6. Mahāvaggo

open all | close all

1. Soṇasuttaṃ

55.[mahāva. 243 āgataṃ] Evaṃ , me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā soṇo rājagahe viharati sītavanasmiṃ. Atha kho āyasmato soṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘ye kho keci bhagavato sāvakā āraddhavīriyā viharanti, ahaṃ tesaṃ aññataro. Atha ca pana me na anupādāya āsavehi cittaṃ vimuccati, saṃvijjanti kho pana me kule bhogā, sakkā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Yaṃnūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyya’’nti.

Atha kho bhagavā āyasmato soṇassa cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ kho – gijjhakūṭe pabbate antarahito sītavane āyasmato soṇassa sammukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho soṇo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ soṇaṃ bhagavā etadavoca –

‘‘Nanu te, soṇa, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘ye kho keci bhagavato sāvakā āraddhavīriyā viharanti, ahaṃ tesaṃ aññataro. Atha ca pana me na anupādāya āsavehi cittaṃ vimuccati, saṃvijjanti kho pana me kule bhogā, sakkā bhogā [bhoge (mahāva. 243)] ca bhuñjituṃ puññāni ca kātuṃ. Yaṃnūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyya’’’nti? ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññasi, soṇa, kusalo tvaṃ pubbe agāriyabhūto [āgārikabhūto (syā.), agārikabhūto (mahāva. 243)] vīṇāya tantissare’’ti? ‘‘Evaṃ, bhante’’. ‘‘Taṃ kiṃ maññasi, soṇa, yadā te vīṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Taṃ kiṃ maññasi, soṇa, yadā te vīṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Yadā pana te, soṇa, vīṇāya tantiyo na accāyatā honti nātisithilā same guṇe patiṭṭhitā, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Evamevaṃ kho, soṇa, accāraddhavīriyaṃ uddhaccāya saṃvattati, atisithilavīriyaṃ kosajjāya saṃvattati. Tasmātiha tvaṃ, soṇa, vīriyasamathaṃ adhiṭṭhahaṃ, indriyānañca samataṃ paṭivijjha, tattha ca nimittaṃ gaṇhāhī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā soṇo bhagavato paccassosi. Atha kho bhagavā āyasmantaṃ soṇaṃ iminā ovādena ovaditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ kho – sītavane antarahito gijjhakūṭe pabbate pāturahosi.

Atha kho āyasmā soṇo aparena samayena vīriyasamathaṃ adhiṭṭhāsi, indriyānañca samataṃ paṭivijjhi, tattha ca nimittaṃ aggahesi. Atha kho āyasmā soṇo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca panāyasmā soṇo arahataṃ ahosi.

Atha kho āyasmato soṇassa arahattappattassa etadahosi – ‘‘yaṃnūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ; upasaṅkamitvā bhagavato santike aññaṃ byākareyya’’nti. Atha kho āyasmā soṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca –

‘‘Yo so, bhante, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so cha ṭhānāni adhimutto hoti – nekkhammādhimutto hoti, pavivekādhimutto hoti, abyāpajjādhimutto [abyāpajjhādhimutto (ka.) mahāva. 244 passitabbaṃ] hoti, taṇhākkhayādhimutto hoti, upādānakkhayādhimutto hoti, asammohādhimutto hoti.

‘‘Siyā kho pana, bhante, idhekaccassa āyasmato evamassa – ‘kevalaṃsaddhāmattakaṃ nūna ayamāyasmā nissāya nekkhammādhimutto’ti . Na kho panetaṃ, bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo, bhante, bhikkhu vusitavā katakaraṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paṭicayaṃ khayā rāgassa vītarāgattā nekkhammādhimutto hoti, khayā dosassa vītadosattā nekkhammādhimutto hoti, khayā mohassa vītamohattā nekkhammādhimutto hoti.

‘‘Siyā kho pana, bhante, idhekaccassa āyasmato evamassa – ‘lābhasakkārasilokaṃ nūna ayamāyasmā nikāmayamāno pavivekādhimutto’ti. Na kho panetaṃ, bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo, bhante, bhikkhu vusitavā katakaraṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paṭicayaṃ khayā rāgassa vītarāgattā pavivekādhimutto hoti, khayā dosassa vītadosattā pavivekādhimutto hoti, khayā mohassa vītamohattā pavivekādhimutto hoti.

‘‘Siyā kho pana, bhante, idhekaccassa āyasmato evamassa – ‘sīlabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjādhimutto’ti. Na kho panetaṃ, bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo, bhante, bhikkhu vusitavā katakaraṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paṭicayaṃ khayā rāgassa vītarāgattā abyāpajjādhimutto hoti, khayā dosassa vītadosattā abyāpajjādhimutto hoti, khayā mohassa vītamohattā abyāpajjādhimutto hoti.

‘‘Khayā rāgassa vītarāgattā taṇhākkhayādhimutto hoti, khayā dosassa vītadosattā taṇhākkhayādhimutto hoti, khayā mohassa vītamohattā taṇhākkhayādhimutto hoti.

‘‘Khayā rāgassa vītarāgattā upādānakkhayādhimutto hoti, khayā dosassa vītadosattā upādānakkhayādhimutto hoti, khayā mohassa vītamohattā upādānakkhayādhimutto hoti.

‘‘Khayā rāgassa vītarāgattā asammohādhimutto hoti, khayā dosassa vītadosattā asammohādhimutto hoti, khayā mohassa vītamohattā asammohādhimutto hoti.

‘‘Evaṃ sammā vimuttacittassa, bhante, bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ [āpātaṃ (ka.)] āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati . Bhusā cepi sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati. Seyyathāpi, bhante, selo pabbato acchiddo asusiro ekagghano. Atha puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ saṅkampeyya na sampakampeyya na sampavedheyya, atha pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi…pe… atha uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi… atha dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ saṅkampeyya na sampakampeyya na sampavedheyya; evamevaṃ kho, bhante, evaṃ sammāvimuttacittassa bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati. Bhusā cepi sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassatī’’ti.

‘‘Nekkhammaṃ adhimuttassa, pavivekañca cetaso;

Abyāpajjādhimuttassa, upādānakkhayassa ca.

‘‘Taṇhākkhayādhimuttassa , asammohañca cetaso;

Disvā āyatanuppādaṃ, sammā cittaṃ vimuccati.

‘‘Tassa sammā vimuttassa, santacittassa bhikkhuno;

Katassa paṭicayo natthi, karaṇīyaṃ na vijjati.

‘‘Selo yathā ekagghano, vātena na samīrati;

Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.

‘‘Iṭṭhā dhammā aniṭṭhā ca, nappavedhenti tādino;

Ṭhitaṃ cittaṃ vippamuttaṃ [vimutañca (ka.) mahāva. 244; kathā. 266], vayañcassānupassatī’’ti. paṭhamaṃ;

2. Phaggunasuttaṃ

56. Tena kho pana samayena āyasmā phagguno [phegguno (ka.), phagguṇo (sī. syā.)] ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘āyasmā, bhante, phagguno ābādhiko dukkhito bāḷhagilāno. Sādhu, bhante , bhagavā yenāyasmā phagguno tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā phagguno tenupasaṅkami. Addasā kho āyasmā phagguno bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi [samañcopi (sī. syā. pī.), saṃ + dhū + ī = samadhosi]. Atha kho bhagavā āyasmantaṃ phaggunaṃ etadavoca – ‘‘alaṃ, phagguna, mā tvaṃ mañcake samadhosi. Santimāni āsanāni parehi paññattāni, tatthāhaṃ nisīdissāmī’’ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ phaggunaṃ etadavoca –

‘‘Kacci te, phagguna, khamanīyaṃ kacci yāpanīyaṃ? Kacci te dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo’’ti? ‘‘Na me , bhante , khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo.

