3. Anuttariyavaggo

open all | close all

1. Sāmakasuttaṃ

21. Ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāmake pokkharaṇiyāyaṃ. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇiyaṃ obhāsetvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –

‘‘Tayome, bhante, dhammā bhikkhuno parihānāya saṃvattanti. Katame tayo? Kammārāmatā, bhassārāmatā , niddārāmatā – ime kho, bhante, tayo dhammā bhikkhuno parihānāya saṃvattantī’’ti. Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā ‘‘samanuñño me satthā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – ‘‘imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇiyaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – ‘tayome, bhante, dhammā bhikkhuno parihānāya saṃvattanti. Katame tayo? Kammārāmatā, bhassārāmatā, niddārāmatā – ime kho, bhante, tayo dhammā bhikkhuno parihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Tesaṃ vo [kho (ka.)], bhikkhave, alābhā tesaṃ dulladdhaṃ, ye vo devatāpi jānanti kusalehi dhammehi parihāyamāne’’.

‘‘Aparepi, bhikkhave, tayo parihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘katame ca, bhikkhave, tayo parihāniyā dhammā? Saṅgaṇikārāmatā, dovacassatā, pāpamittatā – ime kho, bhikkhave, tayo parihāniyā dhammā’’.

‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ parihāyiṃsu kusalehi dhammehi, sabbete imeheva chahi dhammehi parihāyiṃsu kusalehi dhammehi. Yepi hi keci, bhikkhave, anāgatamaddhānaṃ parihāyissanti kusalehi dhammehi, sabbete imeheva chahi dhammehi parihāyissanti kusalehi dhammehi. Yepi hi keci, bhikkhave, etarahi parihāyanti kusalehi dhammehi, sabbete imeheva chahi dhammehi parihāyanti kusalehi dhammehī’’ti. Paṭhamaṃ.

2. Aparihāniyasuttaṃ

22. ‘‘Chayime, bhikkhave, aparihāniye dhamme desessāmi, taṃ suṇātha…pe… katame ca, bhikkhave, cha aparihāniyā dhammā? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, sovacassatā, kalyāṇamittatā – ime kho, bhikkhave, cha aparihāniyā dhammā.

‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ na parihāyiṃsu kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyiṃsu kusalehi dhammehi. Yepi hi keci, bhikkhave, anāgatamaddhānaṃ na parihāyissanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyissanti kusalehi dhammehi. Yepi hi keci, bhikkhave, etarahi na parihāyanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyanti kusalehi dhammehī’’ti. Dutiyaṃ.

3. Bhayasuttaṃ

23. ‘‘‘Bhaya’nti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘dukkha’nti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘rogo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘gaṇḍo’ti, bhikkhave , kāmānametaṃ adhivacanaṃ; ‘saṅgo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘paṅko’ti, bhikkhave, kāmānametaṃ adhivacanaṃ.

‘‘Kasmā ca, bhikkhave, ‘bhaya’nti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhaya’nti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, dukkhanti…pe… rogoti… gaṇḍoti… saṅgoti… paṅkoti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā ‘paṅko’ti kāmānametaṃ adhivacana’’nti.

‘‘Bhayaṃ dukkhaṃ rogo gaṇḍo, saṅgo paṅko ca ubhayaṃ;

Ete kāmā pavuccanti, yattha satto puthujjano.

‘‘Upādāne bhayaṃ disvā, jātimaraṇasambhave;

Anupādā vimuccanti, jātimaraṇasaṅkhaye.

‘‘Te khemappattā sukhino, diṭṭhadhammābhinibbutā;

Sabbaverabhayātītā [sabbe verabhayātītā (syā.)], sabbadukkhaṃ upaccagu’’nti. tatiyaṃ;

4. Himavantasuttaṃ

24. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu himavantaṃ pabbatarājaṃ padāleyya, ko pana vādo chavāya avijjāya! Katamehi chahi? Idha, bhikkhave, bhikkhu samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kallitakusalo [kallatākusalo (syā. kaṃ. ka.) saṃ. ni. 3.665 passitabbaṃ] hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu himavantaṃ pabbatarājaṃ padāleyya, ko pana vādo chavāya avijjāyā’’ti! Catutthaṃ.

