti asukasmiṃ. Ayameva vā pāṭho. Appaññātoti aññāto apākaṭo. Navopi hi koci paññāto hoti rāhulatthero viya sumanasāmaṇero viya ca, ayaṃ pana navo ceva apaññāto ca. Sesamettha vuttanayamevāti. Tathā ito paresu catūsu.

6. Paṭhamaavijjāpahānasuttavaṇṇanā

79. Chaṭṭhe aniccato jānatoti dukkhānattavasena jānatopi pahīyatiyeva, idaṃ pana aniccalakkhaṇaṃ dassetvā vutte bujjhanakassa ajjhāsayena vuttaṃ.

7. Dutiyaavijjāpahānasuttavaṇṇanā

80. Sattame sabbe dhammāti sabbe tebhūmakadhammā. Nālaṃ abhinivesāyāti abhinivesaparāmāsaggāhena gaṇhituṃ na yuttā. Sabbanimittānīti sabbāni saṅkhāranimittāni. Aññato passatīti yathā apariññātābhiniveso jano passati, tato aññato passati. Apariññātābhiniveso hi jano sabbanimittānipi attato passati. Pariññātābhiniveso pana anattato passati, no attatoti evaṃ imasmiṃ sutte anattalakkhaṇameva kathitaṃ.

8. Sambahulabhikkhusuttavaṇṇanā

81. Aṭṭhame idha noti ettha no-kāro nipātamattameva. Sesaṃ uttānatthameva. Kevalaṃ idha dukkhalakkhaṇaṃ kathitanti veditabbaṃ.

9. Lokapañhāsuttavaṇṇanā

82. Navame lujjatīti palujjati bhijjati. Idha aniccalakkhaṇaṃ kathitaṃ.

10. Phaggunapañhāsuttavaṇṇanā

83. Dasame chinnapapañceti taṇhāpapañcassa chinnattā chinnapapañce. Chinnavaṭumeti taṇhāvaṭumasseva chinnattā chinnavaṭume. Kiṃ pucchāmīti pucchati? Atikkantabuddhehi pariharitāni cakkhusotādīni pucchāmīti pucchati. Atha vā sace magge bhāvitepi anāgate cakkhusotādivaṭṭaṃ vaḍḍheyya, taṃ pucchāmīti pucchatīti.

Gilānavaggo aṭṭhamo.

9. Channavaggo

1. Palokadhammasuttavaṇṇanā

84. Channavaggassa paṭhame palokadhammanti bhijjanakasabhāvaṃ. Evamettha aniccalakkhaṇameva kathitaṃ.

2. Suññatalokasuttavaṇṇanā

85. Dutiye attaniyenāti attano santakena parikkhārena. Evamettha anattalakkhaṇameva kathitaṃ.

3. Saṃkhittadhammasuttavaṇṇanā

86. Tatiyaṃ khandhiyavagge ānandovāde (saṃ. ni. 3.83) vuttanayeneva veditabbaṃ.

4. Channasuttavaṇṇanā

87. Catutthe channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantathero. Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhākā. Gilānupaṭṭhānaṃ nāma buddhapasatthaṃ buddhavaṇṇitaṃ, tasmā evamāha. Sīsaveṭhaṃ dadeyyāti sīse veṭhanaṃ sīsaveṭhaṃ, tañca dadeyya. Satthanti jīvitahārakasatthaṃ. Nāvakaṅkhāmīti na icchāmi. Pariciṇṇoti paricarito. Manāpenāti manavaḍḍhanakena kāyakammādinā. Ettha ca satta sekhā paricaranti nāma, arahā paricārī nāma, bhagavā pariciṇṇo nāma.

Etañhi, āvuso, sāvakassa patirūpanti, āvuso, sāvakassa nāma etaṃ anucchavikaṃ. Anupavajjanti appavattikaṃ appaṭisandhikaṃ. Pucchāvuso sāriputta, sutvā vedissāmāti ayaṃ sāvakapavāraṇā nāma. Etaṃmamātiādīni taṇhāmānadiṭṭhiggāhavasena vuttāni. Nirodhaṃ disvāti khayavayaṃ ñatvā. Netaṃ mama, nesohamasmi, na meso attāti samanupassāmīti aniccaṃ dukkhaṃ anattāti samanupassāmi. Ettakesu ṭhānesu channatthero sāriputtattherena pucchitaṃ pañhaṃ arahatte pakkhipitvā kathesi. Sāriputtatthero pana tassa puthujjanabhāvaṃ ñatvāpi taṃ ‘‘puthujjano’’ti vā ‘‘khīṇāsavo’’ti vā avatvā tuṇhīyeva ahosi. Cundatthero panassa puthujjanabhāvaṃ saññāpessāmīti cintetvā ovādaṃ adāsi.

Tattha tasmāti yasmā māraṇantikaṃ vedanaṃ adhivāsetuṃ asakkonto satthaṃ āharāmīti vadati, tasmā puthujjano āyasmā, tena idampi manasikarohīti dīpeti. Yasmā vā channaṃ āyatanānaṃ nirodhaṃ disvā cakkhādīni tiṇṇaṃ gāhānaṃ vasena na samanupassāmīti vadasi. Tasmā idampi tassa bhagavato sāsanaṃ āyasmatā manasikātabbantipi puthujjanabhāvameva dīpento vadati. Niccakappanti niccakālaṃ. Nissitassāti taṇhāmānadiṭṭhīhi nissitassa. Calitanti vipphanditaṃ hoti. Yathayidaṃ āyasmato uppannaṃ vedanaṃ adhivāsetuṃ asakkontassa ‘‘ahaṃ vedayāmi, mama vedanā’’ti appahīnaggāhassa idāni vipphanditaṃ hoti, imināpi naṃ ‘‘puthujjanova tva’’nti vadati.

Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho. Natiyāti taṇhānatiyā. Asatīti bhavatthāya ālayanikantipariyuṭṭhāne asati. Āgatigati na hotīti paṭisandhivasena āgati nāma, cutivasena gamanaṃ nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenāti na idhaloke na paraloke na ubhayattha hoti. Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo hoti. Ayameva hi ettha attho. Ye pana ‘‘ubhayamantarenā’’ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ vacanaṃ niratthakaṃ. Antarābhavassa hi bhāvo abhidhamme paṭikkhittoyeva. ‘‘Antarenā’’ti vacanaṃ pana vikappantaradīpanaṃ. Tasmā ayamettha attho – neva idha na huraṃ, aparo vikappo na ubhayanti.

Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, āharitvā kaṇṭhanāḷaṃ chindi. Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā, saṃviggacitto vipassanaṃ paṭṭhapetvā, saṅkhāre pariggaṇhanto arahattaṃ patvā, samasīsī hutvā parinibbuto. Sammukhāyeva anupavajjatā byākatāti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti; etena pana byākaraṇena anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tadeva byākaraṇaṃ gahetvā kathesi.

Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero, ‘‘bhante, evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī’’ti pubbabhāgapaṭipattiyaṃ kulasaṃsaggadosaṃ dassento pucchati. Athassa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākaṭo ahosi. Sesaṃ sabbattha uttānameva.

5-6. Puṇṇasuttādivaṇṇanā

88-89. Pañcame tañceti taṃ cakkhuñceva rūpañca. Nandisamudayā dukkhasamudayoti taṇhāya samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu ‘‘nandisamudayā dukkhasamudayo’’ti iminā dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā tvaṃ puṇṇāti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā tvantiādimāha.

Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā akkosissantīti dasahi akkosavatthūhi akkosissanti. Paribhāsissantīti ‘‘kiṃ samaṇo nāma tvaṃ, idañcidañca te karissāmā’’ti tajjessanti. Evametthāti evaṃ mayhaṃ ettha bhavissati. Daṇḍenāti catuhatthadaṇḍena vā khadiradaṇḍena vā ghaṭikamuggarena vā. Satthenāti ekatodhārādinā satthena. Satthahārakaṃ pariyesantīti jīvitahārakasatthaṃ pariyesanti. Idaṃ thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ.

‘‘Saccena danto damasā upeto,

Vedantagū vusitabrahmacariyo’’ti. (saṃ. ni. 1.195; su. ni. 467) –

Ettha hi indriyasaṃvaro damoti vutto. ‘‘Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī’’ti (su. ni. 191; saṃ. ni. 1.246) ettha paññā damoti vuttā. ‘‘Dānena damena saṃyamena saccavajjenā’’ti (dī. ni. 1.165; ma. ni. 2.226) ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti damoti veditabbo. Upasamoti tasseva vevacanaṃ.

Atha kho āyasmā puṇṇoti ko panesa puṇṇo, kasmā ca panettha gantukāmo ahosīti? Sunāparantavāsiko eva esa, sāvatthiyaṃ pana asappāyavihāraṃ sallakkhetvā tattha gantukāmo ahosi.

Tatrāyaṃ anuppubbikathā – sunāparantaraṭṭhe kira ekasmiṃ vāṇijagāme ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā, jeṭṭhabhātiko pañca sakaṭasatāni gahetvā, janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā, jetavanassa nātidūre sakaṭasatthaṃ nivesetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi.

Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suddhuttarāsaṅgā gandhapupphādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā, dakkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā ‘‘kahaṃ ime gacchantī’’ti ekaṃ manussaṃ pucchi. Kiṃ tvaṃ, ayyo, na jānāsi? Loke buddhadhammasaṅgharatanāni nāma uppannāni, icceso mahājano satthu santikaṃ dhammakathaṃ sotuṃ gacchatīti. Tassa ‘‘buddho’’ti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. So attano parijanaparivuto tāya parisāya saddhiṃ vihāraṃ gantvā, satthu madhurassarena dhammaṃ desentassa parisapariyante ṭhito, dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā, vanditvā, svātanāya nimantetvā, dutiyadivase maṇḍapaṃ kāretvā, āsanāni paññāpetvā, buddhappamukhassa saṅghassa mahādānaṃ datvā, bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā, ‘‘ettakaṃ dhanaṃ vissajjitaṃ, ettakaṃ dhanaṃ na vissajjita’’nti sabbaṃ ācikkhitvā, ‘‘imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī’’ti sabbaṃ niyyātetvā, satthu santike pabbajitvā, kammaṭṭhānaparāyaṇo ahosi.

Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato cintesi – ‘‘ayaṃ janapado mayhaṃ asappāyo, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaraṭṭhameva gaccheyya’’nti. Atha pubbaṇhasamaye piṇḍāya caritvā, sāyanhe paṭisallānā vuṭṭhahitvā, bhagavantaṃ upasaṅkamitvā, kammaṭṭhānaṃ kathāpetvā, satta sīhanāde naditvā, pakkāmi. Tena vuttaṃ, ‘‘atha kho āyasmā puṇṇo…pe… viharatī’’ti.

Kattha panāyaṃ vihāsīti? Catūsu ṭhānesu vihāsi. Sunāparantaraṭṭhaṃ tāva pavisitvā ca abbuhatthapabbataṃ nāma patvā vāṇijagāmaṃ piṇḍāya pāvisi. Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā, ‘‘bhante, aññattha agantvā idheva vasathā’’ti paṭiññaṃ kāretvā tattheva vasāpesi.

Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā katacaṅkamo atthi, koci taṃ caṅkamituṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Thero ‘‘kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū’’ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi.

Tato mātulagiriṃ nāma agamāsi. Tatthapi sakuṇasaṅgho ussanno rattiñca divā ca saddo ekābaddhova ahosi. Thero ‘‘idaṃ ṭhānaṃ na phāsuka’’nti tato makulakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro naccāsanno gamanāgamanasampanno vivitto appasaddo. Thero ‘‘imaṃ ṭhānaṃ phāsuka’’nti tattha rattiṭṭhānadivāṭṭhānacaṅkamanādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu vihāsi.

Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijasatāni ‘‘parasamuddaṃ gacchāmā’’ti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā theraṃ bhojetvā, therassa santike sikkhāpadāni gahetvā, vanditvā, ‘‘bhante, samuddo nāma asaddheyyo anekantarāyo, amhe āvajjeyyāthā’’ti vatvā nāvaṃ āruhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā ‘‘pātarāsaṃ karissāmā’’ti dīpake uttiṇṇā. Tasmiṃ pana dīpake aññaṃ kiñci natthi, candanavanameva ahosi.

Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha – ‘‘bho, mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi, caturaṅgulamattā ghaṭikā satasahassaṃ agghati. Hāretabbayuttakaṃ bhaṇḍaṃ hāretvā candanassa pūressāmā’’ti te tathā kariṃsu . Candanavane adhivatthā amanussā kujjhitvā, ‘‘imehi amhākaṃ candanavanaṃ nāsitaṃ ghātessāma ne’’ti cintetvā – ‘‘idheva ghātitesu sabbaṃ ekakuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdessāmā’’ti āhaṃsu. Atha nesaṃ nāvaṃ āruyha muhuttaṃ gatakāleyeva uppātikaṃ uṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano attano devatānaṃ namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko ‘‘mayhaṃ bhātā avassayo hotū’’ti therassa namassamāno aṭṭhāsi.

Theropi kira tasmiṃyeva khaṇe āvajjetvā, tesaṃ byasanuppattiṃ ñatvā, vehāsaṃ uppatitvā, abhimukho aṭṭhāsi. Amanussā theraṃ disvāva ‘‘ayyo puṇṇatthero etī’’ti apakkamiṃsu, uppātikaṃ sannisīdi. Thero ‘‘mā bhāyathā’’ti te assāsetvā ‘‘kahaṃ gantukāmatthā’’ti pucchi. Bhante, amhākaṃ sakaṭṭhānameva gacchāmāti. Thero nāvaṅgaṇe akkamitvā ‘‘etesaṃ icchitaṭṭhānaṃ gacchatū’’ti adhiṭṭhāsi. Vāṇijā sakaṭṭhānaṃ gantvā, taṃ pavattiṃ puttadārassa ārocetvā, ‘‘etha theraṃ saraṇaṃ gacchāmā’’ti pañcasatāpi attano pañcahi mātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassa ekaṃ koṭṭhāsaṃ katvā, ‘‘ayaṃ, bhante, tumhākaṃ koṭṭhāso’’ti āhaṃsu. Thero mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi. Satthā pana tumhehi diṭṭhapubboti. Na diṭṭhapubbo, bhanteti. Tena hi iminā satthu maṇḍalamāḷaṃ karotha. Evaṃ satthāraṃ passissathāti. Te sādhu, bhanteti. Tena ca koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamāḷaṃ kātuṃ ārabhiṃsu.

Satthāpi kira taṃ āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā rattiṃ obhāsaṃ disvā, ‘‘mahesakkhā devatā atthī’’ti saññaṃ kariṃsu. Upāsakā maṇḍalamāḷañca bhikkhusaṅghassa ca senāsanāni niṭṭhāpetvā dānasambhāraṃ sajjetvā, ‘‘kataṃ, bhante, amhehi attano kiccaṃ, satthāraṃ pakkosathā’’ti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyā sāvatthiṃ gantvā, ‘‘bhante, vāṇijagāmavāsino tumhe daṭṭhukāmā , tesaṃ anukampaṃ karothā’’ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero sakaṭṭhānameva paccāgato.

Bhagavāpi ānandattheraṃ āmantesi, ‘‘ānanda, sve sunāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī’’ti. Thero ‘‘sādhu, bhante’’ti bhikkhusaṅghassa tamatthaṃ ārocetvā, ‘‘ākāsacārī bhikkhū salākaṃ gaṇhantū’’ti āha. Taṃdivasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahesi. Vāṇijagāmavāsinopi ‘‘sve kira satthā āgamissatī’’ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā, gandhakuṭiṃ pavisitvā, phalasamāpattiṃ appetvā, nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi. So ‘‘kiṃ ida’’nti āvajjetvā satthu sunāparantagamanaṃ disvā, vissakammaṃ āmantesi, ‘‘tāta, ajja bhagavā tiṃsamattāni yojanasatāni piṇḍacāraṃ gamissati. Pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhakamatthake gamanasajjāni katvā ṭhapehī’’ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni, satthā gandhakuṭito nikkhamitvā paṭipāṭiyā ṭhapitakūṭāgāresu dhurakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāragatāni ahesuṃ. Ekaṃ tucchaṃ kūṭāgāraṃ ahosi, pañcapi kūṭāgārasatāni ākāse uppattiṃsu.

Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. Tasmiṃ pabbate saccabandho nāma micchādiṭṭhikatāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvā vasati, abbhantare cassa antocāṭiyaṃ padīpo viya arahattaphalassa upanissayo jalati. Taṃ disvā ‘‘dhammamassa kathessāmī’’ti gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi. Maggenevassa abhiññā āgatā. So ehibhikkhu hutvā iddhimayapattacīvaradharo tucchakūṭāgāraṃ pāvisi.

Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā, kūṭāgārāni adissamānakāni katvā, vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa saṅghassa mahādānaṃ datvā satthāraṃ makulakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭippassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanamokkho jāto, mahantaṃ buddhakolāhalaṃ ahosi.

Satthā mahājanassa saṅgahatthāya sattāhaṃ tattheva vasi, aruṇaṃ pana mahāgandhakuṭiyaṃyeva uṭṭhapesi. Sattāhampi dhammadesanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Tattha sattāhaṃ vasitvā, vāṇijagāme piṇḍāya caritvā, ‘‘tvaṃ idheva vasāhī’’ti puṇṇattheraṃ nivattetvā antare nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadā nāgarājā satthu paccuggamanaṃ katvā, nāgabhavanaṃ pavesetvā, tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So ‘‘mayhaṃ, bhante, paricaritabbaṃ dethā’’ti yāci. Bhagavā nammadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pidhīyati, gatāsu vivarīyati. Mahāsakkārapattaṃ ahosi. Satthā tato nikkhamitvā saccabandhapabbataṃ gantvā saccabandhaṃ āha – ‘‘tayā mahājano apāyamagge otārito. Tvaṃ idheva vasitvā, etesaṃ laddhiṃ vissajjāpetvā, nibbānamagge patiṭṭhāpehī’’ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ dassesi. Tato jetavanameva gato. Etamatthaṃ sandhāya teneva antaravassenātiādi vuttaṃ.

Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano therassa satta divasāni sarīrapūjaṃ katvā, bahūni gandhakaṭṭhāni samodhānetvā, sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa āḷāhanaṭṭhāne ṭhitabhikkhū. Sesaṃ sabbattha uttānameva. Chaṭṭhaṃ uttānameva.

7-8. Paṭhamaejāsuttādivaṇṇanā

90-91. Sattame ejāti taṇhā. Sā hi calanaṭṭhena ejāti vuccati. Sāva ābādhanaṭṭhena rogo, anto dussanaṭṭhena gaṇḍo, nikantanaṭṭhena sallaṃ. Tasmāti yasmā ejā rogo ceva gaṇḍo ca sallañca, tasmā. Cakkhuṃ na maññeyyātiādi vuttanayameva, idhāpi sabbaṃ heṭṭhā gahitameva saṃkaḍḍhitvā dassitaṃ. Aṭṭhamaṃ vuttanayameva.

9-10. Paṭhamadvayasuttādivaṇṇanā

92-93. Navame dvayanti dve dve koṭṭhāse. Dasame itthetaṃ dvayanti evametaṃ dvayaṃ. Calañceva byathañcāti attano sabhāvena asaṇṭhahanato calati ceva byathati ca. Yopi hetu yopi paccayoti cakkhuviññāṇassa vatthārammaṇaṃ hetu ceva paccayo ca. Kuto niccaṃ bhavissatīti kena kāraṇena niccaṃ bhavissati. Yathā pana dāsassa dāsiyā kucchismiṃ jāto putto parova dāso hoti, evaṃ aniccameva hotīti attho. Saṅgatīti sahagati. Sannipātoti ekato sannipatanaṃ. Samavāyoti ekato samāgamo. Ayaṃ vuccati cakkhusamphassoti iminā saṅgatisannipātasamavāyasaṅkhātena paccayena uppannattā paccayanāmeneva saṅgati sannipāto samavāyoti ayaṃ vuccati cakkhusamphasso.

Sopi hetūti phassassa vatthu ārammaṇaṃ sahajātā tayo khandhāti ayaṃ hetu. Phuṭṭhoti upayogatthe paccattaṃ, phassena phuṭṭhameva gocaraṃ vedanā vedeti, cetanā ceteti, saññā sañjānātīti attho. Phuṭṭhoti vā phassasamaṅgīpuggalo , phassena phuṭṭhārammaṇameva vedanādīhi vedeti ceteti sañjānātītipi vuttaṃ hoti. Iti imasmiṃ sutte samatiṃsakkhandhā kathitā honti. Kathaṃ? Cakkhudvāre tāva vatthu ceva ārammaṇañca rūpakkhandho, phuṭṭho vedetīti vedanākkhandho, cetetīti saṅkhārakkhandho, sañjānātīti saññākkhandho, vijānātīti viññāṇakkhandhoti. Sesadvāresupi eseva nayo. Manodvārepi hi vatthurūpaṃ ekantato rūpakkhandho, rūpe pana ārammaṇe sati ārammaṇampi rūpakkhandhoti cha pañcakātiṃsa honti. Saṅkhepena panete chasupi dvāresu pañceva khandhāti sapaccaye pañcakkhandhe aniccāti vitthāretvā vuccamāne bujjhanakānaṃ ajjhāsayena idaṃ suttaṃ desitanti.

Channavaggo navamo.

10. Saḷavaggo

1. Adantaaguttavaṇṇanā

94. Saḷavaggassa paṭhame adantāti adamitā. Aguttāti agopitā. Arakkhitāti na rakkhitā. Asaṃvutāti apihitā. Dukkhādhivāhā hontīti nerayikādibhedaṃ adhikadukkhaṃ āvahanakā honti. Sukhādhivāhā hontīti jhānamaggaphalapabhedaṃ adhikasukhaṃ āvahanakā honti. Adhivahātipi pāṭho, esevattho.

Saḷevāti cha eva. Asaṃvuto yattha dukkhaṃ nigacchatīti yesu āyatanesu saṃvaravirahito dukkhaṃ pāpuṇāti. Tesañca ye saṃvaraṇaṃ avedisunti ye tesaṃ āyatanānaṃ saṃvaraṃ vindiṃsu paṭilabhiṃsu. Viharantānavassutāti viharanti anavassutā atintā.

Asāditañca sādunti assādavantañca madhurañca. Phassadvayaṃ sukhadukkhe upekkheti sukhaphassañca dukkhaphassañcāti idaṃ phassadvayaṃ upekkhe, upekkhāmevettha uppādeyyāti attho. Phassadvayaṃ sukhadukkhaṃ upekkhoti vā pāṭho, phassahetukaṃ sukhadukkhaṃ upekkho, sukhe anurodhaṃ dukkhe ca virodhaṃ anuppādento upekkhako bhaveyyātipi attho. Anānuruddhoaviruddho kenacīti kenaci saddhiṃ neva anuruddho na viruddho bhaveyya.

Papañcasaññāti kilesasaññāya papañcasaññā nāma hutvā. Itarītarā narāti lāmakasattā papañcayantā upayantīti papañcayamānā vaṭṭaṃ upagacchanti. Saññinoti sasaññā sattā. Manomayaṃ gehasitañca sabbanti sabbameva pañcakāmaguṇagehanissitaṃ manomayaṃ vitakkaṃ. Panujjāti panuditvā nīharitvā. Nekkhammasitaṃ irīyatīti dabbajātiko bhikkhu nekkhammasitaṃ iriyena irīyati.

Chassu yadāsubhāvitoti chasu ārammaṇesu yadā suṭṭhu bhāvito. Phuṭṭhassa cittaṃ na vikampatekvacīti sukhaphassena vā dukkhaphassena vā phuṭṭhassa kismiñci cittaṃ na kampati na vedhati. Bhavattha jātimaraṇassa pāragāti jātimaraṇānaṃ pāraṃ nibbānaṃ gamakā hotha.

2. Mālukyaputtasuttavaṇṇanā

95. Dutiye mālukyaputtoti mālukyabrāhmaṇiyā putto. Etthāti etasmiṃ tava ovādāyācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? Ayaṃ kira daharakāle rūpādīsu pamajjitvā pacchā mahallakakāle araññavāsaṃ patthento kammaṭṭhānaṃ yācati. Atha bhagavā ‘‘ettha dahare kiṃ vakkhāma? Mālukyaputto viya tumhepi taruṇakāle pamajjitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kareyyāthā’’ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma.

Yasmā pana thero mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kātukāmo, tasmā bhagavā ‘‘ettha dahare kiṃ vakkhāma? Ayaṃ amhākaṃ mālukyaputto mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kattukāmo kammaṭṭhānaṃ yācati, tumhe nāma taruṇakālepi vīriyaṃ na karothā’’ti iminā adhippāyena bhaṇanto theraṃ ussādeti nāma.

Yatra hi nāmāti yo nāma. Kiñcāpāhanti kiñcāpi ‘‘ahaṃ mahallako’’ti ñātaṃ. Yadi ahaṃ mahallako, mahallako samānopi sakkhissāmi samaṇadhammaṃ kātuṃ, desetu me, bhante, bhagavāti adhippāyena mahallakabhāvaṃ anuggaṇhanto ovādañca pasaṃsanto evamāha.

Adiṭṭhā adiṭṭhapubbāti imasmiṃ attabhāve adiṭṭhā atītepi adiṭṭhapubbā. Na ca passasīti etarahipi na passasi. Na ca te hoti passeyyanti evaṃ samannāhāropi te yattha natthi, api nu te tattha chandādayo uppajjeyyunti pucchati.

Diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhe diṭṭhamattaṃ bhavissati. Cakkhuviññāṇañhi rūpe rūpamattameva passati, na niccādisabhāvaṃ, iti sesaviññāṇehipi me ettha diṭṭhamattameva cittaṃ bhavissatīti attho. Atha vā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇaṃ, rūpe rūpavijānananti attho. Mattāti pamāṇaṃ, diṭṭhaṃ mattā assāti diṭṭhamattaṃ, cittaṃ, cakkhuviññāṇamattameva me cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti – yathā āpāthagatarūpe cakkhuviññāṇaṃ na rajjati na dussati na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva javanaṃ bhavissati, cakkhuviññāṇapamāṇeneva javanaṃ ṭhapessāmīti. Atha vā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭharūpaṃ, diṭṭhe diṭṭhamattaṃ nāma tattheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati, na dussati, na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāhaṃ taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti ayamettha attho. Eseva nayo sutamutesu.

Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ, tasmiṃ viññāte viññātamattanti āvajjanapamāṇaṃ. Yathā āvajjanena na rajjati na dussati na muyhati, evaṃ rajjanādivasena uppajjituṃ adatvā āvajjanapamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho.

Yatoti yadā. Tatoti tadā. Na tenāti tena rāgena vā ratto, dosena vā duṭṭho, mohena vā mūḷho na bhavissati. Tato tvaṃ mālukyaputta na tatthāti yadā tvaṃ tena rāgena vā dosamohehi vā ratto vā duṭṭho vā mūḷho vā na bhavissasi, tadā tvaṃ na tattha tasmiṃ diṭṭhe vā sutamutaviññāte vā paṭibaddho allīno patiṭṭhito nāma bhavissasi. Nevidhātiādi vuttatthameva.

Sati muṭṭhāti sati naṭṭhā. Tañca ajjhosāti taṃ ārammaṇaṃ gilitvā. Abhijjhā ca vihesā cāti abhijjhāya ca vihiṃsāya ca. Atha vā ‘‘tassa vaḍḍhantī’’ti padenāpi saddhiṃ yojetabbaṃ, abhijjhā ca vihesā cāti imepi dve dhammā tassa vaḍḍhantīti attho.

Cittamassūpahaññatīti abhijjhāvihesāhi assa cittaṃ upahaññati. Ācinatoti ācinantassa. Ārā nibbāna vuccatīti evarūpassa puggalassa nibbānaṃ nāma dūre pavuccati. Ghatvāti ghāyitvā. Bhotvāti bhutvā sāyitvā lehitvā. Phussāti phusitvā. Paṭissatoti paṭissatisaṅkhātāya satiyā yutto. Sevato cāpi vedananti catumaggasampayuttaṃ nibbattitalokuttaravedanaṃ sevantassa. Khīyatīti khayaṃ gacchati. Kiṃ taṃ? Dukkhampi kilesajātampi. Aññataroti asītiyā mahāsāvakānaṃ abbhantaro eko. Iti imasmiṃ sutte gāthāhipi vaṭṭavivaṭṭameva kathitaṃ.

