7. Devatāvaggo

open all | close all

1. Anāgāmiphalasuttaṃ

65. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha? Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhassaccaṃ, duppaññataṃ – ime kho, bhikkhave, cha dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ.

‘‘Cha, bhikkhave, dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha? Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhassaccaṃ, duppaññataṃ – ime kho, bhikkhave, cha dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātu’’nti. Paṭhamaṃ.

2. Arahattasuttaṃ

66. ‘‘Cha, bhikkhave, dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. Katame cha? Thinaṃ [thīnaṃ (sī. syā. kaṃ. pī.)], middhaṃ, uddhaccaṃ, kukkuccaṃ, assaddhiyaṃ, pamādaṃ – ime kho, bhikkhave, cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

‘‘Cha , bhikkhave, dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame cha? Thinaṃ, middhaṃ, uddhaccaṃ, kukkuccaṃ, assaddhiyaṃ, pamādaṃ – ime kho, bhikkhave, cha dhamme pahāya bhabbo arahattaṃ sacchikātu’’nti. Dutiyaṃ.

3. Mittasuttaṃ

67. ‘‘‘So vata, bhikkhave, bhikkhu pāpamitto pāpasahāyo pāpasampavaṅko, pāpamitte [pāpake mitte (ka.)] sevamāno bhajamāno payirupāsamāno, tesañca diṭṭhānugatiṃ āpajjamāno ābhisamācārikaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sīlāni aparipūretvā kāmarāgaṃ vā rūparāgaṃ vā arūparāgaṃ vā pajahissatī’ti netaṃ ṭhānaṃ vijjati.

‘‘‘So vata, bhikkhave, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko, kalyāṇamitte sevamāno bhajamāno payirupāsamāno, tesañca diṭṭhānugatiṃ āpajjamāno ābhisamācārikaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatī’ti ṭhānametaṃ vijjati. ‘Sīlāni paripūretvā kāmarāgaṃ vā rūparāgaṃ vā arūparāgaṃ vā pajahissatī’ti ṭhānametaṃ vijjatī’’ti. Tatiyaṃ.

4. Saṅgaṇikārāmasuttaṃ

68. ‘‘‘So vata, bhikkhave, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, gaṇārāmo gaṇarato gaṇārāmataṃ anuyutto, eko paviveke abhiramissatī’ti netaṃ ṭhānaṃ vijjati. ‘Eko paviveke anabhiramanto cittassa nimittaṃ gahessatī’ti netaṃ ṭhānaṃ vijjati. ‘Cittassa nimittaṃ agaṇhanto sammādiṭṭhiṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sammādiṭṭhiṃ aparipūretvā sammāsamādhiṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sammāsamādhiṃ aparipūretvā saṃyojanāni pajahissatī’ti netaṃ ṭhānaṃ vijjati. ‘Saṃyojanāni appahāya nibbānaṃ sacchikarissatī’ti netaṃ ṭhānaṃ vijjati.

‘‘‘So vata, bhikkhave, bhikkhu na saṅgaṇikārāmo na saṅgaṇikarato na saṅgaṇikārāmataṃ anuyutto, na gaṇārāmo na gaṇarato na gaṇārāmataṃ anuyutto, eko paviveke abhiramissatī’ti ṭhānametaṃ vijjati. ‘Eko paviveke abhiramanto cittassa nimittaṃ gahessatī’ti ṭhānametaṃ vijjati. ‘Cittassa nimittaṃ gaṇhanto sammādiṭṭhiṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Sammādiṭṭhiṃ paripūretvā sammāsamādhiṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Sammāsamādhiṃ paripūretvā saṃyojanāni pajahissatī’ti ṭhānametaṃ vijjati. ‘Saṃyojanāni pahāya nibbānaṃ sacchikarissatī’ti ṭhānametaṃ vijjatī’’ti. Catutthaṃ.

5. Devatāsuttaṃ

69. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca – ‘‘chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī’’ti. Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā ‘‘samanuñño me satthā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – ‘‘imaṃ , bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – ‘chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’’ti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ abhivādetvā etadavoca – ‘‘imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Idha, bhante, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṅghagāravo hoti… sikkhāgāravo hoti … suvaco hoti… kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena . Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, sāriputta! Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Idha, sāriputta, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṅghagāravo hoti… sikkhāgāravo hoti… suvaco hoti… kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti. Pañcamaṃ.