5. Anussatiṭṭhānasuttaṃ

25. ‘‘Chayimāni , bhikkhave, anussatiṭṭhānāni. Katamāni cha? Idha, bhikkhave, ariyasāvako tathāgataṃ anussarati – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Yasmiṃ, bhikkhave, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhammaṃ anussarati – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’ti. Yasmiṃ, bhikkhave, samaye ariyasāvako dhammaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti ; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako saṅghaṃ anussarati – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā’ti. Yasmiṃ, bhikkhave, samaye ariyasāvako saṅghaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako attano sīlāni anussarati akhaṇḍāni…pe… samādhisaṃvattanikāni. Yasmiṃ, bhikkhave, samaye ariyasāvako sīlaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako attano cāgaṃ anussarati – ‘lābhā vata me! Suladdhaṃ vata me…pe… yācayogo dānasaṃvibhāgarato’ti. Yasmiṃ…pe… evamidhekacce sattā visujjhanti.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako devatā anussarati – ‘santi devā cātumahārājikā , santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā , santi devā tatuttari. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena… sutena… cāgena… paññāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā paññā saṃvijjatī’’’ ti.

‘‘Yasmiṃ , bhikkhave, samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. Imāni kho, bhikkhave, cha anussatiṭṭhānānī’’ti. Pañcamaṃ.

6. Mahākaccānasuttaṃ

26. Tatra kho āyasmā mahākaccāno bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca – ‘‘acchariyaṃ, āvuso; abbhutaṃ, āvuso! Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cha anussatiṭṭhānāni.

‘‘Katamāni cha? Idhāvuso, ariyasāvako tathāgataṃ anussarati – ‘itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavā’ti. Yasmiṃ, āvuso, samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

‘‘Puna caparaṃ, āvuso, ariyasāvako dhammaṃ anussarati – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’ti. Yasmiṃ, āvuso, samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena . Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

‘‘Puna caparaṃ, āvuso, ariyasāvako saṅghaṃ anussarati – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā’ti. Yasmiṃ, āvuso, samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

‘‘Puna caparaṃ, āvuso, ariyasāvako attano sīlāni anussarati akhaṇḍāni…pe… samādhisaṃvattanikāni. Yasmiṃ, āvuso, samaye ariyasāvako attano sīlaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

‘‘Puna caparaṃ, āvuso, ariyasāvako attano cāgaṃ anussarati – ‘lābhā vata me, suladdhaṃ vata me…pe… yācayogo dānasaṃvibhāgarato’ti. Yasmiṃ, āvuso, samaye ariyasāvako attano cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

‘‘Puna caparaṃ, āvuso, ariyasāvako devatā anussarati – ‘santi devā cātumahārājikā, santi devā…pe… tatuttari. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṃvijjati . Yathārūpena sīlena…pe… sutena… cāgena… paññāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā paññā saṃvijjatī’ti. Yasmiṃ, āvuso, samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti , na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. ‘Gedho’ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

‘‘Acchariyaṃ , āvuso; abbhutaṃ, āvuso! Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cha anussatiṭṭhānānī’’ti. Chaṭṭhaṃ.

7. Paṭhamasamayasuttaṃ

27. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘kati nu kho, bhante, samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu’’nti? ‘‘Chayime, bhikkhu, samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ’’.

‘‘Katame cha? Idha, bhikkhu, yasmiṃ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – ‘ahaṃ kho, āvuso, kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, kāmarāgassa pahānāya dhammaṃ desetū’ti. Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, paṭhamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

‘‘Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – ‘ahaṃ kho, āvuso, byāpādapariyuṭṭhitena cetasā viharāmi byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, byāpādassa pahānāya dhammaṃ desetū’ti. Tassa manobhāvanīyo bhikkhu byāpādassa pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, dutiyo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

