4. Devatāvaggo

open all | close all

1. Sekhasuttaṃ

31. ‘‘Chayime , bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame cha? Kammārāmatā , bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā – ime kho, bhikkhave, cha dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

‘‘Chayime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame cha? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā – ime kho , bhikkhave, cha dhammā sekhassa bhikkhuno aparihānāya saṃvattantī’’ti. Paṭhamaṃ.

2. Paṭhamaaparihānasuttaṃ

32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –

‘‘Chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā [paṭisandhāragāravatā (ka.)] – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī’’ti. Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā ‘‘samanuñño me satthā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – ‘‘imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – ‘chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’’ti.

‘‘Satthugaru dhammagaru, saṅghe ca tibbagāravo;

Appamādagaru bhikkhu, paṭisanthāragāravo;

Abhabbo parihānāya, nibbānasseva santike’’ti. dutiyaṃ;

3. Dutiyaaparihānasuttaṃ

33. ‘‘Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – ‘chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, hirigāravatā, ottappagāravatā – ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’’ti.

‘‘Satthugaru dhammagaru, saṅghe ca tibbagāravo;

Hiriottappasampanno, sappatisso sagāravo;

Abhabbo parihānāya, nibbānasseva santike’’ti. tatiyaṃ;

4. Mahāmoggallānasuttaṃ

34. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato mahāmoggallānassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘katamesānaṃ devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma [sotāpannāmhā (sī.), sotāpannāmha (syā. kaṃ. pī.)] avinipātadhammā niyatā sambodhiparāyaṇā’’’ti ? Tena kho pana samayena tisso nāma bhikkhu adhunākālaṅkato aññataraṃ brahmalokaṃ upapanno hoti. Tatrapi naṃ evaṃ jānanti – ‘‘tisso brahmā mahiddhiko mahānubhāvo’’ti.

Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ – jetavane antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘ehi kho, mārisa moggallāna; svāgataṃ [sāgataṃ (sī.)], mārisa moggallāna; cirassaṃ kho, mārisa moggallāna; imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāya. Nisīda, mārisa moggallāna, idamāsanaṃ paññatta’’nti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Tissopi kho brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Katamesānaṃ kho, tissa, devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’’’ti? ‘‘Cātumahārājikānaṃ kho, mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’’’ti.

‘‘Sabbesaññeva nu kho, tissa, cātumahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’’’ti? ‘‘Na kho, mārisa moggallāna, sabbesaṃ cātumahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti. Ye kho te, mārisa moggallāna, cātumahārājikā devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā na tesaṃ devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti. Ye ca kho te, mārisa moggallāna, cātumahārājikā devā buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā, tesaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’’’ti.

‘‘Cātumahārājikānaññeva nu kho, tissa, devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti udāhu tāvatiṃsānampi devānaṃ…pe… yāmānampi devānaṃ… tusitānampi devānaṃ… nimmānaratīnampi devānaṃ… paranimmitavasavattīnampi devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’’’ti? ‘‘Paranimmitavasavattīnampi kho, mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’’’ti.

‘‘Sabbesaññeva nu kho, tissa, paranimmitavasavattīnaṃ devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’’’ti? ‘‘Na kho, mārisa moggallāna, sabbesaṃ paranimmitavasavattīnaṃ devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti. Ye kho te, mārisa moggallāna, paranimmitavasavattī devā buddhe aveccappasādena asamannāgatā, dhamme aveccappasādena asamannāgatā, saṅghe aveccappasādena asamannāgatā, ariyakantehi sīlehi asamannāgatā, na tesaṃ devānaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti. Ye ca kho te, mārisa moggallāna, paranimmitavasavattī devā buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā tesaṃ evaṃ ñāṇaṃ hoti – ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’’’ti.

Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā – ‘‘seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ – ‘brahmaloke antarahito jetavane pāturahosī’’’ti. Catutthaṃ.

5. Vijjābhāgiyasuttaṃ

35. ‘‘Chayime , bhikkhave, dhammā vijjābhāgiyā. Katame cha? Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā – ime kho, bhikkhave, cha dhammā vijjābhāgiyā’’ti. Pañcamaṃ.