3. Parihānadhammasuttavaṇṇanā

96. Tatiye parihānadhammanti parihānasabhāvaṃ. Abhibhāyatanānīti abhibhavitāni āyatanāni. Sarasaṅkappāti ettha sarantīti sarā, dhāvantīti attho. Sarā ca te saṅkappā ca sarasaṅkappā. Saṃyojaniyāti bandhaniyā bandhanassa paccayabhūtā. Tañce bhikkhūti taṃ evaṃ uppannaṃ kilesajātaṃ, taṃ vā ārammaṇaṃ. Adhivāsetīti citte āropetvā vāseti. Nappajahatīti chandarāgappahānena na pajahati. Evaṃ sabbapadehi yojetabbaṃ. Abhibhāyatanañhetaṃ vuttaṃ bhagavatāti etaṃ buddhena bhagavatā abhibhavitaṃ āyatananti kathitaṃ. Idha dhammaṃ pucchitvā vibhajantena puggalena dhammo dassito.

4. Pamādavihārīsuttavaṇṇanā

97. Catutthe asaṃvutassāti apihitassa na pidahitvā sañchāditvā ṭhapitassa. Byāsiñcatīti viāsiñcati, kilesatintaṃ hutvā vattati. Pāmojjanti dubbalapīti. Pītīti balavapīti. Passaddhīti darathapassaddhi. Dhammā na pātubhavantīti samathavipassanādhammā na uppajjanti. Imasmiṃ sutte puggalaṃ pucchitvā vibhajantena dhammena puggalo dassito.

5. Saṃvarasuttavaṇṇanā

98. Pañcame kathañca, bhikkhave, asaṃvaroti idaṃ maggakusalassa vāmaṃ muñcitvā dakkhiṇaṃ gaṇheyyāsīti paṭhamaṃ pahātabbamaggakkhānaṃ viya uddesakkamena avatvā desanākusalatāya paṭhamaṃ pahātabbadhammakkhānavasena vuttanti veditabbaṃ. Idha dhammaṃ pucchitvā dhammova vibhatto.

6. Samādhisuttavaṇṇanā

99. Chaṭṭhe samādhinti cittekaggataṃ. Idañhi suttaṃ cittekaggatāya parihāyamāne disvā, ‘‘imesaṃ cittekaggataṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī’’ti ñatvā kathitaṃ.

7. Paṭisallānasuttavaṇṇanā

100. Sattame paṭisallānanti kāyavivekaṃ. Idañhi suttaṃ kāyavivekena parihāyamāne disvā, ‘‘imesaṃ kāyavivekaṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī’’ti ñatvā kathitaṃ.

8-9. Paṭhamanatumhākaṃsuttādivaṇṇanā

101-102. Aṭṭhamaṃ upamāya parivāretvā kathite bujjhanakānaṃ, navamaṃ suddhikavaseneva bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Attho pana ubhayatthāpi khandhiyavagge vuttanayeneva veditabbo.

10. Udakasuttavaṇṇanā

103. Dasame udako sudanti ettha sudanti nipātamattaṃ. Udakoti tassa nāmaṃ. Idaṃ jātu vedagūti ettha idanti nipātamattaṃ. Atha vā idaṃ mama vacanaṃ suṇāthāti dīpento evamāha. Jātu vedagūti ahaṃ ekaṃseneva vedagū, vedasaṅkhātena ñāṇena neyyesu gato, vedaṃ vā gato adhigato, paṇḍitohamasmīti attho. Sabbajīti ekaṃsena sabbavaṭṭaṃ jinitvā abhibhavitvā ṭhitosmīti vadati. Apalikhataṃ gaṇḍamūlanti apalikhataṃ dukkhamūlaṃ. Palikhaṇinti palikhataṃ mayā, khanitvā ṭhitosmīti dīpeti.

Mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo , duggandhavighātatthāya tanuvilepanena ucchādanadhammo, aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo, daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādīnaṃ vasena parimaddanadhammo, evaṃ pariharitopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho.

Tattha mātāpettikasambhavaodanakummāsūpacayaparimaddanapadehi vaḍḍhi kathitā, aniccabhedanaviddhaṃsanapadehi parihāni. Purimehi vā tīhi samudayo, pacchimehi atthaṅgamoti. Evaṃ cātumahābhūtikassa kāyassa vaḍḍhiparihāninibbattibhedā dassitā. Sesaṃ uttānatthamevāti.

Saḷavaggo dasamo.

Dutiyo paṇṇāsako.

11. Yogakkhemivaggo

1. Yogakkhemisuttavaṇṇanā

104. Yogakkhemivaggassa paṭhame yogakkhemipariyāyanti catūhi yogehi khemino kāraṇabhūtaṃ. Dhammapariyāyanti dhammakāraṇaṃ. Akkhāsi yoganti yuttiṃ kathesi. Tasmāti kasmā? Kiṃ akkhātattā, udāhu pahīnattāti? Pahīnattā. Na hi akkhānena yogakkhemi nāma hoti.

2-10. Upādāyasuttādivaṇṇanā

105-113. Dutiye vedanāsukhadukkhaṃ kathitaṃ, taṃ pana vipākasukhadukkhaṃ vaṭṭati. Tatiye dukkhassāti vaṭṭadukkhassa. Catutthe lokassāti saṅkhāralokassa. Pañcamādīsu yaṃ vattabbaṃ siyā, taṃ khandhiyavagge vuttanayameva.

Yogakkhemivaggo ekādasamo.

12. Lokakāmaguṇavaggo

1-2. Paṭhamamārapāsasuttādivaṇṇanā

114-115. Lokakāmaguṇavaggassa paṭhame āvāsagatoti vasanaṭṭhānaṃ gato. Mārassa vasaṃ gatoti tividhassāpi mārassa vasaṃ gato. Paṭimukka’ssa mārapāsoti assa gīvāya mārapāso paṭimukko pavesito. Dutiyaṃ uttānameva.

3. Lokantagamanasuttavaṇṇanā

116. Tatiye lokassāti cakkavāḷalokassa. Lokassa antanti saṅkhāralokassa antaṃ. Vihāraṃ pāvisīti ‘‘mayi vihāraṃ paviṭṭhe ime bhikkhū, imaṃ uddesaṃ ānandaṃ pucchissanti, so ca tesaṃ mama sabbaññutaññāṇena saṃsanditvā kathessati. Tato naṃ thomessāmi, mama thomanaṃ sutvā bhikkhū ānandaṃ upasaṅkamitabbaṃ, vacanañcassa sotabbaṃ saddhātabbaṃ maññissanti, taṃ nesaṃ bhavissati dīgharattaṃ hitāya sukhāyā’’ti cintetvā saṃkhittena bhāsitassa vitthārena atthaṃ avibhajitvāva nisinnāsane antarahito gandhakuṭiyaṃ pāturahosi. Tena vuttaṃ ‘‘uṭṭhāyāsanā vihāraṃ pāvisī’’ti.

Satthu ceva saṃvaṇṇitoti satthārā ca pasattho. Viññūnanti idampi karaṇatthe sāmivacanaṃ, paṇḍitehi sabrahmacārīhi ca sambhāvitoti attho. Pahotīti sakkoti. Atikkammeva mūlaṃ atikkammeva khandhanti sāro nāma mūle vā khandhe vā bhaveyya, tampi atikkamitvāti attho. Evaṃsampadamidanti evaṃsampattikaṃ, īdisanti attho. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbameva jānāti. Passaṃ passatīti passitabbameva passati. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana jānanto jānāti, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena pariyattidhammapavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Evametesu padesu attho veditabbo. Svāyaṃ dhammassa vattanato vattā. Pavattanato pavattā. Atthaṃ nīharitvā nīharitvā dassanasamatthatāya atthassa ninnetā. Amatādhigamāya paṭipattiṃ desetīti amatassa dātā.

Agaruṃ karitvāti punappunaṃ yācāpentopi hi garuṃ karoti nāma. Attano sekkhapaṭisambhidāñāṇe ṭhatvā sinerupādato vālikaṃ uddharamāno viya dubbiññeyyaṃ katvā kathentopi garuṃ karotiyeva nāma. Evaṃ akatvā amhe punappunaṃ ayācāpetvā suviññeyyampi no katvā kathehīti vuttaṃ hoti.

Yaṃ kho voti yaṃ kho tumhākaṃ. Cakkhunā kho, āvuso, lokasmiṃ lokasaññī hoti lokamānīti cakkhuñhi loke appahīnadiṭṭhi puthujjano sattalokavasena lokoti sañjānāti ceva maññati ca, tathā cakkavāḷalokavasena. Na hi aññatra cakkhādīhi dvādasāyatanehi tassa sā saññā vā māno vā uppajjati. Tena vuttaṃ, ‘‘cakkhunā kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī’’ti. Imassa ca lokassa gamanena anto nāma ñātuṃ vā daṭṭhuṃ vā pattuṃ vā na sakkā. Lujjanaṭṭhena pana tasseva cakkhādibhedassa lokassa nibbānasaṅkhātaṃ antaṃ appatvā vaṭṭadukkhassa antakiriyā nāma natthīti veditabbā.

Evaṃ pañhaṃ vissajjetvā idāni ‘‘sāvakena pañho kathitoti mā nikkaṅkhā ahuvattha, ayaṃ bhagavā sabbaññutaññāṇatulaṃ gahetvā nisinno. Icchamānā tameva upasaṅkamitvā nikkaṅkhā hothā’’ti uyyojento ākaṅkhamānā panātiādimāha.

Imehi ākārehīti imehi kāraṇehi cakkavāḷalokassa antābhāvakāraṇehi ceva saṅkhāralokassa antāpattikāraṇehi ca. Imehi padehīti imehi akkharasampiṇḍanehi. Byañjanehīti pāṭiyekkaakkharehi.

Paṇḍitoti paṇḍiccena samannāgato. Catūhi kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇakusaloti. Mahāpaññoti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni paṭiggaṇhanasamatthatāya mahāpaññāya samannāgato. Yathātaṃ ānandenāti yathā ānandena byākataṃ, taṃ sandhāya vuttaṃ. Yathā ānandena taṃ byākataṃ, ahampi taṃ evameva byākareyyanti attho.

4. Kāmaguṇasuttavaṇṇanā

117. Catutthe ye meti ye mama. Cetaso samphuṭṭhapubbāti cittena anubhūtapubbā. Tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyyāti tesu pāsādattayatividhanāṭakādibhedasampattivasena anubhūtapubbesu pañcasu kāmaguṇesu bahūsu vāresu uppajjamānaṃ uppajjeyyāti dīpeti. Paccuppannesu vāti idha padhānacariyakāle chabbassāni supupphitavanasaṇḍajātānaṃ dijagaṇādīnaṃ vasena diṭṭhasutādibhedaṃ manoramārammaṇaṃ kāmaguṇaṃ katvā dassento ‘‘evarūpesu paccuppannesu vā bahulaṃ uppajjeyyā’’ti dasseti. Appaṃ vā anāgatesūti anāgate ‘‘metteyyo nāma buddho bhavissati, saṅkho nāma rājā, ketumatī nāma rājadhānī’’tiādivasena (dī. ni. 3.106) parittakameva anāgatesu kāmaguṇesu uppajjeyyāti dasseti. Tatra me attarūpenāti tatra mayā attano hitakāmajātikena. Appamādoti sātaccakiriyā pañcasu kāmaguṇesu cittassa avossaggo. Satīti ārammaṇapariggahitasati. Ārakkhoti ayaṃ appamādo ca sati ca cetaso ārakkho karaṇīyo, evaṃ me ahosīti dasseti, ārakkhatthāya ime dve dhammā kātabbāti vuttaṃ hoti.

Tasmātiha, bhikkhave, se āyatane veditabbeti yasmā cetaso ārakkhatthāya appamādo ca sati ca kātabbā, yasmā tasmiṃ āyatane vidite appamādena vā satiyā vā kātabbaṃ natthi, tasmā se āyatane veditabbe, taṃ kāraṇaṃ jānitabbanti attho. Saḷāyatananirodhanti saḷāyatananirodho vuccati nibbānaṃ, taṃ sandhāya bhāsitanti attho. Nibbānasmiñhi cakkhuādīni ceva nirujjhanti rūpasaññādayo ca nirujjhantīti. Sesaṃ vuttanayameva.

5-6. Sakkapañhasuttādivaṇṇanā

118-119. Pañcame diṭṭheva dhammeti imasmiṃyeva attabhāve. Parinibbāyantīti kilesaparinibbānena parinibbāyanti. Tannissitaṃ viññāṇaṃ hotīti taṇhānissitaṃ kammaviññāṇaṃ hoti . Tadupādānanti taṃgahaṇaṃ, taṇhāgahaṇena sahagataṃ viññāṇaṃ hotīti attho. Chaṭṭhaṃ uttānameva.

7. Sāriputtasaddhivihārikasuttavaṇṇanā

120. Sattame santānessatīti ghaṭessati, yogavicchedamassa pāpuṇituṃ na dassati.

8. Rāhulovādasuttavaṇṇanā

121. Aṭṭhame vimuttiparipācaniyāti vimuttiṃ paripācentīti vimuttiparipācaniyā. Dhammāti pannarasa dhammā, te saddhindriyādīnaṃ visuddhikaraṇavasena veditabbā. Vuttañhetaṃ –

‘‘Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato, imehi tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato, imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato , satipaṭṭhāne paccavekkhato, imehi tīhākārehi satindriyaṃ visujjhati. Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato, imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato, imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato , pañca suttante paccavekkhato, imehi pannarasahi ākārehi imāni pañcindriyāni visujjhantī’’ti (paṭi. ma. 1.184).

Aparepi pannarasa dhammā vimuttiparipācaniyā – saddhāpañcamāni indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā kalyāṇamittatādayo pañca dhammāti (udā. 31). Kāya pana velāya bhagavato etadahosīti? Paccūsasamaye lokaṃ volokentassa.

Anekāni devatāsahassānīti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāsu pana kāci bhūmaṭṭhakā devatā, kāci antalikkhaṭṭhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase sabbāpi tā ekaṭṭhāne andhavanasmiṃyeva sannipatitā, tā sandhāyāha – ‘‘anekāni devatāsahassānī’’ti. Dhammacakkhunti imasmiṃ sutte cattāro ca maggā cattāri ca phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānameva.

9-10. Saṃyojaniyadhammasuttādivaṇṇanā

122-123. Navamadasamāni iṭṭhārammaṇavasena kathiyamāne bujjhanakānaṃ vasena vuttānīti.

Lokakāmaguṇavaggo dvādasamo.

13. Gahapativaggo

1-3. Vesālīsuttādivaṇṇanā

124-126. Gahapativaggassa paṭhame uggoti paṇītadāyakānaṃ aggauggo, so bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ paṇītadāyakānaṃ yadidaṃ uggo gahapatī’’ti evaṃ etadagge ṭhapito. Sesametesu ceva dvīsu, tatiye ca vuttatthameva.

4-5. Bhāradvājasuttādivaṇṇanā

127-128. Catutthe piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo ahosi. Atha bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallapattaṃ gahetvā carati, tena kapallapūraṃ yāguṃ pivati, kapallapūre pūve khādati, kapallapūraṃ bhattaṃ bhuñjati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattatthavikaṃ nānujāni. Heṭṭhāmañce pattaṃ nikkujjitvā ṭhapeti. So ṭhapentopi ghaṃsantova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsantova ākaḍḍhitvā gaṇhāti. Taṃ gacchante kāle dhaṃsanena parikkhīṇaṃ nāḷikodanamattameva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ, athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvetvā aggaphale arahatte patiṭṭhāsi. Iti so piṇḍatthāya pabbajitattā piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā piṇḍolabhāradvājoti vuccati.

Upasaṅkamīti uggatuggatehi mahāamaccehi parivuto upasaṅkami. Thero kira ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā katabhattakicco nidāghasamaye sītaṭhāne divāvihāraṃ nisīdissāmīti ākāsena gantvā gaṅgātīre udenassa rañño udapānaṃ nāma uyyānaṃ atthi, tattha pavisitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi sītena udakavātena bījiyamāno.

Udenopi kho nāma rājā sattāhaṃ mahāpānaṃ pivitvā sattame divase uyyānaṃ paṭijaggāpetvā mahājanaparivāro uyyānaṃ gantvā maṅgalasilāpaṭṭe atthatāya seyyāya nipajji. Tassa ekā paricārikā pāde sambāhamānā nisinnā. Rājā kamena niddaṃ okkami. Tasmiṃ niddaṃ okkante nāṭakitthiyo ‘‘yassatthāya mayaṃ gītādīni payojeyyāma, so niddaṃ upagato, na ca niddākāle mahāsaddaṃ kātuṃ vaṭṭatī’’ti attano attano tūriyāni ṭhapetvā uyyānaṃ pakkantā. Tā tattha tattha phalāphalāni khādamānā pupphāni piḷandhamānā vicarantiyo theraṃ disvā ‘‘mā saddaṃ karitthā’’ti aññamaññaṃ nivārayamānā vanditvā nisīdiṃsu. Thero ‘‘issā pahātabbā, maccheraṃ vinodetabba’’ntiādinā nayena tāsaṃ anurūpaṃ dhammakathaṃ kathesi.

Sāpi kho rañño pāde sambāhamānā nisinnā itthī pāde cāletvā rājānaṃ pabodhesi. So ‘‘kahaṃ tā gatā’’ti pucchi. Kiṃ tāsaṃ tumhehi? Tā ekaṃ samaṇaṃ parivāretvā nisinnāti. Rājā kuddho uddhane pakkhittaloṇaṃ viya taṭataṭāyamāno uṭṭhahitvā ‘‘tambakipillikāhi naṃ khādāpessāmī’’ti gacchanto ekasmiṃ asokarukkhe tambakipillikānaṃ puṭaṃ disvā hatthenākaḍḍhitvā sākhaṃ gaṇhituṃ nāsakkhi. Kipillikapuṭo chijjitvā rañño sīse pati, sakalasarīraṃ sālithusehi parikiṇṇaṃ viya daṇḍadīpikāhi ḍayhamānaṃ viya ca ahosi. Thero rañño paduṭṭhabhāvaṃ ñatvā iddhiyā ākāsaṃ pakkhandi. Tāpi itthiyo uṭṭhāya rañño santikaṃ gantvā sarīraṃ puñchantiyo viya bhūmiyaṃ patitapatitā kipillikāyo gahetvā sarīre khipamānā sabbā mukhasattīhi vijjhiṃsu – ‘‘kiṃ nāmetaṃ, aññe rājāno pabbajite disvā vandanti, pañhaṃ pucchanti, ayaṃ pana rājā kipillikapuṭaṃ sīse bhinditukāmo jāto’’ti.

Rājā attano aparādhaṃ disvā uyyānapālaṃ pakkosāpetvā pucchi – ‘‘kiṃ esa pabbajito? Aññesupi divasesu idha āgacchatī’’ti? Āma, devāti. Idha tvaṃ āgatadivase mayhaṃ āroceyyāsīti. Theropi katipāheneva puna āgantvā rukkhamūle nisīdi. Uyyānapālo disvā – ‘‘mahanto me ayaṃ paṇṇākāro’’ti vegena gantvā rañño ārocesi. Rājā uṭṭhahitvā saṅkhapaṇavādisaddaṃ nivāretvā uggatuggatehi amaccehi saddhiṃ uyyānaṃ agamāsi. Tena vuttaṃ ‘‘upasaṅkamī’’ti.

Anikīḷitāvino kāmesūti yā kāmesu kāmakīḷā, taṃ akīḷitapubbā, aparibhuttakāmāti attho. Addhānañca āpādentīti paveṇiṃ paṭipādenti, dīgharattaṃ anubandhāpenti. Mātumattīsūti mātupamāṇāsu. Lokasmiñhi mātā bhaginī dhītāti idaṃ tividhaṃ garukārammaṇaṃ nāma , iti garukārammaṇe upanibandhaṃ cittaṃ vimocetuṃ na labhatīti dassento evamāha. Athassa tena pañhena cittaṃ anotarantaṃ disvā bhagavatā paṭikūlamanasikāravasena cittūpanibandhanatthaṃ vuttaṃ dvattiṃsākārakammaṭṭhānaṃ kathesi.

Abhāvitakāyāti abhāvitapañcadvārikakāyā. Tesaṃ taṃ dukkaraṃ hotīti tesaṃ taṃ asubhakammaṭṭhānaṃ bhāvetuṃ dukkaraṃ hoti. Itissa imināpi cittaṃ anotarantaṃ disvā indriyasaṃvarasīlaṃ kathesi . Indriyasaṃvarasmiñhi upanibandhacittaṃ viheṭhetuṃ na labhati. Rājā taṃ sutvā tattha otiṇṇacitto acchariyaṃ, bho bhāradvājātiādimāha.

Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento gīvaṃ parivattento kāyaṃ na rakkhati nāma, nānappakāraṃ duṭṭhullaṃ kathento vacanaṃ na rakkhati nāma, kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Rakkhiteneva kāyenātiādīsu vuttavipariyāyena attho veditabbo.

Ativiya maṃ tasmiṃ samaye lobhadhammā parisahantīti maṃ tasmiṃ samaye atikkamitvā lobho adhibhavatīti attho. Upaṭṭhitāya satiyāti kāyagatāya satiyā supaṭṭhitāya. Na maṃ tathā tasmiṃ samayeti tasmiṃ samaye maṃ yathā pubbe, na tathā lobho atikkamitvā uppajjatīti attho. Parisahantīti padassa uppajjantītipi atthoyeva. Iti imasmiṃ sutte tayo kāyā kathitā. Kathaṃ ? ‘‘Imameva kāya’’nti ettha hi karajakāyo kathito, ‘‘bhāvitakāyo’’ti ettha pañcadvārikakāyo, ‘‘rakkhiteneva kāyenā’’ti ettha copanakāyo, kāyaviññattīti attho. Pañcamaṃ uttānameva.

6. Ghositasuttavaṇṇanā

129. Chaṭṭhe rūpā ca manāpāti rūpā ca manāpā saṃvijjanti. Cakkhuviññāṇañcāti cakkhuviññāṇañca saṃvijjati. Sukhavedaniyaṃ phassanti cakkhuviññāṇasampayuttaṃ upanissayavasena javanakāle sukhavedanāya paccayabhūtaṃ phassaṃ. Sukhā vedanāti ekaṃ phassaṃ paṭicca javanavasena sukhavedanā uppajjati. Sesapadesupi eseva nayo.

Iti imasmiṃ sutte tevīsati dhātuyo kathitā. Kathaṃ? Ettha hi cakkhupasādo cakkhudhātu, tassa ārammaṇaṃ rūpadhātu, cakkhuviññāṇaṃ viññāṇadhātu, cakkhuviññāṇadhātuyā sahajātā tayo khandhā dhammadhātu, evaṃ pañcasu dvāresu catunnaṃ catunnaṃ vasena vīsati. Manodvāre ‘‘manodhātū’’ti āvajjanacittaṃ gahitaṃ, ārammaṇañceva hadayavatthu ca dhammadhātu, vatthunissitaṃ manoviññāṇadhātūti evaṃ tevīsati honti. Evaṃ tevīsatiyā dhātūnaṃ vasena dhātunānattaṃ vuttaṃ bhagavatāti dasseti.

7-8. Hāliddikānisuttādivaṇṇanā

130-131. Sattame manāpaṃ itthetanti pajānātīti yaṃ anena manāpaṃ rūpaṃ diṭṭhaṃ, taṃ itthetanti evametaṃ manāpameva tanti pajānāti. Cakkhuviññāṇaṃ sukhavedaniyañca phassaṃ paṭiccāti cakkhuviññāṇañceva, yo ca upanissayakoṭiyā vā anantarakoṭiyā vā samanantarakoṭiyā vā sampayuttakoṭiyā vā sukhavedanāya paccayo phasso, taṃ sukhavedaniyaṃ phassañca paṭicca uppajjati sukhavedanāti. Esa nayo sabbattha. Iti imesu dvīsu suttesu kiriyāmanoviññāṇadhātu āvajjanakiccā, manodhātuyeva vā samānā manodhātunāmena vuttāti veditabbā. Aṭṭhamaṃ uttānameva.

9. Lohiccasuttavaṇṇanā

132. Navame makkarakateti evaṃnāmake nagare araññakuṭikāyanti araññe katāya pāṭiyekkāya kuṭiyaṃ, na vihārapaccantakuṭiyaṃ. Māṇavakāti yepi tattha mahallakā, te mahallakakālepi antevāsikatāya māṇavakātveva vuttā. Tenupasaṅkamiṃsūti pāto sippaṃ uggaṇhitvā sāyaṃ ‘‘ācariyassa kaṭṭhāni āharissāmā’’ti araññaṃ pavisitvā vicarantā yena sā kuṭikā, tenupasaṅkamiṃsu. Parito parito kuṭikāyāti tassā kuṭikāya samantato samantato. Seleyyakānīti aññamaññassa piṭṭhiṃ gahetvā laṅghitvā ito cito caṅkamanakīḷanāni.

Muṇḍakātiādīsu muṇḍe muṇḍāti, samaṇe ca samaṇāti vattuṃ vaṭṭeyya, ime pana hīḷentā ‘‘muṇḍakā samaṇakā’’ti āhaṃsu. Ibbhāti gahapatikā. Kaṇhāti kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto. Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tesaṃ kira ayaṃ laddhi ‘‘brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādato’’ti. Bharatakānanti kuṭimbikānaṃ. Kuṭimbikā hi yasmā raṭṭhaṃ bharanti, tasmā bharatāti vuccanti. Ime pana paribhavaṃ katvā vadamānā ‘‘bharatakāna’’nti āhaṃsu.

Vihārā nikkhamitvāti ‘‘rattiṭṭhakāparicchanne rajatapaṭṭasannibhasamavippakiṇṇavālike ramaṇīye pariveṇe kaṭṭhakalāpe bandhitvā khipamānā vālikaṃ āluḷetvā, hatthena hatthaṃ ādāya paṇṇakuṭiṃ pariyāyantā ‘ime imesaṃ bharatakānaṃ sakkatā, ime imesaṃ bharatakānaṃ sakkatā’ti punappunaṃ viravantā ativiya ime māṇavakā kīḷaṃ karonti, vihāre bhikkhūnaṃ atthibhāvampi na jānanti, dassessāmi nesaṃ bhikkhūnaṃ atthibhāva’’nti cintetvā paṇṇakuṭito nikkhami.

Sīluttamā pubbatarā ahesunti guṇavantānaṃ guṇe kathite nigguṇānaṃ guṇābhāvo pākaṭova bhavissatīti porāṇakabrāhmaṇānaṃ guṇe kathento evamāha. Tattha sīluttamāti sīlajeṭṭhakā. Sīlañhi tesaṃ uttamaṃ, na jātigottaṃ. Ye purāṇaṃ sarantīti ye porāṇakaṃ brāhmaṇadhammaṃ saranti. Abhibhuyya kodhanti kodhaṃ abhibhavitvā tesaṃ dvārāni suguttāni surakkhitāni ahesuṃ. Dhamme ca jhāne ca ratāti dasavidhe kusalakammapathadhamme aṭṭhasamāpattijhānesu ca ratā.

Evaṃ porāṇānaṃ guṇaṃ kathetvā athetarahi brāhmaṇānaṃ mānaṃ nimmaddento ime ca vokkamma japāmasetiādimāha. Tattha vokkammāti etehi guṇehi apakkamitvā. Japāmaseti mayaṃ japāma sajjhāyāmāti ettakeneva brāhmaṇamhāti maññamānā brāhmaṇā mayanti iminā gottena mattā hutvā visamaṃ caranti, visamāni kāyakammādīni karontīti attho. Puthuattadaṇḍāti puthu attā daṇḍā etehīti puthuattadaṇḍā, gahitanānāvidhadaṇḍāti attho. Sataṇhātaṇhesūti sataṇhanittaṇhesu. Aguttadvārassa bhavanti moghāti asaṃvutadvārassa sabbepi vatasamādānā moghā bhavantīti dīpeti. Yathā kinti? Supineva laddhaṃ purisassa vittanti yathā supine purisassa laddhaṃ maṇimuttādinānāvidhaṃ vittaṃ moghaṃ hoti, pabujjhitvā kiñci na passati, evaṃ moghā bhavantīti attho.

Anāsakāti ekāhadvīhādivasena anāhārakā. Thaṇḍilasāyikā cāti haritakusasanthate bhūmibhāge sayanaṃ, pāto sinānañcatayo ca vedāti pātova udakaṃ pavisitvā nhānañceva tayo ca vedā. Kharājinaṃ jaṭā paṅkoti kharasamphassaṃ ajinacammañceva jaṭākalāpo ca paṅko ca, paṅko nāma dantamalaṃ. Mantā sīlabbataṃ tapoti mantā ca ajasīlagosīlasaṅkhātaṃ sīlaṃ ajavatagovatasaṅkhātaṃ vatañca. Ayaṃ idāni brāhmaṇānaṃ tapoti vadati. Kuhanā vaṅkadaṇḍā cāti paṭicchannakūpo viya paṭicchannadosaṃ kohaññañceva vaṅkadaṇḍo, ca udumbarapalāsabeḷuvarukkhānaṃ aññatarato gahitaṃ vaṅkadaṇḍañcāti attho. Udakācamanāni cāti udakena mukhaparimajjanāni. Vaṇṇā ete brāhmaṇānanti ete brāhmaṇānaṃ parikkhārabhaṇḍakavaṇṇāti dasseti. Kata kiñcikkhabhāvanāti katā kiñcikkhabhāvanā. Ayameva vā pāṭho, āmisakiñcikkhassa vaḍḍhanatthāya katanti attho.

