Yamakappakaraṇa-aṭṭhakathā

Yamakappakaraṇa-aṭṭhakathā Saṅkhepeneva devānaṃ, devadevo surālaye; Kathāvatthuppakaraṇaṃ, desayitvā raṇañjaho. Yamassa visayātīto, nānāyamakamaṇḍitaṃ; Abhidhammappakaraṇaṃ, chaṭṭhaṃ chaṭṭhāna desako. Yamakaṃ ayamāvatta-nīlāmalatanūruho; Yaṃ desayi anuppatto, tassa

ĐỌC BÀI VIẾT

1. Mūlayamakaṃ

1. Mūlayamakaṃ Uddesavāravaṇṇanā 1. Mūlayamakaṃ , khandhayamakaṃ, āyatanayamakaṃ, dhātuyamakaṃ, saccayamakaṃ, saṅkhārayamakaṃ, anusayayamakaṃ, cittayamakaṃ, dhammayamakaṃ, indriyayamakanti imesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ

ĐỌC BÀI VIẾT

2. Khandhayamakaṃ

2. Khandhayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1. Idāni mūlayamake desiteyeva kusalādidhamme khandhavasena saṅgaṇhitvā mūlayamakānantaraṃ desitassa khandhayamakassa vaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva evaṃ

ĐỌC BÀI VIẾT

3. Āyatanayamakaṃ

3. Āyatanayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1-9. Idāni mūlayamake desiteyeva kusalādidhamme āyatanavasenāpi saṅgaṇhitvā khandhayamakānantaraṃ desitassa āyatanayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pāḷivavatthānaṃ

ĐỌC BÀI VIẾT

4. Dhātuyamakaṃ

4. Dhātuyamakaṃ 1-19. Idāni teyeva mūlayamake desite kusalādidhamme dhātuvasena saṅgaṇhitvā āyatanayamakānantaraṃ desitassa dhātuyamakassa vaṇṇanā hoti. Tattha āyatanayamake vuttanayeneva pāḷivavatthānaṃ vetidabbaṃ.

ĐỌC BÀI VIẾT

5. Saccayamakaṃ

5. Saccayamakaṃ 1. Paṇṇattivāravaṇṇanā 1-9. Idāni teyeva mūlayamake desite kusalādidhamme saccavasena saṅgaṇhitvā dhātuyamakānantaraṃ desitassa saccayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva paṇṇattivārādayo

ĐỌC BÀI VIẾT

6. Saṅkhārayamakaṃ

6. Saṅkhārayamakaṃ 1. Paṇṇattivāravaṇṇanā 1. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṅgaṇhitvā saccayamakānantaraṃ desitassa saṅkhārayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva

ĐỌC BÀI VIẾT

7. Anusayayamakaṃ

7. Anusayayamakaṃ Paricchedaparicchinnuddesavāravaṇṇanā 1. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṅgaṇhitvā saṅkhārayamakānantaraṃ desitassa anusayayamakassa atthavaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva veditabbaṃ

ĐỌC BÀI VIẾT

8. Cittayamakaṃ

8. Cittayamakaṃ Uddesavāravaṇṇanā 1-62. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesameva saṅgaṇhitvā anusayayamakānantaraṃ desitassa cittayamakassa atthavaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva

ĐỌC BÀI VIẾT

9. Dhammayamakaṃ

9. Dhammayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1-16. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ mātikaṃ ṭhapetvā cittayamakānantaraṃ desitassa dhammayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pāḷivavatthānaṃ

ĐỌC BÀI VIẾT

10. Indriyayamakaṃ

10. Indriyayamakaṃ Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṃgaṇhitvā dhammayamakānantaraṃ desitassa indriyayamakassa vaṇṇanā hoti. Tattha khandhayamakādīsu vuttanayeneva pāḷivavatthānaṃ veditabbaṃ. Idhāpi

ĐỌC BÀI VIẾT

Paṭṭhānappakaraṇa-aṭṭhakathā

Paṭṭhānappakaraṇa-aṭṭhakathā Devātidevo devānaṃ, devadānavapūjito, Desayitvā pakaraṇaṃ, yamakaṃ suddhasaṃyamo. Atthato dhammato ceva, gambhīrassātha tassa yaṃ, Anantaraṃ mahāvīro, sattamaṃ isisattamo. Paṭṭhānaṃ nāma nāmena,

ĐỌC BÀI VIẾT

Paccayuddesavaṇṇanā

Paccayuddesavaṇṇanā Sammāsambuddhena hi anulomapaṭṭhāne dvāvīsati tike nissāya tikapaṭṭhānaṃ nāma niddiṭṭhaṃ, sataṃ duke nissāya dukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Tato paraṃ dvāvīsati tike

ĐỌC BÀI VIẾT

Paccayaniddeso

Paccayaniddeso 1. Hetupaccayaniddesavaṇṇanā 1. Idāni sabbepi te paccaye uddiṭṭhapaṭipāṭiyā niddisitvā dassetuṃ hetupaccayoti hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayotiādimāha. Tattha hetupaccayoti catuvīsatiyā paccayesu

ĐỌC BÀI VIẾT

1. Kusalattikavaṇṇanā

1. Kusalattikavaṇṇanā 1. Paṭiccavāravaṇṇanā 1. Paccayānulomaṃ (1.) Vibhaṅgavāro 53. Idāni yā etā paṇṇattivāre kusalattikaṃ nissāya hetupaccayādivasena ekūnapaññāsaṃ ādiṃ katvā nayamattaṃ dassentena

ĐỌC BÀI VIẾT

2. Vedanāttikavaṇṇanā

2. Vedanāttikavaṇṇanā 1. Vedanāttike tisso vedanā rūpaṃ nibbānanti ime dhammā na labbhanti, tasmā ekaṃ khandhaṃ paṭicca dve khandhātiādi vuttaṃ. Paṭisandhikkhaṇe sukhāya vedanāyāti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app