‘‘Seyyathāpi, bhante, balavā puriso tiṇhena sikharena muddhani [muddhānaṃ (sī. pī.)] abhimattheyya [abhimaṭṭheyya (syā.)]; evamevaṃ kho me, bhante, adhimattā vātā muddhani [hananti (sī. pī.), ohananti (syā.)] ūhananti. Na me, bhante, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo.

‘‘Seyyathāpi, bhante, balavā puriso daḷhena varattakkhaṇḍena sīsaveṭhanaṃ dadeyya; evamevaṃ kho me, bhante, adhimattā sīse sīsavedanā. Na me, bhante, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo.

‘‘Seyyathāpi, bhante, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya; evamevaṃ kho me, bhante, adhimattā vātā kucchiṃ parikantanti. Na me, bhante, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo.

‘‘Seyyathāpi, bhante, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ; evamevaṃ kho me, bhante, adhimatto kāyasmiṃ ḍāho. Na me, bhante, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo’’ti. Atha kho bhagavā āyasmantaṃ phaggunaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā phagguno acirapakkantassa bhagavato kālamakāsi. Tamhi cassa samaye maraṇakāle indriyāni vippasīdiṃsu. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘āyasmā, bhante, phagguno acirapakkantassa bhagavato kālamakāsi. Tamhi cassa samaye maraṇakāle indriyāni vippasīdiṃsū’’ti.

‘‘Kiṃ hānanda, phaggunassa [pheggunassa ānanda (ka.)] bhikkhuno indriyāni na vippasīdissanti! Phaggunassa, ānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ avimuttaṃ ahosi. Tassa taṃ dhammadesanaṃ sutvā pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuttaṃ.

‘‘Chayime, ānanda, ānisaṃsā kālena dhammassavane [dhammasavaṇe (sī.)] kālena atthupaparikkhāya. Katame cha? Idhānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya. Tassa tathāgato dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tassa taṃ dhammadesanaṃ sutvā pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuccati. Ayaṃ, ānanda, paṭhamo ānisaṃso kālena dhammassavane.

‘‘Puna caparaṃ, ānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle na heva kho [no ca kho (ka.)] labhati tathāgataṃ dassanāya, api ca kho tathāgatasāvakaṃ labhati dassanāya. Tassa tathāgatasāvako dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tassa taṃ dhammadesanaṃ sutvā pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuccati. Ayaṃ, ānanda, dutiyo ānisaṃso kālena dhammassavane.

‘‘Puna caparaṃ, ānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya; api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuccati. Ayaṃ, ānanda, tatiyo ānisaṃso kālena atthupaparikkhāya.

‘‘Idhānanda , bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti, anuttare ca kho upadhisaṅkhaye cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya. Tassa tathāgato dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ…pe… brahmacariyaṃ pakāseti. Tassa taṃ dhammadesanaṃ sutvā anuttare upadhisaṅkhaye cittaṃ vimuccati. Ayaṃ, ānanda, catuttho ānisaṃso kālena dhammassavane.

‘‘Puna caparaṃ, ānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti, anuttare ca kho upadhisaṅkhaye cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, api ca kho tathāgatasāvakaṃ labhati dassanāya. Tassa tathāgatasāvako dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ brahmacariyaṃ pakāseti. Tassa taṃ dhammadesanaṃ sutvā anuttare upadhisaṅkhaye cittaṃ vimuccati. Ayaṃ, ānanda, pañcamo ānisaṃso kālena dhammassavane.

‘‘Puna caparaṃ, ānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti, anuttare ca kho upadhisaṅkhaye cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya; api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato anuttare upadhisaṅkhaye cittaṃ vimuccati. Ayaṃ, ānanda, chaṭṭho ānisaṃso kālena atthupaparikkhāya. Ime kho, ānanda, cha ānisaṃsā kālena dhammassavane kālena atthupaparikkhāyā’’ti. Dutiyaṃ.

3. Chaḷabhijātisuttaṃ

57. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘pūraṇena, bhante, kassapena chaḷabhijātiyo paññattā – kaṇhābhijāti paññattā, nīlābhijāti paññattā, lohitābhijāti paññattā, haliddābhijāti paññattā, sukkābhijāti paññattā, paramasukkābhijāti paññattā.

‘‘Tatridaṃ , bhante, pūraṇena kassapena kaṇhābhijāti paññattā, orabbhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā ye vā panaññepi keci kurūrakammantā.

‘‘Tatridaṃ, bhante, pūraṇena kassapena nīlābhijāti paññattā, bhikkhū kaṇṭakavuttikā ye vā panaññepi keci kammavādā kriyavādā.

‘‘Tatridaṃ, bhante, pūraṇena kassapena lohitābhijāti paññattā, nigaṇṭhā ekasāṭakā .

‘‘Tatridaṃ, bhante, pūraṇena kassapena haliddābhijāti paññattā, gihī odātavasanā acelakasāvakā .

‘‘Tatridaṃ, bhante, pūraṇena kassapena sukkābhijāti paññattā, ājīvakā ājīvakiniyo.

‘‘Tatridaṃ, bhante, pūraṇena kassapena paramasukkābhijāti paññattā, nando vaccho kiso saṃkicco makkhali gosālo. Pūraṇena, bhante, kassapena imā chaḷabhijātiyo paññattā’’ti.

‘‘Kiṃ panānanda, pūraṇassa kassapassa sabbo loko etadabbhanujānāti imā chaḷabhijātiyo paññāpetu’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Seyyathāpi, ānanda, puriso daliddo assako anāḷhiko, tassa akāmakassa bilaṃ olaggeyyuṃ – ‘idaṃ te, ambho purisa, maṃsañca khāditabbaṃ, mūlañca anuppadātabba’nti. Evamevaṃ kho, ānanda, pūraṇena kassapena appaṭiññāya etesaṃ samaṇabrāhmaṇānaṃ imā chaḷabhijātiyo paññattā, yathā taṃ bālena abyattena akhettaññunā akusalena.

‘‘Ahaṃ kho panānanda, chaḷabhijātiyo paññāpemi. Taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca – ‘‘katamā cānanda, chaḷabhijātiyo ? Idhānanda, ekacco kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati. Idha panānanda, ekacco kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idha panānanda, ekacco kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Idha panānanda, ekacco sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati. Idha panānanda, ekacco sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idha panānanda, ekacco sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.

‘‘Kathañcānanda, kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati? Idhānanda, ekacco nīce kule paccājāto hoti – caṇḍālakule vā nesādakule vā venakule [veṇakule (sabbattha)] vā rathakārakule vā pukkusakule vā, dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, ānanda, kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.

‘‘Kathañcānanda, kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati? Idhānanda, ekacco nīce kule paccājāto hoti – caṇḍālakule vā…pe… seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, ānanda, kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati.

‘‘Kathañcānanda, kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati? Idhānanda, ekacco nīce kule paccājāto hoti – caṇḍālakule vā…pe… so ca hoti dubbaṇṇo duddasiko okoṭimako . So kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacitto, satta bojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Evaṃ kho, ānanda, kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.

‘‘Kathañcānanda, sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati? Idhānanda, ekacco ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, ānanda, sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.

‘‘Kathañcānanda, sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati? Idhānanda, ekacco ucce kule paccājāto hoti – khattiyamahāsālakule vā…pe… seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, ānanda, sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati.

