8. Arahattavaggo

open all | close all

1. Dukkhasuttaṃ

75. ‘‘Chahi , bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi chahi? Kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkena, kāmasaññāya, byāpādasaññāya, vihiṃsāsaññāya – imehi, kho, bhikkhave, chahi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā.

‘‘Chahi , bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā. Katamehi chahi? Nekkhammavitakkena, abyāpādavitakkena, avihiṃsāvitakkena, nekkhammasaññāya, abyāpādasaññāya, avihiṃsāsaññāya – imehi, kho, bhikkhave, chahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā’’ti. Paṭhamaṃ.

2. Arahattasuttaṃ

76. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. Katame cha? Mānaṃ, omānaṃ, atimānaṃ, adhimānaṃ, thambhaṃ, atinipātaṃ. Ime kho, bhikkhave, cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

‘‘Cha, bhikkhave, dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame cha? Mānaṃ, omānaṃ , atimānaṃ, adhimānaṃ, thambhaṃ, atinipātaṃ. Ime kho, bhikkhave, cha dhamme pahāya bhabbo arahattaṃ sacchikātu’’nti. Dutiyaṃ.

3. Uttarimanussadhammasuttaṃ

77. ‘‘Cha, bhikkhave, dhamme appahāya abhabbo uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikātuṃ. Katame cha? Muṭṭhassaccaṃ, asampajaññaṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ, kuhanaṃ, lapanaṃ. Ime kho, bhikkhave, cha dhamme appahāya abhabbo uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikātuṃ.

‘‘Cha, bhikkhave, dhamme pahāya bhabbo uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikātuṃ. Katame cha? Muṭṭhassaccaṃ, asampajaññaṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ, kuhanaṃ, lapanaṃ. Ime kho, bhikkhave, cha dhamme pahāya bhabbo uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ sacchikātu’’nti. Tatiyaṃ.

4. Sukhasomanassasuttaṃ

78. ‘‘Chahi , bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi chahi? Idha, bhikkhave, bhikkhu dhammārāmo hoti, bhāvanārāmo hoti, pahānārāmo hoti, pavivekārāmo hoti , abyāpajjhārāmo hoti, nippapañcārāmo hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā’’ti. Catutthaṃ.

5. Adhigamasuttaṃ

79. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ [phātikattuṃ (sī.), phātikātuṃ (syā. kaṃ. pī.)]. Katamehi chahi? Idha, bhikkhave, bhikkhu na āyakusalo ca hoti, na apāyakusalo ca hoti, na upāyakusalo ca hoti, anadhigatānaṃ kusalānaṃ dhammānaṃ adhigamāya na chandaṃ janeti, adhigate kusale dhamme na ārakkhati [sārakkhati (sī. syā. kaṃ. pī)], sātaccakiriyāya na sampādeti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ.

‘‘Chahi , bhikkhave, dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu āyakusalo ca hoti, apāyakusalo ca hoti, upāyakusalo ca hoti, anadhigatānaṃ kusalānaṃ dhammānaṃ adhigamāya chandaṃ janeti, adhigate kusale dhamme ārakkhati, sātaccakiriyāya sampādeti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātu’’nti. Pañcamaṃ.

6. Mahantattasuttaṃ

80. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva mahantattaṃ [mahattaṃ (syā. kaṃ.)] vepullattaṃ pāpuṇāti dhammesu. Katamehi chahi? Idha, bhikkhave, bhikkhu ālokabahulo ca hoti yogabahulo ca vedabahulo ca asantuṭṭhibahulo ca anikkhittadhuro ca kusalesu dhammesu uttari ca patāreti [pakaroti (ka.)]. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti dhammesū’’ti. Chaṭṭhaṃ.

7. Paṭhamanirayasuttaṃ

81. ‘‘Chahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi chahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pāpiccho ca, micchādiṭṭhi ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Chahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi chahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti , kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, appiccho ca, sammādiṭṭhi ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Sattamaṃ.

8. Dutiyanirayasuttaṃ

82. ‘‘Chahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi chahi [musāvādī hoti, pisuṇavācā hoti, pharusavāco hoti, samphappalāpī hoti, (sī. syā. pī.) evaṃ sukkapakkhepi]? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti [musāvādī hoti, pisuṇavācā hoti, pharusavāco hoti, samphappalāpī hoti, (sī. syā. pī.) evaṃ sukkapakkhepi], luddho ca, pagabbho ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Chahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi chahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, aluddho ca, appagabbho ca. Imehi kho bhikkhave chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Aṭṭhamaṃ.

9. Aggadhammasuttaṃ

83. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, duppañño hoti, kāye ca jīvite ca sāpekkho hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ.

‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ. Katamehi chahi? Idha , bhikkhave, bhikkhu saddho hoti, hirimā hoti, ottappī hoti, āraddhavīriyo hoti, paññavā hoti, kāye ca jīvite ca anapekkho hoti. Imehi kho, bhikkhave , chahi dhammehi samannāgato bhikkhu bhabbo aggaṃ dhammaṃ arahattaṃ sacchikātu’’nti. Navamaṃ.

10. Rattidivasasuttaṃ

84. ‘‘Chahi, bhikkhave, dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi. Katamehi chahi? Idha, bhikkhave, bhikkhu mahiccho hoti, vighātavā, asantuṭṭho, itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, assaddho hoti, dussīlo hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

‘‘Chahi, bhikkhave, dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Katamehi chahi? Idha, bhikkhave, bhikkhu na mahiccho hoti, avighātavā, santuṭṭho, itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, saddho hoti, sīlavā hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā , kusalesu dhammesu no parihānī’’ti. Dasamaṃ.

Arahattavaggo aṭṭhamo. [tatiyo (syā. ka.)]

Tassuddānaṃ –

Dukkhaṃ arahattaṃ uttari ca, sukhaṃ adhigamena ca;

Mahantattaṃ dvayaṃ niraye [mahattadvayaniraye (syā.)], aggadhammañca rattiyoti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app