Evaṃ etarahi brāhmaṇānaṃ mānaṃ nimmadditvā puna porāṇakabrāhmaṇānaṃ vaṇṇaṃ kathento cittañca susamāhitantiādimāha. Tattha susamāhitanti tesaṃ brāhmaṇānaṃ cittaṃ upacārappanāsamādhīhi susamāhitaṃ ahosīti dasseti. Akhilanti mudu athaddhaṃ. So maggo brahmapattiyāti so seṭṭhapattiyā maggo, tumhe pana kiṃ brāhmaṇā nāmāti dīpento evamāha.

Āgamaṃsu nu khvidhāti āgamaṃsu nu kho idha. Adhimuccatīti kilesavasena adhimutto giddho hoti. Byāpajjatīti byāpādavasena pūticittaṃ hoti. Parittacetasoti anupaṭṭhitasatitāya saṃkilesacittena parittacitto. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalapaññaṃ. Appamāṇacetasoti upaṭṭhitasatitāya nikkilesacittena appamāṇacitto.

10. Verahaccānisuttavaṇṇanā

133. Dasame kāmaṇḍāyanti evaṃnāmake nagare. Yaggheti codanatthe nipāto. Sesaṃ uttānamevāti.

Gahapativaggo terasamo.

14. Devadahavaggo

1. Devadahasuttavaṇṇanā

134. Devadahavaggassa paṭhame devadahanti napuṃsakaliṅgena laddhanāmo nigamo. Manoramāti manaṃ ramayantā, manāpāti attho. Amanoramāti amanāpā.

2. Khaṇasuttavaṇṇanā

135. Dutiye chaphassāyatanikā nāmāti visuṃ chaphassāyatanikā nāma nirayā natthi. Sabbesupi hi ekatiṃsamahānirayesu chadvāraphassāyatanapaññatti hotiyeva. Idaṃ pana avīcimahānirayaṃ sandhāya vuttaṃ. Saggāti idhāpi tāvatiṃsapurameva adhippetaṃ. Kāmāvacaradevaloke pana ekasmimpi chaphassāyatanapaññattiyā abhāvo nāma natthi. Iminā kiṃ dīpeti? Niraye ekantadukkhasamappitabhāvena, devaloke ca ekantasukhasamappitattā ekantakhiḍḍārativasena uppannapamādena maggabrahmacariyavāsaṃ vasituṃ na sakkā. Manussaloko pana vokiṇṇasukhadukkho, idheva apāyopi saggopi paññāyati. Ayaṃ maggabrahmacariyassa kammabhūmi nāma, sā tumhehi laddhā. Tasmā ye vo ime mānussakā khandhā laddhā, te vo lābhā. Yañca vo idaṃ manussattaṃ laddhaṃ, paṭiladdho vo brahmacariyavāsassa khaṇo samayoti. Vuttampi hetaṃ porāṇehi –

‘‘Ayaṃ kammabhūmi idha maggabhāvanā,

Ṭhānāni saṃvejaniyā bahū idha;

Saṃvegasaṃvejaniyesu vatthusu,

Saṃvegajātova payuñca yoniso’’ti.

3. Paṭhamarūpārāmasuttavaṇṇanā

136. Tatiye rūpasammuditāti rūpe sammuditā pamoditā. Dukkhāti dukkhitā. Sukhoti nibbānasukhena sukhito. Kevalāti sakalā. Yāvatatthīti vuccatīti yattakā atthīti vuccati. Ete voti ettha vo-kāro nipātamattaṃ. Paccanīkamidaṃ hoti, sabbalokena passatanti yaṃ idaṃ passantānaṃ paṇḍitānaṃ dassanaṃ, taṃ sabbalokena paccanīkaṃ hoti viruddhaṃ. Loko hi pañcakkhandhe niccā sukhā attā subhāti maññati, paṇḍitā aniccā dukkhā anattā asubhāti. Sukhato āhūti sukhanti kathenti. Sukhato vidūti sukhanti jānanti. Sabbametaṃ nibbānameva sandhāya vuttaṃ.

Sammūḷhetthāti ettha nibbāne sammūḷhā. Aviddasūti bālā. Sabbepi hi channavutipāsaṇḍino ‘‘nibbānaṃ pāpuṇissāmā’’ti saññino honti, te pana ‘‘nibbānaṃ nāma ida’’ntipi na jānanti. Nivutānanti kilesanīvaraṇena nivutānaṃ pariyonaddhānaṃ. Andhakāro apassatanti apassantānaṃ andhakāro hoti. Kiṃ taṃ evaṃ hoti? Nibbānaṃ vā nibbānadassanaṃ vā apassantānañhi bālānaṃ nibbānampi nibbānadassanampi kāḷameghaavacchāditaṃ viya candamaṇḍalaṃ kaṭāhena paṭikujjitapatto viya ca niccakālaṃ tamo ceva andhakāro ca sampajjati.

Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena passantānaṃ nibbānaṃ āloko viya vivaṭaṃ hoti. Santike na vijānanti, magā dhammassa akovidāti yaṃ attano sarīre kese vā lomādīsu vā aññatarakoṭṭhāsaṃ paricchinditvā anantarameva adhigantabbato attano vā khandhānaṃ nirodhamaggato santike nibbānaṃ. Taṃ evaṃ santike samānampi maggabhūtā janā maggāmaggadhammassa catusaccadhammassa vā akovidā na jānanti.

Māradheyyānupannehīti tebhūmakavaṭṭaṃ mārassa nivāsaṭṭhānaṃ anupannehi. Konu aññatra ariyebhīti ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ arahati. Sammadaññāya parinibbantīti arahattapaññāya sammā jānitvā anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti. Atha vā sammadaññāya anāsavā hutvā ante khandhaparinibbānena parinibbāyanti.

4-12. Dutiyarūpārāmasuttādivaṇṇanā

137-145. Catutthaṃ suddhikaṃ katvā desiyamāne bujjhanakānaṃ ajjhāsayena vuttaṃ. Pañcamādīni tathā tathā bujjhantānaṃ ajjhāsayena vuttāni. Attho pana tesaṃ pākaṭoyevāti.

Devadahavaggo cuddasamo.

15. Navapurāṇavaggo

1. Kammanirodhasuttavaṇṇanā

146. Navapurāṇavaggassa paṭhame navapurāṇānīti navāni ca purāṇāni ca. Cakkhu, bhikkhave, purāṇakammanti na cakkhu purāṇaṃ, kammameva purāṇaṃ, kammato pana nibbattattā paccayanāmena evaṃ vuttaṃ. Abhisaṅkhatanti paccayehi abhisamāgantvā kataṃ. Abhisañcetayitanti cetanāya pakappitaṃ. Vedaniyaṃ daṭṭhabbanti vedanāya vatthūti passitabbaṃ. Nirodhā vimuttiṃ phusatīti imassa tividhassa kammassa nirodhena vimuttiṃ phusati. Ayaṃ vuccatīti ayaṃ tassā vimuttiyā ārammaṇabhūto nirodho kammanirodhoti vuccati. Iti imasmiṃ sutte pubbabhāgavipassanā kathitā.

2-5. Aniccanibbānasappāyasuttādivaṇṇanā

147-150. Dutiye nibbānasappāyanti nibbānassa sappāyaṃ upakārapaṭipadaṃ. Tatiyādīsupi eseva nayo. Paṭipāṭiyā pana catūsupi etesu suttesu saha vipassanāya cattāro maggā kathitā.

6-7. Antevāsikasuttādivaṇṇanā

151-152. Chaṭṭhe anantevāsikanti anto vasanakakilesavirahitaṃ. Anācariyakanti ācaraṇakakilesavirahitaṃ . Antassa vasantīti anto assa vasanti. Te naṃ samudācarantīti te etaṃ adhibhavanti ajjhottharanti sikkhāpenti vā. ‘‘Evaṃ vejjakammaṃ karohi, evaṃ dūtakamma’’nti iti sikkhāpanasaṅkhātena samudācaraṇatthenassa te ācariyā nāma honti, tehi ācariyehi sācariyakoti vuccati. Sesamettha vuttanayeneva veditabbaṃ. Sattamaṃ heṭṭhā kathitanayameva.

8. Atthinukhopariyāyasuttavaṇṇanā

153. Aṭṭhame yaṃ pariyāyaṃ āgammāti yaṃ kāraṇaṃ āgamma. Aññatreva saddhāyāti vinā saddhāya saddhaṃ apanetvā. Ettha ca saddhāti na paccakkhā saddhā. Yo pana parassa evaṃ kira evaṃ kirāti kathentassa sutvā uppanno saddahanākāro, taṃ sandhāyetaṃ vuttaṃ. Ruciādīsupi rucāpetvā khamāpetvā atthetanti gahaṇākāro ruci nāma, evaṃ kira bhavissatīti anussavanaṃ anussavo, nisīditvā ekaṃ kāraṇaṃ cintentassa kāraṇaṃ upaṭṭhāti, evaṃ upaṭṭhitassa atthetanti gahaṇaṃ ākāraparivitakko nāma, kāraṇavitakkoti attho. Kāraṇaṃ cintentassa pāpikā laddhi uppajjati, taṃ atthesāti gahaṇākāro diṭṭhinijjhānakkhanti nāma. Aññaṃ byākareyyāti imāni pañca ṭhānāni muñcitvā arahattaṃ byākareyya. Imasmiṃ sutte sekhāsekhānaṃ paccavekkhaṇā kathitā.

9-10. Indriyasampannasuttādivaṇṇanā

154-155. Navame indriyasampannoti paripuṇṇindriyo. Tattha yena cha indriyāni sammasitvā arahattaṃ pattaṃ, so tehi nibbisevanehi indriyehi samannāgatattā, cakkhādīni vā cha indriyāni sammasantassa uppannehi saddhādīhi indriyehi samannāgatattā paripuṇṇindriyo nāma hoti, taṃ sandhāya bhagavā cakkhundriye cetiādinā nayena desanaṃ vitthāretvā ettāvatā kho bhikkhu indriyasampanno hotīti āha. Dasamaṃ heṭṭhā vuttanayamevāti.

Navapurāṇavaggo pañcadasamo.

Tatiyo paṇṇāsako.

16. Nandikkhayavaggo

1-4. Ajjhattanandikkhayasuttādivaṇṇanā

156-159. Nandikkhayavaggassa paṭhame nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayoti nandiyā ca rāgassa ca atthato ekattā vuttaṃ. Suvimuttanti arahattaphalavimuttivasena suṭṭhu vimuttaṃ. Sesamettha dutiyādīsu ca uttānameva.

5-6. Jīvakambavanasamādhisuttādivaṇṇanā

160-161. Pañcamaṃ samādhivikalānaṃ, chaṭṭhaṃ paṭisallānavikalānaṃ cittekaggatañca kāyavivekañca labhantānaṃ etesaṃ kammaṭṭhānaṃ phātiṃ gamissatīti ñatvā kathitaṃ. Tattha okkhāyatīti (paccakkhāyati) paññāyati pākaṭaṃ hoti. Iti dvīsupi etesu saha vipassanāya cattāro maggā kathitā.

7-9. Koṭṭhikaaniccasuttādivaṇṇanā

162-164. Sattamādīsu tīsu therassa vimuttiparipācaniyā dhammāva kathitā.

10-12. Micchādiṭṭhipahānasuttādivaṇṇanā

165-167. Dasamādīni tīṇi pāṭiyekkena puggalajjhāsayavasena vuttāni. Tesaṃ attho vuttanayeneva veditabboti.

Nandikkhayavaggo solasamo.

17. Saṭṭhipeyyālavaggo

1-60. Ajjhattaaniccachandasuttādivaṇṇanā

168-227. Tadanantaro saṭṭhipeyyālo nāma hoti, so uttānatthova. Yāni panettha saṭṭhi suttāni vuttāni, tāni ‘‘chando pahātabbo’’ti evaṃ tassa tasseva padassa vasena bujjhanakānaṃ ajjhāsayavasena vuttāni. Iti sabbāni tāni pāṭiyekkena puggalajjhāsayavasena kathitāni. Ekekasuttapariyosāne cettha saṭṭhi saṭṭhi bhikkhū arahattaṃ pattāti.

Saṭṭhipeyyālavaggo.

18. Samuddavaggo

1. Paṭhamasamuddasuttavaṇṇanā

228. Samuddavaggassa paṭhame cakkhu, bhikkhave, purisassa samuddoti yadi duppūraṇaṭṭhena yadi vā samuddanaṭṭhena samuddo, cakkhumeva samuddo. Tassa hi pathavito yāva akaniṭṭhabrahmalokā nīlādiārammaṇaṃ samosarantaṃ paripuṇṇabhāvaṃ kātuṃ na sakkoti, evaṃ duppūraṇaṭṭhenapi samuddo. Cakkhu ca tesu tesu nīlādīsu ārammaṇesu samuddati, asaṃvutaṃ hutvā osaramānaṃ kilesuppattiyā kāraṇabhāvena sadosagamanena gacchatīti samuddanaṭṭhenapi samuddo. Tassa rūpamayo vegoti samuddassa appamāṇo ūmimayo vego viya tassāpi cakkhusamuddassa samosarantassa nīlādibhedassa ārammaṇassa vasena appameyyo rūpamayo vego veditabbo. Yo taṃ rūpamayaṃ vegaṃ sahatīti yo taṃ cakkhusamudde samosaṭaṃ rūpamayaṃ vegaṃ, manāpe rūpe rāgaṃ, amanāpe dosaṃ, asamapekkhite mohanti evaṃ rāgādikilese anuppādento upekkhakabhāvena sahati.

Saūmintiādīsu kilesaūmīhi saūmiṃ. Kilesāvaṭṭehi sāvaṭṭaṃ. Kilesagāhehi sagāhaṃ. Kilesarakkhasehi sarakkhasaṃ. Kodhūpāyāsassa ca vasena saūmiṃ. Vutañhetaṃ ‘‘ūmibhayanti kho, bhikkhave, kodhūpāyāsassetaṃ adhivacana’’nti (itivu. 109; ma. ni. 2.162; a. ni. 4.122). Kāmaguṇavasena sāvaṭṭaṃ. Vutañhetaṃ ‘‘āvaṭṭaggāhoti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacana’’nti (saṃ. ni. 4.241). Mātugāmavasena sagāhaṃ sarakkhasaṃ. Vuttañhetaṃ ‘‘gāharakkhasoti kho, bhikkhave, mātugāmassetaṃ adhivacana’’nti (itivu. 109). Sesavāresupi eseva nayo. Sabhayaṃ duttaraṃ accatarīti ūmibhayena sabhayaṃ duratikkamaṃ atikkami. Lokantagūti saṅkhāralokassa antaṃ gato. Pāragatoti vuccatīti nibbānaṃ gatoti kathīyati.

2-3. Dutiyasamuddasuttādivaṇṇanā

229-230. Dutiye samuddoti samuddanaṭṭhena samuddo, kiledanaṭṭhena temanaṭṭhenāti vuttaṃ hoti. Yebhuyyenāti ṭhapetvā ariyasāvake. Samunnāti kilinnā tintā nimuggā. Tantākulakajātātiādi heṭṭhā vitthāritameva. Maccujahoti tayo maccū jahitvā ṭhito. Nirupadhīti tīhi upadhīhi anupadhi. Apunabbhavāyāti nibbānatthāya. Amohayī maccurājanti yathā tassa gatiṃ na jānāti, evaṃ maccurājānaṃ mohetvā gato. Tatiyaṃ vuttanayameva.

4-6. Khīrarukkhopamasuttādivaṇṇanā

231-233. Catutthe appahīnaṭṭhena atthi, tenevāha so appahīnoti. Parittāti, pabbatamattampi rūpaṃ aniṭṭhaṃ arajanīyaṃ parittaṃ nāma hoti, evarūpāpissa rūpā cittaṃ pariyādiyantīti dasseti. Ko pana vādo adhimattānanti iṭṭhārammaṇaṃ panassa rajanīyaṃ vatthu cittaṃ pariyādiyatīti ettha kā kathā? Ettha ca nakhapiṭṭhipamāṇampi maṇimuttādi rajanīyaṃ vatthu adhimattārammaṇamevāti veditabbaṃ. Daharotiādīni tīṇipi aññamaññavevacanāneva. Ābhindeyyāti pahareyya padāleyya vā. Pañcame tadubhayanti taṃ ubhayaṃ. Chaṭṭhaṃ uttānameva.

7. Udāyīsuttavaṇṇanā

234. Sattame anekapariyāyenāti anekehi kāraṇehi. Itipāyanti itipi ayaṃ. Imasmiṃ sutte aniccena anattalakkhaṇaṃ kathitaṃ.

8. Ādittapariyāyasuttavaṇṇanā

235. Aṭṭhame anubyañjanaso nimittaggāhoti ‘‘hatthā sobhanā pādā sobhanā’’ti evaṃ anubyañjanavasena nimittaggāho. Nimittaggāhoti hi saṃsandetvā gahaṇaṃ, anubyañjanaggāhoti vibhattigahaṇaṃ. Nimittaggāho kumbhīlasadiso sabbameva gaṇhāti, anubyañjanaggāho rattapāsadiso vibhajitvā hatthapādādīsu taṃ taṃ koṭṭhāsaṃ. Ime pana dve gāhā ekajavanavārepi labbhanti, nānājavanavāre vattabbameva natthi.

Nimittassādagathitanti nimittassādena ganthitaṃ baddhaṃ. Viññāṇanti kammaviññāṇaṃ. Tasmiṃ ce samaye kālaṃ kareyyāti na koci saṃkiliṭṭhena cittena kālaṃ karonto nāma atthi. Sabbasattānañhi bhavaṅgeneva kālakiriyā hoti. Kilesabhayaṃ pana dassento evamāha. Samayavasena vā evaṃ vuttaṃ. Cakkhudvārasmiñhi āpāthagate ārammaṇe rattacittaṃ vā duṭṭhacittaṃ vā mūḷhacittaṃ vā ārammaṇarasaṃ anubhavitvā bhavaṅgaṃ otarati, bhavaṅge ṭhatvā kālakiriyaṃ karoti. Tasmiṃ samaye kālaṃ karontassa dveva gatiyo pāṭikaṅkhā, imassa samayassa vasenetaṃ vuttaṃ.

Imaṃ khvāhaṃ, bhikkhave, ādīnavanti imaṃ anekāni vassasatasahassāni niraye anubhavitabbaṃ dukkhaṃ sampassamāno evaṃ vadāmi tattāya ayosalākāya akkhīni añjāpetukāmoti. Iminā nayena sabbattha attho veditabbo. Ayosaṅkunāti ayasūlena. Sampalimaṭṭhanti dvepi kaṇṇacchiddāni vinivijjhitvā pathaviyaṃ ākoṭanavasena sampalimaṭṭhaṃ.

Tatiyavāre sampalimaṭṭhanti nakhacchedanaṃ pavesetvā ukkhipitvā sahadhunaṭṭhena chinditvā pātanavasena sampalimaṭṭhaṃ. Catutthavāre sampalimaṭṭhanti bandhanamūlaṃ chetvā pātanavasena sampalimaṭṭhaṃ. Pañcamavāre sampalimaṭṭhanti tikhiṇāya sattiyā kāyapasādaṃ uppāṭetvā patanavasena sampalimaṭṭhaṃ. Sattiyāti ettha mahatī daṇḍakavāsi veditabbā. Sottanti nipajjitvā niddokkamanaṃ. Yathārūpānaṃ vitakkānaṃ vasaṃ gato saṅghaṃ bhindeyyāti iminā vitakkānaṃ yāva saṅghabhedā pāpakammāvahanatā dassitā. Sesamettha uttānameva.

9-10. Paṭhamahatthapādopamasuttādivaṇṇanā

236-237. Navame hatthesu, bhikkhave, satīti hatthesu vijjamānesu. Dasame na hotīti vuccamāne bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Dvīsupi cetesu vipākasukhadukkhameva dassetvā vaṭṭavivaṭṭaṃ kathitanti.

Samuddavaggo niṭṭhito.

19. Āsīvisavaggo

1. Āsīvisopamasuttavaṇṇanā

238. Āsīvisavaggassa paṭhame bhikkhū āmantesīti ekacārikadvicārikaticārikacatucārikapañcacārike sabhāgavuttino kārake yuttapayutte sabbepi dukkhalakkhaṇakammaṭṭhānike parivāretvā nisinne yogāvacare bhikkhū āmantesi. Idañhi suttaṃ puggalajjhāsayena vuttaṃ. Puggalesupi vipañcitaññūnaṃ disāvāsikānaṃ dukkhalakkhaṇakammaṭṭhānikānaṃ upaṭṭhānavelāya āgantvā satthāraṃ parivāretvā nisinnānaṃ vasena vuttaṃ. Evaṃ santepi ugghaṭitaññūādīnaṃ catunnampi puggalānaṃ paccayabhūtamevetaṃ. Ugghaṭitaññū puggalo hi imassa suttassa mātikānikkhepeneva arahattaṃ pāpuṇissati, vipañcitaññū mātikāya vitthārabhājanena, neyyapuggalo imameva suttaṃ sajjhāyanto paripucchanto yoniso manasikaronto kalyāṇamitte sevanto bhajanto payirupāsanto arahattaṃ pāpuṇissati. Padaparamassetaṃ suttaṃ anāgate vāsanā bhavissatīti evaṃ sabbesampi upakārabhāvaṃ ñatvā bhagavā sineruṃ ukkhipanto viya ākāsaṃ vitthārento viya cakkavāḷapabbataṃ kampento viya ca mahantena ussāhena seyyathāpi, bhikkhaveti imaṃ āsīvisopamasuttaṃ ārabhi.

Tattha cattāro āsīvisāti kaṭṭhamukho, pūtimukho, aggimukho, satthamukhoti ime cattāro. Tesu kaṭṭhamukhena daṭṭhassa sakalasarīraṃ sukkhakaṭṭhaṃ viya thaddhaṃ hoti, sandhipabbesu adhimattaṃ ayasūlasamappitaṃ viya tiṭṭhati. Pūtimukhena daṭṭhassa pakkapūtipanasaṃ viya vipubbakabhāvaṃ āpajjitvā paggharati , caṅgavāre pakkhittaudakaṃ viya hoti. Aggimukhena daṭṭhassa sakalasarīraṃ jhāyitvā bhasmamuṭṭhi viya thusamuṭṭhi viya ca vippakirīyati. Sattamukhena daṭṭhassa sakalasarīraṃ bhijjati, asanipātaṭṭhānaṃ viya mahānikhādanena khatasandhimukhaṃ viya ca hoti. Evaṃ visavasena vibhattā cattāro āsīvisā.

Visavegavikārena panete soḷasa honti. Kaṭṭhamukho hi daṭṭhaviso, diṭṭhaviso, phuṭṭhaviso, vātavisoti catubbidho hoti. Tena hi daṭṭhampi diṭṭhampi phuṭṭhampi tassa vātena pahaṭampi sarīraṃ vuttappakārena thaddhaṃ hoti. Sesesupi eseva nayoti. Evaṃ visavegavikāravasena soḷasa honti.

Puna puggalapaṇṇattivasena catusaṭṭhi honti. Kathaṃ? Kaṭṭhamukhesu tāva daṭṭhaviso ca āgataviso no ghoraviso, ghoraviso no āgataviso, āgataviso ceva ghoraviso ca, nevāgataviso na ghoravisoti catubbidho hoti. Tattha yassa visaṃ sampajjalitatiṇukkāya aggi viya sīghaṃ abhiruhitvā akkhīni gahetvā khandhaṃ gahetvā sīsaṃ gahetvā ṭhitanti vattabbataṃ āpajjati maṇisappādīnaṃ visaṃ viya, mantaṃ pana parivattetvā kaṇṇavātaṃ datvā daṇḍakena pahaṭamatte otaritvā daṭṭhaṭṭhāneyeva tiṭṭhati, ayaṃ āgataviso no ghoraviso nāma. Yassa pana visaṃ saṇikaṃ abhiruhati, āruḷhāruḷhaṭṭhāne pana ayaṃ sītaudakaṃ viya hoti udakasappādīnaṃ visaṃ viya, dvādasavassaccayenāpi kaṇṇapiṭṭhikhandhapiṭṭhikādīsu gaṇḍapiḷakādivasena paññāyati, mantaparivattanādīsu ca kayiramānāsu sīghaṃ na otarati, ayaṃ ghoraviso no āgataviso nāma. Yassa pana visaṃ sīghaṃ abhiruhati, na sīghaṃ otarati aneḷakasappādīnaṃ visaṃ viya, ayaṃ āgataviso ceva ghoraviso ca. Yassa pana visaṃ mandaṃ hoti, otāriyamānampi sukheneva otarati nīlasappadhammanisappādīnaṃ visaṃ viya, ayaṃ nevāgataviso na ghoraviso nāma. Iminā upāyena kaṭṭhamukhe daṭṭhavisādayo pūtimukhādīsu ca daṭṭhavisādayo veditabbāti. Evaṃ puggalapaṇṇattivasena catusaṭṭhi.

Tesu ‘‘aṇḍajā nāgā’’tiādinā (saṃ. ni. 3.342-344) yonivasena ekekaṃ catudhā vibhajitvā chapaṇṇāsādhikāni dve satāni honti. Te jalajāthalajāti dviguṇitā dvādasādhikāni pañcasatāni honti, te kāmarūpaakāmarūpānaṃ vasena dviguṇitā catuvīsādhikasahassasaṅkhā honti. Puna gatamaggassa paṭilomato saṃkhippamānā kaṭṭhamukhādivasena cattārova hontīti. Te sandhāya bhagavā ‘‘seyyathāpi, bhikkhave, cattāro āsīvisā’’ti āha. Kulavasena hi ete gahitā.

Tattha āsīvisāti āsittavisātipi āsīvisā, asitavisātipi āsīvisā, asisadisavisātipi āsīvisā. Āsittavisāti sakalakāye āsiñcitvā viya ṭhapitavisā, parassa ca attano sarīre ca āsiñcanavisāti attho. Asitavisāti yaṃ yaṃ etehi asitaṃ hoti paribhuttaṃ, taṃ taṃ visameva sampajjati, tasmā asitaṃ visaṃ hoti etesanti āsīvisā. Asisadisavisāti asiviya tikhiṇaṃ paramammacchedanasamatthaṃ visaṃ etesanti āsīvisāti evamettha vacanattho veditabbo. Uggatejāti uggatatejā balavatejā. Ghoravisāti dunnimmaddanavisā.

Evaṃ vadeyyunti paṭijaggāpanatthaṃ evaṃ vadeyyuṃ. Rājāno hi āsīvise gāhāpetvā – ‘‘tathārūpe core vā etehi ḍaṃsāpetvā māressāma, nagarūparodhakāle parasenāya vā taṃ khipissāma, parabalaṃ nimmaddetuṃ asakkontā subhojanaṃ bhuñjitvā varasayanaṃ āruyha etehi attānaṃ ḍaṃsāpetvā sattūnaṃ vasaṃ anāgacchantā attano ruciyā marissāmā’’ti āsīvise jaggāpenti. Te yaṃ coraṃ sahasāva māretuṃ na icchanti, ‘‘evamete dīgharattaṃ dukkhappatto hutvā marissantī’’ti icchantā taṃ purisaṃ evaṃ vadanti ime te ambho purisa cattāro āsīvisāti.

Tattha kālena kālanti kāle kāle. Saṃvesetabbāti nipajjāpetabbā. Aññataro vā aññataro vāti kaṭṭhamukhādīsu yo koci. Yaṃ te ambho purisa karaṇīyaṃ, taṃ karohīti idaṃ atthacarakassa vacanaṃ veditabbaṃ. Tassa kira purisassa evaṃ āsīvise paṭipādetvā ‘ayaṃ vo upaṭṭhāko’ti catūsu peḷāsu ṭhapitānaṃ āsīvisānaṃ ārocenti. Atheko nikkhamitvā āgamma tassa purisassa dakkhiṇapādānusārena abhiruhitvā dakkhiṇahatthaṃ maṇibandhato paṭṭhāya veṭhetvā dakkhiṇakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji. Aparo vāmapādānusārena abhiruhitvā tatheva vāmahatthaṃ veṭhetvā vāmakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji, tatiyo nikkhamitvā abhimukhaṃ abhiruhitvā kucchiṃ veṭhetvā galavāṭakamūle phaṇaṃ katvā susūti karonto nipajji, catuttho piṭṭhibhāgena abhiruhitvā gīvaṃ veṭhetvā uparimuddhani phaṇaṃ ṭhapetvā susūti karonto nipajji.

