Vīsatima pariccheda

Theraparinibbānaṃ

1.

Aṭṭhārasamhi vassamhi, dhammāsokassa rājino;

Mahāmeghavanārāme, mahābodhi patiṭṭhati.

2.

Tato dvādasame vasse, mahesī tassa rājino;

Piyā asandhīmittā sā, matā sambuddhamāmakā.

3.

Tato catutthe vassamhi, dhammāsoko mahīpati;

Tissarakkha mahesitte, ṭhapesi visamāsayaṃ.

4.

Tato tu tatiye vasse, sābālā rūpamāninī;

‘‘Mayāpi ca ayaṃ rājā, mahābodhiṃ ma māyati’’.

5.

Iti kodhavasaṃ gantvā, attano’nattha kārikā;

Maṇḍukaṇṭakayogena, mahābodhi maghā tayi.

6.

Tato ca tutthevassamhi, dhammā soko mahāyaso;

Anicca tāva saṃpatto, sattatiṃsasamā ime.

7.

Devānaṃ piyatisso tu, rājā dhammaguṇe rato;

Mahāvihāre navakammaṃ, tathā cetiyapabbate.

8.

Thūpārāme navakammaṃ, niṭṭhāpetvā yathārahaṃ;

Dīpappasādakaṃ theraṃ, pucchi pucchitakovidaṃ.

9.

Kārāpessamahaṃ bhante, vihāresu bahū idha;

Patiṭṭhāpetuṃ thūpesu, kathaṃ lacchāma dhātuyo.

10.

Sambuddhapattaṃ pūretvā, sumanenā’haṭā idha;

Cetiyapabbate rāja, ṭhapitā atthi dhātuyo.

11.

Hatthikkhandhe ṭhapetvā tā, dhātuyo idha āhara;

Iti vutto satherena, tathā āhari dhātuyo.

12.

Vihāre kārayitvāna, ṭhāne yojanayojane;

Dhātuyo tattha thūpesu, nidhāpesi yathārahaṃ.

13.

Sambuddhabhuttapattaṃ tu, rājavatthughare subhe;

Ṭhapayitvāna pūjesi, nānāpūjāhi sabbadā.

14.

Pañcasatehi’ssareti, mahātherassa santike;

Pabbajjavasitaṭhāne, issarasamaṇako ahu.

15.

Pañcasatehi vassehi, mahātherassa santike;

Pabbajjavasitaṭhāne, tathā vassagiri ahu.

16.

Yā yā mahāmahindena, therena vasitā guhā;

Sapabbatavihāresu, sā mahindaguhā ahu.

17.

Mahāvihāraṃ paṭhamaṃ, dutiyaṃ cetiyavhayaṃ;

Thūpārāmaṃ tu tatiyaṃ, thūpapubbaṅgamaṃ subhaṃ.

18.

Catutthaṃ tu mahābodhi-patiṭṭhāpanameva ca;

Thūpaṭhānīyabhūtassa, pañcamaṃ pana sādhukaṃ.

19.

Mahācetiyaṭhānamhi, silāthūpassa cāruno;

Sambuddhagīvādhātussa, patiṭṭhāpanameva ca.

20.

Issarasamaṇaṃ chaṭṭhaṃ, tissavāpintusattamaṃ;

Aṭṭhamaṃ paṭhamaṃ thūpaṃ, navamaṃ vassagirivhayaṃ.

21.

Upāsikāvhayaṃ rammaṃ, tathā hatthāḷhakavhayaṃ;

Bhikkhunupassake dve’me, bhikkhunī phāsukāraṇā.

22.

Hatthāḷhake osaritvā, bhikkhunīnaṃ upassaye;

Gantvāna bhikkhusaṅghena, bhattaggahaṇakāraṇā.

23.

Hattasālaṃ sūpahāraṃ, mahāpāḷikanāmakaṃ;

Sabbupakaraṇūpetaṃ, sampattaparicārikaṃ.

24.

Tathā bhikkhusahassassa, saparikkhāramuttamaṃ;

Pavāraṇāya dānañca, anuvassakameva ca.

25.

Nāgadīpe jambukola-vihāraṃ ta mhipaṭṭane;

Tissamahāvihārañca, pācīnārāma meva ca.

26.

Iti etāni kammāni, laṃkājanahitatthiko;

Devānaṃpiyatisso so, laṃkindo puññapaññavā.

27.

Paṭhameyeva vassamhi, kārāpesi guṇappiyo;

Yāva jīvantunekāni, puññakammāni ācini.

28.

Ayaṃ dīpo ahu ṭhito, vijite tassa rājino;

Vassāni cattālīsaṃ so, rājā rajjamakārayi.

29.

Tassa’cca ye taṃ kaniṭṭho, uttiyo iti vissuto;

Rājaputto aputtaṃ taṃ, rajjaṃ kāresi sādhukaṃ.

30.

Mahāmahindatthero tu, jinasāsanamuttamaṃ;

Pariyattiṃ paṭipattiṃ, paṭivedhañca sādhukaṃ.

31.

