Ekavīsatima pariccheda

Vañca rājako

1.

Uttiyassa kaniṭṭho tu, mahāsivo tadaccaye;

Dasa vassāni kāresi, rajjaṃ sujana sevako.

2.

Bhaddasālamhi so there, pasīditvā manoramaṃ;

Kāresi purimāyantu, vihāraṃ nagaraṅgaṇaṃ.

3.

Mahāsivakaniṭṭho tu, suratisso tadaccaye;

Dasavassāni kāresi, rajjaṃ puññesu sādaro.

4.

Dakkhiṇāya disāyaṃ so, vihāraṃ nagaraṃ gaṇaṃ;

Purimāya hatthikkhandhañca, gokaṇṇagirimeva ca.

5.

Vaṅguttare pabbatamhi, pācina pabbatavhayaṃ;

Raheṇakasamīpamhi, tathā koḷambakāḷakaṃ.

6.

Ariṭṭhapāde maṃ gulakaṃ, purimāya’ccha gallakaṃ;

Girinelapanāyakaṇḍaṃ, nagarassuttharāya tu.

7.

Pañcasatā neva mādi-vihāre puthavī pati;

Gaṅgāya orapārañhi, laṃkādīpe tahiṃ tahiṃ.

8.

Pure rajjā ca rajje ca, saṭṭhīvassāni sādhukaṃ;

Kāresi ramme dhammena, ratanattaya gāravo.

9.

Suvaṇṇapiṇḍatissoti, nāmaṃ rajjā tassā ahu;

Suratissoti nāmantu, tassā’purajjapattiyā.

10.

Assanāvikaputtā dve, damiḷā senaguttikā;

Suratissamahīpālaṃ, taṃ gahetvā mahabbalā.

11.

Duve vīsativassāni, rajjaṃ dhammena kārayuṃ;

Te gahetvā aselo tu, muṭasivassa atrajo.

12.

Sodariyānaṃ bhātūnaṃ, navamo bhatuko tato;

Anurādhapure rajjaṃ, dasavassāni kārayi.

13.

Coḷaraṭṭhā idha gamma, rajjatthaṃ ujujātiko;

Eḷāro nāma damiḷo, gahetvā’selabhūpatiṃ.

14.

Vassāni cattārīsañca, cattāri ca akārayi;

Rajjaṃ vohārasamaye, majjhatto mittasattusu.

15.

Sayanassa siropasse, ghaṇṭaṃ sudīghayottakaṃ;

Lambāpesi vīrāvetuṃ, icchantehi vinicchayaṃ.

16.

Eko putto ca dhītā ca, ahesuṃ tassa rājino;

Rathena tissavāpiṃ so, gacchanto bhūmipālajo.

17.

Taruṇaṃ vacchakaṃ magge, nipannaṃ sahadhenukaṃ;

Gīvaṃ akkammacakkena, asañcicca aghātayi.

18.

Gantvāna dhenughaṇṭaṃ taṃ, ghaṭṭesi ghaṭṭitāsayā;

Rājā teneva cakkena, sīsaṃ puttassa chedayi.

19.

Dijapotaṃ tālarukkhe, eko sappo abhakkhayi;

Tampotamātā sakuṇī, gantvā ghaṇṭamaghaṭṭayi.

20.

Āṇāpetvāna taṃ rājā, kucchiṃ tassa vidāḷiya;

Potaṃ taṃ nīharāpetvā, tāle sappamasappayi.

21.

Ratanaggassa ratana-ttayassa guṇasārataṃ;

Ajānantopi so rājā, cārittamanupālayaṃ.

22.

Cetiyadabbataṃ gantvā, bhikkhusaṅghaṃ pavāriya;

Āgacchanto rathagato, rathassa yugakoṭiyā.

23.

Akāsi jinathūpassa,

Ekadesassa bhañjanaṃ;

Amaccā ‘‘deva thūpono,

Tayā bhinno’ti āhu taṃ.

24.

Asañcicca kate‘pe’sa, rājā oruyha sandanā;

‘‘Cakkena mama sīsampi, chindathā’ti pathesayi.

25.

‘‘Parahiṃsaṃ mahārāja, satthā no neva icchati;

Thūpaṃ pākatikaṃ katvā, khamāpehī’’ti āhu taṃ.

26.

Te ṭhapetuṃ pañcadasa, pāsāṇe patite tahiṃ;

Kahāpaṇa sahassāni, adā pañcadase vaso.

27.

Akā mahallikā vīhiṃ, so setuṃ ātape khipi;

Devo akāle vassitvā, tassā vihiṃ atemayi.

28.

Vīhiṃ gahetvā gantvā sā, ghaṇṭaṃ taṃ samaghaṭṭayi;

Akālavassaṃ sutvā taṃ, vissajjetvā tamattikaṃ.

29.

Rājā dhammamhi vattanto, ‘‘kāle vassaṃ labhe’’iti;

Tassā vinicchayatthāya, upavāsaṃ nipajji so.

30.

Baliggāhī devaputto, rañño tejena otthaṭo;

Gantvā cātumahārāja-santikaṃ taṃ nivedayi.

31.

Te tamādāya gantvāna, sakkassa paṭivedayuṃ;

Sakko pajjunnamāhuya, kāle vassaṃ upādiyi.

32.

Baliggāhī devaputto, rājino taṃ nivedayi;

Tatoppabhuti taṃ rajje, divā devo na vassatha.

33.

Rattiṃ devo’nu sattāhaṃ, vassiyāmamhi majjhime;

Puṇṇāna’hesuṃ sabbattha, khuddakā vāṭakānipi.

34.

Agatigamanadoso muttamattena eso,

Anupahata kudiṭṭhipīdisiṃ pāpuṇī’ddhiṃ;

Agatigamanadosaṃ suddhadiṭṭhisamāno,

Kathamidhahi manusso buddhimā no jaheyyāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Pañcarājako nāma

Ekavīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app