6. Vivādamūlasuttaṃ

36.[dī. ni. 3.325; ma. ni. 3.44; cūḷava. 216] ‘‘Chayimāni, bhikkhave, vivādamūlāni. Katamāni cha? Idha, bhikkhave, bhikkhu kodhano hoti upanāhī. Yo so, bhikkhave, bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, bhikkhave, bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe, bhikkhave, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, bhikkhave, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe, bhikkhave, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe, bhikkhave, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu makkhī hoti paḷāsī…pe… issukī hoti maccharī… saṭho hoti māyāvī… pāpiccho hoti micchādiṭṭhi… sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yo so, bhikkhave, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī, so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, bhikkhave, bhikkhu satthari agāravo viharati appatisso, dhamme…pe… saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe, bhikkhave, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, bhikkhave, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe, bhikkhave, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, bhikkhave, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni kho, bhikkhave, cha vivādamūlānī’’ti. Chaṭṭhaṃ.

7. Chaḷaṅgadānasuttaṃ

37. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena veḷukaṇḍakī [veḷukaṇḍakiyā (a. ni. 7.53; 2.134; saṃ. ni. 2.173)] nandamātā upāsikā sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena veḷukaṇḍakiṃ nandamātaraṃ upāsikaṃ sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpentiṃ. Disvā bhikkhū āmantesi – ‘‘esā, bhikkhave, veḷukaṇḍakī nandamātā upāsikā sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti’’.

‘‘Kathañca, bhikkhave, chaḷaṅgasamannāgatā dakkhiṇā hoti? Idha, bhikkhave , dāyakassa tīṇaṅgāni honti, paṭiggāhakānaṃ tīṇaṅgāni. Katamāni dāyakassa tīṇaṅgāni? Idha, bhikkhave, dāyako pubbeva dānā sumano hoti, dadaṃ cittaṃ pasādeti, datvā attamano hoti. Imāni dāyakassa tīṇaṅgāni.

‘‘Katamāni paṭiggāhakānaṃ tīṇaṅgāni? Idha, bhikkhave, paṭiggāhakā vītarāgā vā honti rāgavinayāya vā paṭipannā, vītadosā vā honti dosavinayāya vā paṭipannā, vītamohā vā honti mohavinayāya vā paṭipannā. Imāni paṭiggāhakānaṃ tīṇaṅgāni. Iti dāyakassa tīṇaṅgāni, paṭiggāhakānaṃ tīṇaṅgāni. Evaṃ kho, bhikkhave, chaḷaṅgasamannāgatā dakkhiṇā hoti.

‘‘Evaṃ chaḷaṅgasamannāgatāya, bhikkhave, dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ – ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo [asaṅkheyyo (sī. syā. kaṃ. pī.)] appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati.

‘‘Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ – ‘ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānī’ti vā. Atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchati. Evamevaṃ kho, bhikkhave, evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ – ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatī’’ti.

[pe. va. 305 petavatthumhipi] ‘‘Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;

Datvā attamano hoti, esā yaññassa [puññassa (ka.)] sampadā.

‘‘Vītarāgā [vītarāgo (syā. kaṃ. ka.) evaṃ anantarapadattayepi] vītadosā, vītamohā anāsavā;

Khettaṃ yaññassa sampannaṃ, saññatā brahmacārayo [brahmacārino (syā. kaṃ.)].

‘‘Sayaṃ ācamayitvāna, datvā sakehi pāṇibhi;

Attano parato ceso, yañño hoti mahapphalo.

[a. ni. 4.40] ‘‘Evaṃ yajitvā medhāvī, saddho muttena cetasā;

Abyāpajjaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī’’ti. sattamaṃ;

8. Attakārīsuttaṃ

38. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca – ‘‘ahañhi, bho gotama, evaṃvādī evaṃdiṭṭhi – ‘natthi attakāro, natthi parakāro’’’ti. ‘‘Māhaṃ, brāhmaṇa, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathañhi nāma sayaṃ abhikkamanto, sayaṃ paṭikkamanto evaṃ vakkhati – ‘natthi attakāro, natthi parakāro’’’ti!

‘‘Taṃ kiṃ maññasi, brāhmaṇa, atthi ārabbhadhātū’’ti? ‘‘Evaṃ, bho’’. ‘‘Ārabbhadhātuyā sati ārabbhavanto sattā paññāyantī’’ti? ‘‘Evaṃ, bho’’. ‘‘Yaṃ kho, brāhmaṇa, ārabbhadhātuyā sati ārabbhavanto sattā paññāyanti, ayaṃ sattānaṃ attakāro ayaṃ parakāro’’.