‘‘Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – ‘ahaṃ kho, āvuso, thinamiddhapariyuṭṭhitena cetasā viharāmi thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, thinamiddhassa pahānāya dhammaṃ desetū’ti. Tassa manobhāvanīyo bhikkhu thinamiddhassa pahānāya dhammaṃ deseti . Ayaṃ, bhikkhu, tatiyo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

‘‘Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – ‘ahaṃ kho, āvuso, uddhaccakukkuccapariyuṭṭhitena cetasā viharāmi uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, uddhaccakukkuccassa pahānāya dhammaṃ desetū’ti. Tassa manobhāvanīyo bhikkhu uddhaccakukkuccassa pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, catuttho samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

‘‘Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – ‘ahaṃ, āvuso, vicikicchāpariyuṭṭhitena cetasā viharāmi vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, vicikicchāya pahānāya dhammaṃ desetū’ti. Tassa manobhāvanīyo bhikkhu vicikicchāya pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, pañcamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

‘‘Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti taṃ nimittaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – ‘ahaṃ kho, āvuso, yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti, taṃ nimittaṃ nappajānāmi. Sādhu vata me, āyasmā, āsavānaṃ khayāya dhammaṃ desetū’ti. Tassa manobhāvanīyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti. Ayaṃ, bhikkhu, chaṭṭho samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Ime kho, bhikkhu, cha samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu’’nti. Sattamaṃ.

8. Dutiyasamayasuttaṃ

28. Ekaṃ samayaṃ sambahulā therā bhikkhū bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho tesaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘ko nu kho, āvuso, samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu’’nti?

Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca – ‘‘yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu’’nti.

Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca – ‘‘na kho, āvuso , so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, cārittakilamathopissa tasmiṃ samaye appaṭippassaddho hoti, bhattakilamathopissa tasmiṃ samaye appaṭippassaddho hoti. Tasmā so asamayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu sāyanhasamayaṃ paṭisallānā vuṭṭhito vihārapacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu’’nti.

Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca – ‘‘na kho, āvuso, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu sāyanhasamayaṃ paṭisallānā vuṭṭhito vihārapacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, yadevassa divā samādhinimittaṃ manasikataṃ hoti tadevassa tasmiṃ samaye samudācarati. Tasmā so asamayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu’’nti.

Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca – ‘‘na kho, āvuso, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, ojaṭṭhāyissa tasmiṃ samaye kāyo hoti phāsussa hoti buddhānaṃ sāsanaṃ manasi kātuṃ. Tasmā so asamayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu’’nti.

Evaṃ vutte āyasmā mahākaccāno there bhikkhū etadavoca – ‘‘sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ‘chayime, bhikkhu, samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ’’’.

‘‘Katame cha? Idha, bhikkhu, yasmiṃ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – ‘ahaṃ kho, āvuso, kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me āyasmā kāmarāgassa pahānāya dhammaṃ desetū’ti. Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, paṭhamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

‘‘Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati…pe… thinamiddhapariyuṭṭhitena cetasā viharati… uddhaccakukkuccapariyuṭṭhitena cetasā viharati… vicikicchāpariyuṭṭhitena cetasā viharati… yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti, taṃ nimittaṃ na jānāti na passati, tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – ‘ahaṃ kho, āvuso, yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti taṃ nimittaṃ na jānāmi na passāmi. Sādhu vata me āyasmā āsavānaṃ khayāya dhammaṃ desetū’ti. Tassa manobhāvanīyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti. Ayaṃ, bhikkhu, chaṭṭho samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

‘‘Sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ‘ime kho, bhikkhu, cha samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu’’’nti. Aṭṭhamaṃ.

9. Udāyīsuttaṃ

29. Atha kho bhagavā āyasmantaṃ udāyiṃ āmantesi – ‘‘kati nu kho, udāyi, anussatiṭṭhānānī’’ti? Evaṃ vutte āyasmā udāyī tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi – ‘‘kati nu kho, udāyi, anussatiṭṭhānānī’’ti? Dutiyampi kho āyasmā udāyī tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi – ‘‘kati nu kho, udāyi, anussatiṭṭhānānī’’ti? Tatiyampi kho āyasmā udāyī tuṇhī ahosi.