6. Samādhisuttaṃ

70. ‘‘‘So vata, bhikkhave, bhikkhu na santena samādhinā na paṇītena na paṭippassaddhiladdhena [na paṭippassaddhaladdhena (sī.)] na ekodibhāvādhigatena anekavihitaṃ iddhividhaṃ paccanubhavissati – ekopi hutvā bahudhā bhavissati, bahudhāpi hutvā eko bhavissati…pe… yāva brahmalokāpi kāyena vasaṃ vattessatī’ti netaṃ ṭhānaṃ vijjati. ‘Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇissati – dibbe ca mānuse ca ye dūre santike cā’ti netaṃ ṭhānaṃ vijjati. ‘Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānissati – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānissati …pe… vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānissatī’ti netaṃ ṭhānaṃ vijjati. ‘Anekavihitaṃ pubbenivāsaṃ anussarissati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissatī’ti netaṃ ṭhānaṃ vijjati. ‘Dibbena cakkhunā visuddhena atikkantamānusakena satte passissati…pe… yathākammūpage satte pajānissatī’ti netaṃ ṭhānaṃ vijjati . ‘Āsavānaṃ khayā…pe… sacchikatvā upasampajja viharissatī’ti netaṃ ṭhānaṃ vijjati.

‘‘‘So vata, bhikkhave, bhikkhu santena samādhinā paṇītena paṭippassaddhiladdhena ekodibhāvādhigatena anekavihitaṃ iddhividhaṃ paccanubhavissati…pe… yāva brahmalokāpi kāyena vasaṃ vattessatī’ti ṭhānametaṃ vijjati. ‘Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇissati – dibbe ca mānuse ca ye dūre santike cā’ti ṭhānametaṃ vijjati. ‘Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānissati – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānissati…pe… vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānissatī’ti ṭhānametaṃ vijjati. ‘Anekavihitaṃ pubbenivāsaṃ anussarissati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissatī’ti ṭhānametaṃ vijjati. ‘Dibbena cakkhunā visuddhena atikkantamānusakena satte passissati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānissatī’ti ṭhānametaṃ vijjati . ‘Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ…pe… sacchikatvā upasampajja viharissatī’ti ṭhānametaṃ vijjatī’’ti. Chaṭṭhaṃ.

7. Sakkhibhabbasuttaṃ

71. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane. Katamehi chahi? Idha , bhikkhave, bhikkhu ‘ime hānabhāgiyā dhammā’ti yathābhūtaṃ nappajānāti, ‘ime ṭhitibhāgiyā dhammā’ti yathābhūtaṃ nappajānāti, ‘ime visesabhāgiyā dhammā’ti yathābhūtaṃ nappajānāti, ‘ime nibbedhabhāgiyā dhammā’ti yathābhūtaṃ nappajānāti, asakkaccakārī ca hoti, asappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane.

‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane. Katamehi chahi? Idha, bhikkhave, bhikkhu ‘ime hānabhāgiyā dhammā’ti yathābhūtaṃ pajānāti, ‘ime ṭhitibhāgiyā dhammā’ti yathābhūtaṃ pajānāti, ‘ime visesabhāgiyā dhammā’ti yathābhūtaṃ pajānāti, ‘ime nibbedhabhāgiyā dhammā’ti yathābhūtaṃ pajānāti, sakkaccakārī ca hoti, sappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane’’ti. Sattamaṃ.

8. Balasuttaṃ

72. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo samādhismiṃ [samādhimhi (ka.)] balataṃ pāpuṇituṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu na samādhissa samāpattikusalo hoti, na samādhissa ṭhitikusalo hoti, na samādhissa [na samādhimhā (ka.) uparisattakanipāte devatāvagge pana sabbatthapi ‘‘samādhissa’’itveva dissati] vuṭṭhānakusalo hoti, asakkaccakārī ca hoti, asātaccakārī ca, asappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo samādhismiṃ balataṃ pāpuṇituṃ.

‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo samādhismiṃ balataṃ pāpuṇituṃ. Katamehi chahi? Idha , bhikkhave, bhikkhu samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, sakkaccakārī ca hoti, sātaccakārī ca, sappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo samādhismiṃ balataṃ pāpuṇitu’’nti. Aṭṭhamaṃ.

9. Paṭhamatajjhānasuttaṃ

73. ‘‘Cha, bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmacchandaṃ, byāpādaṃ, thinamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ. Kāmesu kho panassa ādīnavo na yathābhūtaṃ sammappaññāya sudiṭṭho hoti. Ime kho, bhikkhave, cha dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

‘‘Cha, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmacchandaṃ, byāpādaṃ, thinamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ, kāmesu kho panassa ādīnavo na yathābhūtaṃ sammappaññāya sudiṭṭho hoti. Ime kho, bhikkhave, cha dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitu’’nti. Navamaṃ.

10. Dutiyatajjhānasuttaṃ

74. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ, kāmasaññaṃ, byāpādasaññaṃ, vihiṃsāsaññaṃ – ime kho, bhikkhave, cha dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

‘‘Cha, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ, kāmasaññaṃ, byāpādasaññaṃ, vihiṃsāsaññaṃ – ime kho, bhikkhave, cha dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitu’’nti. Dasamaṃ.

Devatāvaggo sattamo. [dutiyo (syā. ka.)]

Tassuddānaṃ –

Anāgāmi arahaṃ mittā, saṅgaṇikārāmadevatā;

Samādhi sakkhibhabbaṃ balaṃ, tajjhānā apare duveti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app