‘‘Kathañcānanda, sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati? Idhānanda , ekacco ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa . So kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacitto, satta bojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Evaṃ kho, ānanda, sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Imā kho, ānanda, chaḷabhijātiyo’’ti. Tatiyaṃ.

4. Āsavasuttaṃ

58. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Katamehi chahi? Idha, bhikkhave, bhikkhuno ye āsavā saṃvarā pahātabbā te saṃvarena pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanāya pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanāya pahīnā honti, ye āsavā parivajjanā pahātabbā te parivajjanāya pahīnā honti, ye āsavā vinodanā pahātabbā te vinodanāya pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanāya pahīnā honti.

‘‘Katame ca, bhikkhave, āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati. Yaṃ hissa, bhikkhave, cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriya…pe… ghānindriya… jivhindriya… kāyindriya… manindriyasaṃvarasaṃvuto viharati. Yaṃ hissa, bhikkhave, manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti.

‘‘Katame ca, bhikkhave, āsavā paṭisevanā pahātabbā ye paṭisevanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati – ‘yāvadeva sītassa paṭighātāya , uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ [ḍaṃsa… siriṃsapasamphassānaṃ (sī. syā. kaṃ. pī) ma. ni. 1.23] paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ’. Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati – ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca’ [phāsuvihāro cāti (sī. syā. kaṃ. pī.)]. Paṭisaṅkhā yoniso senāsanaṃ paṭisevati – ‘yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ paṭighātāya, yāvadeva utuparissayavinodanapaṭisallānārāmatthaṃ’. Paṭisaṅkhā yoniso gilānappaccayabhesajjaparikkhāraṃ paṭisevati – ‘yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyābajjhaparamatāyā’ti. Yaṃ hissa, bhikkhave, appaṭisevato uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbā ye paṭisevanāya pahīnā honti.

‘‘Katame ca, bhikkhave, āsavā adhivāsanā pahātabbā ye adhivāsanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa, jighacchāya, pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Yaṃ hissa, bhikkhave , anadhivāsato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā adhivāsanā pahātabbā ye adhivāsanāya pahīnā honti.

‘‘Katame ca, bhikkhave, āsavā parivajjanā pahātabbā ye parivajjanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ parivajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭakaṭṭhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ, yathārūpe anāsane nisinnaṃ, yathārūpe agocare carantaṃ, yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so tañca anāsanaṃ tañca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti. Yaṃ hissa, bhikkhave, aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā parivajjanā pahātabbā ye parivajjanāya pahīnā honti.

‘‘Katame ca, bhikkhave, āsavā vinodanā pahātabbā ye vinodanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, paṭisaṅkhā yoniso uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Yaṃ hissa, bhikkhave, avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā , vinodayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā vinodanā pahātabbā ye vinodanāya pahīnā honti.

‘‘Katame ca, bhikkhave, āsavā bhāvanā pahātabbā ye bhāvanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti…pe… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Yaṃ hissa, bhikkhave, abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā, bhāvayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā bhāvanā pahātabbā ye bhāvanāya pahīnā honti.

‘‘Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’’ti. Catutthaṃ.

5. Dārukammikasuttaṃ

59. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe. Atha kho dārukammiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dārukammikaṃ gahapatiṃ bhagavā etadavoca – ‘‘api nu te, gahapati, kule dānaṃ dīyatī’’ti? ‘‘Dīyati me, bhante, kule dānaṃ. Tañca kho ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā arahanto vā arahattamaggaṃ vā samāpannā, tathārūpesu me, bhante, bhikkhūsu dānaṃ dīyatī’’ti.

‘‘Dujjānaṃ kho etaṃ, gahapati, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena, kāsikacandanaṃ paccanubhontena, mālāgandhavilepanaṃ dhārayantena, jātarūparajataṃ sādiyantena ime vā arahanto ime vā arahattamaggaṃ samāpannāti.

‘‘Āraññiko cepi, gahapati, bhikkhu hoti uddhato unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Evaṃ so tenaṅgena gārayho. Āraññiko cepi, gahapati, bhikkhu hoti anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo. Evaṃ so tenaṅgena pāsaṃso.

‘‘Gāmantavihārī cepi, gahapati, bhikkhu hoti uddhato…pe… evaṃ so tenaṅgena gārayho. Gāmantavihārī cepi, gahapati, bhikkhu hoti anuddhato…pe… evaṃ so tenaṅgena pāsaṃso.

‘‘Piṇḍapātiko cepi, gahapati, bhikkhu hoti uddhato…pe… evaṃ so tenaṅgena gārayho. Piṇḍapātiko cepi, gahapati, bhikkhu hoti anuddhato…pe… evaṃ so tenaṅgena pāsaṃso.

‘‘Nemantaniko cepi, gahapati, bhikkhu hoti uddhato…pe… evaṃ so tenaṅgena gārayho. Nemantaniko cepi, gahapati, bhikkhu hoti anuddhato…pe… evaṃ so tenaṅgena pāsaṃso.

‘‘Paṃsukūliko cepi, gahapati, bhikkhu hoti uddhato…pe… evaṃ so tenaṅgena gārayho . Paṃsukūliko cepi, gahapati, bhikkhu hoti anuddhato…pe… evaṃ so tenaṅgena pāsaṃso.

‘‘Gahapaticīvaradharo cepi, gahapati, bhikkhu hoti uddhato unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Evaṃ so tenaṅgena gārayho. Gahapaticīvaradharo cepi, gahapati, bhikkhu hoti anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo. Evaṃ so tenaṅgena pāsaṃso.

‘‘Iṅgha tvaṃ, gahapati, saṅghe dānaṃ [dānāni (ka.)] dehi. Saṅghe te dānaṃ dadato cittaṃ pasīdissati. So tvaṃ pasannacitto kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasī’’ti. ‘‘Esāhaṃ, bhante, ajjatagge saṅghe dānaṃ dassāmī’’ti. Pañcamaṃ.

6. Hatthisāriputtasuttaṃ

60. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulā therā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā maṇḍalamāḷe sannisinnā sannipatitā abhidhammakathaṃ kathenti. Tatra sudaṃ āyasmā citto hatthisāriputto therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opāteti. Atha kho āyasmā mahākoṭṭhiko āyasmantaṃ cittaṃ hatthisāriputtaṃ etadavoca – ‘‘māyasmā citto hatthisāriputto therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opātesi, yāva kathāpariyosānaṃ āyasmā citto āgametū’’ti. Evaṃ vutte āyasmato cittassa hatthisāriputtassa sahāyakā bhikkhū āyasmantaṃ mahākoṭṭhikaṃ etadavocuṃ – ‘‘māyasmā mahākoṭṭhiko āyasmantaṃ cittaṃ hatthisāriputtaṃ apasādesi, paṇḍito āyasmā citto hatthisāriputto. Pahoti cāyasmā citto hatthisāriputto therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathetu’’nti.

