(23) 3. Dīghacārikavaggo

(23) 3. Dīghacārikavaggo 1. Paṭhamadīghacārikasuttaṃ 221. ‘‘Pañcime , bhikkhave, ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato. Katame pañca? Assutaṃ na suṇāti, sutaṃ na

ĐỌC BÀI VIẾT

(26) 6. Upasampadāvaggo

(26) 6. Upasampadāvaggo 1. Upasampādetabbasuttaṃ 251.[mahāva. 84] ‘‘Pañcahi , bhikkhave, dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato

ĐỌC BÀI VIẾT

1. Sammutipeyyālaṃ

1. Sammutipeyyālaṃ 1. Bhattuddesakasuttaṃ 272. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhattuddesako na sammannitabbo [na sammanitabbo (ka.) cūḷava. 326 passitabbaṃ]. Katamehi pañcahi? Chandāgatiṃ

ĐỌC BÀI VIẾT

3. Rāgapeyyālaṃ

3. Rāgapeyyālaṃ 303. ‘‘Rāgassa , bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā [sabbatthapi evameva dissati] –

ĐỌC BÀI VIẾT

3. Anuttariyavaggo

3. Anuttariyavaggo 1. Sāmakasuttaṃ 21. Ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāmake pokkharaṇiyāyaṃ. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇiyaṃ

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 1. Sekhasuttaṃ 31. ‘‘Chayime , bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame cha? Kammārāmatā , bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā,

ĐỌC BÀI VIẾT

5. Dhammikavaggo

5. Dhammikavaggo 1. Nāgasuttaṃ 43. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app