‘‘Taṃ kiṃ maññasi, brāhmaṇa, atthi nikkamadhātu…pe… atthi parakkamadhātu… atthi thāmadhātu… atthi ṭhitidhātu… atthi upakkamadhātū’’ti? ‘‘Evaṃ, bho’’. ‘‘Upakkamadhātuyā sati upakkamavanto sattā paññāyantī’’ti? ‘‘Evaṃ, bho’’. ‘‘Yaṃ kho, brāhmaṇa, upakkamadhātuyā sati upakkamavanto sattā paññāyanti, ayaṃ sattānaṃ attakāro ayaṃ parakāro’’.

‘‘Māhaṃ, brāhmaṇa [taṃ kiṃ maññasi brāhmaṇa māhaṃ (ka.)], evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathañhi nāma sayaṃ abhikkamanto sayaṃ paṭikkamanto evaṃ vakkhati – ‘natthi attakāro natthi parakāro’’’ti.

‘‘Abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti! Aṭṭhamaṃ.

9. Nidānasuttaṃ

39. ‘‘Tīṇimāni , bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya. Na, bhikkhave, lobhā alobho samudeti; atha kho, bhikkhave, lobhā lobhova samudeti. Na, bhikkhave, dosā adoso samudeti; atha kho, bhikkhave, dosā dosova samudeti. Na, bhikkhave, mohā amoho samudeti; atha kho, bhikkhave, mohā mohova samudeti. Na, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Atha kho, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati tiracchānayoni paññāyati pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāya.

‘‘Tīṇimāni, bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Alobho nidānaṃ kammānaṃ samudayāya, adoso nidānaṃ kammānaṃ samudayāya, amoho nidānaṃ kammānaṃ samudayāya. Na, bhikkhave, alobhā lobho samudeti; atha kho, bhikkhave, alobhā alobhova samudeti. Na, bhikkhave, adosā doso samudeti; atha kho, bhikkhave, adosā adosova samudeti. Na, bhikkhave, amohā moho samudeti; atha kho, bhikkhave, amohā amohova samudeti. Na, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati tiracchānayoni paññāyati pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Atha kho, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāyā’’ti. Navamaṃ.

10. Kimilasuttaṃ

40. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kimilāyaṃ viharati niculavane. Atha kho āyasmā kimilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā kimilo bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī’’ti? ‘‘Idha, kimila, tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅghe agāravā viharanti appatissā, sikkhāya agāravā viharanti appatissā, appamāde agāravā viharanti appatissā, paṭisanthāre [paṭisandhāre (ka.) a. ni. 5.201; 7.59] agāravā viharanti appatissā. Ayaṃ kho, kimila, hetu ayaṃ paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti’’.

‘‘Ko pana, bhante, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī’’ti? ‘‘Idha, kimila, tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, appamāde sagāravā viharanti sappatissā, paṭisanthāre sagāravā viharanti sappatissā. Ayaṃ kho, kimila, hetu ayaṃ paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī’’ti. Dasamaṃ.

11. Dārukkhandhasuttaṃ

41. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati gijjhakūṭe pabbate. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa aññatarasmiṃ padese mahantaṃ dārukkhandhaṃ. Disvā bhikkhū āmantesi – ‘‘passatha no, āvuso, tumhe amuṃ mahantaṃ dārukkhandha’’nti? ‘‘Evamāvuso’’ti.

‘‘Ākaṅkhamāno, āvuso, bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ pathavītveva adhimucceyya. Taṃ kissa hetu? Atthi, āvuso , amumhi dārukkhandhe pathavīdhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ pathavītveva adhimucceyya. Ākaṅkhamāno, āvuso, bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ āpotveva adhimucceyya …pe… tejotveva adhimucceyya… vāyotveva adhimucceyya… subhantveva adhimucceyya… asubhantveva adhimucceyya. Taṃ kissa hetu? Atthi, āvuso, amumhi dārukkhandhe asubhadhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ asubhantveva adhimucceyyā’’ti. Ekādasamaṃ.

12. Nāgitasuttaṃ

42. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Assosuṃ kho icchānaṅgalakā brāhmaṇagahapatikā – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno…pe… buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ…pe… arahataṃ dassanaṃ hotī’’ti. Atha kho icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍo tenupasaṅkamiṃsu; upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.

Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ āmantesi – ‘‘ke pana te, nāgita, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’’ti? ‘‘Ete, bhante, icchānaṅgalakā brāhmaṇagahapatikā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṃyeva uddissa bhikkhusaṅghañcā’’ti. ‘‘Māhaṃ, nāgita, yasena samāgamaṃ, mā ca mayā yaso. Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyā’’ti.

‘‘Adhivāsetu dāni, bhante, bhagavā; adhivāsetu, sugato; adhivāsanakālo dāni, bhante, bhagavato. Yena yeneva dāni, bhante, bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Seyyathāpi, bhante, thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti; evamevaṃ kho, bhante, yena yeneva dāni bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Taṃ kissa hetu? Tathā hi, bhante, bhagavato sīlapaññāṇa’’nti.

‘‘Māhaṃ, nāgita, yasena samāgamaṃ, mā ca mayā yaso. Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyya.

‘‘Idhāhaṃ, nāgita, bhikkhuṃ passāmi gāmantavihāriṃ samāhitaṃ nisinnaṃ. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘idānimaṃ āyasmantaṃ [ārāmiko vā ghaṭṭessati samaṇuddeso vā, taṃ tamhā (ka. sī. pī.) ārāmiko vā ghaṭṭessati samaṇuddeso vā, so taṃ tamhā (ka. sī.) a. ni. 8.86 passitabbaṃ] ārāmiko vā upaṭṭhahissati samaṇuddeso vā taṃ tamhā [ārāmiko vā ghaṭṭessati samaṇuddeso vā, taṃ tamhā (ka. sī. pī.) ārāmiko vā ghaṭṭessati samaṇuddeso vā, so taṃ tamhā (ka. sī.) a. ni. 8.86 passitabbaṃ] samādhimhā cāvessatī’ti. Tenāhaṃ, nāgita, tassa bhikkhuno na attamano homi gāmantavihārena. Idha panāhaṃ, nāgita, bhikkhuṃ passāmi āraññikaṃ araññe pacalāyamānaṃ nisinnaṃ. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘idāni ayamāyasmā imaṃ niddākilamathaṃ paṭivinodetvā araññasaññaṃyeva manasi karissati ekatta’nti. Tenāhaṃ, nāgita, tassa bhikkhuno attamano homi araññavihārena.

‘‘Idha panāhaṃ, nāgita, bhikkhuṃ passāmi āraññikaṃ araññe asamāhitaṃ nisinnaṃ. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘idāni ayamāyasmā asamāhitaṃ vā cittaṃ samādahissati, samāhitaṃ vā cittaṃ anurakkhissatī’ti. Tenāhaṃ, nāgita, tassa bhikkhuno attamano homi araññavihārena.

‘‘Idha panāhaṃ, nāgita, bhikkhuṃ passāmi āraññikaṃ araññe samāhitaṃ nisinnaṃ. Tassa mayhaṃ, nāgita, evaṃ hoti – ‘idāni ayamāyasmā avimuttaṃ vā cittaṃ vimocessati, vimuttaṃ vā cittaṃ anurakkhissatī’ti. Tenāhaṃ, nāgita, tassa bhikkhuno attamano homi araññavihārena.

‘‘Idha panāhaṃ, nāgita, bhikkhuṃ passāmi gāmantavihāriṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ nikāmayamāno riñcati paṭisallānaṃ riñcati araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhāniṃ osaritvā vāsaṃ kappeti. Tenāhaṃ, nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.

‘‘Idha panāhaṃ, nāgita, bhikkhuṃ passāmi āraññikaṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ paṭipaṇāmetvā na riñcati paṭisallānaṃ na riñcati araññavanapatthāni pantāni senāsanāni. Tenāhaṃ, nāgita, tassa bhikkhuno attamano homi araññavihārena. Yasmāhaṃ, nāgita, samaye addhānamaggappaṭipanno na kañci [na kiñci (sī. pī. ka.)] passāmi purato vā pacchato vā, phāsu me, nāgita, tasmiṃ samaye hoti antamaso uccārapassāvakammāyā’’ti. Dvādasamaṃ.

Devatāvaggo [sekkhaparihāniyavaggo (syā.)] catuttho.

Tassuddānaṃ –

Sekhā dve aparihāni, moggallāna vijjābhāgiyā;

Vivādadānattakārī nidānaṃ, kimiladārukkhandhena nāgitoti.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app