Atha kho āyasmā ānando āyasmantaṃ udāyiṃ etadavoca – ‘‘satthā taṃ, āvuso udāyi, āmantesī’’ti. ‘‘Suṇomahaṃ , āvuso ānanda, bhagavato. Idha , bhante, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati – seyyathidaṃ ekampi jātiṃ dvepi jātiyo…pe…. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idaṃ, bhante, anussatiṭṭhāna’’nti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘aññāsiṃ kho ahaṃ, ānanda – ‘nevāyaṃ udāyī moghapuriso adhicittaṃ anuyutto viharatī’ti. Kati nu kho, ānanda, anussatiṭṭhānānī’’ti?

‘‘Pañca, bhante, anussatiṭṭhānāni. Katamāni pañca? Idha, bhante, bhikkhu vivicceva kāmehi…pe… tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ diṭṭhadhammasukhavihārāya saṃvattati.

‘‘Puna caparaṃ, bhante, bhikkhu ālokasaññaṃ manasi karoti, divā saññaṃ adhiṭṭhāti, yathā divā tathā rattiṃ, yathā rattiṃ tathā divā; iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ ñāṇadassanappaṭilābhāya saṃvattati.

‘‘Puna caparaṃ, bhante, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī. pī.) dī. ni. 2.377; ma. ni. 1.110] aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta’nti. Idaṃ, bhante , anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ kāmarāgappahānāya saṃvattati.

‘‘Puna caparaṃ, bhante, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ [chaḍḍitaṃ (sī. syā. pī.)] ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ evaṃ [evanti idaṃ satipaṭṭhānasuttādīsu natthi] upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’’’ti [etaṃ anatītoti (sī.)].

‘‘Seyyathāpi vā pana [seyyathā vā pana (syā.)] passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ siṅgālehi [sigālehi (sī.)] vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ evaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’’’ti.

‘‘Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ…pe… aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nhārusambandhaṃ… aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ. Aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni [disāvidisāsu vikkhittāni (sī.)], aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ [kaṭaṭṭhikaṃ (sī.)] aññena [piṭṭhikaṇḍakaṃ aññena sīsakaṭāhaṃ (sī. pī.), piṭṭhikaṇḍakaṭṭhikaṃ aññena sīsakaṭāhaṃ (syā. kaṃ.)] phāsukaṭṭhikaṃ aññena piṭṭhikaṇṭakaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantakaṭṭhikaṃ aññena sīsakaṭāhaṃ [piṭṭhikaṇḍakaṃ aññena sīsakaṭāhaṃ (sī. pī.), piṭṭhikaṇḍakaṭṭhikaṃ aññena sīsakaṭāhaṃ (syā. kaṃ.)], aṭṭhikāni setāni saṅkhavaṇṇappaṭibhāgāni [saṅkhavaṇṇūpanibhāni (sī. syā. pī.)] aṭṭhikāni puñjakitāni [puñjakatāni (pī.)] terovassikāni aṭṭhikāni pūtīni cuṇṇakajātāni. So imameva kāyaṃ evaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ asmimānasamugghātāya saṃvattati.

‘‘Puna caparaṃ, bhante, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ anekadhātupaṭivedhāya saṃvattati. Imāni kho, bhante, pañca anussatiṭṭhānānī’’ti.

‘‘Sādhu, sādhu, ānanda! Tena hi tvaṃ, ānanda, idampi chaṭṭhaṃ anussatiṭṭhānaṃ dhārehi. Idhānanda, bhikkhu satova abhikkamati satova paṭikkamati satova tiṭṭhati satova nisīdati satova seyyaṃ kappeti satova kammaṃ adhiṭṭhāti. Idaṃ, ānanda, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ satisampajaññāya saṃvattatī’’ti. Navamaṃ.

10. Anuttariyasuttaṃ

30. ‘‘Chayimāni, bhikkhave, anuttariyāni. Katamāni cha? Dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyanti.