Evaṃ catūsu āsīvisesu sarīraṭṭhakesuyeva jātesu eko tassa purisassa atthacarakapuriso taṃ disvā ‘‘kiṃ te, bho purisa, laddha’’nti, pucchi. Tato tena ‘‘ime me, bho, hatthesu hatthakaṭakaṃ viya bāhāsu keyūraṃ viya kucchimhi kucchiveṭhanasāṭako viya kaṇṇesu kaṇṇacūḷikā viya gale muttāvaliyo viya sīse sīsapasādhanaṃ viya keci alaṅkāravisesā raññā dinnā’’ti vutte so āha – ‘‘bho andhabāla, mā evaṃ maññittha ‘raññā me tuṭṭhenetaṃ pasādhanaṃ dinna’nti. Tvaṃ rañño āgucārī coro, ime ca cattāro āsīvisā durupaṭṭhāhā duppaṭijaggiyā, ekasmiṃ uṭṭhātukāme eko nhāyitukāmo hoti, ekasmiṃ nhāyitukāme eko bhuñjitukāmo, ekasmiṃ bhuñjitukāme eko nipajjitukāmo. Tesu yasseva icchā na pūrati, so tattheva ḍaṃsitvā māretī’’ti. Atthi pana, bho, evaṃ sante koci sotthimaggoti? Āma, rājapurisānaṃ vikkhittabhāvaṃ ñatvā palāyanaṃ sotthibhāvoti vatvā ‘‘yaṃ te karaṇīyaṃ, taṃ karohī’’ti vadeyya.

Taṃ sutvā itaro catunnaṃ āsīvisānaṃ pamādakkhaṇaṃ rājapurisehi ca pavivittaṃ disvā, vāmahatthena dakkhiṇahatthaṃ veṭhetvā, dakkhiṇakaṇṇacūḷikāya phaṇaṃ ṭhapetvā, sayitāsīvisassa sarīraṃ parimajjanto viya saṇikaṃ taṃ apanetvā, eteneva upāyena sesepi apanetvā tesaṃ bhīto palāyeyya. Atha naṃ te āsīvisā ‘‘ayaṃ amhākaṃ raññā upaṭṭhāko dinno’’ti anubandhamānā āgaccheyyuṃ. Idaṃ sandhāya atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ…pe… palāyethāti vuttaṃ.

Tasmiṃ pana purise evaṃ āgatamaggaṃ oloketvā oloketvā palāyante rājā ‘‘palāto so puriso’’ti sutvā ‘‘ko nu kho taṃ anubandhitvā ghātetuṃ sakkhissatī’’ti vicinanto tasseva paccatthike pañca jane labhitvā ‘‘gacchatha naṃ anubandhitvā ghātethā’’ti peseyya. Athassa atthacarā purisā taṃ pavattiṃ ñatvā āroceyyuṃ. So bhiyyosomattāya bhīto palāyetha. Imamatthaṃ sandhāya tamenaṃ evaṃ vadeyyuntiādi vuttaṃ.

Chaṭṭho antaracaro vadhakoti ‘‘paṭhamaṃ āsīvisehi anubaddho ito cito ca te vañcento palāyi, idāni pañcahi paccatthikehi anubaddho suṭṭhutaraṃ palāyati, na sakkā so evaṃ gahetuṃ, upalāḷanāya pana sakkā, tasmā daharakālato paṭṭhāya ekato khāditvā ca pivitvā ca santhavaṃ antaracaraṃ vadhakamassa pesethā’’ti amaccehi vuttena raññā pariyesitvā pesito antaracaro vadhako.

So passeyya suññaṃ gāmanti nivattitvā olokento padaṃ ghāyitvā ghāyitvā vegenāgacchante cattāro āsīvise pañca vadhake paccatthike chaṭṭhañca antaracaraṃ vadhakaṃ ‘‘nivatta bho, mā palāyi, puttadārena saddhiṃ kāme paribhuñjanto sukhaṃ vasissasī’’ti vatvā āgacchantaṃ disvā, bhiyyosomattāya yena vā tena vā palāyanto paccantaraṭṭhe abhimukhagataṃ ekaṃ chakuṭikaṃ suññaṃ gāmaṃ passeyya. Rittakaññeva paviseyyāti dhanadhaññamañcapīṭhādīhi virahitattā rittakaññeva paviseyya. Tucchakaṃ suññakanti etasseva vevacanaṃ. Parimaseyyāti ‘‘sace pānīyaṃ bhavissati, pivissāmi, sace bhattaṃ bhavissati, bhuñjissāmī’’ti bhājanaṃ vivaritvā hatthaṃ anto pavesetvā parimaseyya.

Tamenaṃevaṃ vadeyyunti channaṃ gharānaṃ ekagharepi kiñci alabhitvā gāmamajjhe eko sandacchāyo rukkho atthi, tattha vaṅkaphalakaṃ atthataṃ disvā, ‘‘idha tāva nisīdissāmī’’ti gantvā, tattha nisinnaṃ mandamandena vātena bījiyamānaṃ tattakamattampi sukhaṃ santato assādayamānaṃ, tamenaṃ purisaṃ kecideva atthacarakā bahi pavattiṃ ñatvā āgatā evaṃ vadeyyuṃ. Idāni ambho purisāti ambho, purisa, idāni. Corā gāmaghātakāti ‘‘yadevettha labhissāma, taṃ gaṇhissāma vā ghātessāma vā’’ti āgatā cha gāmaghātakacorā.

Udakaṇṇavanti gambhīraṃ puthulaṃ udakaṃ. Gambhīrampi hi aputhulaṃ, puthulaṃ vā agambhīraṃ, na aṇṇavoti vuccati, yampana gambhīrañca puthulañca, tassevetaṃ nāmaṃ. Sāsaṅkaṃ sappaṭibhayanti catunnaṃ āsīvisānaṃ pañcannaṃ vadhakānaṃ chaṭṭhassa antaracarassa channañca gāmaghātakacorānaṃ vasena sāsaṅkaṃ sappaṭibhayaṃ. Khemaṃ appaṭibhayanti tesaṃyeva āsīvisādīnaṃ abhāvena khemañca nibbhayañca vicitrauyyānavaraṃ bahvannapānaṃ devanagarasadisaṃ. Na cassa nāvā santāraṇīti ‘‘imāya nāvāya orimatīrato paratīraṃ gamissantī’’ti evaṃ ṭhapitā ca santāraṇī nāvā na bhaveyya. Uttarasetu vāti rukkhasetu-jaṅghasetu-sakaṭasetūnaṃ aññataro uttarasetu vā na bhaveyya. Tiṭṭhati brāhmaṇoti na kho esa brāhmaṇo. Kasmā naṃ brāhmaṇoti āha? Ettakānaṃ paccatthikānaṃ bāhitattā, desanaṃ vā vinivattento ekaṃ khīṇāsavabrāhmaṇaṃ dassetumpi evamāha.

Tasmiṃ pana evaṃ uttiṇṇe cattāro āsīvisā ‘‘na laddho vatāsi amhehi, ajja te murumurāya jīvitaṃ khāditvā chaḍḍeyyāma’’. Pañca paccatthikā ‘‘na laddho vatāsi amhehi, ajja te parivāretvā aṅgamaṅgāni chinditvā rañño santikaṃ gatā sataṃ vā sahassaṃ vā labheyyāma’’. Chaṭṭho antaracaro ‘‘na laddho vatāsi mayā, ajja te phalikavaṇṇena asinā sīsaṃ chinditvā, senāpatiṭṭhānaṃ labhitvā sampattiṃ anubhaveyyaṃ’’. Cha corā ‘‘na laddho vatāsi amhehi, ajja te vividhāni kammakāraṇāni kāretvā bahudhanaṃ āharāpessāmā’’ti cintetvā, udakaṇṇavaṃ otarituṃ asakkontā rañño āṇāya kopitattā parato gantumpi avisahantā tattheva sussitvā mareyyuṃ.

Upamā kho myāyanti ettha evaṃ ādito paṭṭhāya opammasaṃsandanaṃ veditabbaṃ – rājā viya hi kammaṃ daṭṭhabbaṃ, rājāparādhikapuriso viya vaṭṭanissito puthujjano. Cattāro āsīvisā viya cattāri mahābhūtāni, rañño tassa cattāro āsīvise paṭicchāpitakālo viya kammunā puthujjanassa paṭisandhikkhaṇeyeva catunnaṃ mahābhūtānaṃ dinnakālo. ‘‘Imesaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yaṃ te ambho, purisa, karaṇīyaṃ, taṃ karohī’’ti vacanena ‘‘palāyassū’’ti vuttakālo viya satthārā imassa bhikkhuno mahābhūtakammaṭṭhānaṃ kathetvā ‘‘imesu catūsu mahābhūtesu nibbinda virajja, evaṃ vaṭṭato parimuccissasī’’ti kathitakālo, tassa purisassa atthacarakavacanaṃ sutvā catunnaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yena vā tena vā palāyanaṃ viya imassa bhikkhuno satthu santike kammaṭṭhānaṃ labhitvā mahābhūtāsīvisehi parimuccanatthāya ñāṇapalāyanena palāyanaṃ.

Idāni catunnetaṃ mahābhūtānaṃ adhivacanaṃ pathavīdhātuyā āpodhātuyātiādīsu catumahābhūtakathā ca pañcupādānakkhandhakathā ca āyatanakathā ca visuddhimagge vitthāritanayeneva veditabbā. Ettha ca kaṭṭhamukhaāsīviso viya pathavīdhātu daṭṭhabbā, pūtimukhaaggimukhasatthamukhā viya sesadhātuyo. Yatheva hi kaṭṭhamukhena daṭṭhassa sakalakāyo thaddho hoti, evaṃ pathavīdhātupakopenāpi. Yathā ca pūtimukhādīhi daṭṭhassa paggharati ceva jhāyati ca chijjati ca, evaṃ āpodhātutejodhātuvāyodhātupakopenāpīti. Tenāhu aṭṭhakathācariyā –

‘‘Patthaddho bhavatī kāyo, daṭṭho kaṭṭhamukhena vā;

Pathavīdhātupakopena, hoti kaṭṭhamukheva so.

‘‘Pūtiko bhavatī kāyo, daṭṭho pūtimukhena vā;

Āpodhātupakopena, hoti pūtimukheva so.

‘‘Santatto bhavatī kāyo, daṭṭho aggimukhena vā;

Tejodhātupakopena, hoti aggimukheva so.

‘‘Sañchinno bhavatī kāyo, daṭṭho satthamukhena vā;

Vāyodhātupakopena, hoti satthamukheva so’’ti. –

Evaṃ tāvettha visesato sadisabhāvo veditabbo.

Avisesato pana āsayato visavegavikārato anatthaggahaṇato durupaṭṭhānato durāsadato akataññutato avisesakārito anantadosūpaddavatoti imehi kāraṇehi etesaṃ āsīvisasadisatā veditabbā. Tattha āsayatoti āsīvisānañhi vammiko āsayo, tattheva te vasanti. Mahābhūtānampi kāyavammiko āsayo . Āsīvisānañca rukkhasusiratiṇapaṇṇagahanasaṅkāraṭṭhānānipi āsayo. Etesupi hi te vasanti. Mahābhūtānampi kāyasusiraṃ kāyagahanaṃ kāyasaṅkāraṭṭhānaṃ āsayoti. Evaṃ tāva āsayato sadisatā veditabbā.

Visavegavikāratoti āsīvisā hi kulavasena kaṭṭhamukhādibhedato cattāro. Tattha ekeko visavikārato vibhajjamāno daṭṭhavisādivasena catubbidho hoti. Mahābhūtānipi paccattalakkhaṇavasena pathavīādibhedato cattāri. Ettha ekekaṃ kammasamuṭṭhānādivasena catubbidhaṃ hoti. Evaṃ visavegavikārato sadisatā veditabbā.

Anatthaggahaṇatoti āsīvise gaṇhantā pañca anatthe gaṇhanti – duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, visaṃ gaṇhanti, maraṇaṃ gaṇhanti. Mahābhūtānipi gaṇhantā pañca anatthe gaṇhanti – duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, jaraṃ gaṇhanti, maraṇaṃ gaṇhanti. Tenāhu porāṇā –

‘‘Yekeci sappaṃ gaṇhanti, mīḷhalittaṃ mahāvisaṃ;

Pañca gaṇhantunatthāni, loke sappābhinandino.

‘‘Duggandhaṃ asuciṃ byādhiṃ, visaṃ maraṇapañcamaṃ;

Anatthā honti pañcete, mīḷhalitte bhujaṅgame.

‘‘Evamevaṃ akusalā, andhabālaputhujjanā;

Pañca gaṇhantunatthāni, bhave jātābhinandino.

‘‘Duggandhaṃ asuciṃ byādhiṃ, jaraṃ maraṇapañcamaṃ;

Anatthā honti pañcete, mīḷhalitteva pannage’’ti. –

Evaṃ anatthaggahaṇato sadisatā veditabbā.

Durupaṭṭhānatoti te āsīvisā durupaṭṭhānā, ekasmiṃ uṭṭhātukāme eko nhāyitukāmo hoti , tasmiṃ nhāyitukāme aparo bhuñjitukāmo, tasmiṃ bhuñjitukāme añño nipajjitukāmo hoti. Tesu yassa yasseva ajjhāsayo na pūrati, so tattheva ḍaṃsitvā māreti. Imehi pana āsīvisehi bhūtāneva durupaṭṭhānatarāni. Pathavīdhātuyā hi bhesajje kayiramāne āpodhātu kuppati, tasseva bhesajjaṃ karontassa tejodhātūti evaṃ ekissā bhesajje kayiramāne aparā kuppantīti. Evaṃ durupaṭṭhānato sadisatā veditabbā.

Durāsadatoti durāsadā hi āsīvisā, gehassa purimabhāge āsīvisaṃ disvā pacchimabhāgena palāyanti, pacchimabhāge disvā purimabhāgena, gehamajjhe disvā gabbhaṃ pavisanti, gabbhe disvā mañcapīṭhaṃ abhiruhanti. Mahābhūtāni tatopi durāsadatarāni. Tathārūpena hi kuṭṭharogena phuṭṭhassa kaṇṇanāsādīni chinditvā patanti, sarīraṃ samphuṭati nīlamakkhikā parivārenti, sarīragandho dūratova ubbāhati. Taṃ purisaṃ akkosamānampi paridevamānampi neva rosavasena, na kāruññena, upasaṅkamituṃ sakkonti, nāsikaṃ pidahitvā kheḷaṃ pātentā dūratova naṃ vivajjenti. Evaṃ aññesampi bhagandarakucchirogavātarogādīnaṃ bībhacchajegucchabhāvakarānañca rogānaṃ vasena ayamevattho vibhāvetabboti. Evaṃ durāsadato sadisatā veditabbā.

Akataññutatoti āsīvisā hi akataññuno honti, nhāpiyamānāpi bhojiyamānāpi gandhamālādīhi pūjiyamānāpi peḷāyaṃ pakkhipitvā parihariyamānāpi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva naṃ ḍaṃsitvā mārenti. Āsīvisehipi mahābhūtāneva akataññutarāni. Etesañhi kataṃ nāma natthi, sītena vā uṇhena vā nimmalena jalena nhāpiyamānānipi gandhamālādīhi sakkariyamānānipi muduvatthamudusayanamuduyānādīhi parihariyamānānipi, varabhojanaṃ bhojiyamānānipi, varapānaṃ pāyāpiyamānānipi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva kuppitvā anayabyasanaṃ pāpentīti. Evaṃ akataññutato sadisatā veditabbā.

Avisesakāritoti āsīvisā hi ‘‘ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā’’ti visesaṃ na karonti, sampattasampattameva ḍaṃsitvā mārenti. Mahābhūtānipi ‘‘ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā māro vā brahmā vā nigguṇo vā saguṇo vā’’ti visesaṃ na karonti . Yadi hi nesaṃ ‘‘ayaṃ guṇavā’’ti lajjā uppajjeyya, sadevake loke aggapuggale tathāgate lajjaṃ uppādeyyuṃ. Athāpi nesaṃ ‘‘ayaṃ mahāpañño ayaṃ mahiddhiko ayaṃ dhutavādo’’tiādinā nayena lajjā uppajjeyya, dhammasenāpatisāriputtattherādīsu lajjaṃ uppādeyyuṃ. Athāpi nesaṃ ‘‘ayaṃ nigguṇo dāruṇo thaddho’’ti bhayaṃ uppajjeyya, sadevake loke nigguṇathaddhadāruṇānaṃ aggassa devadattassa channaṃ vā satthārānaṃ bhāyeyyuṃ, na ca lajjanti na ca bhāyanti, kuppitvā yaṃkiñci anayabyasanaṃ āpādentiyeva. Evaṃ avisesakārito sadisatā veditabbā.

Anantadosūpaddavatoti āsīvise nissāya uppajjanakānañhi dosūpaddavānaṃ pamāṇaṃ natthi. Tathā hete ḍaṃsitvā kāṇampi karonti khujjampi pīṭhasappimpi ekapakkhalampīti evaṃ aparimāṇaṃ vippakāraṃ dassenti. Bhūtānipi kuppitāni na kāṇādibhāvesu na kiñci vippakāraṃ na karonti, appamāṇo etesaṃ dosūpaddavoti. Evaṃ anantadosūpaddavato sadisatā veditabbā.

Idānettha catumahābhūtavasena yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā, taṃ visuddhimagge catudhātuvavatthānaniddese kathitameva.

Pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacananti ettha dvīhi ākārehi khandhānaṃ vadhakapaccatthikasadisatā veditabbā. Khandhā hi aññamaññañca vadhenti, tesu ca santesu vadho nāma paññāyati. Kathaṃ? Rūpaṃ tāva rūpampi vadheti arūpampi, tathā arūpaṃ arūpampi vadheti rūpampi. Kathaṃ? Ayañhi pathavīdhātu bhijjamānā itarā tisso dhātuyo gahetvāva bhijjati, āpodhātuādīsupi eseva nayo, evaṃ tāva rūpaṃ rūpameva vadheti. Rūpakkhandho pana bhijjamāno cattāro arūpakkhandhe gahetvāva bhijjati, evaṃ rūpaṃ arūpampi vadheti. Vedanākkhandhopi bhijjamāno saññāsaṅkhāraviññāṇakkhandhe gahetvāva bhijjati. Saññākkhandhādīsupi eseva nayo. Evaṃ arūpaṃ arūpameva vadheti. Cutikkhaṇe pana cattāro arūpakkhandhā bhijjamānā vatthurūpampi gahetvāva bhijjanti, evaṃ arūpaṃ rūpampi vadheti. Evaṃ tāva aññamaññaṃ vadhentīti vadhakā. Yattha pana khandhā atthi, tattha chedanabhedanavadhabandhanādayo honti, na aññatthāti. Evaṃ khandhesu santesu vadho paññāyatītipi vadhakā.

Idāni pañcakkhandhe rūpārūpavasena dve koṭṭhāse katvā, rūpavasena vā nāmavasena vā rūpapariggahaṃ ādiṃ katvā, yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā tampi visuddhimagge kathitameva.

Chaṭṭho antaracaro vadhako ukkhittāsikoti kho, bhikkhave, nandīrāgassetaṃ adhivacananti ettha dvīhākārehi nandīrāgassa ukkhittāsikavadhakasadisatā veditabbā paññāsirapātanato ca yonisampaṭipādanato ca. Kathaṃ? Cakkhudvārasmiñhi iṭṭhārammaṇe āpāthagate taṃ ārammaṇaṃ nissāya lobho uppajjati, ettāvatā paññāsīsaṃ patitaṃ nāma hoti, sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato sadisatā veditabbā. Nandīrāgo panesa aṇḍajādibhedā catasso yoniyo upaneti. Tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsa kammakāraṇāni ca āgatāneva hontīti evaṃ yonisampaṭipādanatopissa ukkhittāsikavadhakasadisatā veditabbā.

Iti nandīrāgavasenāpi ekassa bhikkhuno kammaṭṭhānaṃ kathitameva hoti. Kathaṃ? Ayañhi nandīrāgo saṅkhārakkhandho, taṃ saṅkhārakkhandhoti vavatthapetvā taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ vatthārammaṇaṃ rūpakkhandhoti, evaṃ pañcakkhandhe vavatthapeti. Idāni te pañcakkhandhe nāmarūpavasena vavatthapetvā, tesaṃ paccayapariyesanato paṭṭhāya vipassanaṃ vaḍḍhetvā, anupubbena eko arahattaṃ pāpuṇātīti evaṃ nandīrāgavasena kammaṭṭhānaṃ kathitaṃ hoti.

Channaṃ ajjhattikāyatanānaṃ suññagāmena sadisatā pāḷiyaṃyeva āgatā. Ayaṃ panettha kammaṭṭhānanayo – yathā ca te cha corā chakuṭikaṃ suññaṃ gāmaṃ pavisitvā aparāparaṃ vicarantā kiñci alabhitvā gāmena anatthikā honti, evamevaṃ bhikkhu chasu ajjhattikāyatanesu abhinivisitvā vicinanto ‘‘aha’’nti vā ‘‘mama’’nti vā gahetabbaṃ kiñci adisvā tehi anatthiko hoti. So ‘‘vipassanaṃ paṭṭhapessāmī’’ti upādārūpakammaṭṭhānavasena cakkhupasādādayo pariggahetvā ‘‘ayaṃ rūpakkhandho’’ti vavatthapeti, manāyatanaṃ ‘‘arūpakkhandho’’ti. Iti sabbānipetāni nāmañceva rūpañcāti nāmarūpavasena vavatthapetvā, tesaṃ paccayaṃ pariyesitvā vipassanaṃ vaḍḍhetvā , saṅkhāre sammasanto anupubbena arahatte patiṭṭhāti. Idaṃ ekassa bhikkhuno yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idāni bāhirānaṃ gāmaghātakacorehi sadisataṃ dassento corā gāmaghātakāti khotiādimāha. Tattha manāpāmanāpesūti karaṇatthe bhummaṃ, manāpāmanāpehīti attho. Tattha coresu gāmaṃ hanantesu pañca kiccāni vattanti – corā tāva gāmaṃ parivāretvā ṭhitā aggiṃ datvā kaṭakaṭasaddaṃ uṭṭhāpenti, tato manussā hatthasāraṃ gahetvā bahi nikkhamanti. Tato tehi saddhiṃ bhaṇḍakassa kāraṇā hatthaparāmāsaṃ karonti. Keci panettha pahāraṃ pāpuṇanti, keci pahāraṭṭhāne patanti, avasese pana arogajane bandhitvā attano vasanaṭṭhānaṃ netvā rajjubandhanādīhi bandhitvā dāsaparibhogena paribhuñjanti.

Tattha gāmaghātakacorānaṃ gāmaṃ parivāretvā aggidānaṃ viya chasu dvāresu ārammaṇe āpāthagate kilesapariḷāhuppatti veditabbā, hatthasāraṃ ādāya bahi nikkhamanaṃ viya. Taṅkhaṇe kusaladhammaṃ pahāya akusalasamaṅgitā, bhaṇḍakassa kāraṇā hatthaparāmasanāpajjanaṃ viya dukkaṭadubbhāsitapācittiyathullaccayānaṃ āpajjanakālo, pahāraladdhakālo viya saṅghādisesaṃ āpajjanakālo, pahāraṃ laddhā pana pahāraṭṭhāne patitakālo viya pārājikaṃ āpajjitvā assamaṇakālo, avasesajanassa bandhitvā vasanaṭṭhānaṃ netvā dāsaparibhogena paribhuñjanakālo viya tameva ārammaṇaṃ nissāya sabbesaṃ passantānaṃyeva cūḷasīlamajjhimasīlamahāsīlāni bhinditvā sikkhaṃ paccakkhāya gihibhāvaṃ āpajjanakālo. Tatrassa puttadāraṃ posentassa sandiṭṭhiko dukkhakkhandho veditabbo, kālaṃ katvā apāye nibbattassa samparāyiko.

Imānipi bāhirāyatanāni ekassa bhikkhuno kammaṭṭhānavaseneva kathitāni. Ettha hi rūpādīni cattāri upādārūpāni, phoṭṭhabbāyatanaṃ tisso dhātuyo, dhammāyatane āpodhātuyā saddhiṃ tā catassoti imāni cattāri bhūtāni, tesaṃ paricchedavasena ākāsadhātu, lahutādivasena lahutādayoti evamidaṃ sabbampi bhūtupādāyarūpaṃ rūpakkhandho, tadārammaṇā vedanādayo cattāro arūpakkhandhā. Tattha ‘‘rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāma’’nti. Nāmarūpaṃ vavatthapetvā purimanayeneva paṭipajjantassa yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Oghānanti ettha duruttaraṇaṭṭho oghaṭṭho. Ete hi ‘‘sīlasaṃvaraṃ pūretvā arahattaṃ pāpuṇissāmī’’ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte nissāya sammā vāyamantena taritabbā, yena vā tena vā duruttarā. Iminā duruttaraṇaṭṭhena oghāti vuccanti. Tepi ekassa bhikkhuno kammaṭṭhānavasena kathitā. Cattāropi hi ete eko saṅkhārakkhandho vāti. Sesaṃ nandīrāge vuttanayeneva yojetvā vitthāretabbaṃ.

Sakkāyassetaṃ adhivacananti, sakkāyopi hi āsīvisādīhi udakaṇṇavassa orimatīraṃ viya catumahābhūtādīhi sāsaṅko sappaṭibhayo, sopi ekassa bhikkhuno kammaṭṭhānavaseneva kathito. Sakkāyo hi tebhūmakapañcakkhandhā, te ca samāsato nāmarūpamevāti. Evamettha nāmarūpavavatthānaṃ ādiṃ katvā yāva arahattā kammaṭṭhānaṃ vitthāretabbanti.

Nibbānassetaṃ adhivacananti nibbānañhi udakaṇṇavassa pārimatīraṃ viya catumahābhūtādīhi khemaṃ appaṭibhayaṃ. Vīriyārambhassetaṃ adhivacananti ettha cittakiriyadassanatthaṃ heṭṭhā vuttavāyāmameva vīriyanti gaṇhitvā dasseti. Tiṇṇo pāraṅgatoti taritvā pāraṃ gato.

Tattha yathā sāsaṅkaorimatīre ṭhitena udakaṇṇavaṃ taritukāmena katipāhaṃ vasitvā saṇikaṃ nāvaṃ sajjetvā udakakīḷaṃ kīḷantena viya na nāvā abhiruhitabbā. Evaṃ karonto hi anāruḷhova byasanaṃ pāpuṇāti. Evameva kilesaṇṇavaṃ taritukāmena ‘‘taruṇo tāvamhi, mahallakakāle aṭṭhaṅgikamaggakullaṃ bandhissāmī’’ti papañco na kātabbo . Evaṃ karonto hi mahallakakālaṃ apatvāpi vināsaṃ pāpuṇāti, patvāpi kātuṃ na sakkoti. Bhaddekarattādīni pana anussaritvā vegeneva ayaṃ ariyamaggakullo bandhitabbo.

Yathā ca kullaṃ bandhantassa hatthapādapāripūri icchitabbā. Kuṇṭhapādo hi khañjapādo vā patiṭṭhātuṃ na sakkoti, phaṇahatthakādayo tiṇapaṇṇādīni gahetuṃ na sakkonti. Evamimampi ariyamaggakullaṃ bandhantassa sīlapādānañceva saddhāhatthassa ca pāripūri icchitabbā. Na hi dussīlo assaddho sāsane appatiṭṭhito paṭipattiṃ assaddahanto ariyamaggakullaṃ bandhituṃ sakkoti. Yathā ca paripuṇṇahatthapādopi dubbalo byādhipīḷito kullaṃ bandhituṃ na sakkoti, thāmasampannova sakkoti, evaṃ sīlavā saddhopi alaso kusīto imaṃ maggakullaṃ bandhituṃ na sakkoti , āraddhavīriyova sakkotīti imaṃ bandhitukāmena āraddhavīriyena bhavitabbaṃ. Yathā so puriso kullaṃ bandhitvā tīre ṭhatvā yojanavitthāraṃ udakaṇṇavaṃ ‘‘ayaṃ mayā paccattapurisakāraṃ nissāya nittharitabbo’’ti mānasaṃ bandhati, evaṃ yogināpi caṅkamā oruyha ‘‘ajja mayā catumaggavajjhaṃ kilesaṇṇavaṃ taritvā arahatte patiṭṭhātabba’’nti mānasaṃ bandhitabbaṃ.

