4. Mahāvaggo

1. Ambasakkarapetavatthu

517.

Vesālī nāma nagaratthi vajjīnaṃ, tattha ahu licchavi ambasakkaro [ambasakkharo (sī. syā.), appasakkaro (ka.)];

Disvāna petaṃ nagarassa bāhiraṃ, tattheva pucchittha taṃ kāraṇatthiko.

518.

‘‘Seyyā nisajjā nayimassa atthi, abhikkamo natthi paṭikkamo ca;

Asitapītakhāyitavatthabhogā, paricārikā [paricāraṇā (sī. pī.)] sāpi imassa natthi.

519.

‘‘Ye ñātakā diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbe;

Daṭṭhumpi te dāni na taṃ labhanti, virājitatto [virādhitatto (sī. pī.)] hi janena tena.

520.

‘‘Na oggatattassa bhavanti mittā, jahanti mittā vikalaṃ viditvā;

Atthañca disvā parivārayanti, bahū mittā uggatattassa honti.

521.

‘‘Nihīnatto sabbabhogehi kiccho, sammakkhito samparibhinnagatto;

Ussāvabindūva palimpamāno, ajja suve jīvitassūparodho.

522.

‘‘Etādisaṃ uttamakicchappattaṃ, uttāsitaṃ pucimandassa sūle;

‘Atha tvaṃ kena vaṇṇena vadesi yakkha, jīva bho jīvitameva seyyo’’’ti.

523.

‘‘Sālohito esa ahosi mayhaṃ, ahaṃ sarāmi purimāya jātiyā;

Disvā ca me kāruññamahosi rāja, mā pāpadhammo nirayaṃ patāyaṃ [pati + ayaṃ = patāyaṃ].

524.

‘‘Ito cuto licchavi esa poso, sattussadaṃ nirayaṃ ghorarūpaṃ;

Upapajjati dukkaṭakammakārī, mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.

525.

‘‘Anekabhāgena guṇena seyyo, ayameva sūlo nirayena tena;

Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ, ekantatibbaṃ nirayaṃ patāyaṃ [pate + ayaṃ = patāyaṃ].

526.

‘‘Idañca sutvā vacanaṃ mameso, dukkhūpanīto vijaheyya pāṇaṃ;

Tasmā ahaṃ santike na bhaṇāmi, mā me kato jīvitassūparodho’’.

527.

‘‘Aññāto eso [ajjhito esa (ka.)] purisassa attho, aññampi icchāmase pucchituṃ tuvaṃ;

Okāsakammaṃ sace no karosi, pucchāma taṃ no na ca kujjhitabba’’nti.

528.

‘‘Addhā paṭiññā me tadā ahu [paṭiññātametaṃ tadāhu (ka.), paṭiññā na mete tadā ahu (?)], nācikkhanā appasannassa hoti;

Akāmā saddheyyavacoti katvā, pucchassu maṃ kāmaṃ yathā visayha’’nti [visayaṃ (ka.)].

529.

‘‘Yaṃ kiñcahaṃ cakkhunā passissāmi [passāmi (ka.)], sabbampi tāhaṃ abhisaddaheyyaṃ;

Disvāva taṃ nopi ce saddaheyyaṃ, kareyyāsi [karohi (katthaci)] me yakkha niyassakamma’’nti.

530.

‘‘Saccappaṭiññā tava mesā hotu, sutvāna dhammaṃ labha suppasādaṃ;

Aññatthiko no ca paduṭṭhacitto, yaṃ te sutaṃ asutañcāpi dhammaṃ;

Sabbampi akkhissaṃ [sabbaṃ ācikkhissaṃ (sī.)] yathā pajānanti.

531.

‘‘Setena assena alaṅkatena, upayāsi sūlāvutakassa santike;

Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, kissetaṃ kammassa ayaṃ vipāko’’ti.

532.

‘‘Vesāliyā nagarassa [tassa nagarassa (sī. syā. pī.)] majjhe, cikkhallamagge narakaṃ ahosi;

Gosīsamekāhaṃ pasannacitto, setaṃ [setuṃ (syā. ka.)] gahetvā narakasmiṃ nikkhipiṃ.

533.

‘‘Etasmiṃ pādāni patiṭṭhapetvā, mayañca aññe ca atikkamimhā;

Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, tasseva kammassa ayaṃ vipāko’’ti.

534.

‘‘Vaṇṇo ca te sabbadisā pabhāsati, gandho ca te sabbadisā pavāyati;

Yakkhiddhipattosi mahānubhāvo, naggo cāsi kissa ayaṃ vipāko’’ti.

535.

‘‘Akkodhano niccapasannacitto, saṇhāhi vācāhi janaṃ upemi;

Tasseva kammassa ayaṃ vipāko, dibbo me vaṇṇo satataṃ pabhāsati.

536.

‘‘Yasañca kittiñca dhamme ṭhitānaṃ, disvāna mantemi [disvā samantemi (ka.)] pasannacitto;

Tasseva kammassa ayaṃ vipāko, dibbo me gandho satataṃ pavāyati.

537.

‘‘Sahāyānaṃ titthasmiṃ nhāyantānaṃ, thale gahetvā nidahissa dussaṃ;

Khiḍḍatthiko no ca paduṭṭhacitto, tenamhi naggo kasirā ca vuttī’’ti.

538.

‘‘Yo kīḷamāno pakaroti pāpaṃ, tassedisaṃ kammavipākamāhu;

Akīḷamāno pana yo karoti, kiṃ tassa kammassa vipākamāhū’’ti.

539.

‘‘Ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṅkiliṭṭhā;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te nirayaṃ upenti.

540.

‘‘Apare pana sugatimāsamānā, dāne ratā saṅgahitattabhāvā;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te sugatiṃ upentī’’ti.

541.

‘‘Taṃ kinti jāneyyamahaṃ avecca, kalyāṇapāpassa ayaṃ vipāko;

Kiṃ vāhaṃ disvā abhisaddaheyyaṃ, ko vāpi maṃ saddahāpeyya eta’’nti.

542.

‘‘Disvā ca sutvā abhisaddahassu, kalyāṇapāpassa ayaṃ vipāko;

Kalyāṇapāpe ubhaye asante, siyā nu sattā sugatā duggatā vā.

543.

‘‘No cettha kammāni kareyyuṃ maccā, kalyāṇapāpāni manussaloke;

Nāhesuṃ sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.

544.

‘‘Yasmā ca kammāni karonti maccā, kalyāṇapāpāni manussaloke;

Tasmā hi sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.

545.

‘‘Dvayajja kammānaṃ vipākamāhu, sukhassa dukkhassa ca vedanīyaṃ;

Tā devatāyo paricārayanti, paccanti bālā dvayataṃ apassino.

546.

‘‘Na matthi kammāni sayaṃkatāni, datvāpi me natthi yo [so (sabbattha)] ādiseyya;

Acchādanaṃ sayanamathannapānaṃ, tenamhi naggo kasirā ca vuttī’’ti.

547.

‘‘Siyā nu kho kāraṇaṃ kiñci yakkha, acchādanaṃ yena tuvaṃ labhetha;

Ācikkha me tvaṃ yadatthi hetu, saddhāyikaṃ [saddhāyitaṃ (sī. pī.)] hetuvaco suṇomā’’ti.

548.

‘‘Kappitako [kappinako (sī.)] nāma idhatthi bhikkhu, jhāyī susīlo arahā vimutto;

Guttindriyo saṃvutapātimokkho, sītibhūto uttamadiṭṭhipatto.

549.

‘‘Sakhilo vadaññū suvaco sumukho, svāgamo suppaṭimuttako ca;

Puññassa khettaṃ araṇavihārī, devamanussānañca dakkhiṇeyyo.

