5. Pārāyanavaggo

5. Pārāyanavaggo Vatthugāthā 982. Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ; Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū. 983. So assakassa visaye, aḷakassa [muḷakassa (syā.), mūḷhakassa (ka.),

ĐỌC BÀI VIẾT

1. Itthivimānaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Vimānavatthupāḷi 1. Itthivimānaṃ 1. Pīṭhavaggo 1. Paṭhamapīṭhavimānavatthu 1. ‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

ĐỌC BÀI VIẾT

2. Purisavimānaṃ

2. Purisavimānaṃ 5. Mahārathavaggo 1. Maṇḍūkadevaputtavimānavatthu 857. ‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ; Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. 858. ‘‘Maṇḍūkohaṃ

ĐỌC BÀI VIẾT

1. Uragavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Petavatthupāḷi 1. Uragavaggo 1. Khettūpamapetavatthu 1. ‘‘Khettūpamā arahanto, dāyakā kassakūpamā; Bījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ.

ĐỌC BÀI VIẾT

2. Ubbarivaggo

2. Ubbarivaggo 1. Saṃsāramocakapetivatthu 95. ‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā; Upphāsulike [uppāsuḷike (ka.)] kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. 96. ‘‘Ahaṃ bhadante petīmhi, duggatā

ĐỌC BÀI VIẾT

1. Ekakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Theragāthāpāḷi Nidānagāthā Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare; Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā [attūpanāyikā (sī. ka.)]. Yathānāmā yathāgottā, yathādhammavihārino;

ĐỌC BÀI VIẾT

3. Tikanipāto

3. Tikanipāto 1. Aṅgaṇikabhāradvājattheragāthā 219. ‘‘Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane; Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapaṃ [akāsiṃ aparaṃ tapaṃ (syā.), akāsiṃ amataṃ tapaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app