Yathā ca so puriso kullaṃ nissāya udakaṇṇavaṃ taranto gāvutamattaṃ gantvā nivattitvā olokento ‘‘ekakoṭṭhāsaṃ atikkantomhi, aññe tayo sesā’’ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento ‘‘dve atikkantomhi, dve sesā’’ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento ‘‘tayo atikkantomhi, eko seso’’ti jānāti, tampi atikkamma nivattitvā olokento ‘‘cattāropi me koṭṭhasā atikkantā’’ti jānāti, tañca kullaṃ pādena akkamitvā sotābhimukhaṃ khipitvā uttaritvā tīre tiṭṭhati. Evaṃ ayampi bhikkhu ariyamaggakullaṃ nissāya kilesaṇṇavaṃ taranto sotāpattimaggena paṭhamamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento ‘‘catumaggavajjhānaṃ me kilesānaṃ eko koṭṭhāso pahīno , itare tayo sesā’’ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto sakadāgāmimaggena dutiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā, olokento ‘‘catumaggavajjhānaṃ me kilesānaṃ dve koṭṭhāsā pahīnā , itare dve sesā’’ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto anāgāmimaggena tatiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento ‘‘catumaggavajjhānaṃ me kilesānaṃ tayo koṭṭhāsā pahīnā, eko seso’’ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto arahattamaggena catutthamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento ‘‘sabbakilesā me pahīnā’’ti jānāti.

Yathā so puriso taṃ kullaṃ sote pavāhetvā uttaritvā thale ṭhito nagaraṃ pavisitvā uparipāsādavaragato ‘‘ettakena vatamhi anatthena mutto’’ti ekaggacitto tuṭṭhamānaso nisīdati, evaṃ tasmiṃyeva vā āsane aññesu vā rattiṭṭhānadivāṭṭhānādīsu yattha katthaci nisinno ‘‘ettakena vatamhi anatthena mutto’’ti nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekaggacitto tuṭṭhamānaso nisīdati. Idaṃ vā sandhāya vuttaṃ tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacananti. Evaṃ tāvettha nānākammaṭṭhānāni kathitāni, samodhānetvā pana sabbānipi ekameva katvā dassetabbāni. Ekaṃ katvā dassentenāpi pañcakkhandhavaseneva vinivattetabbāni.

Kathaṃ? Ettha hi cattāri mahābhūtāni ajjhattikāni pañcāyatanāni bāhirāni pañcāyatanāni dhammāyatane pannarasa sukhumarūpāni sakkāyassa ekadesoti ayaṃ rūpakkhandho, manāyatanaṃ viññāṇakkhandho dhammāyatanekadeso cattāro oghā sakkāyekadesoti ime cattāro arūpino khandhā. Tattha rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāmanti idaṃ nāmarūpaṃ. Tassa nandīrāgo kāmogho bhavogho dhammāyatanekadeso sakkāyekadesoti ime paccayā. Iti sappaccayaṃ nāmarūpaṃ vavatthapeti nāma. Sappaccayaṃ nāmarūpaṃ vavatthapetvā tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhetvā saṅkhāre sammasanto arahattaṃ pāpuṇātīti idaṃ ekassa bhikkhuno niyyānamukhaṃ.

Tattha cattāro mahābhūtā pañcupādānakkhandhā ajjhattikabāhirāni ekādasāyatanāni dhammāyatanekadeso diṭṭhogho avijjogho sakkāyekadesoti idaṃ dukkhasaccaṃ, nandīrāgo dhammāyatanekadeso kāmogho bhavogho sakkāyekadesoti idaṃ samudayasaccaṃ, pārimatīrasaṅkhātaṃ nibbānaṃ nirodhasaccaṃ, ariyamaggo maggasaccaṃ. Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, dve lokiyāni, dve lokuttarānīti cattāri saccāni soḷasahākārehi saṭṭhinayasahassehi vibhajitvā dassetabbānīti. Desanāpariyosāne vipañcitaññū pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Suttaṃ pana dukkhalakkhaṇavasena kathitaṃ.

2. Rathopamasuttavaṇṇanā

239. Dutiye sukhasomanassabahuloti kāyikasukhañceva cetasikasomanassañca bahulaṃ assāti sukhasomanassabahulo. Yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti idha āsavakkhayoti arahattamaggo adhippeto, tadatthāyāti attho. Odhastapatodoti rathamajjhe tiriyaṃ ṭhapitapatodo. Yenicchakanti yena disābhāgena icchati. Yadicchakanti yaṃ yaṃ gamanaṃ icchati. Sāreyyāti peseyya. Paccāsāreyyāti paṭivinivatteyya. Ārakkhāyāti rakkhaṇatthāya. Saṃyamāyāti veganiggahaṇatthāya. Damāyāti nibbisevanatthāya. Upasamāyāti kilesūpasamatthāya.

Evameva khoti ettha yathā akusalassa sārathino adante sindhave yojetvā visamamaggena rathaṃ pesentassa cakkānipi bhijjanti, akkhopi sindhavānañca khurā, attanāpi anayabyasanaṃ pāpuṇāti, na ca icchiticchitena gamanena sāretuṃ sakkoti ; evaṃ chasu indriyesu aguttadvāro bhikkhu na icchiticchitaṃ samaṇaratiṃ anubhavituṃ sakkoti. Yathā pana cheko sārathi dante sindhave yojetvā, same bhūmibhāge rathaṃ otāretvā rasmiyo gahetvā, sindhavānaṃ khuresu satiṃ ṭhapetvā, patodaṃ ādāya nibbisevane katvā, pesento icchiticchitena gamanena sāreti. Evameva chasu indriyesu guttadvāro bhikkhu imasmiṃ sāsane icchiticchitaṃ samaṇaratiṃ anubhoti, sace aniccānupassanābhimukhaṃ ñāṇaṃ pesetukāmo hoti, tadabhimukhaṃ ñāṇaṃ gacchati. Dukkhānupassanādīsupi eseva nayo.

Bhojane mattaññūti bhojanamhi pamāṇaññū. Tattha dve pamāṇāni – paṭiggahaṇapamāṇañca paribhogapamāṇañca. Tattha paṭiggahaṇapamāṇe dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo jānitabbo. Evarūpo hi bhikkhu sace deyyadhammo bahuko hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇena gaṇhāti. So tāya paṭiggahaṇe mattaññutāya anuppannañca lābhaṃ uppādeti, uppannañca thāvaraṃ karoti dhammikatissamahārājakāle sattavassiko sāmaṇero viya.

Rañño kira pañcahi sakaṭasatehi guḷaṃ āhariṃsu. Rājā ‘‘manāpo paṇṇākāro, ayyehi vinā na khādissāmā’’ti aḍḍhateyyāni sakaṭasatāni mahāvihāraṃ pesetvā sayampi bhuttapātarāso agamāsi. Bheriyā pahaṭāya dvādasa bhikkhusahassāni sannipatiṃsu. Rājā ekamante ṭhito ārāmikaṃ pakkosāpetvā āha – ‘‘rañño nāma dāne pattapūrova pamāṇaṃ, gahitabhājanaṃ pūretvāva dehi, sace koci mattapaṭiggahaṇe ṭhito na gaṇhāti, mayhaṃ āroceyyāsī’’ti.

Atheko mahāthero ‘‘mahābodhimahācetiyāni vandissāmī’’ti cetiyapabbatā āgantvā, vihāraṃ pavisanto mahāmaṇḍapaṭṭhāne bhikkhū guḷaṃ gaṇhante disvā pacchato āgacchantaṃ sāmaṇeraṃ āha, ‘‘natthi te guḷena attho’’ti. ‘‘Āma, bhante, natthī’’ti. Sāmaṇera mayaṃ maggakilantā, ekena kapiṭṭhaphalamattena piṇḍakena amhākaṃ atthoti. Sāmaṇero thālakaṃ nīharitvā therassa vassaggapaṭipāṭiyaṃ aṭṭhāsi. Ārāmiko gahaṇamānaṃ pūretvā ukkhipi, sāmaṇero aṅguliṃ cālesi. Tāta sāmaṇera, rājakulānaṃ dāne bhājanapūrameva pamāṇaṃ, thālakapūraṃ gaṇhāhīti. Āma, upāsaka, rājāno nāma mahajjhāsayā honti, amhākaṃ pana upajjhāyassa ettakeneva atthoti.

Rājā tassa kathaṃ sutvā, ‘‘kiṃ bho sāmaṇero bhaṇatī’’ti? Tassa santikaṃ gato. Ārāmiko āha – ‘‘sāmi, sāmaṇerassa bhājanaṃ khuddakaṃ, bahuṃ na gaṇhātī’’ti. Rājā āha, ‘‘ānītabhājanaṃ pūretvā gaṇhatha, bhante’’ti. Mahārāja, rājāno nāma mahajjhāsayā honti , ukkhittabhājanaṃ pūretvāva dātukāmā, amhākaṃ pana upajjhāyassa ettakeneva atthoti. Rājā cintesi – ‘‘ayaṃ sattavassikadārako, ajjāpissa mukhato khīragandho na muccati, gahetvā kuṭe vā kuṭumbe vā pūretvā svepi punadivasepi khādissāmāti na vadati, sakkā buddhasāsanaṃ pariggahetu’’nti purise āṇāpesi, ‘‘bho, pasannomhi sāmaṇerassa, itarānipi aḍḍhateyyāni sakaṭasatāni ānetvā saghaṃssa dethā’’ti.

Soyeva pana rājā ekadivasaṃ tittiramaṃsaṃ khāditukāmo cintesi – ‘‘sace ahaṃ aṅgārapakkaṃ tittiramaṃsaṃ khāditukāmosmīti aññassa kathessāmi, samantā yojanaṭṭhāne tittirasamugghātaṃ karissantī’’ti uppannaṃ pipāsaṃ adhivāsento tīṇi saṃvaccharāni vītināmesi. Athassa kaṇṇesu pubbo saṇṭhāsi, so adhivāsetuṃ asakkonto ‘‘atthi nu kho, bho, amhākaṃ koci upaṭṭhākupāsako sīlarakkhako’’ti pucchi . Āma, deva, atthi, tisso nāma so akhaṇḍasīlaṃ rakkhatīti. Atha naṃ vīmaṃsitukāmo pakkosāpesi. So āgantvā rājānaṃ vanditvā aṭṭhāsi. Tato naṃ āha – ‘‘tvaṃ, tāta, tisso nāmā’’ti? ‘‘Āma devā’’ti. Tena hi gacchāti. Tasmiṃ gate ekaṃ kukkuṭaṃ āharāpetvā ekaṃ purisaṃ āṇāpesi, ‘‘gaccha tissaṃ vadāhi, imaṃ tīhi pākehi pacitvā amhākaṃ upaṭṭhāpehī’’ti. So gantvā tathā avoca. So āha – ‘‘sace, bho, ayaṃ matako assa, yathā jānāmi, tathā pacitvā upaṭṭhaheyyaṃ. Pāṇātipātaṃ panāhaṃ na karomī’’ti. So āgantvā rañño ārocesi.

Rājā puna ‘‘ekavāraṃ gacchā’’ti pesesi. So gantvā, ‘‘bho, rājupaṭṭhānaṃ nāma bhāriyaṃ, mā evaṃ kari, punapi sīlaṃ sakkā samādātuṃ, paceta’’nti āha. Atha naṃ tisso avoca, ‘‘bho, ekasmiṃ nāma attabhāve dhuvaṃ ekaṃ maraṇaṃ, nāhaṃ pāṇātipātaṃ karissāmī’’ti. So punapi rañño ārocesi. Rājā tatiyampi pesetvā asampaṭicchantaṃ pakkosāpetvā attanā pucchi. Raññopi tatheva paṭivacanaṃ adāsi. Atha rājā purise āṇāpesi, ‘‘ayaṃ rañño āṇaṃ kopeti, gacchathetassa āghātanabhaṇḍikāyaṃ ṭhapetvā, sīsaṃ chindathā’’ti. Raho ca pana nesaṃ saññamadāsi – ‘‘imaṃ santajjayamānā netvā sīsamassa āghātanabhaṇḍikāyaṃ ṭhapetvā āgantvā mayhaṃ ārocethā’’ti.

Te taṃ āghātanabhaṇḍikāyaṃ nipajjāpetvā tamassa kukkuṭaṃ hatthesu ṭhapayiṃsu. So taṃ hadaye ṭhapetvā ‘‘ahaṃ, tāta, mama jīvitaṃ tuyhaṃ demi, tava jīvitaṃ ahaṃ gaṇhāmi, tvaṃ nibbhayo gacchā’’ti vissajjesi. Kukkuṭo pakkhe papphoṭetvā ākāsena gantvā vaṭarukkhe nilīyi. Tassa kukkuṭassa abhayadinnaṭṭhānaṃ kukkuṭagiri nāma jātaṃ.

Rājā taṃ pavattiṃ sutvā amaccaputtaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā āha – ‘‘tāta, mayā tvaṃ etadatthameva vīmaṃsito, mayhaṃ tittiramaṃsaṃ khāditukāmassa tīṇi saṃvaccharāni atikkantāni, sakkhissasi me tikoṭiparisuddhaṃ katvā upaṭṭhāpetu’’nti. ‘‘Etaṃ nāma, deva, mayhaṃ kamma’’nti nikkhamitvā dvārantare ṭhito ekaṃ purisaṃ pātova tayo tittire gahetvā pavisantaṃ disvā, dve kahāpaṇe datvā tittire ādāya parisodhetvā, jīrakādīhi vāsetvā, aṅgāresu supakke pacitvā rañño upaṭṭhāpesi. Rājā mahātale sirīpallaṅke nisinnova ekaṃ gahetvā thokaṃ chinditvā mukhe pakkhipi, tāvadevassa sattarasaharaṇīsahassāni pharitvā aṭṭhāsi.

Tasmiṃ samaye bhikkhusaṅghaṃ saritvā, ‘‘mādiso nāma pathavissaro rājā tittiramaṃsaṃ khāditukāmo tīṇi saṃvaccharāni na labhi, apaccamāno bhikkhusaṅgho kuto labhissatī’’ti? Mukhe pakkhittakkhaṇḍaṃ bhūmiyaṃ chaḍḍesi. Amaccaputto jaṇṇukehi patitvā mukhena gaṇhi. Rājā ‘‘apehi, tāta, jānāmahaṃ tava niddosabhāvaṃ, iminā nāma kāraṇena mayā etaṃ chaḍḍita’’nti kathetvā, ‘‘sesakaṃ tatheva saṅgopetvā ṭhapehī’’ti āha.

Punadivase rājakulūpako thero piṇḍāya pāvisi. Amaccaputto taṃ disvā pattaṃ gahetvā rājagehaṃ pavesesi. Aññataro vuḍḍhapabbajitopi therassa pacchāsamaṇo viya hutvā anubandhanto pāvisi. Thero ‘‘raññā pakkosāpitabhikkhu bhavissatī’’ti pamajji. Amaccaputtopi ‘‘therassa upaṭṭhāko bhavissatī’’ti pamādaṃ āpajji. Tesaṃ nisīdāpetvā yāguṃ adaṃsu. Yāguyā pītāya rājā tittire upanesi. Thero ekaṃ gaṇhi, itaropi ekaṃ gaṇhi. Rājā ‘‘anubhāgo atthi, anāpucchitvā khādituṃ na yutta’’nti mahātheraṃ āpucchi. Thero hatthaṃ pidahi, mahallakatthero sampaṭicchi. Rājā anattamano hutvā katabhattakiccaṃ theraṃ pattaṃ ādāya anugacchanto āha – ‘‘bhante, kulagehaṃ āgacchantehi uggahitavattaṃ bhikkhuṃ gahetvā āgantuṃ vaṭṭatī’’ti. Thero tasmiṃ khaṇe aññāsi ‘‘na esa raññā pakkosāpito’’ti.

Punadivase upaṭṭhākasāmaṇeraṃ gahetvā pāvisi. Rājā tadāpi yāguyā pītāya tittire upanāmesi. Thero ekaṃ aggahesi, sāmaṇero aṅguliṃ cāletvā majjhe chindāpetvā ekakoṭṭhāsameva aggahesi. Rājā taṃ koṭṭhāsaṃ mahātherassa upanāmesi. Mahāthero hatthaṃ pidahi, sāmaṇeropi pidahi. Rājā avidūre nisīditvā khaṇḍākhaṇḍaṃ chinditvā khādanto ‘‘uggahitavatte nissāya diyaḍḍhatittire khādituṃ labhimhā’’ti āha. Tassa maṃse khāditamatteva kaṇṇehi pubbo nikkhami. Tato mukhaṃ vikkhāletvā sāmaṇeraṃ upasaṅkamitvā, ‘‘pasannosmi, tāta, aṭṭha te dhuvabhattāni demī’’ti āha. Ahaṃ, mahārāja, upajjhāyassa dammīti. Aparāni aṭṭha demīti. Tāni amhākaṃ ācariyassa dammīti. Aparānipi aṭṭha demīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha demīti. Tāni bhikkhusaṅghassa dammīti. Aparānipi aṭṭha demīti. Sāmaṇero adhivāsesi. Evaṃ paṭiggahaṇamattaṃ jānanto anuppannañceva lābhaṃ uppādeti, uppannañca thāvaraṃ karoti. Idaṃ paṭiggahaṇapamāṇaṃ nāma. Tattha paribhogapamāṇaṃ paccavekkhaṇapayojanaṃ, ‘‘idamatthiyaṃ bhojanaṃ bhuñjāmī’’ti pana paccavekkhitaparibhogasseva payojanattā paribhogapamāṇaṃyeva nāma, taṃ idha adhippetaṃ. Teneva paṭisaṅkhā yonisotiādimāha, itarampi pana vaṭṭatiyeva.

Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī vāmena passena sentī’’ti (a. ni. 4.246) ayaṃ kāmabhogiseyyā. Tesañhi yebhuyyena dakkhiṇapassena sayāno nāma natthi.

‘‘Yebhuyyena , bhikkhave, petā uttānā sentī’’ti (a. ni. 4.246) ayaṃ petaseyyā. Petā hi appamaṃsalohitattā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva sayanti.

‘‘Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena sayatī’’ti ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati , divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, ‘‘nayidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana ‘‘tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.

Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṃṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti. Tasmā evaṃ seyyaṃ kappeti.

Sato sampajānoti satiyā ceva sampajaññena ca samannāgato. Kathaṃ niddāyanto sato sampajāno hotīti? Satisampajaññassa appahānena. Ayañhi divasañceva sakalayāmañca āvaraṇīyehi dhammehi cittaṃ parisodhetvā paṭhamayāmāvasāne caṅkamā oruyha pāde dhovantopi mūlakammaṭṭhānaṃ avijahantova dhovati, taṃ avijahantova dvāraṃ vivarati, mañce nisīdati, avijahantova niddaṃ okkamati. Pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno hoti. Evaṃ pana ñāṇadhātukanti na rocayiṃsu.

Vuttanayena panesa cittaṃ parisodhetvā paṭhamayāmāvasāne ‘‘upādinnakaṃ sarīraṃ niddāya samassāsessāmī’’ti caṅkamā oruyha mūlakammaṭṭhānaṃ avijahantova pāde dhovati, dvāraṃ vivarati, mañce pana nisīditvā mūlakammaṭṭhānaṃ pahāya, ‘‘khandhāva khandhesu, dhātuyova dhātūsu paṭihaññantī’’ti senāsanaṃ paccavekkhanto kamena niddaṃ okkamati, pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno nāma hotīti veditabbo.

Iti imasmiṃ sutte tivaṅgikā pubbabhāgavipassanāva kathitā. Ettakeneva pana vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā bhikkhu arahattaṃ pāpuṇātīti. Evaṃ yāva arahattā desanā kathetabbā.

3. Kummopamasuttavaṇṇanā

240. Tatiye kummoti aṭṭhikummo. Kacchapoti tasseva vevacanaṃ. Anunadītīreti nadiyā anutīre. Gocarapasutoti ‘‘sace kiñci phalāphalaṃ labhissāmi, khādissāmī’’ti gocaratthāya pasuto ussukko tannibandho. Samodahitvāti samugge viya pakkhipitvā. Saṅkasāyatīti acchati. Samodahanti samodahanto ṭhapento. Idaṃ vuttaṃ hoti – yathā kummo aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, na ca naṃ siṅgālo pasahati, evaṃ bhikkhu attano manovitakke sake ārammaṇakapāle samodahanto kilesamārassa otāraṃ na deti, na ca naṃ māro pasahati.

Anissitoti taṇhādiṭṭhinissayehi anissito. Aññamaheṭhayānoti aññaṃ kañci puggalaṃ aviheṭhento. Parinibbutoti kilesaparinibbānena parinibbuto. Nūpavadeyya kañcīti aññaṃ kañci puggalaṃ sīlavipattiyā vā ācāravipattiyā vā attānaṃ ukkaṃsetukāmatāya vā paraṃ vambhetukāmatāya vā na upavadeyya, aññadatthu pañca dhamme ajjhattaṃ upaṭṭhapetvā, ‘‘kālena vakkhāmi, no akālena, bhūtena vakkhāmi , no abhūtena, saṇhena vakkhāmi, no pharusena, atthasaṃhitena vakkhāmi, no anatthasaṃhitena, mettacitto vakkhāmi, no dosantaro’’ti evaṃ ullumpanasabhāvasaṇṭhiteneva cittena viharati.

4. Paṭhamadārukkhandhopamasuttavaṇṇanā

241. Catutthe addasāti gaṅgātīre paññattavarabuddhāsane nisinno addasa. Vuyhamānanti caturassaṃ tacchetvā pabbatantare ṭhapitaṃ vātātapena suparisukkhaṃ pāvussake meghe vassante udakena uplavitvā anupubbena gaṅgāya nadiyā sote patitaṃ tena sotena vuyhamānaṃ. Bhikkhū āmantesīti ‘‘iminā dārukkhandhena sadisaṃ katvā mama sāsane saddhāpabbajitaṃ kulaputtaṃ dassessāmī’’ti dhammaṃ desetukāmatāya āmantesi. Amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānanti idaṃ pana aṭṭhadosavimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ ārabhi.

Tatrassa evaṃ aṭṭhadosavimuttatā veditabbā – eko hi gaṅgāya nadiyā avidūre pabbatatale jāto nānāvallīhi paliveṭhito paṇḍupalāsataṃ āpajjitvā upacikādīhi khajjamāno tasmiṃyeva ṭhāne apaṇṇattikabhāvaṃ gacchati, ayaṃ dārukkhandho gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.

Aparo gaṅgātīre bahimūlo antosākho hutvā jāto, ayaṃ kiñcāpi kālena kālaṃ olambinīhi sākhāhi udakaṃ phusati, bahimūlattā pana gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.

Aparo majjhe gaṅgāya jāto, daḷhamūlena pana suppatiṭṭhito, bahi cassa gatā vaṅkasākhā nānāvallīhi ābaddhā, ayampi daḷhamūlattā bahiddhā vallīhi ābaddhattā ca gaṅgaṃ otaritvā…pe… sobhituṃ na labhati.

Aparo patitaṭṭhāneyeva vālikāya otthaṭo pūtibhāvaṃ āpajjati, ayampi gaṅgaṃ otaritvā…pe… na labhati.

Aparo dvinnaṃ pāsāṇānaṃ antare jātattā, sunikhāto viya niccalo ṭhito, āgatāgataṃ udakaṃ dvidhā phāleti, ayaṃ pāsāṇantare suṭṭhu patiṭṭhitattā gaṅgaṃ otaritvā…pe… na labhati.

Aparo abbhokāsaṭṭhāne nabhaṃ pūretvā vallīhi ābaddho ṭhito. Ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temeti, ayampi nabhaṃ pūretvā ṭhitatāya ceva ekassa vā dvinnaṃ vā saṃvaccharānaṃ accayena sakiṃ vā dvikkhattuṃ vā temanatāya ca gaṅgaṃ otaritvā…pe… na labhati.

Aparopi majjhe gaṅgāya dīpake jāto mudukkhandhasākho oghe āgate anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Yassatthāya sāgaro gaṅgaṃ evaṃ viya vadati, ‘‘bhoti gaṅge tvaṃ mayhaṃ candanasārasalaḷasārādīni nānādārūni āharasi, dārukkhandhaṃ pana nāharasī’’ti. Sulabho esa, deva, punavāre jānissāmīti. Punavāre tambavaṇṇena udakena āliṅgamānā viya āgacchati. Sopi tatheva anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Ayaṃ attano mudutāya gaṅgaṃ otaritvā…pe… na labhati.

Aparo gaṅgāya nadiyā tiriyaṃ patito vālikāya ottharito antarasetu viya bahūnaṃ paccayo jāto, ubhosu tīresu veḷunaḷakarañjakakudhādayo uplavitvā tattheva lagganti. Tathā nānāvidhā gacchā vuyhamānā bhinnamusalabhinnasuppaahikukkurahatthiassādikuṇapānipi tattheva lagganti. Mahāgaṅgāpi naṃ āsajja bhijjitvā dvidhā gacchati, macchakacchapakumbhīlamakarādayopi tattheva vāsaṃ kappenti. Ayampi tiriyaṃ patitvā mahājanassa paccayattakatabhāvena gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.

Iti bhagavā imehi aṭṭhahi dosehi vimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ amuṃmahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānantiādimāha. Tattha na thale ussīdissatīti thalaṃ nābhiruhissati. Na manussaggāho gahessatīti ‘‘mahā vatāyaṃ dārukkhandho’’ti disvā, uḷumpena taramānā gantvā, gopānasīādīnaṃ atthāya manussā na gaṇhissanti. Na amanussaggāho gahessatīti ‘‘mahaggho ayaṃ candanasāro, vimānadvāre naṃ ṭhapessāmā’’ti maññamānā na amanussā gaṇhissanti.

Evameva khoti ettha saddhiṃ bāhirehi aṭṭhahi dosehi evaṃ opammasaṃsandanaṃ veditabbaṃ – gaṅgāya avidūre pabbatatale jāto tattheva upacikādīhi khajjamāno apaṇṇattikabhāvaṃ gatadārukkhandho viya hi ‘‘natthi dinna’’ntiādikāya micchādiṭṭhiyā samannāgato puggalo veditabbo. Ayañhi sāsanassa dūrībhūtattā ariyamaggaṃ oruyha samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Gaṅgātīre bahimūlo antosākho hutvā jāto viya acchinnagihibandhano samaṇakuṭimbikapuggalo daṭṭhabbo. Ayañhi ‘‘cittaṃ nāmetaṃ anibaddhaṃ, ‘samaṇomhī’ti vadantova gihī hoti, ‘gihīmhī’ti vadantova samaṇo hoti. Ko jānissati, kiṃ bhavissatī’’ti? Mahallakakāle pabbajantopi gihibandhanaṃ na vissajjeti. Mahallakapabbajitānañca sampatti nāma natthi. Tassa sace cīvaraṃ pāpuṇāti, antacchinnakaṃ vā jiṇṇadubbaṇṇaṃ vā pāpuṇāti. Senāsanampi vihārapaccante paṇṇasālā vā maṇḍapo vā pāpuṇāti. Piṇḍāya carantenāpi puttanattakānaṃ dārakānaṃ pacchato caritabbaṃ hoti, pariyante nisīditabbaṃ hoti. Tena so dukkhī dummano assūni muñcanto, ‘‘atthi me kulasantakaṃ dhanaṃ, kappati nu kho taṃ khādantena jīvitu’’nti cintetvā ekaṃ vinayadharaṃ pucchati – ‘‘kiṃ, bhante ācariya, attano santakaṃ vicāretvā khādituṃ kappati, no kappatī’’ti? ‘‘Natthettha doso, kappateta’’nti. So attano bhajamānake katipaye dubbace durācāre bhikkhū gahetvā, sāyanhasamaye antogāmaṃ gantvā, gāmamajjhe ṭhito gāmike pakkosāpetvā, ‘‘amhākaṃ payogato uṭṭhitaṃ āyaṃ kassa dethā’’ti āha. Bhante, tumhe pabbajitā, mayaṃ kassa dassāmāti? Kiṃ pabbajitānaṃ attano santakaṃ na vaṭṭatīti? Kuddāla-piṭakaṃ gahetvā, khettamariyādabandhanādīni karonto nānāppakāraṃ pubbaṇṇāparaṇṇañceva phalāphale ca saṅgaṇhitvā, hemantagimhavassānesu yaṃ yaṃ icchati, taṃ taṃ pacāpetvā khādanto samaṇakuṭumbiko hutvā jīvati. Kevalamassa pañcacūḷakena dārakena saddhiṃ pādaparicārikāva ekā natthi. Ayaṃ puggalo kiñcāpi olambinīhi sākhāhi udakaṃ phusamāno antosākho rukkho viya cetiyaṅgaṇabodhiyaṅgaṇādīsu bhikkhūnaṃ kāyasāmaggiṃ deti, gihibandhanassa pana acchinnatāya bahimūlattā ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Gaṅgāya majjhe jāto bahiddhā vallīhi ābaddhavaṅkasākhā viya saṅghasantakaṃ nissāya jīvamāno bhinnājīvapuggalo daṭṭhabbo. Ekacco gihibandhanaṃ pahāya pabbajantopi sāruppaṭṭhāne pabbajjaṃ na labhati. Pabbajjā hi nāmesā paṭisandhiggahaṇasadisā. Yathā manussā yattha paṭisandhiṃ gaṇhanti, tesaṃyeva kulānaṃ ācāraṃ sikkhanti, evaṃ bhikkhūpi yesaṃ santike pabbajanti, tesaṃyeva ācāraṃ gaṇhanti. Tasmā ekacco asāruppaṭṭhāne pabbajitvā ovādānusāsanīuddesaparipucchādīhi paribāhiro hutvā pātova muṇḍaghaṭaṃ gahetvā udakatitthaṃ gacchati, ācariyupajjhāyānaṃ bhattatthāya khandhe pattaṃ katvā bhattasālaṃ gacchati, dubbacasāmaṇerehi saddhiṃ nānākīḷaṃ kīḷati, ārāmikadārakehi saṃsaṭṭho viharati.