550.

‘‘Santo vidhūmo anīgho nirāso, mutto visallo amamo avaṅko;

Nirūpadhī sabbapapañcakhīṇo, tisso vijjā anuppatto jutimā.

551.

‘‘Appaññāto disvāpi na ca sujāno, munīti naṃ vajjisu voharanti;

Jānanti taṃ yakkhabhūtā anejaṃ, kalyāṇadhammaṃ vicarantaṃ loke.

552.

‘‘Tassa tuvaṃ ekayugaṃ duve vā, mamuddisitvāna sace dadetha;

Paṭiggahītāni ca tāni assu, mamañca passetha sannaddhadussa’’nti.

553.

‘‘Kasmiṃ padese samaṇaṃ vasantaṃ, gantvāna passemu mayaṃ idāni;

Yo majja [sa majja (sī.)] kaṅkhaṃ vicikicchitañca, diṭṭhīvisūkāni vinodayeyyā’’ti.

554.

‘‘Eso nisinno kapinaccanāyaṃ, parivārito devatāhi bahūhi;

Dhammiṃ kathaṃ bhāsati saccanāmo, sakasmimācerake appamatto’’ti.

555.

‘‘Tathāhaṃ [yathāhaṃ (ka.)] kassāmi gantvā idāni, acchādayissaṃ samaṇaṃ yugena;

Paṭiggahitāni ca tāni assu, tuvañca passemu sannaddhadussa’’nti.

556.

‘‘Mā akkhaṇe pabbajitaṃ upāgami, sādhu vo licchavi nesa dhammo;

Tato ca kāle upasaṅkamitvā, tattheva passāhi raho nisinna’’nti.

557.

Tathāti vatvā agamāsi tattha, parivārito dāsagaṇena licchavi;

So taṃ nagaraṃ upasaṅkamitvā, vāsūpagacchittha sake nivesane.

558.

Tato ca kāle gihikiccāni katvā, nhatvā pivitvā ca khaṇaṃ labhitvā;

Viceyya peḷāto ca yugāni aṭṭha, gāhāpayī dāsagaṇena licchavi.

559.

So taṃ padesaṃ upasaṅkamitvā, taṃ addasa samaṇaṃ santacittaṃ;

Paṭikkantaṃ gocarato nivattaṃ, sītibhūtaṃ rukkhamūle nisinnaṃ.

560.

Tamenamavoca upasaṅkamitvā, appābādhaṃ phāsuvihārañca pucchi;

‘‘Vesāliyaṃ licchavihaṃ bhadante, jānanti maṃ licchavi ambasakkaro.

561.

‘‘Imāni me aṭṭha yugā subhāni [yugāni bhante (syā. ka.)], paṭigaṇha bhante padadāmi tuyhaṃ;

Teneva atthena idhāgatosmi, yathā ahaṃ attamano bhaveyya’’nti.

562.

‘‘Dūratova samaṇabrāhmaṇā ca, nivesanaṃ te parivajjayanti;

Pattāni bhijjanti ca te [bhijjanti tava (syā. ka.)] nivesane, saṅghāṭiyo cāpi vidālayanti [vipāṭayanti (sī.), vipātayanti (ka.)].

563.

‘‘Athāpare pādakuṭhārikāhi, avaṃsirā samaṇā pātayanti;

Etādisaṃ pabbajitā vihesaṃ, tayā kataṃ samaṇā pāpuṇanti.

564.

‘‘Tiṇena telampi na tvaṃ adāsi, mūḷhassa maggampi na pāvadāsi;

Andhassa daṇḍaṃ sayamādiyāsi, etādiso kadariyo asaṃvuto tuvaṃ;

Atha tvaṃ kena vaṇṇena kimeva disvā,

Amhehi saha saṃvibhāgaṃ karosī’’ti.

565.

‘‘Paccemi bhante yaṃ tvaṃ vadesi, vihesayiṃ samaṇe brāhmaṇe ca;

Khiḍḍatthiko no ca paduṭṭhacitto, etampi me dukkaṭameva bhante.

566.

‘‘Khiḍḍāya yakkho pasavitvā pāpaṃ, vedeti dukkhaṃ asamattabhogī;

Daharo yuvā nagganiyassa bhāgī, kiṃ su tato dukkhatarassa hoti.

567.

‘‘Taṃ disvā saṃvegamalatthaṃ bhante, tappaccayā vāpi [tappaccayā tāhaṃ (sī.), tappaccayā cāhaṃ (pī.)] dadāmi dānaṃ;

Paṭigaṇha bhante vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyo’’ti.

568.

‘‘Addhā hi dānaṃ bahudhā pasatthaṃ, dadato ca te akkhayadhammamatthu;

Paṭigaṇhāmi te vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyo’’ti.

569.

Tato hi so ācamayitvā licchavi, therassa datvāna yugāni aṭṭha;

‘Paṭiggahitāni ca tāni assu, yakkhañca passetha sannaddhadussaṃ’.

570.

Tamaddasā candanasāralittaṃ, ājaññamārūḷhamuḷāravaṇṇaṃ;

Alaṅkataṃ sādhunivatthadussaṃ, parivāritaṃ yakkhamahiddhipattaṃ.

571.

So taṃ disvā attamanā udaggo, pahaṭṭhacitto ca subhaggarūpo;

Kammañca disvāna mahāvipākaṃ, sandiṭṭhikaṃ cakkhunā sacchikatvā.

572.

Tamenamavoca upasaṅkamitvā, ‘‘dassāmi dānaṃ samaṇabrāhmaṇānaṃ;

Na cāpi me kiñci adeyyamatthi, tuvañca me yakkha bahūpakāro’’ti.

573.

‘‘Tuvañca me licchavi ekadesaṃ, adāsi dānāni amoghametaṃ;

Svāhaṃ karissāmi tayāva sakkhiṃ, amānuso mānusakena saddhi’’nti.

574.

‘‘Gatī ca bandhū ca parāyaṇañca [parāyanañca (syā. ka.)], mitto mamāsi atha devatā me [devatāsi (sī. syā.)];

Yācāmi taṃ [yācāmahaṃ (sī.)] pañjaliko bhavitvā, icchāmi taṃ yakkha punāpi daṭṭhu’’nti.

575.

‘‘Sace tuvaṃ assaddho bhavissasi, kadariyarūpo vippaṭipannacitto;

Tvaṃ neva maṃ lacchasi [teneva maṃ na lacchasī (sī.), teneva maṃ licchavi (syā.), teneva maṃ lacchasi (ka.)] dassanāya, disvā ca taṃ nopi ca ālapissaṃ.

576.

‘‘Sace pana tvaṃ bhavissasi dhammagāravo, dāne rato saṅgahitattabhāvo;

Opānabhūto samaṇabrāhmaṇānaṃ, evaṃ mamaṃ lacchasi dassanāya.

577.

‘‘Disvā ca taṃ ālapissaṃ bhadante, imañca sūlato lahuṃ pamuñca;

Yato nidānaṃ akarimha sakkhiṃ, maññāmi sūlāvutakassa kāraṇā.

578.

‘‘Te aññamaññaṃ akarimha sakkhiṃ, ayañca sūlato [sūlāvuto (sī. syā.)] lahuṃ pamutto;

Sakkacca dhammāni samācaranto, mucceyya so nirayā ca tamhā;

Kammaṃ siyā aññatra vedanīyaṃ.

579.

‘‘Kappitakañca upasaṅkamitvā, teneva [tena (syā. ka.)] saha saṃvibhajitvā kāle;

Sayaṃ mukhenūpanisajja puccha, so te akkhissati etamatthaṃ.