‘‘Dujjānaṃ kho etaṃ, āvuso, parassa cetopariyāyaṃ ajānantehi. Idhāvuso, ekacco puggalo tāvadeva soratasorato hoti, nivātanivāto hoti, upasantupasanto hoti, yāva satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ. Yato ca kho so vapakassateva satthārā, vapakassati garuṭṭhāniyehi sabrahmacārīhi, so saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissatthassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

‘‘Seyyathāpi, āvuso, goṇo kiṭṭhādo dāmena vā baddho [ārāme vā bandho (ka.)] vaje vā oruddho. Yo nu kho, āvuso, evaṃ vadeyya – ‘na dānāyaṃ goṇo kiṭṭhādo punadeva kiṭṭhaṃ otarissatī’ti, sammā nu kho so, āvuso, vadamāno vadeyyā’’ti? ‘‘No hidaṃ, āvuso’’. ‘‘Ṭhānañhetaṃ, āvuso, vijjati, yaṃ so goṇo kiṭṭhādo dāmaṃ vā chetvā vajaṃ vā bhinditvā, atha punadeva kiṭṭhaṃ otareyyāti. Evamevaṃ kho, āvuso, idhekacco puggalo tāvadeva soratasorato hoti, nivātanivāto hoti, upasantupasanto hoti yāva satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ. Yato ca kho so vapakassateva satthārā, vapakassati garuṭṭhāniyehi sabrahmacārīhi, so saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissatthassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti . So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

‘‘Idha panāvuso, ekacco puggalo vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. So ‘lābhimhi paṭhamassa jhānassā’ti saṃsaṭṭho viharati bhikkhūhi…pe… sikkhaṃ paccakkhāya hīnāyāvattati. Seyyathāpi, āvuso, cātumahāpathe thullaphusitako devo vassanto [thullaphusitake deve vassante (ka.)] rajaṃ antaradhāpeyya, cikkhallaṃ pātukareyya. Yo nu kho, āvuso, evaṃ vadeyya – ‘na dāni amusmiṃ [amukasmiṃ (ka.)] cātumahāpathe punadeva rajo pātubhavissatī’ti, sammā nu kho so, āvuso, vadamāno vadeyyā’’ti? ‘‘No hidaṃ, āvuso’’. ‘‘Ṭhānañhetaṃ, āvuso, vijjati, yaṃ amusmiṃ cātumahāpathe manussā vā atikkameyyuṃ, gopasū vā atikkameyyuṃ, vātātapo vā snehagataṃ pariyādiyeyya, atha punadeva rajo pātubhaveyyāti. Evamevaṃ kho, āvuso, idhekacco puggalo vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. So ‘lābhimhi paṭhamassa jhānassā’ti saṃsaṭṭho viharati bhikkhūhi…pe… sikkhaṃ paccakkhāya hīnāyāvattati.

‘‘Idha panāvuso, ekacco puggalo vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. So ‘lābhimhi dutiyassa jhānassā’ti saṃsaṭṭho viharati bhikkhūhi…pe… sikkhaṃ paccakkhāya hīnāyāvattati. Seyyathāpi , āvuso, gāmassa vā nigamassa vā avidūre mahantaṃ taḷākaṃ. Tattha thullaphusitako devo vuṭṭho sippisambukampi sakkharakaṭhalampi antaradhāpeyya. Yo nu kho, āvuso, evaṃ vadeyya – ‘na dāni amusmiṃ taḷāke punadeva sippisambukā vā sakkharakaṭhalā vā pātubhavissantī’ti, sammā nu kho so, āvuso, vadamāno vadeyyā’’ti? ‘‘No hidaṃ, āvuso’’. ‘‘Ṭhānañhetaṃ, āvuso, vijjati, yaṃ amusmiṃ taḷāke manussā vā piveyyuṃ, gopasū vā piveyyuṃ, vātātapo vā snehagataṃ pariyādiyeyya, atha punadeva sippisambukāpi sakkharakaṭhalāpi pātubhaveyyunti. Evamevaṃ kho, āvuso, idhekacco puggalo vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. So ‘lābhimhi dutiyassa jhānassā’ti saṃsaṭṭho viharati bhikkhūhi…pe… sikkhaṃ paccakkhāya hīnāyāvattati.

‘‘Idha panāvuso, ekacco puggalo pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. So ‘lābhimhi tatiyassa jhānassā’ti saṃsaṭṭho viharati bhikkhūhi…pe… sikkhaṃ paccakkhāya hīnāyāvattati. Seyyathāpi, āvuso, purisaṃ paṇītabhojanaṃ bhuttāviṃ ābhidosikaṃ bhojanaṃ nacchādeyya. Yo nu kho, āvuso, evaṃ vadeyya – ‘na dāni amuṃ purisaṃ punadeva bhojanaṃ chādessatī’ti, sammā nu kho so, āvuso, vadamāno vadeyyā’’ti? ‘‘No hidaṃ, āvuso’’. ‘‘Ṭhānañhetaṃ, āvuso, vijjati, amuṃ purisaṃ paṇītabhojanaṃ bhuttāviṃ yāvassa sā ojā kāye ṭhassati tāva na aññaṃ bhojanaṃ chādessati. Yato ca khvassa sā ojā antaradhāyissati, atha punadeva taṃ bhojanaṃ chādeyyāti. Evamevaṃ kho, āvuso, idhekacco puggalo pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. So ‘lābhimhi tatiyassa jhānassā’ti saṃsaṭṭho viharati bhikkhūhi…pe… sikkhaṃ paccakkhāya hīnāyāvattati.

‘‘Idha , panāvuso, ekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. So ‘lābhimhi catutthassa jhānassā’ti saṃsaṭṭho viharati bhikkhūhi…pe… sikkhaṃ paccakkhāya hīnāyāvattati. Seyyathāpi, āvuso, pabbatasaṅkhepe udakarahado nivāto vigataūmiko. Yo nu kho, āvuso, evaṃ vadeyya – ‘na dāni amusmiṃ udakarahade punadeva ūmi pātubhavissatī’ti, sammā nu kho so, āvuso, vadamāno vadeyyā’’ti? ‘‘No hidaṃ, āvuso’’. ‘‘Ṭhānañhetaṃ, āvuso, vijjati, yā puratthimāya disāya āgaccheyya bhusā vātavuṭṭhi. Sā tasmiṃ udakarahade ūmiṃ janeyya. Yā pacchimāya disāya āgaccheyya…pe… yā uttarāya disāya āgaccheyya… yā dakkhiṇāya disāya āgaccheyya bhusā vātavuṭṭhi. Sā tasmiṃ udakarahade ūmiṃ janeyyāti. Evamevaṃ kho, āvuso, idhekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. So ‘lābhimhi catutthassa jhānassā’ti saṃsaṭṭho viharati bhikkhūhi…pe… sikkhaṃ paccakkhāya hīnāyāvattati.

‘‘Idha, panāvuso, ekacco puggalo sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. So ‘lābhimhi animittassa cetosamādhissā’ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi . Tassa saṃsaṭṭhassa vissatthassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Seyyathāpi, āvuso, rājā vā rājamahāmatto vā caturaṅginiyā senāya addhānamaggappaṭipanno aññatarasmiṃ vanasaṇḍe ekarattiṃ vāsaṃ upagaccheyya. Tatra [tattha (sī. pī.)] hatthisaddena assasaddena rathasaddena pattisaddena bheripaṇavasaṅkhatiṇavaninnādasaddena cīrikasaddo [ciriḷikāsaddo (sī. syā. kaṃ. pī.)] antaradhāyeyya [antaradhāpeyya (syā. pī. ka.)]. Yo nu kho, āvuso, evaṃ vadeyya – ‘na dāni amusmiṃ vanasaṇḍe punadeva cīrikasaddo pātubhavissatī’ti, sammā nu kho so , āvuso, vadamāno vadeyyā’’ti? ‘‘No hidaṃ, āvuso’’. ‘‘Ṭhānañhetaṃ, āvuso, vijjati, yaṃ so rājā vā rājamahāmatto vā tamhā vanasaṇḍā pakkameyya, atha punadeva cīrikasaddo pātubhaveyyāti. Evamevaṃ kho, āvuso, idhekacco puggalo sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. So ‘lābhimhi animittassa cetosamādhissā’ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissatthassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattatī’’ti.