So daharabhikkhukāle attano anurūpehi daharabhikkhūhi ceva ārāmikehi ca saddhiṃ saṅghabhogaṃ gantvā, ‘‘ayaṃ khīṇāsavehi asukarañño santikā paṭiggahitasaṅghabhogo, tumhe saṅghassa idañcidañca na detha, na hi tumhākaṃ pavattiṃ sutvā rājā vā rājamahāmattā vā attamanā bhavissanti, etha dāni idañcidañca karothā’’ti kuddāla-piṭakāni gāhāpetvā heṭṭhā taḷākamātikāsu kattabbakiccāni kārāpetvā bahuṃ pubbaṇṇāparaṇṇaṃ vihāraṃ pavesetvā ārāmikehi attano upakārabhāvaṃ saṅghassa ārocāpeti. Saṅgho ‘‘ayaṃ daharo bahūpakāro, imassa sataṃ vā dvisataṃ vā dethā’’ti dāpeti. Iti so ito cito ca saṅghasantakeneva vaḍḍhanto bahiddhā ekavīsatividhāhi anesanāhi baddho ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Patitaṭṭhāneyeva vālikāya ottharitvā pūtibhāvaṃ āpāditarukkho viya ālasiyamahagghaso veditabbo. Evarūpañhi puggalaṃ āmisacakkhuṃ paccayalolaṃ vissaṭṭhaācariyupajjhāyavattaṃ uddesaparipucchāyonisomanasikāravajjitaṃ sandhāya pañca nīvaraṇāni atthato evaṃ vadanti – ‘‘bho, kassa santikaṃ gacchāmā’’ti? Atha thinamiddhaṃ uṭṭhāya evamāha – ‘‘kiṃ na passatha? Eso asukavihāravāsī kusītapuggalo asukaṃ nāma gāmaṃ gantvā yāgumatthake yāguṃ, pūvamatthake pūvaṃ, bhattamatthake bhattaṃ ajjhoharitvā vihāraṃ āgamma vissaṭṭhasabbavatto uddesādivirahito mañcaṃ upagacchanto mayhaṃ okāsaṃ karotī’’ti.

Tato kāmacchandanīvaraṇaṃ uṭṭhāyāha – ‘‘bho, tava okāse kate mayhaṃ katova hoti, idāneva so niddāyitvā kilesānurañjitova pabujjhitvā kāmavitakkaṃ vitakkessatī’’ti. Tato byāpādanīvaraṇaṃ uṭṭhāyāha – ‘‘tumhākaṃ okāse kate mayhaṃ katova hoti. Idāneva niddāyitvā vuṭṭhito ‘vattapaṭivattaṃ karohī’ti vuccamāno, ‘bho, ime attano kammaṃ akatvā amhesu byāvaṭā’ti nānappakāraṃ pharusavacanaṃ vadanto akkhīni nīharitvā vicarissatī’’ti. Tato uddhaccanīvaraṇaṃ uṭṭhāyāha – ‘‘tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma vātāhato aggikkhandho viya uddhato hotī’’ti. Atha kukuccanīvaraṇaṃ uṭṭhāyāha – ‘‘tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma kukkuccapakatova hoti, akappiye kappiyasaññaṃ kappiye ca akappiyasaññaṃ uppādetī’’ti. Atha vicikicchānīvaraṇaṃ uṭṭhāyāha – ‘‘tumhākaṃ okāse kate mayhaṃ katova hoti. Evarūpo hi aṭṭhasu ṭhānesu mahāvicikicchaṃ uppādesī’’ti. Evaṃ ālasiyamahagghasaṃ pañca nīvaraṇāni caṇḍasunakhādayo viya siṅgacchinnaṃ jaraggavaṃ ajjhottharitvā gaṇhanti. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Dvinnaṃ pāsāṇānaṃ antare nikhātamūlākārena ṭhitarukkho viya diṭṭhiṃ uppādetvā ṭhito diṭṭhigatiko veditabbo. So hi ‘‘arūpabhave rūpaṃ atthi, asaññībhave cittaṃ pavattati, bahucittakkhaṇiko lokuttaramaggo, anusayo cittavippayutto, te ca sattā sandhāvanti saṃsarantī’’ti vadanto ariṭṭho viya kaṇṭakasāmaṇero viya ca vicarati. Pisuṇavāco pana hoti, upajjhāyādayo saddhivihārikādīhi bhindanto vicarati. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Abbhokāse nabhaṃ pūretvā vallīhi ābaddho ṭhito ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temanarukkho viya mahallakakāle pabbajitvā paccante vasamāno dullabhasaṅghadassano ceva dullabhadhammassavano ca puggalo veditabbo. Ekacco hi vuḍḍhakāle pabbajito katipāhena upasampadaṃ labhitvā pañcavassakāle pātimokkhaṃ paguṇaṃ katvā dasavassakāle vinayadharattherassa santike vinayakathākāle maricaṃ vā harītakakhaṇḍaṃ vā mukhe ṭhapetvā bījanena mukhaṃ pidhāya niddāyanto nisīditvā lesakappena katavinayo nāma hutvā pattacīvaraṃ ādāya paccantaṃ gacchati. Tatra naṃ manussā sakkaritvā bhikkhudassanassa dullabhatāya ‘‘idheva, bhante, vasathā’’ti vihāraṃ kāretvā pupphūpagaphalūpagarukkhe ropetvā tattha vāsenti.

Atha mahāvihārasadisavihārā bahussutā bhikkhū, ‘‘janapade cīvararajanādīni katvā āgamissāmā’’ti tattha gacchanti. So te disvā, haṭṭhatuṭṭho vattapaṭivattaṃ katvā, punadivase ādāya bhikkhācāragāmaṃ pavisitvā, ‘‘asuko thero suttantiko, asuko abhidhammiko, asuko vinayadharo, asuko tepiṭako, evarūpe there kadā labhissatha, dhammasavanaṃ kārethā’’ti vadati. Upāsakā ‘‘dhammassavanaṃ kāressāmā’’ti vihāramaggaṃ sodhetvā, sappitelādīni ādāya, mahātheraṃ upasaṅkamitvā, ‘‘bhante, dhammassavanaṃ kāressāma, dhammakathikānaṃ vicārethā’’ti vatvā punadivase āgantvā dhammaṃ suṇanti.

Nevāsikatthero āgantukānaṃ pattacīvarāni paṭisāmento antogabbheyeva divasabhāgaṃ vītināmeti. Divākathiko uṭṭhito sarabhāṇako ghaṭena udakaṃ vamento viya sarabhāṇaṃ bhaṇitvā uṭṭhito, tampi so na jānāti. Rattikathiko sāgaraṃ khobhento viya rattiṃ kathetvā uṭṭhito, tampi so na jānāti. Paccūsakathiko kathetvā uṭṭhāsi, tampi so na jānāti. Pātova pana uṭṭhāya mukhaṃ dhovitvā, therānaṃ pattacīvarāni upanāmetvā, bhikkhācāraṃ upagacchanto mahātheraṃ āha – ‘‘bhante, divākathiko kataraṃ jātakaṃ nāma kathesi, sarabhāṇako kataraṃ suttaṃ nāma bhaṇi, rattikathiko kataraṃ dhammakathaṃ nāma kathesi, paccūsakathiko kataraṃ jātakaṃ nāma kathesi, khandhā nāma kati, dhātuyo nāma kati, āyatanā nāma katī’’ti. Evarūpo ekaṃ dve saṃvaccharāni atikkamitvā bhikkhudassanañceva dhammassavanañca labhantopi oghe āgate udakena sakiṃ vā dvikkhattuṃ vā temitarukkhasadiso hoti. So evaṃ saṅghadassanato ca dhammassavanato ca paṭikkamma dūre vasanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Majjhe gaṅgāya dīpake jāto mudurukkho viya madhurassarabhāṇakapuggalo veditabbo. So hi abhiññātāni abhiññātāni vessantarādīni jātakāni uggaṇhitvā, dullabhabhikkhudassanaṃ paccantaṃ gantvā, tattha dhammakathāya pasāditahadayena janena upaṭṭhiyamāno attānaṃ uddissa kate sampannapupphaphalarukkhe nandanavanābhirāme vihāre vasati. Athassa bhārahārabhikkhū taṃ pavattiṃ sutvā, ‘‘asuko kira evaṃ upaṭṭhākesu paṭibaddhacitto viharati. Paṇḍito bhikkhu paṭibalo buddhavacanaṃ vā uggaṇhituṃ, kammaṭṭhānaṃ vā manasikātuṃ, ānetvā tena saddhiṃ asukattherassa santike dhammaṃ uggaṇhissāma, asukattherassa santike kammaṭṭhāna’’nti tattha gacchanti.

So tesaṃ vattaṃ katvā sāyanhasamayaṃ vihāracārikaṃ nikkhantehi tehi ‘‘imaṃ, āvuso, cetiyaṃ tayā kārita’’nti puṭṭho, ‘‘āma, bhante’’ti vadati. ‘‘Ayaṃ bodhi, ayaṃ maṇḍapo, idaṃ uposathāgāraṃ, esā aggisālā, ayaṃ caṅkamo tayā kārito. Ime rukkhe ropāpetvā tayā nandanavanābhirāmo vihāro kārito’’ti. ‘‘Āma, bhante’’ti, vadati.

So sāyaṃ therupaṭṭhānaṃ gantvā vanditvā pucchati – ‘‘kasmā, bhante, āgatatthā’’ti? ‘‘Āvuso, taṃ ādāya gantvā, asukattherassa santike dhammaṃ uggaṇhitvā, asukattherassa santike kammaṭṭhānaṃ, asukasmiṃ nāma araññe samaggā samaṇadhammaṃ karissāmāti iminā kāraṇena āgatamhā’’ti. Sādhu, bhante, tumhe nāma mayhaṃ atthāya āgatā, ahampi ciranivāsena idha ukkaṇṭhito gacchāmi, pattacīvaraṃ gaṇhāmi, bhanteti. Āvuso, sāmaṇeradaharā maggakilantā, ajja vasitvā sve pacchābhattaṃ gamissāmāti. Sādhu, bhanteti punadivase tehi saddhiṃ piṇḍāya pavisati. Gāmavāsino ‘‘amhākaṃ ayyo bahū āgantuke bhikkhū gahetvā āgato’’ti āsanāni paññāpetvā yāguṃ pāyetvā sukhanisinnakathaṃ sutvā bhattaṃ adaṃsu. Therā ‘‘tvaṃ, āvuso, anumodanaṃ katvā nikkhama, mayaṃ udakaphāsukaṭṭhāne bhattakiccaṃ karissāmā’’ti nikkhantā.

Gāmavāsino anumodanaṃ sutvā pucchiṃsu, ‘‘kuto, bhante, therā āgatā’’ti? Ete amhākaṃ ācariyupajjhāyā samānupajjhāyā sandiṭṭhā sambhattāti. Kasmā āgatāti? Maṃ gahetvā gantukāmatāyāti. Tumhe pana gantukāmāti? Āmāvusoti. Kiṃ vadetha, bhante, amhehi kassa uposathāgāraṃ kāritaṃ, kassa bhojanasālā, kassa aggisālādayo kāritā, mayaṃ maṅgalāmaṅgalesu kassa santikaṃ gamissāmāti? Mahāupāsikāyopi tattheva nisīditvā assūni pavattayiṃsu. Daharo ‘‘tumhesu evaṃ dukkhitesu ahaṃ gantvā kiṃ karissāmi? There uyyojessāmī’’ti vihāraṃ gato.

Therāpi katabhattakiccā pattacīvarāni gahetvā nisinnā taṃ disvāva, ‘‘kiṃ, āvuso, cirāyasi, divā hoti, gacchāmā’’ti āhaṃsu. Āma, bhante, tumhe sukhitā, asukagehassa iṭṭhakāmūlaṃ ṭhitasaṇṭhāneneva ṭhitaṃ, asukagehādīnaṃ cittakammamūlādīni atthi, gatassāpi me cittavikkhepo bhavissati, tumhe purato gantvā asukavihāre cīvaradhovanarajanādīni karotha, ahaṃ tattha sampāpuṇissāmīti. Te tassa osakkitukāmataṃ ñatvā tvaṃ pacchā āgaccheyyāsīti pakkamiṃsu.

So there anugantvā nivatto vihārameva āgantvā bhojanasālādīni olokento vihāraṃ rāmaṇeyyakaṃ disvā cintesi – ‘‘sādhu vatamhi na gato. Sace agamissaṃ, koci, deva, dhammakathiko āgantvā , sabbesaṃ manaṃ bhinditvā, vihāraṃ attano nikāyasantakaṃ kareyya, atha mayā pacchā āgantvā etassa pacchato laddhapiṇḍaṃ bhuñjantena caritabbaṃ bhavissatī’’ti.

So aparena samayena suṇāti, ‘‘te kira bhikkhū gataṭṭhāne ekanikāyadvenikāyaekapiṭakadvepiṭakādivasena buddhavacanaṃ uggaṇhitvā aṭṭhakathācariyā jātā vinayadharā jātā sataparivārāpi sahassaparivārāpi caranti. Ye panettha samaṇadhammaṃ kātuṃ gatā, te ghaṭentā vāyamantā sotāpannā jātā, sakadāgāmino anāgāmino arahanto jātā, mahāsakkārena parinibbutā’’ti . So cintesi – ‘‘sace ahampi agamissaṃ, mayhampesā sampatti abhavissa, imaṃ pana ṭhānaṃ muñcituṃ asakkonto ativiya parihīnamhī’’ti. Ayaṃ puggalo attano mudutāya taṃ ṭhānaṃ amuñcanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Gaṅgāya nadiyā tiriyaṃ patitvā, vālikāya otthaṭabhāvena antarasetu viya hutvā, bahūnaṃ paccayo jātarukkho viya rathavinītamahāariyavaṃsacandopamādipaṭipadāsu aññataraṃ paṭipadaṃ uggahetvā ṭhito olīnavuttiko puggalo veditabbo. So hi taṃ paṭipattinissitaṃ dhammaṃ uggahetvā pakatiyā mañjussaro cittalapabbatādisadisaṃ mahantaṃ ṭhānaṃ gantvā cetiyaṅgaṇavattādīni karoti. Atha naṃ dhammassavanaggaṃ pattaṃ āgantukā daharā ‘‘dhammaṃ kathehī’’ti vadanti. So sammā uggahitaṃ dhammaṃ paṭipadaṃ dīpetvā katheti. Athassa paṃsukūlikapiṇḍapātikādayo sabbe theranavamajjhimā bhikkhū ‘‘aho sappuriso’’ti attamanā bhavanti.

So kassaci nidānamattaṃ, kassaci upaḍḍhagāthaṃ, kassaci gāthaṃ upaṭṭhāpento ayapaṭṭakena ābandhanto viya daharasāmaṇere saṅgaṇhitvā mahāthere upasaṅkamitvā, ‘‘bhante, ayaṃ porāṇakavihāro atthi, ettha koci tatruppādo’’ti?, Pucchati. Therā – ‘‘kiṃ vadesi, āvuso, catuvīsati karīsasahassāni tatruppādo’’ti. Bhante, tumhe evaṃ vadetha, uddhane pana aggipi na jalatīti. Āvuso, mahāvihāravāsīhi laddhā nāma evameva nassanti, na koci saṇṭhapetīti. Bhante, porāṇakarājūhi dinnaṃ khīṇāsavehi paṭiggahitaṃ kasmā ete nāsentīti? Āvuso, tādisena dhammakathikena sakkā bhaveyya laddhunti. Bhante, mā evaṃ vadetha, amhe paṭipattidīpakadhammakathikā nāma, tumhe maṃ ‘‘saṅghakuṭumbiko vihārupaṭṭhāko’’ti maññamānā kātukāmāti. Kiṃ nu kho, āvuso, akappiyametaṃ, tumhādisehi pana kathite amhākaṃ uppajjeyyāti? Tena hi, bhante, ārāmikesu āgatesu amhākaṃ bhāraṃ karotha, ekaṃ kappiyadvāraṃ kathessāmāti.

So pātova gantvā, sannipātasālāyaṃ ṭhatvā, ārāmikesu āgatesu ‘‘upāsakā asukakhette bhāgo kuhiṃ, asukakhette kahāpaṇaṃ kuhi’’ntiādīni vatvā, aññassa khettaṃ gahetvā, aññassa deti. Evaṃ anukkamena taṃ taṃ paṭisedhento tassa tassa dento tathā akāsi , yathā yāguhatthā pūvahatthā bhattahatthā telamadhuphāṇitaghatādihatthā ca attanova santikaṃ āgacchanti. Sakalavihāro ekakolāhalo hoti, pesalā bhikkhū nibbijja apakkamiṃsu.

Sopi ācariyupajjhāyehi vissaṭṭhakānaṃ bahūnaṃ dubbacapuggalānaṃ upajjhaṃ dento vihāraṃ pūreti. Āgantukā bhikkhū vihāradvāre ṭhatvāva ‘‘vihāre ke vasantī’’ti, pucchitvā, ‘‘evarūpā nāma bhikkhū’’ti sutvā bāhireneva pakkamanti. Ayaṃ puggalo sāsane tiriyaṃ nipannatāya mahājanassa paccayabhāvaṃ upagato ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Bhagavantaṃ etadavocāti ‘‘nibbānapabbhārā’’ti padena osāpitaṃ dhammadesanaṃ ñatvā anusandhikusalatāya etaṃ ‘‘kiṃ nu kho, bhante’’tiādivacanaṃ avoca. Tathāgatopi hi imissaṃ parisati nisinno ‘‘anusandhikusalo bhikkhu atthi, so maṃ pañhaṃ pucchissatī’’ti tasseva okāsakaraṇatthāya imasmiṃ ṭhāne desanaṃ niṭṭhāpesi.

Idāni orimaṃ tīrantiādinā nayena vuttesu ajjhattikāyatanādīsu evaṃ upagamanānupagamanādīni veditabbāni. ‘‘Mayhaṃ cakkhu-pasannaṃ, ahaṃ appamattakampi rūpārammaṇaṃ paṭivijjhituṃ sakkomī’’ti etaṃ nissāya cakkhuṃ assādentopi timirakavātādīhi upahatapasādo ‘‘amanāpaṃ mayhaṃ cakkhu, mahantampi rūpārammaṇaṃ vibhāvetuṃ na sakkomī’’ti domanassaṃ āpajjantopi cakkhāyatanaṃ upagacchati nāma. Aniccaṃ dukkhaṃ anattāti tiṇṇaṃ lakkhaṇānaṃ vasena vipassanto pana na upagacchati nāma. Sotādīsupi eseva nayo.

Manāyatane pana ‘‘manāpaṃ vata me mano, kiñci vāmato aggahetvā sabbaṃ dakkhiṇatova gaṇhātī’’ti vā ‘‘manena me cintitacintitassa alābho nāma natthī’’ti vā evaṃ assādentopi, ‘‘ducintitacintitassa me mano appadakkhiṇaggāhī’’ti evaṃ domanassaṃ uppādentopi manāyatanaṃ upagacchati nāma. Iṭṭhe pana rūpe rāgaṃ, aniṭṭhe paṭighaṃ uppādento rūpāyatanaṃ upagacchati nāma. Saddāyatanādīsupi eseva nayo.

Nandīrāgassetaṃ adhivacananti yathā hi majjhe saṃsīditvā thalaṃ pattaṃ dārukkhandhaṃ saṇhathūlavālikā pidahati, so puna sīsaṃ ukkhipituṃ na sakkoti, evaṃ nandīrāgena ābaddho puggalo catūsu mahāapāyesu patito mahādukkhena pidhīyati, so anekehipi vassasahassehi puna sīsaṃ ukkhipituṃ na sakkoti. Tena vuttaṃ ‘‘nandīrāgassetaṃ adhivacana’’nti.

Asmimānassetaṃ adhivacananti yathā hi thale āruḷho dārukkhandho heṭṭhā gaṅgodakena ceva upari vassena ca temento anukkamena sevālapariyonaddho ‘‘pāsāṇo nu kho esa khāṇuko’’ti vattabbataṃ āpajjati, evameva asmimānena unnato puggalo paṃsukūlikaṭṭhāne paṃsukūliko hoti, dhammakathikaṭṭhāne dhammakathiko, bhaṇḍanakārakaṭṭhāne bhaṇḍanakārako, vejjaṭṭhāne vejjo, pisuṇaṭṭhāne pisuṇo. So nānappakāraṃ anesanaṃ āpajjanto tāhi tāhi āpattīhi paliveṭhito ‘‘atthi nu kho assa abbhantare kiñci sīlaṃ, udāhu natthī’’ti vattabbataṃ āpajjati. Tena vuttaṃ ‘‘asmimānassetaṃ adhivacana’’nti.

Pañcannetaṃkāmaguṇānaṃ adhivacananti yathā hi āvaṭṭe patitadārukhandho antoyeva pāsāṇādīsu āhatasamabbhāhato bhijjitvā cuṇṇavicuṇṇaṃ hoti, evaṃ pañcakāmaguṇāvaṭṭe patitapuggalo catūsu apāyesu kammakāraṇakhuppipāsādidukkhehi āhatasamabbhāhato dīgharattaṃ cuṇṇavicuṇṇataṃ āpajjati. Tena vuttaṃ ‘‘pañcannetaṃ kāmaguṇānaṃ adhivacana’’nti.

Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti na suci. Saṅkassarasamācāroti ‘‘imassa maññe imassa maññe idaṃ kamma’’nti evaṃ parehi saṅkāya saritabbasamācāro. Saṅkāya vā paresaṃ samācāraṃ saratītipi saṅkassarasamācāro. Tassa hi dve tayo jane kathente disvā, ‘‘mama dosaṃ maññe kathentī’’ti tesaṃ samācāraṃ saṅkassarati dhāvatīti saṅkassarasamācāro.

Samaṇapaṭiññoti salākaggahaṇādīsu ‘‘kittakā vihāre samaṇā’’ti gaṇanāya āraddhāya ‘‘ahampi samaṇo, ahampi samaṇo’’ti paṭiññaṃ deti, salākaggahaṇādīni karoti. Brahmacāripaṭiññoti uposathapavāraṇādīsu ‘‘ahampi brahmacārī’’ti paṭiññāya tāni kammāni pavisati . Antopūtīti vakkahadayādīsu apūtikassapi guṇānaṃ pūtibhāvena, antopūti. Avassutoti rāgena tinto. Kasambujātoti rāgādīhi kilesehi kacavarajāto.

Etadavocāti gogaṇaṃ gaṅgātīrābhimukhaṃ katvā parisapariyante ṭhito ādito paṭṭhāya yāva pariyosānā satthu dhammadesanaṃ sutvā, ‘‘satthā orimatīrādīnaṃ anupagacchantādivasena sakkā paṭipattiṃ pūretunti vadati. Yadi evaṃ pūretuṃ sakkā, ahaṃ pabbajitvā pūressāmī’’ti cintetvā etaṃ ‘‘ahaṃ kho, bhante’’tiādivacanaṃ avoca.

Vacchagiddhiniyoti vacchesu sasnehā thanehi khīraṃ paggharantehi vacchakasnehena sayameva gamissantīti. Niyyātehevāti niyyātehiyeva. Gāvīsu hi aniyyātitāsu gosāmikā āgantvā, ‘‘ekā gāvī na dissati, eko goṇo, eko vacchako na dissatī’’ti tuyhaṃ piṭṭhito piṭṭhito vicarissanti, iti te aphāsukaṃ bhavissati. Pabbajjā ca nāmesā saiṇassa na ruhati, aṇaṇā pabbajjā ca buddhādīhi saṃvaṇṇitāti dassanatthaṃ evamāha. Niyyātāti niyyātitā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

5. Dutiyadārukkhandhopamasuttavaṇṇanā

242. Pañcame kimilāyanti kimilānāmake nagare. Saṃkiliṭṭhanti paṭicchannakālato paṭṭhāya asaṃkiliṭṭhā nāma āpatti natthi, evarūpaṃ saṃkiliṭṭhaṃ āpattiṃ. Na vuṭṭhānaṃ paññāyatīti parivāsamānattaabbhānehi vuṭṭhānaṃ na dissati.

6. Avassutapariyāyasuttavaṇṇanā

243. Chaṭṭhe navaṃ santhāgāranti adhunā kāritaṃ santhāgāraṃ, ekā mahāsālāti attho. Uyyogakālādīsu hi rājāno tattha ṭhatvā, ‘‘ettakā purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthī abhiruhantu, ettakā asse, ettakā rathesu tiṭṭhantū’’ti evaṃ santhaṃ karonti, mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehesu allagomayaparibhaṇḍādīni kārenti, tāva dve tīṇi divasāni te rājāno tattha santharantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ kiccaṃ ekassa vasena na chijjati, sabbesaṃ chandopi laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ ‘‘saha atthānusāsanaṃ agārantipi santhāgāra’’nti. Yasmā pana te tattha sannipatitvā, ‘‘imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitu’’nti evamādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha santharantītipi, santhāgāraṃ. Acirakāritaṃ hotīti iṭṭhakakammasudhākammacittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ. Samaṇena vāti ettha yasmā gharavatthupariggahaṇakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti, tasmā ‘‘devena vā’’ti avatvā, ‘‘samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā’’ti vuttaṃ.

Yenabhagavā tenupasaṅkamiṃsūti santhāgāraṃ niṭṭhitanti sutvā ‘‘gacchāma naṃ passissāmā’’ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā ‘‘idaṃ santhāgāraṃ ativiya manoramaṃ sassirikaṃ. Kena paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā’’ti cintetvā – ‘‘amhākaṃ ñātiseṭṭhassa paṭhamaṃ diyyamānepi satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova anucchavikaṃ, tasmā satthāraṃ paṭhamaṃ paribhuñjāpessāma, bhikkhusaṅghassa ca āgamanaṃ karissāma, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ tiyāmarattiṃ amhākaṃ dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ pacchā mayaṃ paribhuñjissāma, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī’’ti sanniṭṭhānaṃ katvā upasaṅkamiṃsu.

Yena navaṃ santhāgāraṃ tenupasaṅkamiṃsūti taṃdivasaṃ kira santhāgāraṃ kiñcāpi rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitaṃ hoti supaṭijaggitaṃ, buddhārahaṃ pana katvā apaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā no vā, tasmā ‘‘bhagavato manaṃ jānitvāva, paññāpessāmā’’ti cintetvā, te bhagavantaṃ upasaṅkamiṃsu, idāni pana manaṃ labhitvā paññāpetukāmā yena santhāgāraṃ tenupasaṅkamiṃsu.

Sabbasanthariṃ santhāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharāpetvā. Sabbapaṭhamaṃ tāva ‘‘gomayaṃ nāma sabbamaṅgalesu vaṭṭatī’’ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā, parisukkhabhāvaṃ ñatvā, yathā akkantaṭṭhāne padaṃ paññāyati, evaṃ catujjātiyagandhehi limpāpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojave ādiṃ katvā hatthattharaassattharasīhattharabyagghattharacandattharakasūriyattharakacittattharakādīhi nānāvaṇṇehi attharakehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ ‘‘sabbasanthariṃ santhāgāraṃ santharitvā’’ti.

Āsanāni paññāpetvāti majjhaṭṭhāne tāva maṅgalathambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā, tattha tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ , taṃ taṃ paccattharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittavitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā, tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhāni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā pācīnabhittiṃ nissāya attano attano mahāpiṭṭhikakojave paññāpetvā manoramāni haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ ‘‘evaṃ akilamamānā sabbarattiṃ dhammaṃ suṇissāmā’’ti. Idaṃ sandhāya vuttaṃ ‘‘āsanāni paññāpetvā’’ti.