580.

‘‘Tameva bhikkhuṃ upasaṅkamitvā, pucchassu aññatthiko no ca paduṭṭhacitto;

So te sutaṃ asutañcāpi dhammaṃ,

Sabbampi akkhissati yathā pajāna’’nti.

581.

So tattha rahassaṃ samullapitvā, sakkhiṃ karitvāna amānusena;

Pakkāmi so licchavīnaṃ sakāsaṃ, atha bravi parisaṃ sannisinnaṃ.

582.

‘‘Suṇantu bhonto mama ekavākyaṃ, varaṃ varissaṃ labhissāmi atthaṃ;

Sūlāvuto puriso luddakammo, paṇīhitadaṇḍo [paṇītanaṇḍo (ka.)] anusattarūpo [anupakkarūpo (ka.)].

583.

‘‘Ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato;

Tāhaṃ mocayissāmi dāni, yathāmatiṃ anujānātu saṅgho’’ti.

584.

‘‘Etañca aññañca lahuṃ pamuñca, ko taṃ vadetha [vadethāti (ka.), vadetha ca (syā.)] tathā karontaṃ;

Yathā pajānāsi tathā karohi, yathāmatiṃ anujānāti saṅgho’’ti.

585.

So taṃ padesaṃ upasaṅkamitvā, sūlāvutaṃ mocayi khippameva;

‘Mā bhāyi sammā’ti ca taṃ avoca, tikicchakānañca upaṭṭhapesi.

586.

‘‘Kappitakañca upasaṅkamitvā, teneva saha [tena samaṃ (sī.), tena saha (syā. ka.)] saṃvibhajitvā kāle;

Sayaṃ mukhenūpanisajja licchavi, tatheva pucchittha naṃ kāraṇatthiko.

587.

‘‘Sūlāvuto puriso luddakammo, paṇītadaṇḍo anusattarūpo;

Ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato.

588.

‘‘So mocito gantvā mayā idāni, etassa yakkhassa vaco hi bhante;

Siyā nu kho kāraṇaṃ kiñcideva, yena so nirayaṃ no vajeyya.

589.

‘‘Ācikkha bhante yadi atthi hetu, saddhāyikaṃ hetuvaco suṇoma;

Na tesaṃ kammānaṃ vināsamatthi, avedayitvā idha byantibhāvo’’ti.

590.

‘‘Sace sa dhammāni samācareyya, sakkacca rattindivamappamatto;

Mucceyya so nirayā ca tamhā, kammaṃ siyā aññatra vedanīya’’nti.

591.

‘‘Aññāto [ñātomhi (ka.)] eso purisassa attho, mamampi dāni anukampa bhante;

Anusāsa maṃ ovada bhūripañña, yathā ahaṃ no nirayaṃ vajeyya’’nti.

592.

‘‘Ajjeva buddhaṃ saraṇaṃ upehi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.

593.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā abhāṇī, sakena dārena ca hohi tuṭṭho;

Imañca ariyaṃ [imañca (syā.)] aṭṭhaṅgavarenupetaṃ, samādiyāhi kusalaṃ sukhudrayaṃ.

594.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Dadāhi ujubhūtesu, vippasannena cetasā [sadā puññaṃ pavaḍḍhati (syā. ka.)].

595.

‘‘Bhikkhūpi sīlasampanne, vītarāge bahussute;

Tappehi annapānena, sadā puññaṃ pavaḍḍhati.

596.

‘‘Evañca dhammāni [kammāni (sī. syā.)] samācaranto, sakkacca rattindivamappamatto;

Muñca tuvaṃ [mucceyya so tvaṃ (ka.)] nirayā ca tamhā, kammaṃ siyā aññatra vedanīya’’nti.

597.

‘‘Ajjeva buddhaṃ saraṇaṃ upemi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyāmi.

598.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho;

Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, samādiyāmi kusalaṃ sukhudrayaṃ.

599.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca.

600.

‘‘Bhikkhū ca sīlasampanne, vītarāge bahussute;

Dadāmi na vikampāmi [vikappāmi (sī. syā.)], buddhānaṃ sāsane rato’’ti.

601.

Etādisā licchavi ambasakkaro, vesāliyaṃ aññataro upāsako;

Saddho mudū kārakaro ca bhikkhu, saṅghañca sakkacca tadā upaṭṭhahi.

602.

Sūlāvuto ca arogo hutvā, serī sukhī pabbajjaṃ upāgami [pabbajjamupagacchi (ka.)];

Bhikkhuñca āgamma kappitakuttamaṃ, ubhopi sāmaññaphalāni ajjhaguṃ.

603.

Etādisā sappurisāna sevanā, mahapphalā hoti sataṃ vijānataṃ;

Sūlāvuto aggaphalaṃ aphassayi [phussayi (syā. ka.)], phalaṃ kaniṭṭhaṃ pana ambasakkaro’’ti.

Ambasakkarapetavatthu paṭhamaṃ.

2. Serīsakapetavatthu

604.

[vi. va. 1228] Suṇotha yakkhassa vāṇijāna ca, samāgamo yattha tadā ahosi;

Yathā kathaṃ itaritarena cāpi, subhāsitaṃ tañca suṇātha sabbe.

605.

Yo so ahu rājā pāyāsi nāma [nāmo (sī.)], bhummānaṃ sahabyagato yasassī;

So modamānova sake vimāne, amānuso mānuse ajjhabhāsīti.

606.

‘‘Vaṅke araññe amanussaṭṭhāne, kantāre appodake appabhakkhe;

Suduggame vaṇṇupathassa majjhe, vaṅkaṃbhayā naṭṭhamanā manussā.

607.

‘‘Nayidha phalā mūlamayā ca santi, upādānaṃ natthi kutodha bhakkho [bhikkho (ka.)];

Aññatra paṃsūhi ca vālukāhi ca, tatāhi uṇhāhi ca dāruṇāhi ca.

608.

‘‘Ujjaṅgalaṃ tattamivaṃ kapālaṃ, anāyasaṃ paralokena tulyaṃ;

Luddānamāvāsamidaṃ purāṇaṃ, bhūmippadeso abhisattarūpo.

609.

‘‘‘Atha tumhe kena vaṇṇena, kimāsamānā imaṃ padesaṃ hi;

Anupaviṭṭhā sahasā samacca, lobhā bhayā atha vā sampamūḷhā’’’ti.

610.

‘‘Magadhesu aṅgesu ca satthavāhā, āropayitvā paṇiyaṃ puthuttaṃ;

Te yāmase sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā.

611.

‘‘Divā pipāsaṃ nadhivāsayantā, yoggānukampañca samekkhamānā;

Etena vegena āyāma sabbe, rattiṃ maggaṃ paṭipannā vikāle.

612.

‘‘Te duppayātā aparaddhamaggā, andhākulā vippanaṭṭhā araññe;

Suduggame vaṇṇupathassa majjhe, disaṃ na jānāma pamūḷhacittā.

613.

‘‘Idañca disvāna adiṭṭhapubbaṃ, vimānaseṭṭhañca tavañca yakkha;

Tatuttariṃ jīvitamāsamānā, disvā patītā sumanā udaggā’’ti.

614.

‘‘Pāraṃ samuddassa imañca vaṇṇuṃ, vettācaraṃ [vettaṃ paraṃ (syā.), vettācāraṃ (ka.)] saṅkupathañca maggaṃ;

Nadiyo pana pabbatānañca duggā, puthuddisā gacchatha bhogahetu.

615.