Atha kho āyasmā citto hatthisāriputto aparena samayena sikkhaṃ paccakkhāya hīnāyāvattati. Atha kho cittassa hatthisāriputtassa sahāyakā bhikkhū yenāyasmā mahākoṭṭhiko tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ mahākoṭṭhikaṃ etadavocuṃ – ‘‘kiṃ nu kho āyasmatā mahākoṭṭhikena citto hatthisāriputto cetasā ceto paricca vidito – ‘imāsañca imāsañca vihārasamāpattīnaṃ citto hatthisāriputto lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvattissatī’ti; udāhu devatā etamatthaṃ ārocesuṃ – ‘citto, bhante, hatthisāriputto imāsañca imāsañca vihārasamāpattīnaṃ lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvattissatī’’’ti? ‘‘Cetasā ceto paricca vidito me, āvuso – ‘citto hatthisāriputto imāsañca imāsañca vihārasamāpattīnaṃ lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvattissatī’ti. Devatāpi me etamatthaṃ ārocesuṃ – ‘citto, bhante, hatthisāriputto imāsañca imāsañca vihārasamāpattīnaṃ lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvattissatī’’ti.

Atha kho cittassa hatthisāriputtassa sahāyakā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘citto, bhante, hatthisāriputto imāsañca imāsañca vihārasamāpattīnaṃ lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvattatī’’ti. ‘‘Na, bhikkhave, citto ciraṃ sarissati [padissati (ka.)] nekkhammassā’’ti.

Atha kho citto hatthisāriputto nacirasseva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Atha kho āyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca panāyasmā citto hatthisāriputto arahataṃ ahosīti. Chaṭṭhaṃ.

7. Majjhesuttaṃ

61. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘vuttamidaṃ, āvuso, bhagavatā pārāyane metteyyapañhe –

[cūḷani. tissamitteyyamāṇavapucchā 67] ‘‘Yo ubhonte viditvāna, majjhe mantā na lippati [na limpati (ka.)];

Taṃ brūmi mahāpurisoti, sodha sibbini [sibbani (sī. syā. kaṃ. pī.)] maccagā’’ti.

‘‘Katamo nu kho, āvuso, eko anto, katamo dutiyo anto, kiṃ majjhe, kā sibbinī’’ti? Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca – ‘‘phasso kho, āvuso, eko anto, phassasamudayo dutiyo anto , phassanirodho majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto [abhijānitvā (ka.)] pariññeyyaṃ parijānanto [parijānitvā (ka.)] diṭṭheva dhamme dukkhassantakaro hotī’’ti.

Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca – ‘‘atītaṃ kho, āvuso, eko anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto, pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī’’ti.

Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca – ‘‘sukhā, āvuso, vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto, pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī’’ti.

Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca – ‘‘nāmaṃ kho, āvuso, eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī’’ti.

Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca – ‘‘cha kho, āvuso, ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṃ majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso , bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī’’ti.

Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca – ‘‘sakkāyo kho, āvuso, eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto [sabbatthapi evameva dissati] diṭṭheva dhamme dukkhassantakaro hotī’’ti.

Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca – ‘‘byākataṃ kho, āvuso, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Āyāmāvuso, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā no bhagavā byākarissati tathā naṃ dhāressāmā’’ti. ‘‘Evamāvuso’’ti kho therā bhikkhū tassa bhikkhuno paccassosuṃ. Atha kho therā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho therā bhikkhū yāvatako ahosi sabbeheva saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesuṃ. ‘‘Kassa nu kho, bhante, subhāsita’’nti? ‘‘Sabbesaṃ vo, bhikkhave, subhāsitaṃ pariyāyena, api ca yaṃ mayā sandhāya bhāsitaṃ pārāyane metteyyapañhe –

‘‘Yo ubhonte viditvāna, majjhe mantā na lippati;

Taṃ brūmi mahāpurisoti, sodha sibbinimaccagā’’ti.

‘‘Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho therā bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘phasso kho, bhikkhave, eko anto , phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, bhikkhave, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī’’ti. Sattamaṃ.

8. Purisindriyañāṇasuttaṃ

62. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena daṇḍakappakaṃ nāma kosalānaṃ nigamo tadavasari. Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Te ca bhikkhū daṇḍakappakaṃ pavisiṃsu āvasathaṃ pariyesituṃ.

Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena aciravatī nadī tenupasaṅkami gattāni parisiñcituṃ. Aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññataro bhikkhu yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘kiṃ nu kho, āvuso ānanda, sabbaṃ cetaso samannāharitvā nu kho devadatto bhagavatā byākato – ‘āpāyiko devadatto nerayiko kappaṭṭho atekiccho’ti [cūḷava. 348; a. ni. 8.7 passitabbaṃ], udāhu kenacideva pariyāyenā’ti? ‘‘Evaṃ kho panetaṃ, āvuso, bhagavatā byākata’’nti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, sambahulehi bhikkhūhi saddhiṃ yena aciravatī nadī tenupasaṅkamiṃ gattāni parisiñcituṃ. Aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno . Atha kho, bhante, aññataro bhikkhu yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca – ‘kiṃ nu kho, āvuso, ānanda sabbaṃ cetaso samannāharitvā nu kho devadatto bhagavatā byākato – āpāyiko devadatto nerayiko kappaṭṭho atekicchoti, udāhu kenacideva pariyāyenā’ti? Evaṃ vutte ahaṃ, bhante, taṃ bhikkhuṃ etadavocaṃ – ‘evaṃ kho panetaṃ, āvuso, bhagavatā byākata’’’nti.

‘‘So vā [so ca (syā.)] kho, ānanda, bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto. Kathañhi nāma yaṃ mayā ekaṃsena byākataṃ tattha dvejjhaṃ āpajjissati! Nāhaṃ, ānanda, aññaṃ ekapuggalampi samanupassāmi, yo evaṃ mayā sabbaṃ cetaso samannāharitvā byākato, yathayidaṃ devadatto. Yāvakīvañcāhaṃ, ānanda, devadattassa vālaggakoṭinittudanamattampi sukkadhammaṃ addasaṃ; neva tāvāhaṃ devadattaṃ byākāsiṃ – ‘āpāyiko devadatto nerayiko kappaṭṭho atekiccho’ti. Yato ca kho ahaṃ, ānanda, devadattassa vālaggakoṭinittudanamattampi sukkadhammaṃ na addasaṃ; athāhaṃ devadattaṃ byākāsiṃ – ‘āpāyiko devadatto nerayiko kappaṭṭho atekiccho’ti.

‘‘Seyyathāpi, ānanda, gūthakūpo sādhikaporiso pūro gūthassa samatittiko. Tatra puriso sasīsako nimuggo assa. Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo tamhā gūthakūpā uddharitukāmo. So taṃ gūthakūpaṃ samantānuparigacchanto neva passeyya tassa purisassa vālaggakoṭinittudanamattampi gūthena amakkhitaṃ, yattha taṃ gahetvā uddhareyya. Evamevaṃ kho ahaṃ, ānanda, yato devadattassa vālaggakoṭinittudanamattampi sukkadhammaṃ na addasaṃ; athāhaṃ devadattaṃ byākāsiṃ – ‘āpāyiko devadatto nerayiko kappaṭṭho atekiccho’ti . Sace tumhe, ānanda, suṇeyyātha tathāgatassa purisindriyañāṇāni vibhajissāmī’’ti [vibhajantassāti (sī. syā. pī.)]?