‘‘Katamañca , bhikkhave, dassanānuttariyaṃ? Idha, bhikkhave, ekacco hatthiratanampi dassanāya gacchati, assaratanampi dassanāya gacchati, maṇiratanampi dassanāya gacchati, uccāvacaṃ vā pana dassanāya gacchati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ dassanāya gacchati. Atthetaṃ, bhikkhave, dassanaṃ; netaṃ natthīti vadāmi. Tañca kho etaṃ, bhikkhave, dassanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, dassanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ [sokapariddavānaṃ (sī.)] samatikkamāya dukkhadomanassānaṃ atthaṅgamāya [atthagamāya (sī.)] ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, dassanānuttariyaṃ. Iti dassanānuttariyaṃ.

‘‘Savanānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco bherisaddampi [bherisaddassapi (ka.) evaṃ vīṇāsaddampiiccādīsupi] savanāya gacchati, vīṇāsaddampi savanāya gacchati, gītasaddampi savanāya gacchati, uccāvacaṃ vā pana savanāya gacchati, samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa dhammassavanāya gacchati. Atthetaṃ, bhikkhave, savanaṃ; netaṃ natthīti vadāmi. Tañca kho etaṃ, bhikkhave, savanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgatassa vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, savanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgatassa vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, savanānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ.

‘‘Lābhānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco puttalābhampi labhati, dāralābhampi labhati, dhanalābhampi labhati, uccāvacaṃ vā pana lābhaṃ labhati, samaṇe vā brāhmaṇe vā micchādiṭṭhike micchāpaṭipanne saddhaṃ paṭilabhati. Attheso, bhikkhave, lābho; neso natthīti vadāmi. So ca kho eso, bhikkhave, lābho hīno gammo pothujjaniko anariyo anatthasaṃhito, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, lābhānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, lābhānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ.

‘‘Sikkhānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco hatthismimpi sikkhati, assasmimpi sikkhati, rathasmimpi sikkhati, dhanusmimpi sikkhati, tharusmimpi sikkhati, uccāvacaṃ vā pana sikkhati, samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa [micchāpaṭipattiṃ (ka.)] sikkhati. Atthesā, bhikkhave, sikkhā; nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, sikkhā hīnā gammā pothujjanikā anariyā anatthasaṃhitā, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, sikkhānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya , yadidaṃ tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, sikkhānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ.

‘‘Pāricariyānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco khattiyampi paricarati, brāhmaṇampi paricarati, gahapatimpi paricarati, uccāvacaṃ vā pana paricarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ paricarati. Atthesā, bhikkhave, pāricariyā; nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, pāricariyā hīnā gammā pothujjanikā anariyā anatthasaṃhitā, na nibbidāya…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno , etadānuttariyaṃ, bhikkhave, pāricariyānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, pāricariyānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ.

‘‘Anussatānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco puttalābhampi anussarati, dāralābhampi anussarati, dhanalābhampi anussarati, uccāvacaṃ vā pana lābhaṃ anussarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ anussarati. Atthesā, bhikkhave, anussati; nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, anussati hīnā gammā pothujjanikā anariyā anatthasaṃhitā, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, anussatīnaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, anussatānuttariyaṃ. Imāni kho, bhikkhave, cha anuttariyānī’’ti.

‘‘Ye dassanānuttaraṃ laddhā [ye dassanavaraṃ laddhā (sī. pī.), dassanānuttariyaṃ laddhā (syā. kaṃ.)], savanañca anuttaraṃ;

Lābhānuttariyaṃ laddhā, sikkhānuttariye ratā [anuttariyaṃ tathā (ka.)].

‘‘Upaṭṭhitā pāricariyā, bhāvayanti anussatiṃ;

Vivekappaṭisaṃyuttaṃ, khemaṃ amatagāminiṃ.

‘‘Appamāde pamuditā, nipakā sīlasaṃvutā;

Te ve kālena paccenti [paccanti (syā. ka.)], yattha dukkhaṃ nirujjhatī’’ti. dasamaṃ;

Anuttariyavaggo [sāmakavaggo (ka.)] tatiyo.

Tassuddānaṃ –

Sāmako aparihāniyo, bhayaṃ himavānussati;

Kaccāno dve ca samayā, udāyī anuttariyenāti.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app