‘‘Pakkhandiyāna vijitaṃ paresaṃ, verajjake mānuse pekkhamānā;

Yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ, accherakaṃ taṃ vo suṇoma tātā’’ti.

616.

‘‘Itopi accherataraṃ kumāra, na no sutaṃ vā atha vāpi diṭṭhaṃ;

Atītamānussakameva sabbaṃ, disvā na tappāma anomavaṇṇaṃ.

617.

‘‘Vehāyasaṃ pokkharañño savanti, pahūtamalyā [pahūtamālyā (syā.)] bahupuṇḍarīkā;

Dumā cime niccaphalūpapannā, atīva gandhā surabhiṃ pavāyanti.

618.

‘‘Veḷūriyathambhā satamussitāse, silāpavāḷassa ca āyataṃsā;

Masāragallā sahalohitaṅgā, thambhā ime jotirasāmayāse.

619.

‘‘Sahassathambhaṃ atulānubhāvaṃ, tesūpari sādhumidaṃ vimānaṃ;

Ratanantaraṃ kañcanavedimissaṃ, tapanīyapaṭṭehi ca sādhuchannaṃ.

620.

‘‘Jambonaduttattamidaṃ sumaṭṭho, pāsādasopāṇaphalūpapanno;

Daḷho ca vaggu ca susaṅgato ca [vaggu sumukho susaṅgato (sī.)], atīva nijjhānakhamo manuñño.

621.

‘‘Ratanantarasmiṃ bahuannapānaṃ, parivārito accharāsaṅgaṇena;

Murajaālambaratūriyaghuṭṭho, abhivanditosi thutivandanāya.

622.

‘‘So modasi nārigaṇappabodhano, vimānapāsādavare manorame;

Acintiyo sabbaguṇūpapanno, rājā yathā vessavaṇo naḷinyā [naḷiññaṃ (ka.)].

623.

‘‘Devo nu āsi udavāsi yakkho, udāhu devindo manussabhūto;

Pucchanti taṃ vāṇijā satthavāhā, ācikkha ko nāma tuvaṃsi yakkho’’ti.

624.

‘‘Serīsako nāma ahamhi yakkho, kantāriyo vaṇṇupathamhi gutto;

Imaṃ padesaṃ abhipālayāmi, vacanakaro vessavaṇassa rañño’’ti.

625.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃ kataṃ udāhu devehi dinnaṃ;

Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ manuñña’’nti.

626.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃ kataṃ na hi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ manuñña’’nti.

627.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ vimāna’’nti.

628.

‘‘Mamaṃ pāyāsīti ahu samaññā, rajjaṃ yadā kārayiṃ kosalānaṃ;

Natthikadiṭṭhi kadariyo pāpadhammo, ucchedavādī ca tadā ahosiṃ.

629.

‘‘Samaṇo ca kho āsi kumārakassapo, bahussuto cittakathī uḷāro;

So me tadā dhammakathaṃ abhāsi, diṭṭhivisūkāni vinodayī me.

630.

‘‘Tāhaṃ tassa dhammakathaṃ suṇitvā, upāsakattaṃ paṭidevayissaṃ;

Pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ;

Amajjapo no ca musā abhāṇiṃ, sakena dārena ca ahosi tuṭṭho.

631.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Teheva kammehi apāpakehi, puññehi me laddhamidaṃ vimāna’’nti.

632.

‘‘Saccaṃ kirāhaṃsu narā sapaññā, anaññathā vacanaṃ paṇḍitānaṃ;

Yahiṃ yahiṃ gacchati puññakammo, tahiṃ tahiṃ modati kāmakāmī.

633.

‘‘Yahiṃ yahiṃ sokapariddavo ca, vadho ca bandho ca parikkileso;

Tahiṃ tahiṃ gacchati pāpakammo, na muccati duggatiyā kadācī’’ti.

634.

‘‘Sammūḷharūpova jano ahosi, asmiṃ muhutte kalalīkatova;

Janassimassa tuyhañca kumāra, appaccayo kena nu kho ahosī’’ti.

635.

‘‘Ime ca sirīsavanā [ime sirīsūpavanā ca (sī.), imepi sirīsavanā ca (pī. ka.)] tātā, dibbā gandhā surabhī sampavanti;

Te sampavāyanti imaṃ vimānaṃ, divā ca ratto ca tamaṃ nihantvā.

636.

‘‘Imesañca kho vassasataccayena, sipāṭikā phalati ekamekā;

Mānussakaṃ vassasataṃ atītaṃ, yadagge kāyamhi idhūpapanno.

637.

‘‘Disvānahaṃ vassasatāni pañca, asmiṃ vimāne ṭhatvāna tātā;

Āyukkhayā puññakkhayā cavissaṃ, teneva sokena pamucchitosmī’’ti.

638.

‘‘Kathaṃ nu soceyya tathāvidho so, laddhā vimānaṃ atulaṃ cirāya;

Ye cāpi kho ittaramupapannā, te nūna soceyyuṃ parittapuññā’’ti.

639.

‘‘Anucchaviṃ ovadiyañca me taṃ, yaṃ maṃ tumhe peyyavācaṃ vadetha;

Tumhe ca kho tātā mayānuguttā, yenicchakaṃ tena paletha sotthi’’nti.

640.

‘‘Gantvā mayaṃ sindhusovīrabhūmiṃ, dhannatthikā uddayaṃ patthayānā;

Yathāpayogā paripuṇṇacāgā, kāhāma serīsamahaṃ uḷāra’’nti.

641.

‘‘Mā ceva serīsamahaṃ akattha, sabbañca vo bhavissati yaṃ vadetha;

Pāpāni kammāni vivajjayātha, dhammānuyogañca adhiṭṭhahātha.

642.

‘‘Upāsako atthi imamhi saṅghe, bahussuto sīlavatūpapanno;

Saddho ca cāgī ca supesalo ca, vicakkhaṇo santusito mutīmā.

643.

‘‘Sañjānamāno na musā bhaṇeyya, parūpaghātāya ca cetayeyya;

Vebhūtikaṃ pesuṇaṃ no kareyya, saṇhañca vācaṃ sakhilaṃ bhaṇeyya.

644.

‘‘Sagāravo sappaṭisso vinīto, apāpako adhisīle visuddho;

So mātaraṃ pitarañcāpi jantu, dhammena poseti ariyavutti.

645.

‘‘Maññe so mātāpitūnaṃ kāraṇā, bhogāni pariyesati na attahetu;

Mātāpitūnañca yo accayena, nekkhammapoṇo carissati brahmacariyaṃ.

646.

‘‘Ujū avaṅko asaṭho amāyo, na lesakappena ca vohareyya;

So tādiso sukatakammakārī, dhamme ṭhito kinti labhetha dukkhaṃ.

647.

‘‘Taṃ kāraṇā pātukatomhi attanā, tasmā dhammaṃ passatha vāṇijāse;

Aññatra teniha bhasmī [bhasmi (syā.), bhasma (ka.)] bhavetha, andhākulā vippanaṭṭhā araññe;

Taṃ khippamānena lahuṃ parena, sukho have sappurisena saṅgamo’’ti.

648.

‘‘Kiṃ nāma so kiñca karoti kammaṃ, kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ;

Mayampi naṃ daṭṭhukāmamha yakkha, yassānukampāya idhāgatosi;

Lābhā hi tassa yassa tuvaṃ pihesī’’ti.

649.

‘‘Yo kappako sambhavanāmadheyyo, upāsako kocchaphalūpajīvī;

Jānātha naṃ tumhākaṃ pesiyo so, mā kho naṃ hīḷittha supesalo so’’ti.

650.