‘‘Etassa, bhagavā, kālo; etassa, sugata, kālo yaṃ bhagavā purisindriyañāṇāni vibhajeyya. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tenahānanda, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca –

‘‘Idhāhaṃ, ānanda, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā . Atthi ca khvassa kusalamūlaṃ asamucchinnaṃ, tamhā tassa kusalā kusalaṃ pātubhavissati. Evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatī’ti. Seyyathāpi, ānanda, bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni. Jāneyyāsi tvaṃ, ānanda, imāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjissantī’’ti? ‘‘Evaṃ, bhante’’. ‘‘Evamevaṃ kho ahaṃ, ānanda, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khvassa kusalamūlaṃ asamucchinnaṃ, tamhā tassa kusalā kusalaṃ pātubhavissati. Evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evampi kho, ānanda, tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti.

‘‘Idha panāhaṃ, ānanda, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā. Atthi ca khvassa akusalamūlaṃ asamucchinnaṃ, tamhā tassa akusalā akusalaṃ pātubhavissati. Evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatī’ti. Seyyathāpi, ānanda, bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni puthusilāya nikkhittāni. Jāneyyāsi tvaṃ, ānanda, nayimāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjissantī’’ti? ‘‘Evaṃ, bhante’’. ‘‘Evamevaṃ kho ahaṃ, ānanda, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā. Atthi ca khvassa akusalamūlaṃ asamucchinnaṃ, tamhā tassa akusalā akusalaṃ pātubhavissati . Evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evampi kho, ānanda, tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti.

‘‘Idha panāhaṃ, ānanda, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘natthi imassa puggalassa vālaggakoṭinittudanamattopi sukko dhammo, samannāgatoyaṃ puggalo ekantakāḷakehi akusalehi dhammehi, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī’ti. Seyyathāpi, ānanda, bījāni khaṇḍāni pūtīni vātātapahatāni sukhette suparikammakatāya bhūmiyā nikkhittāni. Jāneyyāsi tvaṃ, ānanda, nayimāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjissantī’’ti? ‘‘Evaṃ, bhante’’. ‘‘Evamevaṃ kho ahaṃ, ānanda, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘natthi imassa puggalassa vālaggakoṭinittudanamattopi sukko dhammo, samannāgatoyaṃ puggalo ekantakāḷakehi akusalehi dhammehi, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evampi kho, ānanda, tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hotī’’ti.

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – ‘‘sakkā nu kho, bhante, imesaṃ tiṇṇaṃ puggalānaṃ aparepi tayo puggalā sappaṭibhāgā paññāpetu’’nti? ‘‘Sakkā, ānandā’’ti bhagavā avoca – ‘‘idhāhaṃ, ānanda, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khvassa kusalamūlaṃ asamucchinnaṃ, tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatī’ti. Seyyathāpi, ānanda, aṅgārāni ādittāni sampajjalitāni sajotibhūtāni puthusilāya nikkhittāni. Jāneyyāsi tvaṃ, ānanda, nayimāni aṅgārāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjissantī’’ti? ‘‘Evaṃ, bhante’’. ‘‘Seyyathāpi vā pana, ānanda, sāyanhasamayaṃ [sāyanhasamaye (syā. ka.)] sūriye ogacchante, jāneyyāsi tvaṃ, ānanda, āloko antaradhāyissati andhakāro pātubhavissatī’’ti? ‘‘Evaṃ, bhante’’. ‘‘Seyyathāpi vā, panānanda, abhido addharattaṃ bhattakālasamaye, jāneyyāsi tvaṃ, ānanda, āloko antarahito andhakāro pātubhūto’’ti? ‘‘Evaṃ, bhante’’. ‘‘Evamevaṃ kho ahaṃ, ānanda, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khvassa kusalamūlaṃ asamucchinnaṃ, tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evampi kho, ānanda, tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti.

‘‘Idha panāhaṃ, ānanda, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā. Atthi ca khvassa akusalamūlaṃ asamucchinnaṃ, tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatī’ti. Seyyathāpi, ānanda, aṅgārāni ādittāni sampajjalitāni sajotibhūtāni sukkhe tiṇapuñje vā kaṭṭhapuñje vā nikkhittāni. Jāneyyāsi tvaṃ, ānanda, imāni aṅgārāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantī’’ti? ‘‘Evaṃ, bhante’’. ‘‘Seyyathāpi vā panānanda, rattiyā paccūsasamayaṃ [rattipaccūsasamaye (ka.)] sūriye uggacchante, jāneyyāsi tvaṃ, ānanda, andhakāro antaradhāyissati, āloko pātubhavissatī’’ti? ‘‘Evaṃ, bhante’’. ‘‘Seyyathāpi vā panānanda, abhido majjhanhike bhattakālasamaye, jāneyyāsi tvaṃ, ānanda, andhakāro antarahito āloko pātubhūto’’ti? ‘‘Evaṃ, bhante’’. ‘‘Evamevaṃ kho ahaṃ, ānanda, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā. Atthi ca khvassa akusalamūlaṃ asamucchinnaṃ, tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evampi kho, ānanda, tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti.

‘‘Idha panāhaṃ, ānanda, ekaccaṃ puggalaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘natthi imassa puggalassa vālaggakoṭinittudanamattopi akusalo dhammo, samannāgatoyaṃ puggalo ekantasukkehi anavajjehi dhammehi, diṭṭheva dhamme parinibbāyissatī’ti. Seyyathāpi, ānanda, aṅgārāni sītāni nibbutāni sukkhe tiṇapuñje vā kaṭṭhapuñje vā nikkhittāni. Jāneyyāsi tvaṃ, ānanda, nayimāni aṅgārāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantī’’ti? ‘‘Evaṃ, bhante’’. ‘‘Evamevaṃ kho ahaṃ, ānanda, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā’ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi – ‘natthi imassa puggalassa vālaggakoṭinittudanamattopi akusalo dhammo, samannāgatoyaṃ puggalo ekantasukkehi anavajjehi dhammehi, diṭṭheva dhamme parinibbāyissatī’ti. Evampi kho, ānanda, tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti. Evampi kho, ānanda, tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evampi kho, ānanda, tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti.

‘‘Tatrānanda, ye te purimā tayo puggalā tesaṃ tiṇṇaṃ puggalānaṃ eko aparihānadhammo, eko parihānadhammo, eko āpāyiko nerayiko. Tatrānanda, yeme pacchimā tayo puggalā imesaṃ tiṇṇaṃ puggalānaṃ eko parihānadhammo, eko aparihānadhammo, eko parinibbānadhammo’’ti. Aṭṭhamaṃ.

9. Nibbedhikasuttaṃ

63. ‘‘Nibbedhikapariyāyaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katamo ca so, bhikkhave, nibbedhikapariyāyo dhammapariyāyo? Kāmā, bhikkhave, veditabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāmanirodho [kāmānaṃ nirodho (ka.) evaṃ vedanānirodho-iccādīsupi] veditabbo, kāmanirodhagāminī [kāmānaṃ nirodhagāminī (ka.) evaṃ vedanānirodhagāminī-iccādīsupi] paṭipadā veditabbā.

‘‘Vedanā, bhikkhave, veditabbā, vedanānaṃ nidānasambhavo veditabbo, vedanānaṃ vemattatā veditabbā, vedanānaṃ vipāko veditabbo, vedanānirodho veditabbo, vedanānirodhagāminī paṭipadā veditabbā.