Udakamaṇikaṃ patiṭṭhāpetvāti mahākucchikaṃ udakacāṭiṃ patiṭṭhāpetvā ‘‘evaṃ bhagavā ca bhikkhusaṅgho ca yathāruciyā hatthe vā dhovissanti pāde vā, mukhaṃ vā vikkhālessantī’’ti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhāpesuṃ. Idaṃ sandhāya vuttaṃ ‘‘udakamaṇikaṃ patiṭṭhāpetvā’’ti.

Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍadīpikāsu yonakarūpakirātarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu ca telappadīpaṃ jālāpetvāti attho. Yenabhagavā tenupasaṅkamiṃsūti ettha pana te sakyarājāno na kevalaṃ santhāgārameva, atha kho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetevā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā ‘‘khīrūpage dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī’’ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.

Athakho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamīti ‘‘yassa dāni, bhante, bhagavā kālaṃ maññatī’’ti evaṃ kira kāle ārocite bhagavā lākhārasatintarattakoviḷārapupphavaṇṇaṃ rattadupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavaṇṇavalāhakena paṭicchādayamāno viya, kañcanapabbatamatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatāya parikkhipanto viya ca sacakkavāḷasineruyugandharaṃ mahāpathaviṃ sañcāletvā gahitaṃ nigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā, gandhakuṭidvārato nikkhami kañcanaguhato sīho viya udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā pana gandhakuṭipamukhe aṭṭhāsi.

Athassa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalaviṭape viya ārāmarukkhe kariṃsu. Tāvadeva ca attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ – appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāvimuttivimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Sāriputtamoggallānādayo mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammikā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.

Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi , nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando asamena buddhavesena aparimāṇena buddhavilāsena kapilavatthugāmimaggaṃ paṭipajji.

Athassa puratthimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi pacchima-kāyato, dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesi. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā ghanapathaviṃ asītihatthaṭṭhānaṃ aggahesi. Evaṃ samantā asītihatthaṭṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya cātuddīpikamahāmeghato nikkhantavijjulatā viya vidhāviṃsu. Sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi siñcamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātasamuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamokiṇṇā viya vippabhāsiṃsu.

Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalasarīraṃ samuggatatārakaṃ viya gaganatalaṃ, vikasitamiva padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhi sammadeva pūritāhi samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve otaritvā vipākaṃ dātuṃ ṭhānaṃ alabhamānaṃ sambādhapattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ ekanāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekasakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ oghassa sambhijja mukhadvāre ekato rāsibhūtakālo viya ahosi.

Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu, tathā pacchato, vāmapasse, dakkhiṇapasse. Jātisumanacampakavanamallikārattuppala-nīluppala-bakulasinduvārapupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikameghavissaṭṭhā udakavuṭṭhiyo viya vippakiriyiṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṅghaguṇapaṭisaṃyuttā thutighosā ca sabbā disā pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassena gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ –

‘‘Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;

Aheṭhayanto pāṇāni, yāti lokavināyako.

‘‘Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho

Gacchanto sirisampanno, sobhate dvipaduttamo.

‘‘Gacchato buddhaseṭṭhassa, heṭṭhāpādatalaṃ mudu;

Samaṃ samphusate bhūmiṃ, rajasā nupalippati.

‘‘Ninnaṭṭhānaṃ unnamati, gacchante lokanāyake;

Unnatañca samaṃ hoti, pathavī ca acetanā.

‘‘Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;

Sabbe maggā vivajjanti, gacchante lokanāyake.

‘‘Nātidūre uddharati, naccāsanne ca nikkhipaṃ;

Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.

‘‘Nātisīghaṃ pakkamati, sampannacaraṇo muni;

Na cāpi saṇikaṃ yāti, gacchamāno samāhito.

‘‘Uddhaṃ adho ca tiriyañca, disañca vidisaṃ tathā;

Na pekkhamāno so yāti, yugamattañhi pekkhati.

‘‘Nāgavikkantacāro so, gamane sobhate jino;

Cāruṃ gacchati lokaggo, hāsayanto sadevake.

‘‘Uḷurājāva sobhanto, catucārīva kesarī;

Tosayanto bahū satte, puraṃ seṭṭhaṃ upāgamī’’ti.

Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇiyapadehi vā gāthābandhena vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukkathitanti na vattabbaṃ. Appamāṇavaṇṇā hi buddhā. Tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā pajāti. Iminā sirivilāsena alaṅkatapaṭiyattaṃ sakyarājakulaṃ pavisitvā bhagavā pasannacittena janena gandhadhūmavāsacuṇṇādīhi pūjiyamāno santhāgāraṃ pāvisi. Tena vuttaṃ ‘‘atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamī’’ti.

Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –

‘‘Gantvāna maṇḍalamāḷaṃ, nāgavikkantacāraṇo;

Obhāsayanto lokaggo, nisīdi varamāsane.

‘‘Tahiṃ nisinno naradammasārathi,

Devātidevo satapuññalakkhaṇo;

Buddhāsane majjhagato virocati,

Suvaṇṇanekkhaṃ viya paṇḍukambale.

‘‘Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;

Virocati vītamalo, maṇiverocano yathā.

‘‘Mahāsālova samphullo, nerurājāva’laṅkato;

Suvaṇṇayūpasaṅkāso, padumo kokanado yathā.

‘‘Jalanto dīparukkhova, pabbatagge yathā sikhī;

Devānaṃ pāricchattova, sabbaphullo virocatī’’ti.

Kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāyāti ettha dhammakathā nāma santhāgārānumodanāpaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojanikaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya kapilavatthuvāsīnaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi. ‘‘Āvāsadānaṃ nāmetaṃ, mahārāja, mahantaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṅghena ca paribhutto , mayā ca bhikkhusaṅghena ca paribhutto pana dhammaratanena paribhuttoyevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiñhi dinne sabbadānaṃ dinnameva hoti. Bhummaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vāpi ānisaṃso nāma paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave bhave nibbattassāpi sambādhitagabbhavāso na hoti, dvādasahattho ovarako viya mātukucchi asambādhova hotī’’ti. Evaṃ nānānayavicittaṃ bahuṃ dhammiṃ kathaṃ kathetvā –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sirīsape ca makase, sisire cāpi vuṭṭhiyo.

‘‘Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

‘‘Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

‘‘Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

‘‘Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295) –

Evaṃ ‘‘ayampi āvāse ānisaṃso, ayampi āvāse ānisaṃso’’ti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā tāva gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvātiādīni vuttatthāneva.

Abhikkantāti atikkantā dve yāmā gatā. Yassa dāni kālaṃ maññathāti yassa tumhe gamanassa kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? Anukampāya. Sukhumālā hi te, tiyāmarattiṃ nisīditvā vītināmentānaṃ sarīre ābādho uppajjeyya. Bhikkhusaṅghopi mahā, tassa ṭhānanisajjānaṃ okāso laddhuṃ vaṭṭatīti ubhayānukampāya uyyojesi.

Vigatathinamiddhoti tatra kira bhikkhū yāmadvayaṃ ṭhitāpi nisinnāpi acālayiṃsu, pacchimayāme pana āhāro pariṇamati, tassa pariṇatattā bhikkhusaṅgho vigatathinamiddho jātoti akāraṇametaṃ. Buddhānañhi kathaṃ suṇantassa kāyikacetasikadarathā na honti, kāyacittalahutādayo uppajjanti, tena tesaṃ dve yāme ṭhitānampi nisinnānampi dhammaṃ suṇantānaṃ thinamiddhaṃ vigataṃ, pacchimayāmepi sampatte tathā vigatameva jātaṃ. Tenāha ‘‘vigatathinamiddho’’ti.

Piṭṭhime āgilāyatīti kasmā āgilāyati? Bhagavato hi chabbassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajjīti. Akāraṇaṃ vā etaṃ. Pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhetvā ekampi dvepi sattāhāni ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi iriyāpathehi paribhuñjitukāmo ahosi. Tattha pādadhovanaṭṭhānato yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ pattaṃ thokaṃ ṭhatvā nisīdi, ettake ṭhāne ṭhānaṃ nipphannaṃ. Dveyāmaṃ dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyāpathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma ‘‘no āgilāyatī’’ti na vattabbaṃ, tasmā ciranisajjāya sañjātaṃ appakampi āgilāyanaṃ gahetvā evamāha.

Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno paṭasāṇiṃ parikkhipāpetvā kappiyamañcakaṃ paññāpetvā kappiyapaccattharaṇena attharitvā upari suvaṇṇatārakagandhamālādidāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelappadīpaṃ āropayiṃsu, ‘‘appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā nipajji. Uṭṭhānasaññaṃ manasi karitvāti ‘‘ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmī’’ti vuṭṭhānasaññaṃ citte ṭhapetvā, tañca kho aniddāyantova therassa dhammakathaṃ suṇamāno.

Avassutapariyāyanti avassutassa pariyāyaṃ, avassutassa kāraṇanti attho. Adhimuccatīti kilesādhimuccanena adhimuccati, giddho hoti. Byāpajjatīti byāpādavasena pūticitto hoti. Cakkhutoti cakkhubhāvena. Māroti kilesamāropi devaputtamāropi. Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Naḷāgāratiṇāgāraṃ viya hi savisevanāni āyatanāni, tiṇukkā viya kilesuppattirahaṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne aṅgārassujjalanaṃ viya ārammaṇe āpāthamāgate kilesānaṃ uppatti. Tena vuttaṃ labhetha māro otāranti.

Sukkapakkhe bahalamattikapiṇḍāvalepanaṃ kūṭāgāraṃ viya nibbisevanāni āyatanāni, tiṇukkā viya vuttapakārārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne nibbāpanaṃ viya nibbisevanānaṃ āyatanānaṃ ārammaṇe āpāthamāgate kilesapariḷāhassa anuppatti. Tena vuttaṃ neva labhetha māro otāranti.

7. Dukkhadhammasuttavaṇṇanā

244. Sattame dukkhadhammānanti dukkhasambhavadhammānaṃ. Pañcasu hi khandhesu sati chedanavadhabandhanādibhedaṃ dukkhaṃ sambhavati, tasmā te dukkhasambhavadhammattā dukkhadhammāti vuccanti. Tathā kho panassāti tenākārenassa. Yathāssa kāme passatoti yenākārenassa kāme passantassa. Yathā carantanti yenākārena cārañca vihārañca anubandhitvā carantaṃ. Aṅgārakāsūpamākāmā diṭṭhā hontīti pariyeṭṭhimūlakassa ceva paṭisandhimūlakassa ca dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti. Kāme pariyesantānañhi nāvāya mahāsamuddogāhanaajapathasaṅkupathapaṭipajjanaubhatobyūḷhasaṅgāmapakkhandanādivasena pariyeṭṭhimūlakampi, kāme paribhuñjantānaṃ kāmaparibhogacetanāya catūsu apāyesu dinnapaṭisandhimūlakampi mahāpariḷāhadukkhaṃ uppajjati. Evametassa duvidhassāpi dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti.

Dāyanti aṭaviṃ. Puratopi kaṇṭakoti purimapasse vijjhitukāmo viya āsannaṭṭhāneyeva ṭhitakaṇṭako. Pacchatotiādīsupi eseva nayo. Heṭṭhā pana pādehi akkantaṭṭhānassa santike, na akkantaṭṭhāneyeva. Evaṃ so kaṇṭakagabbhaṃ paviṭṭho viya bhaveyya. Mā maṃ kaṇṭakoti mā maṃ kaṇṭako vijjhīti kaṇṭakavedhaṃ rakkhamāno.

Dandho, bhikkhave, satuppādoti satiyā uppādoyeva dandho, uppannamattāya pana tāya kāci kilesā niggahitāva honti, na saṇṭhātuṃ sakkonti. Cakkhudvārasmiñhi rāgādīsu uppannesu dutiyajavanavārena ‘‘kilesā me uppannā’’ti ñatvā tatiye javanavāre saṃvarajavanaṃyeva javati. Anacchariyañcetaṃ, yaṃ vipassako tatiyajavanavāre kilese niggaṇheyya. Cakkhudvāre pana iṭṭhārammaṇe āpāthagate bhavaṅgaṃ āvaṭṭetvā āvajjanādīsu uppannesu voṭṭhabbanānantaraṃ sampattakilesajavanavāraṃ nivattetvā kusalameva uppādeti. Āraddhavipassakānañhi ayamānisaṃso bhāvanāpaṭisaṅkhāne patiṭṭhitabhāvassa.

Abhihaṭṭhuṃpavāreyyunti sudinnattherassa viya raṭṭhapālakulaputtassa viya ca kāyena vā satta ratanāni abhiharitvā vācāya vā ‘‘amhākaṃ dhanato yattakaṃ icchasi, tattakaṃ gaṇhā’’ti vadantā pavāreyyuṃ. Anudahantīti sarīre paliveṭhitattā uṇhapariḷāhaṃ janetvā anudahanti. Sañjātasede vā sarīre laggantā anusentītipi attho. Yañhi taṃ, bhikkhave, cittanti idaṃ yasmā citte anāvaṭṭante puggalassa āvaṭṭanaṃ nāma natthi. Evarūpañhi cittaṃ anāvaṭṭanti, tasmā vuttaṃ. Iti imasmiṃ sutte vipassanābalameva dīpitaṃ.

8. Kiṃsukopamasuttavaṇṇanā

245. Aṭṭhame dassananti paṭhamamaggassetaṃ adhivacanaṃ. Paṭhamamaggo hi kilesapahānakiccaṃ sādhento paṭhamaṃ nibbānaṃ passati, tasmā dassananti vuccati. Gotrabhuñāṇaṃ pana kiñcāpi maggato paṭhamataraṃ passati, passitvā pana kattabbakiccassa kilesapahānassa abhāvena na dassananti vuccati. Apica cattāropi maggā dassanameva. Kasmā? Sotāpattimaggakkhaṇe dassanaṃ visujjhati, phalakkhaṇe visuddhaṃ. Sakadāgāmianāgāmiarahattamaggakkhaṇe visujjhati, phalakkhaṇe visuddhanti evaṃ kathentānaṃ bhikkhūnaṃ sutvā so bhikkhu ‘‘ahampi dassanaṃ visodhetvā arahattaphale patiṭṭhito dassanavisuddhikaṃ nibbānaṃ sacchikatvā viharissāmī’’ti taṃ bhikkhuṃ upasaṅkamitvā evaṃ pucchi. So phassāyatanakammaṭṭhāniko channaṃ phassāyatanānaṃ vasena rūpārūpadhamme pariggahetvā arahattaṃ patto. Ettha hi purimāni pañca āyatanāni rūpaṃ, manāyatanaṃ arūpaṃ. Iti so attanā adhigatamaggameva kathesi.

Asantuṭṭhoti padesasaṅkhāresu ṭhatvā kathitattā asantuṭṭho. Evaṃ kirassa ahosi – ‘‘ayaṃ padesasaṅkhāresu ṭhatvā kathesi. Sakkā nu kho padesasaṅkhāresu ṭhatvā dassanavisuddhikaṃ nibbānaṃ pāpuṇitu’’nti? Tato naṃ pucchi – ‘‘āvuso, tvaṃyeva nu kho idaṃ dassanavisuddhikaṃ nibbānaṃ jānāsi, udāhu aññepi jānantā atthī’’ti. Atthāvuso, asukavihāre asukatthero nāmāti. So tampi upasaṅkamitvā pucchi. Etenupāyena aññampi aññampīti.

Ettha ca dutiyo pañcakkhandhakammaṭṭhāniko rūpakkhandhavasena rūpaṃ, sesakkhandhavasena nāmanti nāmarūpaṃ vavatthapetvā anukkamena arahattaṃ patto. Tasmā sopi attanā adhigatamaggameva kathesi. Ayaṃ pana ‘‘imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvāva kathitaṃ, iminā nippadesesū’’ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.

Tatiyo mahābhūtakammaṭṭhāniko cattāri mahābhūtāni saṅkhepato ca vitthārato ca pariggahetvā arahattaṃ patto, tasmā ayampi attanā adhigatamaggameva kathesi. Ayaṃ pana ‘‘imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, tatiyena atisappadesesū’’ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.

Catuttho tebhūmakakammaṭṭhāniko. Tassa kira samappavattā dhātuyo ahesuṃ, kallasarīraṃ balapattaṃ, kammaṭṭhānānipissa sabbāneva sappāyāni, atītā vā saṅkhārā hontu anāgatā vā paccuppannā vā kāmāvacarā vā rūpāvacarā vā arūpāvacarā vā, sabbepi sappāyāva. Asappāyakammaṭṭhānaṃ nāma natthi. Kālesupi purebhattaṃ vā hotu pacchābhattaṃ vā paṭhamayāmādayo vā, asappāyo kālo nāma natthi. Yathā nāma cāribhūmiṃ otiṇṇo mahāhatthī hatthena gahetabbaṃ hattheneva luñcitvā gaṇhāti, pādehi paharitvā gahetabbaṃ pādehi paharitvā gaṇhāti, evameva sakale tebhūmakadhamme kalāpaggāhena gahetvā sammasanto arahattaṃ patto, tasmā esopi attanā adhigatamaggameva kathesi. Ayaṃ pana ‘‘imesaṃ aññamaññaṃ na sameti. Paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, puna tatiyena sappadesesu, catutthena nippadesesuyevā’’ti asantuṭṭho hutvā taṃ pucchi – ‘‘kiṃ nu kho, āvuso, idaṃ dassanavisuddhikaṃ nibbānaṃ tumhehi attanova dhammatāya ñātaṃ, udāhu kenaci vo akkhāta’’nti? Āvuso, mayaṃ kiṃ jānāma? Atthi pana sadevake loke sammāsambuddho, taṃ nissāyetaṃ amhehi ñātanti. So cintesi – ‘‘ime bhikkhū mayhaṃ ajjhāsayaṃ gahetvā kathetuṃ na sakkonti, ahaṃ sabbaññubuddhameva pucchitvā nikkaṅkho bhavissāmī’’ti yena bhagavā tenupasaṅkami.

Bhagavā tassa vacanaṃ sutvā ‘‘yehi te pañho kathito, te cattāropi khīṇāsavā, sukathitaṃ tehi, tvaṃ pana attano andhabālatāya taṃ na sallakkhesī’’ti na evaṃ vihesesi. Kārakabhāvaṃ panassa ñatvā ‘‘atthagavesako esa, dhammadesanāya eva naṃ bujjhāpessāmī’’ti kiṃsukopamaṃ āhari. Tattha bhūtaṃ vatthuṃ katvā evamattho vibhāvetabbo – ekasmiṃ kira mahānagare eko sabbaganthadharo brāhmaṇavejjo paṇḍito paṭivasati. Atheko nagarassa pācīnadvāragāmavāsī paṇḍurogapuriso tassa santikaṃ āgantvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā ‘‘kenatthena āgatosi bhadramukhā’’ti, pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathehīti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā, sosetvā jhāpetvā, tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā, ariṭṭhaṃ katvā piva, tena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.

Athañño dakkhiṇadvāragāmavāsī puriso teneva rogena āturo ‘‘asuko kira bhesajjaṃ katvā arogo jāto’’ti sutvā taṃ upasaṅkamitvā pucchi – ‘‘kena te, samma, phāsukaṃ jāta’’nti. Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.

Athañño pacchimadvāragāmavāsī…pe… uttaradvāragāmavāsī puriso teneva rogena āturo ‘‘asuko kira bhesajjaṃ katvā arogo jāto’’ti taṃ upasaṅkamitvā pucchi ‘‘kena te, samma, phāsukaṃ jāta’’nti? Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.

Athañño paccantavāsī adiṭṭhapubbakiṃsuko eko puriso teneva rogena āturo ciraṃ tāni tāni bhesajjāni katvā roge avūpasamamāne ‘‘asuko kira nagarassa pācīnadvāragāmavāsī puriso bhesajjaṃ katvā arogo jāto’’ti sutvā ‘‘gacchāmahampi, tena katabhesajjaṃ karissāmī’’ti daṇḍamolubbha anupubbena tassa santikaṃ gantvā, ‘‘kena te, samma, phāsukaṃ jāta’’nti pucchi. Kiṃsukāriṭṭhena sammāti. Kīdiso pana so kiṃsukoti. Jhāpitagāme ṭhitajhāmathūṇo viyāti. Iti so puriso attanā diṭṭhākārenava kiṃsukaṃ ācikkhi. Tena hi diṭṭhakāle kiṃsuko patitapatto khāṇukakāle diṭṭhattā tādisova hoti.

So pana puriso sutamaṅgalikattā ‘‘ayaṃ ‘jhāpitagāme jhāmathūṇo viyā’ti āha, amaṅgalametaṃ . Etasmiñhi me bhesajje katepi rogo na vūpasamissatī’’ti tassa veyyākaraṇena asantuṭṭho taṃ pucchi – ‘‘kiṃ nu kho, bho, tvaññeva kiṃsukaṃ jānāsi, udāhu aññopi atthī’’ti. Atthi, bho, dakkhiṇadvāragāme asuko nāmāti. So taṃ upasaṅkamitvā pucchi, svāssa pupphitakāle diṭṭhattā attano dassanānurūpena ‘‘lohitako kiṃsuko’’ti āha. So ‘‘ayaṃ purimena viruddhaṃ āha, kāḷako lohitakato suvidūradūre’’ti tassapi veyyākaraṇena asantuṭṭho ‘‘atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo’’ti? Pucchitvā, ‘‘atthi pacchimadvāragāme asuko nāmā’’ti vutte tampi upasaṅkamitvā pucchi. Svāssa phalitakāle diṭṭhattā attano dassanānurūpena ‘‘ocirakajāto ādinnasipāṭiko’’ti āha. Phalitakālasmiñhi kiṃsuko olambamānacīrako viya adhomukhaṃ katvā gahitaasikoso viya ca sirīsarukkho viya ca lambamānaphalo hoti. So ‘‘ayaṃ purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetu’’nti tassapi veyyākaraṇena asantuṭṭho ‘‘atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo’’ti? Pucchitvā, ‘‘atthi uttaradvāragāme asuko nāmā’’ti vutte tampi upasaṅkamitvā pucchi. So assa sañchannapattakāle diṭṭhattā attano dassanānurūpena ‘‘bahalapattapalāso sandacchāyo’’ti āha. Sandacchāyo nāma saṃsanditvā ṭhitacchāyo.

So ‘‘ayampi purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetu’’nti tassapi veyyākaraṇena asantuṭṭho taṃ āha, ‘‘kiṃ nu kho, bho, tumhe attanova dhammatāya kiṃsukaṃ jānātha, udāhu kenaci vo akkhāto’’ti? Kiṃ, bho, mayaṃ jānāma? Atthi pana mahānagarassa majjhe amhākaṃ ācariyo vejjapaṇḍito, taṃ nissāya amhehi ñātanti. ‘‘Tena hi ahampi ācariyameva upasaṅkamitvā nikkaṅkho bhavissāmī’’ti tassa santikaṃ upasaṅkamitvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā, ‘‘kenatthena āgatosi bhadramukhā’’ti pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathethāti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā sosetvā jhāpetvā tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā ariṭṭhaṃ katvā piva, etena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.

Tattha mahānagaraṃ viya nibbānanagaraṃ daṭṭhabbaṃ. Vejjapaṇḍito viya sammāsambuddho. Vuttampi ce taṃ ‘‘bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’ti (ma. ni. 3.65) catūsu dvāragāmesu cattāro vejjantevāsikā viya cattāro dassanavisuddhipattā khīṇāsavā. Paccantavāsī paṭhamapuriso viya pañhapucchako bhikkhu. Paccantavāsino catunnaṃ vejjantevāsikānaṃ kathāya asantuṭṭhassa ācariyameva upasaṅkamitvā pucchanakālo viya imassa bhikkhuno catunnaṃ dassanavisuddhipattānaṃ khīṇāsavānaṃ kathāya asantuṭṭhassa satthāraṃ upasaṅkamitvā pucchanakālo.

Yathā yathā adhimuttānanti yena yenākārena adhimuttānaṃ. Dassanaṃ suvisuddhanti nibbānadassanaṃ suṭṭhu visuddhaṃ. Tathā tathā kho tehi sappurisehi byākatanti tena tenevākārena tuyhaṃ tehi sappurisehi kathitaṃ. Yathā hi ‘‘kāḷako kiṃsuko’’ti kathento na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva chaphassāyatanānaṃ vasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.

Yathā ca ‘‘lohitako ocirakajāto bahalapattapalāso kiṃsuko’’ti kathentopi na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.

Tattha yathā kāḷakakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva chaphassāyatanavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ. Yathā ca lohitakāle ocirakajātakāle bahalapattapalāsakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ.

Seyyathāpibhikkhu rañño paccantimaṃ nagaranti idaṃ kasmā āraddhaṃ? Sace tena bhikkhunā taṃ sallakkhitaṃ, athassa dhammadesanatthaṃ āraddhaṃ. Sace na sallakkhitaṃ, athassa iminā nagaropamena tassevatthassa dīpanatthāya āvibhāvanatthāya āraddhaṃ. Tattha yasmā majjhimapadese nagarassa pākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā mā hontu, corāsaṅkā na honti, tasmā taṃ aggahetvā ‘‘paccantimaṃ nagara’’nti āha. Daḷhuddhāpanti thirapākāraṃ. Daḷhapākāratoraṇanti thirapākārañceva thiratoraṇañca. Toraṇāni nāma hi purisubbedhāni nagarassa alaṅkāratthaṃ karīyanti, coranivāraṇatthānipi hontiyeva. Atha vā toraṇanti piṭṭhasaṅghāṭassetaṃ nāmaṃ, thirapiṭṭhasaṅghāṭantipi attho. Chadvāranti nagaradvāraṃ nāma ekampi hoti dvepi satampi sahassampi, idha pana satthā chadvārikanagaraṃ dassento evamāha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato.

Puratthimāya disāyātiādimhi bhūtamatthaṃ katvā evamattho veditabbo – samiddhe kira mahānagare sattaratanasampanno rājā cakkavatti rajjaṃ anusāsati, tassetaṃ paccantanagaraṃ rājāyuttavirahitaṃ , atha purisā āgantvā ‘‘amhākaṃ, deva, nagare āyuttako natthi, dehi no kiñci āyuttaka’’nti āhaṃsu. Rājā ekaṃ puttaṃ datvā ‘‘gacchatha, etaṃ ādāya tattha abhisiñcitvā vinicchayaṭṭhānādīni katvā vasathā’’ti. Te tathā akaṃsu. Rājaputto pāpamittasaṃsaggena katipāheyeva surāsoṇḍo hutvā, sabbāni vinicchayaṭṭhānādīni hāretvā, nagaramajjhe dhuttehi parivārito suraṃ pivanto naccagītādiratiyā vītināmeti. Atha rañño āgantvā ārocayiṃsu.

Rājā ekaṃ paṇḍitaṃ amaccaṃ āṇāpesi – ‘‘gaccha kumāraṃ ovaditvā, vinicchayaṭṭhānādīni kāretvā, puna abhisekaṃ katvā, ehī’’ti. Na sakkā, deva, kumāraṃ ovadituṃ, caṇḍo kumāro ghāteyyāpi manti. Athekaṃ balasampannaṃ yodhaṃ āṇāpesi – ‘‘tvaṃ iminā saddhiṃ gantvā sace so ovāde na tiṭṭhati, sīsamassa chindāhī’’ti. Iti so amacco yodho cāti idaṃ sīghaṃ dūtayugaṃ tattha gantvā dovārikaṃ pucchi – ‘‘kahaṃ, bho, nagarassa sāmi kumāro’’ti. Esa majjhesiṅghāṭake suraṃ pivanto dhuttaparivārito gītādiratiṃ anubhonto nisinnoti. Atha taṃ dūtayugaṃ gantvā amacco tāvettha, ‘‘sāmi, vinicchayaṭṭhānādīni kira kāretvā sādhukaṃ rajjaṃ anusāsā’’ti āha. Kumāro asuṇanto viya nisīdi. Atha naṃ yodho sīse gahetvā, ‘‘sace rañño āṇaṃ karosi, kara, no ce, ettheva te sīsaṃ pātessāmī’’ti khaggaṃ abbāhi. Paricārakā dhuttā tāvadeva disāsu palāyiṃsu. Kumāro bhīto sāsanaṃ sampaṭicchi. Athassa te tattheva abhisekaṃ katvā setacchattaṃ ussāpetvā ‘‘sammā rajjaṃ anusāsāhī’’ti raññā vuttaṃ yathābhūtavacanaṃ niyyātetvā yathāgatamaggameva paṭipajjiṃsu. Imamatthaṃ āvikaronto bhagavā ‘‘puratthimāya disāyā’’ti āha.