‘‘Jānāmase yaṃ tvaṃ pavadesi yakkha, na kho naṃ jānāma sa edisoti;

Mayampi naṃ pūjayissāma yakkha, sutvāna tuyhaṃ vacanaṃ uḷāra’’nti.

651.

‘‘Ye keci imasmiṃ satthe manussā, daharā mahantā athavāpi majjhimā;

Sabbeva te ālambantu vimānaṃ, passantu puññānaṃ phalaṃ kadariyā’’ti.

652.

Te tattha sabbeva ‘ahaṃ pure’ti, taṃ kappakaṃ tattha purakkhatvā [purakkhipitvā (sī.)];

Sabbeva te ālambiṃsu vimānaṃ, masakkasāraṃ viya vāsavassa.

653.

Te tattha sabbeva ‘ahaṃ pure’ti, upāsakattaṃ paṭivedayiṃsu;

Pāṇātipātā paṭiviratā ahesuṃ, loke adinnaṃ parivajjayiṃsu;

Amajjapā no ca musā bhaṇiṃsu, sakena dārena ca ahesuṃ tuṭṭhā.

654.

Te tattha sabbeva ‘ahaṃ pure’ti, upāsakattaṃ paṭivedayitvā;

Pakkāmi sattho anumodamāno, yakkhiddhiyā anumato punappunaṃ.

655.

Gantvāna te sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ [udaya (pī. ka.)] patthayānā;

Yathāpayogā paripuṇṇalābhā, paccāgamuṃ pāṭaliputtamakkhataṃ.

656.

Gantvāna te saṅgharaṃ sotthivanto, puttehi dārehi samaṅgibhūtā;

Ānandī vittā sumanā patītā, akaṃsu serīsamahaṃ uḷāraṃ;

Serīsakaṃ te pariveṇaṃ māpayiṃsu.

657.

Etādisā sappurisāna sevanā, mahatthikā dhammaguṇāna sevanā;

Ekassa atthāya upāsakassa, sabbeva sattā sukhitā [sukhino (pī. ka.)] ahesunti.

Serīsakapetavatthu dutiyaṃ.

Bhāṇavāraṃ tatiyaṃ niṭṭhitaṃ.

3. Nandakapetavatthu

658.

Rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahu;

Moriyānaṃ upaṭṭhānaṃ gantvā, suraṭṭhaṃ punarāgamā.

659.

Uṇhe majjhanhike [majjhantike (sabbattha)] kāle, rājā paṅkaṃ [vaṅkaṃ (ka.)] upāgami;

Addasa maggaṃ ramaṇīyaṃ, petānaṃ taṃ vaṇṇupathaṃ [vaṇṇanāpathaṃ (sī. syā.)].

660.

Sārathiṃ āmantayī rājā –

‘‘Ayaṃ maggo ramaṇīyo, khemo sovatthiko sivo;

Iminā sārathi yāma, suraṭṭhānaṃ santike ito’’.

661.

Tena pāyāsi soraṭṭho, senāya caturaṅginiyā;

Ubbiggarūpo puriso, soraṭṭhaṃ etadabravi.

662.

‘‘Kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;

Purato dissati maggo, pacchato ca na dissati.

663.

‘‘Kummaggaṃ paṭipannamhā, yamapurisāna santike;

Amānuso vāyati gandho, ghoso suyyati [sūyati (sī. syā.)] dāruṇo’’.

664.

Saṃviggo rājā soraṭṭho, sārathiṃ etadabravi;

‘‘Kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;

Purato dissati maggo, pacchato ca na dissati.

665.

‘‘Kummaggaṃ paṭipannamhā, yamapurisāna santike;

Amānuso vāyati gandho, ghoso suyyati dāruṇo’’.

666.

Hatthikkhandhaṃ samāruyha, olokento catuddisaṃ [catuddissā (ka.)];

Addasa nigrodhaṃ ramaṇīyaṃ [rukkhaṃ nigrodhaṃ (syā. ka.)], pādapaṃ chāyāsampannaṃ;

Nīlabbhavaṇṇasadisaṃ, meghavaṇṇasirīnibhaṃ.

667.

Sārathiṃ āmantayī rājā, ‘‘kiṃ eso dissati brahā;

Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho’’.

668.

‘‘Nigrodho so mahārāja, pādapo chāyāsampanno;

Nīlabbhavaṇṇasadiso , meghavaṇṇasirīnibho’’.

669.

Tena pāyāsi soraṭṭho, yena so dissate brahā;

Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho.

670.

Hatthikkhandhato oruyha, rājā rukkhaṃ upāgami;

Nisīdi rukkhamūlasmiṃ, sāmacco saparijjano;

Pūraṃ pānīyasarakaṃ, pūve vitte ca addasa.

671.

Puriso ca devavaṇṇī, sabbābharaṇabhūsito;

Upasaṅkamitvā rājānaṃ, soraṭṭhaṃ etadabravi.

672.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Pivatu devo pānīyaṃ, pūve khāda arindama’’.

673.

Pivitvā rājā pānīyaṃ, sāmacco saparijjano;

Pūve khāditvā pitvā ca, soraṭṭho etadabravi.

674.

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ maya’’nti.

675.

‘‘Nāmhi devo na gandhabbo, nāpi [namhi (ka.)] sakko purindado;

Peto ahaṃ mahārāja, suraṭṭhā idha māgato’’ti.

676.

‘‘Kiṃsīlo kiṃsamācāro, suraṭṭhasmiṃ pure tuvaṃ;

Kena te brahmacariyena, ānubhāvo ayaṃ tavā’’ti.

677.

‘‘Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;

Amaccā pārisajjā ca, brāhmaṇo ca purohito.

678.

‘‘Suraṭṭhasmiṃ ahaṃ deva, puriso pāpacetaso;

Micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.

679.

‘‘‘Dadantānaṃ karontānaṃ, vārayissaṃ bahujjanaṃ;

Aññesaṃ dadamānānaṃ, antarāyakaro ahaṃ.

680.

‘‘‘Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;

Natthi ācariyo nāma, adantaṃ ko damessati.

681.

‘‘‘Samatulyāni bhūtāni, kuto [kule (syā. ka.)] jeṭṭhāpacāyiko;

Natthi balaṃ vīriyaṃ vā, kuto uṭṭhānaporisaṃ.

682.

‘‘‘Natthi dānaphalaṃ nāma, na visodheti verinaṃ;

Laddheyyaṃ labhate macco, niyatipariṇāmajaṃ [pariṇāmajā (sī. ka.)].

683.

‘‘‘Natthi mātā pitā bhātā, loko natthi ito paraṃ;

Natthi dinnaṃ natthi hutaṃ, sunihitaṃ na vijjati.

684.

‘‘‘Yopi haneyya purisaṃ, parassa chindate [purisassa chinde (syā. ka.)] siraṃ;

Na koci kañci hanati, sattannaṃ vivaramantare.

685.

‘‘‘Acchejjābhejjo hi [bhejjo (sī.), abhejjo (syā.), bhejjāsi (ka.)] jīvo, aṭṭhaṃso guḷaparimaṇḍalo;

Yojanānaṃ sataṃ pañca, ko jīvaṃ chettumarahati.

686.

‘‘‘Yathā suttaguḷe khitte, nibbeṭhentaṃ palāyati;

Evameva ca so jīvo, nibbeṭhento palāyati.

687.

‘‘‘Yathā gāmato nikkhamma, aññaṃ gāmaṃ pavisati;

Evameva ca so jīvo, aññaṃ bondiṃ pavisati.

688.

‘‘‘Yathā gehato nikkhamma, aññaṃ gehaṃ pavisati;

Evameva ca so jīvo, aññaṃ bondiṃ pavisati.

