3. Mātugāmasaṃyuttaṃ

1. Paṭhamapeyyālavaggo

1-2. Mātugāmasuttādivaṇṇanā

280-281. Mātugāmasaṃyuttassa paṭhame aṅgehīti aguṇaṅgehi. Na ca rūpavāti na rūpasampanno virūpo duddasiko. Na ca bhogavāti na bhogasampanno niddhano. Na ca sīlavāti na sīlasampanno dussīlo. Alaso cāti kantanapacanādīni kammāni kātuṃ na sakkoti, kusīto ālasiyo nisinnaṭṭhāne nisinnova, ṭhitaṭhāne ṭhitova niddāyati eva. Pajañcassa na labhatīti assa purisassa kulavaṃsapatiṭṭhāpakaṃ puttaṃ na labhati, vañjhitthī nāma hoti. Sukkapakkho vuttavipariyāyena veditabbo. Dutiyaṃ paṭhame vuttanayeneva parivattetabbaṃ.

3. Āveṇikadukkhasuttavaṇṇanā

282. Tatiye āveṇikānīti pāṭipuggalikāni purisehi asādhāraṇāni. Pāricariyanti paricārikabhāvaṃ.

4. Tīhidhammehisuttādivaṇṇanā

283-303. Catutthe maccheramalapariyuṭṭhitenāti pubbaṇhasamayasmiñhi mātugāmo khīradadhisaṅgopanarandhanapacanādīni kātuṃ āraddho, puttakehipi yāciyamāno kiñci dātuṃ na icchati. Tenetaṃ vuttaṃ ‘‘pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā’’ti. Majjhanhikasamaye pana mātugāmo kodhābhibhūtova hoti, antoghare kalahaṃ alabhanto paṭivissakagharampi gantvā kalahaṃ karoti, sāmikassa ca ṭhitanisinnaṭṭhānāni vilokento vicarati. Tena vuttaṃ ‘‘majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā’’ti. Sāyanhe panassā asaddhammapaṭisevanāya cittaṃ namati. Tena vuttaṃ ‘‘sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā’’ti. Pañcamādīni uttānatthāneva.

3. Balavaggo

1. Visāradasuttavaṇṇanā

304. Dasame rūpabalantiādīsu rūpasampatti rūpabalaṃ, bhogasampatti bhogabalaṃ, ñātisampatti ñātibalaṃ, puttasampatti puttabalaṃ, sīlasampatti sīlabalaṃ. Pañcasīladasasīlāni akhaṇḍāni katvā rakkhantassa hi sīlasampattiyeva sīlabalaṃ nāma hoti. Imāni kho bhikkhave pañca balānīti imāni pañca upatthambhanaṭṭhena balāni nāma vuccanti.

2-10. Pasayhasuttādivaṇṇanā

305-313.Pasayhāti abhibhavitvā. Abhibhuyya vattatīti abhibhavati ajjhottharati. Neva rūpabalaṃ tāyatīti neva rūpabalaṃ tāyituṃ rakkhituṃ sakkoti. Nāsenteva naṃ, kule na vāsentīti ‘‘dussīlā saṃbhinnācārā atikkantamariyādā’’ti gīvāyaṃ gahetvā nīharanti, na tasmiṃ kule vāsenti. Vāsenteva naṃ kule, na nāsentīti ‘‘kiṃ rūpena bhogādīhi vā, parisuddhasīlā esā ācārasampannā’’ti ñatvā ñātakā tasmiṃ kule vāsentiyeva, na nāsenti. Sesaṃ sabbattha uttānatthamevāti.

Mātugāmasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app