‘‘Saññā, bhikkhave, veditabbā, saññānaṃ nidānasambhavo veditabbo, saññānaṃ vemattatā veditabbā , saññānaṃ vipāko veditabbo, saññānirodho veditabbo, saññānirodhagāminī paṭipadā veditabbā.

‘‘Āsavā, bhikkhave, veditabbā, āsavānaṃ nidānasambhavo veditabbo, āsavānaṃ vemattatā veditabbā, āsavānaṃ vipāko veditabbo, āsavanirodho veditabbo, āsavanirodhagāminī paṭipadā veditabbā.

‘‘Kammaṃ , bhikkhave, veditabbaṃ, kammānaṃ nidānasambhavo veditabbo, kammānaṃ vemattatā veditabbā, kammānaṃ vipāko veditabbo, kammanirodho veditabbo, kammanirodhagāminī paṭipadā veditabbā.

‘‘Dukkhaṃ, bhikkhave, veditabbaṃ, dukkhassa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminī paṭipadā veditabbā.

‘‘‘Kāmā, bhikkhave, veditabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ [ma. ni. 1.166; saṃ. ni. 4.268]? Pañcime, bhikkhave, kāmaguṇā – cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Api ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete [te kāmaguṇā nāma nete kāmā (ka.)] ariyassa vinaye vuccanti –

[kathā. 514] ‘‘Saṅkapparāgo purisassa kāmo,

Nete [na te (syā.)] kāmā yāni citrāni loke;

Saṅkapparāgo purisassa kāmo,

Tiṭṭhanti citrāni tatheva loke;

Athettha dhīrā vinayanti chanda’’nti.

‘‘Katamo ca, bhikkhave, kāmānaṃ nidānasambhavo? Phasso, bhikkhave, kāmānaṃ nidānasambhavo.

‘‘Katamā ca, bhikkhave, kāmānaṃ vemattatā? Añño, bhikkhave, kāmo rūpesu, añño kāmo saddesu, añño kāmo gandhesu, añño kāmo rasesu, añño kāmo phoṭṭhabbesu. Ayaṃ vuccati, bhikkhave, kāmānaṃ vemattatā.

‘‘Katamo ca, bhikkhave, kāmānaṃ vipāko? Yaṃ kho, bhikkhave, kāmayamāno tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati, bhikkhave, kāmānaṃ vipāko.

‘‘Katamo ca, bhikkhave, kāmanirodho? Phassanirodho [phassanirodhā (syā.)], bhikkhave, kāmanirodho. Ayameva ariyo aṭṭhaṅgiko maggo kāmanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto , sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

‘‘Yato kho [yato ca kho (bahūsu)], bhikkhave, ariyasāvako evaṃ kāme pajānāti, evaṃ kāmānaṃ nidānasambhavaṃ pajānāti, evaṃ kāmānaṃ vemattataṃ pajānāti, evaṃ kāmānaṃ vipākaṃ pajānāti, evaṃ kāmanirodhaṃ pajānāti, evaṃ kāmanirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti kāmanirodhaṃ. Kāmā, bhikkhave, veditabbā…pe… kāmanirodhagāminī [sabbatthapi evameva dissati] paṭipadā veditabbāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Vedanā, bhikkhave, veditabbā…pe… vedanānirodhagāminī paṭipadā veditabbāti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.

‘‘Katamo ca, bhikkhave, vedanānaṃ nidānasambhavo? Phasso, bhikkhave, vedanānaṃ nidānasambhavo.

‘‘Katamā ca, bhikkhave, vedanānaṃ vemattatā? Atthi, bhikkhave, sāmisā sukhā vedanā, atthi nirāmisā sukhā vedanā, atthi sāmisā dukkhā vedanā, atthi nirāmisā dukkhā vedanā, atthi sāmisā adukkhamasukhā vedanā, atthi nirāmisā adukkhamasukhā vedanā. Ayaṃ vuccati, bhikkhave, vedanānaṃ vemattatā.

‘‘Katamo ca, bhikkhave, vedanānaṃ vipāko ? Yaṃ kho, bhikkhave, vediyamāno [vedayamāno (syā. kaṃ.) a. ni. 4.233] tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati, bhikkhave, vedanānaṃ vipāko.

‘‘Katamo ca, bhikkhave, vedanānirodho? Phassanirodho [phassanirodhā (syā. kaṃ. ka.)], bhikkhave, vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Yato kho, bhikkhave, ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanānaṃ nidānasambhavaṃ pajānāti, evaṃ vedanānaṃ vemattataṃ pajānāti, evaṃ vedanānaṃ vipākaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti. So imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti vedanānirodhaṃ. Vedanā, bhikkhave, veditabbā…pe… vedanānirodhagāminī paṭipadā veditabbāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Saññā, bhikkhave, veditabbā…pe… saññānirodhagāminī paṭipadā veditabbāti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Chayimā, bhikkhave, saññā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā.

‘‘Katamo ca, bhikkhave, saññānaṃ nidānasambhavo? Phasso, bhikkhave, saññānaṃ nidānasambhavo.

‘‘Katamā ca, bhikkhave, saññānaṃ vemattatā? Aññā, bhikkhave, saññā rūpesu, aññā saññā saddesu [aññā bhikkhave rūpesu saññā aññā saddesu saññā (ka.) evaṃ sesesupi], aññā saññā gandhesu, aññā saññā rasesu, aññā saññā phoṭṭhabbesu, aññā saññā dhammesu . Ayaṃ vuccati, bhikkhave, saññānaṃ vemattatā.

‘‘Katamo ca, bhikkhave, saññānaṃ vipāko? Vohāravepakkaṃ [vohāravepakkāhaṃ (syā. pī.), vohārapakkāhaṃ (sī.)], bhikkhave, saññaṃ [saññā (syā. pī.)] vadāmi. Yathā yathā naṃ sañjānāti tathā tathā voharati, evaṃ saññī ahosinti [ahosīti (ka.)]. Ayaṃ vuccati, bhikkhave, saññānaṃ vipāko.

‘‘Katamo ca, bhikkhave, saññānirodho? Phassanirodho, [phassanirodhā (syā. ka.)] bhikkhave, saññānirodho. Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Yato kho, bhikkhave, ariyasāvako evaṃ saññaṃ pajānāti, evaṃ saññānaṃ nidānasambhavaṃ pajānāti, evaṃ saññānaṃ vemattataṃ pajānāti, evaṃ saññānaṃ vipākaṃ pajānāti, evaṃ saññānirodhaṃ pajānāti, evaṃ saññānirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti saññānirodhaṃ. Saññā, bhikkhave, veditabbā…pe… saññānirodhagāminī paṭipadā veditabbāti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Āsavā, bhikkhave, veditabbā…pe… āsavanirodhagāminī [sabbatthapi evameva dissati] paṭipadā veditabbāti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tayome, bhikkhave, āsavā – kāmāsavo, bhavāsavo, avijjāsavo.

‘‘Katamo ca, bhikkhave, āsavānaṃ nidānasambhavo? Avijjā, bhikkhave, āsavānaṃ nidānasambhavo.

‘‘Katamā ca, bhikkhave, āsavānaṃ vemattatā? Atthi, bhikkhave, āsavā nirayagamanīyā [nirayagāminiyā (sī. ka.)], atthi āsavā tiracchānayonigamanīyā, atthi āsavā pettivisayagamanīyā, atthi āsavā manussalokagamanīyā, atthi āsavā devalokagamanīyā. Ayaṃ vuccati, bhikkhave, āsavānaṃ vemattatā.

‘‘Katamo ca, bhikkhave, āsavānaṃ vipāko? Yaṃ kho, bhikkhave, avijjāgato tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati, bhikkhave, āsavānaṃ vipāko.