689.

‘‘‘Cullāsīti [cuḷāsīti (sī. syā. ka.)] mahākappino [mahākappuno (sī.)], satasahassāni hi;

Ye bālā ye ca paṇḍitā, saṃsāraṃ khepayitvāna;

Dukkhassantaṃ karissare.

690.

‘‘‘Mitāni sukhadukkhāni, doṇehi piṭakehi ca;

Jino sabbaṃ pajānāti’, sammūḷhā itarā pajā.

691.

‘‘Evaṃdiṭṭhi pure āsiṃ, sammūḷho mohapāruto;

Micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.

692.

‘‘Oraṃ me chahi māsehi, kālaṅkiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

693.

[pe. va. 70] ‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

694.

[pe. va. 71] ‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

695.

‘‘Vassāni satasahassāni, ghoso suyyati tāvade;

Lakkho eso mahārāja, satabhāgavassakoṭiyo.

696.

‘‘Koṭisatasahassāni , niraye paccare janā;

Micchādiṭṭhī ca dussīlā, ye ca ariyūpavādino.

697.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.

698.

‘‘Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;

Dhītā mayhaṃ mahārāja, uttarā bhaddamatthu te.

699.

‘‘Karoti bhaddakaṃ kammaṃ, sīlesuposathe ratā;

Saññatā saṃvibhāgī ca, vadaññū vītamaccharā.

700.

‘‘Akhaṇḍakārī sikkhāya, suṇhā parakulesu ca;

Upāsikā sakyamunino, sambuddhassa sirīmato.

701.

‘‘Bhikkhu ca sīlasampanno, gāmaṃ piṇḍāya pāvisi;

Okkhittacakkhu satimā, guttadvāro susaṃvuto.

702.

‘‘Sapadānaṃ caramāno, agamā taṃ nivesanaṃ;

‘Tamaddasa mahārāja, uttarā bhaddamatthu te’.

703.

‘‘Pūraṃ pānīyasarakaṃ, pūve vitte ca sā adā;

‘Pitā me kālaṅkato, bhante tassetaṃ upakappatu’.

704.

‘‘Samanantarānuddiṭṭhe, vipāko udapajjatha;

Bhuñjāmi kāmakāmīhaṃ, rājā vessavaṇo yathā.

705.

‘‘Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;

Sadevakassa lokassa, buddho aggo pavuccati;

Taṃ buddhaṃ saraṇaṃ gaccha, saputtadāro arindama.

706.

‘‘Aṭṭhaṅgikena maggena, phusanti amataṃ padaṃ;

Taṃ dhammaṃ saraṇaṃ gaccha, saputtadāro arindama.

707.

‘‘Cattāro ca paṭipannā [maggapaṭipannā (sī. syā.)], cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito;

Taṃ saṅghaṃ saraṇaṃ gaccha, saputtadāro arindama.

708.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā abhāṇī, sakena dārena ca hohi tuṭṭho’’ti.

709.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.

710.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

711.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho.

712.

‘‘Ophuṇāmi [opuṇāmi (sī.), ophunāmi (syā. ka.), opunāmi (?)] mahāvāte, nadiyā sīghagāmiyā;

Vamāmi pāpikaṃ diṭṭhiṃ, buddhānaṃ sāsane rato’’.

713.

Idaṃ vatvāna soraṭṭho, viramitvā pāpadassanā [pāpadassanaṃ (syā. ka.)];

Namo bhagavato katvā, pāmokkho rathamāruhīti.

Nandakapetavatthu tatiyaṃ.

4. Revatīpetavatthu

714.

[vi. va. 863] ‘‘Uṭṭhehi revate supāpadhamme, apārutadvāre adānasīle;

Nessāma taṃ yattha thunanti duggatā, samappitā [samajjatā (sī.)] nerayikā dukhenā’’ti.

715.

Icceva [iccevaṃ (syā. ka.)] vatvāna yamassa dūtā, te dve yakkhā lohitakkhā brahantā;

Paccekabāhāsu gahetvā revataṃ, pakkāmayuṃ devagaṇassa santike.

716.

‘‘Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ, byamhaṃ subhaṃ kañcanajālachannaṃ;

Kassetamākiṇṇajanaṃ vimānaṃ, suriyassa raṃsīriva jotamānaṃ.

717.

‘‘Nārīgaṇā candanasāralittā [candanasārānulittā (syā.)], ubhato vimānaṃ upasobhayanti;

Taṃ dissati suriyasamānavaṇṇaṃ, ko modati saggapatto vimāne’’ti.

718.

‘‘Bārāṇasiyaṃ nandiyo nāmāsi, upāsako amaccharī dānapati vadaññū;

Tassetamākiṇṇajanaṃ vimānaṃ, suriyassa raṃsīriva jotamānaṃ.

719.

‘‘Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;

Taṃ dissati suriyasamānavaṇṇaṃ, so modati saggapatto vimāne’’ti.

720.

‘‘Nandiyassāhaṃ bhariyā, agārinī sabbakulassa issarā;

Bhattu vimāne ramissāmi dānahaṃ, na patthaye nirayadassanāyā’’ti.

721.

‘‘Eso te nirayo supāpadhamme, puññaṃ tayā akataṃ jīvaloke;

Na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyata’’nti.

722.

‘‘Kiṃ nu gūthañca muttañca, asucī paṭidissati;

Duggandhaṃ kimidaṃ mīḷhaṃ, kimetaṃ upavāyatī’’ti.

723.

‘‘Esa saṃsavako nāma, gambhīro sataporiso;

Yattha vassasahassāni, tuvaṃ paccasi revate’’ti.

724.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kena saṃsavako laddho, gambhīro sataporiso’’ti.

725.

‘‘Samaṇe brāhmaṇe cāpi, aññe vāpi vanibbake;

Musāvādena vañcesi, taṃ pāpaṃ pakataṃ tayā.

726.

‘‘Tena saṃsavako laddho, gambhīro sataporiso;

Tattha vassasahassāni, tuvaṃ paccasi revate.

727.

‘‘Hatthepi chindanti athopi pāde, kaṇṇepi chindanti athopi nāsaṃ;

Athopi kākoḷagaṇā samecca, saṅgamma khādanti viphandamāna’’nti.

728.

‘‘Sādhu kho maṃ paṭinetha, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhitā honti, na ca pacchānutappare’’ti.

729.

‘‘Pure tuvaṃ pamajjitvā, idāni paridevasi;

Sayaṃ katānaṃ kammānaṃ, vipākaṃ anubhossasī’’ti.

730.

‘‘Ko devalokato manussalokaṃ, gantvāna puṭṭho me evaṃ vadeyya;

‘Nikkhittadaṇḍesu dadātha dānaṃ, acchādanaṃ seyya [sayana (sī.)] mathannapānaṃ;

Na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyataṃ’.

731.

‘‘Sāhaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampannā, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca.

732.

‘‘Ārāmāni ca ropissaṃ, dugge saṅkamanāni ca;

Papañca udapānañca, vippasannena cetasā.

733.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

734.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Na ca dāne pamajjissaṃ, sāmaṃ diṭṭhamidaṃ mayā’’ti.

735.

Iccevaṃ vippalapantiṃ, phandamānaṃ tato tato;

Khipiṃsu niraye ghore, uddhaṃpādaṃ avaṃsiraṃ.

736.

‘‘Ahaṃ pure maccharinī ahosiṃ, paribhāsikā samaṇabrāhmaṇānaṃ;

Vitathena ca sāmikaṃ vañcayitvā, paccāmahaṃ niraye ghorarūpe’’ti.

Revatīpetavatthu catutthaṃ.