Tatridaṃ opammasaṃsandanaṃ – samiddhamahānagaraṃ viya hi nibbānanagaraṃ daṭṭhabbaṃ, sattaratanasamannāgato rājā cakkavatti viya sattabojjhaṅgaratanasamannāgato dhammarājā sammāsambuddho, paccantimanagaraṃ viya sakkāyanagaraṃ, tasmiṃ nagare kūṭarājaputto viya imassa bhikkhuno kūṭacittuppādo, kūṭarājaputtassa dhuttehi parivāritakālo viya imassa bhikkhuno pañcahi nīvaraṇehi samaṅgikālo, dve sīghadūtā viya samathakammaṭṭhānañca vipassanākammaṭṭhānañca, mahāyodhena sīse gahitakālo viya uppannapaṭhamajjhānasamādhinā niccalaṃ katvā cittaggahitakālo, yodhena sīse gahitamatte dhuttānaṃ disāsu palāyitvā dūrībhāvo viya paṭhamajjhānamhi uppannamatte nīvaraṇānaṃ dūrībhāvo, ‘‘karissāmi rañño sāsana’’nti sampaṭicchitamatte vissaṭṭhakālo viya jhānato vuṭṭhitakālo, amaccena rañño sāsanaṃ ārocitakālo viya samādhinā cittaṃ kammaniyaṃ katvā vipassanākammaṭṭhānassa vaḍḍhitakālo, tatthevassa tehi dvīhi dūtehi katābhisekassa setacchattaussāpanaṃ viya samathavipassanākammaṭṭhānaṃ nissāya arahattappattassa vimuttisetacchattussāpanaṃ veditabbaṃ.

Nagaranti kho bhikkhu imassetaṃ cātumahābhūtikassa kāyassa adhivacanantiādīsu pana cātumahābhūtikassātiādīnaṃ padānaṃ attho heṭṭhā vitthāritova. Kevalaṃ pana viññāṇarājaputtassa nivāsaṭṭhānattā ettha kāyo ‘‘nagara’’nti vutto, tasseva dvārabhūtattā cha āyatanāni ‘‘dvārānī’’ti, tesu dvāresu niccaṃ suppatiṭṭhitattā sati ‘‘dovāriko’’ti, kammaṭṭhānaṃ ācikkhantena dhammarājena pesitattā samathavipassanā ‘‘sīghaṃ dūtayuga’’nti. Ettha mahāyodho viya samatho, paṇḍitāmacco viya vipassanā veditabbā.

Majjhe siṅghāṭakoti nagaramajjhe siṅghāṭako. Mahābhūtānanti hadayavatthussa nissayabhūtānaṃ mahābhūtānaṃ . Vatthurūpassa hi paccayadassanatthamevetaṃ catumahābhūtaggahaṇaṃ kataṃ. Nagaramajjhe pana so rājakumāro viya sarīramajjhe hadayarūpasiṅghāṭake nisinno samathavipassanādūtehi arahattābhisekena abhisiñcitabbo vipassanāviññāṇarājaputto daṭṭhabbo. Nibbānaṃ pana yathābhūtasabhāvaṃ akuppaṃ adhikārīti katvā yathābhūtaṃ vacananti vuttaṃ. Ariyamaggo pana yādisova pubbabhāgavipassanāmaggo, ayampi aṭṭhaṅgasamannāgatattā tādisoyevāti katvā yathāgatamaggoti vutto. Idaṃ tāvettha dhammadesanatthaṃ ābhatāya upamāya saṃsandanaṃ.

Tassevatthassa pākaṭīkaraṇatthaṃ ābhatapakkhe pana idaṃ saṃsandanaṃ – ettha hi chadvārūpamā chaphassāyatanavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā, nagarasāmiupamā pañcakkhandhavasena, siṅghāṭakūpamā catumahābhūtavasena, nagarūpamā tebhūmakadhammavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā. Saṅkhepato panimasmiṃ sutte catusaccameva kathitaṃ. Sakalenapi hi nagarasambhārena dukkhasaccameva kathitaṃ, yathābhūtavacanena nirodhasaccaṃ, yathāgatamaggena maggasaccaṃ, dukkhassa pana pabhāvikā taṇhā samudayasaccaṃ. Desanāpariyosāne pañhapucchako bhikkhu sotāpattiphale patiṭṭhitoti.

9. Vīṇopamasuttavaṇṇanā

246. Navame yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vāti idaṃ satthā yathā nāma mahākuṭumbiko mahantaṃ kasikammaṃ katvā, nipphannasasso gharadvāre maṇḍapaṃ katvā, ubhatosaṅghassa dānaṃ pavatteyya. Kiñcāpi tena ubhatosaṅghassa dānaṃ paṭṭhapitaṃ, dvīsu pana parisāsu santappitāsu sesajanampi santappetiyeva, evameva bhagavā samadhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā bodhimaṇḍe sabbaññutaññāṇaṃ adhigantvā pavattitavaradhammacakko jetavanamahāvihāre nisinno bhikkhuparisāya ceva bhikkhuniparisāya ca mahādhammayāgaṃ yajanto vīṇopamasuttaṃ ārabhi. Taṃ penetaṃ kiñcāpi dve parisā sandhāya āraddhaṃ, catunnampi pana parisānaṃ avāritaṃ. Tasmā sabbehipi sotabbañceva saddhātabbañca, pariyogāhitvā cassa attharaso vinditabboti.

Tattha chandotiādīsu chando nāma pubbuppattikā dubbalataṇhā, so rañjetuṃ na sakkoti . Aparāparaṃ uppajjamānā pana balavataṇhā rāgo nāma, so rañjetuṃ sakkoti. Daṇḍādānādīni kātuṃ asamattho pubbuppattiko dubbalakodho doso nāma. Tāni kātuṃ samattho aparāparuppattiko balavakodho paṭighaṃ nāma. Moho pana mohanasammohanavasena uppannaṃ aññāṇaṃ. Evamettha pañcahipi padehi tīṇi akusalamūlāni gahitāni. Tesu gahitesu sabbepi tammūlakā kilesā gahitāva honti. ‘‘Chando rāgo’’ti vā padadvayena aṭṭhalobhasahagatacittuppādā, ‘‘doso paṭigha’’nti padadvayena dve domanassasahagatacittuppādā, mohapadena lobhadosarahitā dve uddhaccavicikicchāsahagatacittuppādā gahitāti. Evaṃ sabbepi dvādasa cittuppādā dassitāva honti.

Sabhayoti kilesacorānaṃ nivāsaṭṭhānattā sabhayo. Sappaṭibhayoti vadhabandhanādīnaṃ kāraṇattā sappaṭibhayo. Sakaṇṭakoti rāgādīhi kaṇṭakehi sakaṇṭako. Sagahanoti rāgagahanādīhi sagahano. Ummaggoti devalokaṃ vā manussalokaṃ vā nibbānaṃ vā gacchantassa amaggo. Kummaggoti kucchitajegucchibhūtaṭṭhānagamanaekapadikamaggo viya apāyasampāpakattā kummaggo. Duhitikoti ettha ihitīti iriyanā, dukkhā ihiti etthāti, duhitiko. Yasmiñhi magge mūlaphalādikhādanīyaṃ vā sāyanīyaṃ vā natthi, tasmiṃ iriyanā dukkhā hoti, na sakkā taṃ paṭipajjitvā icchitaṭṭhānaṃ gantuṃ. Kilesamaggampi paṭipajjitvā na sakkā sampattibhavaṃ gantunti kilesamaggo duhitikoti vutto. Dvīhitikotipi pāṭho, esevattho. Asappurisasevitoti kokālikādīhi asappurisehi sevito.

Tato cittaṃ nivārayeti tehi cakkhuviññeyyehi rūpehi taṃ chandādivasena pavattacittaṃ asubhāvajjanādīhi upāyehi nivāraye. Cakkhudvārasmiñhi iṭṭhārammaṇe rāge uppanne asubhato āvajjantassa cittaṃ nivattati, aniṭṭhārammaṇe dose uppanne mettato āvajjantassa cittaṃ nivattati, majjhattārammaṇe mohe uppanne uddesaparipucchaṃ garuvāsaṃ āvajjantassa cittaṃ nivattati. Evaṃ asakkontena pana satthumahattataṃ dhammassa svākkhātatā saṅghassa suppaṭipatti ca āvajjitabbā. Satthumahattataṃ paccavekkhatopi hi dhammassa svākkhātataṃ saṅghassa suppaṭipattiṃ paccavekkhatopi cittaṃ nivattati. Tena vuttaṃ ‘‘asubhāvajjanādīhi upāyehi nivāraye’’ti.

Kiṭṭhanti kiṭṭhaṭṭhāne uppannasassaṃ. Sampannanti paripuṇṇaṃ sunipphannaṃ. Kiṭṭhādoti sassakhādako . Evameva khoti ettha sampannakiṭṭhaṃ viya pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo goṇo viya kūṭacittaṃ, kiṭṭhārakkhassa pamādakālo viya bhikkhuno chasu dvāresu satiṃ pahāya vicaraṇakālo, kiṭṭhārakkhassa pamādamāgamma goṇena gahitagabbhassa kiṭṭhassa khāditattā sassasāmino sassaphalānadhigamo viya chadvārarakkhikāya satiyā vippavāsamāgamma pañcakāmaguṇaṃ assādentena cittena kusalapakkhassa nāsitattā bhikkhuno sāmaññaphalādhigamābhāvo veditabbo.

Uparighaṭāyanti dvinnaṃ siṅgānaṃ antare. Suniggahitaṃ niggaṇheyyāti ghaṭāyaṃ patiṭṭhite nāsārajjuke suṭṭhu niggahitaṃ katvā niggaṇheyya. Daṇḍenāti muggarasadisena thūladaṇḍakena. Evañhi so bhikkhave goṇoti evaṃ so kiṭṭhārakkhassa pamādamanvāya yasmiṃ yasmiṃ khaṇe kiṭṭhaṃ otaritukāmo hoti, tasmiṃ tasmiṃ khaṇe evaṃ niggaṇhitvā tāḷetvā osajjanena nibbisevanabhāvaṃ upanīto goṇo.

Evameva khoti idhāpi sampannakiṭṭhamiva pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo viya kūṭacittaṃ, kiṭṭhārakkhassa appamādo viya imassa bhikkhuno chasu dvāresu satiyā avissajjanaṃ, daṇḍo viya suttanto, goṇassa kiṭṭhābhimukhakāle daṇḍena tāḷanaṃ viya cittassa bahiddhā puthuttārammaṇābhimukhakāle anamataggiyadevadūtaādittaāsīvisūpamaanāgatabhayādīsu taṃ taṃ suttaṃ āvajjetvā cittuppādassa puthuttārammaṇato nivāretvā mūlakammaṭṭhāne otāraṇaṃ veditabbaṃ. Tenāhu porāṇā –

‘‘Subhāsitaṃ sutvā mano pasīdati,

Dameti naṃ pītisukhañca vindati;

Tadassa ārammaṇe tiṭṭhate mano,

Goṇova kiṭṭhādako daṇḍatajjito’’ti.

Udujitanti tajjitaṃ. Sudujitanti sutajjitaṃ, sujitantipi attho. Udu, sudūti idaṃ pana nipātamattameva. Ajjhattanti gocarajjhattaṃ. Santiṭṭhatītiādīsu paṭhamajjhānavasena santiṭṭhati, dutiyajjhānavasena sannisīdati, tatiyajjhānavasena ekodi hoti, catutthajjhānavasena samādhiyati. Sabbampi vā etaṃ paṭhamajjhānavasena veditabbaṃ. Ettāvatā hi sammāsambuddhena samathānurakkhaṇaindriyasaṃvarasīlaṃ nāma kathitaṃ.

Rañño vāti kassacideva paccantarañño vā. Saddaṃ suṇeyyāti paccūsakāle pabuddho kusalena vīṇāvādakena vādiyamānāya madhurasaddaṃ suṇeyya. Rajanīyotiādīsu cittaṃ rañjetīti rajanīyo. Kāmetabbatāya kamanīyo. Cittaṃ madayatīti madanīyo. Cittaṃ mucchitaṃ viya karaṇato mucchiyatīti mucchanīyo. Ābandhitvā viya gahaṇato bandhatīti bandhanīyo. Alaṃ me, bhoti vīṇāya saṇṭhānaṃ disvā taṃ anicchanto evamāha. Upadhāraṇeti veṭṭhake. Koṇanti caturassaṃ sāradaṇḍakaṃ.

So taṃ vīṇanti so rājā ‘‘āharatha naṃ vīṇaṃ, ahamassā saddaṃ pasissāmī’’ti taṃ vīṇaṃ gahetvā. Dasadhā vātiādīsu paṭhamaṃ tāva dasadhā phāleyya, athassā saddaṃ apassanto satadhā phāleyya, tathāpi apassanto sakalikaṃ sakalikaṃ kareyya, tathāpi apassanto ‘‘sakalikā jhāyissanti, saddo pana nikkhamitvā palāyissati, tadā naṃ passissāmī’’ti agginā ḍaheyya. Tathāpi apassanto ‘‘sallahukāni masicuṇṇāni vātena bhassissanti, saddo sāradhaññaṃ viya pādamūle patissati, tadā naṃ passissāmī’’ti mahāvāte vā ophuneyya. Tathāpi apassanto ‘‘masicuṇṇāni yathodakaṃ gamissanti, saddo pana pāraṃ gacchanto puriso viya nikkhamitvā tarissati, tadā naṃ passissāmī’’ti nadiyā vā sīghasotāya pavāheyya.

Evaṃ vadeyyāti sabbehipimehi upāyehi apassanto te manusse evaṃ vadeyya. Asatī kirāyanti asatī kira ayaṃ vīṇā, lāmikāti attho. Asatīti lāmakādhivacanametaṃ. Yathāha –

‘‘Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā’’ti. (jā. 1.1.61);

Yathevaṃ yaṃkiñci vīṇā nāmāti na kevalañca vīṇāyeva lāmikā, yatheva pana ayaṃ vīṇā nāma, evaṃ yaṃkiñci aññampi tantibaddhaṃ, sabbaṃ taṃ lāmakamevāti attho. Evameva khoti ettha vīṇā viya pañcakkhandhā daṭṭhabbā, rājā viya yogāvacaro. Yathā so rājā taṃ vīṇaṃ dasadhā phālanato paṭṭhāya vicinanto saddaṃ adisvā vīṇāya anatthiko hoti, evaṃ yogāvacaro pañcakkhandhe sammasanto ahanti vā mamanti vā gahetabbaṃ apassanto khandhehi anatthiko hoti. Tenassa taṃ khandhasammasanaṃ dassento rūpaṃ samanvesati yāvatā rūpassa gatītiādimāha.

Tattha samanvesatīti pariyesati. Yāvatā rūpassa gatīti yattakā rūpassa gati. Tattha gatīti gatigati, sañjātigati, salakkhaṇagati, vibhavagati, bhedagatīti pañcavidhā honti. Tattha idaṃ rūpaṃ nāma heṭṭhā avīcipariyantaṃ katvā upari akaniṭṭhabrahmalokaṃ anto katvā etthantare saṃsarati vattati, ayamassa gatigati nāma.

Ayaṃ pana kāyo neva padumagabbhe, na puṇḍarīkanīluppalādīsu sañjāyati, āmāsayapakkāsayānaṃ pana antare bahalandhakāre duggandhapavanavicarite paramajegucche okāse pūtimacchādīsu kimi viya sañjāyati , ayaṃ rūpassa sañjātigati nāma.

Duvidhaṃ pana rūpassa lakkhaṇaṃ, ‘‘ruppatīti kho, bhikkhave, tasmā rūpa’’nti (saṃ. ni. 3.79) evaṃ vutta ruppanasaṅkhātaṃ paccattalakkhaṇañca aniccādibhedaṃ sāmaññalakkhaṇañca, ayamassa salakkhaṇagati nāma.

‘‘Gati migānaṃ pavanaṃ, ākāso pakkhinaṃ gati;

Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī’’ti. (pari. 339) –

Evaṃ vutto rūpassa abhāvo vibhavagati nāma. Yo panassa bhedo, ayaṃ bhedagati nāma. Vedanādīsupi eseva nayo. Kevalañhettha upari yāva bhavaggā tesaṃ sañjātigati, salakkhaṇagatiyañca vedayitasañjānanaabhisaṅkharaṇavijānanavasena paccattalakkhaṇaṃ veditabbaṃ.

Tampi tassa na hotīti yadetaṃ rūpādīsu ahanti vā mamanti vā asmīti vā evaṃ niddiṭṭhaṃ diṭṭhitaṇhāmānaggāhattayaṃ, tampi tassa khīṇāsavassa na hotīti yathānusandhināva suttāgataṃ. Tena vuttaṃ mahāaṭṭhakathāyaṃ –

‘‘Ādimhi sīlaṃ kathitaṃ, majjhe samādhibhāvanā;

Pariyosāne ca nibbānaṃ, esā vīṇopamā kathā’’ti.

10. Chappāṇakopamasuttavaṇṇanā

247. Dasame arugattoti vaṇasarīro. Tesaṃyeva arūnaṃ pakkattā pakkagatto. Saravananti kaṇḍavanaṃ. Evameva khoti arugatto puriso viya dussīlapuggalo veditabbo. Tassa kusakaṇṭakehi viddhassa sarapattehi ca asidhārūpamehi vilikhitagattassa bhiyyosomattāya dukkhadomanassaṃ viya tattha tattha sabrahmacārīhi ‘‘ayaṃ so imesañca imesañca kammānaṃ kārako’’ti vuccamānassa uppajjanadukkhaṃ veditabbaṃ.

Labhati vattāranti labhati codakaṃ. Evaṃkārīti evarūpānaṃ vejjakammadūtakammādīnaṃ kārako. Evaṃsamācāroti vidhavā gocarādivasena evarūpagocaro. Asucigāmakaṇṭakoti asuddhaṭṭhena asuci, gāmavāsīnaṃ vijjhanaṭṭhena kaṇṭakoti gāmakaṇṭako.

Pakkhinti hatthisoṇḍasakuṇaṃ. Ossajjeyyāti vissajjeyya. Āviñcheyyunti ākaḍḍheyyuṃ. Pavekkhāmīti pavisissāmi. Ākāsaṃ ḍessāmīti ākāsaṃ uppatissāmi.

Etesu pana ahi ‘‘bhogehi maṇḍalaṃ bandhitvā supissāmī’’ti vammikaṃ pavisitukāmo hoti. Susumāro ‘‘dūre bilaṃ pavisitvā nipajjissāmī’’ti udakaṃ pavisitukāmo hoti. Pakkhī ‘‘ajaṭākāse sukhaṃ vicarissāmī’’ti ākāsaṃ ḍetukāmo hoti. Kukkuro ‘‘uddhanaṭṭhāne chārikaṃ byūhitvā usumaṃ gaṇhanto nipajjissāmī’’ti gāmaṃ pavisitukāmo hoti. Siṅgālo ‘‘manussamaṃsaṃ khāditvā piṭṭhiṃ pasāretvā sayissāmī’’ti āmakasusānaṃ pavisitukāmo hoti. Makkaṭo ‘‘ucce rukkhe abhiruhitvā disādisaṃ pakkhandissāmī’’ti vanaṃ pavisitukāmo hoti.

Anuvidhāyeyyunti anugaccheyyuṃ, anuvidhiyeyyuntipi pāṭho, anuvidhānaṃ āpajjeyyunti attho. Yattha so yāti, tattheva gaccheyyunti vuttaṃ hoti. Evamevāti ettha cha pāṇakā viya chāyatanāni daṭṭhabbāni, daḷharajju viya taṇhā, majjhe gaṇṭhi viya avijjā. Yasmiṃ yasmiṃ dvāre ārammaṇaṃ balavaṃ hoti, taṃ taṃ āyatanaṃ tasmiṃ tasmiṃ ārammaṇe āviñchati.

Imaṃ pana upamaṃ bhagavā sarikkhakena vā āhareyya āyatanānaṃ vā nānattadassanavasena. Tattha sarikkhakena tāva visuṃ appanākiccaṃ natthi, pāḷiyaṃyeva appitā. Āyatanānaṃ nānattadassanena pana ayaṃ appanā – ahi nāmesa bahi sittasammaṭṭhe ṭhāne nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana pavisitvā nipannakāle abhiramati, ekaggataṃ āpajjati. Evameva cakkhupetaṃ visamajjhāsayaṃ, maṭṭhāsu suvaṇṇabhittiādīsu nābhiramati, oloketumpi na icchati, rūpacittapupphalatādivicittesuyeva pana abhiramati. Tādisesu hi ṭhānesu cakkhumhi appahonte mukhampi vivaritvā oloketukāmo hoti.

Susumāropi bahi nikkhanto gahetabbaṃ na passati, akkhiṃ nimīletvā carati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno hoti, tadā tassa cittaṃ ekaggaṃ hoti, sukhaṃ supati. Evameva sotampetaṃ bilajjhāsayaṃ ākāsasannissitaṃ, kaṇṇacchiddakūpakeyeva ajjhāsayaṃ karoti, kaṇṇacchiddākāsoyeva tassa saddasavane paccayo hoti. Ajaṭākāsopi vaṭṭatiyeva. Antoleṇasmiñhi sajjhāye kayiramāne na leṇacchadanaṃ bhinditvā saddo bahi nikkhamati, dvāravātapānachiddehi pana nikkhamitvā dhātuparamparā ghaṭṭento āgantvā sotapasādaṃ ghaṭṭeti. Atha tasmiṃ kāle ‘‘asukaṃ nāma sajjhāyatī’’ti leṇapiṭṭhe nisinnā jānanti.

Evaṃ sante sampattagocaratā hoti, kiṃ panetaṃ sampattagocaranti? Āma sampattagocaraṃ. Yadi evaṃ dūre bheriādīsu vajjamānesu ‘‘dūre saddo’’ti jānanaṃ na bhaveyyāti. No na bhavati. Sotapasādasmiñhi ghaṭṭite ‘‘dūre saddo, āsanne saddo, paratīre orimatīre’’ti tathā tathā jānanākāro hoti, dhammatā esāti. Kiṃ etāya dhammatāya? Yato yato chiddaṃ, tato tato savanaṃ hoti candimasūriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ.

Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve vā leḍḍupāte atikkamma ajaṭākāsaṃ pakkhando hoti, tadā ekaggacittataṃ āpajjati. Evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathā hi gāvo navavuṭṭhe deve bhūmiṃ ghāyitvā ghāyitvā ākāsābhimukho hutvā vātaṃ ākaḍḍhanti. Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhanto neva tassa gandhaṃ jānāti.

Kukkuropi bahi caranto khemaṭṭhānaṃ na passati, leḍḍudaṇḍādīhi upadduto hoti. Antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa panassa phāsu hoti. Evameva jivhāpi gāmajjhāsayā āposannissitarasārammaṇā. Tathā hi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaramādāya gāmaṃ pavisitabbaṃ hoti. Sukkhakhādanīyassa ca na sakkā kheḷena atemitassa rasaṃ jānituṃ.

Siṅgālopi bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā nipannasseva panassa phāsu hoti. Evameva kāyopi upādiṇṇakajjhāsayo pathavīsannissitaphoṭṭhabbārammaṇo. Tathā hi aññaṃ upādiṇṇakaṃ alabhamānā sattā attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirā cassa pathavī ārammaṇaggahaṇe paccayo hoti. Susanthatassāpi hi sayanassa heṭṭhāṭhitānampi vā phalakānaṃ na sakkā anisīdantena vā anuppīḷantena vā thaddhamudubhāvo jānitunti ajjhattikabāhirā pathavī etassa phoṭṭhabbajānane paccayo hoti.

Makkaṭopi bhūmiyaṃ vicaranto nābhiramati, hatthasatubbedhaṃ panassa rukkhaṃ āruyha viṭapapiṭṭhe nisīditvā disāvidisā olokentasseva phāsuko hoti. Evaṃ manopi nānajjhāsayo bhavaṅgapaccayo, diṭṭhapubbepi nānārammaṇajjhāsayaṃ karotiyeva mūlabhavaṅgaṃ panassa paccayo hotīti ayamettha saṅkhepo, vitthārena pana āyatanānaṃ nānattaṃ visuddhimagge āyatananiddese vuttameva.

Taṃ cakkhu nāviñchatīti taṇhārajjukānaṃ āyatanapāṇakānaṃ kāyagatāsatithambhe baddhānaṃ nibbisevanabhāvaṃ āpannattā nākaḍḍhatīti imasmiṃ sutte pubbabhāgavipassanāva kathitā.

11. Yavakalāpisuttavaṇṇanā

248. Ekādasame yavakalāpīti lāyitvā ṭhapitayavapuñjo. Byābhaṅgihatthāti kājahatthā. Chahi byābhaṅgīhi haneyyunti chahi puthulakājadaṇḍakehi potheyyuṃ. Sattamoti tesu chasu janesu yave pothetvā pasibbake pūretvā ādāya gatesu añño sattamo āgaccheyya. Suhatatarā assāti yaṃ tattha avasiṭṭhaṃ atthi bhusapalāpamattampi, tassa gahaṇatthaṃ suṭṭhutaraṃ hatā.

Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni, catumahāpathe nikkhittayavakalāpī viya satto, cha byābhaṅgiyo viya iṭṭhāniṭṭhamajjhattavasena aṭṭhārasa ārammaṇāni, sattamā byābhaṅgī viya bhavapatthanā kilesā. Yathā catumahāpathe ṭhapitā yavakalāpī chahi byābhaṅgīhi haññati, evamime sattā aṭṭhārasahi ārammaṇadaṇḍakehi chasu āyatanesu haññanti. Yathā sattamena suhatatarā honti, evaṃ sattā bhavapatthanakilesehi suhatatarā honti bhavemūlakaṃ dukkhaṃ anubhavamānā.

Idāni nesaṃ taṃ bhavapatthanakilesaṃ dassetuṃ bhūtapubbaṃ, bhikkhavetiādimāha. Tatrāti sudhammāyaṃ bhummaṃ, sudhammāya devasabhāya dvāreti attho. Dhammikā kho devāti dhammikā ete devā nāma, yehi mādisaṃ asurādhipatiṃ gahetvā mayhaṃ bhedanamattampi na katanti sandhāya vadati. Adhammikā devāti adhammikā ete devā nāma, ye mādisaṃ asurādhipatiṃ navagūthasūkaraṃ viya kaṇṭhapañcamehi bandhanehi bandhitvā nisīdāpenti. Evaṃ sukhumaṃ kho, bhikkhave, vepacittibandhananti taṃ kira padumanāḷasuttaṃ viya makkaṭajālasuttaṃ viya ca sukhumaṃ hoti, chettuṃ pana neva vāsiyā na pharasunā sakkā. Yasmā pana citteneva bajjhati, cittena muccati, tasmā ‘‘vepacittibandhana’’nti vuttaṃ.

Tato sukhumataraṃ mārabandhananti kilesabandhanaṃ panesaṃ tatopi sukhumataraṃ, neva cakkhussa āpāthaṃ gacchati, na iriyāpathaṃ nivāreti. Tena hi baddhā sattā pathavitalepi ākāsepi yojanasatampi yojanasahassampi gacchantipi āgacchantipi. Chijjamānaṃ panetaṃ ñāṇeneva chijjati, na aññenāti ‘‘ñāṇamokkhaṃ bandhana’’ntipi vuccati.

Maññamānoti taṇhādiṭṭhimānānaṃ vasena khandhe maññanto. Baddho mārassāti mārabandhanena baddho. Karaṇatthe vā etaṃ sāmivacanaṃ, kilesamārena baddhoti attho. Mutto pāpimatoti mārassa bandhanena mutto. Karaṇattheyeva vā idaṃ sāmivacanaṃ, pāpimatā kilesabandhanena muttoti attho.

Asmīti padena taṇhāmaññitaṃ vuttaṃ. Ayamahasmīti diṭṭhimaññitaṃ. Bhavissanti sassatavasena diṭṭhimaññitameva. Na bhavissanti ucchedavasena. Rūpītiādīni sassatasseva pabhedadīpanāni. Tasmāti yasmā maññitaṃ ābādhaṃ antodosanikantanavasena rogo ceva gaṇḍo ca sallañca, tasmā. Iñjitantiādīni yasmā imehi kilesehi sattā iñjanti ceva phandanti ca papañcitā ca honti pamattākārapattā, tasmā tesaṃ ākāradassanatthaṃ vuttāni.

Mānagatavāre pana mānassa gataṃ mānagataṃ, mānapavattīti attho. Mānoyeva mānagataṃ gūthagataṃ muttagataṃ viya. Tattha asmīti idaṃ taṇhāya sampayuttamānavasena vuttaṃ. Ayamahamasmīti diṭṭhivasena. Nanu ca diṭṭhisampayutto nāma māno natthīti? Āma natthi, mānassa pana appahīnattā diṭṭhi nāma hoti. Mānamūlakaṃ diṭṭhiṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Āsīvisavaggo.

Catuttho paṇṇāsako.

Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app