‘‘Katamo ca, bhikkhave, āsavanirodho? Avijjānirodho, bhikkhave, āsavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī [sabbatthapi evameva dissati] paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Yato kho, bhikkhave, ariyasāvako evaṃ āsave pajānāti, evaṃ āsavānaṃ nidānasambhavaṃ pajānāti, evaṃ āsavānaṃ vemattataṃ pajānāti, evaṃ āsavānaṃ vipākaṃ pajānāti, evaṃ āsavānaṃ nirodhaṃ pajānāti, evaṃ āsavānaṃ nirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti āsavanirodhaṃ. Āsavā , bhikkhave, veditabbā…pe… āsavanirodhagāminī [sabbatthapi evameva dissati] paṭipadā veditabbāti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Kammaṃ, bhikkhave, veditabbaṃ…pe… kammanirodhagāminī [sabbatthapi evameva dissati] paṭipadā veditabbāti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? [kathā. 539] Cetanāhaṃ, bhikkhave, kammaṃ vadāmi. Cetayitvā kammaṃ karoti – kāyena vācāya manasā.

‘‘Katamo ca, bhikkhave, kammānaṃ nidānasambhavo? Phasso, bhikkhave, kammānaṃ nidānasambhavo.

‘‘Katamā ca, bhikkhave, kammānaṃ vemattatā? Atthi, bhikkhave, kammaṃ nirayavedanīyaṃ, atthi kammaṃ tiracchānayonivedanīyaṃ, atthi kammaṃ pettivisayavedanīyaṃ, atthi kammaṃ manussalokavedanīyaṃ, atthi kammaṃ devalokavedanīyaṃ . Ayaṃ vuccati, bhikkhave, kammānaṃ vemattatā.

‘‘Katamo ca, bhikkhave, kammānaṃ vipāko? Tividhāhaṃ [imāhaṃ (ka.)], bhikkhave, kammānaṃ vipākaṃ vadāmi – diṭṭheva [diṭṭhe vā (sī.)] dhamme, upapajje vā [upapajjaṃ vā (ka. sī., a. ni. 10.217), upapajja vā (?), ma. ni. 3.303 pāḷiyā tadatthavaṇṇanāya ca saṃsaddetabbaṃ], apare vā pariyāye. Ayaṃ vuccati, bhikkhave, kammānaṃ vipāko.

‘‘Katamo ca, bhikkhave, kammanirodho? Phassanirodho, [phassanirodhā (ka. sī. syā. ka.)] bhikkhave, kammanirodho. Ayameva ariyo aṭṭhaṅgiko maggo kammanirodhagāminī [sabbatthapi evameva dissati] paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Yato kho, bhikkhave, ariyasāvako evaṃ kammaṃ pajānāti, evaṃ kammānaṃ nidānasambhavaṃ pajānāti, evaṃ kammānaṃ vemattataṃ pajānāti, evaṃ kammānaṃ vipākaṃ pajānāti, evaṃ kammanirodhaṃ pajānāti, evaṃ kammanirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti kammanirodhaṃ. Kammaṃ, bhikkhave, veditabbaṃ…pe… kammanirodhagāminī paṭipadā veditabbāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Dukkhaṃ, bhikkhave, veditabbaṃ, dukkhassa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminī paṭipadā veditabbāti. Iti kho panetaṃ vuttaṃ , kiñcetaṃ paṭicca vuttaṃ? Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho [byādhipi dukkhā (syā. pī. ka.)], maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā [pañcupādānakkhandhāpi (ka.)] dukkhā.

‘‘Katamo ca, bhikkhave, dukkhassa nidānasambhavo? Taṇhā, bhikkhave, dukkhassa nidānasambhavo .

‘‘Katamā ca, bhikkhave, dukkhassa vemattatā? Atthi, bhikkhave, dukkhaṃ adhimattaṃ, atthi parittaṃ, atthi dandhavirāgi, atthi khippavirāgi. Ayaṃ vuccati, bhikkhave, dukkhassa vemattatā.

‘‘Katamo ca, bhikkhave, dukkhassa vipāko? Idha, bhikkhave, ekacco yena dukkhena abhibhūto pariyādinnacitto [pariyādiṇṇacitto (ka.)] socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati , yena vā pana dukkhena abhibhūto pariyādinnacitto bahiddhā pariyeṭṭhiṃ āpajjati – ‘ko [so na (ka.)] ekapadaṃ dvipadaṃ jānāti [pajānāti (ka.)] imassa dukkhassa nirodhāyā’ti? Sammohavepakkaṃ vāhaṃ, bhikkhave, dukkhaṃ vadāmi pariyeṭṭhivepakkaṃ vā. Ayaṃ vuccati, bhikkhave, dukkhassa vipāko.

‘‘Katamo ca, bhikkhave, dukkhanirodho? Taṇhānirodho, [taṇhānirodhā (ka. sī. syā. ka.)] bhikkhave, dukkhanirodho. Ayameva ariyo aṭṭhaṅgiko maggo dukkhassa nirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Yato kho, bhikkhave, ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhassa nidānasambhavaṃ pajānāti, evaṃ dukkhassa vemattataṃ pajānāti, evaṃ dukkhassa vipākaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti dukkhanirodhaṃ. Dukkhaṃ, bhikkhave, veditabbaṃ, dukkhassa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminī paṭipadā veditabbāti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Ayaṃ kho so, bhikkhave, nibbedhikapariyāyo dhammapariyāyo’’ti. Navamaṃ.

10. Sīhanādasuttaṃ

64.[ma. ni. 1.148; vibha. 760; a. ni. 10.21; paṭi. ma. 2.44] ‘‘Chayimāni , bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni cha? Idha, bhikkhave, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi, bhikkhave, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, bhikkhave, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi, bhikkhave, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, bhikkhave, tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi, bhikkhave, tathāgato…pe… idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, bhikkhave, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi, bhikkhave, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, bhikkhave, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti. Yampi, bhikkhave, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, bhikkhave, tathāgato āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Yampi, bhikkhave, tathāgato āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati, idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Imāni kho, bhikkhave , cha tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Tatra ce, bhikkhave, pare tathāgataṃ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ viditaṃ tathā tathā tesaṃ tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

‘‘Tatra ce, bhikkhave, pare tathāgataṃ atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ viditaṃ tathā tathā tesaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

‘‘Tatra ce, bhikkhave, pare tathāgataṃ jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

‘‘Tatra ce, bhikkhave, pare tathāgataṃ pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

‘‘Tatra ce, bhikkhave, pare tathāgataṃ sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

‘‘Tatra ce, bhikkhave, pare tathāgataṃ āsavānaṃ khayā…pe… yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa āsavānaṃ khayā…pe… yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato āsavānaṃ khayā…pe… yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

‘‘Tatra, bhikkhave, yampidaṃ [yamidaṃ (sī. pī.), yadidaṃ (ka.)] ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ [yadidaṃ (ka.)] atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ [yadidaṃ (ka.)] jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ [yadidaṃ (ka.)] pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ [yadidaṃ (ka.)] sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ [yadidaṃ (ka.)] āsavānaṃ khayā…pe… yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Iti kho , bhikkhave, samādhi maggo, asamādhi kummaggo’’ti. Dasamaṃ.

Mahāvaggo chaṭṭho. [paṭhamo (syā. ka.)]

Tassuddānaṃ –

Soṇo phagguno bhijāti, āsavā dāruhatthi ca;

Majjhe ñāṇaṃ nibbedhikaṃ, sīhanādoti te dasāti.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app