5. Ucchupetavatthu

737.

‘‘Idaṃ mama ucchuvanaṃ mahantaṃ, nibbattati puññaphalaṃ anappakaṃ;

Taṃ dāni me na [na dāni me taṃ (sī. ka.)] paribhogameti, ācikkha bhante kissa ayaṃ vipāko.

738.

‘‘Haññāmi [vihaññāmi (ka.)] khajjāmi ca vāyamāmi, parisakkāmi paribhuñjituṃ kiñci;

Svāhaṃ chinnathāmo kapaṇo lālapāmi, kissa [kissassa (sī.), kissassu (?)] kammassa ayaṃ vipāko.

739.

‘‘Vighāto cāhaṃ paripatāmi chamāyaṃ, parivattāmi vāricarova ghamme;

Rudato ca me [dūrato ca me (syā. ka.)] assukā niggalanti, ācikkha bhante kissa ayaṃ vipāko.

740.

‘‘Chāto kilanto ca pipāsito ca, santassito sātasukhaṃ na vinde;

Pucchāmi taṃ etamatthaṃ bhadante, kathaṃ nu ucchuparibhogaṃ labheyya’’nti.

741.

‘‘Pure tuvaṃ kammamakāsi attanā, manussabhūto purimāya jātiyā;

Ahañca taṃ etamatthaṃ vadāmi, sutvāna tvaṃ etamatthaṃ vijāna.

742.

‘‘Ucchuṃ tuvaṃ khādamāno payāto, puriso ca te piṭṭhito anvagacchi;

So ca taṃ paccāsanto kathesi, tassa tuvaṃ na kiñci ālapittha.

743.

‘‘So ca taṃ abhaṇantaṃ ayāci, ‘dehayya ucchu’nti ca taṃ avoca;

Tassa tuvaṃ piṭṭhito ucchuṃ adāsi, tassetaṃ kammassa ayaṃ vipāko.

744.

‘‘Iṅgha tvaṃ gantvāna piṭṭhito gaṇheyyāsi [iṅgha tvaṃ piṭṭhito gaṇha ucchuṃ (sī.)], gahetvāna taṃ khādassu yāvadatthaṃ;

Teneva tvaṃ attamano bhavissasi, haṭṭho cudaggo ca pamodito cā’’ti.

745.

Gantvāna so piṭṭhito aggahesi, gahetvāna taṃ khādi yāvadatthaṃ;

Teneva so attamano ahosi, haṭṭho cudaggo ca pamodito cāti.

Ucchupetavatthu pañcamaṃ.

6. Kumārapetavatthu

746.

‘‘Sāvatthi nāma nagaraṃ, himavantassa passato;

Tattha āsuṃ dve kumārā, rājaputtāti me sutaṃ.

747.

‘‘Sammattā [pamattā (ka.)] rajanīyesu, kāmassādābhinandino;

Paccuppannasukhe giddhā, na te passiṃsunāgataṃ.

748.

‘‘Te cutā ca manussattā, paralokaṃ ito gatā;

Tedha ghosentyadissantā, pubbe dukkaṭamattano.

749.

‘‘‘Bahūsu vata [bahussutesu (sī. ka.)] santesu, deyyadhamme upaṭṭhite;

Nāsakkhimhā ca attānaṃ, parittaṃ kātuṃ sukhāvahaṃ.

750.

‘‘‘Kiṃ tato pāpakaṃ assa, yaṃ no rājakulā cutā;

Upapannā pettivisayaṃ, khuppipāsasamappitā [khuppipāsāsamappitā (sī. pī.)].

751.

‘‘Sāmino idha hutvāna, honti asāmino tahiṃ;

Bhamanti [caranti (sī. pī.), maranti (syā.)] khuppipāsāya, manussā unnatonatā.

752.

‘‘Etamādīnavaṃ ñatvā, issaramadasambhavaṃ;

Pahāya issaramadaṃ, bhave saggagato naro;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī’’ti.

Kumārapetavatthu chaṭṭhaṃ.

7. Rājaputtapetavatthu

753.

Pubbe katānaṃ kammānaṃ, vipāko mathaye manaṃ;

Rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.

754.

Naccaṃ gītaṃ ratiṃ khiḍḍaṃ, anubhutvā anappakaṃ;

Uyyāne paricaritvā, pavisanto giribbajaṃ.

755.

Isiṃ sunetta [sunita (ka.)] maddakkhi, attadantaṃ samāhitaṃ;

Appicchaṃ hirisampannaṃ, uñche pattagate rataṃ.

756.

Hatthikkhandhato oruyha, laddhā bhanteti cābravi;

Tassa pattaṃ gahetvāna, uccaṃ paggayha khattiyo.

757.

Thaṇḍile pattaṃ bhinditvā, hasamāno apakkami;

‘‘Rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasi’’.

758.

Tassa kammassa pharusassa, vipāko kaṭuko ahu;

Yaṃ rājaputto vedesi, nirayamhi samappito.

759.

Chaḷeva caturāsīti, vassāni navutāni ca;

Bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.

760.

Uttānopi ca paccittha, nikujjo vāmadakkhiṇo;

Uddhaṃpādo ṭhito ceva, ciraṃ bālo apaccatha.

761.

Bahūni vassasahassāni, pūgāni nahutāni ca;

Bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.

762.

Etādisaṃ kho kaṭukaṃ, appaduṭṭhappadosinaṃ;

Paccanti pāpakammantā, isimāsajja subbataṃ.

763.

So tattha bahuvassāni, vedayitvā bahuṃ dukhaṃ;

Khuppipāsahato nāma [khuppipāsāhato nāma (sī. pī)], peto āsi tato cuto.

764.

Etamādīnavaṃ ñatvā [disvā (sī.)], issaramadasambhavaṃ;

Pahāya issaramadaṃ, nivātamanuvattaye.

765.

Diṭṭheva dhamme pāsaṃso, yo buddhesu sagāravo;

Kāyassa bhedā sappañño, saggaṃ so upapajjatīti.

Rājaputtapetavatthu sattamaṃ.

8. Gūthakhādakapetavatthu

766.

‘‘Gūthakūpato uggantvā, ko nu dīno patiṭṭhasi [dīno hi tiṭṭhasi (sī.)];

Nissaṃsayaṃ pāpakammanto, kiṃ nu saddahase tuva’’nti.

767.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato’’.

768.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, idaṃ dukkhaṃ nigacchasī’’ti.

769.

‘‘Ahu āvāsiko mayhaṃ, issukī kulamaccharī;

Ajjhosito mayhaṃ ghare, kadariyo paribhāsako.

770.

‘‘Tassāhaṃ vacanaṃ sutvā, bhikkhavo paribhāsisaṃ;

Tassa kammavipākena, petalokaṃ ito gato’’ti.

771.

‘‘Amitto mittavaṇṇena, yo te āsi kulūpako;

Kāyassa bhedā duppañño, kiṃ nu pecca gatiṃ gato’’ti.

772.

‘‘Tassevāhaṃ pāpakammassa, sīse tiṭṭhāmi matthake;

So ca paravisayaṃ patto, mameva paricārako.

773.

‘‘Yaṃ bhadante hadantaññe, etaṃ me hoti bhojanaṃ;

Ahañca kho yaṃ hadāmi, etaṃ so upajīvatī’’ti.

Gūthakhādakapetavatthu aṭṭhamaṃ.

9. Gūthakhādakapetivatthu

774.

‘‘Gūthakūpato uggantvā, kā nu dīnā patiṭṭhasi;

Nissaṃsayaṃ pāpakammantā, kiṃ nu saddahase tuva’’nti.

775.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti.