Laṃkādīpamhi dīpetvā, laṃkādīpo mahāgaṇi;

Laṃkāyaso satthu kappo, katvā laṃkāhitaṃ bahuṃ.

32.

Tassa uttiyarājassa, jayavassamhi aṭṭhame;

Antovassaṃ saṭṭhivasso, cetiyapabbate vasaṃ.

33.

Assayujassa māsassa, sukkapakkhaṭhame dine;

Parinibbāyite netaṃ, dinaṃ tannāmakaṃ ahu.

34.

[Nibbutassa mahindassa, aṭṭhamiyaṃ dine pana,

Tena taṃ divasaṃ nāma, aṭṭhamiyāti sammataṃ.]

35.

Taṃ sutvā uttiyo rājā, sokasallasamappito;

Gantvāna theraṃ vanditvā kanditvā bahudhā bahuṃ.

36.

Āsittagandhatelāya, bahuṃ sovaṇṇadoṇiyā;

Theradebhaṃ khipāpetvā, taṃ doṇiṃ sādhuphussitaṃ.

37.

Sovaṇṇakūṭāgāramhi, ṭhapāpetvā alaṅkate;

Kūṭāgāraṃ gāhayitvā, kārento sādhukīḷitaṃ.

38.

Mahatā ca janoghena, āgatenatato tato;

Mahatā ca baloghena, kārento pūjanāvidhiṃ.

39.

Alaṅkatena maggena, bahudhā’laṅkataṃ puraṃ;

Ānayitvāna nagare, cāretvā rājavīthiyo.

40.

Mahāvihāraṃ ānetvā, ettha pañhambamāḷake;

Kuṭāgāraṃ ṭhapāpetvā, sattāhaṃ so mahīpati.

41.

Toraṇaddhajapupphehi, gandhapuṇṇaghaṭehi ca;

Vihārañca samantā ca, maṇḍihaṃ yojanattayaṃ.

42.

Ahu rājānubhāvena, dīpantu sakalaṃ pana;

Ānubhāvena devānaṃ, tathevā’laṅkataṃ ahu.

43.

Nānāpūjaṃ kārayitvā, sattāhaṃ so mahīpati;

Puratthimadisābhāge, therānaṃ baddhamāḷake.

44.

Kāretvā gandhacitakaṃ, mahāthūpaṃ padakkhiṇaṃ;

Karonto tattha netvā taṃ, kūṭāgāraṃ manoramaṃ.

45.

Citakamhi ṭhapāpetvā, sakkāraṃ antimaṃ akā;

Cetiyañcettha kāresi, gāhā petvāna dhātuyo.

46.

Upaḍḍhadhātuṃ gāhetvā, cetiye pabbatepi ca;

Sabbesu ca vihāresu, thūpe kāresi khattiyo.

47.

Isino dehanikkhepa-kataṭhānañhi tassa taṃ;

Vuccate bahumānena, isibhūmaṅganaṃ iti.

48.

Tato pabhutya’riyānaṃ, samantā yojanattaye;

Sarīraṃ āharitvāna, tamhi desamhi ḍayhati.

49.

Saṅghamittā mahātherī, mahā’bhiññā mahāmatī;

Katvā sāsanakiccāni, tathā lokahitaṃ bahuṃ.

50.

Ekūnasaṭṭhivassā sā, uttiyasse’va rājino;

Vassamhi navame kheme, hatthāḷhakaupassaye.

51.

Vasantī parinibbāyī, rājā tassāpi kārayi;

Therassa viya sattāhaṃ, pūjāsakkāra muttamaṃ.

52.

Sabbā alaṅkatā laṃkā, therassa viya āsi ca;

Kūṭāgāragataṃ theri-dehaṃ sattadinaccaye.

53.

Nikkhāmetvāna nagaraṃ, thūparāma puratthato;

Cittasālā samīpamhi, mahābodhipa dassaye.

54.

Theriyā vuṭṭhaṭhānamhi, aggikicca makārayi;

Thūpañca tattha kāresi, uttiyo so mahīpati.

55.

Pañcāpi te mahātherā, therāriṭṭhādayopi ca;

Tathā’neka sahassāni, bhikkhu khīṇāsavāpi ca.

56.

Saṅghamittā pabhutiyo, tā ca dvādasatheriyo;

Khīṇāsavā bhikkhuniyo, sahassāni bahūni ca.

57.

Bahussutā mahāpaññā, vinayādijānāgamaṃ;

Jotayitvāna kālena, payātā’niccatāvasaṃ.

58.

Dasavassāni so rājā, rajjaṃ kāresi uttiyo;

Evaṃ aniccatā esā, sabbalokavināsinī.

59.

Taṃ etaṃ atisāhasaṃ atibalaṃ na vāriyaṃ naro;

Jānantopi aniccataṃ bhavagate nibbindateneva ca;

Nibbindo viratiṃ ratiṃ na kurute pāpehi puññehi ca;

Tasse’sāatimohajālabalatājānampi sammuyhatīti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Theraparinibbānaṃ nāma

Vīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app