776.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, idaṃ dukkhaṃ nigacchasī’’ti.

777.

‘‘Ahu āvāsiko mayhaṃ, issukī kulamaccharī;

Ajjhosito mayhaṃ ghare, kadariyo paribhāsako.

778.

‘‘Tassāhaṃ vacanaṃ sutvā, bhikkhavo paribhāsisaṃ;

Tassa kammavipākena, petalokaṃ ito gatā’’ti.

779.

‘‘Amitto mittavaṇṇena, yo te āsi kulūpako;

Kāyassa bhedā duppañño, kiṃ nu pecca gatiṃ gato’’ti.

780.

‘‘Tassevāhaṃ pāpakammassa, sīse tiṭṭhāmi matthake;

So ca paravisayaṃ patto, mameva paricārako.

781.

‘‘Yaṃ bhadante hadantaññe, etaṃ me hoti bhojanaṃ;

Ahañca kho yaṃ hadāmi, etaṃ so upajīvatī’’ti.

Gūthakhādakapetivatthu navamaṃ.

10. Gaṇapetavatthu

782.

‘‘Naggā dubbaṇṇarūpāttha, kisā dhamanisanthatā;

Upphāsulikā [uppāsuḷikā (ka.)] kisikā, ke nu tumhettha mārisā’’ti.

783.

‘‘Mayaṃ bhadante petāmhā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti.

784.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, petalokaṃ ito gatā’’ti.

785.

‘‘Anāvaṭesu titthesu, vicinimhaddhamāsakaṃ;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

786.

‘‘Nadiṃ upema tasitā, rittakā parivattati;

Chāyaṃ upema uṇhesu, ātapo parivattati.

787.

‘‘Aggivaṇṇo ca no vāto, ḍahanto upavāyati;

Etañca bhante arahāma, aññañca pāpakaṃ tato.

788.

‘‘Api yojanāni [adhiyojanāni (sī. ka.)] gacchāma, chātā āhāragedhino;

Aladdhāva nivattāma, aho no appapuññatā.

789.

‘‘Chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā;

Uttānā paṭikirāma, avakujjā patāmase.

790.

‘‘Te ca tattheva patitā [tattha papahitā (ka.)], bhūmiyaṃ paṭisumbhitā;

Uraṃ sīsañca ghaṭṭema, aho no appapuññatā.

791.

‘‘Etañca bhante arahāma, aññañca pāpakaṃ tato;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

792.

‘‘Te hi nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampannā, kāhāma kusalaṃ bahu’’nti.

Gaṇapetavatthu dasamaṃ.

11. Pāṭaliputtapetavatthu

793.

‘‘Diṭṭhā tayā nirayā tiracchānayoni,

Petā asurā athavāpi mānusā devā; Sayamaddasa kammavipākamattano,

Nessāmi taṃ pāṭaliputtamakkhataṃ; Tattha gantvā kusalaṃ karohi kammaṃ’’.

794.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.

795.

‘‘Diṭṭhā mayā nirayā tiracchānayoni, petā asurā athavāpi mānusā devā;

Sayamaddasaṃ kammavipākamattano, kāhāmi puññāni anappakānī’’ti.

Pāṭaliputtapetavatthu ekādasamaṃ.

12. Ambavanapetavatthu

796.

‘‘Ayañca te pokkharaṇī surammā, samā sutitthā ca mahodakā ca;

Supupphitā bhamaragaṇānukiṇṇā, kathaṃ tayā laddhā ayaṃ manuññā.

797.

‘‘Idañca te ambavanaṃ surammaṃ, sabbotukaṃ dhārayate [dhārayati (syā. ka.)] phalāni;

Supupphitaṃ bhamaragaṇānukiṇṇaṃ, kathaṃ tayā laddhamidaṃ vimānaṃ’’.

798.

‘‘Ambapakkaṃ dakaṃ [ambapakkodakaṃ (sī. syā. pī.), ambapakkūdakaṃ (ka.)] yāgu, sītacchāyā manoramā;

Dhītāya dinnadānena, tena me idha labbhati’’.

799.

‘‘Sandiṭṭhikaṃ kammaṃ evaṃ [sandiṭṭhikaṃ eva (syā.)] passatha, dānassa damassa saṃyamassa vipākaṃ;

Dāsī ahaṃ ayyakulesu hutvā, suṇisā homi agārassa issarā’’ti.

Ambavanapetavatthu dvādasamaṃ.

13. Akkharukkhapetavatthu

800.

‘‘Yaṃ dadāti na taṃ hoti, detheva dānaṃ datvā ubhayaṃ tarati;

Ubhayaṃ tena dānena [tena (ka.)] gacchati, jāgaratha māpamajjathā’’ti.

Akkharukkhapetavatthu terasamaṃ.

14. Bhogasaṃharapetavatthu

801.

‘‘Mayaṃ bhoge saṃharimha, samena visamena ca;

Te aññe paribhuñjanti, mayaṃ dukkhassa bhāginī’’ti.

Bhogasaṃharapetavatthu cuddasamaṃ.

15. Seṭṭhiputtapetavatthu

802.

[jā. 1.4.54 jātakepi] ‘‘Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissati’’.

803.

[jā. 1.4.55 jātakepi] ‘‘Natthi anto kuto anto, na anto paṭidissati;

Tathā hi pakataṃ pāpaṃ, tuyhaṃ mayhañca mārisā [mama tuyhañca mārisa (sī. syā. pī.)].

804.

[jā. 1.4.53 jātakepi] ‘‘Dujjīvitamajīvamha , ye sante na dadamhase;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

805.

[jā. 1.4.56 jātakepi] ‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu’’nti.

Seṭṭhiputtapetavatthu pannarasamaṃ.

16. Saṭṭhikūṭapetavatthu

806.

‘‘Kiṃ nu ummattarūpova, migo bhantova dhāvasi;

Nissaṃsayaṃ pāpakammanto [pāpakammaṃ (syā. pī.)], kiṃ nu saddāyase tuva’’nti.

807.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato.

808.

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse mayhaṃ nipatanti, te bhindanti ca matthaka’’nti.

809.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, idaṃ dukkhaṃ nigacchasi.

810.

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse tuyhaṃ nipatanti, te bhindanti ca matthaka’’nti.

811.

‘‘Athaddasāsiṃ sambuddhaṃ, sunettaṃ bhāvitindriyaṃ;

Nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.

812.

‘‘Sālittakappahārena, bhindissaṃ tassa matthakaṃ;

Tassa kammavipākena, idaṃ dukkhaṃ nigacchisaṃ.

813.

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse mayhaṃ nipatanti, te bhindanti ca [nipatanti, vo bhindanteva (sī. dhammapadaṭṭhakathā)] matthaka’’nti.

814.

‘‘Dhammena te kāpurisa, saṭṭhikūṭasahassāni, paripuṇṇāni sabbaso;

Sīse tuyhaṃ nipatanti, te bhindanti ca matthaka’’nti.

Saṭṭhikūṭapetavatthu soḷasamaṃ.

Mahāvaggo catuttho niṭṭhito.

Tassuddānaṃ –

Ambasakkaro serīsako, piṅgalo revati ucchu;

Dve kumārā duve gūthā, gaṇapāṭaliambavanaṃ.

Akkharukkhabhogasaṃharā, seṭṭhiputtasaṭṭhikūṭā;

Iti soḷasavatthūni, vaggo tena pavuccati.

Atha vagguddānaṃ –

Urago uparivaggo, cūḷamahāti catudhā;

Vatthūni ekapaññāsaṃ, catudhā bhāṇavārato.

Petavatthupāḷi niṭṭhitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app